You are on page 1of 4

dz zaiNtmÙ>

s/h na?vvtu, s/h naE? Éun´…, s/h vI/y¡? krvavhE, | te/j/iSvna/vxI?tmStu/ ma iv?iÖ;a/vhEš.

Aae< zaiNt>/ zaiNt>/ zaiNt>? .1.

saÞha nä×vavatu | saÞha nau× bhunaktu | saÞha véÞryaà× karavävahai |

teÞjaÞsvinäÞvadhé×tamastuÞ mä vi×dviñäÞvahai÷ ||oà çäntiùÞ çäntiùÞ çäntiù× ||

É/Ô< k[eiR? É> ïu[y


u/ am?deva>, É/Ô< p?Zyema/]iÉ/yRj?Ça>, iSw/rEr¼EšStuòu/vag! s?St/nUiÉ>?, Vyze?m

de/vih?t</ ydayu>?, Sv/iSt n/ #NÔae? v&/Ïï?va>, Sv/iSt n>? pU/;a iv/ñve?da>, Sv/iSt n/StaúyaeR/

Air?òneim>, Sv/iSt nae/ b&h/Spit?dRxatu, Aae< zaiNt>/ zaiNt>/ zaiNt>?.2.

bhaÞdraà karëe×bhiù çruëuÞyäma×deväù | bhaÞdraà


pa×çyemäÞkñabhiÞryaja×träù | sthiÞrairaìgai÷stuñöuÞväg sa×staÞnübhiù× |vyaçe×ma
deÞvahi×taàÞ yadäyuù× | svaÞsti naÞ indro× våÞddhaçra×väù |svaÞsti naÞstärkñyoÞ
ari×ñöanemiù | svaÞsti noÞ båhaÞspati×rdadhätu |oà çäntiùÞ çäntiùÞ çäntiù× ||

z< nae? im/Ç> z< vé?[>, z< nae? ÉvTvyR/ma, z< n/ #NÔae/ b&h/Spit?>, z< nae/ iv:[u?éé ³/m>, nmae/

äü?[e , nm?Ste vayae, Tvme/v à/Ty]</ äüa?is, Tvmev


/ à/Ty]</ äü? vid:yaim, \/t<

v?id:yaim, s/Ty< v?id:yaim, tNmam?vtu,tÖ/´ar?mvtu, Av?tu/ mam!,Av?tu v/´arm!š.

. Aae< zaiNt>/ zaiNt>/ zaiNt>?.3.

çaà no× miÞtraù çaà varu×ëaù | çaà no× bhavatvaryaÞmä | çaà naÞ indroÞ
båhaÞspati×ù |çaà noÞ viñëu×ruru kraÞmaù | namoÞ brahma×ëe× | nama×ste väyo
|tvameÞva praÞtyakñaàÞ brahmä×si | tvameÞva praÞtyakñaàÞ brahma×
vadiñyämi |åÞtaà va×diñyämi | saÞtyaà va×diñyämi | tanmäma×vatu
|tadvaÞktära×mavatu | ava×tuÞ mäm | ava×tu vaÞktäram||
oà çäntiùÞ çäntiùÞ çäntiù× ||
pU[/m
R d>/ pU[/iR md</ pU[aR/t! pU[m
R u/dCyte, pU[/SR y pU[m
R/ ada/y pU[/m
R evaviz/:yte.

` za/iNt> za/iNt> za/iNt>.4.

pürëaÞmadaùÞ pürëaÞmidaàÞ pürëäÞt pürëamuÞdacyate |

pürëaÞsya pürëaÞmädäÞya pürëaÞmevävaçiÞñyate | oà çäÞntiù çäÞntiù çäÞntiù


||

tCD</ yaerav&?[Imhe, ga/tu< y/}ay?, ga/tu< y/}p?tye,dEvIš Sv/iStr?Stu n>, SviStmaRnu?;e_y>, ^/Xv¡

ij?gatu Ée;/jm!, z< nae? AStu iÖ/pdeš, z< ctu?:pde , ` za/iNt> za/iNt> za/iNt>.5.

tacchaàÞ yorävå×ëémahe | gäÞtuà yaÞjïäaya× | gäÞtuà yaÞjïapa×taye |daivé÷


svaÞstira×stu naù | svastirmänu×ñebhyaù |üÞrdhvaà ji×gätu bheñaÞjam | çaà
no× astu dviÞpade÷ | çaà catu×ñpadeoà çäÞntiù çäÞntiù çäÞntiù ||

yZDNd?sam&;/Éae iv/ñê?p>, DNdae/_yae=Xy/m&tašWsMb/ÉUv?, s meNÔae? me/xyaš Sp&[aetu, A/m&t?Sy

dev/xar[ae ÉUyasm!, zrI?r< me/ ivc?;R[m!, ij/þa me/ mxu?mÄma, k[aRš_ya</ ÉUir/ivïu?vm!, äü?[>

kae/zae?=is me/xya ip?iht>, ïu/t< me? gaepay, Aae< zaiNt>/ zaiNt>/ zaiNt>?.6.

yaçchanda×sämåñaÞbho viÞçvarü×paù |chandoÞbhyo'dhyaÞmåtä÷thsambaÞbhüva×


| sa mendro× meÞdhayä÷ spåëotu | aÞmåta×sya devaÞdhäraëo bhüyäsam |
çaré×raà meÞ vica×rñaëam | jiÞhvä meÞ madhu×mattamä | karëä÷bhyäàÞ
bhüriÞviçru×vam | brahma×ëaù koÞço×'si meÞdhayä pi×hitaù |çruÞtaà me×
gopäya |oà çäntiùÞ çäntiùÞ çäntiù× ||

va'œme/ mn?is/ àit?ióta/ , mnae? me/ vaic/ àit?iótm! ,Aa/ivra/vImR? @ix , ve/dSy m Aa[IšSw>

,ïu/t< me/ ma àha?sI>, Ane?na/xIte?n , Ahaera/Çan! sNd?xaim ,\/t< v?id:yaim , s/Ty<

v?id:yaim , tNmam?vtu/ , tÖ/´ar?mv/tu , Av?tu/ mam! , Av?tu v/´ar/mv?tu v/´arm!š.

` zaiNt/> zaiNt/> zaiNt/>.7.


väìmeÞ mana×siÞ prati×ñöhitäÞ | mano× meÞ väciÞ prati×ñöhitam |
äÞviräÞvérma× edhi | veÞdasya ma äëé÷sthaù |çruÞtaà meÞ mä prahä×séù |
ane×näÞdhéte×na | ahoräÞträn sanda×dhämi |åÞtaà va×diñyämi |
saÞtyaà va×diñyämi | tanmäma×vatu Þ | tadvaÞktära×mavaÞtu |
ava×tuÞ mäm | ava×tu vaÞktäraÞmava×tu vaÞktäram÷ ||om çäntiÞù çäntiÞù çäntiÞù
||

Ah< v&]Sy reirva, kIitR> p&ó< igreirva, ^XvRpivÇae vaijnIv Svm&tmiSm,

Ôiv[g! svcRsm!, sumexa Am&taei]t>, #it iÇz»aeveRdanuvcnm!. . ` zaiNt> zaiNt>

zaiNt>. 8.
ahaà våkñasya reirivä | kértiù påñöhaà girerivä| ürdhvapavitro väjinéva
svamåtamasti | draviëag savarcasam | sumedhä amåtokñitaù | iti
triçaìkorvedänuvacanam|| om çäntiù çäntiù çäntiù|

` AaPyayNtu mma¼ain vaKàa[> c]u> ïaeÇmwae blimiNÔyai[ c svaRi[,

sv¡ äüaepin;d< ma=h< äüinrak…ya¡ mama=äüinrakraet! Ainrakr[mStu Ainrakr[< me

AStu, tdaTmin inrte y %pin;Tsu xmaRSte miy sNtu te miy sNtu. ` zaiNt> zaiNt>

zaiNt>. 9.
om äpyäyantu mamäìgäni väkpräëaù cakñuù çrotramatho
balamindriyäëi ca sarväëi| sarvaà brahmopaniñadaà mä'haà brahma
niräkuryäà mämä'abrahmaniräakarot aniräkaraëamastu aniräkaraëaà
me astu|tadätmani nirateya upaniñatsu dharmäste mayi santu te mayi
santu||om çäntiù çäntiù çäntiù|

nmae/ äü?[e/ nmae? ASTv/¶ye/ nm>? p&iw/VyE nm/ Aae;?xI_y>,

nmae? va/ce nmae? va/cSptye? nmae/ iv:[?ve b&h/te k?raeim. Aae< zaiNt>/ zaiNt>/ zaiNt>?.10.
namo brahmaëe namo astvagnaye namaù påthivyai nama oñadhébhyaù |
namo väce namo väcaspataye namo viñëave båhate karomi||
om çäntiù çäntiù çäntiù|

You might also like