You are on page 1of 15

|| लघ#स%तशती)तो+म् ||

ॐ अ#य %ीलघ)स+तशती#तो/म1/#य भगवान् सदािशव ऋ;षः अन)>)प् छ1दः ;/शिAतB;पणी चिEडका


Hवता एJ बीजM NO शिAतः कPO कीलकQ चत)Rवधप)TषाथV ;सWथX जY ;व;नयोगः ||

नमो ;व;र[\वVरव]लभाय^
नमोऽ#त) ` शaकरव]लभाय^ |
नमोऽ#त) नारायणव]लभाय^
%ीचिEडकाय^ शरणM bपc\ ||

deादयो H;व भजि1त Hवाः


व;सfम)gया ऋषयh सवX |
;स1iरवणj तTणाकkकाl1त
%ीचिEडm nवo सततM #मरािम ||

%ी;सिpनाथ भवतो भ)वन^कभत)Vः


भाषा परामqतमयी ;नगमा1तर#था |
एषा nवन1यशरण#य ममा%)त#य
वqrा ;नसगVकTणावTणालय#था ||

ॐ नमhिEडकाय^

यnकमV धमV;नलयM bवदि1त तstा


यtा;दकQ तदिखलM सफलM nवय^व |
nवM wतना यत इ;त b;वचायV िचr\
;नnयM nवदीयचरणौ शरणM bपc\ || १ ||

पाथोऽ;धनाथतनयाप;त{ष |ष-
पयVaकलािलतवप)ः प)Tषः प)राणः |
nव1मोहपाश;ववशो जगद~ब सोऽ;प
•याघ€णVमाननयनः शयनM चकार || २ ||
तnकौत)कQ जन;न य#य जनादVन#य
कणVbस€तमलजौ मध)क‚टभाgयौ |
त#या;प यौ न भवतः स)लभौ ;नह1त)M
nव1मायया कबिलतौ ;वलयM गतौ तौ || ३ ||

य1मा;हषM वप)रप€वVबलोपप1नM
य1नाकनायकपरा…मिजnवरM च |
य]लोकशोकजनन†तबpहाद‡
त]लीलय^व दिलतM ;ग;रˆ भवnया || ४ ||

यो ध€Šलोचन इ;त b;थतः पq;थ•यo


भ#मीभभ€व सम{ तव ‹aकŒ`न |
सव•स)रŽयकŒ` ;ग;रराजक1•
म1• #वम1य)दह• कŒत एष होमः || ५ ||
mषाम;प ;/दशनायकप€वVकाणo
ˆत)M न जात) स)लभाव;प चEडम)Eडौ |
तौ ’मVदौ सप;द चा~बरत)]यम€तX
मात#तवा;सक“िलशाnप;ततौ ;वशीष” || ६ ||

दौn•न ` िशव इ;त b;थतbभावो


Hवोऽ;प दानवप`ः सदनM जगाम |
भ€योऽ;प त#य च;रतM bथया[कार
सा nवM bसीद िशवi;त ;वजqि~भतM ` || ७ ||

िच/M तHतदमर^र;प • न ˆयाः


श—ािभघातप;तता˜™;धरादपणX |
भ€मौ बभ€व)रिमताः b;तरAतबीजाः
`ऽ;प nवय^व ;गिलता वद• सम#ताः || ८ ||
आhयVœतदत)लM यदभ€nस)रा;रः
/^लोAयव^भव;वल)Eठनप)>पािणः |
श—^Rनहnय भ);व श)~भ;नश)~भसMtौ
नीतौ nवया जन;न ताव;प नाकलोकम् || ९ ||

nवr\ज;स bलकाल‹ताश•ऽि#मन्
यि#मन् bयाि1त ;वलयM भ)वना;न सcः |
ति#मन् ;नपnय शलभा इव दानŸ1˜ा
भ#मीभवि1त ;ह भवा;न ;कम/ िच/म् || १० ||

तत् ¡क गqणािम भवतO भवती†ताप-


;नव•पणbण;यनO bणमsज•ष) |
तत् ¡क गqणािम भवतO भवती†ताप-
सMवधVनbण;यनO ;वमति#थ`ष) || ११ ||
वाœ क{ त;दत{ च यथोप;र>ात्
पा/M स)धारसभqतM वरमात)ल)aगम् |
¢टM गदo च दधतO भवतO भवानO
£यायि1त •ऽTण;नभo कŒ;तन#त एव || १२ ||

य¤ाTणाnपरिमदM जगद~ब यr\


बीजM #म{द;न;दनM दहना;धBढम् |
मायाa;कतM ;तल;कतM तTण\1’;ब1’-
नाद^रम1दिमह राजमसौ भ)निAत || १३ ||

अ1तः ि#थता+यिखलज1त)ष) त1त)Bपा


;वcोत¦ ब;ह;रहािखल;व§Bपा |
का भ€;र श¨दरचना वचना;तगासी-
©ीनM जनM जन;न मामव ;नªbप[म् || १४ ||
आवाहनM यजनवणVनमि«हो/M
कम•पVणM nव;य ;वसजVनम/ H;व |
मोहा1मया कŒतिमदM सकलापराधM
मातः Žम#व वरH ब;हर1तर#¬ || १५ ||

एतnपठ\दन);दनM दन)जा1तका;र
चEडीच;र/मत)लM भ);व यि—कालम् |
%ीमान् स)खी स ;वजयी स)भगः Žमः #यात्
nयागी िचर1तनवप)ः क;वच…वत- || १६ ||

%ी;सpनाथापरनामध\यः
%ीश~भ)नाथो भ)वन^कनाथः |
त#य bसादात् स)लभागम%ीः
पq®वीधरः #तो/िमदM चकार || १७ ||
bथमा ;वªण)माया च ;¤तीया wतना तथा |
ब)िpRन˜ा Ž)धा छाया शिAत#तqªणा#तथा>मी || १८ ||
Žाि1तज•;त#तथा लsजा शाि1तः %pा च काि1तका |
ल¯मीवqVिrः #मq;तh^व दया दीि+त#तथ^व च || १९ ||
त)ि>ः प)ि>#तथा माता °ाि1तः सव•िnमका तथा |
/यो¡वश;तसMgयाता या Hवी गिणता श)भा |
भ)िAतम)VिAतनViर#था श)pपाठवतo नqणाम् || २० ||

H•याः #तवM tानमयM कŒतM यत्


पq®वीधराचायVव{ण स~यक् |
य±चोp²तM स+तशती#थसारM
सव•ि1वतM ति1नगम#य सारम् || २१ ||

|| इ;त िशवम् ||
|| laghusaptaśatīstotram ||

OM asya śrīlaghusaptaśatīstotramantrasya bhagavān sadāśiva ṛṣiḥ anuṣṭup chandaḥ


triśaktirūpiṇī caṇḍikā devatā aiṃ bījaṃ hrīṃ śaktiḥ klīṃ kīlakaṃ caturvidhapuruṣārtha
siddhyarthe jape viniyogaḥ ||

namo virincervaravallabhāyai
namo.astu te śaṅkaravallabhāyai |
namo.astu nārāyaṇavallabhāyai
śrīcaṇḍikāyai śaraṇaṃ prapadye ||

brahmādayo devi bhajanti devāḥ


vasiṣṭhamukhyā ṛṣayaśca sarve |
sindūravarṇāṃ taruṇārkakāntiṃ
śrīcaṇḍike tvāṃ satataṃ smarāmi ||

śrīsiddhinātha bhavato bhuvanaikabhartuḥ


bhāṣā parāmṛtamayī nigamāntarasthā |
eṣā tvananyaśaraṇasya mamāśrutasya
vṛttā nisargakaruṇāvaruṇālayasthā ||
OM namaścaṇḍikāyai

yatkarma dharmanilayaṃ pravadanti tajjnā


yajnādikaṃ tadakhilaṃ saphalaṃ tvayaiva |
tvaṃ cetanā yata iti pravicārya citte
nityaṃ tvadīyacaraṇau śaraṇaṃ prapadye || 1 ||

pātho.adhināthatanayāpatireṣa śeṣa-
paryaṅkalālitavapuḥ puruṣaḥ purāṇaḥ |
tvanmohapāśavivaśo jagadamba so.api
vyāghūrṇamānanayanaḥ śayanaṃ cakāra || 2 ||

tatkautukaṃ janani yasya janārdanasya


karṇaprasūtamalajau madhukaiṭabhākhyau |
tasyāpi yau na bhavataḥ sulabhau nihantuṃ
tvanmāyayā kabalitau vilayaṃ gatau tau || 3 ||

yanmāhiṣaṃ vapurapūrvabalopapannaṃ
yannākanāyakaparākramajitvaraṃ ca |
yallokaśokajananavratabaddhahārdaṃ
tallīlayaiva dalitaṃ girije bhavatyā || 4 ||

yo dhūmralocana iti prathitaḥ pṛthivyāṃ


bhasmībhabhūva samare tava huṅkṛtena |
sarvāsurakṣayakṛte girirājakanye
manye svamanyudahane kṛta eṣa homaḥ || 5 ||

keṣāmapi tridaśanāyakapūrvakāṇāṃ
jetuṃ na jātu sulabhāvapi caṇḍamuṇḍau |
tau durmadau sapadi cāmbaratulyamūrte
mātastavāsikuliśātpatitau viśīrṣau || 6 ||

dautyena te śiva iti prathitaprabhāvo


devo.api dānavapateḥ sadanaṃ jagāma |
bhūyo.api tasya caritaṃ prathayāncakāra
sā tvaṃ prasīda śivadūti vijṛmbhitaṃ te || 7 ||

citraṃ tadetadamarairapi ye na jeyāḥ


śastrābhighātapatitādrudhirādaparṇe |
bhūmau babhūvuramitāḥ pratiraktabījāḥ
te.api tvayaiva gilitā vadane samastāḥ || 8 ||

āścaryametadatulaṃ yadabhūtsurāriḥ
trailokyavaibhavaviluṇṭhanapuṣṭapāṇiḥ |
śastrairnihatya bhuvi śumbhaniśumbhasaṃjnau
nītau tvayā janani tāvapi nākalokam || 9 ||

tvattejasi pralakālahutāśane.asmin
yasmin prayānti vilayaṃ bhuvanāni sadyaḥ |
tasmin nipatya śalabhā iva dānavendrā
bhasmībhavanti hi bhavāni kimatra citram || 10 ||

tat kiṃ gṛṇāmi bhavatīṃ bhavatīvratāpa-


nirvāpaṇapraṇayinīṃ praṇamajjaneṣu |
tat kiṃ gṛṇāmi bhavatīṃ bhavatīvratāpa-
saṃvardhanapraṇayinīṃ vimatasthiteṣu || 11 ||

vāme kare taditare ca yathopariṣṭāt


pātraṃ sudhārasabhṛtaṃ varamātuluṅgam |
kheṭaṃ gadāṃ ca dadhatīṃ bhavatīṃ bhavānīṃ
dhyāyanti ye.aruṇanibhāṃ kṛtinasta eva || 12 ||

yadvāruṇātparamidaṃ jagadamba yatte


bījaṃ smaredanidinaṃ dahanādhirūḍham |
māyāṅkitaṃ tilakitaṃ taruṇendubindu-
nādairamandamiha rājamasau bhunakti || 13 ||

antaḥ sthitāpyakhilajantuṣu tanturūpā


vidyotase bahirihākhilaviśvarūpā |
kā bhūri śabdaracanā vacanātigāsī-
ddīnaṃ janaṃ janani māmava niṣprapancam || 14 ||

āvāhanaṃ yajanavarṇanamagnihotraṃ
karmārpaṇaṃ tvayi visarjanamatra devi |
mohānmayā kṛtamidaṃ sakalāparādhaṃ
mātaḥ kṣamasva varade bahirantarasthe || 15 ||

etatpaṭhedanudinaṃ danujāntakāri
caṇḍīcaritramatulaṃ bhuvi yastrikālam |
śrīmān sukhī sa vijayī subhagaḥ kṣamaḥ syāt
tyāgī cirantanavapuḥ kavicakravartī || 16 ||

śrīsiddhanāthāparanāmadheyaḥ
śrīśambhunātho bhuvanaikanāthaḥ |
tasya prasādāt sulabhāgamaśrīḥ
pṛthvīdharaḥ stotramidaṃ cakāra || 17 ||

prathamā viṣṇumāyā ca dvitīyā cetanā tathā |


buddhirnidrā kṣudhā chāyā śaktistṛṣṇāstathāṣṭamī || 18 ||
kṣāntirjātistathā lajjā śāntiḥ śraddhā ca kāntikā |
lakṣmīrvṛttiḥ smṛtiścaiva dayā dīptistathaiva ca || 19 ||
tuṣṭiḥ puṣṭistathā mātā bhrāntiḥ sarvātmikā tathā |
trayoviṃśatisaṃkhyātā yā devī gaṇitā śubhā |
bhuktirmuktirnadūrasthā śuddhapāṭhavatāṃ nṛṇām || 20 ||

devyāḥ stavaṃ jnānamayaṃ kṛtaṃ yat


pṛthvīdharācāryavareṇa samyak |
yaccoddhṛtaṃ saptaśatīsthasāraṃ
sarvānvitaṃ tannigamasya sāram || 21 ||
|| iti śivam ||

www.kamako'mandali.com

You might also like