You are on page 1of 14

ॐ नमो भगवते श्री अरुणाचल रमणाय

श्री अरुणाचलाक्ष्चरमणमाला
संस्कृतपररणततिः
" भगवते श्री रमणाय नमिः "
" अरुणाचलाक्षरमणमाला "
" आत्मतवध्याभूषणम् "
" जगदीश्वर शास्त्रितभस्संकतलता "
" संस्कृत पररणततिः "
करुणा सारसवव स्वं समस्थम समेक्षणम् ।
कतवं बुधं गुरुं शुक्रं सूयं रमणमाश्रये ।।
" मंगलम् "
अरुणाति सपयाव र्ाव माक्षरींमणमतलकाम् ।
दातुं तस्मै करं दे तर् कृपाकर ! गणेश्वर ! ।।
" ग्रंथारम्भिः "
अरुणाचलसंपूणव करुणामृत सागर ।
स्मरणाद्भवसन्ताप र्रणेशारुणाचल ।।
अरुणाचलतशव! अरुणाचलतशव! अरुणाचलतशव!
अरुणाचल!
अरुणाचलतशव! अरुणाचलतशव! अरुणाचलतशव!
अरुणाचल!
.

१. अरुणािे रर्ं भावं येऽनुसंदधते नरािः |


तनकृन्ततसत्वमर्ं कारं समूलमरुणाचल! ||
२. सौन्दयव सुन्दरातभख्ये तभदाशून्येयथामते |
त्वमर्ं च तथाऽतभन्नौ वते मह्यरुणाचल ||
३. मदर्ं भावमातवश्य त्वदर्ं भावरूतपणम् |
कारागृर्ं प्रातपतोस्त्रस्म तकमेवमरुणाचल ||
४. कस्यान्यस्यकृतेत्वं मामतवतोऽतसयतदत्यजेिः |
लोकर्ासास्पदौस्याता मुभावप्यरुणाचल ||
५. अक्रमोप्ययमास्ां वा त्वस्त्रिन्तां तन्तनोतषतकं |
सन्ततंतचन्त्यमानं त्वां कस्त्यजे दरुणाचल! ||
६. जनन्या जनतयत्र्याश्च भूयोनुग्रर्दायक |
असावनुग्रिः तकंतेस्त्रस्थततस्यादरुणाचल ||
७. त्वदू तिततमदं चेतोनयथाबतर्रितत |
दृढीकृत्यतथाऽऽततष्ठदृढं तत्रारुणाचल ||
८. रुद् वा बतर्मुवख चे तो दृष्ट्वा तनवाव णमृच्छतत |
तथातेपरमां शोभां दशवयाश्वरुणाचल ||
९. तनर्त्यत्वतमदानीं मां यतदनोपातर्तोतस मे |
एतन्नुपौरुषं तकंते नयुकृमरुणाचल ||
१०. कुतएषतवस्वापोऽवकृष्यतनकृते परै िः |
मय्युदस्यासमस्या ते युज्यतेनारुणाचल ||
११. पंचेस्त्रियमर्ाचोरातवशन्ते ऽ न्तयवदातदा |
हृदयेनातसमेतकंत्वं सदाभास्यरुणाचल ||
१२. एकं त्वामन्तरान्यिः किः आगतमष्यतत वतितुम् |
अतस्त्वदू ि नैवेतततचन्तयाम्यरुणाचल ||
१३. ॐकाराक्षरतात्पयव समानातधकवतजवत |
भवन्तं किः पररच्छे त्ुं शक्नुयादरुणाचल ||
१४. औवै समानमेव त्वत्करुणारसदानतिः |
तवधातुं रक्षणंमेत्वमधमणोऽरुणाचल ||
१५. चक्षुषश्चक्षुराकारं चक्षुर ज्ञेय मान्तरं |
चाक्षुषीकुरुतां कोवात्वत्त्त्वमरुणाचल ||
१६. अयस्कान्ततशलातुल्यं बलादाकृष्य मां दृढम् |
स्वा भेदसंस्त्रस्थततं प्राप्य वसत्वमरुणाचल ||
१७. अरुणाचलरूपेण करुणावरुणालय |
करुणा पां गसंगेन पातर्मामरुणाचल ||
१८. अतभतिः पु रतिः पश्चादु पररष्टाद धो ज्वलन् |
तेजोमय मर्ादै न्यं र्न्यास्त्वमरुणाचल ||
१९. र्त्वामेसवव मप्यागिः सगुणीकृत्य मां भजेिः |
आचायवतदव्यमूत्याव तप तवजय स्वारुणाचल ||
२०. क्रकचोपमदृक्पात तरुणीदु ष्ट चेतष्टतैिः |
अबद्धमनुगृह्य त्वं भातर्मय्यरुणाचल ||
२१. सदै न्यमतथवतोतपत्वं कपतित्वं नमुितस |
मा भैषीररततसंबोध्य दयां कुवव रुणाचल ||
२२. अप्रातथवतवदन्यस्य तवयतन्नमवलंयशिः |
मलीमसमकृत्वै तन्मह्यं दे ह्यरुणाचल ||
२३. करस्थ फलसङ्काशं त्विसं पारमातथवकम् |
साग्रर्ी कुरुतं भोक्त्त्ु मजस्रमरुणाचल ||
२४. वतजनामतप भक्त्त्ानां घातुकं त्वामर्ं कथम् |
अवलम्ब्य परीरभ्य जीवे यमरुणाचल ||
२५. कोपशून्यगुणोपेत लक्षीकृत्यच रतक्षतुम् |
कंवाऽपराधमातेने नकंतचदरुणाचल ||
२६. अक्षपाद कृतस्ोत्र कृपाकर मर्ातगरे |
किाक्षक्षे पणेनत्वं त्रातर्मा मरुणाचल ||
२७. सकलग्रासशीलातभिः तकरणो त्करकास्त्रन्ततभिः |
मदीय मानसोल्लास मातनुष्वारुणाचल ||
२८. भोजनं त्वामु पातश्रत्य तशष्यते भोजनेकृते |
प्रशान्तस्सिररष्णुत्व स्वभावोमेऽरुणाचल ||
२९. कृत्वामन्मानसोल्लासं तकरणावतलतभस्व|
वाचं सुधामुचं सम्यस्त्रिघिस्वारुणाचल ||
३०. प्रतथत प्रभुतां र्त्वा तनवाव णीकृत्य मे सदा |
त्वत्कृपा प्रभुतादत्वाऽनुगृर्ाणारुणाचल ||
३१. सुखाम्भोतधं समुल्लास्य मनोवािृतत्संक्षयम् |
तवधाय संस्त्रस्थततं दे तर् मौतनतामरुणाचल ||
३२. विना वृ तत् मातश्रत्य ममाकृत्वा परीक्षणम् |
तदव्यतेजोमयीं मूततव मातवष्कुवव रुणाचल ||
३३. इिजाल प्रतीकाश शािजाल भ्रमं मम |
तनर्त्य तारकं बोधं दशवयस्वारुणाचाल ||
३४. सर् योगो मयामाभू तदततचेन्नीरविुतिः |
आक्रुश्या श्रु परीवार्ै िः नश्ये यमरुणाचल ||
३५. तधतगततत्यज्यते ऽर्ं चेत्कृतंकमव दर्े त्तिः |
उज्जीवक उपायिः किः? उच्यतामरुणाचल ||
३६. आवाचाऽवातच ततष्ठे तत वच उक्त्वा भवानतप |
अवाक्त्त्ूष्णीक एवास्से र्न्त! र्न्तारुणाचल
||
३७. तूष्णीमालस्यतस्त्रस्स्ष्ठन्सुखभु क्सुप्यतेयतद |
कावागततरथान्यास्े? वदत्वमरुणाचल ||
३८. आतवष्कृत्याततशूरत्वं तवनष्टं संकिं ततिः |
इततमत्वाऽचलीभूय व्यतत भासे ऽरुणाचल ||
३९. शुनकादतत नीचोर्ं सुदृढं त्वा मुपातश्रतिः |
त्वतन्नष्ठ स्त्वन्मयो भूयो भूयास मरुणाचल ||
४०. ज्ञानोत्पतत् तवर्ीनत्वात्त्वतय तवश्वासवत्या |
आयासमपर्त्यत्व ज्ज्ञानं दे ह्यरुणाचल ||
४१. सप्तसस्त्रप्त गभस्त्रस्स्त्रत्वि् सदृशं नचकाशसे |
अतएवपु रस्साक्षाद् दृश्यो भास्यरुणाचल ||
४२. तत्वसंतवत्समाधूतं दत्ं स्वीचकृषे सुतम् |
तकमेतत्स्वीकृते स्त्व मु च्यता मरुणाचल ||
४३. अर्मेवार्मेवार् मर्मिः पारमातथवकम् |
सतत्व मनुगृह्णीष्व स्वयमेवारुणाचल ||
४४. पराक्दृतष्टं पररत्यज्य प्रतीच्याप्रत्यर्ं दृशा |
ज्ञातव्यं ( पश्यस्वं ) तत्वतम (बुध्यसे) त्युक्त्त्ुं
जातंतक मरुणाचल ||
४५. अधीरमानसेऽजस्र मस्त्रिष्यास्त्रिष्यतवह्वलिः |
पुनराकस्त्रस्मकतया लेभे त्वामरुणाचल ||
४६. त्वत्प्रास्त्रप्त प्रततपध्दीन जननंतकं प्रयोजनम् |
अस्त्रस्चेत्दु दार्तुव मरमे ह्यरुणाचल ||
४७. अततशुद्धमनोवास्त्रि स्सन्ततं हृतदतचस्त्रन्तते |
ममातपत्व मर्ं भावे तचन्तां तिरुणाचल ||
४८. प्रततभू नाव यकश्चे तत त्वदु पाश्रयणे कृते |
प्रत्याख्यातं त्वयाति नयुक्त्त् मरुणाचल ||
४९. स्कन्नािेषणसंतवन्नं सत्कृपा सतन्नतधं मम |
प्रापय्य मानसोत्कण्ां कुण्यस्वारुणाचल
||
५०. सधैयं सदर्ं भावे तावकेऽन्तगववेतषते |
अन्तराय समु च्छेद माप्तवा नरुणाचल ||
५१. त्वत्कृपारससस्त्रिश्र र्स् मस्कयोगतिः |
तत्वगुप्तं नकुयाव श्चेल्लीये खल्वरुणाचल ||
५२. अर्ं भाव मुपास्त्रिष्य तनदुव ष्ट त्वत्स्वरूतपणम् |
तुतष्टं मयासदा प्राप्तुं घृ णीयस्वारुणाचल ||
५३. माभूत्प्राकृतर्ास्यत्वं त्वदे कशरणीकृतम् |
दयारसर्संदत्वा पश्यमा मरुणाचल ||
५४. अिेतषतेऽर्मस्स्थाने तेनसंकतलतो भृशम् |
स्वयंप्रकाशसेस्थाणुिः तकंतचत्र मरुणाचल ||
५५. त्वद्वति र्े तत मालातभ भवस्मसाद्भवनात्पुरा |
त्वत्कृपावषवधा रातभ रतभतषं चारुणाचल ||
(अनुकोशइत्यथविः )
५६. त्वंचाऽर्ं च तभदाशून्यं
स्त्रस्थत्वाऽर्तनवशमादरात् |
आनन्दमयतनष्ठायां स्थापय स्वारुणाचल ||
५७. अत्यन्त सूक्ष्मरूपं त्वां नभोरूप मुपातसतु म् |
संजातं मम सं कल्पं स्त्रस्थरीकुवव रुणाचल ||
५८. शािज्ञान तवर्ीनस्य जडमूकोपमस्यमे |
किरासारतवज्ञानं लूनीकुवव रुणाचल ||
५९. लीनंलीनं िवीभूय मतयत्वां शरणंगते |
तदानीं नग्नरूपस्त्वं वतवसेिरुणाचल ||
६०. त्वत्प्रे मरस शू न्यस्य त्वत्प्रे मरसकौतुकम् |
सं सूच्य कुरुमाशाठ्य मशठो स्यरुणाचल ||
६१. पाकोिे क लयावस्थ फलतुल्योऽतचवराकृतौ |
पदे ते स्थापतयत्वा मा मन्तिः कुवव रुणाचल ||
६२. अक्ले शेन भविूपं नप्रदश्याव नुकंपसे |
अन्तकस्त्वं तनतान्तं मे व्यथां धत्सेऽरुणाचल
||
६३. प्रमाय संप्रधायवत्वत्त्वं संस्भ्यचा सकृत् |
पक्वीकृत्य प्रतवश्यान्तिः पातर्मा मरुणाचल ||
९४. संसक्त मानस भ्रास्त्रन्त गरळं व्याप्य मेतशरिः |
मारणात्प्राक्कृपा प्राप्त्यै कृपां कुवव रुणाचल
||
६५. तवै व करुणा नास्त्रस् यतदमन्मोर् नाशने |
तन्नाशने प्रसीदे तत किः ब्रूयादरुणाचल ||
६६. तर्त्वालोकोन्मनस्कत्वं त्वय्यु न्माद मपातर्तिः |
भ्रमनाशौषधं दत्वा त्वंदयस्वारुणाचल ||
६७. भीत्यात्वा मतभसंवीतो नास्त्रस् भी माव मुपाश्रय
|
तवै व वा कुतो भीतत रतवतस्यारुणाचल ||
६८. काऽसंयग्ददृतगतत ब्रूतर् कानुसम्यग्ददृतगत्यतप |
वे त्ुं तवतवच्य वक्तव्यं करुणोस्यरुणाचल ||
६९. प्रसूनामोधसंपूणं मनोमेपूणववासनम् |
भतवतुं पूणव सौरभ्यं भूयोदे ह्यरुणाचल ||
७०. त्वन्नाम स्मृतत मात्रेण
प्रसह्याऽऽकतषव तोस्त्रस्मयत् |
ज्ञातुं क्षमेत कोवाते प्रभाव मरुणाचल |
७१. तपशाचत्वतजर्ासुंमां सुदुस्त्यज तपशाचताम् |
प्राप्य भूयिः तपशाचत्वं र्ठादृत्सेऽरुणाचल ||
७२. बालवल्ली समानोर्ं तनरुपघ्न क्लमं तवना |
उपघ्नानो कर्ी भूय रक्षमा मरुणाचल ||
७३. चूणेन वतितयत्वा मद्बोध माकृ ष्यतनष्क्रमात् |
उपलंभ समालं भं लंतभतोस्म्यरुणाचल ||
७४. गत्यागतत प्रतीघाते न भोतनभ रणां गणे |
त्वत्कृपापां ग समरं दशवयस्वारुणाचल ||
७५. अर्न्ता ममतावजं शरीरे पाि भौततके |
त्वत्े जस्सुषमां िष्ट्िु तमर्ां देह्यरुणाचल ||
७६ . उद्वे गोत्पत्येतकंमे मर्ीधर मर्ौषधम् |
कृपाचल जभैषज्यं दत्वा भाह्यरुणाचल||
७७. मदमानातभ भू तानां मानमुन्मथ्य मूलतिः |
अतभमान तवर्ीनस्त्वं तवकाश स्वारुणाचल
||
७८. तकति त्समुस्त्रच्छिते ऽत्यन्त दै न्यकृत्पु रु पामरिः
|
कुर्ना कुसृततं तर्त्वा गोप्यता मरुणाचल ||
७९. अततक्रम परीसार तवसपवण तवर्ीनतिः |
तवभ्रमा स्पदतोतपत्वं रक्षमा मरुणाचल ||
८०. आतशरस्पद दु दवशं तशरस्त्वं व्यसृजस्स्वयम् |
साक्षान्मे तशरसस्त्यागे तकमृणं नारुणाचल |
८१. तवरव्याग्रदतशवतादशव वन्मामुत्थाप्य पातणना |
दृढमास्त्रिष्य भू योतपत्वं दय स्वारुणाचल ||
८२. तत्वार्ं भावसंस्थाने तवकातसत मनस्सु मम् |
उपगू ह्यचसंतमश्र्य स्त्रस्थततं दे ह्यरुणाचल ||
८३. उदग्रो पातसत स्थान प्राप्तावप्यततनीचकैिः |
दु बवलैस्वं समायोगा दत्युिो स्यरुणाचल ||
८४. मातयकाञ्ज नज भ्रास्त्रन्तं तवनाश्यत्वत्कृपामयै िः |
अञ्जनै स्त्वदधीनत्वं प्रातपतोस्म्यरुणाचल ||
८४. बतर् तवव ष्णुपदस्थाने पररवाप्यतवसृज्य माम् |
सानन्दं त्वं नरीनस्त्रत्सव तकमेव मरुणाचल ||
८६. मतयमोर्ं तनर्त्यत्वं त्वतय मोर्ं च भातवतम् |.
तथातप मोर्र्ानं मे तकंनाजन्यरुणाचल ||
८७. अज्ञत्वे ना तवकतसते तशष्यत्वं मौतनतनतश्रते |
तनपाठे तवमौतनत्व तमदमार्ोरुणाचल ||
८८. शकवरातभस्सु सूक्ष्मातभ वव क्त्र मपूयव मामकम्
|
जीवनंत्वां तवनाकोवा भ्रंतशष्यत्यरुणाचल ||
८९. अनन्य तवतदतं बुस्त्रध्दं मोर्तयत्वा रर्ो मम |
कोवासार्तसकश्चौयव मकरोदरुणाचल ||
९०. रमण स्त्वतमतत प्राव मवोचं तेनरोषण: |
मा भूरसर्नोतपत्वं रमयेररुणाचल ||
९१. तदवानक्त समु त्सृष्टे बतर्श्शू न्य गृर्ोत्मे |
लीलायै रमणायैव त्वमागच्छारुणाचल ||
९२. लक्ष्यं कृत्वा कृपािं मां प्रयु ज्येमं जडं जनम् |
दशतभिः प्राण वगैस्त्वं भतक्षतोस्य रुणाचल ||
९३. लाभास्त्वा तमर् चामुत्र लाभलेश तववतजवतम् |
मां लब्ध्वावदकं लाभं लब्ध्वा नरुणाचल ||
९४. त्वमागच्छे ततनब्रूयां योग क्षेमं वर्ाशुमे |
तनयत्यादु िःस्त्रखतत्वंतु संजात मरुणाचल ||
९५. आगत्यान्तिः प्रतवष्टस्य दे तर्मे तव जीवनम् |
इततमे जीवनंर्ीनं कुतोब्रूह्यरुणाचल ||
९६. यतदर्ास्यतस कष्टं स्या दपररत्याग पूववकम् |
मम प्राणास्त्रि मोक्त्त्ुं त्वं कृपां कुवव रुणाचल
||
९७. त्यक्त्वा बाह्य गृ र्ं चेतो गुर्ागृर्मुपातश्रत: |
सुन्दरं मस्त्रन्दरं तेर्ं दतशव तोस्म्यरुणाचल ||
९८. बाह्यदे शो मयात्यक्त्त् स्सचते शा सनादभूत् |
दयामयप्रदे शं ते दे तर् पाह्यरुणाचल ||
९९. वे दान्तान्ततवव राजन्तं तनमोर्तततमरं मर्िः |
सवव वेद समावे ध्यं तत्वं भात्वरुणाचल ||
१००. आतशष्ट्वेनातत वातदत्व मारचय्य कृपामये |
कुिुं बे स्थापतयत्वार् मत्याज्यो स्म्यरुणाचल
||
१०१. बाष्पव न्मेघपुष्पे मां तनसगवप्रेम रूतपतण |
त्वतय स्नेर् रसं दत्वा िवीकुवव रुणाचल ||
१०२. अरुणेत्यन्तराध्यात स्त्वत्कृ पापां गवीक्षणे |
पतततोस्त्रस्म कृपाजाला तद्वच्युततनाव रुणाचल
||
१०३. त्वत्कृ पापां ग संगाथव तचस्त्रन्ततं तन्तु वायवत् |
बवाबन्धनगे र्ेमा मरवादीर रुणाचल ||
१०४. त्वन्नाम श्र्वणासक्त्त् भक्त्त्भक्त्त्ातत
भस्त्रक्त्त्मान् |
यथातथं यथार्ं स्यां तथा कुवव रुणाचल ||
१०५. मतद्वधान्दु तवव धां श्चत्वं सुरवी कृत्यानुपालयन् |
सदासमुपजोषं च तचरं जीवारुणाचल ||
१०६. सास्त्रस्थ तविुत भक्तानां सूनृतोक्ते गृव र्ीतरर |
श्रोत्रे ममदु रुक्त्त्े स्त्वं ग्रर्ीष्णु ररुणाचल ||
१०७. शास्त्रन्त भूधर! दु वाव क्यं संगतीकृत्य मामकम् |
क्षमेथािः कृपया पश्चाद्यथेष्ट मरुणाचल ||
१०८. माला कलापसंभूष्णु मेदुरोऽनु ग्रर्प्रदिः |
मन्मालयाप्यलं कृत्य पातर्मा मरुणाचल ||
( अरुणाचलतशव! अरुणाचलतशव! अरुणाचलतशव!
अरुणाचल! )

तचरं जीवतु शोणातििः तचरं जीवन्तु सेवकािः |


आक्षरीमणमालातप तचरं जीवतु भुतले ||
|| इतत श्रीमदक्षरमण माला संस्कृतपररणतत स्समाप्ता ||
[ तवक्रम - वै शाख - शुक्लाष्टम्यां (१३ - ६ - ४० ) समास्त्रप्त
मगमत् ]

You might also like