You are on page 1of 6

कनक धारातो

{॥ कनक धारातो ॥}

अगं हरेः पुलकभूषणमायती

भृगागनेव मुकुलाभरणं तमाल ।

अगीकृतािखलिवभूितरपागलीला

मागयदातु मम मगळदे वतायाः ॥ १॥

मुधा मुहुवदधती वदने मुरारेः

ेमपािणिहतािन गतागतािन ।

माला शोमधुकरीव महोपले या

सा मे ियं िदशतु सागरसंभवायाः ॥ २॥

आमीिलतामिधगय मुदा मुकुदं

आनदकदमिनमेषमनगत ।

आकेकरथतकनीिनकपमनें

भूयै भवेमम भुजगशयागनायाः ॥ ३॥

बावतरे मधुिजतः ितकौतुभे या

हारावलीव हिरनीलमयी िवभाित ।

कामदा भगवतोऽिप कटामाला

कयाणमावहतु मे कमलालयायाः ॥ ४॥

Stotram Digitalized By Sanskritdocuments.org


कालाबुदािळलिलतोरिस कैटभारेः

धाराधरे फुरित या तिडदगनेव ।

मातुसमतजगतां महनीयमूतः

भािण मे िदशतु भागवनदनायाः ॥ ५॥

ातं पदं थमतः खलु यभावा

मागयभािज मधुमािथिन ममथेन ।

मयापतेिदह मथरमीणाध

मदालसं च मकरालयकयकायाः ॥ ६॥

िववामरेपदवीमदानदं

आनदहे तुरिधकं मुरिविषोऽिप ।

ईषिनषीदतु मिय णमीणा 

इदीवरोदरसहोदरिमिदरायाः ॥ ७॥

इटा िविशटमतयोऽिप यया दया

ा ििवटपपदं सुलभं लभते ।

टः टकमलोदरदीतिरटां

पुट कृषीट मम पुकरिवटरायाः ॥ ८॥

दायानुपवनो िवणाबुधारां

अमनिकचनिवहगिशशौ िवषणे ।

Stotram Digitalized By Sanskritdocuments.org


दुकमघममपनीय िचराय दूरं

नारायणणियनीनयनाबुवाहः ॥ ९॥

गीद वतेित गडवजसुदरीित

शाकबरीित शिशशेखरवलभेित ।

सृटथितलयकेिलषु संथता या

तयै नमिभुवनैकगुरोतयै ॥ १०॥

ुयै नमोऽतु शुभकमफलसूयै

रयै नमोऽतु रमणीयगुणाणवायै ।

शयै नमोऽतु शतपिनकेतनायै

पुै नमोऽतु पुषोमवलभायै ॥ ११॥

नमोऽतु नालीकिनभाननायै

नमोऽतु दुधोदिधजमभूयै ।

नमोऽतु सोमामृतसोदरायै

नमोऽतु नारायणवलभायै ॥ १२॥

नमोऽतु हे माबुजपीिठकायै

नमोऽतु भूमडलनाियकायै ।

नमोऽतु दे वािददयापरायै

नमोऽतु शागयुधवलभायै ॥ १३॥

Stotram Digitalized By Sanskritdocuments.org


नमोऽतु दे यै भृगुनदनायै

नमोऽतु िवणोरिस थतायै ।

नमोऽतु लयै कमलालयायै

नमोऽतु दामोदरवलभायै ॥ १४॥

नमोऽतु कायै कमलेणायै

नमोऽतु भूयै भुवनसूयै ।

नमोऽतु दे वािदिभरचतायै

नमोऽतु नदामजवलभायै ॥ १५॥

सपकरािण सकलेियनदनािन

साायदानिवभवािन सरोहाि ।

वदनािन दुिरताहरणोतािन

मामेव मातरिनशं कलयतु माये ॥ १६॥

यकटासमुपासनािविधः

सेवकय सकलाथसपदः ।

संतनोित वचनागमानसैः

वां मुरािरदयेवर भजे ॥ १७॥

सरिसजिनलये सरोजहते

धवळतमांशुकगधमायशोभे ।

Stotram Digitalized By Sanskritdocuments.org


भगवित हिरवलभे मनोे

िभुवनभूितकिर सीद म ॥ १८॥

िदघतिभः कनककुंभमुखावसृट

वविहनी िवमलचाजलालुतागी ।

ातनमािम जगतां जननीमशेष

लोकािधनाथगृिहणीममृताधपुी ॥ १९॥

कमले कमलावलभे वं

कणापूरतरिगतैरपागैः ।

अवलोकय मामिकचनानां

थमं पामकृिमं दयायाः ॥ २०॥

दे िव सीद जगदीविर लोकमातः

कयानगाि कमलेणजीवनाथे ।

दािरभीितदयं शरणागतं मा

आलोकय ितिदनं सदयैरपागैः ॥ २१॥

तुवित ये तुितिभरमीिभरवहं

यीमय िभुवनमातरं रमा ।

गुणािधका गुतरभायभािगनो

भवित ते भुिव बुधभािवताशयाः ॥ २२॥

Stotram Digitalized By Sanskritdocuments.org


॥ इित ीम शकराचायकृत

ी कनकधारातों सपूण ॥

Encoded and proofread by P . P . Narayanaswami at swami at math.mun.ca

Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Kanakadhara Stotram Lyrics in Devanagari PDF


% File name : kanaka.itx
% Location : doc\_devii
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : P. P. Narayanaswami swami at math.mun.ca
% Proofread by : P. P. Narayanaswami swami at math.mun.ca
% Latest update : November 1, 2010
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like