You are on page 1of 1

तृतीयसंग्रह

वर्गोत्तमैराद्यतृतीययोश्च सं यक्त ु योर्भेदमथ प्रवक्ष्ये


रुग्णेति सर्वत्र पदे गकारः परुक्णशब्दं त्विहवर्जयित्वा १
ग्नावग्नुनाग्नेषु च मग्नशब्देऽप्याकारपूर्वमदपूर्वके च
आकारपूर्वेऽपि तृतीयवर्णो रुक्मेति जान्वक्नपदे ककारः २
अग्मन्प्रसुग्माग्मयुतयुग्मतिग्मजग्मग्मियास्रग्मिपदेषु गेव
शग्मेति वर्णतृतीयवर्णः शक्मन्नितीह प्रथमाक्षरः स्यात ् ३
सर्वो नकारे परतस्तकार उद्नेति मृद्नेति च वर्जयित्वा
अद्मं च्छिनद्म्यद्मिप्रदद्मिचेद्मिशूता शकादोद्म भिनद्मिनद्मा ४
विद्मेऽपि सद्मेति च दद्महेऽपि त्येतऽे पि शब्दाश्च ककारयुक्तः
सर्वो जकारो हि तथोत्तमेषु
याची जातन चिमीत्युभयोश्चकारः ५
इति प्रथमतृतीयवर्णविभागलक्षणम ्

Reference:
Text #10 of Palmleaf Manuscript #4772 in the Oriental Research Institute,
University of Mysore, 1 folio, Telugu script. It is called "Tṛtīya Saṁgraha"
in the margin of the palm-leaf, and catalogued as such.

You might also like