You are on page 1of 25

साांख्यकारिका

• कारिका :
• प्रथमां परिशिष्टम ्
• द्वितीयां परिशिष्टम ्
• तत
ृ ीयां परिशिष्टम ्
• चतथ
ु ं परिशिष्टम ्

कारिका :
द:ु खत्रयाशिघाताद् जिज्ञासा तदपघातके हे तौ।
दृष्टे सापाथाा चेन्नैकान्तात्यन्ततोऽिावात ्॥१

दृष्टवदानश्र
ु ववक: स ह्यवविवु िक्षयाततिययुक्त:।
तद्विपिीत: श्रेयान ् व्यक्ताव्यक्तज्ञववज्ञानात ्॥२

मूलप्रकृततिववकृततमाहदाद्या: प्रकृततववकृतय: सप्त।


षोडकस्तु ववकािो न प्रकृततनाववकृतत: परु
ु ष:॥३

दृष्टमनुमानमापतवचनां च सवाप्रमाणशसित्वात ्।
त्रत्रववधां प्रमाणशमष्टां प्रमेयशसवि: प्रमाणावि॥४

प्रततववषयाध्यवसायो दृष्टां त्रत्रववधमनुमानमाख्यातम ्।


तजललङ्गशलङ्गगपूवक
ा माप्तश्रतु तिाप्तवचनां तु॥५

सामान्यतस्तु दृष्टादतीजन्ियाणाां प्रतीततिनम


ु ानात ्।
तस्मादवप चाशसिां पिोक्षमाप्तागमाजत्सिम ्॥६

अततदिू ात्सामीप्याद्वदजन्ियघातान्मनोऽनवस्थानात ्।
सौक्ष्म्याद्व्यवधानादशििवात्समानाशिहािाच्च॥७

सौक्ष्म्यात्तदनप
ु लजधधनाािावात्कायातस्तदप
ु लधधे:।
महदाद्वद तच्च कायं प्रकृततसरूपां ववरूपां च॥८

असदकिणादप
ु ादानग्रहणात्सवास्िवािावात ्।
िक्तस्य िक्यकिणात्कािणिावाच्च सत्कायाम ्॥९

हे तुमदतनत्यमव्यावप सक्रियमनेकमागश्रतां शलङ्गम ्।


सावयवां पितन्त्रां व्यक्तां ववपिीतमव्यक्तम ् ॥१०

त्रत्रगुणमवववेक्रक ववषय: सामान्यमचेतनां प्रसवधशमा।


व्यक्तां तथा प्रधानां तद्विपिीतस्तथा च पुमान ्॥११

1
प्रीत्यप्रीततववषादात्मका: प्रकािप्रववृ त्ततनयमाथाा:।
अन्योन्याशििवाश्रयिननशमथन
ु वत्त
ृ यश्चगुणा:॥१२

सत्त्वां लघु प्रकािकशमष्टमप


ु ष्ट्िकां चलां च िि:।
गुरु विणकमेव तम: प्रदीपवच्चाथातो ववृ त्त:॥१३

अवववेक्यादे : शसविस्त्रैगण्
ु यात्तद्विपयायेऽिावात ्।
कािणगुणात्मकत्वात ् कायास्याव्यक्तमवप शसिम ्॥१४

िेदानाां परिमाणात ् समन्वयात ् िक्तक्तत: प्रवत्त


ृ ेश्च।
कािणकायावविागादवविागािै श्व्यरूप्यस्य॥१५

कािणमस्त्यव्यक्तां प्रवताते त्रत्रगुणत: समद


ु याच्च।
परिणामत: सशललवत ् प्रततप्रततगुणाश्रयवविेषात ्॥१६

सङ्घातपिाथात्वात ् त्रत्रगुणाद्वदववपयायादगधष्ठानात ्।
पुरुषोऽजस्त िोक्तृिावात ् कैवलयाथं प्रवत्त
ृ ेश्च॥१७

िन्ममिणकिणानाां प्रतततनयमादयग
ु पत्र्धवत्त
ृ ेश्च।
पुरुषबहुत्वां शसिां त्रैगण्
ु यववपयायाच्चैव॥१८

तस्माच्च ववपयाासात ् शसिां साक्षक्षत्वमस्य परु


ु षस्य।
कैवलयां माध्यस््यां िष्टृत्वमकति
ा ृ ावश्च॥१९

तस्मात्तत्सांयोगादचेतनां चेतनावद्वदव शलङ्गम ्।


गुणकतत्ा ृ वे च तथा कतेव िवत्यद
ु ासीन:॥२०

पुरुषस्य दिानाथं कैवलयाथं तथा प्रदानस्य।


पङ््वन्धवदि
ु योिवप सांयोगस्ततकृत: सगा:॥२१

प्रकृतेमह
ा ाांस्ततोऽहङ्कािस्तस्माद्गणश्च षोडिक:।
तस्मादवप षोडिकात ् पञ्चभ्य: पञ्चित
ू ातन॥२२

अधयवसायो बवु िधामो ज्ञानां वविाग ऐश्वयाम ्।


साजत्त्वकमेतिप
ू ां तामसमस्माद्विपयास्तम ्॥२३

अशिमानोऽहङ्कािस्तस्माद् द्विववध: प्रवताते सगा:।


एकादिकश्च गणस्तन्मात्रापञ्चकश्चैव॥२४

साजत्त्वक एकादिक: प्रवताते वैकृतादहङ्कािात ्।


िूतादे स्तन्मात्र:स तामसस्तैिसादि
ु यम ्॥२५

बुिीजन्ियाणण चक्षु:श्रोत्रघ्राणिसनत्वगाख्यातन।
वाक्पाणणपादपायप
ू स्थातन कमेजन्ियाण्याहु:॥२६

उियात्मकमत्र मन: सङ्कलपकशमजन्ियां च साध्याात ्।


गण
ु परिणामवविेषात ् नानात्वां बाह्यिेदाश्च॥२७

2
िधदाद्वदषु पञ्चानामालोचनमात्रशमष्यते ववृ त्त:।
वचनादानववहिणोत्सगाानन्दाश्च पञ्चानाम ्॥२८

स्वालक्षण्यां ववृ त्तस्त्रयस्य सैषा िवत्यसामान्या।


सामान्यकिणववृ त्त: प्राणाद्या वायव: पञ्च॥२९

युगपच्चतष्ट
ु यस्य तु ववृ त्त: िमिश्च तस्य तनद्वदाष्टा।
दृष्टे तथाप्यदृष्टे त्रयस्य तत्पवू वाका ववृ त्त:।३०

स्वाांस्वाां प्रततपद्यन्ते पिस्पिाकूतहे तुकाां ववृ त्तम ्।


परु
ु षाथा एव हे तन
ु ा केनगचत ् कायाते किणम ्॥३१

किणां त्रयोदिववधां तदाहिणधािणप्रकािकिम ्।


कायं च तस्य दिधा हायं धायं प्रकाश्यां च॥३२

अन्त:किणां त्रत्रववधां दिधा बाह्यां त्रयस्य ववषयाख्यम ्।


सामप्रतकालां बाह्यां त्रत्रकालमाभ्यन्तिां किणम ्॥३३

बि
ु ीजन्ियाणण तेषाां पञ्च वविेषावविेषववषयाणण।
वा्िवतत िधदववषया िेषाणण तु पञ्चववषयाणण॥३४

सान्त:किणा बवु ि: सवं ववषयमवगाहते यस्मात ्।


तस्मात ् त्रत्रववध ् किणां िारि िािाणण िेषाणण॥३५

एते प्रदीपकलपा: पिस्पिववलक्षणा गुणवविेषा:।


कृत्स्नां परु
ु षस्याथं प्रकाश्य बि
ु ौ प्रयच्छजन्त॥३६

सवं प्रत्युपिोगां यस्मात्परु


ु षस्य साधयतत बुवि:।
सैव च ववशिनवष्ट पन
ु : प्रधानपरु
ु षान्तिां सक्ष्म
ू मम ्॥३७

तन्मात्राण्यवविेषास्तेभ्यो ित
ू ातन पञ्च पञ्चभ्य:।
एते स्मत
ृ ा वविेषा: िान्ता घोिाश्च मूढाश्च॥३८

सूक्ष्ममा मातावपति
ृ ा: सह प्रित
ू ैजस्त्रधा वविेषा: स्यु:।
सूक्ष्ममास्तेषाां तनयता मातावपति
ृ ा तनवतान्ते॥३९

पव
ू ोत्पन्नमसक्तां तनयतां महदाद्वदसक्ष्म
ू मपयान्तम ्।
सांसितत तनरुपिोगां िावैिगधवाशसतां शलङ्गम ्॥४०

गचत्रां यथाश्रयमत
ृ े स्थाण्वाद्वदभ्यो ववना यथा छाया।
तिद्विना वविेषन
ै ा ततष्ठतत तनिाश्रयां शलङ्गम ्॥४१

पुरुषाथाहेतक
ु शमदां तनशमत्तनैशमवत्तकप्रसङ्गेन।
प्रकृतेववाित्ु वयोगान्नटवद् व्यवततष्ठते शलङ्गम ्॥४२

साांशसविकाश्च िावा: प्राकृततका वैकृततकाश्च धमााद्या:।

3
दृष्टा: किणाश्रतयण: कायााश्रतयणश्च कललाद्या:॥४३

धमेण गमनमध्
ू वं गमनमधस्ताद्भवत्यधमेण।
ज्ञानेन चापवगो ववपयायाद्वदष्यते बन्ध:॥४४

वैिा्यात्प्रकृततलय: सांसारि िवतत िािसािागात ्।


ऐश्वयाादववघातो ववपयायात्तद्विपयाय:॥४५

एष प्रत्ययसगो ववपयायािक्तक्ततुवष्टशसद्ध्याख्य:।
गुणवैष्यववमदाात ् तस्य च िेदास्तु पञ्चाित ्॥४६

पञ्च ववपयायिेदा िवन्त्यिक्तक्तश्च किणवैकलयात ्।


अष्टाववांिततिेदास्तुवष्टनावधाष्टधा शसवि:॥४७

िेदस्तमसोऽष्टववधो मोहस्य च, दिववधो महामोह:।


ताशमस्रोऽष्टादिधा तथा िवत्यन्धताशमस्र:॥४८

एकादिेजन्ियवधा: सह बुविवधैििक्तक्तरुद्विष्टा।
सप्तदि वधा बि
ु ेववापयायात्तवु ष्टशसिीनाम ्॥४९

आध्याजत्मक्यश्चतस्र: प्रकृत्युपादानकालिा्याख्या:।
बाह्या ववषयोपिमात ् पञ्च नव तष्ट
ु योऽशिमता:॥५०

ऊह: िधदोऽध्ययनां द:ु खववघातास्त्रय: सहृ


ु त्प्रातप्त:।
दानां च शसियोऽष्टौ शसिे: पूवााङ्कुिजस्त्रववध:॥५१

न ववना िावैशलाङ्गां न ववना शलङ्गेन िावतनववा ृ त्त:।


शलङ्गाख्यो िावाख्यश्च द्विववध: सगा: प्रवताते॥५२

अष्टववकलपो दै वस्तैय्ा योनश्च पञ्चधा िवतत।


मानुष्यश्चैकववध: समासतो िौततक: सगा:॥५३

ऊध्वं सत्त्ववविालस्तमोवविालश्च मूलत: सगा:।


मध्ये ििोवविालो ब्रह्माद्वदस्त्बपयान्त:॥५४

तत्र ििामिणकृतां द:ु खां प्राप्नोतत चेतन: परु


ु ष:।
शलङ्गस्याववतनवत्त
ृ ेस्तस्माद् द:ु खां स्विावेन॥५५

इत्येष प्रकृततकृतो महदाद्वदवविेषित


ू पयान्त:।
प्रततपरु
ु षववमोक्षाथं स्वागथाव पिाथा आि्ि:॥५६

वत्सववववृ ितनशमत्तां क्षीिस्य यथा प्रववृ त्तिज्ञस्य।


पुरुषववमोक्षतनशमत्तां तथा प्रववृ त्त: प्रधानस्य॥५७

औत्सुक्यतनवत्ृ यथे यथा क्रियासु प्रवताते लोक:।


पुरुषस्य ववमोक्षाथे प्रवताते तिदव्यक्तम ्॥५८

4
िङ्गस्य दिातयत्वा तनवताते नताकी यथा नत्ृ यात ्।
पुरुषस्य तथात्मानां प्रकाश्य ववतनवताते प्रकृतत:॥५९

नानाववधैरुपायैरुपकारिण्यनुपकारिण: पुांस:।
गुणवत्यगुणस्य सतस्तस्याथामपाथाकां चितत॥६०

प्रकृते: सक
ु ु माितिां न क्रकजञ्चदस्तीतत मे मततिावतत।
या दृष्टास्मीतत पन
ु ा दिानमप
ु तै त पुरुषस्य॥६१

कािणमीश्विमेके ब्रव
ु ते कालां पिे स्विावां वा।
प्रिा: कथां तनगण
ुा तो व्यक्त: काल: स्विावश्च॥६१अ

तस्मान्न बध्यतेऽसौ न मुच्यते नावप सांसितत कजश्चत ्।


सांसितत बध्यते मुच्यते च नानाश्रया प्रकृतत:॥६२

रूपै: सप्तशििे व तु बध्नात्यात्मानमात्मना प्रकृतत:।


सैव च परु
ु षाथं प्रतत ववमोचयत्येकरूपेण॥६३

एवां तत्त्वाभ्यासान्नाजस्म न मे नाहशमत्यपरििेषम ्।


अववपयायाद्वििि
ु ां केवलमुत्पद्यते ज्ञानम ्॥ ६४

तेन तनवत्त
ृ प्रसवामथाविात ् सप्तरूपववतनवत्त
ृ ाम ्।
प्रकृततां पश्यतत परु
ु ष: प्रेक्षकवदवजस्थत: सस्
ु थ:॥६५

दृष्टा मयेत्युपेक्षक एको दृष्टाहशमत्यप


ु िमत्यन्या।
सतत सांयोगेऽवप तयो: प्रयोिनां नाजस्त सगास्य॥६६

स्यग ् ज्ञानागधगमािमाादीनामकािणप्राप्तौ।
ततष्ठतत सांस्कािविाच्चिभ्रशमवद् धत
ृ ििीि:॥६७

प्राप्ते ििीििेदे चरिताथात्वात ् प्रधानववतनवत्त


ृ े:।
ऐकाजन्तकमात्यजन्तकमुियां कैवलयमाप्नोतत॥६८

पुरुषाथाज्ञानशमदां गुह्यां पिमवषाणा समाख्यातम ्।


जस्थत्यत्ु पवत्तप्रलयाजश्चन्त्यन्ते यत्र ित
ू ानाम ्॥६९

एतत्पववत्रमग्र्यां मतु निासिु येऽनक


ु ्पया प्रददौ।
आसुरििवप पञ्चशिखाय तेन च बहुधा कृतां तन्त्रम ्॥७०

शिष्यपि्पियागतमीश्विकृष्णेन चैतदायााशि:।
सङ्क्षक्षप्तमायामततना स्यग ् ववज्ञाय शसिान्तम ्॥७१

सप्तत्या क्रकल येऽथाास्तेऽथाा: कृत्स्नस्य षवष्टतन्त्रस्य।


आख्यातयकावविद्वहता: पिवादवववजिाताश्चावप॥७२

5
प्रथमां परिशिष्टम ्
'कारिका- प्रततपाद्यम ्

कारिका ि. प्रततपाद्यम ्

01 साङ्ख्यिास्त्राि्ि: क्रकमथाम ्?

02 साङ्ख्यिास्त्राि्ि: क्रकमथाम ्?

03 पूवत
ा नकारिकायाम ् उक्तानाां व्यक्त-अव्यक्त-ज्ञपदानाम ् अथाा:।(साङ्ख्यिास्त्रे प्रमेयपदाथाा: )

04 साङ्ख्यिास्त्रे प्रमाणपदाथाा:

05 प्रमाणानाां लक्षणातन।

06 केन प्रमाणेन कस्य प्रमेयस्य शसद्गध: िक्या?

०7 प्रत्यक्षप्रमाणस्य मयाादा:।

08 व्यक्त-अव्यक्त-ज्ञपदाथाानाां प्रत्यक्षज्ञानां क्रकमथं न िवतत? अनुमानेन कथां िवतत?

09 सत्कायावाद:।(अव्यक्तस्य शसद्ध्यथाम ्)

10 व्यक्ताव्यक्तयो: वैध्याम ्।

11 व्यक्ताव्यक्तयो: पिस्पिां साध्याम ्। व्यक्ताव्यक्तयो: परु


ु षात ् वैध्याम ्।

12 पव
ू त
ा नकारिकायाां ‘ ‘ त्रत्रगण
ु म ् ’ इतत पदमजस्त , तस्य ववविणम ्।

13 त्रत्रगुणनामातन। तेषाां प्रववृ त्त: क्रकमथं िवतत?

6
14 व्यक्ताद् अव्यक्तस्य शसद्गध:। तस्य अवववेक्रकत्वाद्वदधमााणाां (11 कारिका) च शसद्गध:।

15 व्यक्ताद् अव्यक्तस्य शसद्गध:। (अनुमानम ् ।)

16 अव्यक्ताद् व्यक्तां कथां िायते?(प्रकािद्वयम ्)

17 अव्यक्ताद्वदपदाथेभ्य: परु
ु ष: इतत शिन्न: पदाथा: अजस्त। (परु
ु षस्य शसद्गध:।)

18 परु
ु षबहुत्वस्य शसद्गध:।

19 पुरुषस्य धमाा:।

20 चैतन्यां परु
ु षे चेत ् कतत्ा ृ वां प्रकृतौ कथम ्? इतत वविोधस्य समाधानम ्।

21 सगास्य कािणां प्रकृततपुरुषयो: सांयोग:। तस्य सांयोगस्य प्रयोिनम ्?

22 सगास्य िम: ।

23 सगास्थपदाथाानाां िमि: वणानम ् । तत्र प्रथमां बद्


ु धे: लक्षणम ्।

24 अहङ्कािलक्षणम ्।अहङ्कािात ् द्ववववध: सगा:।

25 अहङ्कािात ् द्ववववध: सगा: कथां िवतत?

26 पञ्च ज्ञानेजन्ियाणण। पञ्च कमेजन्ियाणण।

27 एकादिम ् इजन्ियम ्।

28 दिानाशमजन्ियाणाां वत्त
ृ य: (व्यापािा:।)

7
29 अन्त:किणत्रयस्य वत्त
ृ य:।(व्यापािा:।)

30 अन्त:किणत्रयस्य युगपत ् िमि: च प्रववृ त्त:।

31 किणस्य (इजन्ियस्य) प्रववृ त्त: केन हे तुना िवतत?

32 किणस्य 13 प्रकािा:, 10 कायााणण।

33 त्रयोदिववधस्य किणस्य उपिेदा:।

34 बाह्येजन्ियाणाां ववषयानाां वववेचनम ्।

35 त्रयोदिसु इजन्ियेषु गौणमख्


ु यवववेक:।

36 मन: तथा अहङ्काि: एताभ्याां बद्


ु गध: प्रधाना।

37 बुद्गध: प्रधाना इतत एतस्य अगधकां ववविणम ्।

38 5 तन्मात्रा: तथा 5 ित
ू ातन।ित
ू ानाां त्रय: िेदा:।

39 िूतानाां त्रय: उपिेदा:।(सूक्ष्ममदे ह-स्थूलदे ह-प्रित


ू ा: )

40 धमााधमााद्वदिावै: युक्तस्य सक्ष्म


ू मदे हस्य ववववधेषु स्थूलदे हेषु सांसिणम ् ।

41 सांसिणां बद्
ु धे: अथवा सक्ष्म
ू मदे हस्य? (बद्
ु गध: तथा सक्ष्म
ू मििीिशमतत अनयो: आश्रयाश्रतयिाव:।)

42 सूक्ष्ममििीिां क्रकमथं स्थूलदे हां धाियतत? (तनशमत्तनैशमवत्तकिावानाां प्रसङ्गेन)

43 तनशमत्तनैशमवत्तकिावा: कुत्र सजन्त?

8
44 तनशमत्तनैशमवत्तकिावानाां पिस्पिां स्बन्ध:।

45 अज्ञानरूपस्य तनशमत्तस्य (ज्ञानिद्वहतस्य वैिा्य-िाग-ऐश्वयास्य ) फलस्य वणानम ्।

46 ववपयाय: अिजक्त: तजु ष्ट: शसद्गध: इतत िावा: (कारिका 40 ) बुद्धे: धमाा:। तेषाां 50 िेदा: ।

47 50 िेदानाां गणनम ्।

48 ववपयाय: बद्
ु धे: धमा: । तस्य िेदा: उपिेदा: च।

49 अिजक्त: बद्
ु धे: धमा: । तस्या: उपिेदा:।

50 तुजष्ट: बद्
ु धे: धमा: । तस्या: उपिेदा:।

51 शसद्गध: बद्
ु धे: धमा: । तस्या: उपिेदा:।

52 तन्मात्रसगा: तथा प्रत्ययसगा: (द्ववववध: प्रवताते सगा:।-कारिका 24) उियो: आवश्यकता।

53 प्रत्ययसगास्य ववविणां समाप्तम ्।इदानीां ित


ू ाद्वदसगास्य वणानम ्।

54 िूताद्वदससगा: ऊध्वा-मध्य-मूलिेदेन त्रत्रववध: ।

55 अयां सगा: द:ु खमय:।

56 पुरुषस्य मोक्षाथाम ् अयां सगा: प्रकृत्या क्रियते।

57 िडा प्रकृतत: कथां सगं किोतत?

58 प्रकृतत: क्रकमथं सगं किोतत?

9
59 प्रकृतत: क्रकमथं तनवताते?

60 पुरुषसांयोगेन प्रकृते: न कोऽवप लाि:।

61 एकवािमेकस्मात ् परु
ु षात ् तनवत्त
ृ ा प्रकृतत: पन
ु : तजस्मन ् परु
ु षे न प्रवताते।

61 िगत्कािणववषये अन्येषाां मतातन।

62 वस्तत
ु : बन्धमोक्षौ प्रकृते:, न तु परु
ु षस्य ।

63 प्रकृते: बन्ध: कथां िवतत मोक्ष: च कथां िवतत?

64 एतस्य तत्वज्ञानस्य अभ्यासेन तत्त्वसाक्षात्काि:।

65 तत्त्वसाक्षात्कािे ण प्रक्र्ते: तनववृ त्त:।

66 एकवािां तनवत्त
ृ ा प्रकृतत: पुन: कथां न प्रवताते?

67 स्य्ज्ञानानन्तिां ििीिस्य का गतत:?

68 ििीिपाते सतत ऐकाजन्तकम ् आत्यजन्तकां च कैवलयम ्।

69 एतत ् साङ्ख्यिास्त्रां पिमवषाणा कवपलेन प्रततपाद्वदतम ्।

70 कवपल: आसरु ि: पञ्चशिख: इतत शिष्यपि्पिा।

71 अस्याम ् एव पि्पिायाम ् अजस्त कारिका-काि: ईश्विकृष्ण:।

72 षजष्टतन्त्रे यत ् प्रततपाद्वदतां तदे व एतजस्मन ् ग्रन्थे प्रततपाद्वदतम ्।

10
द्वितीयां परिशिष्टम ्
साङ्ख्यकारिका अकािाद्वदिमेण।

कारिका ि.

अततदिू ात्सामीप्याद्वदजन्ियघातान्मनोऽनवस्थानात ्। ०७

अध्यवसायो बद्
ु गधधामो ज्ञानां वविाग ऐश्वयाम ्। २३

अन्त:किणां त्रत्रववधां दिधा बाह्यां त्रयस्य ववषयाख्यम ्। ३३

अशिमानोऽहङ्कािस्तस्माद् द्ववववध: प्रवताते सगा:। २४

अवववेक्यादे : शसद्गधस्त्रैगण्
ु यात्तद्ववपयायेऽिावात ्। १४

अष्टववकलपो दै वस्तैय्ा योनश्च पञ्चधा िवतत। ५३

असदकिणादप
ु ादानग्रहणात्सवास्िवािावात ्। ०९

आध्याजत्मक्यश्चतस्र: प्रकृत्यप
ु ादानकालिा्याख्या:। ५०

इत्येष प्रकृततकृतो महदाद्वदवविेषित


ू पयान्त:। ५६

उियात्मकमत्र मन: सङ्कलपकशमजन्ियां च साध्याात ्। २७

ऊध्वं सत्त्ववविालस्तमोवविालश्च मूलत: सगा:। ५४

ऊह: िधदोऽध्ययनां द:ु खववघातास्त्रय: सहृ


ु त्प्राजप्त:। ५१

एकादिेजन्ियवधा: सह बुद्गधवधैििजक्तरुद्द्वदष्टा। ४९

11
एतत्पववत्रमग्र्यां मुतनिासुियेऽनक
ु ्पया प्रददौ। ७०

एते प्रदीपकलपा: पिस्पिववलक्षणा गुणवविेषा:। ३६

एवां तत्त्वाभ्यासान्नाजस्म न मे नाहशमत्यपरििेषम ्। ६४

एष प्रत्ययसगो ववपयायािजक्ततुजष्टशसद्ध्याख्य:। ४६

औत्सक्
ु यतनवत्ृ यथे यथा क्रियासु प्रवताते लोक:। ५८

किणां त्रयोदिववधां तदाहिणधािणप्रकािकिम ्। ३२

कािणमस्त्यव्यक्तां प्रवताते त्रत्रगुणत: समद


ु याच्च। १६

कािणमीश्विमेके ब्रुवते कालां पिे स्विावां वा। ६१अ

गचत्रां यथाश्रयमत
ृ े स्थाण्वाद्वदभ्यो ववना यथा छाया। ४१

िन्ममिणकिणानाां प्रतततनयमादयग
ु पत्प्रवत्त
ृ ेश्च। १८

तत्र ििामिणकृतां द:ु खां प्राप्नोतत चेतन: परु


ु ष:। ५५

तन्मात्राण्यवविेषास्तेभ्यो ित
ू ातन पञ्च पञ्चभ्य:। ३८

तस्माच्च ववपयाासात ् शसद्धां साक्षक्षत्वमस्य परु


ु षस्य। १९

तस्मात्तत्सांयोगादचेतनां चेतनावद्वदव शलङ्गम ्। २०

तस्मान्न बध्यतेऽसौ न मच्


ु यते नावप सांसितत कजश्चत ्। ६२

12
तेन तनवत्त
ृ प्रसवामथाविात ् सप्तरूपववतनवत्त
ृ ाम ्। ६५

त्रत्रगुणमवववेक्रक ववषय: सामान्यमचेतनां प्रसवधशमा। ११

द:ु खत्रयाशिघाताद् जिज्ञासा तदपघातके हे तौ। ०१

दृष्टमनम
ु ानमापतवचनां च सवाप्रमाणशसद्धत्वात ्। ०४

दृष्टवदानश्र
ु ववक: स ह्यवविद्
ु गधक्षयाततिययक्
ु त:। ०२

दृष्टा मयेत्यप
ु ेक्षक एको दृष्टाहशमत्यप
ु िमत्यन्या। ६६

धमेण गमनमध्
ू वं गमनमधस्ताद्िवत्यधमेण। ४४

न ववना िावैशलाङ्गां न ववना शलङ्गेन िावतनववा ृ त्त:। ५२

नानाववधैरुपायैरुपकारिण्यनुपकारिण: पुांस:। ६०

पञ्च ववपयायिेदा िवन्त्यिजक्तश्च किणवैकलयात ्। ४७

पुरुषस्य दिानाथं कैवलयाथं तथा प्रदानस्य। २१

पुरुषाथाज्ञानशमदां गुह्यां पिमवषाणा समाख्यातम ्। ६९

पुरुषाथाहेतक
ु शमदां तनशमत्तनैशमवत्तकप्रसङ्गेन। ४२

पूवोत्पन्नमसक्तां तनयतां महदाद्वदसूक्ष्ममपयान्तम ्। ४०

प्रकृतेमह
ा ाांस्ततोऽहङ्कािस्तस्माद्गणश्च षोडिक:। २२

13
प्रकृते: सक
ु ु माितिां न क्रकजञ्चदस्तीतत मे मततिावतत। ६१

प्रततववषयाध्यवसायो दृष्टां त्रत्रववधमनुमानमाख्यातम ्। ०५

प्राप्ते ििीििेदे चरिताथात्वात ् प्रधानववतनवत्त


ृ े:। ६८

प्रीत्यप्रीततववषादात्मका: प्रकािप्रववृ त्ततनयमाथाा:। १२

बद्
ु धीजन्ियाणण चक्षु:श्रोत्रघ्राणिसनत्वगाख्यातन। २६

बुद्धीजन्ियाणण तेषाां पञ्च वविेषावविेषववषयाणण। ३४

िेदस्तमसोऽष्टववधो मोहस्य च, दिववधो महामोह:। ४८

िेदानाां परिमाणात ् समन्वयात ् िजक्तत: प्रवत्त


ृ ेश्च। १५

मूलप्रकृततिववकृततमाहदाद्या: प्रकृततववकृतय: सप्त। ०३

यग
ु पच्चतष्ु टयस्य तु ववृ त्त: िमिश्च तस्य तनद्वदाष्टा। ३०

िङ्गस्य दिातयत्वा तनवताते नताकी यथा नत्ृ यात ्। ५९

रूपै: सप्तशििे व तु बध्नात्यात्मानमात्मना प्रकृतत:। ६३

वत्सवववद्
ृ गधतनशमत्तां क्षीिस्य यथा प्रववृ त्तिज्ञस्य। ५७

वैिा्यात्प्रकृततलय: सांसारि िवतत िािसािागात ्। ४५

िधदाद्वदषु पञ्चानामालोचनमात्रशमष्यते ववृ त्त:। २८

14
शिष्यपि्पियागतमीश्विकृष्णेन चैतदायााशि:। ७१

सङ्घातपिाथात्वात ् त्रत्रगुणाद्वदववपयायादगधष्ठानात ्। १७

सत्त्वां लघु प्रकािकशमष्टमुपष्ट्िकां चलां च िि:। १३

सप्तत्या क्रकल येऽथाास्तेऽथाा: कृत्स्नस्य षजष्टतन्त्रस्य। ७२

स्यग ् ज्ञानागधगमाद्धमाादीनामकािणप्राप्तौ। ६७

सवं प्रत्युपिोगां यस्मात्परु


ु षस्य साधयतत बुद्गध:। ३७

साांशसद्गधकाश्च िावा: प्राकृततका वैकृततकाश्च धमााद्या:। ४३

साजत्त्वक एकादिक: प्रवताते वैकृतादहङ्कािात ्। २५

सान्त:किणा बुद्गध: सवं ववषयमवगाहते यस्मात ्। ३५

सामान्यतस्तु दृष्टादतीजन्ियाणाां प्रतीततिनम


ु ानात ्। ०६

सूक्ष्ममा मातावपति
ृ ा: सह प्रित
ू ैजस्त्रधा वविेषा: स्यु:। ३९

सौक्ष्म्यात्तदनप
ु लजधधनाािावात्कायातस्तदप
ु लधधे:। ०८

स्वालक्षण्यां ववृ त्तस्त्रयस्य सैषा िवत्यसामान्या। २९

स्वाां स्वाां प्रततपद्यन्ते पिस्पिाकूतहे तक


ु ाां ववृ त्तम ्। ३१

हे तम
ु दतनत्यमव्यावप सक्रियमनेकमागश्रतां शलङ्गम ्। १०

15
तत
ृ ीयां परिशिष्टम ्
अशिस्थावपत िे खा

साङ्ख्यकारिका-िधदकोि:।
सङ्केतसच
ू ी –
(पां)ु - पशांु लङ्गम ्
(स्त्री.) – स्त्रीशलङ्गम ्
(नपुां) – नपुांसकशलङ्गम ्
(वविे.) - वविेषणम ्
प्र. - प्रस्तत
ु स्थले
(अ.) – अव्ययम ्
(ववधे.) - ववधेयम ्।
कांसस्थसङ्ख्या - कारिकाङ्कां द्योतयतत।

अङ्कुि: (पुां) (50)अष्टसु शसविषु ववघ्न:।

अचेतनम ् (वविे.) (17) िडम ् । प्र. शलङ्गम ् इत्यस्य वविे.।

अततिय: (पुां) (2) तादृिी जस्थतत: यत्र एकस्य सुखाद् अन्यस्य सुखम ् अगधकम ्।

अत्यन्तत: (अ.) (1) पूणत


ा :।

आत्यजन्तकम ् (वविे.) (68) पण


ू म
ा ् । प्र. कैवलयम ् इत्यस्य वविे.।

अदृष्ट: (वविे.) (30) प्रत्यक्षम ् । प्र. ववषय: इत्यस्य वविे.।

अधस्तात ् (अ.) (44) तनकृष्टलोक:।

अगधष्ठानम ् (नपां)ु (17) आश्रय:।

अध्ययनम ् (नपुां) (50) गुरूच्चािणपव


ू क
ा म ् अनूच्चािणम ्। अष्टसु शसविषु अन्यतमा शसवि:।

अध्यवसाय: (पुां) (5,23) प्रत्यक्षज्ञानाथं बवु ितत्वस्य व्यापािवविेष:। यथा- सववषयम ् इजन्ियां बुिौ
प्रततत्रबज्बतां िवतत। एतादृिी प्रततत्रब्बयत
ु ा बवु ि: चैतन्ये प्रततत्रबज्बता िवतत।तत्र चैतन्यस्य प्रकािेन
प्रकाशिता िवतत।तेन प्रकािेन स्वगह
ृ ीतां ववषयम ् अवप प्रकाियतत।

अनवस्थानम ् (नपुां) (7) स्वस्थानत: च्यतु त:।

अनप
ु लजधध: (स्त्री.) (8)अज्ञानम ् ।

अन्त:किणम ् (नपुां) (33,35) दे हान्तगातां ज्ञानसाधनम ्।

अन्धताशमस्र: (पुां) (48) पञ्चसु ववपयायेषु अन्यतम:। ियम ्।

अन्योन्यिननम ् (नपुां) (12) पिस्पिां िननम ्।

अन्योन्यशमथन
ु म ् (नपां)ु (12) पिस्पिां सङ्गतत:।

अन्योन्याशििव: (पां)ु (12) पिस्पिां पिािव:।

अन्योन्याश्रय: (पुां) (12) पिस्पिम ् आश्रय:।

अपघातक: (वविे.) (1) अपघातां किोतत इतत अपघातक:।नािकि: इत्यथा:। प्र. हे तुिधदस्य वविे.।

16
अपवगा: (पां)ु (44) मोक्ष:।

अपाथाा (वविे.) (1) तनिथाकी। प्र. जिज्ञासा इत्यस्य वविे.।

अपाथाकम ् (अ.) (60) स्वप्रयोिनिद्वहतम ् ।

अशिघात: (पुां) (1)प्र. सांयोग:।

अशििव: (पुां) (7)पिािव:।

अशिमान: (पुां) (24) अहम ् इतत तथा मम इतत िावना।

अयुगपत्प्रववृ त्त: (स्त्री.) (18) यग


ु पत ् नाम समानकाले ।प्रववृ त्त: प्रयत्न:। समानकाले प्रयत्नस्य अिाव:
इत्यथा:।

अथा: (पुां) (13) परु


ु षाथा:।

अववकृतत: (स्त्री.) (3) न ववकृतत:। ववकृतत: नाम कायं , परिणाम:। अववकृतत: नाम तादृिां तत्त्वां, यत ्
कस्य अवप अन्यतत्त्वस्य परिणामस्वरूपां नाजस्त। प्र. मूलप्रकृतत:।

अवववेक्रक (वविे.) (11) वववेकिद्वहतम ्। वववेक: अत्र वववेचनम ् पथ


ृ क्किणां वा।प्र. व्यक्तां तथा प्रधानम ्
इत्यनयो: ववधे.।

अवविेष: (वविे.) (34,38) सक्ष्म


ू म:। प्र. ववषय: इत्यस्य वविे.।

अव्यक्तम ् (नपुां) (2,10,14,16,58) - प्रकृतततत्त्वम ्।

अव्यावप (वविे.) (10)- अव्यापकम ् ।प्र. व्यक्तम ् इत्यस्य ववधे.।

अिक्तक्त: (स्त्री.) (46,47,49)- असाम्याम ्।

अष्टववकलप: (पां)ु (53)- अष्टप्रकािक:। प्र. दै वसगा: इत्यस्य ववधे.।

असक्तम ् (वविे.) (40)-अकुजण्ठतम ्। प्र. सूक्ष्ममििीिम ् इत्यस्य वविे.।

असत ् (वविे.) (8) - अिावरूपम ्। प्र. कायाम ् इत्यस्य वविे.।

अहङ्काि: (पुां) (22,24) अशिमानकमाकां तत्त्वम ्।

- - - - -

आध्याजत्मकी (वविे.) (50) - आत्मववषये । प्र. तुवष्ट:इत्यस्य वविे.।

आनुश्रववक (वविे.) (2) - अनश्र


ु व: नाम वेद:। अनश्र
ु वे प्रततपाद्वदत: आनुश्रववक:।प्र. द:ु खनािकहे तु:
इत्यस्य वविे.।

आप्तश्रुतत: (स्त्री.) (5)-आप्त: नाम: युक्त: यो्यताधमेण युक्त:।श्रतु त: नाम िाधदबोध:।यो्यताधमेण यक्त
ु :
िाधद-बोध: आप्तश्रतु त:।

आिन्तिम ् (वविे.) (33) -यद् दे हस्य अांतिाागे कायं किोतत।प्र. किणम ् इत्यस्य वविे.।

आलोचनम ् (नपां)ु (28) -दिानम ्।

आहिणकिम ् (वविे.) (32)-वचनम ् आदानां, ववहिणम ् उत्सिानम ् आनन्द: इतत एतेषाां पञ्चानाां कमाणाम ्
आहिणम ् इतत सांज्ञा।आहिणां किोतत इतत आहिणकिम ्। प्र. किणम ् इत्यस्य वविे.।

- - - - -

17

इजन्ियम ् (नपां)ु (26,27,49)-साजत्त्वकाहङ्काििां तत्त्वम ्।

- - - - -

उ उदासीन: (पुां) (20) -िागिे षिून्य:।

उपिम: (पुां) (50)-वैिा्यम ्।

उपलजधध: (स्त्री.) (8)- ज्ञानम ्।

उपस्थम ् (नपु.) (26)-आनन्दकमाकिम ् इजन्ियम ्।

उपष्ट्िकम ् (वविे.) (13) - प्रेिकम ्। प्रवताकम ्।प्र. िि: इत्यस्य ववधे.।

उपादानम ् (नपुां) (9) - कायेण सह तनत्यां स्बिां कािणम ्।यथा घटस्य उपादानां मवृ त्तका।

उपादानम ् (नपुां) (50) - आध्याजत्मकतुष्टे: अन्यति: िेद:।कैवलयाथं प्रव्रज्यारूपस्य साधनस्य


उपादानमात्रेण स्वीकािमात्रेण तुवष्ट: इत्यथा:।

उियात्मकम ् (वविे.) (27) - ज्ञानेजन्ियां तथा कमेजन्ियम ् इतत उियववधां यस्य स्वरूपम ् अजस्त तत ् ।
प्र. मन: इत्यस्य वविे.।

- - - - -

ऊध्वाम ् (अ.) (44,54) -उत्तमलोक:।

ऊह: (पां)ु (50)-वेदाथाानक


ु ू लेन तकेण वेदाथापिीक्षणम ्। पव
ू प
ा क्ष-तनिासपव
ू क
ा म ् उत्तिपक्षस्थापनम ्। अष्टसु
शसविषु अन्यतमा शसवि:।

- - - - -

एकादिक: (वविे.) (24)-एकादिानाम ् इजन्ियाणाां समूह:।प्र. गण: इत्यस्य वविे.।

एकान्त: (पुां) (1,68) -तनश्चय:।

- - - - -

ऐकाजन्तकम ्(वविे.) (68) अवश्यांिावव।प्र. कैवलयम ् इतत एतस्य वविे.।

ऐश्वयाम ् (नपुां) (45) बि


ु े: वविेष:।अणणमा, मद्वहमा, लतघमा, प्रातप्त:, प्राका्यां, वशित्वम ्, ईशित्वम ्,
सत्यसकलपता इतत एता: अष्टौ शसिय: ऐश्वयासांज्ञका:।

- - - - -

औत्सक्
ु यम ् (नपां)ु (58) -इच्छा।

- - - - -

18
किणम ् (नपां)ु (18,32,35)-5 ज्ञानेजन्ियाणण, 5 कमेजन्ियाणण, मन:, बवु ि:, अहङ्काि: इतत एतद् आहत्य
किण-सांज्ञकां िवतत।

किणम ् (नपुां) (43)-प्र. बवु ि:।

किणवैकलयम ् (नपुां) (47)- इजन्ियाणाम ् असाम्याम ्।

कताा (पुां) (20) -क्रियायाां स्वतन्त्र:।

कललाद्या: (वविे.) (33)-कलल: नाम गिास्य िवावस्था। कलल: आद्य: येषाां ते कललाद्या:। प्र.
स्थूलदे हिावा: इत्यस्य वविे.।

कारिका (स्त्री.) (ग्रन्थनाज्न)-अलपाक्षित्वे सतत बह्वथाज्ञापकां पद्यम ्।

कायाम ् (नपुां) (43)-प्र. स्थूलदे ह:।

काल: (पुां) (50)-आध्याजत्मकतुष्टे: अन्यति: िेद:।“‘ कालेन मम कैवलयप्रातप्त: िववष्यतत इतत िावना ।’ ‘

कैवलयम ् (नपुां) (17,19,21,68)-प्रकृततपरु


ु षवववेकदिानात ् पुरुषस्य स्वरूपेण अवस्थानम ्।

- - - - -

गुणकतत्ा ृ वम ् (नपुां) (20) -त्रत्रगुणानाां कतत्ा ृ वम ्।

गुणपरिणामवविेष: (पुां) (27)-गुणा: नाम त्रत्रगुणा: ।तेषाां परिणाम: नाम कायाम ्। तजस्मन ् गुणकाये
वविेष: नाम वैगचत्र्यम ्।

गण
ु वविेष: (पां)ु (36)-गण
ु ा: अत्र सत्त्वसिस्तमाांशस। वविेष: नाम ववकाि: । त्रत्रगण
ु ानाां ववकािरूप: इत्यथा:।

गण
ु वैष्यववमदा : (पां)ु (46) -गण
ु ा: अत्र त्रत्रगण
ु ा:। तेषु वैष्यां नाम न्यन
ू ागधकिाव:।तेन न्यन
ू ागधकिावेन
िात: पिस्पिां ववमदा : नाम पिािव:। - -

- - -

घोि: (वविे.) (38)-द:ु खकि:।प्र. िूतातन इतत एतेषाां वविे.।

घ्राणम ् (नपुां) (26)-गन्धग्राहकम ् इजन्ियम ्।

चक्षु: (नपां)ु (18) रूपग्राहकम ् इजन्ियम ्।

- - - - -

िन्म (नपुां) (18) दे हेजन्ियाद्वदसङ्घातेन सह परु


ु षस्य स्बन्ध:।

जिज्ञासा (स्त्री.) (1) ज्ञातुम ् इच्छा।

ज्ञ: (पुां) (2) ज्ञाता ।पुरुषतत्त्वम ् ।

ज्ञानम ् (नपुां) (44) प्रकृतत: तथा परु


ु ष: पिस्पिां शिन्नौ इतत प्रकृतत-परु
ु ष-वववेकस्य बोध:।

19
- - - - -

तन्मात्रा: (स्त्री.) (24,38) ित


ू ादे : अहङ्कािात ् िातातन 5 तत्त्वातन।

तम: (पां)ु (48) पञ्चसु ववपयायेषु (शम्याज्ञानेष)ु अन्यतम:। अव्यक्तां, महत ् अहङ्काि:,तथा पञ्च
तन्मात्रा: इतत एतेषु अष्टसु तत्त्वेषु आत्मदृवष्टिावनम ्।

तामस: (वविे.) (25)अहङ्कािस्य अन्यतम: िेद:। ित


ू ानाां कािणम ्। प्र. अहङ्काि: इत्यस्य वविे.।
तामस: (ित
ू ाद्वद:) अहङ्काि: इतत।

ताशमस्र: (पुां) (48) पञ्चसु ववपयायेषु अन्यतम:।िे ष:

तुवष्ट: (स्त्री.) (46,47,49,50) बुिे: धमा:।

तैिस: (वविे.) (25) अहङ्कािस्य अन्यतम: िेद:।साजत्त्वक-तामसयो: अहङ्काियो: प्रेिक:। प्र. अहङ्काि:
इत्यस्य वविे.। तैिस: अहङ्काि: इतत।

तैय्ा योन: (वविे.) (53) ततया्योतनषु िातानाम ् । प्र. सगा: इत्यस्य वविे.।

त्रत्रकालम ् (वविे.) (33) त्रत्रषु कालेषु कायं कतुं समथाम ् ।प्र. आभ्यन्तिकिणम ् इत्यस्य ववधे..।

त्रत्रगुणाद्वदववपयाय: (पुां) (17) त्रत्रगुणाद्वदभ्य: िेद:।

त्रैगुण्यववपयाय: (पुां) (18) त्रत्रगण


ु ानाां तितमिाव:।

त्वक् (स्त्री.) (26) स्पिाग्राहकम ् इजन्ियम ्।

- - - - -

दानम ् (नपां)ु (50) िवु ि:।ववक्षेपदोषिद्वहता वववेकख्यातत:।अष्टसु शसविषु अन्यतमा शसवि:।

द:ु खत्रयम ् (नपां)ु (1) त्रयाणाां द:ु खानाां समाहाि:।आध्याजत्मकम ् आगधदै ववकम ् आगधिौततकां च इतत एतद्
द:ु खत्रयम ्।

द:ु खववघात: (पुां)(50) द:ु खत्रयस्य नाि:। अष्टसु शसविषु अन्यतमा शसवि:।

दृष्ट: (वविे.) (1) लौक्रकक:।प्र. द:ु खनािकहे तु: इत्यस्य वविे.।

दृष्ट: (वविे.) (30) प्रत्यक्षम ् । प्र. ववषय: इत्यस्य वविे.।

दृष्टम ् (वविे.) (4) प्रत्यक्षम ् । प्र. प्रमाणम ् इत्यस्य वविे.।

दै व: (वविे.) (53)दे वानाम ्। प्र. सगा: इत्यस्य वविे.।

िािम ् (नपुां) (35)गौणम ् ।

िारि (नपुां) (35)प्रधानम ्।

- - - - -

धमा: (पुां) (23,44) यस्मात ् साधनात ् ऐद्वहकोत्कषास्य मोक्षस्य च शसवि: िवतत तत ् साधनम ्।

20
धमााद्या: (वव.) (43)धमा: आद्य: येषाां ते धमााद्या:। धमा:, अधमा:, ज्ञानम ्, अज्ञानम ्, वैिा्यम ्, आसक्तक्त:,
ऐश्वयाम ्, अनैश्वयाम ् इतत अष्टौ बुिे: वविेषा:।

धािणकिम ् (वविे.) (32) धािणां नाम दे हाद्वदसङ्घातस्य प्रवतानम ्।तत ् किोतत इतत धािणकिम ्। प्र.
किणम ् इत्यस्य वविे.।

धायाम ् (वविे.) (32) धािणकमाण: ववषय:। प्र. कायाम ् इत्यस्य वविे.।ििीिम ् इतत यावत ्।

- - - - -

तनशमत्तम ् (नपुां) (42)कािणम ् । प्र. धमााधमाादय:िावा:।(कारिका23)

तनयतम ् (वविे.) (40) तनत्यम ् ।प्र. सक्ष्म


ू मििीिम ् इत्यस्य वविे.।

तनरुपिोगम ् (वव.) (40)उपिोगसाम्यािद्वहतम ् ।

नैशमवत्तकम ् (नपुां) (42)कायाम ्। प्र. स्थूलदे ह:।

- - - - -

पिस्पिाकूतहे तुका (वविे.) (31) आकूतां नाम अशिप्राय:। हे तु: नाम कािणम ्। प्र. ववृ त्त: इत्यस्य वविे.।
मन: बवु ि: अहङ्काि: इतत एतेषाां त्रयाणाां पिस्पिां य: अशिप्राय: स: एव कािणम ् अजस्त यस्या: वत्त
ृ े:
तादृिी ववृ त्त: इत्यथा:।

पिाथा: (पुां) (17) पि: नाम अन्य:।पिाथा: नाम अन्यस्य कृते ।

परिणाम: (पुां) (16) परिवतानम ्।

परिमाणम ् (नपुां) (15) अव्यापकत्वम ्।मयाादा।

पाणण: (पु.) (26) आहिणकमाकिम ् इजन्ियम ्।

पाद:(पु.) (26) ववहिणकमाकिम ् इजन्ियम ्।

पायु: (पु.) (26) ववसिानकमाकिम ् इजन्ियम ्।

पम
ु ान ् (पां)ु (11,60) परु
ु षतत्त्वम ् ।

परु
ु ष: (पां)ु (3,17,18,21,36,37,55,56,57,58,59,61,65) परु ि िेते इतत परु
ु ष:।पिु ् नाम नगिम ्। तत्र
िेते तनवसतत इतत परु
ु ष:।

पुरुषाथा: (पुां) (31,41,63,69)पुरुषस्य प्रयोिनम ्।

प्रकािकिम ् (वविे.) (32)प्रकाि: नाम प्रकटां , व्यक्तम ्।प्रकटां किोतत, व्यक्तां किोतत इतत प्रकािकिम ्। प्र.
किणम ् इत्यस्य वविे.।

प्रकाश्यम ् (वविे.) (32)प्रकािनकमाण: ववषय:। प्र. कायाम ् इत्यस्य वविे.। ििीिम ् इतत यावत ्।

प्रकृतत: (स्त्री.) (22,42,45,56,59,61,62,63,65) सत्त्वििस्तमसाां सा्यावस्था।

प्रकृतत: (स्त्री.) (50)आध्याजत्मकतष्ट


ु े: अन्यति: िेद:।प्रकृततयोगेन तुवष्ट: इत्यथा:।

प्रतततनयम: (पुां) (18)व्यवस्था।

21
प्रततप्रततगण
ु ाश्रयवविेष: (पां)ु (16)प्रत्येकां प्रत्येकां गण
ु : नाम प्रततप्रततगण
ु :।तस्य एकस्य एकस्य गण
ु स्य
आश्रय: प्रततप्रतत-गुणाश्रय:। वविेष: नाम वैगचत्र्यम ्। एकस्य एकस्य गुणस्य आश्रयात ् िातां वैगचत्र्यां नाम
प्रतत-प्रततगुणाश्रयवविेष: ।

प्रततववषयम ् (नपुां) (5)ववषय-सजन्नकृष्टम ् इजन्ियम ्।अस्य पदस्य अथे इजन्ियम ्, तस्य अथा:, तथा च तयो:
सजन्नकषा: इतत एतत ् सवं गहृ ीतम ्।

प्रतीतत: (स्त्री.) (6)अनि


ु तू त:।

प्रत्ययसगा: (पां)ु (46)प्रत्यय: नाम बवु ि: । सगा: नाम प्रपञ्च:।बि


ु े: प्रपञ्च: इत्यथा:।

प्रदीपकलप: (वविे.) (36)दीप: इव।प्र.बाह्येजन्ियाणण, मन: तथा च अहङ्काि: इतत एतेषाां ववधे.।

प्रधानम ् (नपुां) (11,21,37,57,68) प्रकृतत:।

प्रिूतम ् (नपुां) (39)आकािाद्वदमहािूतम ्।

प्रसङ्ग: (पुां) (42)आसक्तक्त:।

प्रसवधशमा (वविे.) (11)प्रसव: नाम कायािननम ्। कायािननम ् इतत धमा: यस्य तत ् तत्त्वम ्।प्र. व्यक्तां
तथा प्रधानम ् इतत उियो: वविे.।

प्राकृततक: (वविे.) (43)प्रकृत्या एव शसि:, न तु उपायै: प्राप्त:। प्र. धमााद्वदिावा: इत्यस्य वविे.।

प्राणाद्या: (वविे.) (29)प्राण: आद्य: येषाां ते प्राणाद्या: । प्र. प्राण: उदान: समान: व्यान: अपान: च इतत
पञ्चानाां वायुप्रकािाणाां वविे.।

- - - - -

बुवि: (स्त्री.) (23,35,36,37,49)महत्तत्त्वम ्।

बुिीजन्ियम ् (नपुां.) (26,34)ज्ञानेजन्ियम ् ।

- - - - -

िा्यम ् (नपुां.) (50) आध्याजत्मकतष्ट


ु े: अन्यतििेद: ।‘““िा्येन एव मम कैवलयलाि: िववष्यतत इतत
िावना।‘ ‘’

िाव: (पुां) (40) धमा:, अधमा: ज्ञानम ् अज्ञानम ्, वैिा्यम ् आसक्तक्त: ऐश्वयाम ् अनैश्वयाम ् इतत अष्टौ बि
ु े:
धमाा:।

िाव: (पुां) (52) प्रत्ययसगा:।

ित
ू म ् (नपां)ु (22,38,56,69)बद्वहरिजन्ियग्राह्य: वविेषगण
ु : (िधद-स्पिा-रूप-िस-गन्धेषु अन्यतम:।) यजस्मन ्
ववद्यते स: पदाथा:।पगृ थवी आप: तेि: वायु: आकाि: इतत 5 ित
ू ातन सजन्त।

िूताद्वद:(वविे.) (25)अहङ्कािस्य अन्यतम: िेद:। ित


ू ानाां कािणम ्। प्र. अहङ्काि: इत्यस्य वविे.।
िूताद्वद: (तामस:) अहङ्काि: इतत।

िोक्तृिाव: (पुां) (17) सुखद:ु खयो: अनुिववता िोक्ता। तस्य िाव:।

िौततक: (वविे.) (53)िूतै: तनशमात:। प्र. सगा: इत्यस्य वविे.।

- - - - -

22

मिणम ् (नपां)ु (18) ववद्यमानदे हाद्वद-सङ्घातेन सह परु


ु षस्य ववयोग:।

महदाद्या: (सप्त) (स्त्री.) (3) महदाद्वदसगा:।महत ् अहङ्काि: तथा च 5 तन्मात्रा: इतत आहत्य महदाद्या:
(सप्त) ।

महत ् (पुां) (22,56) सगााि्िे िायमानां तत्त्वम ्।

महामोह: (पां)ु (48) पञ्चसु ववपयायेषु अन्यतम:।ववषयेषु आसक्तक्त:।

‘माध्यस््यम ् (नपां)ु (19) सख


ु द:ु खमोहै : अशलप्तत्वम ्।

मानुष्य: (वविे.) (53) मनुष्याणाम ्। प्र. सगा: इत्यस्य वविे.।

मूढ: (वव.) (38) अज्ञानस्वरूप:।प्र. ित


ू ातन इतत एतेषाां वविे.।

मोह: (पुां) (48)पञ्चसु ववपयायेषु अन्यतम:।अणणमाद्वद ऐश्वयं मम अजस्त, तत ् िाश्वतम ् अजस्त अत:
अहम ् अमि:’ इतत िावना।

- - - - -

यग
ु पत ् (अ.) (29) समानकाले ।

- - - - -

िसनम ् (नपुां) (26) िसग्राहकम ् इजन्ियम ्।

िािस: (वविे.) (45) ििोगुणप्रधान:। प्र. िाग: इतत एतस्य वविे.।

िाग: (पुां) (45)आसक्तक्त:।

रूपम ् (नपुां) (63,65)धमााधमाादय: अष्टौ बुिे: िावा:।

- - - - -

शलङ्गम ् (नपुां) (5) अनुमाने हे तु:।यथा ‘‘पवात: वक्तिमान ्, धम


ू ात ्’ इतत अनुमाने धूम: शलङ्गम ् ।

शलङ्गम ् (नपुां) (10) लक्षणम ्। गचिम ्।प्र. व्यक्तम ् इत्यस्य ववधे.।व्यक्तां प्रकृते: परु
ु षस्य च गचिां िवतत।

शलङ्गम ् (नपुां) (40,41,42,55) सूक्ष्ममििीिम ्।

शलङ्गम ् (नपां)ु (52) तन्मात्रासगा:।

शलङ्गग (नपां)ु (5)अनम


ु ाने साध्यम ्।यथा‘‘पवात:वक्तिमान ् धम
ू ात ्’ इतत अनम
ु ाने वक्ति: शलङ्गग ।

- - - - -

वध: (पुां) (49) स्वकायाकिणे असाम्याम ्।

विणकम ् (वविे.) (13) आविकम ्। प्र. तम: इत्यस्य ववधे.।

वाक् (स्त्री.) (26,34)वचनकमाकिम ् इजन्ियम ्।

ववकृतत: (स्त्री.) (3) कायाम ्।

ववपयाय: (पुां) (46,47) शम्याज्ञानम ्।

ववित्ु वयोग: (पुां) (42) ववित्ु वां नाम प्रिुत्वां, साम्याम ् । तेन सह स्बन्ध: वविुत्वयोग:।

ववमोक्ष: (पुां) (56,57,58) त्रत्रववधद:ु खात ् मुक्तक्त:।

23
ववलक्षण: (वविे.) (36) ववववधां ववरुिां वा लक्षणां यस्य। प्र. गण
ु वविेष: इत्यस्य वविे.।

वविेष: (वविे.) (34,38,41,56) स्थल


ू :। प्र. ववषय: इत्यस्य वविे.।

ववषय: (पुां) (11,34,35) ज्ञानग्राह्य: पदाथा:।

ववषयाख्यम ् (नपुां) (33) ववषयम ् आख्यातत तनवेदयतत ।

ववृ त्त: (स्त्री.) (12,28,29,30) क्रिया ।व्यापाि:।

ववृ त्त: (स्त्री.) (13,) प्रववृ त्त:।

वैकृत: (वविे.) (25) अहङ्कािस्य अन्यतम: िेद:। प्र. अहङ्काि: इत्यस्य वविे.। वैकृत: (साजत्त्वक:)
अहङ्काि: इतत।

वैकृततक: (वविे.) (43) उपायै: प्राप्त: , न तु िन्मशसि:। प्र. धमााद्वद-िावा: इत्यस्य वविे.।

वैिा्यम ् (नपुां) (45) ऐद्वहक-पािलौक्रकक-िोगानाां ववषये तष्ृ णाया: अिाव:।

वैश्वरूप्यम ् (पुां) (15)नानाववधरूपम ्।

व्यक्तम ् (नपुां) (2,10,11) महदाद्वदप्रपञ्च:।

व्यवधानम ् (नपुां) (7) ववघ्न:। यथा शित्ते: पित्र ववद्यमानस्य घटस्य चाक्षुषप्रत्यक्षे शिवत्त: इतत
व्यवधानम ्।

- - - - -

िक्तम ् (वविे.) (9) िक्त्या यक्त


ु म ्। प्र. िक्तक्त: नाम कायािनन-साम्याम ्।तत ् साम्यं यजस्मन ् अजस्त
तत ् िक्तम ्। प्र. कािणम ् इत्यस्य वविे.।यथा घटिनने मवृ त्तका िक्ता।

िक्तक्त: (स्त्री.) (15) कािणे ववद्यमानां कयािननानक


ु ू लां साम्याम ्। एतत ् साम्याम ् एव कायास्य
अव्यक्तदिा ।

िक्यम ् (वविे.) (9) कािणगताया: कायािनकिक्ते: ववषय: ।यत ् कायं िनतयतुां िक्तक्त: कािणे ववद्यते तत ्
। प्र. कायाम ् इत्यस्य वविे.।यथा मवृ त्तकया घट: िक्य:।

िधद: (पुां) (50) अधीतानाां िधदानाम ् अथास्य ज्ञानम ्।अष्टसु शसविषु अन्यतमा शसवि:।

िान्त: (वविे.) (38) सुखकि:।प्र. ित


ू ातन इतत एतेषाां वविे.।

श्रोत्रम ् (नपुां) (26) िधदग्राहकम ् इजन्ियम ्।

- - - - -

षोडिक (वविे.) (3,22) षोडितत्त्वानाां समूह:।5 महािूतातन तथा 11 इजन्ियाणण इतत आहत्य 16
तत्त्वातन अजस्मन ् समह
ू े समाववष्टातन। प्र. ववकाि:/गण: इत्यस्य वविे.।

- - - - -

सङ्कलपकम ् (वविे.) (27) सङ्कलप इत्युक्ते कलपना। सङ्कलपां किोतत इतत। प्र. मन: इत्यस्य ववधे.।

सङ्घात:। (पुां) (17) समानधमावताां पिस्पिस्बन्ध:।यथा घट:। घट: द्वह समानधमावताां मवृ त्तकाकणानाां
पिस्पिस्बन्धरूप:।

सत ् (वविे.) (9) िावरूपम ्। प्र. कायाम ् इत्यस्य ववधे.।

समन्वय: (पुां) (15) ववशिन्नानाां पदाथाानाम ् एकरूपत्वम ्।

24
समानाशिहाि: (पां)ु (7) समानानाां पदाथाानाम ् एकत्र जस्थतत:।

समद
ु य: (पां)ु (16) समानकाले उदय:। कायााथम
ा ् एकत्र प्रववृ त्त:।

सगा: (पुां) (21,53,54,66) सवृ ष्ट:।

साांशसविक(वविे.) (43) प्रकृत्या एव शसि:, न तु उपायै: प्राप्त:। प्र. धमााद्वदिावा: इत्यस्य वविे.।

'साक्षक्षत्वम ् (नपुां) (19) उदासीनत्वे सतत बोिृत्वम ्।

साङ्ख्यम ् (वव.) (ग्रन्थनाज्न) स्यग ् ववववच्य ख्यायन्ते प्रकटीक्रियन्ते तत्त्वातन प्रकृततपुरुषपदाथारूपाणण


यजस्मन ्, तत ् िास्त्रम ्।प्र. िास्त्रम ् इतत एतस्य वविे.।

सामान्यकिणववृ त्त: (स्त्री.) (29) सामान्या च किणववृ त्त: च सामान्यकिण-ववृ त्त:। त्रयाणाां किणानाां
मनोबद्
ु ध्यहङ्काि-सांज्ञकानाां साधािण: व्यापाि: इत्यथा:।

सा्प्रतकालम ् (वविे.) (33) वतामानकाशलकम ्। प्र. बाह्यकिणम ् इत्यस्य ववधे.।

शसवि: (स्त्री.) (46,47,49,50,51) बि


ु े: धमा:।

सहृ
ु त्प्रातप्त: (50)वेदाथातनणायाथं सहायकस्य वाद्वदन: प्रातप्त:। अष्टसु शसविषु अन्यतमा शसवि:।

सस्
ु थ: (वविे.) (65) िािसतामसबद्
ु ध्या अकलवु षत:। प्र. परु
ु ष: इत्यस्य वविे.।

सूक्ष्मम: (वविे.) (39) प्रत्यक्षप्रमाणेन अग्राह्या:। प्र. वविेष: इत्यस्य वविे.।

स्त्ब: (पुां) (54) तण


ृ म ्।

स्वालक्षण्यम ् (नपुां) (29)स्वस्य लक्षणम ्। लक्षणां नाम असाधािण: धमा:।

- - - - -

हायाम ् (वविे.) (32)आहिणकमाण: ववषय:। प्र. कायाम ् इत्यस्य वविे.।

हे तु: (पुां) (1,10,31) कािणम ्।

हे तुमत ् (वविे.) (10) हे तु: नाम कािणम ्। हे तुना यक्त


ु ां हे तम
ु त ्। सकािणशमत्यथा:। प्र. व्यक्तम ् इत्यस्य
ववधे.।

25

You might also like