You are on page 1of 2

॥ पवमानसूक्तम् ॥

( पुण्याहवाचनम् )
तैत्तिरीय संत्तहता । काण्डम् - ५, प्रपाठकः - ६, अनुवाकः - १
तैत्तिरीय ब्राह्मणम् । अष्टकम् - १, प्रश्नः - ४, अनुवाकः - ८

ॐ तच्ंं॒ योरावृ॑णीमहे । गां॒तुं यं॒ज्ञायृ॑। गां॒तुं यं॒ज्ञपृ॑तये । दै वी ᳚स्स्वं॒स्तिरृ॑ िु नः ।


वं॒स्तिमाानुृ॑षेभ्यः । ऊं॒र्ध्वं त्त ृ॑गातु भेषं॒ म् । शन्ोृ॑ अिु त्तवं॒पदे ।᳚ शं चतुृ॑ ष्पदे ।
ॐ शास्ततं॒श्शास्ततं॒श्शास्ततःृ॑ ।

ॐ ॥ त्तहरृ॑ ण्यवणााःं॒ शुचृ॑यः पावं॒का यासुृ॑ ां॒तः कं॒श्यपों॒ यास्तवन्द्ःृ॑ ।


अं॒त्तनं या गभं दत्त
ृ॑ ं॒ रे त्तवर
ृ॑ पां॒िा नं॒ आपं॒श्शꣳ स्ों॒ना भृ॑वतु॥

यासां॒ꣳ॒ं॒ रा ां॒ वरृ॑णों॒ यात्ततं॒ मध्े ृ॑ सत्यानते


ं॒ अृ॑वं॒पश्यंं॒ नाृ॑नाम् ।
मं॒ ुश्चु
ं॒ तं॒श्शुचृ॑यों॒ याः पाृ॑वं॒कािा नं॒ आपं॒श्शꣳ स्ों॒ना भृ॑वतु॥

यासां᳚ दें॒ वा त्तदं॒ त्तव कं॒ ण्वस्ततृ॑ भं॒क्षं या अं॒तररृ॑ क्षे बहं॒ ा भवृ॑स्तत ।
याः पृ॑त्त ं॒वी ं पयृ॑सों॒न्दस्तत शुक्रािा
ं॒ नं॒ आपं॒श्शꣳ स्ों॒ना भृ॑वतु॥

त्तशं॒वेनृ॑ मां॒ चक्षृ॑ुषा पश्यताऽऽपस्तश्शं॒वयाृ॑ तं॒नुवोपृ॑ स्पशतं॒ त्वचं ृ॑ मे ।


सवााꣳ॒ृ॑ अं॒नीꣳ रृ॑ प्ुषदोृ॑ ं॒ हवे वों॒ मत्तयं॒ वचचं॒ बलं॒मो ों॒ त्तन ृ॑ि॥

पवृ॑मानं॒स्सुवं॒ ानःृ॑ । पं॒त्तवत्ेण ृ॑ ं॒ त्तवचृ॑षात्तणः । यः पोतां॒ स पुृ॑नातु मा । पुनतु ं॒ ृ॑ मा


दे व ं॒नाः ।
पुनतु
ं॒ ं॒ मनृ॑वो त्त ं॒या । पुनतुं॒ ं॒ त्तवश्वृ॑ आं॒ यवःृ॑ । ातृ॑वेदः पत्तवत्ृ॑वत् । पं॒त्तवत्ेण ृ॑
पुनात्तह मा ।
शुक्र ं॒ े णृ॑ दे वं॒दीद्यृ॑त् । अनें॒ क्रत्वां॒ क्रतूꣳ॒ं॒ ं॒ रनुृ॑। यिे ृ॑ पं॒त्तवत्ृ॑मं॒त्तचात्तषृ॑। अनें॒
त्तवतृ॑तमतं॒रा ।
ब्रह्मं॒ तेनृ॑ पुनीमहे । उं॒ भाभ्यां᳚ दे वसत्तवतः । पं॒त्तवत्ेण ृ॑ सं॒वेनृ॑ च । इं॒दं ब्रह्मृ॑
पुनीमहे ।
वैं॒श्वं॒दं॒ े वी पुृ॑नं॒ती दें॒ व्यागा᳚त् । यस्ै ृ॑ बं॒ह्वीिं॒नुवोृ॑ वीं॒तपृ॑ ष्ाः ।
तयां॒ मदृ॑ तः स ं॒माद्येष ृ॑ ु । वं॒यꣳ स्ाृ॑मं॒ पतृ॑यो रयीं॒णाम् ।
वैं॒श्वां॒नं॒रो रं॒ स्तित्तभृ॑माा पुनातु । वातःृ॑ प्रां॒णेनेत्तृ॑ षं॒रो मृ॑यों॒ भूः ।
द्यावाृ॑पत्त ं॒वी पयृ॑ सां॒ पयोृ॑त्तभः । ऋं॒तावृ॑री यं॒त्तज्ञये ृ॑ मा पुनीताम् ।
बहस्त्ःृ॑
ं॒ सत्तवतं॒ित्तभःृ॑ । वत्तषाष्ैृ॑ देवं॒मन्मृ॑त्तभः ।
अनें॒ दक्षैः᳚ पुनात्तह मा । येनृ॑ दें॒ वा अपुृ॑नत ।
येनापोृ॑ त्तदं॒ व्यंकशःृ॑ । तेनृ॑ त्तदं॒ व्येनं॒ ब्रह्मृ॑णा । इं॒दं ब्रह्मृ॑ पुनीमहे । यः
पाृ॑वमां॒नीरं॒ ध्ेत्ततृ॑।
ऋत्तषृ॑त्तभं॒स्सम्ृ॑तं॒ꣳ॒ं॒ रसम्᳚। सवां॒ꣳ॒ं॒ स पूतमृ॑ ं॒ श्नात्तत ।
वं॒त्तदं॒ तं माृ॑तं॒ररश्वृ॑ना । पां॒वं॒मानीयच अं॒ध्ेत्ततृ॑।
ऋत्तषृ॑त्तभं॒स्सम्ृ॑तं॒ꣳ॒ं॒ रसम्᳚। तस्ैं॒ सरृ॑ वती दु हे । क्षीं॒रꣳ सं॒त्तपामा ूृ॑दं॒कम्॥

पां॒वं॒मां॒नीस्स्वं॒स्त्ययृ॑नीः । सुदु ं॒ घां॒त्तह पयृ॑वतीः ।


ऋत्तषृ॑त्तभं॒स्सम्ृ॑तों॒ रसःृ॑ । ब्रां॒ह्मं॒णेष्वं॒मतꣳ॒ृ॑ त्तहं॒तम् ।
पां॒वं॒मां॒नीत्तदा शतु ृ॑ नः । इं॒मं लों॒कम ोृ॑ अं॒मुम् ।
कामां॒न्थ्समृ॑ ायतु नः । दें॒ वीदें॒ वै ः सं॒माभृ॑ताः ।
पां॒वं॒मां॒नीस्स्वं॒स्त्ययृ॑नीः । सुदु ं॒ घां॒त्तह घृ॑तं॒श्चुतःृ॑ ।
ऋत्तषृ॑त्तभं॒स्संभृ॑तों॒ रसःृ॑ । ब्रां॒ह्मं॒णेष्वं॒मतꣳ॒ृ॑ त्तहं॒तम् ।
येनृ॑ दें॒ वाः पं॒त्तवत्ेण ृ॑ । आं॒ त्मानं ृ॑ पुनते
ं॒ ं॒ सदा᳚।
तेनृ॑ सं॒हस्रृ॑ ारे ण । पां॒वं॒मां॒न्यः पुृ॑नतु मा ।
प्रां॒ ां॒पं॒त्यं पं॒त्तवत्म्᳚। शं॒तोध्ाृ॑मꣳ त्तहरं॒ ण्मयम्᳚।
तेनृ॑ ब्रह्मं॒ त्तवदोृ॑ वं॒यम् । पूतंं॒ ब्रह्मृ॑ पुनीमहे ।
इन्द्ृ॑ स्सुनीं॒ती सं॒हमाृ॑ पुनातु । सोमृ॑स्स्वं॒स्त्या वृ॑रणस्सं॒ मीच्या᳚।
यमों॒ रा ा᳚ प्रमणात्तभःृ॑ ं॒ पुनातु मा । ां॒तवेद ृ॑ ा मों॒ ायृ॑न्त्या पुनातु । भूभुावं॒स्सुवःृ॑ ।

ॐ तच्ंं॒ योरावृ॑णीमहे । गां॒तुं यं॒ज्ञायृ॑। गां॒तुं यज्ञपृ॑तये । दै वी ᳚स्स्वं॒स्तिरृ॑ िु नः ।


वं॒स्तिमाानुृ॑षेभ्यः । ऊं॒र्ध्वं त्त ृ॑गातु भेषं॒ म् । शन्ोृ॑ अिु त्तवं॒पदे ।᳚ शं चतुृ॑ ष्पदे ।
ॐ शास्ततं॒श्शास्ततं॒श्शास्ततःृ॑ ।

You might also like