You are on page 1of 3

महाकविश्रीकाविदासकृतं श्यामिादण्डकम् ।

माविक्यिीिामुपिापयन्ीं मदािसां मञ्जु ििाग्वििासाम् ।


माहे न्द्रनीिोपिकोमिाङ्ीं मातङ्कन्ां सततं स्मरावम ॥
जय मातङ्तनये जय नीिोत्पिद् युते ।
जय संगीतरवसके जय िीिाशु कविये ॥
जय जनवन
सुधासमुद्रान्रुद्यन्मविद्वीपसंरूढविल्वाटिीमध्यकल्पद्रुमाकल्पकादम्बकान्ारिासविये
कृवििासःविये सिविोकविये ।
सादरारब्धसंगीतसंभािनासंभ्रमािोिनीपस्रगािद्धचूिीसनाथविके सानुमत्पुविके ।
शे खरीभूतपीतां शुरेखामयूखाििीिद्धसुविग्धनीिािकश्रेविशृङ्ाररते िोकसंभाविते ।
कामिीिाधनुःसंवनभभ्रूितापुष्पसंदोहसंदेहकृल्लोचने िाक्सु धासेचने ।
चारुगोरोचनापङ्ककेिीििामावभरामे सुरामे रमे ।
िोल्लसद्बाविकामौग्विकश्रेविकाचग्वन्द्रकामण्डिोद्भावसिािण्यगण्डस्थिन्स्तकस्तूररकाप
त्त्ररे खासमुद्भूतसौरभ्यसंभ्रान्भृङ्ाङ्नागीतसान्द्रीभिन्मन्द्रतन्त्रीस्वरे सुस्वरे भास्वरे ।
िल्लकीिादनिवियािोितािीदिािद्धताटङ्कभूषाविशे षाग्विते वसद्धसंमावनते ।
वदव्यहािामदोद्वे िहेिािसच्चक्षुरान्दोिनश्रीसमावक्षप्तकिै कनीिोत्पिे
पूररताशे षिोकावभिाञ्छाफिे श्रीफिे ।
स्वेदविन्दू ल्लसद्भाििािण्यवनष्यन्दसंदोहसंदेहकृन्नावसकामौग्विके सिवविश्वाग्विके
काविके । मुग्धमन्दग्वस्मतोदारिक्त्रस्फुरत्पूगताम्बूिकपूवरखण्डोत्करे ज्ञानमुद्राकरे
सिवसंपत्करे पद्मभास्वत्करे ।
कुन्दपुष्पद् युवतविग्धदन्ाििीवनमविािोकसंमेिनस्मेरशोिाधरे चारुिीिाधरे
पक्वविम्बाधरे ॥ १ ॥

सुिवितनियौिनारम्भचन्द्रोदयोद्वे ििािण्यदु ग्धािव िाविभवित्कम्बुविब्बोकभृत्कंधरे


सत्किामग्वन्दरे मन्थरे । वदव्यरत्निभािन्धुरच्छन्नहारावदभूषासमुद्द्योतमानानिद्यांशुशोभे
शु भे । रत्नकेयूररग्विच्छटापल्लििोल्लसद्दोिवतारावजते योवगवभः पूवजते ।
विश्ववदङ्मण्डिव्यावपमाविक्यतेजःस्फुरत्कङ्किािं कृते विभ्रमािं कृते साधकः सत्कृते ।
िासरारम्भिेिासमुज्जृम्भमानारविन्दिवतद्वग्वन्द्वपाविद्वये संततोद्यद्दये अद्वये ।
वदव्यरत्नोवमवकादीवधवतस्तोमसंध्यायमानाङ्गुिीपल्लिोद्यन्नखेन्दु िभामण्डिे संनताखण्डिे
वचत्प्रभामण्डिे िोल्लसत्कुण्डिे ।
तारकारावजनीकाशहारािविस्मेरचारुस्तनाभोगभारानमन्मध्यिल्लीिविच्छे दिीचीसमुल्ला
ससंदवशव ताकारसौन्दयवरत्नाकरे िल्लकीभृत्करे वकंकरश्रीकरे ।
हे मकुम्भोपमोिुङ्िक्षोजभारािनम्रे वििोकािनम्रे ।
िसद् िृिगम्भीरनाभीसरस्तीरशिािशङ्काकरश्यामरोमाििीभूषिे मञ्जु संभाषिे ।
चारुवशञ्जत्कटीसूिवनभवग्वसवतानङ्िीिाधनुःवशवञ्जनीडम्बरे वदव्यरत्नाम्बरे ।
पद्मरागोल्लसन्मेखिाभास्वरश्रोविशोभावजतस्विव भूभृििे चग्वन्द्रकाशीतिे ॥ २ ॥

विकवसतनिवकंशु काताम्रवदव्यां शुकच्छन्नचारूरुशोभापराभूतवसन्दू रशोिायमानेन्द्रमातङ्


हस्तागविे िभिानगविे श्यामिे ।
कोमिविग्धनीिोपिोत्पावदतानङ्तू िीरशङ्काकरोदारजङ्घािते चारुिीिागते ।
नम्रवदक्पािसीमग्वन्नीकुन्िविग्धनीििभापुञ्जसंजातदू िाव ङ्कुराशङ्कसारङ्संयोगररङ्ख
न्नखेन्दू ज्ज्विे िोज्ज्विे वनमविे ।
िह्वदे िेशिक्ष्मीशभूतेशतोयेशिािीशकीनाशदत्येशयक्षेशिाय्िविकोटीरमाविक्यसंघृष्टिा
िातपोद्दामिाक्षारसारुण्यतारुण्यिक्ष्मीगृहीताङ्विपद्मे सुपद्मे उमे ॥ ३ ॥

सुरुवचरनिरत्नपीठग्वस्थते सुग्वस्थते । रत्नपद्मासने रत्नवसंहासने शङ्खपद्मद्वयोपावश्रते । ति


विघ्नेशदु गाव िटु क्षेिपाियुवते । मिमातङ्कन्ासमूहाग्विते मञ्जु िामेनकाद्यङ्नामावनते
भरिरष्टवभिेवष्टते । दे वि िामावदवभः शग्विवभः सेविते । धावििक्ष्म्यावदशक्त्यष्टकः संयुते ।
मातृ कामण्डिमवग्वण्डते । यक्षगन्धिववसद्धाङ्नामण्डिरवचवते । पञ्चिािाग्विके । पञ्चिािे न
रत्या न संभाविते । िीवतभाजा िसन्ेन चानग्वन्दते । भग्विभाजं परं श्रेयसे कल्पसे । योवगनां
मानसे द्योतसे । छन्दसामोजसा भ्राजसे । गीतविद्याविनोदावततृष्णेन कृष्णे न संपूज्यसे ।
भग्विमच्चेतसा िेधसा स्तूयसे । विश्वहृद्ये न िाद्येन विद्याधरगीयसे ॥ ४ ॥

श्रििहरिदवक्षिक्वािया िीिया वकंनरगीयसे । यक्षगन्धिववसद्धङ्नामण्डिरर्च्वसे ।


सिवसौभाग्यिाञ्छाितीवभिवधूवभः सुरािां समाराध्यसे । सिवविद्याविशे षािकं
चाटु गाथासमुच्चारिं कण्ठमूिोल्लसद्विव रावजियं कोमिश्यामिोदारपक्षद्वयं
तु ण्डशोभावतदू रीभिग्वत्कंशु कं तं शु कं िाियन्ी पररिीडसे । पाविपद्मद्वयेनाक्षमािामवप
स्फावटकीं ज्ञानसारािकं पुस्तकं चाङ्कुशं पाशमाविभ्रती येन संवचन्त्यसे तस्य
िक्त्रान्राद्गद्यपद्याग्विका भारती वनःसरे त् । येन िा यािकाभाकृवतभाव व्यसे तस्य िश्या
भिग्वन् ग्वियः पूरुषाः । येन िा शातकुम्भद् युवतभाव व्यसे सोऽवप िक्ष्मीसहस्रः पररिीडते ।
वकं न वसद्ध्येद्वपुः श्यामिं कोमिं चन्द्रचूडाग्वितं तािकं ध्यायतः । तस्य िीिासरो
िाररवधस्तस्य केिीिनं चन्दनं तस्य भद्रासनं भूतिं तस्य गीदे िता वकंकरी तस्य चाज्ञाकरी
श्रीः स्वयम् । सिवतीथाव ग्विके सिवमन्त्राग्विके सिवतन्त्राग्विके सिवयन्त्राग्विके सिवशक्त्याग्विके
सिवपीठाग्विके सिवतत्त्वाग्विके सिवविद्याग्विके सिवयोगाग्विके सिवनादाग्विके
सिवशब्दाग्विके सिवविश्वाग्विके सिवदीक्षाग्विके सिवसिाव ग्विके सिवगे पावह मां पावह मां पावह
मां दे वि तु भ्यं नमो दे वि तु भ्यं नमो दे वि तु भ्यं नमः ॥ ५ ॥

माता मरकतश्यामा मातङ्ी मदशाविनी ।


कटाक्षयतु कल्यािी कदम्बिनिावसनी ॥
इवत महाकविश्रीकाविदासकृतं श्यामिादण्डकं समाप्तम् ।

You might also like