You are on page 1of 1

KAALI KAVACH

शिरो मे काशिकाां पातु क्रांकारै काक्षररपर ।


क्रां क्रां क्रां मे ििाटां च काशिका खड् गधाररणर ॥
हां हां पातु नेत्रयुग्मां ह्रां ह्रां पातु श्रुशत द्वयम् ।
दशक्षणे काशिके पातु घ्राणयुग्मां महे श्वरर ॥
क्रां क्रां क्रां रसनाां पातु हां हां पातु कपोिकम् ।
वदनां सकिां पातु ह्रां ह्रां स्वाहा स्वरूशपणर ॥
द्वाशवांित्यक्षरर स्कन्धौ महाशवद्यासुखप्रदा ।
खड् गमुण्डधरा कािर सवाा ङ्गशितोऽवतु ॥
क्रां हां ह्रां त्र्यक्षरर पातु चामुण्डा ह्रदयां मम ।
ऐां हां ऊां ऐां स्तन द्वन्द्द्वां ह्रां फट् स्वाहा ककुत्स्थिम् ॥
अष्टाक्षरर महाशवद्या िुजौ पातु सकतुाका ।
क्रां क्रां हां हां ह्रां ह्रां पातु करौ षडक्षरर मम ॥
क्रां नाशिां मध्यदे िां च दशक्षणे काशिकेऽवतु ।
क्रां स्वाहा पातु पृष्ठां च काशिका सा दिाक्षरर ॥
क्रां मे गुह्ां सदा पातु काशिकायै नमस्ततः ।
सप्ताक्षरर महाशवद्या सवातांत्रेषु गोशपता ॥
ह्रां ह्रां दशक्षणे काशिके हां हां पातु कशटद्वयम् ।
कािर दिाक्षरर शवद्या स्वाहान्ता चोरुयुग्मकम् ॥
ॐ ह्रां क्रांमे स्वाहा पातु जानुनर काशिका सदा ।
कािर ह्रन्नामशवधेयां चतुवगा फिप्रदा ॥
क्रां ह्रां ह्रां पातु सा गुल्फां दशक्षणे काशिकेऽवतु ।
क्रां हां ह्रां स्वाहा पदां पातु चतुदािाक्षरर मम ॥
खड् गमुण्डधरा कािर वरदाियधाररणर ।
शवद्याशिः सकिाशिः सा सवाा ङ्गमशितोऽवतु ॥
कािर कपाशिनर कुल्ला कुरुकुल्ला शवरोशधनर ।
शवपशचत्ता तथोग्रोग्रप्रिा दरप्ता घनत्विषः ॥
नरिा घना विाका च मात्रा मुद्रा शमता च माम् ।
एताः सवाा ः खड् गधरा मुण्डमािा शविूषणाः ॥
रक्षन्तु माां शदशिशदक्षु ब्राह्मर नारायणर तथा ।
माहे श्वरर च चामुण्डा कौमारर चापराशजता ॥
वाराहर नारशसांहर च सवाा श्रयऽशत िूषणाः ।
रक्षन्तु स्वायुधेशदा क्षुः दिकां माां यथा तथा ॥

You might also like