You are on page 1of 77

Page 1 of 77

shrI vanadurgA mahAvidyA paNca shatI

ी वनदुगा
महािवा प शती
गायी :   लवन धरायै िवहे धूं   भय नािशयै धीमही
तो वनदुगा चोदयात् ”
"यानम् : हेम$यािमदुखदातमौ&ळ श(खारी*ाभीित ह+तां िनेां
हेमा,ज+थां पीतव0ां सां देव दुगा2 3द45पां नमािम.
मः ॐ उि8* पु9िष ;क +विपिष भयं मॆ समुपि+थतं
य3दश>यमश>यं वा तमॆ भगवित शमय +वाहा
?ी वनदुगा मः
आरAयक ऋिषः, अनु*ुप् छदः, वनदुगा दॆवता, दुं बीजं, +वाहा शिEः,
उि8F पु9िष Gदयाय नमः, य3दश>यमश>यंवा कवचाय Hम्. तमॆ भगवित
नॆयाय वौषट् , शमय +वाहा, अ0ाय फट् , K भूभुवः+वरL इित 3दNबधः

я 
 Raja Gopal Sishtla
Page 2 of 77

?ीः
 नमो PQा3दRयो PQिवSा
संदायकतृRयो वंशऋिषRयो
नमो गु9Rयः
परानुभू&त भवपापनाशन
सदािशव+याUयित शोभनदां
उमािभदामु8मिच8वृि8दां
नमािम नानािवधलोक वैभवाम्
कयानदभारतीस गुरोः पादुकां परां
ीिवाकृ ितकां वदे जग गुपरं परां
कयाणदेिशकं नवा यावा ि!पुरसुदर"
शृंगेरी ीिव#पा$ ीपीठे शं जग गुं
&तुवा सदािशवानदभारती&वािमनं सदा
तदा देशानुशारे ण परानु(हकांि$णा
मुिन!येण संशो य क*पकौ&तुभयोगतः
िल-यते ीमहािवाम!पारायण .मः
अथ वनदुगा
मं पुररण मः
पुर/या0िवधं व2ये सव0काम3साधनं
गुग0णपितभ4मो वाराही बगळामुखी
वनदुगा0 महाम! पूवा9गमनव&&मताः
िशवप:ा$री कृ ;णमहािवा रमामनुः
नारायणा<ा$री च >यामा िवो?रा&&मृताः
बृदावने महानां पव0ते धातुमि@डते
एकाते &वगृहव
े ािप जपभूBम 3क*पयेत्
कु शाासनमा&तीय0 शुिच &तDतमानसः
उपिव>यासने सFयGगृहीवा जपमािलकां
ल$!यं जपेम!ं मास!यमनयधीः
िनयं िनयं 3कु व4त !यBHश ?थैवच
ल$!याविश<ं य?काय9 Iंितमे Jदने
दशांशं हवनं कु या0?KशाFशं िवच$णः
я 
 Raja Gopal Sishtla
Page 3 of 77

तप0णं $ीरतोयेन कु या0त् $ीरे ण वा िशवे


तKशांशं LMाणानां भोजनं काय0मेव च
एवं कृ तो येन जप&त&य काय9 करोित सा
शबरी वनदुगा0 ीमहािवा वर3दा
एवं िसOमनुम9!ी साधयेJद<मामनः
अथोकलन िविधः
&वकाय9 साधियPवेवं गणनाधेन कQिलता
एनां जपेR िन;कQलां तदा िसिOः 3जायते
S T" दुं दुं पुनदु9 च 3धमं बीज पचकं
म!ौदौ योजवेदते दुं Tी मोिमित म!िवत्
िन;कQला जायते िवा साधकानां सुिसिOदा
दशवारं जपेम!ी म!मुकQलनािभधम्
अथ काय योगः
जुUयादणांभोजै रदोषैम0धुना Xलुतैः
ल$सं-यं तदध9 वा 3यहं पूजयेJYजान्
विनता युवती रFयाः 3ीणयेKेवतािधया
होमांते धनधायाै&तोषये गुमामनः
रZोपलैिHम वZै रणैह[मयेJYजैः
पु;पैः पयोOै&सघृतैह[मो िव]ं वशं न येत्
वाि^सBO लभते मं!ी पलाशकु सुमैUत 0 ात्
कपू0रागसंयुZं गुGगुलं जुUयासुधीः
_ानं Jद`मवाaोित तेनैव स भवेकिवः
$ीराZै रमृताखंडै ह[म&सवा0पमृयुिजत्
दूवा0िभरायुषे होमः $ीराZािभbदन!यं
िगcरकdणभवैः पु;पैLा0Mणा वशये धुतात्
अनुलोमिवलोमांति&थतसा याgवयािवतं
मं!मुRाय0 जुUयामं!ी मधुरसािवतैः
सष0पैम0धुसंिमैव0शयेपाdथवान् $णात्
साhयमiं 3जुUया jवेदiसमृिOमान्
लाजान् 3जुUयामं!ी दिध$ीरमधुXलुतान्
िविजय रोगानिखलान् स जीवेkछरदां शतं
$ीराiं मधुसंXलु<ं साhयं 3जुUया mती
я 
 Raja Gopal Sishtla
Page 4 of 77

इ<िसिOमवाaोित ना!काय0 िवचारणा


अथ ीमहािव!ा पारायण मः
oदयं 3जपेदादौ पूवा9गान् 3जपे ?तः
ततः 3धानमं!ं च उ?रांगां &ततःपरं
मालामं! &तवं प/ा?तो वणा0वळी &तवं
कवचं 3जपेप/ा iाpां साहqकं ततः
वराहवटु काद"/ JदGभंधान् Iाचरे ि3ये
ततः परं 3व2यािम र$ाबंधनमु?मं
पर3योगे चानेन I<JदGबंधनं मतं
अनेन बंधमा!ेण परकृ यां जिय;यित
व>याकष0णकाले तु चंडीJदGबंधमाचरे त्
मोहने &तंभनेचैव देवतामुखबंधने
बंधनं रZचामुंsाः कु या0म3ाण व*लभे
एवं बंधसमायुZां महािवां जपेि3ये
पाठ.मं ततः कु या0दग ं JदGबंधनाJदिभः
JदGबंधनं ततः कु या0कात0वीया0जु0न&यतु
LMाHबंधनं चाध कु या0पव0तसंJदिन
एवं कृ वा च JदGभंध मtuाा बंधयेJKशः
िनगमैरागमैम9!ैः uबंधनपूव0कं
देवJदGबंधनं कृ वा र$ोJदGभंधमाचरे त्
शिZJदGबंधनं चािप कु या0दथ समािहतः
JदGभंधनांते 3वदे बूभु0व&सुवरोिमित
JदGबंधनान् दशिवधान् कृ वा पूव[Zमाग0तः
सम&तभयिनमु0Zो भवयेव न संशयः
पारायणं 3कु व4त पंचा$र मथाJदतः
अथ ीमहािव!ा पुररण मः
ीकराः ीमहािवामं!ाः पंचशतं मताः
वटु Jद^पाल र$ोv Jद^छZQनां चतु<यं
JदGबंधनं मतं देिव Iयदwयुदयं िवदुः
एकचवाxरशदाy चतु>शतक सं-यया
मासzयजपािसिO जा0यते सव0तोमुखी
दुगा0यं!ेऽथवा दे`ा>ीच.े वा नवावृतौ
पूजयेदिनशं भ^या सदाचार.मेणतु

я 
 Raja Gopal Sishtla
Page 5 of 77

सं(ाI LाMणान<ौ &वेनसाकं तु पाठने


दशांशं होममा-यातं कु @डे वा &थि@डलेऽिप वा
पायसेनािप चाhयेन मधूकैः कुं कु मै&समं
तथा पचशत(ं|या मधूकानां Uने&वयं
यzात?मं! क*पहोमu`ािण य}तः
संपा स~सहायै&समं 3ितमनू?रे
&वाहाकारांितमे काले जुUयामान^लुि~तः
तKशांशं $ीरतृि~य0धे<ं LाMाणाच0नं
सहqादिधकं देिव िसOयो िनिखला&तथा
श!वोऽ&य पलायंते आगkछंित वशं नृपाः
आकारे ममधसमाः पु!ा&&युल[कपालकाः
अवशेनािप मनसा यJदkछित साधकः
तसव0मैिहक फलं सुसा यं वा भिव;यित
आमुि;मके kछु य0Jद चे दुगा0#पो भिव;यित
धनैव0Hैरलंलारै ः ऋिवजो बU पूजयेत्
तत&तु LाMणा इ<ा आिशदो दुरेविह
अथ ीमहािव!ा मं िवभागः
JदGभंधने च वाराIा मं!ा वै षोडश&मृताः
वटु क&य च JदGभंधे मं!ा Bवशितरीcरताः
सव0मंगळदादे`ा बंधने मनवो नव
चंडीJदGबंधने मं!ाHयBHशसमीcरताः
JदGबंधनांग मं!ा/ैवा<ािवित 3कQdतताः
zौ मं!ौ त! JदGबंधे कात0वीया0जु0म&यतु
महादेवाJदकायंता/वारोIंग सं_काः
मं!पदािन चोZािन ततो Bवशितरं िबके
बगळा बंधने चैव मनव/ चतुदश 0
uJदGबंधने चैव ष@मां!ा&तु समीcरताः
इं uाJद बंधने 3ोZा मनवो नवस~ितः
र$ोJदGबंधने ^लु~ा मनव&स~स~ितः
ततो र$ाकरं मं!ं व>यमं! मतः परं
ततो Iानु<ुभं मं!ं सव0मांगिळका&पदं
शिZ JदGबंधने मं!ाः पंचपंचाशदीcरताः
सुवण9 घम0िमयाJद वा^यायेकादश &मृताः

я 
 Raja Gopal Sishtla
Page 6 of 77

एको मनुब9धनांते भूभु0व&सुवरो िमित


JदGबंधनेषु ि!शतं चा<पंचाशदु?रं
पारायणे शतं मं!ा िzचवाxरशदु?रं
एवमाहय मं!ा&तु सव‚ पंचशतं मताः
इयं पंचशती िवा सव0र$ाकरी िशवा
महािवािममां 3ाXय स गुरोमु0ख पंकजात्
3जपे?ा मेकचवाxरशो?रचतु>शतं
मासzयं च कु व4त 3यहं स~वारतः
अनंतरJदने चैकBवशzारं जपेसुधीः
LMचारी हिव;याशी मौनी mतपरायणः
एकां सुवािसन" त! 3यहं भोजये?दा
पुर/या0िवBध चैवं कु या0म3ाणव*लभे
िzचवाxरशzारं 3जुUया दाhयपायसे
यधाशिZ LाMणानां भिव;यित न संशयः
पारायणं िनयमेकं कु व0मं!ी समािहतः
सव0िसिOमवाaोित ना! काया0 िवचारणा
ीः
ॐ नमो #$ा%द&यो #$िव!ा
संदायकतृ
&यो वंशऋिष&यो
नमो गु-&यः
शुO&फcटक संकाशं सिkछदानंद िव(हं
दातारं सव0कामानां कामे]रमुपा&महे
कामे]र" परामीडे काJदहाJद&व#िपण"
मातृकावण0िल~ांग" महाीच.म यगाम्
नारायण समारं भां `ासशंकरम यमां
कयाणानंदपय9तां वंदे गुपरं पराम्

अथासन सं.कारः
अथ शुिचभू0वा, सं योपास नािƒहो!े कृ वा, जप&थानं 3िव>य, ह&तेन जलमादाय,
3णवेन zादशवारमिभमं„य, आसन&थां मूलेन संवी2य, अHेण सं3ो2य, फिडित
दभ…&संताs, कवचेनाwयु2य, आदौ ष†कोणं हंसम यगं, तदुपर<दळ प‡ं च

я 
 Raja Gopal Sishtla
Page 7 of 77

िविल-य, ष†कोण&य मुखे मायां, पृˆे ममथबीजं, चतु;कोणेषु तारक, म<प!े


;व<वणा0न्, तके सरे षु zौzौ &वरौ च िविल-य,
त! –
S आधारश^यै नमः, कू मा0य, अनंताय, वराहाय, पृिथ`ै, सुथाण0वाय,
नवर}zीपाय, &वण0शैलाय, नंदनवनाय, क*पवृ$ेwयो, र}भूिमकायै,
&वण03ाकाराय, र}मंडपाय, &वण0वेJदकायै नमः, इित वेांताः पीठदेवता &संपूhय,
त! कु शकृ ;णािजन िच!कं बळवHािण यथा.मं फिडित सं3ो2य, आHीय0, सौः
आधारशिZ कमलासनाय नम इयासने 3िव>य.
“ पृ|वी वया धृता लोका देिव वं िव;णुना धृता, वं च धराय मां देिव पिव!ं कु 
चासनं, इित भूBम सं3ा|य0, आसन&याƒेयाJद कोणेषु .मेण –
S गं गणपतये नमः, S सं सर&वयै नमः, S दुं दुगा0यै नमः,
S $ं $े!पालकाय नमः ”.
इित संपूhय. 3ा‰मुख उद‰मुखो वा ऋजुकायः प‡ासनमाब य.
S ऊध0केिश िव#पाि$ मांसशोिणत भ$िण
ितˆ देिव िशखाबंधे चामुंडे Iपरािजते
S मिणधाcरिण वि‹िण िशिखcरिण सव0लोक वशंकcर
Uं फ†साहा इित िशखां बŒीयात्
अथ ि!खंडामुuां ब वा –
अखंडमंडलाकारां िव]ं `ाXय`वि&थतं
!ैलो^यं मंिडतं येन मंडलं तसदािशवम्
 `ापकमंडलाय नमः
zारी &सव0दापातु देहळी पातु मां सदा
शंखप‡िनधी र$ां कु तामथ0िसOये.
गणनाध &सदा पातु दुगा0 मां पcरर$तु
वटु कः $े!पाल/ राजराजे]रोऽवतु
पराशंभु &सदा पातु लिलता जमहेतुकः
जाता संिवमयी य&माŽातवेदा &सपातुमां
काJदिवा यतो जाता सिच^ली त&सदावतु
वाणील2Fयौ सदा र$ां कु ता मथ0िसOये

я 
 Raja Gopal Sishtla
Page 8 of 77

शृंगेरीभभारयौ रे णुका च सदा वतु


एता/ा! ि&थता&सवा0 र$ां कु व9तु सव0दा
इं uो र$तु मां पूव‚ आƒेया मिƒदेवता
याFये यम &सदा पातु नैरृयां िनरृित/ मां
पि/मे वणः पातु वाय`ां वायुदव े ता
धनद/ो?रे पातु चैशायामी]रो िवभुः
ऊ व9 3जापितः पावथ&ताRानंत देवता
वा&तूनामिधपो LMा q<ा र$तु सव0तः
इित काcरका<कं पcठवा :
देिव व3कृ तं िच?ं पापा.ांतमभूमम
तिi&सरतु िच?ामे पापं Uं फ†च ते नमः
सूय0&सोमा यमः कालो महाभूतािन पंच च
एते शुभाशुभ&येह कम0णो नव साि$णः
इित पापशमनाथ9 पcठवा :
अितती2ण महाकाय क*पांतदहनोपम
भैरवाय नम&तुwयमनु_ां दातुमdहिस
इित भैरवानु_ां गृहीवा :
तवैराचFय, मूलेन ि!ः 3ाणानायFय, देशकालौ संकQय0. नामगो!ाJदकं च&मृवा,
ममो पा?दुcरत$यzारा $ेम&थैय0िवजयाभयायुरारोGयै]या0िभ वृ यथ9
धमा0थ0काममो$ चतुdवध पुषाथ0फल िस यथ9 ीमहािवा वनदुगा0
परदेवतामुJK>य ीमहािवा वनदुगा0 परदेवता 3ीयथ9 पूवा9 गो?रांग सिहत
ीवनदुगा0 महािवा पंचशती मं! राज मालामं! पारायण कcर;ये.
इयप उप&पृ>य,
गु!यं महापादुकां च &मृवा
गणानां वेित महागणपित &मरणं कृ वा
अप.ामंतु भूतािन िपशाचा &सव0तोJदशं
या/ा! िनवसंय&यदेवता भुिव संि&थताः
अपसप9तु ते भूता ये भूता भुिव संि&थताः
ये भूता िवvकता0र&ते न>यंतु िशवा_या
इित छोcटकयािƒ 3ाकार!यं िवभा`, अH मं!ेण वामपाd;णघात!यं ताळ!यं
.ोध दृ;‘ा िनरी$णं च कृ वा.

я 
 Raja Gopal Sishtla
Page 9 of 77

समुuमेखले देिव पव0त&तनमंडले


िव;णुपि} नम&तुwयं पाद&पश9 $म&वमे
इित भूBम सं3ा|य0. सुदश0न षड$रीमुRाय0.
S सुदश0न सव0Jदशो बंध सव0तो मां र$, मामकावशेषान् र$ र$.
इित JदGबंधनं कृ वा शूलेनामानं र$ेत्.
अथ भूतशुि/ः
पादाJदजानु पय0तं चतु;कोणं सव‹कं
िनवृया-यकळोपेतं &वणा0भं LMदैवतं
लंकारबीजसंयुZं &मरे दविनमंडलम्
S &योना पृJदिव बवानृ^शरा िनवेशनी
यkछा न>शम0 स3थाः - S लं पृिथ`ै नमः
जावाJदनािभ पय9तं 3ितˆा कळयायुतं
अथ0चंu 3तीकाशं प‡ाyं िव;णुदव ै तं
वं बीजयुZं ]ेताभमंभसो मंडलं &मरे त्
S अXसु मे सोमो अLवीदंतdव]ािन भेषजा
अBƒ च िव]शंभुवमाप/ िव]भेषजीः - S वं अ’ो नमः
नाभेoद0 य पय9तं ि!कोणं &वि&तकािवतं
िवाकळा समायुZं uेण समिधिˆतं
रं बीजेन युतं रZं &मरे पावकमंडलम्
S अBƒ दूतं वृणीमहे होतारं िव]वेदसं
अ&य य_&य सु.तुम् – S रं वgनये नमः
oदयाकं ठ पय9तं वृ?ं षB“बदु लांिछतं
शांया-य कळया युZं दैवतं चे]रािभधं
यं बीजयुZं धू”ाभं नभ&वमंडलं &मरे त्
S तव वाय वृत&पते व<ु जा0मातर भुत
अवां &या वृणीमहे – S यं वायवे नमः
कं ठा •ूम य पय0तं वृ?ं &वkछं वजािवतं
शांयतीतकळायुZं सदािशवसुदव ै तं
हं बीजयुZमाकाश मंडलं 3िवBचतयेत्
S घृतं घृत पावानः िपबत वसां वसापावनः . िपबतांतcर$&य हिवरिस &वाहा
वांतcर$ाय Jदशः 3Jदश आJदशो िवदश उJKश &वाहा JदGwयो नमोJदGwयः
я 
 Raja Gopal Sishtla
Page 10 of 77

S हं आकाशाय नमः
इित &वशरीरं पंच भूतमंडलामकं िवभा`
3काशमानां 3थमे 3याणे
3ित3याणेऽXयमृतायामानां
अंतः पद`ा मनुसंचरं ती
मानंद#पा मबलां 3पे
मूलाधारासमुथाय कुं डल" परदेवतां
सुषुpामाग0माियं LMरं –गतां &मरे त्

कुं भके – मूलाधार ि&थतां िबसतंतुिनभां िवु3भां 3सु~ भुजगाकारां


साथ0ि!वलयां &वयं भूBलग वेिˆन" कुं डिलन" यावा. मूलाधारा3णवेन
भुजगीिमव ता मुथाXय. सुषुpामाग0मािय ष†च. भेद .मेणो व0मुखं िवकिसतं
oप‡ मागतां तां िवभा`. त!यं जीवामानं 3दीपकिळकाकारं गृहीवा
सहqदळप‡गतां िवभा`. तDत Bबदु#पे परमामिन संयोhय.
हंस&सोहिमित परमाम नै^यमनुसंधाय भूतािन 3िवलापयेत्.
मूलशृंगाटकादुिथतां कुं डिलन" पृिथ`ा सह &वािधˆाने समानीय, पृिथवीमXसु
3िवलापयािम. त&माŽलेन सह मिणपूरके समानीय, अपोऽƒौ 3िवलापयािम,
त&मादिƒना सहानाहते समानीय, अBƒ वायौ 3िवलापयािम, त&माzायुना सह
िवशुOौ समानीय, वायुमाकाशे 3िवलापयािम.त&मादाकाशेन सहाऽ_ाच.े
समानीय, आकाशमामिन 3िवलापयािम. आमना सह सहqारे समानीय, आमानं
LMिण 3िवलापयािम, इयेवं कुं डिलनी zारा भूतािन 3िवलाXय.
वामकु $ौ &वशरीरसिहतमसzास नामकं पापपुषं िवBचय.
“ यं ” इित पूरके न तं सशो;य
“ रं ” इित कुं भके न सं दI
“ यं ” इित रे चके न पापपुष भ&म बिहdन&साय0.
कुं भके – “ वं ” &वशरीरभ&म संXला`. “ लं ” इित धृढीकृ य.
“ हं ” इित मूधा0Jद पादपय9तायंगािन िवरkय.
सृि< .मेण तवािन यथा&थानं नीवा. एत&मादामन आकाश&संभूतः

я 
 Raja Gopal Sishtla
Page 11 of 77

आकाशाzायुः, वायोरिƒः, आƒेरापः, अ’ः पृिथवी, पृिथ`ा ओषधयः


ओषधीwयोऽiं. अiापुषः, स वा एष पुषोऽiरसमय इित भूतेwय&तेजो#पं
शरीरं देवताराधने योGय मुपiिमित सृि<.मं िवBचय.
सोहं हंस इित जीवामानमोदयो व0मुखे िवकिसते oप‡े समागतं िवभा`.
कुं डिलन" &व&थानगतां िवभावयेत्.
अथ +वाण ितFापनम्
oJद द$ह&तं िनधाय. असनीते *** मुपgवयते. इित ि!रिभमं„य.
S सव[पXलवरिहतः 3_ान घनः 3यगथ[ LMैवाहम&मीित िवभावयेत्.
अथांतमातृकायासः
मातृका 3ाणायाम !यं कृ वा. आJद$ांतवण…&सवा9गे `ापकमाचरे त्
अ&य ीमातृकायास&य - LMा ऋिषः, गाय!ी छंधः, ीमातृका सर&वती देवता,
हलोबीजािन, &वरा>शZयः, Bबदवः कQलकं , यासे िविनयोगहः
अं कं कं कं कं आं
इं चं चं चं चं ™
उं टं टं टं टं ऊं
एं तं तं तं तं 
S पं पं पं पं š
अं यं यं यं यं यं यं यं यं यं यं अः
– इित करoदयाJदयासः
ततो याये zण0प‡ं ]ेतं िशरिस संि&थतं
कdणकायां िनजं मं!ं सं&मरे के सरा<के
&वण0युGमं तथा प!े;विप स~नुकाJदकान्
स~वगा0 न<मेऽ! ळं $मेवं िवBचतयेत्
मूलाधारे वBन ुवा 3बुOा शिZकुं डली
hवलपावकसंकाशा सू2मतेज&&व#िपणी
आधारे Bलगनाभौ oदयसरिसजे तालुमूले ललाटे
zे प!े षोडशारे िzदशदळे zादशाध‚ चतु;के
वाशांते बालम ये डफकठ सिहते कं ठमूले&वराणां
हं$ं तवाथ0युZं सकलदळगतं वण0#पं नमािम
मूलाधारािkछरःप‡ं &पृशंती िवुदाकृ ितः
я 
 Raja Gopal Sishtla
Page 12 of 77

तया &प<िशरःप‡ामृतौघ 3वdषणी


िनग0ता मातृकावणा0सुषुpावम0ना तनुं
`ापियवाि&थता सवा0मेवं यावा 3िवयसेत्

कं ठदेशे धू”ाभे िवशुिOच.े 3ागाJद 3ादि$@येन –


S अं नमः S अः नमः
oदये 3वाळवण‚ zादशदळे ऽनाहतच.े 3ागाJद 3ादि$@येन –
S कं नमः S ठं नमः
नाभौ नीलवण‚ दशदळे मणीपूरकच.े 3ागाJद.मेण –
S डं नमः S फं नमः
नाwयथोभागे िवुzण‚ ष“दखे &वािधˆानच.े 3ागाJद.मेण –
S बं नमः S लं नमः
सुवणा0भे चतुदळ
0 े मूलाधारच.े 3ागाJद.मेण –
S वं नमः S सं नमः
•ूम ये चंuाभे िzदळे आ_ाच.े 3ागाJद.मेण –
S हं नमः S $ं नमः
सहqारे िहमिनभे सव0वण0 िवभूिषते अकथाJदि!रे खासु हळ$!यभूिषते –
S परBबदोwयो नमः
अथ बिहमातृकायासः
िशरिस वणा0रBवदं िवभा` त! –
पंचाशzण0भेदdै विहत वदनदोः पादयु^कु ि$व$ो देशां भा&वकपदा0किलत
शिशकलाBमदुकुंदावदातां.
अ$q^कुं भ Bचतािलिखतवरकरां !ी$णां प‡सं&थां
अ$ाक*पामतुkछ&तनजघनभरां भारत" तां नमािम
S अं नमं – िशरिस
S आं नमः – मुखवृ?े
S इं नमः – द$ने!े
S ™ नमः – वामने!े
S उं नमः – द$कण‚
S ऊं नमः – वामकण‚
я 
 Raja Gopal Sishtla
Page 13 of 77

S ऋं नमः – द$नासापुटे
S ॠं नमः – वामनासापुटे
S ऌं नमः – द$कपोले
S ॡं नमः – वामकपोले
S एं नमः – ओˆे
S  नमः – अथरे
S S नमः – ऊ व0दत
ं पंZौ
S š नमः – अथोदंतपंZौ
S अं नमः – िजgवायां
S अः नमः – आ&यिववरे
S कं नमः – द$बाU मूले
S खं नमः – द$कू प0रे
S गं नमः – द$मिणबंधे
S घं नमः – द$ह&तांगुिळ मूले
S ङं नमः – द$ह&तांगुय(े
S चं नमः – वामबाU मूले
S छं नमः – वामकप0रे
S जं नमः – वाममिणबंधे
S झं नमः – वामह&तांगुिळ मूले
S ञं नमः – वाम ह&तांगुय(े
S टं नमः – द$ोमूले
S ठं नमः – द$जानुिन
S डं नमः – द$ गु*फे
S ढं नमः – द$पादांगुिळ मूले
S णं नमः – द$पादांगुय(े
S तं नमः – वामोमूले
я 
 Raja Gopal Sishtla
Page 14 of 77

S थं नमः – वामजानुनी
S दं नमः – वामगु*फे
S धं नमः – वामपादांगुिळमूले
S नं नमः – वामपादांगुय(े
S पं नमः – द$पा]‚
S फं नमः – वाम पा]‚
S बं नमः – पृˆे
S भं नमः – नाभौ
S मं नमः – जठरे
S यं वगामने नमः – oदये
S रं असृगामने नमः – द$ांसे
S लं मांसामने नमः – ककु Jद
S वं मेदामने नमः – वामांसे
S शं अ&|यामने नमः – oदयाK$ भुजा(ांतं
S षं मŽामने नमः – oदयाzाम wजा(ांतं
S सं शु.ामने नमः – oदयाK$ पादा(ांतं
S हं आमने नमः – oदयाzाम पादा(ांतं
S ळं अंतरामने नमः – oदयाiािभपय9तं
S $ं परमामने नमः – oदयाम&तकांतं
अथ कळा1यासः
अ&य ीकळायास&य 3जापित ऋिषः, गाय!ी छंदः, ीकळामावण0जननी
सर&वती देवता, हलो बीजािन, &वरा>शZयः, Bबदवः कQलकं , यासे िविनयोगः
अं S आं, इं S ™, उं S ऊं, एं S , S S š, अं S अः
इित करoदयाJदयासः, ह&तैः प‡ं रधांगं गुणमध हcरणं पु&तकं वण0मालां टंकंशु•ं,
कपालं वरममृतलसOेमकुं भंवहंत" मुZा िवुपयोद &फcटकनवजपाबंधुरैः
पंचव^!ैः, „य$ैव0$ोजन”ां सकलशिशिनभां शारदां तां नमािम

я 
 Raja Gopal Sishtla
Page 15 of 77

मूdŒ षोडशदळ कमले 3ागाJद .मेण –


S अं अमृतायै नमः
S आं मानदायै नमः
S इं पूषायै नमः
S ™ तु;‘ै नमः
S उं पु;‘ै नमः
S ऊं रयै नमः
S ऋं धृयै नमः
S ॠं शिशयै नमः
S ॡं चंJuकायै नमः
S ॡं कांयै नमः
S एं hयोŸायै नमः
S  ियै नमः
S S 3ीयै नमः
S š अंगदायै नमः
S अं पूणा0यै नमः
S अः पूणा0मृतायै नमः
S आXयाय&वेित oJदिवय&य, 3ाण3ितˆां कु या0त्
अनाहते zादशदळ कमले 3ागाJद.मेण –
S कं भं तिपयै नमः
S खं बं तािपयै नमः
S गं फं धू”ायै नमः
S घं पं मरीkयै नमः
S ङं नं hवािलयै नमः
S चं धं kयै नमः
S छं दं सुषुpायै नमः
S जं धं भोगदायै नमः
S झं तं िव]ायै नमः
S ञं णं बोिधयै नमः
S टं धं धाcर@यै नमः
S ठं डं $मायै नमः
S आसयेनेित oJद िवय&य, 3ाण3ितˆां कु या0त्

я 
 Raja Gopal Sishtla
Page 16 of 77

मूलाधार ि!कोण ि!रे खासु म ये च 3ागाJद .मेण –


S यं धू”ाdचषे नमः
S रं ऊ;मायै नमः
S लं hविलयै नमः
S वं hवािलयै नमः
S शं िव&फु BलGयै नमः
S षं सुियै नमः
S सं सु#पायै नमः
S हं किपलायै नमः
S ळं ह`वहायै नमः
S $ं क`वहायै नमः
S अBƒ दूितिमितoJद िवय&य, 3ाण3ितˆां कु या0त् –
S अं िनवृPयै नमः िशरिस
S आं 3ितˆायै नमः मुखवृ?े
S इं िवायै नमः द$ने!े
S ™ शांयै नमः वामने!े
S उं इं िधकायै नमः द$कण‚
S ऊं दीिपकायै नमः वामकण‚
S ऋं रे िचकायै नमः द$ नासापुटे
S ॠं मोिचकायै नमः वाम नासापुटे
S ऌं परायै नमः द$ कपोले
S ॡं सू2मायै नमः वाम कपोले
S एं सू2मामृतायै नमः ओˆे
S  _ानायै नमः अथरे
S S _ानामृतायै नमः ऊ व0दत
ं पंZौ
S š आXयािययै नमः अथोदंतपंZौ
S अं `ािपयै नमः िजgवायां
™ अः `ोम#पायै नमः आ&यिववरे
S िव;णुय[िनिमित oJद िवय&य, पाण3ितˆां कृ वा
S ईशान&सव0 िवानािमित नम&कु या0त् –
S कं सृ;‘ै नमः द$ बाU मूले
S खं बु यै नमः द$ कू प0रे

я 
 Raja Gopal Sishtla
Page 17 of 77

S गं &मृयै नमः द$ मणीबंधे


S घं मेधायै नमः द$ करांगुिळ मूले
S ङं कांयै नमः द$ करांगुय(े
S चं ल2मै नमः वाम बाU मूले
S छं ुयै नमः वाम कू प0रे
S जं ि&थरायै नमःवाम मिणबंधे
S झं ि&थयै नमः वाम करांगुिळ मूले
S ञं िस यै नमः वाम करांगुय(े
S हंप>शुिचषJदित oJद िवय&य,
3ाण3ितˆां कृ वा, सोजातिमित नम&कु या0त् –
S टं जरायै नमः द$ ऊमूले
S ठं पािलयै नमः द$ जािनिन
S डं शांयै नमः द$ गु*फे
S ढं ई]य… नमः द$ पादांगुिळ मूले
S णं रयै नमः द$ पादांगुिळ अ(े
S तं कािमकायै नमः वाम ऊमूले
S थं वरदायै नमः वाम जानुिन
S दं आgलाJदयै नमः वाम गु*फे
S धं 3ीयै नमः वाम पादांगुिळ मूले
S नं दीघा0यै नमः वाम पादांगुिळ अ(े
S 3तिz;णु&तवत इित oJद िवय&य, 3ाण3ितˆां कृ वा
S वामदेवायेित नम&कु या0त् –
S पं ती$णायै नमः द$ पा]‚
S फं रौ¡ नमः वाम पा]‚

S बं भयायै नमः पृˆे
S भं िनuायै नमः नाभौ
S मं तं¡ नमः जठरे

S यं $ुधायै नमः oदये
S रं .ोिधयै नमः द$ांसे
S लं J.यायै नमः ककु Jद
S वं उDाcर@यै नमः वामांसे
S शं मृयवे नमः oदयाJद द$ करा(ांतं

я 
 Raja Gopal Sishtla
Page 18 of 77

S „यंबकिमित oJद िवय&य, 3ाण3ितˆां कृ वा


S अघोरे wय इित नम&कु या0त् –
S षं पीतायै नमः oदयाJद वाम करा(ांतं
S सं ]ेतायै नमः oदयाJद द$ पादांतं
S हं अणायै नमः oदयाJद वाम पादांतं
S ळं अिसतायै नमः oदयाiाwयंतं
S $ं अनंतायै नमः oदयाम&तकांतं
S तिz;णोः परमं पदिमित आथारे , S अं शांयै नमः LMरं –े,
इित िवय&य, 3ाण3ितˆां कृ वा, S आनंदा येवेित नम&कु या0त्.
अथ ?ीवनदुगा मंानुFानWमः
अ&य ीवनदुगा0 महािवा पंचशती मं!राज मालामहामं!&य
अर@ये]र ऋषीः, अनु<ुप् छंदः, अंतया0मी नारायाणः Jकरात#पधाcरणी
महािवा वनदुग‚]री देवता, दुं बीजं – T" शिZः – ^ल" बीजं, ीमहािवा वनदुगा0
3सादिस यथ‚ पारायणे िविनयोगः
करGदया3द यासः
उि?ˆपुिष िनयापवाJदिन - Tां अंगुˆाwयां नमः
¢क &विपिष हंिसिन - T" तज0नीwयां नमः
भयंमे समुपि&थतं शंिखिन - £ूं म यमाwयां नमः
यJदश^यमश^यं वा चJ.िण - Tt अनािमकाwयां नमः
तमे भगवित शांJकिण - T¤ किनिˆकाwयां नमः
शमय शमय &वाहा, ि!शूलधाcरिण, Tः करतलकर पृˆाwयां नमः
एवं oदयाJद षडंगयासः
अथ मंवणयासः
S नमः िशरिस
" नमः मुखवृ?े
T" नमः द$ने!े
^ल" नमः वामने!े
दुं नमः द$ो!े
उं नमः वामो!े
B? नमः द$निश
я 
 Raja Gopal Sishtla
Page 19 of 77

ˆं नमः वामनिश
पुं नमः द$ तालुिन
ं नमः वाम तालुिन
Bष नमः उ?रोˆे
¢क नमः अथरोˆे
&वं नमः ऊ व0 दंतपंZौ
Bप नमः अथो दंतपंZौ
भं नमः द$ भाUमूले
यं नमः द$ कू प0रे
म¥ नमः द$ मिणबंधे
सं नमः द$ ह&तांगुिळमूले
मुं नमः द$ ह&तांगुय(े
पं नमः वाम बाUमूले
B&थ नमः वाम कप0रे
तं नमः वाम मिणबंधे
यं नमः वाम ह&तांगुिळमूले
¢द नमः वाम ह&तांगुय(े
शं नमः द$ोमूले
^यं नमः द$जानुनी
मं नमः द$गु*फे
शं नमः द$ पादांगुिळमूले
^यं नमः द$ पादांगुय(े
वां नमः वामोमूले
तं नमः वाम जानुनी
म¥ नमः वामगु*फे
भं नमः वाम पादांगुिळमूले
गं नमः वाम पादांगुय(े
वं नमः द$पा]‚
Bत नमः वामपा]‚
शं नमः oJद
मं नमः पृˆे
यं नमः आथारे
शं नमः &वािधˆाने
मं नमः मिणपूरके
я 
 Raja Gopal Sishtla
Page 20 of 77

यं नमः अनाहते
&वां नमः िवशुOौ
हां नमः आ_ायां
मुXाः
अcर शंख कृ पाण खेट बाण धनुः कपाल शूल मुuाः 3द>य0 यात्
हेम3-याBमदु खंडा? मौBळ
शंखारी<ाऽिभित ह&तं ि!णे!ां
हेमा¦ज&थां पीतवHां 3सiां
देिव दुगा9 Jद`#पां नमािम
अcर शंख कृ पाण खेट बाणान्
सधनुः शूलक तजiीद0धाना
मम सा मिहषो?मांगसं&था
नवदूवा0सनदृशी ियेऽ&तु दुगा0
च.दरख“गखेटकशर कामु0कशूलसं_क कपालैः
ऋि<मुसलकुं तनंदक वलयगदाBभJदपालश^या-यैः
उिzकृ ितभुजाyा मिहषके सजलजलद संकाशा
Bसह&था वािƒिनभा प‡&था चाथ मरकत>यामा
`ा§व^पcरधाना सवा0भरणािवता ि!ने!ा च
अिहकिलत नील कुं िचत कुं तलिवलसिकरीट शिशकळा
सप0मय वलय नूपुर कांचीके यूरहार संछiा
सुरJदितजाभयभयदा येया कायायनी3योगिवधौ
अथ ?ी वनदुगा Gदयम्
पाव0युवाच :
देव देव सुरा य$ सव0कारणकारण
वदये वनदुगा0या oदयं सव0कामदं
ी िशवः
ुणु देिव 3व2यािम सव0सौ-य 3दायकं
oदयं वनदुगा0या/तुव0ग0 फल3दं
पु!दं सौ-यजनकं श!ुव>यकरं परं
oदय&याऽ&य दियते ऋिषः कै रातके ]रः
छंदः पांGतं समुJK<ं वनदुगा0&य देवता
दुगा0बीज तु बीजं &यात् &वाहा शिZः 3कQdतता
िविनयोग&तु किथतः सव0सौ-यिववृOये

я 
 Raja Gopal Sishtla
Page 21 of 77

नमोऽ&तु वनदुगा0यै महे]य… नमोनमः


कायाययै नम&तुwयं शवा0@यैते नमोनमः
अपणा0यै नम&तुwयं नम&ते सव0मंगळे
पाव0यै च नम&तुwयं महािवा &व#िपिण
मृडायै च नम&तुwयं अंिबकायै नमः
चंिडकायै नम&तुwयं आया0यै च नमो नमः
दा$ाय@यै नम&तुwयं िगcरराजसुते नमः
मेनकातनये तुwयं हैमवयै नमो नमः
महाकािळ महागौcर नम&तुwयं सुरे]cर
नमोऽ&तु परमेशायै भवबंध िवमोचिन
नम&ते u#िप@यै uा@यै च नमो नमः
भuकािळ नमसुwयं ख“गह&ते नमो ममः
नमोऽ&तु िच!वसने नीलकौशेयधाcरिण
भZश!ुहरे तुwयं मिणकांची िवरािजते
Bसहम ये नम&तुwयं विळ!यिवभासुरे
गंभीरनािभके तुwयं LMांडोदर #िपिण
कु चिनिजत सौवण0 कलशिzतये नमः
क*पव*ली समभुजे नमः कं चुकशोिभते
कं बुकंcठ नम&तुwयं राजीवा$ी नमोऽ&तुते
Bबबाधरे नम&तुwयं र}ताटंक शोिभते
नीलालके नम&तुwयं दीघ@वेिण नमो नमः
नवर}Jकरीटेन संशोिभत िशरोवरे
कौसुंभवसने तुwयं मुZाहार िवरािजते
शुOजांबूनदमय कं ठाभरण भूिषते
नमः कामाcरदियते रमापूिजत पादुके
वयालंकृत सवा9िग गीवा0णविनताdचते
सुरारािधतपादा_े िशवभZ वर3दे
सुरानारीपcरवृते नवदूवा9कुर 3भे
मिहषोपcर सं&थाने ख“गचापधरे शुभे
इं दीवरदळ>यामे कालमेघसम3भे
नमोऽ&तु यौववना#ढे वनदुग‚ नमो नमः
कै रातकमहेशान मनोनयननंJदिन
देवदानव संसे`े वनदुdग नमोऽ&तुते
कै लासिनलये देिव महादैयिवमbदिन
я 
 Raja Gopal Sishtla
Page 22 of 77

नवर} पcर3ोत नानाभरण भूिषते


नम&तुwयं िगcरसुते मिहषासुरमbदिन
ि!शूलांिचतदोव0*ली समलंकृत िव(हे
परापरे नम&तुwयं हंिसयैते नमो नमः
शंिखयै च नम&तुwयं चJ.ऽ@यै च नमो नमः
गJदयै च नम&तुwयं ि!शूलवरधाcरिण
नमः क*पवनांत&थे कदंबवनवािसिन
ीचंदनवनावासे प‡ांत&थे नमो नमः
नम&तुwयं हcरसुते महादेवमनोहरे
नमः ष“व^!जननी जगमंगळ देवते
नम&तुwयं नम&तुwयं नम&तुwयं नमो नमः
इतीदं किथतं बाले सव0सौ-यिववध0नं
oदयं वनदुगा0या/तुव0ग0 फल3दं
महािवा 3ीितकरं राhयदं मो$दं ि3ये
अ<ै]य0करं देिव श!ूkछाटन हेतुकं
यः 3ातdनयतः Ÿावा दशवारं Jदने Jदने
मासमा!ं पठे Kेिव त&य सव‚ च श!वः
िम!तां यांित दियते सयं सयं मयोJदतं
अज¨वा oदयं य&तु मं!ं पठित मानवः
सव0दःु खािन सं3ाXय स दcरuो भवे धृवं
इित सव‚षु वेदषे ु वदंित परमष@यः
सयं सयं पुनः सयं Jकमयk©ोतु िमkछिस
मानसोपचारै &संपूhय.
  दुं दुं दुं  ?  >ल दुं उि8F पु9िष ;क +विपिष भयंमे
समुपि+थतं य3द श>यमश>यं वा तमे भगवित शमय शमय +वाहा दुं  .
इयुकQलन मं!ं दशवारं ज¨वा, पूवा9गो?रांग सिहत ी वनदुगा0 मं!राजं
यथाशिZ जपेत्.
अथ ीवनदुगा
महािव!ा प1चशती : मालाम1 पारायण मः
1. अथ वाराही %द3बंधः
1. S नम/ि@डकायै नमः
2. S जंिभिन &तंिभिन मोिहिन पूव0zारं बंधाबंिध
я 
 Raja Gopal Sishtla
Page 23 of 77

3. ªFय¤ अिƒzारं बंधाबंिध


4. «ं ¬Fय¤ यमzारं बंधाबंिध
5. नॄं िनरृितzारं बंधाबंिध
6. वं `® वणzारं बंधाबंिध
7. यं य¤ वायुzारां बंधाबंिध
8.  T" कु बेरzारं बंधाबंिध
9. शां ईशानzारं बंधादबंिध
10. Tः T¤ ऊ व0zारं बंधाबंिध
11. लां अथो वारं बंधाबंिध
12. ख¥ पाताळzारं बंधाबंिध
13. S चोरराज दु<मृगाJद ठः ठः ठः सव0 (हभयं बंधाबंिध
14. सव0मं! यं! तं! भूत3ेतिपशाच LMरा$स बेताळ दुगा0हनूमDणेशाJद
सव0Jकि*बष सवा9ग सव0(हान् बंधाबंिध
15. भƒंित िzषंतमे ह&तमनो वा¯ाय सवा9गं बंधाबंिध
16. सव0$ुuोपuवं
Bछिध Bछिध Bछिध Bछिध
ख¥ ख¥ Uं Uं Uं
फट् फट् फट् &वाहा.

2. अथ वटुक %द3बंधः
हेतुकः पूव0पीठे तु आƒेयां ि!पुरांतकः
दि$णे चािƒभेताळो नैरृयां यमिजgवकं
काला-यो वाणे पीठे वायु`ां तु कराळकः
उ?रे चैकपाद&तु ईशायां भीम#पकः
आकाशे तु िनरालंबः पाताळे बडवानलः
यथा (ामे यथा $े!े र$ेमां वटु क &तथा
17. S हेतुक वटु क पूव0Jदशं बंध मां र$ र$
18. S T" वं वटु काय आपदुOारणाय कु  कु 
वटु काय वं T" S &वाहा
я 
 Raja Gopal Sishtla
Page 24 of 77

19. S ि!पुरांतक वटु क आƒेयJदशं बंध बंध मां र$ र$


20. S T" वं वटु काय ..........वं T" S &वाहा
21. S अिƒबेताळ वटु क यमJदशं बंध बंध मां र$ र$
22. S T" वं वटु काय ........ &वाहा
23. S यमिजgव वटु क िनरृितJदशं बंध बंध र$ र$
24. S T" वं वटु काय ... &वाहा
25. S S काल वटु क पि/मJदशं बंध बंध मां र$ र$
26. S T" वं वटु काय ... &वाहा
27. S कराळ वटु क वायुJदशं बंध बंध मां र$ र$
28. S T" वं वटु काय ... &वाहा
29. S एकपाद वटु क उ?रJदशं बंध बंध मां र$ र$
30. S T" वं वटु काय ... &वाहा
31. S भीम वटु क ईशानJदशं बंध बंध मां र$ र$
32. S T" वं वटु काय ... &वाहा
33. S िनरालंब वटु क आकाशJदशं बंध बंध र$ र$
34. S T" वं वटु काय ... &वाहा
35. S बडबानल वटु क पाताळJदशं बंध बंध र$ र$
36. S T" वं वटु काय ... &वाहा

3. अथः सव
मंगळा%द3बंधः
37. S सव0मंगळमांगये िशवे सवा0थ0 सािधके
शर@ये !यंबके गौcर नारायिण नमोऽ&तु ते
3योग िवषये :-
38. S $ां $ां LM@यै नमः
39. S $ां $ां वा@यै नमः
40. S $ां $ां खि*वनी माहे]य… नमः
41. S $ां $ां कॊ*हापुरिनवािसनी कु माcर@यै नमः
я 
 Raja Gopal Sishtla
Page 25 of 77

42. S $ां $ां जयंतीपुरोधायै वाराIै नमः


43. S $ां $ां अ<काळी माहे]य… नमः
44. S $ां $ां िच!कू ट इं uा@यै नमः
45. S $ां $ां ि!पुर LMांडनायुकायै नमः
( एतािन $ां $ां !ैलो^य वशंकरी बीजा$रािण भवंित )

4. अथः चंडी %द3बंधः


46. S ी T" ^ल" ियं कु  कु  &वाहा
47.  T" " सकल नरमुख •मcर
48. S आं T" .® रZचामुंिड तु तु .® T" आं S
49. S " T" ^ल" ियं कु  कु  &वाहा
50. आं T" .® सकल देवतामुख •मcर
51. S आं T" .® रZचामुंिड तु तु .® T" आं S
52. S " T" ^ल" ियं कु  कु  &वाहा
53. " T" ^ल" सकल राजमुख •मcर
54. S आं T" .® रZचामुंिड तु तु .® T" आं S
55. S " T" ^ल" ियं कु  कु  &वाहा
56. S ^ल" ^ल" कािमनीमुख •मcर
57. S आं T" .® रZचामुंिड तु तु .® T" आं S
58. S " ^ल" ियं कु  कु  &वाहा
59. gqे-फं हसौः gसौः !ैलो^य िच?•मcर
60. S आं T" .® रZ चामुंिड तु तु .® T" आं S
61. S " T" ^ल" ियं कु  कु  &वाहा
62. $ं $ां B$ $" $ुं $ूं $¥ $t $® $¤ $ं $ः
उ( भैरवाJद भूत 3ेत िपशाच िच? •मcर
63. S आं T" .® रZचामुंिड तु तु .® T" आं S
64. S " T" ^ल" ियं कु  कु  &वाहा
я 
 Raja Gopal Sishtla
Page 26 of 77

65. S िसK यं! तं! मं! •मcर


66. S आं T" .® रZ चामुंिड तु तु .® T" आं S
67. S " T" ^ल" ियं कु  कु  &वाहा
68. सकल सुरासुर मुख •मcर
69. S आं T" .® रZ चामुंिड तु तु .® T" आं S
70. S " T" ^ल" ियं कु  कु  &वाहा
71. सकल ^लेJदिन
72. S आं T" .® रZचामुंिड तु तु .® T" आं S
73. S " T" ^ल" ियं कु  कु  &वाहा
74. सकल $ोिभिण
75. S आं T" .® रZचामुंिड तु तु .® T" आं S
76. S T" " ^ल" ियं कु  कु  &वाहा
77. सकल मनोमादकcर
78. S आं T" .ो रZचामुंिड तु तु .® T" आं S
अथः अंग मंाः
79. महािवां 3व2यािम महादेवेन िनdमतां
&मृतां Jकरात#पेण मातॄणां िच?नंJदन"
उ?मां सव0िवानां सव0भूतवशंकर"
सव0पाप$यंकर" सव0शतृिनवाcरण"
कु लगो!कर" दुगा9 धनधाययश&कर"
िवाकर" महािवा मुसाहबलवध0न"
भूतानां जृंिभण" देव" &तंिभन" मोनान" परां
आक;ण" uािवण" तां सव0िवा 3भेJदन"
उRाटन" महाशBZ सव0मं! 3भंजन"
सव0hवरोसादकर" वंदे तां जगदी]र"
80. S एकािहकं ±ािहकं „यािहकं चातुdधकं
पंचािहकमध0मािसकं मािसकं िzमािसकं ि!मािसकं
षा@मािसकं सांवसcरकं वाितकं पैि?कं ²ैि;मकं
सािiपाितकं संततhवरं शीतhवरं मु;णhवरं
я 
 Raja Gopal Sishtla
Page 27 of 77

िवषमhवरं तापhवराJद सकलhवरान् Bछिध Bछिध.


81. आंतवंतः कवयः पुराणाः
सू2मा बृहत
ं ो Iनुशािसतारः
सव0hवरान् vंतु ममािनO
3 नुp संकष0ण वासुदवे ाः
82. अजोऽिनOोऽिखल लोकपाल
&वं पािह नः सव0भयादजHं
83. ि!पाj&म3हरणिH िशखा रZलोचनः
स मे 3ीतः सुखं दासवा0मयपितhवरः
84. भ&मायुधाय िव‡हे ती2णदगुं³ाय धीमिह तiोhवरः 3चोदयात्
85. गंडिप? तालूलूक सपा0णां!ािसिन, िशरःशूल अि$शूल कण0शल
ू मुखशूल कं ठशूल
oदयशूल योिनशूल Bलगशूल गुदशूल पादशूलाJद सव0शूलानां िव&पोटक 3भंजिन,
S T" S नमो भगवित कामदृि<शूल मुि<शूल पा]0शूलान् िनवारय
िनवारयानंगाय Uं फट् &वाहा.
86. S आमर$ाऽिƒर$ा परर$ा 3यंिगरा र$ा mायु र$ोदकर$ा मह¥uकालािƒ
िवुद िनल चोर शHाHेwयोमां र$र$
5. अथः कातवीयाजुन 3दNबंधः
87. S ´® ©" ^ल" •ूं आं T" .® " Uं फट् कात0 वीया0जु0न् नाम नमः
88. S नमो भगवते कात0वीया0जु0नाय महाभुज पcरपािलत स~ zीपायाऽ&मzसु लुंपक
चोरान् सहqभुजैदश
0 Jद$ु बंध बंध
चोरान् धcर!ी धcर!ी ठः ठः ठः Uं फट् &वाहा
अंगमंाः
89. महादेव&य तेजसा भयंकराcर< देवता बंध यािम पथानुगतचोराu$ तेषां
बाधकं च कं टकं बंधयािम. महागणेशेन पंचशीष‚ण पािणना
90. S " T" ^ल" Gल¤ गं गणपतये वर वरद
सव0जनं मे वशमानय &वाहा
91. S कलहBपगिळ कं ठे मयूर uांिग अं आं मातंिग.
इं ™ मातंिग उं ऊं मातंिग ऋं ॠं मातंिग
ऌं ॡं मातंिग एं  मातंिग S š मातंिग अं अः मातंिग
я 
 Raja Gopal Sishtla
Page 28 of 77

&फु र &फु र LMांड िव&फु र िव&फु र uदंड 3hवल 3hवल वायुदंड


3हर 3हर इं uदंड भ$ भ$ cरपुदड ं िहिळ िहिळ यमदंड िनयापवाJदिन हंिसिन
शंिखिन चJ.िण शांJकिण ि!शूलधाcरिण Uं फट् &वाहा
92. .µ .µ .µ ¶ं ¶ं T" T" दि$णे कािळके
.µ .µ .µ ¶ं ¶ं T" T" &वाहा.
अथातो मंपादािन भवंित
93. छायायै &वाहा
94. चतुरायै &वाहा
95. झुcट &वाहा
96. झुcट झुcट &वाहा
97. िपलीिपिलिपिल &वाहा
98. बलीबिलबिल &वाहा
99. हरीहcरहराय &वाहा
100. गंधवा0यै &वाहा
101. गंधवा0िधपतये &वाहा
102. य$ाय &वाहा
103. य$ािधपतये &वाहा
104. र$से &वाहा
105. र$ोिधपतये &वाहा
106. S भूः &वाहा
107. S बुवः &वाहा
108. S सुवः &वाहा
109. S भूभु0व&सुवः &वाहा
110. उ*कामुिख &वाहा
111. uमुिख &वाहा
112. महाuजcट &वाहा

я 
 Raja Gopal Sishtla
Page 29 of 77

6. अथः #$ा7 %द3भंधः


113. य इमे भूत 3ेत िपशाच शाJकनी डाJकनी सम&त देवराजपुष
कु सुमांबु वािसन&तेषांJदशं बंध यािम
114. S g·" बगळामुिख सव0द<
ु ानां वाचं मुखं पदं &तंभय
कQलय बुBO िवनाशय g·" S &वाहा
115. S g·" ह&तौ बŒािम
116. S g·" च$ुषी बŒािम
117. S g·" मुखं बŒािम
118. S g·" ो!ं बŒािम
119. S g·" िजgवां बŒािम
120. S g·" गBत बŒािम
121. S g·" बुBO बŒािम
122. S g·" Jदशं बŒािम
123. S g·" आकाशं बŒािम
124. S g·" अंतcर$ं बŒािम
125. S g·" पाताळं बŒािम
126. S g·" सवा9गं बŒािम

7. अथः -8%द3बंधः
127. S &वाहा
128. S यो uो अƒौयो अXसुय ओषधीषु यो
uो िव]ा भुवनािववेश त&मै uाय नमो अ&तु &वाहा
129. यममुखं पंचयोजन िव&तीण9 uोबŒातु मंडलं uः सपcरतारोऽदेवता 3यिधदेवता
मंडलं 3य$uमंडलं
बंध बंध मां र$ र$
130. अचलं चलमा.मा .Fय महाव‹ कवचाHै राजचोर सप0 Bसह `ा§ािƒ
सव[पuवान् नाशय नाशय S T" T" " Lूं ´® आं T" Uं फट् &वाहा

я 
 Raja Gopal Sishtla
Page 30 of 77

131. S T" „यंबकं यजामहे सुगंBध पुि<वध0नं उवा0किमव बंधनामृयोमु0$ीय मामृतात्


&वाहा
132. S नमो भगवते uाय नमः

8. अथः देवता %द3भंधः


133. S नमो भगवते uाय
134. 3ाkयां Jदश"uोदेवता ऐरावता#ढो हेमवण[ व‹ह&त इं uो बŒातु मंडलं इं uः
सपcरवारोिधदेवता 3यिधदेवतामंडलं 3य$¥uमंडलं
बंध बंध मां र$ र$
135. अचलं चलमा.Fया .Fय महाव‹कवचाHै राजचोरसप0Bसह`ा§ािƒ
सव[पuवान् नाशय नाशय S Tां T" " Lूं ´® आं T" Uं फट् &वाहा
136. इं uं वो िव]त&पcर हवामहे जनेwयः अ&माकम&तु के वलः
137. ओˆािपथाना नकु ली दंतैः पcरवृता पिवः
सव0&ये वाच ईशाना चा मािमह वादयेत्
138. वषंतु ते िवभावcर Jदलो अभ&य िवुतः
रोहंतु सव0बीजायव िzषो जिहः
139. S नमो भगवते uाय नमः
140. S नमो भगवते uाय
141. आƒेयां Jद>यिƒद‚वता मेषा#ढो रZवण[ hवालाह&तोऽिƒभ0Œातु मंडलं अिƒः
सपcरवारोऽिध देवता 3यिथदेवतामंडलं
3य$ािƒमंडलं बंध बंध मां र$ र$
142. अचलं चलमा.Fया.Fय .................. &वाहा
143. अBƒ दूतं वृणीमहे होतारं िव]वेदसं अ&य य_&य सु.तुम्
144. ओˆािपथाना .............. वादयेत्
145. वष9तु ते िवभावcर ............. िzषो जिह
146. S नमो भगवते uाय नमः
147. S नमो भगवते uाय
148. याFयां Jदिश यमो देवता मिहषा#ढः कृ ;णवण[ दंडह&तो यमो बŒातु मंडलं यमः
सपcरवारोिधदेवता 3यिधदेवतामंडलं 3य$ यममंडलं बंध बंध मां र$ र$
я 
 Raja Gopal Sishtla
Page 31 of 77

149. अचलं चलमा.Fय ............... Uं फट् &वाहा


150. यमाय सोमगुं सुनुत यमाय जुUता हिवः
यमगुं ह य_ोगkछयिƒदूतो अरं कृतः
151. ओˆािपधाना ............. वादयेत्
152. वष9तु तेिवभावcर ......... िzषो जिह
153. S नमो भगवते uाय नमः
154. S नमो भगवते uाय
155. नैरृयां Jदिश, िनरृितद‚वता नरा#ढो नीलवण0ः ख“गह&तो िनरृ ितब0Œातु
मंडलं िनरृ ित&सपcरवारोिध देवता 3यिध देवता मंडलं 3य$ िनरृित मंडलं बंध
बंध मां र$ र$
156. अचलं चलमा.Fय ........... Uं फट् &वाहा
157. मोषुणः परा परा िनरृ ितदुह
0 @णा वधीत् पदी<तृ;णया सह
158. ओˆािपथाना ..................... वादयेत्
159. वष9तु ते िवभावcर ...................... िzषो जिह
160. S नमो भगवते uाय नमः
161. S नमो भगवते uाय
162. वा@यां Jदिश वणो देवता. मकरा#ढः ]ेतवण0ः पाशह&तो वणो
बŒातु मंडलं वणः सपcरवारोिधदेवता 3यिधदेवता मंडलं
3य$ वण मंडलं बंध बंध मां र$ र$
163. अचलं चलमा.Fय ....... Uं फट् &वाहा
164. इमं मे वण ुधीहव माच मृडय वामव&युराचके
165. तवायािम LMणा वंदमान&त दाशा&ते यजमानो हिवdभः
अहेडमानो वणेहबो युशगुं स मान आयुः 3मोिषः
166. ओˆािपधाना ............... वादयेत्
167. वषंतु ते ................. िzषो जिह
168. S नमो भगवते uाय नमः
169. S नमो भगवते uाय

я 
 Raja Gopal Sishtla
Page 32 of 77

170. वाय`ां Jदिश वायुद‚वता मृगा#ढो धूमवण[ वजह&तो वायुब0Œातु मंडलं


वायु&सपcरवारोऽिध देवता 3यिधदेवता मंडलं 3य$ वायुमंडलं बंध बंध मां र$
र$
171. अचलं चलमा.Fय .............. Uं फट् &वाहा
172. तववायुवृत&पते व<ु मातर बुत अवां&या वृणीमहे
173. ओˆािपधाना ......................... वादयेत्
174. वषंतु ते ........................... िzषो जिह
175. S नमो भगवते uाय नमः
176. S नमो भगवते uाय
177. कौबेया9 Jदिश कु बेरो देवता अ]ा#ढः पीतवण[ गदांकुशह&तः कु बेरो बŒातु मंडलं
कु बेरः सपcरवारोऽिधदेवता 3यिधदेवतामंडलं 3य$ कु बेरमंडलं बंध बंध र$ र$
178. अचलं चलमा.Fय ................... Uं फट् &वाहा
179. सोमो धेनुगुं सोमो अव9तमाशुगुं सोमो वीरं कम0@यं ददातु सादयं िवद|यगुं सभेयं
िपतु>वणं यो ददाशद&मै
180. ओˆािपधाना .................... वादयेत्
181. वष9तु ते ...................... िzषो जिह
182. S नमो भगवते uाय नमः
183. S नमो भगवते uाय
184. ईशायं Jदशीशानी देवता वृषा#ढः &फcटकवण0िHशूलह&त ईशानो बŒातु
मंडलं ईशानः सपcरवारोऽिधदेवता 3यिधदेवता मंडलं 3य$ेशान मंडलं बंध बंध
मां र$ र$
185. अचल चलमा.Fय .............................. Uं फट् &वाहा
186. तमीशानां जगत&त&थुष&पBत िधयं िजवमवसेUमहे वयं पूषानो यथावेदसाम
स वृधे रि$ता पायुरद¦ध&व&यये
187. ओˆािपधाना ...................... वादयेत्
188. व$ंतु ते ........................ िzषो जिह
189. S नमो भगवते uाय नमः

я 
 Raja Gopal Sishtla
Page 33 of 77

190. S नमो भगवते uाय


191. ऊ वा0यां Jदिश LMा देवता हंसा#ढो रZवण0ःकमंडलह&तो
LMा बŒातु मंडलं LMा सपcरवारोऽिधदेवता 3यिधदेवता
मंडलं 3य$ LMमंडलं बंध बंध मां र$ र$
192. अचलं चलमा.Fय ........................... Uं फट् &वाहा
193. LMा देवनां पदवीः कवीनामृिषdव3ाणां मिहषो मृगाणां >येनो गृ–ाणागुं
&विधितव0 नानागुं सोमः पिव!मयेित रे भन्
194. ओˆािपधाना ....................... वादयेत्
195. वषंतु ते ........................ िzषो जिह
196. S नमो भगवते uाय नमः
197. S नमो भगवते uाय
198. अथ&ताJKिश वासुJकद‚वता कू मा0#ढो नीलवण0ः प‡ह&तो वासुJकब0Œातु
मंडलं वासुJकः सपcरवारोऽिधदेवता 3यिधदेवता मंडलं 3य$ वासुJक
मंडलं बंध बंध मां र$ र$
199. अचलं चलमा.Fय ........................... Uं फट् &वाहा
200. नमो अ&तु सप‚wयो ये के च पृिधवी मनु ये
अंतcर$े ये Jदिव तेwयः सप‚wयो नमः
201. ओˆािपथाना .................................. वादयेत्
202. वष9तु ते ..................................... िzषो जिह
203. S नमो भगवते uाय नमः
204. S नमो भगवते uाय
205. अवांतर&यां Jदिश िव;णुदव
‚ ता गडा#ढः >यामवण0/.ह&तो िव;णुब0Œातु मंडलं
िव;णुः सपcरवारोऽिधदेवता 3यिधदेवता मंडलं 3य$ िव;णु मंडलं बंध बंध मां
र$ र$
206. अचलं चलमा.Fय .................... Uं फट् &वाहा
207. तिz;णोः परमं पदगुं सदा प>यंित सूरयः Jदवीव च$ुराततम्
208. तिz3ासो िवपयवो जागृवां स&सBमधते िव;णोय0परमं पदम्
209. ओˆािपधानानकु ली ........................... वादयेत्
я 
 Raja Gopal Sishtla
Page 34 of 77

210. वष9तु ते ................................... िzषो जिह


211. S नमो भगवते uाय नमः

9. अथ रा:स %द3बंधः
212. S नमो भगवते uाय
213. 3ाkयां Jदिश ि!शूलको नाम रा$सः त&या<ादशकोcट भूत 3ेत िपशाच
LMरा$स शाJकनी डाJकनी काJकनी याJकनी राJकनी बेताळ कािमनी (हान्
बंधयािम
214. अचलं चलमा.Fया .Fय महाव‹ कवचाHैः राजचोर सप0 Bसह`ाि§
सव[पuवान् नाशय नाशय S Tां T" " Lूं ´® आं T" Uं फट्
&वाहा
215. ऊवा मंदत
ं ु &तोमाः कृ णु;व राधो अJuवः अव LM िzषो जिह
216. S Tां T" " Uं Uं फट् &वाहा
217. वषंतु ते िवभावcर Jदवो अ•&य िवुतः
रोहंतु सव0बीजायव LM िzषो जिह
218. S नमो भगवते uाय नमः
219. S नमो भगवते uाय
220. आƒेयां Jदिश मारीचको नाम रा$सः त&या<ादशकोcट .... बंधयािम
221. अचल चलमा.Fय ................... Uं फट् &वाहा
222. ऊवा मंदत
ं ु ...................... िzषो जिह
223. S Tां T" " Uं फट् &वाहा
224. वष9तु ते ........................िzषो जिह
225. S नमो भगवते uाय नमः
226. S नमो भगवते uाय
227. याFयां JदशेकBपगळो नाम रा$सः त&या<ादशकोcट .......... बंधयािम
228. अचलं चलमा.Fय ............................... Uं फट् &वाहा
229. ऊवामंदत
ं ु ............................ िzषो जिह
230. S Tां T" " Uं Uं फट् &वाहा
я 
 Raja Gopal Sishtla
Page 35 of 77

231. वष9तु ते ..................... िzषो जिह


232. S नमो भगवते uाय नमः
233. S नमो भगवते uाय
234. नैरृयां Jदिश सयको नाम रा$सः त&या<ादशकोcट ................ बंधयािम
235. अचलं चलमा.Fय ................. Uं फट् &वाहा
236. ऊवामंद
ं ते ............................ िzषो जिह
237. S Tां T" " Uं Uं फट् &वाहा
238. वष9तु ते ....................... िzषो जिह
239. S नमो भगवते uाय नमः
240. S नमो भगवते uाय
241. 3तीkयां Jदिश यवनको नाम रा$सः त&या<ादशकोcट ........... बंधयािम
242. अचल चलमा.Fय ....... Uं फट् &वाहा
243. ऊवामंदत
ं ु .............. िzषो जिह
244. S Tां T" " Uं Uं फट् &वाहा
245. वष9तु ते .................... िzषो जिह
246. S नमो भगवते uाय नमः
247. S नमो भगवते uाय
248. वायु`ां Jदिश अ]ालको नाम रा$सः त&या<ादशकोcट ......... बंधयािम
249. अचलं चलमा.Fय ................. Uं फट् &वाहा
250. ऊवामंदत
ं ु ................. िzषो जिह
251. S Tां T" " Uं Uं फट् &वाहा
252. वष9तु ते ................. िzषो जिह
253. S नमो भगवते uाय नमः
254. S नमो भगवते uाय
255. उदीkयां Jदिश महाभीमको नम रा$सः त&या<ादशकोcट ........ बंधयािम
256. अचलं चलमा.Fया ................. Uं फट् &वाहा
я 
 Raja Gopal Sishtla
Page 36 of 77

257. ऊवामंदत
ं ु ...................... िzषो जिह
258. S Tां T" " Uं Uं फट् &वाहा
259. वष9तु ते ............................... िzषो जिह
260. S नमो भगवते uाय नमः
261. S नमो भगवते uाय
262. ईशायां Jदिश 3लंबको नाम रा$सः त&या<ादशकोcट .... बंधयािम
263. अचलं चलमा.Fय ........... Uं फट् &वाहा
264. ऊवामंदत
ं ु ........ िzषो जिह
265. S Tां T" " Uं Uं फट् &वाहा
266. वष9तु ते ................ िzषो जिह
267. S नमो भगवते uाय नमः
268. S नमो भगवते uाय
269. ऊ वा0यां Jदिश आकाशिनवासी नाम रा$सः त&या<ादशकोटी ..... बंधयािम
270. अचलं चलमा.Fय ..... Uं फट् &वाहा
271. ऊवामंदत
ं ु ............... िzषो जिह
272. S Tां T" " Uं Uं फट् &वाहा
273. वष9तु ते ................. िzषो जिह
274. S नमो भगवते uाय नमः
275. S नमो भगवते uाय
276. अथ&ताJKिश पाताळिनवासी नाम रा$सः .................. बंधयािम
277. अचल चलमा.Fय .................... Uं फट् &वाहा
278. ऊवामंदत
ं ु ............... िzषो जिह
279. S Tां T" " Uं Uं फट् &वाहा
280. वष9तु ते िवभावcर ................... िzषो जिह
281. S नमो भगवते uाय नमः
282. S नमो भगवते uाय
я 
 Raja Gopal Sishtla
Page 37 of 77

283. अवांतर&यांJदिश उम?कोनाम रा$सः ............ बंधयािम


284. अचल चलमा.Fय ......................... Uं फट् &वाहा
285. ऊवामंदत
ं ु .................. िzषो जिह
286. S Tां T" " Uं Uं फट् &वाहा
287. वष9तु ते ............. िzषो जिह
288. S नमो भगवते uाय नमः

10. शि; %द3बंधः


289. िशरो र$तु LMाणी मुखं पातु महे]री
कं ठं र$तु कौमारी चtuी पातु भुजzयं
चामुंडा oदयं र$ेzाराही पातु मे कxट
वै;णवी पातु पादौ मे सवा9गेषु िशवािमका
290. S कािळ Bहकािळ झंकािळ पुलJकत पुलJकत उRाटनोkछातान
S कािळकाभवािन Hी पुषराजा किषि@ण मम वशंकcर &वाहा
291. सव0मंगळमांगये िशवे सवा0थ0सािधके
शर@ये „यंबके गौcर नारायिण नमोऽ&तुते
292. S नमो भगवते uाय
293. 3ाkयां Jदिश S नमोभगवित इं uािण व‹
ह&तेन सव0तो मां र$ र$ Uं फट् &वाहा
294. वषंतु ते िवभावcर Jदवो अ•&य िवुितः
रोहंतु सव0बीजायवLM िzषो जिह
295. S नमो भगवते uाय नमः
296. S नमो भगवते uाय
297. आƒेयां Jदिश S नमो भगवित आƒेिय hवाला
ह&तेन सव0तो मां र$ र$ Uं फट् &वाहा
298. वष9तु ते ............... िzषो जिह
299. S नमो भगवते uाय नमः
300. S नमो भगवते uाय

я 
 Raja Gopal Sishtla
Page 38 of 77

301. याFयां Jदिश S नमो भगवित यिम काल दंड


ह&तेन सव0तो मां र$ र$ Uं फट् &वाहा
302. वषंतु ते .................... िzषो जिह
303. S नमो भगवते uाय नमः
304. S नमो भगवते uाय
305. नैरृयां Jदिश S नमो भगवित िनरृ ित ख“गह&तेन
सव0तो मां र$ र$ Uं फट् &वाहा
306. वष9तु ते ............ िzषो जिह
307. S नमो भगवते uाय नमः
308. S नमो भगवते uाय
309. वा@यां Jदिश S नमो भगवित वािण पाशह&तेन
सव0तो मां र$ र$ Uं फट् &वाहा
310. वष9तु ते ................... िzषो जिह
311. S नमो भगवते uाय नमः
312. S नमो भगवते uाय
313. वाय`ां Jदिश S नमो भगवित वायिव वज ह&तेन
सव0तो मां र$ र$ Uं फट् &वाहा
314. वरषतु ते िवभावcर .............. िzषो जिह
315. S नमो भगवते uाय नमः
316. S नमो भगवते uाय
317. कौबेया9 Jदिश S नमो भगवित कौबेcर गदा ह&तेन
सव0तो मां र$ र$ Uं फट् &वाहा
318. वष9तु ते ................. िzषो जिह
319. S नमो भगवते uाय नमः
320. S नमो भगवते uाय
321. ईशायां Jदिश S नमो भगवित ईशािन ि!शूल ह&तेन
सव0तो मां र$ र$ Uं फट् &वाहा

я 
 Raja Gopal Sishtla
Page 39 of 77

322. वष9तु ते .................... िzषो जिह


323. S नमो भगवते uाय नमः
324. S नमो भगवते uाय
325. ऊ वा0यां Jदिश S नमो भगवित LMािण कमंड*व$मालांJकत
ह&ताwयां सव0तो मां र$ र$ Uं फट् &वाहा
326. वष9तु ते ............................ िzषो जिह
327. S नमो भगवते uाय नमः
328. S नमो भगवते uाय
329. अथ&ताJKिश S नमो भगवित वासुJक प‡ह&तेन
सव0तो मां र$ र$ Uं फट् &वाहा
330. ष9तु ते ....................... िzषो जिह
331. S नमो भगवते uाय नमः
332. S नमो भगवते uाय
333. अवांतर&यां Jदिश S नमो भगवित वै;णिव शंखच.
ह&ताwयां सव0तो मां र$ र$ Uं फट् &वाहा
334. वष0तु ते ......................... िzषो जिह
335. S नमो भगवते uाय नमः
336. S LिM सव0तो मां र$ र$ दुग‚ Uं फट् &वाहा
337. S महे]cर सव0तो मां र$ र$ दुग‚ Uं फट् &वाहा
338. S कौमाcर सव0तो मां र$ र$ दुग‚ Uं फट् &वाहा
339. S वै;णिव सव0तो मां र$ र$ दुग‚ Uं फट् &वाहा
340. S वारािह सव0तो मां र$ र$ दुग‚ Uं फट् &वाहा
341. S इं uािण सव0तो मां र$ र$ दुग‚ Uं फट् &वाहा
342. S चामुंडे सव0तो मां र$ र$ दुग‚ Uं फट् &वाहा
343. S िसOचामुंडे]cर सव0तो मां र$ र$ दुग‚ Uं फट् &वाहा
344. S गणेिश सव0तो मां र$ र$ दुग‚ Uं फट् &वाहा

я 
 Raja Gopal Sishtla
Page 40 of 77

345. S $े!पाल नारBसह सव0तो मां र$ र$ दुग‚ Uं फट् &वाहा


346. S महालि2म सव0तो मां र$ र$ दुग‚ Uं फट् &वाहा
347. S T" सुवण9 घम9 पcरवेद वेनगं &वाहा
348. S T" इं u&यामानं दशथा चरं तं &वाहा
349. S T" अंतः समुuे मनसा चरं तं &वाहा
350. S T" LMावBवदKशहोतारमण‚ &वाहा
351. S T" अंतः 3िव<ः शा&ता जनानाग् &वाहा
352. S T" एक&सन् बUथा िवचारः &वाहा
353. S T" शतगं शु.ािण य!ैकं भवंित &वाहा
354. S T" सव‚वेदा य!ैकं भवंित &वाहा
355. S T" सव‚होतारो य!ैकं भवंित &वाहा
356. S T" समानसीन आमाजनानाग् &वाहा
357. S T" अंतः 3िव<ः शा&ता जनानाग् सव0मा &वाहा
358. S भूभ0व&सुरोिमित JदGभंधः
***
1. S दुdग &वाहा
2. u&य हेतुका िनय मुपiा काम#िपणी
S उ*काह&ता uमुखी नागपु;पिशरोधरी
3. S " T" दुं Uं फट् &वाहा
4. कनक व‹ वैडूय0मुZालंकृत शरीcरिण एIेिह आगkछागkछ मम कण‚
3िव>य भूत भिव;यzत0मान काल_ान दूरदृि< दूरवणं Lूिह Lूिह अिƒ&तंभनं
श!ु&तंभनं श!ुमुख&तभनं श!ुबुिO&तंभनं श!ुगित&तंभनं श!ुमित&तंभनं
परे षांगित&तंभनं परे षां मित&तंभनं श!ूणां वािGजgवा&तंभनं कु  कु 
श!ुकाय0हािनकcर मम काय0िसिOकcर श!ूणा मुोग िवvकcर वीरचामुंिडिन
हाटकहाटकधाcरिण नगरपुरी पणा&थान संFमोिहयसा यसािधिन S T" " देिव
हन हन Uं फट् &वाहा
5. S आं T" सौः  ^ल" Uं सौः Gल¤ " .®

я 
 Raja Gopal Sishtla
Page 41 of 77

एIेिह •मरांबायै सकल जगमोहनायै मोहाय मोहाय सकलांडज Bपडजान् •ामय


•ामय राज3जावशंकcर संमोहय संमोहय महामायामये अ<ादश पीठ#िपणी
अमलवरयूं &फु र &फु र 3&फु र 3&फु र कोcटसूय0 3भाभासुcर चंuजूcट मां र$ र$ मम
श!ून् भ&मीकु  भ&मीकु  िव]मोिहिन Uं ^ल" Uं Uं फट् &वाहा
6. S नमो भगवते कामदेवाय, uां uां uावण भाणाय, u" u" संदीपन बाणाय, ^ल"
^ल" सFमोहन बाणाय, ¦लूं ¦लूं संतापन बाणाय, सः सः वशीकरण बाणाय, T" T"
मदनावेश यावेशय, सकलजनिच?ं uावय uावय, कं िपत कं िपत, Uं फट् &वाहा
7. ^ल" नमो भगवते कामदेवाय " सव0जन ि3याय सव0जन सFमोहनाय hवल hवल
3hवल 3hवल हन हन तप तप सFमोहय सFमोहय सव0जन व>यं कु  कु  &वाहा
8. S " T" रां रामाय नमः
9. S िव;णवे नमः
10. S नमो भगवते वासुदव
े ाय
11. ^लां ^ल" ^लूं T" gस¤ हय(ीवाय
12. 2म" वराहाय Uं फट् &वाहा
13. ^ल" कृ ;णाय गोBवदाय गोपीजन व*लभाय &वाहा
14. S सहqार hवालवdतने ¹¤ हन हन Uं फट् &वाहा
15. S तसिवतुव0रे@यं भग[देव&य धीमिह िधयो यो नः 3चोदयात्
16. ीमiारायण चरणौ शरणं 3पे
17. ीमते नारायणाय नमः
18. S जय जय नृBसह
19. S गोपीजन व*लभाय &वाहा
20. उ(ं वीरं महािव;णुं hवलंतं सव0तोमुखं
नृBसहं भीषणं भuं मृयुमृयुं नमाFयहं
21. भगवन् सव0िवजय सहqारापरािजता
शरणं वां 3सiोऽि&म ीकर ीसुदश0न
22. S नमः िशवाय
23. T" &फु र &फु र 3&फु र 3&फु र घोरतर तनु#प चट चट 3चट् 3चट कह कह वम वम
बंध बंध घातय घातय Uं फट् &वाह
я 
 Raja Gopal Sishtla
Page 42 of 77

24. S ख¥ ख¥ §ं §स¤ §िस Uं फट् सव0 शतृ संहारणाय शरभसाळु वाय पि$राजाय ख¥ ख¥
Uं फट् &वाहा
25. S नमो भगवते दि$णामूत0ये मIं मेधां 3_ां 3यkछ &वाहा
26. S जूं सः मां पालय पालय
27. ीमहापादुका
28. 3योग बीजा$रािण भवंित, आं सा यबंधनाय, T" सव0संप3दाय  वा^3दाय ^ल"
सकल जग!य वशीकरणाय, सौः सव0 मनः$ोभणाय, ¦लूं सFमोहनाय, uां
िचरं जीिवने, " महा संप3दाय, S मो$ 3दाय, वष“वौषडावेशयावेशय, ´®
फडु kछाटयोkछाटये, ठः ठः ठः &तंभय &तंभय, मम सललाभी< वृOये, नमः
संपiाय, ख¥ ख¥ मारय मारय, T" Uं फट् &वाहा.
29. कार 3णवा$र/ वदनं uां u" कु चावेिˆतं
^ल" नािभि&थत गुIमंतग0तं, ¦लूंकार मूzयं
सौः कारे णतु पंचबाणसदृशं बंधूकपु;पुBत
यायेzग0िवभूिषत&य पुलको गंगा3वाहो uवः
30. अणी वाणी चैव सव0(हिनवाcरिण
सव0कम0करी माये एIेिह परमे]cर
31. S भूभु0व&सुवः &वाहा
32. खट् फट् जिह महाकृ ये िवधूमािƒसम3भे
देिव देिव महादेिव T" मम शतृdवन>यतु
33. S नमः
34. िवाम<ा LाMणां/ (ाहियवातु यो नरः
जपे ?&य महािवा ततः िस यय संशयः
अिश$ेतिममं मं!ं नोपयुंजीत सुंदcर
महािवाफलमहं न जाने च पाव0ित
वनदुगा0िमकािवा पारायणफलं ुणु
एकBवशित वारािण पcरजXय शुचुभ0वेत्
प!ं पु;पं फलं दात् िHयो वा पुष&यवा
अवशं वश िमयाU रामना वा धनेन वा
महािवावतां पुंसां मनः$ोभं करोित यः
я 
 Raja Gopal Sishtla
Page 43 of 77

स~रा!ौ `तीतायां &वयमेव िवन>यित


35. कु बेरं ते मुखं रौuं नंJदiानंदमावह
hवरं मृयुभयं घोरं िवषं नाशय मे hवरः
36. S नमो भगवते अमृतवषा@य मे oदये अमृतािभवष@णाय
मम hवररोगिवषं िनdवषं कु  कु  Uं फट् &वाहा
37. काल काल महाकाल कालदंड नमोऽ&तुते
कालदंडिनषातेन भूFयां िविनहतं hवरं
38. समुu&यो?रे तीरे Jदिवजो नाम रा$सः
चातुdथकं hवरं हंित िलिखवा य&तु प>यित
39. S T" वं ठं िव;णुच.े िवषूिचके िहमवंतं
गkछ जीवमGधंगताय &वाहा
40. िहमवयु?रे पा]‚ चपला नाम यि$णी
त&या नूपुरश¦देन िवश*या भव गdभणी
41. जातवेदसे सुनवाम सोम मराती यतो िनदहाित
वेदः ससः पष दितदुगा0िण िव]ा नामेव Bसधुं दुcरतायिƒः
42. भा&कराय िव‡हे महुितकराय धीमिहः तiो आJदयः 3चोदयात्
43. S तसिवतुव0रे@यं भग[ देव&य धीमिहः धीयो योनः 3चोदयात्
44. S घृिण सूय0 आJदयो न3भावाय$रं , मदु$रं ित तuसं सयं वै तuस मापो hयोित
रसोऽमृतां LM भूभु0व&सुवरोम्
45. आJदयं भा&करं भानुं रBव सूय9 Jदवाकरं
षडेतािन &मरे िiयं स~zीपमयं िवभुं
46. S " T" ^ल" दुं उि?< पुष ¢क &विपिष भयं मे समुपि&थतं
यJद श^य मश^यं वा तमे भगवित शमय शमय &वाहा
47. कायायनाय िव‡हे कयकु माcर धीमिहः तiो दुdहः 3चोदयात्
48. S " T" ^ल" क*पलते ममा भी<फलं देिह
3ितकू लं मे न>यतु अनुकूलंमे अ&तु
49. महादे`ैच िव‡हे िव;णुप}ै च धीमिह
तiो ल2मीः 3चोदयात्
50. S T" " ^ल" ¦लूं LMकोिशिन मां र$ र$ Uं फट् &वाहा
я 
 Raja Gopal Sishtla
Page 44 of 77

51. अव LM िzषो जिह


52. पंचFयां च नवFयां च पंचद>यां िवशेषतः
पठे दव
े ं महािवां ीकामः सव0दा जपेत्
53. गंधzारां दुराधषा9 िनयपु<ां करीिषण"
ई]रीगुं सव0भूतानां तािमहोपgवये ियम्
54. ीकम‚ भजतु 3ीयावै अल$ीम‚ न>यतु
55. यदंित यRदूरके भयं Bवदित मािमह, पवमान िवतŽिह
56. यां क*पयंित नोऽरयः .ू रां कृ यां वधूिमव
तां LMणापिनणु0‡ः 3यकता0रमृkछतु
57. यदुिथतं भगवित तसव9 शमय शमय &वाहा
58. गाय„यै &वाहा
59. सािव„यै &वाहा
60. सर&वयै &वाहा
61. सदािशवाय िव‡हे सहqा$ाय धीमिह तiो सांबः 3चोदयात्
62. पुष&य िव‡ सहqा$&य महादेवा&य धीमिह तiो uः 3चोदयात्
63. तपुषाय िव‡हे महादेवाय धीमिह तiो uं 3चोदयात्
64. तपुषाय िव‡हे व.तुंडाय धीमिह तiो दंितः 3चोदयात्
65. तपुषाय िव‡हे च.तुंडाय धीमिह तiो नंJदः 3चोदयात्
66. तपुषाय िव‡हे महासेनाय धीमिह तiो ष@मुखः 3चोदयात्
67. तपुषाय िव‡हे सुवण0प$ाय धीमिह तiो गडः 3चोदयात्
68. तपुषाय िव‡हे िहर@यगभा0य धीमिह तiो LM 3चोदयात्
69. नारायणाय िव‡हे वासुदव
े ायधीमिह तiो िव;णुः 3चोदयात्
70. व‹नखाय िव‡हे ती$णदं³ाय धीमिह तiो नारBसहः 3चोदयात्
71. भा&कराय िव‡हे महाुितकराय धीमिह तiो आJदयः 3चोदयात्
72. वै]ानराय िव‡हे ला लीलाय धीमिह तiो अिƒः 3चोदयात्
73. कायायनाय िव‡हे कयकु माcर धीमिह तiो दुdगः 3चोदयात्

я 
 Raja Gopal Sishtla
Page 45 of 77

74. सदािशवाय िव‡हे सहqा$ाय धीमिह तiो सांबः 3चोदयात्


75. यत इं u भयामहे ततो नो अभयं कृ िध
मघव :िGध तव तi ऊतये िविzषो िवमृधो जिह
76. &वि&तदा िवश&पितवृ0!हा िवमृधो वशी
वृष¥uः पुर एतु नः &वि&तदा अभयंकरः
77. सहqपरमा देिव शतमूला शतांकुरा
सव9 हरतु मे पापं दूवा0 दुः&वaनािशनी
78. कांडा कांडा 3रो हंती पषः पषः पcर
एवानो दूव‚ 3तनु सहqेण शतेन च
79. या शतेन 3तनोिष सहqेण िवरोहिस
त&या&ते देवी<के िवधेम हिवषा वयं
80. अ].ांते रथ.ांते िव;णु.ांते वसुंधरा
िशरसा धारिय;यािम र$&य मां पदे पदे
81. ऋतुगुं सयं परं LM पुषं कृ ;ण Bपगळं
ऊ व0 रे तं िव#पा$ं िव]#पाय वै नमो नमः
82. अि!णा वा J.मेहिम, क@वेन जमदिƒना, िव]ावसोL0हणा हतः
J.मीणां राजा, अXयेषाG&थपित हंतः, अथो माताऽथोिपता, अथो &थूरा अथो
$ुuाः, कृ ;णा अथो ]ेताः, अथो आशाितकाहताः, ]ेतािभः सह सव‚ हताः
83. अहराव शृत&य हिवषो यथा, तसयं यद मुं यम&य जंभयोः,
आदधािम तथािहतत्, ख@फ@”िस
84. LMणा वा शपािम, LMण&वा शपथेन शपािम, घोरे ण वां भृगूणां च$ुषा 3े$े,
रौuेण वांिगरसां मनसा यायािम, अºय&य वा धारया िवािम, अधरो
मप&वासौ
85. उ?ुद िशिमजावcर, त*पेजे त*प उ?ुद, िगरीगुं रनु 3वेशय, मरीचीपसंनुद,
यावJदतः पुर&तादुदयाित सूय0ः, तावJदतोऽमुं नाशय, योऽ&मान् zेि<, यं च वयं
िz;मः
86. एतागुं ह वा अ&यो( देवो राजिनराच.ाम, ततो वै स दु/मा0ऽभवत्, त&माि!ः
परीय न चतुध9 परीयात्, आमनो गोपीधाय
я 
 Raja Gopal Sishtla
Page 46 of 77

87. 3ाणावै धिव!ािण


88. अ`ितषंगं धूवंित, 3ाणानाम`ितषंगाय ^लु¨यै
89. िविनष धूवंित, Jद2वेव 3ितितˆंित
90. ऊ व9धूवंित, सुवग0&य लोक&य सम;‘ै
91. सव0तो धूवंित, त&मादयगुं सव0तः पवते
92. S भूभु0व&सुवर®
93. S भूभु0व&सुवर®
94. S भूभु0व&सुवर®
95. खट् फट् जिह, Bछधी Bबधी हंधी कट् , इित नाचः .ू रािण
96. पcरवािहनी नम&ते अ&तु मा मा वागुंसीः
97. िzषंतु मेऽिभराय, तं मृयो मृयवेनय
98. संसृ<ं धनमुभयं समाकृ त
म&मwयं द?ां वण/ मयुः
िभयं दधाना oदयेषु श!वः
परािजतासो अपिनलयं तां
99. इ<ं दवा अcर<ं भंज भंज &वाहा
100. मयोपJद<ो LMणे, LMा नारदाय, नारदो बृहसेनाय, बृहसेनो बृह&पतये,
बृह&पित xरuाय, इं uो भरzाजाय, भरzाजो जीवकामेwयः िश;येwयः 3ायkछत्
101. S ि$प &वाहा
102. S नमो LMणे नमो अ&वƒये नमः, पृिथ`ै नम ओषधीwयः,
नमो वाचे नमो वाच&पतये नमो िव>णवे बृहते करोिम, S शांितः शांितः
शांितः
103. इं u&य .ोडोJदयै पाज&यं Jदसां ज!वो जीमूतान् oदयौ पशाwया मंतcर$ं पुcरतता
नभ उदय‚ण"uाण" Xलीgना व*मीकान् ^लोpा िगरीन् Xलािशिभः समुuमुदरे ण
वै]ानरं भ&मना
104. S नमो भगवते अग&याय िहिळ िहिळ िहमवंित िहिळने िवषजीणा0ना मासiाना
मभयंकरे हcरत रZ ]ेत पीत नादाश[ गुडाश[ वातािप
च महासुरदीBघकाः
я 
 Raja Gopal Sishtla
Page 47 of 77

105. समुu&यो?रे तीरे शतशृंगशता$रः


तमे भुZं च पीतं च तमेऽग&यो जcर;यतु
106. S नमो भगवते अग&याय अिƒ#पायािƒ #पाय
107. इं u&य .ोडोJदयै ............................. वै]ानरं भ&मना
108. S नमो LMणे ............................ S शांितः शांितः शांितः
109. S आं T" .® काक कं क (ु–ोलूक सप0वृि/काJद
महािवषं िनdवषं कु  कु  Uं फट् &वाहा
110. समुu&यो?रे तीरे िzिवदो नाम वानरः
त&यमू! पुरीषाwयां Uताशन&य शमय शमय &वाहा
111. S आं T" .® एIेिह द?ा!ेयाय &वाहा
112. अि$&पंदं च दु&&वaं भुज&पंदं च दुदश
0 ं
दुि/?ं दुग0Bत रोगं भयं नाशय शांकcर
113. महािवावतो योऽ&मान् zे;‘cर<ं च यः &मरे त्, एकBवशित वारािण िवां
यावŽिप;यित ताव?ं नाशय &वाहा
114. रथीतमौ रथीनामgव ऊतये शुभं गिम<ौ सुयमेिभ र]ैः ययोः
115. LMिवािममां देव" िनयं सेवेत यः सुधीः
ऐिहकामुि;शकं सौ-यं लभयेव न संशयः
अनवां महािवां यो दूषयित मानवः
सोऽव>यं नाशमाaोित ष@मासाwयंतरे ण वै
अ(तः पृˆतः पा]‚ ऊ व0तः सव0तः ि&थतां
छiघंटां िव#पा$" वां भजे जगदी]र"
एवं िवधां महािवां ि!सं यं &तौित मानवः
दृ<ादृ<जनाः सव‚ त&य मोहवशं गताः
116. तामािƒवणा9 तपसा hवलंत" वैरोचन" कम0फलेषु जु<ां
दुगा9 देव" शरणमहं 3पे सुतरिसतरसे नमः
117. मातम‚ मधुकैटभिv मिहष3ाणापहारोमे
हेलािनdमत धू”लोचन वधे हेमचंडमुंडाbदिन
िन>शेषीकृ त रZबीजदनुजे िनये िनशुंभापहे
शुंभ वंिसिन संहराशु दुcरतं नम&त¥िबके

я 
 Raja Gopal Sishtla
Page 48 of 77

118. S दुगा0यै नमः


119. दुगा9 देव" शरणमहं3पे सुतरिसतरसे नमः
120. कालदंडकृ तां िवां रZलोचनमूध0जां
कालकं ठ" परां मृयुंजयायै बंधयाFयहं
121. पंचयोजन िव&तीण9 मृयो/ मुखमंडलं
त&माu$ महादेवी भuकाळी नमोऽ&तुते
122. वाcरजलोचन सहजे वाcरगBतवारयाशुकरिनकरै ः
पूcरतमेघाDगनादापितता गोपितसोदरी वं
123. मामव LM िzषो जिह
124. S आं T" .® कृ ;णवाससे शतसहq Bसहवदने महाभैरिव hवल hवल hवाला िजgवे
कराळवदने 3यंिगरे T" $¤ S नमो नारायणाय S घृिणः सूय0 आJदय® S
सहqाराय Uं फट् &वाहा
125. ुतं म¥ गोपाय
126. आवहंती िवतवाना, कु वा0णाचीरमामनः, वासागुंिस मम गाव/, अiपाने च
सव0दा, ततो मे ियमावह, लोमशां पशुिभः सह &वाहा
127. S " T" ^ल" िये जातिय आिनया0य ियं वयो जिनतृwयो ददातु
ियं वसाना अमृतवमायन् भवंितसया सिमधािमतuौ
128. िय एवैनं तिk©यमाधाित, संततमृचा वष†कृ यं संतयै संधीयते 3जया पशुिभय0
एवं वेद
129. संतत ीर&तु, सम&तमंगळािन भवंतु
130. 3ितकू लं मे न>यतु, अनुकूलं मे अ&तु
131. महादे`ै च िव‡हे, िव;णुप}ै च धीमिह तiो ल2मीः 3चोदयात्
132. S T" " ^ल" ¦लूं LMकोिशिन मां र$ र$ Uं फट् &वाहा
133. अव LM िzषो जिह
134. शुिभके िशर आरोह शोभयंती मुखं मम
मखगुं िह मम शोभय भूयागुं सं च भगंकु
135. या माहर Žमदिƒः Oायै कामायायै
इमां तामिप न Iेहं भगेन सह वच0सा
я 
 Raja Gopal Sishtla
Page 49 of 77

136. तामिƒवणा9 तपसा hवलंती


वैरोचन" कम0फलेषु जु<ां
दुगा9 देवीग्ं शरणमहं 3पे
सुतरिसतरसे नमः
137. अव LM Jदषो जिह
138. अव LM Jदषो जिह
139. अव LM Jदषो जिह
140. सहनाववतु सहनौ भुनZु सहवीय9 करवावहै
तेजि&वनावधीतम&तु, मा िविzषवहै,
S शांितः शांितः शांितः
141. सहनाववतु ....................... शांितः
142. सहनाववतु ........................ शांितः
*******************
अथ मं वणा
वळी .तुितः
दे`ुवाच :
देवदेव सुरा य$ कै लासाचलनायक
वद मे वनधुगा0याः &तवं मं!ाण0 संयुतं
ीिशवः :
शृणु पाव0ित व2यािम &तवं मं!ाण0संयुतं
य&य धारणमा!ेण जगz>यं भवे –ुवं
&तव&या&य महाभागे ऋिषः कै रातके ]रः
छंदोऽनु<ुप् समुJK<ं वनदुगा0&य देवता
दुगा0बीजं तु बीजं &या&वाहा शिZः 3कQdतता
कQलकं कामराजं &यािzिनयोगोऽ< िसिOषु
TािमयाJद षडंगै&तु यासः 3ोZः सुरे]cर
ईिमयु^वा महादेवी भZशतृन् जघान या
सा पायाzनदुगा0 मां सदा 3णव#िपणी
ियं 3ाaोित यां नवा गौर" नरवरो?मः
सा पायात् ................... ®कार#िपणी
Tीमती यामहाभागा िशवेनाBलिगता पुरा
я 
 Raja Gopal Sishtla
Page 50 of 77

सा यात् ........................ T"कार#िपणी


^ल"कार#िपणी देवी या लोकवशदाियनी
सा पायात् ................ सदा ^ल"कार#िपणी
दु<रा$स संहारं या चकार सुरै&सुता
सा पायात् ............ मां दुक
ं ारा$र#िपणी
उम?ं मिहषाकारं दानवं या जघान वै
सा पायात् .............. मामुकारा$र#िपणी
ितय0गू व0मथ&थाालोकान् भासयित 3भा
सा पायाzनदुगा0 मां ितकारा$र#िपणी
ष“जाJदगानरिसका या भाित सुरसेिवता
सा पायात् ........... मांˆकारा$र#िपणी
पुर¶ताJद संसे`ा या पुरंदरपािलनी
सा पायात् .................. पुकारा$र#िपणी
uि3या महारौuी uश!ुहरा तु या
सा पायात् ................... कारा$र#िपणी
षडानन&य जननी यासुरारािधता पुरा
सा पायात् ............... िषकारा$र#िपणी
Jकiरै ः Jकiरीिभया0 संसेिवत पदांबुजा
सा पायात् ................ ¢ककारा$र#िपणी
&वग0लोकाितानां या Hीणां मंगळदाियनी
सा पायाzनदुगा0 मां &वकारा$र#िपणी
िपतॄणां देवतानांच ि&थर&थान3दा तु या
सा पायात् ..................... िपकारा$र#िपणी
ष“दश0नी तु या देवी चतु;षि<कळािवता
सा पायात् ....................... िषकारा$र#िपणी
भZर$ण चातुया0 भवभारहरा तु या
सा पायात् ........................ भकारा$र#िपणी
य$Jकiरगंधव0कािमनीसेिवता तु या
सा पायाzनदुगा0 मां यंकारा$र#िपणी
मेधा3_ाJद संिस यै यां सेवंते मनीिषणः
я 
 Raja Gopal Sishtla
Page 51 of 77

सा पायात् ............................मेकारा$र#िपणी
सर&वतीरमाwयां या संसेिवत पदांबुजा
सा पायात् .......................... सकारा$र#िपणी
मुन"uवरदा गौरी या मुन"u oदालया
सा पायात् ........................... मुकारा$र#िपणी
प‡राग समानाभा प‡नाभ सहोदरी
सा पायात् ........................... पकारा$र#िपणी
ि&थितसंहारक!4 या &वजनैक परायणा
सा पायाzनदुगा0 मां ि&थकारा$र#िपणी
तंतुजाल शतैब0Oं &वभZं र$ती च या
सा पायात् ........................... तंकारा$र#िपणी
यदनु(हमा!ेण LMााः &वपदे ि&थताः
सा पायात् ........................ यकारा$र#िपणी
Jदश/ िवJदशः सवा0 यjासा सं3कािशताः
सा पायात् ............................ Jदकारा$र#िपणी
शचीनाथमुखानेक सुरसंसेिवतांि§का
सा पायात् .......................... शकारा$र#िपणी
क*याणी िगcरजा देवी येवं देवैः &तुता तु या
सा पायात् ............................ ^यकारा$र#िपणी
मंदारमाºय 3मुखकु सुमैः पूिजतांि§का
सा पायात् .............................. मकारा$र#िपणी
शिमतासुरदैय¥u रा$स¥uा तु या िशवा
सा पायात् ............................... शकारा$र#िपणी
कटा$मा!संJदJदGध भZदाcर¡तूिलका
सा पायात् ............................... ^यंकारा$र#िपणी
वािजम?ेभ पादातरथम?ा धुरंधरा
सा पायाzनदुगा0 मां वाकारा$र#िपणी
तcट3भासमानाभा &वणा9शुकधरातुया
सा पायेत् ................................. तकारा$र#िपणी
मेखवाहनतोयेन यमसौFयाdचता तु या
я 
 Raja Gopal Sishtla
Page 52 of 77

सा पायेत् ................................. मेकारा$र#िपणी


भवरोगाdतनो या &या&मृताता सौ-य3दाियनी
सा पायेत् .............................. भकारा$र#िपणी
गज¥uवरदारा य पादzंzसरोहा
सा पायेत् .................................गकारा$र#िपणी
विशˆवामदेवाJद मुन"uैया0 सदा &तुता
सा पायेत् ................................ वकारा$र#िपणी
ितय0»नु;यशीलांतव0cरनी या जगमयी
सा पायेत् ............................... ितकारा$र#िपणी
शतसं-याक सौवण0 भूषणैभू0िषता तु या
सा पायेत् .................................शकारा$र#िपणी
मिणमंजीरचरणा मिणकांिचिवरािजता
सा पायेत् ................................. मकारा$र#िपणी
यशोधविळता<ाशा य_नां फलदायुनी
सा पायेत् ................................. यकारा$र#िपणी
शंकराथा9गिवलसJK`देहत
े ु या िशवा
सा पायेत् ................................. शकारा$र#िपणी
मदनाग¥uवदन ष“व^!ाdचतांि§का
सा पायेत् ................................. मकारा$र#िपणी
यदुपासनाया सव‚ देवा&व मरकतांगताः
सा पायेत् ............................... यकारा$र#िपणी
&वाहानाथ शचीनाथ वाणीनाथ वर3दा
सा पायेत् ................................. &वाकारा$र#िपणी
हारनूपुर के यूर कटकादैरलंकृता
सा पायेत् ................................ हाकारा$र#िपणी
य एतकिथतं &तो!ं पठे j^या समािहतः
सदा तु<ा भवेKेवी वनदुगा0 महे]री
इित मं!ावळी &तुितः समा~ा

я 
 Raja Gopal Sishtla
Page 53 of 77

अथ वनदुगा
कवचम्
ीपाव0युवाच :-
िशवशंकर क*याणगुणसागर िचमय
वद मे वनदुगा0याः कवचं सुखदायकं
ीिशवः :-
शृणुपाव0ित व2यािम सावधानेन चेतसा
कचचं वनदुगा0याः सव0संपकरं शुभं
पु!दं सुखदं चैव सव0hवरिनवारणं
(हनाशकरं चैव भूतोkछाटनकारकं
कवच&या&य िगcरजे ऋिषः कै रातकािभधः
ई]र>छंद आ-यातं पांZं नगवरामजे
देवता वनदुगा0 च बीजं दुगा0िभधं ि3ये
माया बीजंतु शिZः &या&वाहा कQलकमुkयते
िविनयोग&तु िगcरजे सव0सौ-य िववृKये
3णवो मे िशरः पातु ीबीजं पातुमे मुखं
माया मे दि$णं ने!ं स`ं मे ममधोऽवतु
दुगा0बीजं तु मे कण9 दि$णं पातु सव0दा
उकारः पातु मे वामं कण9 सव0सुख3दं
ितकारः पातु मे नासामू व[ˆं तु ˆकारः
पंचम&वर संयुZः पकार&वधरोˆकं
कारः पातु मे कं ठं िषकारो दि$णं भुजं
¢ककारः पातु मे वामं &वकारो दि$णांसकं
तृतीय&वर संयुZः पकारः पातु वामकं
िषकारः पातु मे &कं धं दि$णं तु भकारः
&कं धं वामं सदा पातु यंकारः पातु मे &तनौ
विळ!यं तु मेकारः सकारो नािभगgवरं
मुकारः पातु मे पा]¼ पकारः पातु मे कxट
ि&थकारः पातु मे दि$णं पातु यकारः सव0दामम
Jदकारः पातु वामों यकारापंचमो मम
जानुं दि$णं पातु वामं पातु ^यकारकः
मकारः पातु मे जंघे दि$णे वामजंघ के
यपंचमः ^यकार&तु BबदुयुZ&तु गु*फकं
दि$णं पातु सततं वाकारो वामगु*फकं
я 
 Raja Gopal Sishtla
Page 54 of 77

तकारः पातु मे पादं दि$णं वामपादकं


u&वरे ण संयुZो नकारः समकारकः
पातु पादतलzzं भकारोऽवतु मे सदा
गकारः पातु मे पादौ वकारः पातु जानुनी
तृतीयः &वर संयुZ &तकारः पातु मे कxट
यपंचमः पातु नाBभ मकारः पातु मे oJद
यकारः पातु मे बा¶ यकारापंचमो गळं
मकारः पातु मे व^!ं यकारः पातु लोचने
&वाकारः पातु मे कण¼ हाकारः पातु मे िशरः
वनदुगा0 िशरः पातु मुखे पातु ि!लोचना
लोचने पातु िगcरजा कण¼ पातु सुरे]री
कं ठं पातु िव#पा$ी बा¶ पावसुरांतका
oदयं पातु सततं I<बाU समिवता
म यं मे पातु िवकटा िव#पा पातु मे कxट
पीतांबरा सदा पातु मम गुIं महे]री
हेमारBवदिनलया पायादूzयं मम
जानुzयं मे सततं पातु दुगा0 दुरासदा
जंघाzयं सदा पातु शैलराजसुता मम
कु मारी सततं पातु मम गु*फzयं िशवा
पादzयं माहा3ा_ा वनदुगा0 िवलािसनी
इतीदं कवचं बाले सव0सौभाGयवध0नं
वनदुगा0&तवं ज¨वाततो वै संजपेि3ये
सव0रोगहरं पु@यं सव0सौ-य3वध0नं
कू ;मांडदान वौघvं ज~`ं िनयमेनना
यो जपेसततं देिव कवचं सुखवध0नं
स सव0संपदः 3ाXयमोदते बंधुिभः सह
अनेन मंि!तं चांबु यः िपबेuोगपीिडतः
स रोगजालं संयhय सुखी भवित सुंदcर
अनेन मंि!तं देिव कु सुमं िगcरसंभवे
य&Fयै संदीयते बाले स शी§ं वशमे;यित
अनेन मंि!तं फाले ितलकं येन धाय0ते
त&य लोको वशं याित सयं सयं सुराdचते
इित कवचं संपूण9

я 
 Raja Gopal Sishtla
Page 55 of 77

अथ पुन-कलनं
S T" दुं दुं दुं S " T" ^ल" दुं उि?ˆ पुिष ¢क &विपिष भयं मे
समुपि&थतं यJद श^यमश^यं पा तमे भगवित शमय शमय &वाहा दुं T"
S – इित दशवारं जपेत्
अथ उ?रयासाJदकं कृ वा – अपराध&तवं पठे त् :-
अपराध .तुितः
संिव&व#प िबसकं दळ कं द#पे
संसारसंतमसबंध िवभातसं ये
!ाय&व कुं डिलिन कुं कु मता”देहे
मात िHकोणमिण मंटप दीपलेखे
महामरकत 3-याBमu नील सम 3भां
दूवा0दळ >यामलांग" र}कुं डल शोिभतां
Bसहि&थतां देव" वनदुगा0महं भजे
जय नीलांजन3-ये महादेवमनः ि3ये
जय िव]ेशदियते जय LMाJदपूिजते
जय मातम0हाकृ ;णे जय नीलोपल3भे
जय सौभाGयदेनॄणां लोकमोिहिन ते नमः
सव…]य03दे पुंसां सव0िवा3दे नमः
सवा0पदां नाशकcर सव0दाcर¡नािशिन
नीलांबरे नम&तुwयं नीलालक िवरािजते
वनदुdग नम&तुwयं कामे]र गृह] े cर
नम&तुwयं महादेवी भZाभी<3दाियिन
महािवे महादेिव महादेवमनःि3ये
मंगळं मे 3यkछाशु मनसा वां नमाFयहं
मंगळं ीमहादेिव मंगळं परमे]cर
मंगळं जगतां मातम9गळं सव0मंगळे
आवाहनं न जानािम न जानािम िवसज@नं
पूजािवBध न जानािम वं गितः परमे]cर
मं!हीनं J.याहीनं बिZहीनं तद&तुते
я 
 Raja Gopal Sishtla
Page 56 of 77

यद$र पद•<ं मा!ाहीनं च यjवेत्


$ंतुमह0िस तKेिव यRमे &खिलतं मनः
अ_ानािz&मृते•ा9या यiूनमिधकं कृ तं
तसरं $Fयतां देिव 3सीद परमे]cर
अपराधशतं कृ वा जगदंबेित चोRरे त्
यां गBत समवाaोित न तां LMादयः सुराः
अपराधसहqािण J.यंतेऽहdनशं मयः
पु!ोऽयिमित मां मवा $म&व परमे]cर
सव0#पमयी देिव सव9दव े ी मयंजगत्
अतोऽहं िव]#पं वां नमािम परमे]cर
सापराधोि&म शरणं 3ा~&वां जगदंिबके
इदानीमनुकंXयोहं यथेkछिस तथा कु 
सम&ताpाय संवे सिRदानंद #िपणी
पारायणेन सु3ीता 3सiा वरदा भव
अनेन मया कृ तेन पूवा9गो?रांग सिहत ीमहािवा पंचशती मं!राज मालामं!
पारायणेन ीमहािवा वनदुग0]री &व#िपणी ीमहा कामे]य9बा 3ताप भारती
3ीयतां. इित जलधारा पूव0कं ीपरदेवता करारBवदे पारायणं समXय0. तPवैराचFय ि!वारं
मातृका 3ाणायामं कृ वा. मातृकया सवा9गे `ापकं िवय&य. अवनाथः&थले Tी िमित
िविल-य. गंधाJदभः संपूhये.
यं यं &पृशािम ह&ताwयां यं यं प>यािम च$ुषा
स एव दासतां याित यJद श. नमोऽिपवा.
इयाम किनिˆकया फाले ितलकं धृवा
सुवभु0वभू0र® g-&´े ० इयुkछाय0. खेचरी मुuां 3द>य0.
तzशाKे`ाः करचरणाJद #पािण Jकरणाकारतया पcरणमय.
तेजोमा! #पा@यिस तािन कबिळतवत" िचदाकाश#पां देव" िवभा`.
तामामिन योजयेत्.
देवनाथ गुरो &वािमन् देिशक &वामनायक
!ािह !ािह कृ पाBशधो वामहं शरणं गतः
न गुरोरिधकं न गुरोरिधकं न गुरोरिधकं न गुरोरिधकं
िशवशासनतः िशवशासनतः िशवशासनतः िशवशानतः
देिशक वागुपदेश िवन>य

я 
 Raja Gopal Sishtla
Page 57 of 77

Kेह ममित शूयिवक*पः


अzयबोध िवमश0य &सन्
अिशवोऽि&म िशवोऽि>म िशवोऽि>म
इित िनdवक*प&सयथा सुखं िवहरे Jदित िशवम्

अथ ी महापादुको/ारः
अथात&सं 3व2यािम माहापूवा9तु पादुकां
न पादुका परमं!ो न देवः ीगुरोः परः
तार!यं कु मार" च ततो गुषड$र"
पुन&तार!यं बालां 3णवं खेचर" ततः
ीषोडशा$री िवां हाJदिवां ततो वदेत्
तुया9 3ासादबीजं च महावा^य चतु<यं
िशवाहं च िशवोऽहं च परLMाहमि&मच
&वkछ3काशचेयु^वा पcरपूण0 पदं ततः
परापरे ित चाभा;य महापद मतः परं
3काशेित समुRाय0 महापcरपदं तथा
ततः पूण0पदं चो^वा परLMेित संवदेत्
आनं देित िवमश‚ित हेतवे च पदं ततः
&वेयु^वा गुश¦दं च ज¥तं च नितसंयुतं
&वगुीपदं चो^वा अमु^येित अमुकानंदनाथच
Jद`ीपदमुRाय0 मािण^येित पदं ततः
महापूवा9 पादुकांच पूजयामीित तपरं
oदंतं च महामं!ं पठे ?ं मं!दीि$तः
षडाpाय&थ मं!ाणां सारभूतां परां िशवां
zादशिभम0हामं!ै Rरे गु पादुकाम्

अथ वनदुगा
माला मं ाः
S सहनावविवित शांितः
1. S " T" ^ल" दुं S नमो भगवित महािवा वनदुगा0 परमे]cर सकल
जगमोिहिन सकल दु<संहाcरिण परमे]cर राhय3दे िवजय3दे ि!शूलवर

я 
 Raja Gopal Sishtla
Page 58 of 77

धाcरिण मिहषा#ढे मिहषासुर संहाcरिण शुंभदैय िनषूJदिन इं uराhय 3दे


सुरलोकवािसिन दैयदानवमbदिन असा यसािधिन उि?ˆपुिष भZानां पालनं
कु  कु  S T" " ^ल" दुं Uं फट् &वाहा.
2. S " " T" ^ल" ^ल" दुं दुं S नमो भगवित Bव याचलवािसिन काळराि!
सम3भे सोमसूया0िƒ लोचिन अ<भुजे शतृसंहाcरिण शिमतासुर बृंदे नीलकचे
नीलांबर धाcरिण इं uनीलाभरधाcरिण इं uगोप समला$ालंकृत चरणे देिव
Jकराते]र मनोहाcरिण दुग‚ ¢क &विपिष भयं मे समुपि&थतं यJद श^य मश^यं वा
तमे शांBत कु  कु  भZ मुररी कु माररी कु 
S T" ^ल" दुं फट् &वाहा.
3. S T" T" .µ .µ ¶ं ¶ं दुं दुं u" u" .® .® " " S नमो भगवित
जगदाgलादकाcरिण जगमोिहिन जगदारा ये जगपूhये जगपालन तपरे
जरामरणवBजते जंगम&थावरािमके दुग‚ दनुजमbदिन दाcर¡ िव वंिसिन
हcरचंदनचdचते हcरपूजापरायणे हcरzज समारा ये राक¥ दु मुिख रावणमद हाcरिण
रा$समद0िन राघवपूिजते महा िवा &व#िपिण दु<मन>छेJदिन परापरे लोके िश
सकल दुcरतजालं नाशय नाशय भZान् पcरपालय पcरपालय S T" T" .® .® ¶ं
¶ं दुं दुं u" u" S Uं फट् &वाहा.
4. S ^ल" T" " ^ल" दुं T" " .® S नमो भगवित राजमोिहिन राजवशंकcर
राजराजाdचते रामवर3दे दीिघन् काजलवािसिन Jद`गान ि3ये
कं बु कं cठ कळाधर मनोहcरिण Jकरातपcरपूिजते Jकरातवर3दे Jकरातपूजा
पcरतु<े जगŽमाJदकाcरणे जानकQ पcरतु<े कांतारवासि3ये कािमताथ03दे देिव
भZान् पालय पालय भूतबेताळमारीLMरा$सगणान् िनमू0लय िनमू0लय दाcर¡

शमय शमय S T" S Uं फट् &वाहा.
5. S T" " ^ल" दुं S नमो भगवित ई]र#िपिण िन/ल#िपिण िनिखल
वेद&व#िपिण वेदांतवेे वेलािनवािसिन वेणुनादि3ये वेणुकुंजि&थते
पाcरजाति3ये पापदूरि3ये इं uराhय3दे दैयमृयु3दे भZकाम3दे यं!तं!ािमके
Bव यशैलि&थते देिव सव[पuवान् नाशय नाशय
S T" " ^ल" दुं Uं फट् &वाहा.
6. S ^ल" " T" दुं Uं S नमो भगवित नीलकं ठि3ये ताि$िण छे Jदिन अनंतशिZ
क*याणवािसिन भयंकcर ि!पुरांतJक मिहषासुरमbदिन लोकवािसिन भuकािळ
आवेिशिन महािवे कािळ कं कािळ माया#िपिण िन/य मावेशय मावेशय श!ून्

я 
 Raja Gopal Sishtla
Page 59 of 77

िनमू0लय िनमू0लय भZानां िवजयं कु  कु  शी§ं कु  कु  S T" " ^ल" दुं Uं फट्
&वाहा.
7. S T" T" " " ^ल" ^ल" दुं दुं .® .® रं रं यं यं ठः ठः ठः ठः S नमो भगवित
भuकािळ रZांिग रZलोचिन रZजcट किपलजcट कह कह मथ मथ भंजय भंजय
S शूल(ािहिण उ(सप0 महासपा0कdषिण (हान् आकष0णाय आकष0णाय भूतान्
िवuावय िवuावय LMरा$सान् उkछाटय ऊkछाटय S T" " ^ल" दुं Uं फट्
&वाहा.
8. S Tां Tां uां uां u" u" " " .® .® ´® ´® ख¥ ख¥ दुं दुं Uं Uं S नमो भगवित
भयंकcर हंिसिन शंिखिन चJ.िण गJदिन शूिलिन ि!शूलवरधाcरिण आJदचंडी]cर
ख“गकपालधाcरिण भूतबेताळ िनधू0माधािp अदृ>यकाcरिण सव0जनमोिहिन .®
.® दु<(हान् शी§माकष0य शी§माकष0य आवेशय आवेशय S T" .® S Uं फट्
&वाहा.
9. S T" दुं S नमो भगवित Bचतामिण महादुग‚ उि?ˆ पुष महािवा
वनदुगा0#िपिण शूिलिन दुग‚ ¢क &विपिष चंिडके मधुकैटभ संहाcरिण य$(ह
रा$स(ह &कं द(ह कु मार(ह बाल(ह भूत(ह 3ेत(ह िपशाच(ह कू ;मांड (हादीन्
कृं त कृं त BछJदय BछJदय मोटय मोटय सव0भयं शमय शमय मे समुपि&थित
3ार¦धान् `पोहय `पोहय यJद श^य मश^य वा दुcरतं दूरीकु  दूरीकु  S
तसत् LMमिहषां भZमुररी कु #ररी कु  चामुंडे दुग‚ मिहषासुरमbदिन धू”लोचन
िव वंिशिन आयुद‚िह ियं देिह यशोदेिह भगवित चंडमुंदकु लांतJक िनये
िन>शेषीकृ त रZबीजदनुके शुंभिनपाितिन िवे दुग‚ पापं मे शमय शमय &वाहा.
सहनावविYवित शांितः
ीवनदुगा
पूजा यं ो/ारः
शृणु व2यािम देवेिश ीदुगा0यं!मु?मं
Bबदु ि!कोण ष†कोणं वृ?म<दळं तथा
भूपुरzय संयुZं यं!मेतसदुल0भं
&वणा0Jदके यजेपीठे देिव मंगाJदिभः सह
Bबदौ दुगा9 3पूhयदौ तत&„यqाJदकं यजेत्
अ(े ल2म" ततोमायां वाण" च.मतो यजेत्
आया0 दुगा0 च भuा-या भuकाळी तत®िबका
हेमा-या वेदगभा0-या $ेमंकय0< शZयः
अHािण प!म येषु शंखच.ािस खेटकान्

я 
 Raja Gopal Sishtla
Page 60 of 77

बाणकोदंडशूिलिन कपालांतािन पूजयेत्


LाgFया&&युःदळा(ेषु लोके शानायुथािन च
पूजयेिzिधविiयं यं!मुZं मयानघे
अथ पीठश;यः
पीठिमथं यजेसFय‰नवशिZ समिवतं
3भा माया जया सू2मा िवशुOा नंJदनी पुनः
सु3भा िवजया सव0िसिOदा नवशZयः
अिhwहर0 &व!य ^लीबरिहतैः पूजयेJदमाः
3णवानंतरं व‹नखदं³ायुधायच
महाBसहाय वमा0Hं नितः Bसहमनुम0तः
महािव!ा वनदुगा
.थापन यं ो/ारः
शृणु व2यािम देवेिश रह&यं यं!मु?मं
Bबदु ि!कोण षाकोण वृ?म<दळं तथा
पुनर<दळं प/ाKशारं च ततः परं
zादशारं िलखेसFयक् षोडशारं ततः परं
चित½वशKळान् िल-य zाB!शारमतः परं
षx¾शारं समािल-य वृ?यमथा िलखेत्
भूपुरzय संयुZं यं!मेतसुदलु 0भं
ले-यािन मं!वणा0िन शृणु;व नगनंJदिन
दुगा0बीजं Bबदुम ये यं!साधारणािन च
तारं मायां च दुगा9 च ि!कोणे िविलखे.मात्
पाशं मायांकुशे कोणपा]‚षु संिलखेत्
दुगा0षड$रं सFयक् ष†कोणेषु िलखेमनुं
वेदाJददुगा0बीके च दुdग &वाहा षड$रः
सुदश0नषडण9 तु के सरे षु िलखे?तः
अ<कोणेषु ले-यं तद<ाण9 शृणु पाव0ित
3णवं भुवनेश" च हौिमयु^वा ततो नमः
िशवाय चेय<वण9 Jद¯ोणेषु िलखे?तः
दुगा0<ार मं!वणा0न् कोणपा]‚षु तान् शृणु
तारं " T" &वबीजं च Uं फट् &वाहाः अ<वण0कं
पुन/ा<दळे प‡े सौरा<ा$रमािलखेत्
3णवं तु घृिणः सूय0 आJदय®तं िलखे.मात्
ना!ायणा<ा$रं तु िलखे?के सरे षु च

я 
 Raja Gopal Sishtla
Page 61 of 77

दशारे िविलखेK?ा!ेय&य च दशा$रं


पाशं मायामंकुशं च एहीित पदमुOरे त्
द?ा!ेयं चतु य9तं दशाण9 िहमवसुते
तके सरे षु वेदा¢द मायां ल2मीिमलां ततः
िसOल2मीपदं ची^वा &वाहांतोऽयं दशा$रः
zादशारे zादशाण9 द?ा!ेय&य धीमतः
द?ा!ेयदशाण9 चे&वाहांतं zादशा$रं
तसंिधषु िलखेप/ाद® ´® ¿" च ततो िलखेत्
अHािƒजायायुZोयं मोहनाHिमदं ि3ये
षोडशारे षोडशाण9 शांभवं मनुरीcरतं
तदुOारं तु िविधचkछृ णु;वैकमनाः ि3ये
S Tां T" £ूं सFयगु^वा ^ल" " ¦लूं च तथोRरे त्
´ोमां T" .® तथोRाय0 Uं फट् &वाहांत मेव च
कोणे;वेतिzिल-यैवं तसंिधषु िलखे?तः
रZचामुंडी मं!ाणा0न् षोडशैव .मेण तु
तारं मायां तथोRाय9 रZे ित पदमुOरे त्
चामुंडीित पदंचो^वा व>यपूव9 तुzयं
पाशामायामंकुशं च िलखेÀीजायनु .मात्
चतु½वशKळे ;वेवं िलखेKि$णकािळकां
Sकारं पूव0मुkछाय0 .µकार िzतीयं तथा
दि$णेित पदं चो^वा काळीित पदमुOरे त्
.µकारिzतयं भूयः पुनल02म" समुOरे त्
वराहबीजिzतयं मायाबीजzयं तथा
Uंफट् &वाहांतमं!ोऽयं सव0काया0थ0साधकः
दळे ;वेवं िलिखवातु के सरे षु िलखे.मात्
दुगा0गाय!ी मं!ाणा0न् चतुव0ग0फल 3दान्
zाB!शKळम ये तु वागी]रीमनुं िलखेत्
तदुOारं 3व2यािम शृणु पव0तनंJदिन
ओˆािपधानेयु^वाथ नकु लीित पदं तथा
दंतैः पcरवृता पेित यं!ादु धृयवैि3ये
दि$णेन दृशायुZो लांत/ सिवसग0कः
सव0&यै वाच ईशेित नाचाdवित पदं &मरे त्
मािम हेितपदं चो^वा वादयेkछ पदं ततः
आनु<ुभं महामं!ं वागी]या0ः सुिसिOदं
я 
 Raja Gopal Sishtla
Page 62 of 77

zाB!शKळपा]‚षु 3यंिगया0 यथा.मं


ऋचां 3धानमं!&य वणा0नेकैकशो िलखेत्
षB†तशारे ततः प‡े मूलमं!ं िलखेि3ये
आJदकोणे षडणा0&तु अंतेवण0zयं िलखेत्
शमयेित च कोणेषु िलखे}ादमुं ि3ये
उZं पुर&तादेत?े मं!ोOारं .मािवतं
LMाH बगळादे`ाः षB†!शKळ संिधषु
लेखनीयं 3य}ेन सव0काया0थ0साधकं
पूव0वृ?ेऽथ िविलखेमहाकाळीमनुं .मात्
अ&योOारं 3व2येऽहं शृणु;वैकमनाः ि3ये
तारं पूवा9 समुkछाय0 काळीित पदमुOरे त्
महाकाळीित चो^या वै झंकाळीित पदं ततः
पुलJकतेित zयं प/ादुkछाटन पदzयं
पुन&तारं समुkछाय0 काळे ित पदंततः
भवानीित पदं चो^वा Hीपुषेित पदं वदेत्
राजेित पदमुRाय0 आकdषिण पदं तथा
ममेित पदमु^वाथ वशं ची^वा कु zयं
&वाहांतोऽयं महाकाळी मं!Hैलो^यव>यदः
पुनवृ0?ांत रे सFयगाJद$ातं िलखे.मात्
भूपुरzय म ये तु जातवेदाJद पंचकं
वेदपाठानुसारे ण .मेण िविलखे?तः
zारे षु वाGभवं कामं ियं मायां तथैवच
ले-यािन य}तो भuे zारा(े;वथ पाव0ित
गणािधपमनुं पूव‚ वणा0नाम<BवशBत
तारीशिZ&मरभूः गंच गणपBत तथा
ज¥तं वरांते वरदं सव0चैव जनं च मे
वशं चेित पदं प/ादानयेयिƒव*लभां
अ<ाBवशय$रोयं महागणपतेम0नुः
दि$णे वटु कं मं!ं पंचBवशा$रामकं
शृणु व2ये तदुOारं तारं मायां च वाणं
वटु कायपदं ची^वा आपदुOरणाय च
वटु क&य चतु|य9तं मनु रे वं िवधं ि3ये
zारा(े पि/मे चैवं महामाया मनुं िलखेत्
S T" " ^ल" ¦लूं मुRाय0 LMकोिशिन मािमित
я 
 Raja Gopal Sishtla
Page 63 of 77

र$ र$ेित Uं फट् &वाहांतोऽयं मनुः ि3ये


महामाया मनो/ैव मुOारः पcरकQdततः
zारा(ेgयु?रे िलखेिz]ािम!ाुपािसतां
चतु½वशा$रां देव" गाय!" लोकमातरं
भूपुरांते च पूव‚ तु संसृ<िमित वैमनुं
नैगमं िविलखेKेिव दि$णे भूपुरांितके
आवहंती मं!िमयं &वाहांतोपिनषि|सतं
िविल-य पि/मे चैवं वष9तु ते िवभावcर
इयाधव0णकं मं!ं िविल-य परमे]cर
भूपुरांते चो?रे ऽथ महाक*पलतामनुं
िविलखेzण0शो भuे तदुOारं शृणु;वमे
वेदाJदमुRरiादौ नमो भगवतीित च
महे]रीित च पदं िनगमा¢द पुनव0दत े ्
मायामदन ीबीजा वदेक*पलतेित च
मायाभी<फलं चो^वा देहीित पदमुOरे त्
3ितकू लं मे िह चो^वा न>यतु पदमुRरे त्
अनुकूलं चेित पदं मेऽि&वयु^वा महामनुं
एवं िविल-य भूजेन् वा सुवण‚ राजतेऽथवा
प!े पटे वा भूमौ वा चतु;ष;‘ुपचारकै ः
संपूhय देवता यं!ं महािवा ि3यो भवेत्
एवं यं!ं समा-यातं न देयं य&य क&यिचत्
िवाभZाय दात`ं नाऽभZाय कदाचन

इित ?ी9Xयामले महािवSोZारे चतुथः पटलः

я 
 Raja Gopal Sishtla
Page 64 of 77

आAाय मं पारायणमः
S नमो LMाJदwयो LMिवा
सं3दाय कतृ0wयो वंश ऋिषwयो नमो गुwयः
शुO&फcटक संकाशं सिRदानंद िव(हम्
दातारं सव0कामानां कामे]र मुपा&महे
कामे]र" परामीडे काJद हाJद &व#िपणीम्
मातृकावण0 िल~ांग" महा ीच. म यगाम्
कयाणानंद भारती स गुरोः पादुकां पराम्
ीिवाकृ ितकां वंदे जग गु परं पराम्
मुिन!येण संशो य परानु(ह कांि$णा
िल-यते ीषडाpाय मं! पारायण .मः
ीनाथगु मं!ादी मंडलांता यथा.मम्
षडpाय महामं!ान् जपे साधक पुंगवः
जपांते ीशुOमाला माpाय &तो!मु?मम्
लिलता नामसाहqकं सव0पूdतकरं &तवम्
&तवराजं च पंचैतान् भ^या 3ितJदनं पठे त्
ति?िस यै च साहqं जपे साधक पुंगवः
मं!ैक शरणो िवzामनसैव सदा &मरन्
िशवसायुhय माaोित देहांते िशवशासनात्
अ&य ी षडाpाय मं!राज माला महामं!&य
दि$णामूdत ऋिषः, गाय!ी पंिZ ि!<ु बनु< बाJदनी छंदांिस,
 बीजं, सौः शिZः, ^ल" कQलकं ,
षडpाय पारायणे जपे िविनयोगः, त? दाpाय समि< &व#िपणी
ी महा ि!पुरसुंदरी देवता, कू ट!य िzरावृPया करoदयाJद यासः

याये प‡ासन&थां िवकिसत वदनां प‡प!ाय ता$"


हेमाभां पीतवHां करकिलत लसOेम प‡ां वरांगीम्
सवा0लंकार युZां सतत मभयदां भिZगFयां भवान"
ीिवां शांतमू½त सकल सुरमतां सव0संपत् 3दा!ीम्
षडpायमय" देव" षडाpायािध देवताम्
मं! रि>म 3भादी~ां वंदे ि!पुर सुंदरीम्
я 
 Raja Gopal Sishtla
Page 65 of 77

लिमयाJद पंच पूजां कृ वा, आpाय पारायणं कु या0त्


नारायणं प‡भुवनं विश<ं
शBZ च तपु! पराशरं च, `ासं शुकं गौडपदं माहांतं
गोBवद योग"u म|या&य िश;यम्, ी शंकराचाय0 मथा&य प‡
पादंच ह&तामलकं च मया, न&म गु#न् संतत मानतोऽि&म

अथ पूवा
Aायः
ीनाथाJद गु!यं गणपBत पीठ!यं भैरवं
िसOौघं वटु क!यं पदयुगं दूती.मं मंडलम्
वीरान् ±< चतु;क षि< नवकं वीरावळी पंचकं
ीममािलिन मं!राज सहीतं वंदे गुरोम9डलम्
शुO िवा च बाला च zादशाधा0 मंतिगनी
िzजव सािधनी िवा गाय!ी वेद मातृका
गाणापयं काdतके यं मृयुvं नीलकं ठकम्
„यंबकं जातवेदा/ तथा 3यंिगरादयः
सो जात मुखो भूता वैJदका&तु िzकोटयः
एताः कामिगर"u&थाः पूवा0pाय&य देवताः
गु!याJद पीठां तं चतु½वश सहqकम्
एत दावरणोपेतं पूवा0pायं भजाFयहम्
मूलाधारे भजे मं!ी पूवा0pाय मनूि3ये
1.  T" "  ^ल" सौः हंसः
िशव&सोऽहं &व#प िन#पण हेतवे &वगुरवे नमः
&वगु ी ..............नमः
 T" "  ^ल" सौः सोऽहं हंसः
िशवः &वkछ3काश िवमश0 हेतवे परमगुरवे नमः
परम गु ी ...........नमः
 T" "  ^ल" सौः हंसः िशव&सोऽहं हंसः
&वामा राम पंजर िवलीन तेजो हेतवे परमेि< गुरवे नमः
परमेि< गु ...................... ी नमः
2. S " T" ^ल" Gल¤ गं गणपतये वर वरद सव0जनं मे वशमानय &वाहा
3. ™š

я 
 Raja Gopal Sishtla
Page 66 of 77

4.  ^ल" सौः
5. हसकलरडt, हसकलरड", हसकलरडौ
6.  T" "  ^ल" सौः S नमो भगवित ीराज मातंगे]cर
सव0जनमनोहाcरिण, सव0मुखरं जिन, ^ल" T" " सव0राजवशंकरी
सव0Hीपुष वशंकरी, सव0लोकवशंकरी, अभी<ं मे सव0जनं मे वश मानय &वाहा.
सौः ^ल"  " T" 
7. S भूभु0व&सुवः तस ............................ 3चोदयात्
8. S " T" ^ल"  ™ णं &वां शरवणभवाय &वाहा
9. S ह¤ S जूं सः भूभु0व&सुवः „यंबकं यजामहे ............
मामृतात्, भूभु0&सुवर® जूं सः हौः S
10. S ´® Á" ठः
11. S T" „यंबकं यजामहे ............ मामृतात् &वाहा
12. S वै]ानर जातवेद इहवह लोिहता$ सव0कमा0िण साधय साधय &वाहा
13. S T" यां क*पयंित नोरयः
.ू रां कृ यां वधूिमव
तां LMणा पिनणु0‡ः
3य¯ता0र मृkछतु T" S
14. S आं T" .® कृ ;णवाससे शतसहq Bसहवदने महाभैरिव hवल hवल hवाला
िजgवा कराळ वदने 3यंिगरे T" ¹¤ S नमो नारायणाय
S घृिणः सूय0 आJदयो सहqार Uं फट् &वाहा
15. T" $ं भ$ hवालािजgवे कराळदं³े 3यंिगरे $ं T" Uं फट् .
16.  T" "  ^ल" सौः अं आं सौः कामिगcर पीठ शिZ LाMी
ीपादुकां ........................... नमः
17.  T" "  ^ल" सौः पूण0िगcर पीठ शिZ नारायणी
ीपादुकां ............................ नमः
18.  ^ल" सौः " T"  जालंधर पीठ शिZ गौरी
ीपादुकां .............................. नमः

я 
 Raja Gopal Sishtla
Page 67 of 77

19.  T" "  ^ल" सौः gqt g*&.Q gसौः पूवा0pाय समय
िवे]मू0dम@यंबा ी पादुकां ............ नमः
अथ दि:णाAायः
सौभाGय िवा बगळा वाराही वटु क &तथा
ीितर&कcरणी 3ोZा महामाया 3कQdतता
अघोरं शरभं ख“ग रावणं वीरभuकम्
रौuं शा&ता पाशुपता HशHाJद भैरवम्
दि$णामूdत मं!ा >शैवागम समुjवाः
वामदेव मुखो भूताः कोcटमं! वरानने
पूण0पीठ ि&थता देवी दि$णाpाय देवताः
िzसहqं तु दे`&ताः पcरवार समिवताः
भैरवाJद पद zयं भजे दि$ण मु?मम्
&वािध<ाने &मरे Kेिव दि$णाpाय मु?मम्
20. S  T" " ´¥ फट् फां फµ T" " अ< भैरवेwयो नमः
21. 4 T" " सौः नविसOेwयो नमः
22. 4 T" " Uं फट् वटु क !याय नमः
23. 4 ह 14 3काश पद ीपादुकायै नमः
24. 4 ह 13 िवमश0पद ीपादुकायै नमः
25.  कएईलT" - ^ल" हसकहलT" - सौः सकलT"
26. S g·" बगळामुिख सव0द<
ु ानां वाचं मुखं पदं &तंभय
िजgवां कQलय बुBO िवनाशय g·" S &वाहा
27. आं g·" .® Gल¤ Uं  ^ल" " T" बगळामुिख आवेशय आवेशय
आं g·" .® Gल¤ Uं  ^ल" " T" LMाH #िपिण एIेिह
आं g·" .® Gल¤ Uं  ^ल" " T" मम oदये आवह आवह सिiBध कु  कु 
आं g·" .® Gल¤ Uं  ^ल" " T" मम oदये िचरं ितˆ ितˆ
आं g·" .® Gल¤ Uं  ^ल" T" Uं फट् &वाहा
28.  Gल¤  S नमो भगवित वाता0िळ वाता0िळ वारािह वारािह वराहमुिख
वराहमुिख  Gल¤  अंधे अंिधिन नमः, ं धे ं िधिन नमः,

я 
 Raja Gopal Sishtla
Page 68 of 77

जंभे जंिभिन नमः, मोहे मोिहिन नमः, &तंभे &तंिभिन नमः,  Gल¤ सव0द<
ु 3दु<ानां
सव‚षां सव0 वाि^च? च$ुमु0ख गित िजgवा &तंभनं कु  कु  शी§ं व>यं कु  कु  
Gल¤  ठः ठः ठः ठः Uं फट् &वाहा
29. S T" वं वटु काय आपदुOरणाय कु  कु  वटु काय वं T" S &वाहा
30.  T" "  ^ल" सौः ™ S नमो भगवित ितर&कcरिण महामाये महािनuे सकल
पशु जन मन/$ु ो! ितर&करणं कु  कु  &वाहा
सौः ^ल"  " T" 
31. T" &फु र &फु र, 3&फु र 3&फु र, घोर घोरतर, तनु#प चट चट, 3चट 3चट, कह कह,
नम नम, बंध बंध, घातय घातय,
Uं फट् &वाहा
32. S ख¥ ख¥ §ं §ं स¤ § िस Uं फट् सव0श!ु संहारणाय शरभसाळु वाय पि$राजाय ख¥
ख¥ Uं फट् &वाहा
33. S T" ^ल" भूतेश T" Tां ख“गरावणाय नमः
34. " T" ^ल" T" " ^ल" कं काल u वीरभu सव0(ह शांBत कु  कु  Uं फट् &वाहा
35. S तु तु बेताळाय &वाहा
©ां ©" Âं ©t ©¤ ©ः  ^ल" झां परे त भूताJद महािपशाच पालकाय Ãां î xट
गदमनाय अिधपाय भोभो बेताळाय तुwयं नमः &वाहा
36. आं T" .® हcरहर पु!ा याथ0लाभाय पु!लाभाय शतृनाशाय मदगज तुरंग वाहनाय
महाशा&त अमुक माकष0य आकष0य वौष@णमः
37. S ²" पशु Uं फट्
38. S आवाय` यावाय`ा, आयवाय`ा वाय`ा, आवोवा0य यावाय`® S यं Uं फट्
39. S  ^लां ^ल" ^लूं Tां T" £ूं सः वं आपदुOारणाय अजामल बOाय लोके ]राय
&वणा0कष0ण भैरवाय मम दाcर¡ िवzेषणाय
S " महाभैरवाय नमः
40. S " T" ^ल" Gल¤ गं कएईलT", गणपतये हसकहलT", वर वरद सकलT"
सव0जनं मे वशमानय &वाहा
41. S नमो भगवते दि$णामूत0ये मIं मेधां 3_ां 3यkछ &वाहा
42. आं T"  ^ल" ि^लiे ि^लi मददवे कु ले gसौः दि$णाpाय समय िवे]री
भोिगयंबा ी पादुकां पूजयािम नमः
я 
 Raja Gopal Sishtla
Page 69 of 77

अथ पिमाAायः
लोपामुuा महादेवी Iंबा च भुवने]री
अiपूणा0 कामकळा सव0िसिO 3दाियनी
सुदश0नं वैनतेयं कात0वीय9 नृBसहकम्
नाम!यं राममं!ं गोपालं सौर मेव च
धवंतरं च¥uजाल BमuाJद सुर मं!कम्
द?ा!ेयं zादशा<ौ वै;णवागम चोJदताः
अघोर मुख संभूता मदंशाः कोcट सं-यकाः
एता जालं– पीठ&थाः पि/माpाय देवताः
दूतीनां च चतु;षि<ः िसOानां ि!सहqकम्
आpायं पि/मं वंदे सव0दा सव0कामदम्
भावयेमिण पूरेतु पि/माpायजामनून्
43. अं आं सौः T" " सौः नवदूतीwयो नमः
44. T" "  सोम मंडलाय नमः
T" " ^ल" सूय0 मंडलाय नमः
T" " सौः अिƒ मंडलाय नमः
45. T" " फं फां फµ दश वीरे wयो नमः
46.  " T" ^ल" " T" सौः " T" चतुषि< िसOेwयो नमः
47. हसकलT" हसकहलT" सकलT"
48. S " T" "
49. T" " ^ल" S नमो भगवयiपूण‚िश ममािभलिषत मiं देिह &वाहा
50. कएईलT" हसकहलT" सकलT" कलT" लT" T" ™
51. S 2FÄौ सहqार Uं फट्
52. S B$ ि$प &वाहा
53. S ´® ©" ^ल" •ूं आं T" .® " Uं फट् कात0वीया0जु0नाय नमः
54. S ™ हं - उ( वीरं महािव;णुं hवलंतं सव0तोमुखं,
नृBसहं भीषणं भuं मृयुमृयुं नमाFयहं हं ™ S
55. अkयुताय नमः, अनंताय नमः, गोBवदाय नमः
56. S " gस¤

я 
 Raja Gopal Sishtla
Page 70 of 77

57. S " T" रां रामाय नमः


58.  T" "  सौः सकलT" रां रामाय ^ल" हसकहलT" ^ल" रघुनंदनाय सौः
कएईलT"  Uं जानकQ व*लभाय &वाहा
59. " सीतायै &वाहा
60. S T" हcरः मक0 ट मक0 टाय &वाहा
61. ^ल" कृ ;णाय गोBवदाय गोपीजन व*लभाय &वाहा
62. T" " ^ल" कृ ;णाय कएईलT", गोBवदाय हसकहलT", गोपीजन व*लभाय
सकलT" &वाहा
63. ^ल" देवकQ सुत गोBवद वासुदव
े जगपते
देिह मे तनयं कृ ;ण वा महं शरणं गतः
S T" ‹" " ^ल" भूभ0व&सुवः
देवकQसुत गोBवद वासुदव े जगपते
देिह मे तनयं कृ ;ण वामहं शरणं गतः
भूभु0व&सुवः ^ल" " ‹" T" S
64. S घृिणः सूय0 आJदयोम्
65. S हं खः खः खो*काय &वाहा
66. S नमो धवंतरये अमृत कलश ह&ताय सवा0मय िवनाशकाय !ैलो^यनाथाय
िव;णवे &वाहा
67. S  T" " वं सं Ãं Ãं जुं रं T" " म® भगवित िविच!िवे महामाये अमृते]cर
एIेिह 3सi वदने अमृतं Xलावय अनलं शीतलं कु  कु  सव0िवषं नाशय नाशय
hवरं हन hवरं हन पयुमादं मोचय मोचय आhयो;णं शमय अhयो;णं शमय
सव0जनं मोहय मां पालय म® " T" रं जुं Ãं Ãं सं वं &वाहा
68. S " ©ां  ^ल" Gल¤ S नमो भगवत"uाि$ भूत भिव;यzत0मान
कालवाJदिन 3पंच काcरिण अमुकं मे काय9 कथय Gल¤ ^ल"  " ©ां S &वाहा
69. S इं uं वो ................................के वलः
S अिƒदूतं .............................सु.तुम्
S यमाय .............................. अरं कृतः
S मोषुणः परा .......................... सह
S इमं मे वण ...................... 3मोषीः
я 
 Raja Gopal Sishtla
Page 71 of 77

S तववाय ............................... वृणीमहे


S सोमोदेनगुं ........................... द&मै
S तमीशानं ................................ &व&तये
S LMादेवानां .......................... रे भण्
S नमो अ&तु सप‚wयो .................... यपरमं पदम्
70. S आं T" .® ए Iेिह द?ा!ेयाय &वाहा
71. S नमो भगवते वासुदव
े ाय
72. S नमो नारायणाय
73. S g-&´Å gस¤ भगवयंबे g-&´े कु ि¦जके gqां gq" gqूं अघोऽरे अघोरमुिख
©ां ©" JकिणJकिण िवRे gस¤ g-&´े ० " T"  पि/माpाय समय िवे]री
कु ि¦जकांबा ीपादुकां पूजयािम नमः

अथ उCराAायः
तुरीयांबा महाथा0 च अ]ा#ढा तथैव च
िमांबा च महादेिव ीमzाGवाJदनी तथा
दुगा0 काळी च चंडी च नकु ली च पुBळJदनी
रे णुका ी/ वागीशी मातृकाा &वयं वरा
मुखा?पुषा Žाता िzको‘ो मं!नाियकाः
एता/ोsाण पीठ&थाः शाZागम समुjवाः
िzसहqं तु दे`&ताः पcरवार युताः ि3ये
पंचाpाय समोपेतं ीिवा-यं मदंशकम्
मुuाJद दशकं चैव िसOानां िमथुनं तथा
वीरावळी पंचकं च भजे दाpाय मु?रम्
उ?राpाय&य मनून् oJद&थाने िवभावयेत्
74. uां u" ^ल" ¦लूं सः .® g-&´े ० gस¤  gqt g*&.Q gq¤ सव0$ोिभ@याJद
मुuाwयो नमः
75.  T" "  ^ल" सौः LMाJद सदािशवांत पंच वीरावळीwयो नमः
76. हसकल हसकहल सकलT"
77. कएईल हसकहल सकलT"

я 
 Raja Gopal Sishtla
Page 72 of 77

78.  ^ल" सौः कएईलT" हसकहलT" सं सृि< िनये &वाहा


हं ि&थित पूण‚ नमः, ™ महासंहाcरिण कृ शे चंडकािळ Uं फट्
रं g-&´े ० महावा-ये अनंत चंड भा&कcर महाचंड कािळ Uं फट्
™ महासंहाcरिण कृ शे चंडकािळ Uं फट् , हं ि&थित पूण‚ नमः, सं सृि< िनये &वाहा
सकलT".
79. आं T" .® एIेित परमे]cर &वाहा
80. ^ल" हt gसौः सौः हt ^ल"
81. 
82.  ^ल" सौः वद वद वाGवाJदिन &वाहा
83. S " T" ^ल" दुं उि?ˆ पुिष ¢क &विपिष भयं मे समुपि&थतं यJद श^य मश^य
वा तमे भगवित शमय शमय &वाहा
84. S " ^ल" T" 2FÄू० दुं hवल hवल शूिलिन दु<(ह Uं फट्
85. g*स¥ मायित दुcरतामोचय g*सां मायित दुतामोचन #िपिण hवल hवल
3ितJ.या शूिलिन (ासयाशु 3योZॄ ण्
86. S T" दुं जातवेदसे .............. यिƒः दुं T" S
87. S T" दुं दुगा9 देवीगुं शरण महं 3पे दुं T" S
88. S " T" कटु के कटु क प!े सुभगे आसुcर रZे रZवासने आधव0ण&य दुिहतर घोरे
अघोर कम0कारके अमुक&य गBत दह दह उपिव<&य गुदं दह दह 3बुO&य oदयं दह
दह हन हन पच पच तावKह तावपच यावमे वश मायाित Uं फट् &वाहा
89. S T" " शीतलायै नमः
S T" शीतले शीतले &फोटकाद िवनाशय िवनाशय िवदाहं शमय शमय तं तून्
छेदय छेदय hवरं हर हर &वा&|यं कु  कु  Uं फट् &वाहा
90. T" धूं धूं धूमावित खे खे श!ुं हन हन Uं फट्
91. S T" !" Uं फट्
92. .µ .µ .µ ¶ं ¶ं T" T" दि$णे कािळके .µ .µ .µ ¶ं ¶ं T" T" &वाहा
93.  T" ^ल" चामुंडायै िवkछे
94.  ^ल" सौः ई>ठािपधाना ......................... वादयेत् सौः ^ल" 

я 
 Raja Gopal Sishtla
Page 73 of 77

95. S ™ नमो बगवित " शारदा दे`यंतामल भोhयं देिह देिह आगkछ आगkछ
अगंतुकं oJद&थं काय9 सयं Lूिह Lूिह पुBळJदिन ™ &वाहा
96. ^ल" नमो भगवित रZ पंचिम रे णुकादेिव हन हन पच पच अिखलजगमे वशं कु 
कु  &वाहा ^ल"
97. S " T" ^ल" महाल2मी एIेिह सव0 सौभाGयं देिह मे &वाहा
98. S " T" ^ल" अं आं .................. $ं ^ल" T" "
99. S T" योिगिन योिगिन योगे]cर योगे]cर योगा भयंकcर सकल &थावर
जंगम&य मुखं oदयं मम वशं आकष0य आकष0य &वाहा
100. S  T" " g-&´Å महाचंड योगी]यु0?राpाय समय िवे]री कािळकांबा ी
पादुकां पूजयािम नमः
अथः ऊEवा
Aायः
परापरा च सा देवी पराशांभव मेव च
3ासादं दहरं हंसं महावा^याJदकं परम्
पंचा$रं महामं!ं तारकं जमतारकम्
ईशानमुख संभूताः &वामानंद 3दायकाः
कोcट सं^खा महादेवी मuूपाः सव0िसिOदाः
एताः शांभव पीठ&था सहq पcरवाcरताः
आरा य मािलनीपूव9 मंडलांतं तधैव च
सायुhय हेतुकं िनयं वंदे चो व0मक*मषम्
ऊ वा0pाय&य च मनू ना_ांतेतु िवभावयेत्
101. अं आं ............... कं खं .................. $ं  "
102. " सौः ^ल"  T" " स स स ह ह ह ह ह क क क क T"  ^ल" सौः "
103. S सौः
104. S g-&´Å
105.  T" " g-&´Å gसौः अह मह मह महं gसौः g-&´Å " T" 
106.  T" " ह¤
107. gसौः
108. सौः
109. S नमः िशवायः
я 
 Raja Gopal Sishtla
Page 74 of 77

110. S " T" नमः िशवाय


111. S T" ह¤ नमः िशवाय
112. हंसः
113. S T" gसौः ^ल" Tां गं T" – राजािध राजाय .... राजाय नमः
114. S T"
115. हं सं रं ™
116.  ^ल" सौः S  " हस$मलवरयूं सह$मल वरयूं यरल$मयूं
" T"  सौः ^ल" 
117. S काम शवर ™ Uं फट्
118. S महः पशु तप तप ररर Uं फट्
119. S 3_ानं LM, अहं LMाि&म, तPवमिस, अयमामा LM, िशवाहं िशवोऽहं
120. मघपरयघच्, मिहचनड यङ् , गंश फट् , ऊ वा0pाय समय िवzे]री चंड भैर`ंबा
ीपादुकां पूजयािम नमः

अथानुCराAायः
अनु?रां समयांबां राजराजे]र" तथा
कालसंकdषण" अंबां गुव[घां/ पसे ?तः
आदौिम कामराजौ घामुuौघां/ ततो वदेत्
ततः कामकळौघां/ तुरीयौघां &ततः परं
ऊ व¼घां/ परौघां/ गु#ं/ानु?रान् वदेत्
3काशा-यो िवमशा0-यः 3काशक िवमश0कः
िनवा0णचरण /ेित चतु/रण सं_काः
ीकामराज चरणं मुuाचरण मेव च
चरणं कामकळाया &तुरीया चरणं ततः
ीपराचरणं प/ासव0तं!ेषु गोिपतम्
ऊ व0 ीनामकं वंदkे छांभवं चरणं ततः
अनु?रांि§ युगळं साधकः संवदेत् .मात्
एताः परं परा नवा ीमहापादुकां &मरे त्
कामराजा-य िवाया गुरव&तु समृिOदाः
Jद`ौघ¥-या परािविध स~सं-या वरानने
я 
 Raja Gopal Sishtla
Page 75 of 77

पर3काशो देवेिश ततः परिशवो मतः


पराशिZ &तथा देिव कौिळळे ]र इित ि3ये
शु^ला देवी कु लेशानः कामे]य9िबका .मात्
भोगि^लi&तु समयो वेदा-य&सहज &तथा
परापरा-य िसOौघे मानवौघे शृणु ि3ये
गगनो िव]िवमलौ मदनो भुवन &तथा
लीला &वामाि3या प/ाiाग सं-या&तु मानवाः
मानवौघांितके प/ा&वगु ि!तयं &मरे त्
पंचाबाः नवनाथा/ Jद` िसOौघ नामकौ
आJदनाथ मना¢दच अनामय मनंतकम्
िचदाभास/ िव_ेयाः पंचाबाः 3कQdतता
उमना समनाचैव `ापका शिZ रे व च
विन/ विनमा!ा च अनाहत मध¥दक ु म्
Bबzाकाश/ िव_ेया नवनाथाः 3कQdतता
आमा च परमामा च शांभवानंद एव च
िचमुuानंद नाथ/ वाGभवानंद एव च
नीलकं ठ सं•मः/ िचदानंद &ततः परम्
3सiानंद नाथ/ ीिवानंद एव च
&व3काशः 3काश/ मानवौघः 3कQdततः
आधारिवाष†कं च पुनरं ि§zयं .मात्
प/ादनु?रां वंदे परLM &व#िपण"
अनु?राpायमनून् मंडलांतान् यथा.मम्
स~कोcट महामं!ान् zादशांते सदा &मरे त्
121. S भूभु0व&सुवः तसिवतु ................... यापरो रजिस सावदोम्
122. कएईल T" हसकहल T" सकल T"
123. हसकल T" हसकहल T" सकल T"
124. कहएईल T" हसकहल T" सकल T"
125. सहकएईल T" सहकहल T" सहसकल T"
126. कएईल T" हसकहल T" सहसकल T"
127. हसकएईल T" हसकहल T" सहसकल T"
128. सएईल T" सहहल T" सकल T"

я 
 Raja Gopal Sishtla
Page 76 of 77

129. कएईल T" हसकहल T" सकल T"


130. हसकल T" हसकहल T" सकहल T"
131. हसकल T" हसकहल T" सकल T"
हसकल हसकहलसकल T"
132. हसकल T" हसकहल T" सकल T"
सएईल T" सहहल T" सकल T"
133. कएईल हरी हसकहल हरी सकल हरी
134. ीिवा षोडशा$री
135. कककक हहहहह ससस "
136. " T" ^ल"  सौः S T" "  ^ल" सौः सौः  ^ल" T" "
137. T" " ^ल"  सौः S T" " क15 सौः  ^ल" " T"
138. ^ल" T" "  सौः S T" " क15 सौः  " T" ^ल"
139.  T" ^ल" " सौः S T" " क15 सौः " ^ल" Tं 
140. सौः T" ^ल"  " S T" " क15 "  ^ल" T" सौः
141. S T" ^ल"  सौः " T" " क15 सौः  ^ल" T" S
142. " T" ^ल"  सौः S T" " कएईल T" हसकहल T" सकल T" सकल T"
हसकहल T" कएईल T" " T" S सौः  ^ल" T" "
143. " T" ^ल"  सौः S T" " कएईल T" हसकहल T" सकल T"
हसकल T" हसकहल T" सकल T" सौः  ^ल" T" " " T" S
&व3काश िशवमूdत रे Jकका तिzमश0तनु रे Jकका तयोः
सामर&य वपुcर;यते परा पादुका परिशवामनो गुरोः
संBचतयािम चरणौ कु ल रं – पीठे शंभो रशेष जनन ि&थित नाश हेतू
ष;‘ु?र ि!शत Jद` मरीिचकानां अंते प दोपcर षडवय रZशु^लौ
144. ी महापादुका
ताराJद पंचमनुिभः पcरचीयमानं
मानै रगFय मिनशं ुितमौिळ मृGयम्
सिRसम&त गमन]र मkयुतं तत्
तेजः परं भजत सांuसुभांबु रािशम्

я 
 Raja Gopal Sishtla
Page 77 of 77

145. S T" हं स&सोऽहं &वाहा ............ आम पादुकां पूजयािम नमः


146.  T" " gसौः अं आं सौः अ आ हं gसौः आः अं सौः अ आहं अनु?राpाय समय
िवे]री ीपादुकां पूजयािम नमः
गुIेितगुI ..................................... महे]cर,
समXय0 ऊ?रयासं कृ वा. यायेि!पुरसुंदरीम्
अ(Bबदु पcरकि*प ताननां
म यBबदु युगळ &तन zयीम्
नादBबदु रशना गुणा&पदां
नौिमते परिशवे परां कळाम्
षडाpायमय" देव" षडाpायािध देवताम्
मं!रि>म3भादी~ां वंदे ि!पुरसुंदरीम्
&फु रित य?व #प मनु?रं
&फु रित यR जगमय मंिबके
उभय मेत दनु&मरतां सतां
अभयदे वरदे परदेवते
य! तेजिस तेजांिस
तमांिस च तम&यलम्
तेजांिस च तम&येित
zंदे hयोित रनु?रम्
देिशकवागुपदेशिवन>य
Kेह ममित शूयिवक*पः
अzयबोध िवमश0 मय&सन्
अिशवोऽि&म िशवोऽि&म िशवोऽि&म
S सव[पXलव रिहतः 3_ानघनः
3यगथ[ LMैवाह मि&म
इित िनdवक*प &सयधासुखं
िवहरे Jदित िशवम्
*** *** *** ***
*** *** ***
***
*
я 
 Raja Gopal Sishtla

You might also like