You are on page 1of 3

ताराकवचम्

श्रीगणे शाय नमः ।


ईश्वर उवाच ।
कोटितन्त्रेषु गोप्या टि टवद्याटतभयमोटचनी ।
टिव्यं टि कवचं तस्ाः श्रृणुष्व सवव कामिम् ॥ १ ॥
अस् ताराकवचस् अक्षोभ्य ऋटषः , टिष्िु प् छन्दः ,
भगवती तारा िे वता , सवव मन्त्रटसद्धिसमृिये जपे टवटनयोगः ।
प्रणवो मे टशरः पातु ब्रह्मरूपा मिे श्वरी ।
ललािे पातु ह्ींकारो बीजरूपा मिे श्वरी ॥ २ ॥
स्त्ींकारो विने टनत्यं लज्जारूपा मिे श्वरी ।
हूँ कारः पातु हृिये भवानीरूपशद्धिधृ क् ॥ ३ ॥
फि् कारः पातु सवाव ङ्गे सवव टसद्धिफलप्रिा ।
खवाव मां पातु िे वेशी गण्डयु ग्मे भयापिा ॥ ४ ॥
टनम्नोिरी सिा स्कन्धयु ग्मे पातु मिे श्वरी ।
व्याघ्रचमाव वृता कट्ां पातु िे वी टशवटप्रया ॥ ५ ॥
पीनोन्नतस्तनी पातु पाश्वव युग्मे मिे श्वरी ।
रिवतुव लनेिा च कटििे शे सिाऽवतु ॥ ६ ॥
ललटजह्वा सिा पातु नाभौ मां भु वनेश्वरी ।
करालास्ा सिा पातु टलङ्गे िे वी िरटप्रया ॥ ७ ॥
टपङ्गोग्रै कजिा पातु जङ्घायां टवघ्ननाटशनी ।
प्रेतखपवरभृ द्देवी जानुचक्रे मिे श्वरी ॥ ८ ॥
नीलवणाव सिा पातु जानुनी सवव िा मम ।
नागकुण्डलधिी च पातु पाियु गे ततः ॥ ९ ॥
नागिारधरा िे वी सवाव ङ्गं पातु सवव िा ।
नागकङ्कधरा िे वी पातु प्रान्तरिे शतः ॥ १० ॥
चतु भुवजा सिा पातु गमने शिु नाटशनी ।
खड् गिस्ता मिािे वी श्रवणे पातु सवव िा ॥ ११ ॥
नीलाम्बरधरा िे वी पातु मां टवघ्ननाटशनी ।
कटिव िस्ता सिा पातु टववािे शिु मध्यतः ॥ १२ ॥
ब्रह्मरूपधरा िे वी सङ्ग्ग्रामे पातु सवव िा ।
नागकङ्कणधिी च भोजने पातु सवव िा ॥ १३ ॥
शवकणाव मिािे वी शयने पातु सवव िा ।
वीरासनधरा िे वी टनद्रायां पातु सवव िा ॥ १४ ॥
धनुबाव णधरा िे वी पातु मां टवघ्नसङ्ग्कुले ।
नागाटितकिी पातु िे वी मां सवव कमवसु ॥ १५ ॥
टछन्नमुण्डधरा िे वी कानने पातु सवव िा ।
टचतामध्यद्धथिता िे वी मारणे पातु सवव िा ॥ १६ ॥
द्वीटपचमवधरा िे वी पुििारधनाटिषु ।
अलङ्काराद्धिता िे वी पातु मां िरवल्लभा ॥ १७ ॥
रक्ष रक्ष निीकुञ्जे हं हं फि् सु समद्धिते ।
बीजरूपा मिािे वी पवव ते पातु सवव िा ॥ १८ ॥
मटणभृ द्वटिणी िे वी मिाप्रटतसरे तिा ।
रक्ष रक्ष सिा हं हं ॐ ह्ीं स्वािा मिे श्वरी ॥ १९ ॥
पुष्पकेतु रजािे टत कानने पातु सवव िा ।
ॐ ह्ी ं विपुष्पं हं फि् प्रान्तरे सवव कामिा ॥ २० ॥
ॐ पुष्पे पुष्पे मिापुष्पे पातु पु िान्मिे श्वरी ।
हं स्वािा शद्धिसं युिा िारान् रक्षतु सवव िा ॥ २१ ॥
ॐ आं हं स्वािा मिे शानी पातु ि् यू ते िरटप्रया ।
ॐ ह्ी ं सवव टवघ्नोत्साररणी िे वी टवघ्नान्मां सिाऽवतु ॥ २२ ॥
ॐ पटविविभू मे हं फि् स्वािा समद्धिता ।
पूररका पातु मां िे वी सवव टवघ्नटवनाटशनी ॥ २३ ॥
ॐ आः सु रेखे विरे खे हं फि् स्वािासमद्धिता ।
पाताले पातु सा िे वी लाटकनी नामसं टिका ॥ २४ ॥
ह्ीक ं ारी पातु मां पूवे शद्धिरूपा मिे श्वरी ।
स्त्ींकारी पातु िे वेशी वधू रूपा मिे श्वरी ॥ २५ ॥
हं स्वरूपा मिािे वी पातु मां क्रोधरूटपणी ।
फि् स्वरूपा मिामाया उत्तरे पातु सवव िा ॥ २६ ॥
पटिमे पातु मां िे वी फि् स्वरूपा िरटप्रया ।
मध्ये मां पातु िे वेशी हं स्वरूपा नगात्मजा ॥ २७ ॥
नीलवणाव सिा पातु सवव तो वाग्भवा सिा ।
भवानी पातु भवने सवै श्वयव प्रिाटयनी ॥ २८ ॥
टवद्यािानरता िे वी वक्त्रे नीलसरस्वती ।
शास्त्े वािे च सङ्ग्ग्रामे जले च टवषमे टगरौ ॥ २९ ॥
भीमरूपा सिा पातु श्मशाने भयनाटशनी ।
भू तप्रेतालये घोरे िु गवमा श्रीघनाऽवतु ॥ ३० ॥
पातु टनत्यं मिे शानी सवव ि टशविू टतका ।
कवचस् मािात्म्यं नािं वषवशतै रटप ॥ ३१ ॥
शक्नोटम गटितुं िे टव भवे त्तस् फलं च यत् ।
पुििारे षु बन्धूनां सवव िेशे च सवव िा ॥ ३२ ॥
न टवद्यते भयं तस् नृ पपूज्यो भवे च्च सः ।
शुटचभूव त्वाऽशुटचवाव टप कवचं सवव कामिम् ॥ ३३ ॥
प्रपठन् वा स्मरन्मत्यो िु ःखशोकटववटजवतः ।
सवव शास्त्े मिे शाटन कटवराड् भवटत ध्रु वम् ॥ ३४ ॥
सवव वागीश्वरो मत्यो लोकवश्यो धनेश्वरः ।
रणे ि् यू ते टववािे च जयस्ति भवे ि् ध्रु वम् ॥ ३५ ॥
पुिपौताद्धितो मत्यो टवलासी सवव योटषताम् ।
शिवो िासतां याद्धन्त सवे षां वल्लभः सिा ॥ ३६ ॥
गवी खवी भवत्येव वािी स्खलटत िशवनात् ।
मृत्युि वश्यतां याटत िासास्तस्ावनीभु जः ॥ ३७ ॥
प्रसङ्गात्कटितं सवं कवचं सवव कामिम् ।
प्रपठिा स्मरन्मत्यवः शापानुग्रिणे क्षमः ॥ ३८ ॥
आनन्दवृ न्दटसन्धूनामटधपः कटवराड् भवे त् ।
सवव वाटगश्वरो मत्यो लोकवश्यः सिा सु खी ॥ ३९ ॥
गु रोः प्रसािमासाद्य टवद्यां प्राप्य सु गोटपताम् ।
तिाटप कवचं िे टव िु लवभं भु वनिये ॥ ४० ॥
गु रुिे वो िरः साक्षात्तत्पत्नी तु िरटप्रया ।
अभे िेन भजेद्यस्तु तस् टसद्धििू रतः ॥ ४१ ॥
मन्त्राचारा मिे शाटन कटिताः पूवववद्धिये ।
नाभौ ज्योटतस्तिा रिं हृियोपरर टचन्तये त् ॥ ४२ ॥
ऐश्वयं सु कटवत्वं च मिावाटगश्वरो नृपः ।
टनत्यं तस् मिे शाटन मटिलासङ्गमं चरे त् ॥ ४३ ॥
पिाचाररतो मत्यवः टसिो भवटत नान्यिा ।
शद्धियु िो भवे न्मत्यवः टसिो भवटत नान्यिा ॥ ४४ ॥
ब्रह्मा टवष्णुि रुद्रि ये िे वासु रमानुषाः ।
तं दृष्वा साधकं िे टव लज्जायुिा भवद्धन्त ते ॥ ४५ ॥
स्वगे मत्ये च पाताले ये िे वाः टसद्धििायकाः ।
प्रशंसद्धन्त सिा िे टव तं दृष्वा साधकोत्तमम् ॥ ४६ ॥
टवघ्नात्मकाि ये िे वाः स्वगे मत्ये रसातले ।
प्रशंसद्धन्त सिा सवे तं दृष्वा साधकोत्तमम् ॥ ४७ ॥
इटत ते कटितं िे टव मया सम्यक्प्रकीटतव तम् ।
भु द्धिमुद्धिकरं साक्षात्कल्पवृ क्षस्वरूपकम् ॥ ४८ ॥
आसाद्याद्यगु रुं प्रसाद्य य इिं कल्पद्रु मालम्बनं
मोिे नाटप मिे न चाटप रटितो जाड्ये न वा यु ज्यते ।
टसिोऽसौ भु टव सवव िुःखटवपिां पारं प्रयात्यन्तके
टमिं तस् नृपाि िे टव टवपिो नश्यद्धन्त तस्ाशु च ॥ ४९ ॥
तद्गािं प्राप्य शस्त्ाटण ब्रह्मास्त्ािीटन वै भु टव ।
तस् गे िे द्धथिरा लक्ष्मीवाव णी वक्त्रे वसे ि् ध्रु वम् ॥ ५० ॥
इिं कवचमिात्वा तारां यो भजते नरः ।
अल्पायु टनविवनो मू खो भवत्येव न सं शयः ॥ ५१ ॥
टलद्धखत्वा धारये द्यस्तु कण्ठे वा मस्तके भु जे ।
तस् सवाव िवटसद्धिः स्ाद्यद्यन्मनटस वतव ते ॥ ५२ ॥
गोरोचनाकुङ्ग्कुमेन रिचन्दनकेन वा ।
यावकैवाव मिे शाटन टलखेन्मन्त्रं समाटितः ॥ ५३ ॥
अष्टम्यां मङ्गलटिने चतु द्दवश्यामिाटप वा ।
सन्ध्यायां िे विे वेटश टलखेद्यन्त्रं समाटितः ॥ ५४ ॥
मघायां श्रवणे वाटप रे वत्यां वा टवशेषतः ।
टसं िराशौ गते चन्द्रे ककविथिे टिवाकरे ॥ ५५ ॥
मीनराशौ गु रौ याते वृ टिकथिे शनैिरे ।
टलद्धखत्वा धारये द्यस्तु उत्तराटभमुखो भवे त् ॥ ५६ ॥
श्मशाने प्रान्तरे वाटप शून्यागारे टवशेषतः ।
टनशायां वा टलखेन्मन्त्रं तस् टसद्धिरचिला ॥ ५७ ॥
भू जवपिे टलखे न्मन्त्रं गु रुणा च मिे श्वरर ।
ध्यानधारणयोगे न धारये द्यस्तु भद्धितः ॥ ५८ ॥
अटचरात्तस् टसद्धिः स्ान्नाि कायाव टवचारणा ॥ ५९ ॥
॥ इटत श्रीरुद्रयामले तन्त्रे उग्रताराकवचं सम्पूणवम् ॥

You might also like