You are on page 1of 11

अथ श्रीदु र्गा : कवचम्

Atha śrīdurgāḥ kavacam


ॐ नमश्चण्डिकगयै।
|| namaścaṇḍikāyai ||

॥मगकािे य उवगच॥
ॐ यद् र्ुह्यं परमं लोके सवारक्षगकरं नृणगम्।
यन्न कस्य चचदगख्यगतं तन्मे ब्रूचि चपतगमि॥१॥
||mārkaṇḍeya uvāca||
Om yadguhyam paramam loke sarva rakṣākaram
nṛṇām |
yanna kasya cidākhyātam tanme brūhi pitāmaha ||1||

॥ब्रह्मोवगच॥
अण्डि र्ुह्यतमं चवप्रग सवा भूतोपकगरकम्।
चदव्यगिु कवचं पुण्यं तच्छृ णुष्वग मिगमुने॥२॥
||brahmovāca||
asti guhyatamam viprā sarva bhūtopakārakam |
divyāstu kavacam puṇyam tacchṛṇuṣvā mahāmune ||2||

प्रथमं शैलपु त्री च चितीयं ब्रह्मचगररणी।


तृतीयं चन्द्रघण्टे चत कूष्मगिे चत चतुथाकम्॥३॥
prathamam śailaputrī ca dvitīyam brahmacāriṇī |
tṛtīyam candraghaṇṭeti kūṣmāṇḍeti caturthakam ||3||

पञ्चमं स्कन्दमगतेचत षष्ठं कगत्यगयनीचत च


सप्तमं कगलरगत्रीचत मिगर्ौरीचत चगष्टमम्॥४॥
pañcamam skandamāteti ṣaṣṭham kātyāyanīti ca |
saptamam kālarātrīti mahāgaurīti cāṣṭamam ||4||

नवमं चसण्डिदगत्री च नव दु र्गा ाः प्रकीचतातगाः।


उक्तगन्येतगचन नगमगचन ब्रह्मणैव मिगत्मनग॥५॥
navamam siddhidātrī ca nava durgāḥ prakīrtitāḥ |
uktānyetāni nāmāni brahmaṇaiva mahātmanā ||5||

अचिनग दह्यमगनिु शत्रुमध्ये र्तो रणे।


चवषमे दु र्ामे चैव भयगतगा ाः शरणं र्तगाः॥६॥
agninā dahyamānastu śatrumadhye gato raṇe |
viṣame durgame caiva bhayārtāḥ śaraṇam gatāḥ ||6||

न तेषगं जगयते चकचञ्चदशु भं रणसङ्कटे ।


नगपदं तस्य पश्यगचम शोकदु ाःखभयं न िी॥७॥
na teṣām jāyate kiñcidaśubham raṇasaṅkaṭe |
nāpadam tasya paśyāmi śokaduḥkhabhayam na hī ||7||

यैिु भक्त्यग स्मृतग नूनं तेषगं वृण्डिाः प्रजगयते।


ये त्गं स्मरण्डि दे वेचश रक्षसे तगन्न संशयाः॥८॥
yaistu bhaktyā smṛtā nūnam teṣām vṛddhiḥ prajāyate |
ye tvām smaranti deveśi rakṣase tānna samśayaḥ ||8||

प्रेतसंस्थग तु चगमुिग वगरगिी मचिषगसनग।


ऐन्द्री र्जसमगरूढग वैष्णवी र्रुडगसनग॥९॥
pretasamsthā tu cāmuṇḍā vārāhī mahiṣāsanā |
aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā ||9||
मगिे श्वरी वृषगरूढग कौमगरी चशण्डखवगिनग।
लक्ष्मी: पद्मगसनग दे वी पद्मििग िररचप्रयग॥१०॥
māheśvarī vṛṣārūḍhā kaumārī śikhivāhanā |
lakṣmīḥ padmāsanā devī padmahastā haripriyā ||10||

श्वेतरूपधगरग दे वी ईश्वरी वृषवगिनग।


ब्रगह्मी िं ससमगरूढग सवगा भरणभूचषतग॥११॥
इत्येतग मगतराः सवगा ाः सवायोर्समण्डितगाः।
नगनगभरणशोभगढयग नगनगरत्नोपशोचभतग:॥१२॥
śvetarūpadhārā devī īśvarī vṛṣavāhanā |
brāhmī hamsasamārūḍhā sarvābharaṇabhūṣitā ||11||
ityetā mātaraḥ sarvāḥ sarvayogasamanvitāḥ |
nānābharaṇaśobhāḍhayā nānāratnopaśobhitāḥ ||12||

दृश्यिे रथमगरूढग दे व्यगाः क्रोधसमगकुलग:।


शङ्खं चक्रं र्दगं शण्डक्तं िलं च मुसलगयु धम्॥१३॥
dṛśyante rathamārūḍhā devyāḥ krodhasamākulāḥ |
śaṅkham cakram gadām śaktim halam ca
musalāyudham ||13||

खेटकं तोमरं चैव परशुं पगशमेव च।


कुिगयु धं चत्रशू लं च शगर्ङ्ामगयुधमुत्तमम्॥१४॥
kheṭakam tomaram caiva paraśum pāśameva ca |
kuntāyudham triśūlam ca śārṅgamāyudhamuttamam
||14||

दै त्यगनगं दे िनगशगय भक्तगनगमभयगय च।


धगरयन्त्यगयुिगनीथं दे वगनगं च चितगय वै॥१५॥
daityānām dehanāśāya bhaktānāmabhayāya ca |
dhārayantyāyuddhānītham devānām ca hitāya vai ||15||

नमिेऽिु मिगरौद्रे मिगघोरपरगक्रमे।


मिगबले मिोत्सगिे मिगभयचवनगचशचन॥१६॥
namaste'stu mahāraudre mahāghoraparākrame |
mahābale mahotsāhe mahābhayavināśini ||16||

त्रगचि मगं दे चव दु ष्प्रेक्ष्ये शत्रूणगं भयवचधाचन।


प्रगच्गं रक्षतु मगमैण्डन्द्र आिेय्यगमचिदे वतग॥१७॥
trāhi mām devi duṣprekṣye śatrūṇām bhayavardhini |
prācyām rakṣatu māmaindri āgneyyāmagnidevatā ||17||

दचक्षणेऽवतु वगरगिी नैऋत्यगं खर्ङ्धगररणी।


प्रतीच्गं वगरुणी रक्षेद् वगयव्यगं मृर्वगचिनी॥१८॥
dakṣiṇe'vatu vārāhī naiṛtyām khaṅgadhāriṇī |
pratīcyām vāruṇī rakṣed vāyavyām mṛgavāhinī ||18||

उदीच्गं पगतु कौमगरी ऐशगन्यगं शूलधगररणी।


ऊर्ध्वं ब्रह्मगणी में रक्षेदधिगद् वैष्णवी तथग॥१९॥
udīcyām pātu kaumārī aiśānyām śūladhāriṇī |
ūrdhvam brahmāṇī mem rakṣedadhastād vaiṣṇavī tathā
||19||

एवं दश चदशो रक्षेच्चगमुिग शववगिगनग।


जगयग मे चगग्रताः पगतु: चवजयग पगतु पृष्ठताः॥२०॥
evam daśa diśo rakṣeccāmuṇḍā śavavāhānā |
jāyā me cāgrataḥ pātuḥ vijayā pātu pṛṣṭhataḥ ||20||
अचजतग वगमपगश्वे तु दचक्षणे चगपरगचजतग।
चशखगमुद्योचतचन रक्षेदुमग मूचना व्यवण्डस्थतग॥२१॥
ajitā vāmapārśve tu dakṣiṇe cāparājitā |
śikhāmudyotini rakṣedumā mūrdhni vyavasthitā ||21||

मगलगधगरी ललगटे च भ्रुवो रक्षेद् यशण्डिनी।


चत्रनेत्रग च भ्रुवोमाध्ये यमघण्टग च नगचसके॥२२॥
mālādhārī lalāṭe ca bhruvo rakṣed yaśasvinī |
trinetrā ca bhruvormadhye yamaghaṇṭā ca nāsike ||22||

शङ्ण्डखनी चक्षुषोमाध्ये श्रोत्रयोिगा रवगचसनी।


कपोलौ कगचलकग रक्षेत्कणामूले तु शङ्करी ॥२३॥
śaṅkhinī cakṣuṣormadhye śrotrayordvāravāsinī |
kapolau kālikā rakṣetkarṇamūle tu śaṅkarī ||23||

नगचसकगयगं सुर्न्‍धग च उत्तरोष्ठे च चचचाकग।


अधरे चगमृतकलग चजह्वगयगं च सरिती॥२४॥
nāsikāyām sugandhā ca uttaroṣṭhe ca carcikā |
adhare cāmṛtakalā jihvāyām ca sarasvatī ||24||

दिगन् रक्षतु कौमगरी कण्ठदे शे तु चण्डिकग।


घण्डण्टकगं चचत्रघण्टग च मिगमगयग च तगलुके॥२५॥
dantān rakṣatu kaumārī kaṇṭhadeśe tu caṇḍikā |
ghaṇṭikām citraghaṇṭā ca mahāmāyā ca tāluke ||25||

कगमगक्षी चचबुकं रक्षेद््‍वगचं मे सवामर्ङ्लग।


ग्रीवगयगं भद्रकगली च पृष्ठवंशे धनुधगा री॥२६॥
kāmākṣī cibukam rakṣed vācam me sarvamaṅgalā |
grīvāyām bhadrakālī ca pṛṣṭhavamśe dhanurdhārī ||26||

नीलग्रीवग बचिाःकण्ठे नचलकगं नलकूबरी।


स्कन्धयोाः खचर्ङ्नी रक्षेद््‍बगहू मे वज्रधगररणी॥२७॥
nīlagrīvā bahiḥkaṇṭhe nalikām nalakūbarī |
skandhayoḥ khaṅginī rakṣed bāhū me vajradhāriṇī ||27||

िियोदा ण्डिनी रक्षेदण्डिकग चगनर्ुलीषु च।


नखगञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी॥२८॥
hastayordaṇḍinī rakṣedambikā cāngulīṣu ca |
nakhāñchūleśvarī rakṣetkukṣau rakṣetkuleśvarī ||28||

िनौ रक्षेन्‍मिगदे वी मनाः शोकचवनगचशनी।


हृदये लचलतग दे वी उदरे शूलधगररणी॥२९॥
stanau rakṣenmahādevī manaḥ śokavināśinī |
hṛdaye lalitā devī udare śūladhāriṇī ||29||

नगभौ च कगचमनी रक्षेद््‍र्ुह्यं र्ुह्येश्वरी तथग।


पूतनग कगचमकग मेढरं र्ुडे मचिषवगचिनी॥३०॥
nābhau ca kāminī rakṣed guhyam guhyeśvarī tathā |
pūtanā kāmikā meḍhram guḍe mahiṣavāhinī ||30||

कट्गं भर्वतीं रक्षेज्जगनूनी चवन्ध्यवगचसनी।


जङ्घे मिगबलग रक्षेत्सवाकगमप्रदगचयनी॥३१॥
kaṭyām bhagavatīm rakṣejjānūnī vindhyavāsinī |
jaṅghe mahābalā rakṣetsarvakāmapradāyinī ||31||
र्ुल्फयोनगा रचसंिी च पगदपृष्ठे तु तैजसी।
पगदगङ्र्ुलीषु श्रीरक्षेत्पगदगध:िलवगचसनी॥३२॥
gulphayornārasimhī ca pādapṛṣṭhe tu taijasī |
pādāṅgulīṣu śrī rakṣetpādādhaḥstalavāsinī ||32||

नखगन् दं ष्टरग करगली च केशगं शचैवोर्ध्वाकेचशनी।


रोमकूपेषु कौबेरी त्चं वगर्ीश्वरी तथग॥३३॥
nakhān damṣṭrā karālī ca keśāmśacaivordhvakeśinī |
romakūpeṣu kauberī tvacam vāgīśvarī tathā ||33||

रक्तमज्जगवसगमगं सगन्यण्डस्थमेदगं चस पगवाती।


अन्त्रगचण कगलरगचत्रश्च चपत्तं च मुकुटे श्वरी॥३४॥
raktamajjāvasāmāmsānyasthimedāmsi pārvatī |
antrāṇi kālarātriśca pittam ca mukuṭeśvarī ||34||

पद्मगवती पद्मकोशे कफे चूडगमचणिथग।


ज्वगलगमुखी नखज्वगलगमभेद्यग सवासण्डन्धषु॥३५॥
padmāvatī padmakośe kaphe cūḍāmaṇistathā |
jvālāmukhī nakhajvālāmabhedyā sarvasandhiṣu ||35||

शुक्रं ब्रह्मगणी मे रक्षेच्छगयगं छत्रेश्वरी तथग।


अिङ्कगरं मनो बुण्डिं रक्षेन्मे धमाधगररणी॥३६॥
śukram brahmāṇī me rakṣecchāyām chatreśvarī tathā |
ahaṅkāram mano buddhim rakṣenme dharmadhāriṇī ||36||

प्रगणगपगनौ तथग व्यगनमुदगनं च समगनकम्।


वज्रििग च मे रक्षेत्प्रगणं कल्यगणशोभनग॥३७॥
prāṇāpānau tathā vyānamudānam ca samānakam |
vajrahastā ca me rakṣetprāṇam kalyāṇaśobhanā ||37||
रसे रूपे च र्न्धे च शब्दे स्पशे च योचर्नी।
सत्ं रजिमश्चैव रक्षेन्नगरगयणी सदग॥३८॥
rase rūpe ca gandhe ca śabde sparśe ca yoginī |
satvam rajastamaścaiva rakṣennārāyaṇī sadā ||38||

आयू रक्षतु वगरगिी धमं रक्षतु वैष्णवी।


यशाः कीचतं च लक्ष्मीं च धनं चवद्यगं च चचक्रणी॥३९॥
āyū rakṣatu vārāhī dharmam rakṣatu vaiṣṇavī |
yaśaḥ kīrtim ca lakṣmīm ca dhanam vidyām ca cakriṇī
||39||

र्ोत्रगचमन्द्रगचण मे रक्षेत्पशून्मे रक्षग चण्डिके।


पुत्रगन् रक्षेन्मिगलक्ष्मी भगयगं रक्षतु भैरवी॥४०॥
gotrāmindrāṇi me rakṣetpaśūnme rakṣā caṇḍike |
putrān rakṣenmahālakṣmībhāryām rakṣatu bhairavī
||40||

पन्थगनं सुपथग रक्षेन्मगर्ं क्षेमकरी तथग।


रगजिगरे मिगलक्ष्मीचवाजयग सवाताः ण्डस्थतग॥४१॥
panthānam supathā rakṣenmārgam kṣemakarī tathā |
rājadvāre mahālakṣmīrvijayā sarvataḥ sthitā ||41||

रक्षगिीनं तु यत्स्थगनं वचजातं कवचेन तु।


तत्सवं रक्ष मे दे वी जयिी पगपनगचशनी॥४२॥
rakṣāhīnam tu yatsthānam varjitam kavacena tu |
tatsarvam rakṣa me devī jayantī pāpanāśinī ||42||

पदमेकं न र्च्छे तु यचदच्छे च्छु भमगत्मनाः।


कवचेनगवृतो चनत्यं यगत्र यत्रैव र्च्छचत॥४३॥
padamekam na gacchetu yadicchecchubhamātmanaḥ |
kavacenāvṛto nityam yātra yatraiva gacchati ||43||

तत्र तत्रगथालगभश्च चवजयाः सवाकगचमकाः।


यं यं चचियते कगमं तं तं प्रगप्नोचत चनचश्चतम्।
परमैश्वयामतु लं प्रगप्स्स्यते भूतले पुमगन्॥४४॥
tatra tatrārthalābhaśca vijayaḥ sarvakāmikaḥ|
yam yam cintayate kāmam tam tam prāpnoti niścitam|
paramaiśvaryamatulam prāpsyate bhūtale pumān||44||

चनभायो जगयते मत्यााः सङ्ग्रमेष्वपरगचजताः।


त्रैलोक्ये तु भवेत्पूज्याः कवचेनगवृताः पुमगन्॥४५॥
nirbhayo jāyate martyaḥ saṅgrameṣvaparājitaḥ |
trailokye tu bhavetpūjyaḥ kavacenāvṛtaḥ pumān ||45||

इदं तु दे व्यगाः कवचं दे वगनगमचप दु लाभम्।


य: पठे त्प्रयतो चनत्यं चत्रसन्ध्यं श्रियगण्डिताः॥४६॥
idam tu devyāḥ kavacam devānāmapi durlabham |
yaḥ paṭhetprayato nityam trisandhyam śraddhayānvitaḥ
||46||

दै वी कलग भवेत्तस्य त्रैलोक्येष्वपरगचजताः।


जीवेद् वषाशतं सगग्रगमपमृत्युचववचजाताः॥४७॥
daivī kalā bhavettasya trailokyeṣvaparājitaḥ|
jīved varṣaśatam sāgrāmapamṛtyuvivarjitaḥ ||47||
नश्यण्डि टयगधय: सवे लूतगचवस्फोटकगदयाः।
स्थगवरं जर्ङ्मं चैव कृचत्रमं चगचप यचिषम्॥४८॥
naśyanti ṭayādhayaḥ sarve lūtāvisphoṭakādayaḥ |
sthāvaram jaṅgamam caiva kṛtrimam cāpi yadviṣam

अचभचगरगचण सवगा चण मन्त्रयन्त्रगचण भूतले।


भूचरगाः खेचरगशचैव जलजगश्चोपदे चशकगाः॥४९॥
abhicārāṇi sarvāṇi mantrayantrāṇi bhūtale |
bhūcarāḥ khecarāśacaiva jalajāścopadeśikāḥ ||49||

सिजग कुलजग मगलग डगचकनी शगचकनी तथग।


अिररक्षचरग घोरग डगचकन्यश्च मिगबलग॥५०॥
sahajā kulajā mālā ḍākinī śākinī tathā|
antarikṣacarā ghorā ḍākinyaśca mahābal ||50||

ग्रिभूतचपशगचगश्च यक्षर्न्धवा रगक्षसग:।


ब्रह्मरगक्षसवेतगलगाः कूष्मगिग भैरवगदयाः॥५१॥
grahabhūtapiśācāśca yakṣagandharvarākṣasāḥ |
brahmarākṣasavetālāḥ kūṣmāṇḍā bhairavādayaḥ ||51||

नश्यण्डि दशानगत्तस्य कवचे हृचद संण्डस्थते।


मगनोन्नचतभगा वेद्रगज्यं तेजोवृण्डिकरं परम्॥५२॥
naśyanti darśanāttasya kavace hṛdi samsthite |
mānonnatirbhāvedrājyam tejovṛddhikaram param ||52||

यशसग विते सोऽपी कीचतामण्डितभूतले।


जपेत्सप्तशतीं चणिीं कृत्ग तु कवचं पूरग॥५३॥
yaśasā vaddhate so'pī kīrtimaṇḍitabhūtale|
japetsaptaśatīm caṇaṇḍīm kṛtvā tu kavacam pūrā||53||

यगवद् भूमिलं धत्ते सशैलवनकगननम्।


तगवचत्तष्ठचत मेचदनयगं सिचताः पुत्रपौचत्रकी॥५४॥
yāvadbhūmaṇḍalam dhatte saśailavanakānanam|
tāvattiṣṭhati medinayām santatiḥ putrapautrikī||54||

दे िगिे परमं स्थगनं यगत्सुरैरचप दु लाभम्।


प्रगप्नोचत पुरुषो चनत्यं मिगमगयगप्रसगदताः॥५५॥
dehānte paramam sthānam yātsurairapi durlabham|
prāpnoti puruṣo nityam mahāmāyāprasādataḥ||55||

लभते परमं रूपं चशवेन सि मोदते ॥ॐ॥ ॥५६॥


labhate paramam rūpam śivena saha modate||56||

इचत श्री दे व्यगाः कवचं सम्पूणाम्


iti śrī devyāḥ kavacam sampūrṇam

You might also like