You are on page 1of 31

मथ् PrPP 7/1

महोदधौ म'यमा* त, ध-.न


3/+

अ1चिभः च िमि6ताः वाताः सप:;य


3

म,खात् >नग:@य >वA,त्-सम,Bताः


6 3

.घाः स@भ-य 6म-सDताप- #1 #2

प>र6ाFतान् Gवान् अHयवष:न् ।


Now while the great ocean was
being churned, mixed with
smoke and flames, the winds,
having come forth from the
head of the snake, having
become clouds endowed with
lightning, rained upon the devas
fatigued by the pain of fatigue.
Lम् PrPP 3/1

Gव-अस,रKः Lा@यमा*न >ग>रणा


&

>व>निNपOाः बहवः जलचराः पSTवD


गताः । अ>प च >गUः िशखराद् >वहगKः
3 =
1/+
>वहग-कXत-नीडKः च सह महाFतः
#1 #2

व[\ाः सम,];य ज^ Fयपतन् ।


Crushed to bits by the
mountain being turned by the
devas and asuras, many fish
went to destruction. Moreover
from the peak of the mountain
great trees with birds and bird-
made nests fell in the water of
the ocean.
पर;परD सDघष:णात् _ व[\ाः म,`म,:`ः
a-bवल् PrAP 1/+ 7

abवलFतः सवcिण पव:त-वासी>न सdवा>न


अदहन् । ज^ >नप>त_Hयः ]e.Hयः >नग:ताः
नाना>वधाः >नयcसाः महोदधौ च GवKः
>वNणोः अाGfन प-वg >नि\hतानi ओषधीनi
7/1
>व>वधाः रसाः सम,];य अ@भ>स समkवन् ।
Due to rubbing against each other the
trees repeatedly bursting into flames
burned the creatures dwelling on the
mountain. From the trees fallen in the
water, varied resins come out, and
the varied juices of the plants thrown
in the ocean by the devas before by
the command of Viṣṇu flowed
together in the water of the ocean.
सवlः तKः रसKः >नयcसKः च त;य
1/1
सागर;य उदकn aथमD पयः एव सDभ-य
ततः घ[तD सDभ-तम् । परFत, यत् अम[तD
Gव-अस,रKः इOD तत् न उदभवत् ।
Tयज् PrAP 1/+
अम[त;य लाभ;य अाशi TयजFतः Gवाः
>वNण,D शरणD प,नः aापAFत ।
By all the juices and resins the
water of the ocean first having
become milk alone, then became
ghee. But the amṛta desired by
the devas and asuras did not
arise. Abandoning the hope of
the gain of amṛta, the devas
again sought Viṣṇu as refuge.
_षi 6मD >वषादD च अवलोqय मrsरD इदD
4/1
वचनD अवदत् । भवtः r Gवाः अ>धकn बलD
दा fut I/1
दा;यािम । महuUण यT*न महा>गvर
प>र-व[त् caus opt II/+
प>रवत:wxवम् । इ>त उqताः >वNण,ना
=
&

अ>धक-ब^न य,qताः च Gवाः दKTय-दानवKः


=

स>हता मFदर-पव:तD प>रवत:>यत,D प,नः


अारyधाः ।
Having seen their fatigue and sorrow
the great lord said these words. “I
will give more strength to you, O
devas! With greater effort you
should turn the great mountain.”
Thus told and endowed with more
strength by Viṣṇu the devas together
with the daityas and dānavas again
began to turn the Mandara mountain.
6

तदनFतरD सागरात् शीत-अDश,ः सोमः


1/1 2

सम,TपFनः । ततः Gवी 6ीः पाzड,र-


वा>सनी घ[तात् उ{ता । स,रा Gवी अ>प
1/1
s|तः उ}चKः6वाः त,रगः च ततः
>वNणोः >द~यः मिणः कौ;त,भD
सम,TपAFत ।
Thereupon from the ocean the
moon having cool rays arose.
Thereafter the goddess Śrī
wearing white game out of the
ghee. The goddess Surā also and
the white horse Uccaiḥśravas,
then Kaustubha the heavenly
jewel of Viṣṇu arose.
6

य• Gवाः अ>त€न् त• वास,•ः प,}छ-


समीपD सोमः 6ीः स,राः Gवी त,रगः च
अग}छन् । 6ीः >वNणोः भायc अभवत् ।
7/1
कौ;त,भD >वNणोः उर>स गतम् । अFततः
3
6
1/1
धFवFत>र-नामा Gवः s|तD अम[त-सDप-णg
ध[ PrAP 1/1
कमzडल,D ह;_न धारयन् सम,]ात् उिTथतः ।
Where the devas stood there to the
vicinity of the tail of Vāsuki the
moon, Śrī, the goddess Surā, and the
horse went. Śrī became the wife of
Viṣṇu. Kaustubha went the the chest
of Viṣṇu. Finally a deva having the
name Dhanvantari carrying a white
pitcher filled with amṛta with his
hand stood up from the ocean.
2/1 6/1
अम[तD द[Oवा एव अस,रKः महाFतD नादD मम
3 =

इदD इ>त म,कTवा अम[त-सDप-ण-: कमzडल,ः


#1 #2

धFवFतUः ह;तात् ग[हीतः । ति;मन् एव


=

\ण| >वNण,ः ;व-मायया अतीव स,Fदयcः


2
6/1
अhसरसः ƒपD कXTवा त;याः िचu-
3/1 3/1
हा>रणा वप,षा अस,रान् अमोहयत् ।
Having merely seen the amṛta,
having let out a great roar ‘It is
mine!’ the pitcher filled with amṛta
was taken from the hand of
Dhanvantari by the asuras. At that
very moment Viṣṇu with his magic
having made the form of a very
beautiful apsaras deluded the
asuras with her heart-seizing body.
6/1 1/+
त;याः अhसरसः वप,षा वशीकXत-मनसः
अस,राः त;यK अम[तD मोrन अय}छन् । तदा
6/1
अhसरसः ह;तात् अम[तD aाhय >वNण,ना G„Hयः
सम…पतD Gव-गणाः च झ>ट>त तत् ईिhसतD
पा PrAP 7/+ 6
1/1
अम[तD अ>पबन् । अम[तD >पबTस, G„ष, रा`-नामा
2/1
दानवः अ>प Gव;य ƒपD कXTवा चF]मसD स-यg च
वज:>यTवा अFयKः अद[Oः अम[तD अ>पबत् ।
Having minds controlled by the body of
the apsaras, the asuras gave her the amṛta
due to delusion. Then having acquired the
amṛta from the hand of the apsaras it was
offered to the devas by Viṣṇu, and the
groups of devas instantly drank the
desired amṛta. The devas drinking the
amṛta, a dānava having the name Rāhu
also having made a form of a deva,
unseen by an other having excluded the
moon and sun, drank the amṛta.
त;य राहोः कzठD अन,aाh_ अम[_ तदा Gवानi
6
3/1
>हत-का@यया चF]मसा स-यŠण च
पा PrAP 6/1
अा‹यातम् । तत् 6,Tवा एव अम[तD >पबतः
2/1
त;य दानव;य िशरः >वNण,ना चŒ•ण
अ>वि}छFनम् । परFत, त;य राहोः िशरः
6

प[>थवी-तलD >नपTय पीत;य अम[त;य


aभा„न अमरTवD गतम् ।
The amṛta having reached the throat of
Rāhu, then it was told by the moon and
sun with the desire for welfare of the
devas. Having merely heard that, the
head of the dānava drinking the amṛta
was cut off by Viṣṇu with a discus. But
the head of Rāhu having fallen to the
surface of the earth, it went to
immortality by the power of the
drunken amṛta.
4/1 Œ•ध् PPP 3/1

ततः चF]मŽ स-यcय च Œ••|न रा`णा


शाsतD वKरD ‘F‘|न सह कXतD अA अ>प च
2/1

चF]मसD स-यg च गग* ’स_ । ति;मन्


6/1
एव का^ अ@भसः समीB दानवानi
Gवानi च अ>तमहान् सD’ामः aव[uः ।
Thereafter by Rāhu, angered at
the moon and sun, an eternal
hostility was made with the pair
and even today he swallows the
moon and sun in the sky. At that
very time in the vicinity of the
water a very great battle of the
dānavas and devas commenced.
7/1 3

अि;मन् मह>त य,•| >वNण,ना अस,राः “>धर- #1


6
3/1 6
3/1
अविलhत-अDगाः बलवता स,दश:न-ना@ना
#2

चŒ•ण सहkशः >नहताः । परािजताः •िचद्


अस,राः सागरD •िचत् त, मह” a>वOाः । ततः
>वजयD अवाhय Gवाः मFदर-पव:तD ;वD एव
=
3/1
GशD गम>यTवा तD म,>दत-अाTमना अप-जयन् ।
In this great war the asuras, having
limbs anointed with blood, were killed
in the thousands by Viṣṇu with the
strong discus having the name
Sudarśana. Defeated, some asuras
entered the ocean, and some the earth.
Thereafter having gained victory, the
devas having caused the Mandara
mountain to go to its own place,
worshipped it with glad spirit.
English to Sanskrit
Gवास,रKर् महोदधौ म'यमा* पव:त;य
िशखरात् aभ-ता व[\ा ज^ Fयपतन् ।
अ>प च _Hयो ]e.Hयो >नग:ता
>नयcसा महोदधौ प-वg GवKर्
>नि\hतKर् ओष>धिभः सह िमि6ताः ।
इदD सवg सम,]ज^ kवत् aथमD पयस्
ततो घ[तD सDभ-तम् । यदा GवदKTयदानवKर्
इOD अम[तD न सम,TपFनD तदा Gवा
>वषादD गTवाम[तलाभ;याशi TयजFतो
>वNण,समीपD उपकाराथg प,नर्
अग}छन् ।
>वNणोर् अ>धकबलD लyxवा Gवा
महuUण aयT*नास,रKः स>हता
मFदरपव:तD प,नः पय:वत:यन् ।
तदनFतरD >व>वधा>न ]~यािण शनKः
शनKर् घ[तसम,]ात् सम,TपFना>न ।
अFततो Gविभषग् धFवFत>रर्
अम[तसDप-ण:कमzडल,D ह;_न धारयन्
महोदध|र् उिTथतः । G„Nव् अम[तD
>पबTस, रा`नामा दानवो Gव;य ƒपD
कXTवा चF]D स-यg च वज:>यTवाFयKर् GवKर्
अद[Oो ऽम[तD अ>पबत् ।
ति;मन् एव \ण| स-यŠण चF]|ण च इदD अथg
अ>धकXTय >न„>द_न >वNण,ना
स,दश:नना@ना –Œ•ण राहोः िशरो
ऽवि}छFनम् । >कFत, य;मात् कारणात्
रा`णा पीतD एवाम[तD त;य कzठD अन,aाhतD
त;मात् त;य िशरो ऽमरणTवD गतम् ।
ततः स-यcय चF]ाय च Œोध|न
रा`र् ‘F‘|न सह शाsतD वKरD
अकरोत् अAा>प च गग* स-यg चF]D
च ’स_ ।

You might also like