You are on page 1of 4

यमाकम ् 1

॥यमाकम॥्
ौीनारायण उवाच
हरेीतन ं ौ ु ा सािवऽी यमवतः।
साौनु ेऽा सपलका
ु ु
यमं पनवाच सा॥१॥

सािववाच
हरेीतन ं धम कुलोारकारणम।्

ौोतॄणां च ैव वॄ णां जमृजराहरम ्
॥२॥
दानानां च ोतानां च िसीनां तपसां परम।्
योगानां च ैव वेदानां सेवनं कीतन ं हरेः॥३॥
ु ममरं च सविसिमेव वा।
म

ौीकृ सेवन ैव कलां नाहि षोडशीम॥४॥
भजािम के न िविधना ौीकृ ं ूकृ तेः परम।्
मूढां मामबलां तात वद वेदिवदां वर॥५॥
शभु कमिवपाकं च ौतु ं नॄणां मनोहरम।्
कमाशभु िवपाकं च ते ाातमु हिस॥६॥
2 यमाकम ्

इा ु सा सती ॄन भ् िनॆाकरा।


तु ाव धमराजं च वेदोे न वेन च॥७॥

सािववाच
तपसा धममारा परे ु ु
भारः परा।

धमाश ं यं सतंु ूाप धमराजं नमाहम॥८॥
समता सवभतू षे ु य सव सािणः।
अतो याम शमनिमित तं ूणमाहम॥९॥ ्
येना कृ तो िवे सवषां जीिवनां परम।्

कामानपकाले न तं कृ तां नमाहम॥१०॥ ्

िबभित दडं दाय पािपनां शिु हेतवे।


नमािम तं दडधरं यः शाा सवकमणाम॥११॥्
िवे च कलयेव सवाय ु ािप सतम।्

अतीव िन वाय च तं कालं ूणमाहम॥१२॥
तपी वैवो धम यः संयमी िविजतेियः।
जीिवनां कमफलदं तं यमं ूणमाहम॥१३॥ ्
यमाकम ् 3


ााराम सवो िमऽं पयकृ तां भवेत।्
ु िमऽं नमाहम॥१४॥
पािपनां े शदो य पयं ्
य ॄणो वंश े लं ॄतेजसा।
यो ायित परं ॄ ॄवंश ं नमाहम॥१५॥्
इाु सा च सािवऽी ूणनाम यमं मनु े।
यमां िवभु जनं कमपाकमवु ाच ह॥१६॥
इदं यमाकं िनं ूाताय यः पठे त।्
यमा भयं नाि सवपापाम ु ते॥१७॥
महापापी यिद पठे िं भा च नारद।
यमः करोित संशु ं कायूहन ्
े िनितम॥१८॥
॥इित ौीॄवैवतमहापराणेु ूकृ ितखडे
ु ोपाान े
ौी नारद-नारायण-संवादे ौी तल
ौी सािवऽीकृ तयमोऽं सूणम ॥्
This stotra can be accessed in multiple scripts at:
http://stotrasamhita.net/wiki/Yamashtakam. This PDF was downloaded from
http://stotrasamhita.github.io.
Facebook: http://facebook.com/StotraSamhita
GitHub: http://stotrasamhita.github.io | http://github.com/stotrasamhita
4 यमाकम ्

Credits: http://stotrasamhita.github.io/about/

You might also like