You are on page 1of 2

ṣṭakam

ṣṭ
bilvāṣṭ

tridaḷaṃ triguṇākāraṃ trinetraṃ ca triyāyudhaṃ


trijanma pāpasaṃhāram ekabilvaṃ śivārpaṇaṃ

triśākhaiḥ bilvapatraiśca accidraiḥ komalaiḥ śubhaiḥ


tavapūjāṃ kariṣyāmi ekabilvaṃ śivārpaṇaṃ

koṭi kanyā mahādānaṃ tilaparvata koṭayaḥ


kāñcanaṃ kṣīladānena ekabilvaṃ śivārpaṇaṃ

kāśīkṣetra nivāsaṃ ca kālabhairava darśanaṃ


prayāge mādhavaṃ dṛṣṭvā ekabilvaṃ śivārpaṇaṃ

induvāre vrataṃ sthitvā nirāhāro maheśvarāḥ


naktaṃ hauṣyāmi deveśa ekabilvaṃ śivārpaṇaṃ

rāmaliṅga pratiṣṭhā ca vaivāhika kṛtaṃ tadhā


taṭākānica sandhānam ekabilvaṃ śivārpaṇaṃ

akhaṇḍa bilvapatraṃ ca āyutaṃ śivapūjanaṃ


kṛtaṃ nāma sahasreṇa ekabilvaṃ śivārpaṇaṃ

umayā sahadeveśa nandi vāhanameva ca


bhasmalepana sarvāṅgam ekabilvaṃ śivārpaṇaṃ

sālagrāmeṣu viprāṇāṃ taṭākaṃ daśakūpayoḥ


yajnakoṭi sahasrasca ekabilvaṃ śivārpaṇaṃ

danti koṭi sahasreṣu aśvamedha śatakratau


koṭikanyā mahādānam ekabilvaṃ śivārpaṇaṃ

bilvāṇāṃ darśanaṃ puṇyaṃ sparśanaṃ pāpanāśanaṃ


aghora pāpasaṃhāram ekabilvaṃ śivārpaṇaṃ

sahasraveda pāṭeṣu brahmastāpana mucyate


anekavrata koṭīnām ekabilvaṃ śivārpaṇaṃ

annadāna sahasreṣu sahasropa nayanaṃ tadhā


aneka janmapāpāni ekabilvaṃ śivārpaṇaṃ

bilvastotramidaṃ puṇyaṃ yaḥ paṭheśśiva sannidhau


śivalokamavāpnoti ekabilvaṃ śivārpaṇaṃ

You might also like