You are on page 1of 4

आपारक-ादशमख ु

ु -हनमान ् ोऽम ्
 1


ु -हनमान
॥आपारक-ादशमख ् ोऽम॥्

ॐ अ ौी आपारक-ादशमख ु -हनमानु ् ोऽ-महाम

िवभीषण ऋिषः। अनु पु छ् ः।
ौी ादशमखु -ूचड-हनमानु द् वे ता।
माताज इित बीजम।् अनासूनिरित ु शिः।
वायपु ऽेु ित कीलकम।् ौीहनमसादिसिारा
ु सवापिवारणाथ
जपे िविनयोगः।
॥ानम॥्
ु लासहचरन स
उाढ-सवच ् मीविमऽाना-

ु ु मार के सिरतनूजाऽािददैाक।
सूनो वायक

सीतशोकहरािनन सिमऽासवूाणद
ौीभीमामज शपु ऽु हनमान ु ् य
स ु ं नमः॥
ू ा त
खं खेटक-िभिपाल-परश ं ु पाश-िऽशूल-िुमान ्
चबं श-गदा-फलाश-सधाक ु ु ान ह् लं पवतम।्
टं पवतकामक ु ािहडमन ेतािन िदायधु ान ्
एवं िवंशितबािभ दधतं ायेत ् हनूमभमु ॥्
॥ोऽम॥्
ॐ नमो भगवते त ु ं नमो मातसूनवे।
नमः ौीरामभाय ँयामााय च ते नमः॥१॥

नमो वानरवीराय समीवसकािरणे ।
लािवदाहकायाथ हेलासागरतािरणे॥२॥
2 आपारक-ादशमख ु
ु -हनमान ् ोऽम ्

सीताशोकिवनाशाय राममिु ाधराय च।


रावण कुलेदकािरणे ते नमो नमः॥३॥
मेघनादमखंसकािरणे ते नमो नमः।
अशोकवनिवंसकािरणे भयहािरणे॥४॥
वायपु ऽाय
ु वीराय आकाशोदरगािमने।
वनपालिशरँछेऽ े लाूासादभिन े॥५॥
लनकवणाय दीघलाल ू धािरणे।
सौिमिऽजयदाऽे च रामताय ते नमः॥६॥
अ वधकऽ च ॄशििनवािरणे।
लणामहाशि-घात-त-िवनािशन े॥७॥

रोाय िरपाय भूताय च ते नमः।
ऋवानरवीरौघ-ूाणदायक ते नमः॥८॥
परस ैबलाय शािवघनाय च।
िवषाय िषाय राय च ते नमः॥९॥

महाभयिरपाय भऽाण ैककािरणे।
परूेिरतमाणां याणां कािरणे॥१०॥
पयः-पाषाण-तरण-कारणाय नमो नमः।
बालाक मडलमासकािरणे भवतािरणे॥११॥
नखायधु ाय भीमाय दायधु धराय च।

िरपमायािवनाशाय रामाालोकरिणे॥१२॥
ूितमामितायाथ रोभूतवधािथ न े।
करालशैलशाय िुमशाय ते नमः॥१३॥
आपारक-ादशमख ु
ु -हनमान ् ोऽम ्
 3

बालैकॄचयाय िमूितधराय च।
िवहमाय शवाय वळदेहाय ते नमः॥१४॥
ु ं रामभिरताय च।
कौपीनवाससे त
दिणाशाभाराय शतचोदयान े॥१५॥
कृ ा-त-थाय सवेशहराय च।
ााा-पाथ साम-से सयधािरणे॥१६॥
भानां िदवादेष ु सामे जयदाियन े।

िकलिकाबूबरोघोरशकराय च॥१७॥
सपािािधसंकािरणे वनचािरणे।
सदा वनफलाहार-सृाय िवशेषतः।
महाणव-िशला-ब-सेतवे ते नमो नमः॥१८॥
वादे िववादे सामे भये घोरे महावन े।
िसंहायािद चौरेः ोऽपाठायं न िह॥१९॥
िदे भूतभये ाधौ गृहे ावरजमे।
राजशभये चोमबाधा महभयेष ु च॥२०॥
जले सव महावृौ िभ े ूाणसवे।
पठे त ् ोऽं ूम
ु ते भयेः सवतो नरः।
त ािप भयं नाि हनमत ु ् वपाठतः॥२१॥
सवथा वै िऽकालं च पठनीयिममं वम।्
् ामानवाोित नाऽ काया िवचारणा॥२२॥
सवान क
िवनतायाः मात ु दासी िनवृये।

सधाण ु ामाय महापौषशािलन े॥२३॥
यातक
4 आपारक-ादशमख ु
ु -हनमान ् ोऽम ्

िवभीषणकृ तं ोऽं ताण समदु ीिरतम।्


ये पठि सदा भा िसयरे िताः॥२४॥
ु नसंिहतायां ौी िवभीषणगडसंवादे ौी
॥इित ौी सदश
् पारक ौी ादशमख
िवभीषणकृ तम आ ु
ु -हनमान ् ोऽं

सूणम ॥्

This stotra can be accessed in multiple scripts at:


http://stotrasamhita.net/wiki/Apaduddharaka_Dwadashamukha_Hanuman_Stotram.
This PDF was downloaded from http://stotrasamhita.github.io.
Facebook: http://facebook.com/StotraSamhita
GitHub: http://stotrasamhita.github.io | http://github.com/stotrasamhita
Credits: http://stotrasamhita.github.io/about/

You might also like