You are on page 1of 9

॥ श्रीलक्ष्मीसहस्रनामस्तोत्रम् १ ॥

ज्ञानशक्तिरनौपम्या नननविकल्पा ननरामया ।

.. shrIlakShmIsahasranAmastotram 1 ..
॥ श्रीलक्ष्मीसहस्रनामस्तोत्रम् १ ॥

अस्य श्रीमहालक्ष्मीसहस्रनामस्तोत्रमहामन्त्रस्य
श्रीमहाविष्णुर्भगिान् ऋव िः, अनुष्टु प्छन्दिः,
श्रीमहालक्ष्मीिः दे िता । श्री ीं बीजम् ह्ी ीं शक्तिः, ह्ैं कीलकम् ।
श्रीमहालक्ष्मीप्रसादवसद्ध्यर्थे जपे विवनयोगिः ॥

पद्मानने पद्मकरे सिभ लोकैकपूवजते ।


साविध्यीं कुरु मे वित्ते विष्णुिक्षिःस्र्थलक्स्र्थते ॥ १॥

र्गिद्दवक्षणे पार्श्वे वश्रयीं दे िीमिक्स्र्थताम् ।


ईर्श्वरीीं सिभ र्ूतानाीं जननी ीं सिभ देवहनाम् ॥ २॥

िारुक्िताीं िारुदती ीं िारुनेत्राननभ्रु िम् ।


सु कपोलाीं सु कणाभ ग्रन्यस्तमौक्तककुण्डलाम् ॥ ३॥

सु केशाीं िारुवबम्बोष्ी ीं रत्नतु ङ्गघनस्तनीम् ।


अलकाग्रै रवलवनर्ै रलङ्कृतमु खाम्बु जम् ॥ ४॥

लसत्कनकसङ्काशाीं पीनसु न्दरकन्धराम् ।


वनष्ककण्ीीं स्तनालक्म्बमुताहारविरावजताम् ॥ ५॥

नीलकुन्तलमध्यस्र्थमावणक्यमकुटोज्ज्वलाम् ।
शुक्लमाल्याम्बरधराीं तप्तहाटकिवणभ नीम् ॥ ६॥

अनन्यसु लर्ै स्तैस्तैगुभणैिः सौम्यमु खैवनभजैिः ।


अनुरूपानिद्याङ्गीीं हरे वनभ त्यानपावयनीम् ॥ ७॥

श्रीिाभ सुदेिमवह ी पुम्प्रधानेर्श्वरे र्श्वरी ।


अविन्त्यानन्तविर्िा र्ािार्ािविर्ाविनी ॥ १॥

अहम्भािाक्िका पद्मा शान्तानन्तविदाक्िका ।


ब्रह्मर्ािीं गता त्यतर्े दा सिभ जगन्मयी ॥ २॥

ाड् गुण्यपूणाभ त्रय्यन्तरूपािानपगावमनी ।


एकयोग्याऽशून्यर्ािाकृवतस्ते जिः प्रर्ाविनी ॥ ३॥

र्ाव्यर्ािकर्ािािर्ाव्या कामधु गाऽऽिर्ू िः ।


र्ािार्ािमयी वदव्या र्े द्यर्े दकर्ािनी ॥ ४॥
जगत्कुटु क्म्बन्यक्खलाधारा कामविजृक्म्भणी ।
पञ्चकृत्यकरी पञ्चशक्तमय्याििल्लर्ा ॥ ५॥

र्ािार्ािानुगा सिभ सम्मताऽऽिोपगू वहनी ।


अपृर्थक्चाररणी सौम्या सौम्यरूपव्यिक्स्र्थता ॥ ६॥

आद्यन्तरवहता दे िी र्िर्ाव्यस्वरूवपणी ।
महाविर्ू वतिः समताीं गता ज्योवतगभ णेर्श्वरी ॥ ७॥

स्वातन्त्र्यरूपा दे िोरिःक्स्र्थता तद्धमभधवमभणी ।


सिभ र्ूतेर्श्वरी सिभ र्ूतमाताऽऽिमोवहनी ॥ ९॥

सिाभ ङ्गसु न्दरी सिभ व्यावपनी प्राप्तयोवगनी ।


विमुक्तदावयनी र्क्तगम्या सीं सारताररणी ॥ १०॥

धमाभ र्थभसावधनी व्योमवनलया व्योमविग्रहा ।


पञ्चव्योमपदी रक्षव्यािृ वतिः प्राप्यपूररणी ॥ ११॥

आनन्दरूपा सिाभ क्प्तशावलनी शक्तनावयका ।


वहरण्यिणाभ है रण्यप्राकारा हे ममावलनी ॥ १२॥

प्रत्नरत्ना र्द्रपीठा िे वशनी रजतस्रजा ।


स्वाज्ञाकायभ मरा वनत्या सु रवर्व्योमिाररणी ॥ १३॥

योगक्षे मिहा सिभ सुलर्े च्छावियाक्िका ।


करुणाग्रानतमुखी कमलाक्षी शवशप्रर्ा ॥ १४॥

कल्याणदावयनी कल्या कवलकल्म नावशनी ।


प्रज्ञापररवमताऽऽिानुरूपा सत्योपयाविता ॥ १५॥

मनोज्ञेया ज्ञानगम्या वनत्यमुतािसे विनी ।


कतृभ शक्तिः सु गहना र्ोतृ शक्तगुभ णवप्रया ॥ १६॥

ज्ञानशक्तिरनौपम्या नननविकल्पा ननरामया ।


अकलङ्काऽमृताधारा महाशक्तविभ कावसनी ॥ १७॥

महामाया महानन्दा वनिःसङ्कल्पा वनरामया ।


एकस्वरूपा वत्रविधा सङ्यातीता वनरञ्जना ॥ १८॥

आिसत्ता वनत्यशुवििः परशक्तिः सु खोविता ।


वनत्यशान्ता वनस्तरङ्गा वनवर्भ िा सिभ र्ेवदनी ॥ १९॥

असङ्कीणाभ ऽविधे यािा वन ेव्या सिभ पावलनी ।


वनष्कामना सिभ रसाऽर्े द्या सिाभ र्थभ सावधनी ॥ २०॥

अवनदे श्याऽपररवमता वनविभ कारा वत्रलक्षणा ।


र्यङ्करी वसक्द्धरूपाऽव्यता सदसदाकृवतिः ॥ २१॥

अप्रतक्याभ ऽप्रवतहता वनयन्त्री यन्त्रिावहनी ।


हादभ मूवतभ मभहामूवतभ िः अव्यता विर्श्वगोवपनी ॥ २२॥
िधभ मानाऽनिद्याङ्गी वनरिद्या वत्रिगभ दा ।
अप्रमेयाऽविया सू क्ष्मा परवनिाभ णदावयनी ॥ २३॥

अविगीता तन्त्रवसद्धा योगवसद्धाऽमरे र्श्वरी ।


विर्श्वसू वतस्तपभयन्ती वनत्यतृ त्पा महौ वधिः ॥ २४॥

शब्दाह्वया शब्दसहा कृतज्ञा कृतलक्षणा ।


वत्रिवतभ नी वत्रलोकस्र्था र्ू र्ुभििःस्वरयोवनजा ॥ २५॥

अग्राह्याऽग्रावहकाऽनन्ताह्वया सिाभ वतशावयनी ।


व्योमपद्मा कृतधु रा पूणभकामा महे र्श्वरी ॥ २६॥

सु िाच्या िाविका सत्यकर्थना सिभ पावलनी ।


लक्ष्यमाणा लक्षयन्ती जगज्ज्येष्ा शुर्ािहा ॥ २७॥

जगत्प्रवतष्ा र्ु िनर्त्री गू ढप्रर्ािती ।


वियायोगाक्िका मूवतभिः हृदब्जस्र्था महािमा ॥ २८॥

परमद्यौिः प्रर्थमजा परमाप्ता जगविवधिः ।


आिानपावयनी तु ल्यस्वरूपा समलक्षणा ॥ २९॥

तु ल्यिृ त्ता समिया मोदमाना खगध्वजा ।


वप्रयिेष्टा तु ल्यशीला िरदा कामरूवपणी ॥ ३०॥

समग्रलक्षणाऽनन्ता तु ल्यर्ू वतिः सनातनी ।


महक्द्धभ िः सत्यसङ्कल्पा बह्िृिा परमेर्श्वरी ॥ ३१॥

जगन्माता सू त्रिती र्ू तधात्री यशक्स्वनी ।


महावर्ला ा सावित्री प्रधाना सिभ र्ावसनी ॥ ३२॥

नानािपुबभहुवर्दा सिभ ज्ञा पुण्यकीतभ ना ।


र्ू ताश्रया हृ ीकेर्श्वयभ शोका िावजिावहका ॥ ३३॥

ब्रह्माक्िका पुण्यजवनिः सत्यकामा समावधर्ूिः ।


वहरण्यगर्ाभ गम्भीरा गोधूवलिः कमलासना ॥ ३४॥

वजतिोधा कुमुवदनी िै जयन्ती मनोजिा ।


धनलक्ष्मीिः स्वक्स्तकरी राज्यलक्ष्मीमभहासती ॥ ३५॥

जयलक्ष्मीमभहागोष्ी मघोनी माधिवप्रया ।


पद्मगर्ाभ िे दिती विविता परमेवष्नी ॥ ३६॥

सु िणभ वबन्त्र्दुमभहती महायोवगवप्रयाऽनघा ।


पद्मे क्स्र्थता िे दमयी कुमुदा जयिावहनी ॥ ३७॥

सीं हवतवनभवमभता ज्योवतिः वनयवतविभविधोत्सिा ।


रुद्रिन्त्र्द्या वसन्धुमती िे दमाता मधु व्रता ॥ ३८॥

विर्श्वम्भरा है मिती समुद्रेच्छाविहाररणी ।


अनुकूला यज्ञिती शतकोवटिः सु पेशला ॥ ३९॥
धमोदया धमभसेव्या सु कुमारी सर्ािती ।
र्ीमा ब्रह्मस्तु ता मध्यप्रर्ा दे िव भिक्न्दता ॥ ४०॥

दे िर्ोग्या महार्ागा प्रवतज्ञापूणभशेिवधिः ।


सु िणभ रुविरप्रया र्ोवगनी र्ोगदावयनी ॥ ४१॥

िसु प्रदोत्तमिधू िः गायत्री कमलोद्भिा ।


विद्वक्त्प्रया पद्मविह्ना िररष्ा कमलेक्षणा ॥ ४२॥

पद्मवप्रया सु प्रसिा प्रमोदा वप्रयपार्श्वभगा ।


विर्श्वर्ू ा काक्न्तमती कृष्णा िीणारिोत्सुका ॥ ४३॥

रोविष्करी स्वप्रकाशा शोर्मानविहङ्गमा ।


दे िाङ्कस्र्था पररणवतिः कामित्सा महामवतिः ॥ ४४॥

इल्वलोत्पलनार्ाऽवधशमनी िरिवणभ नी ।
स्ववनष्ा पद्मवनलया सद्गवतिः पद्मगक्न्धनी ॥ ४५॥

पद्मिणाभ कामयोवनिः िक्ण्डका िारुकोपना ।


रवतस्नु ा पद्मधरा पूज्या त्रै लोक्यमोवहनी ॥ ४६॥

वनत्यकन्या वबन्त्र्दुमावलन्यक्षया सिभ मातृ का ।


गन्धाक्िका सु रवसका दीप्तमूवतभ िः सु मध्यमा ॥ ४७॥

पृर्थुश्रोणी सौम्यमुखी सु र्गा विष्टरश्रुवतिः ।


क्ितानना िारुदती वनम्ननावर्मभहास्तनी ॥ ४८॥

वस्नग्धिे णी र्गिती सु कान्ता िामलोिना ।


पल्लिाङ्वरिः पद्ममनािः पद्मबोधा महाप्सरािः ॥ ४९॥

विद्वक्त्प्रया िारुहासा शुर्दृवष्टिः ककुवद्मनी ।


कम्बु ग्रीिा सु जघना रतपावणमभनोरमा ॥ ५०॥

पवद्मनी मन्दगमना ितु दंष्टरा ितु र्ुभजा ।


शुर्रे खा विलासभ्रू िः शुकिाणी कलािती ॥ ५१॥

ऋजुनासा कलरिा िरारोहा तलोदरी ।


सन्ध्या वबम्बाधरा पूिभर्ाव णी स्त्रीसमाह्वया ॥ ५२॥

इक्षु िापा सु मशरा वदव्यर्ू ा मनोहरा ।


िासिी पाण्डरच्छत्रा करर्ोरुक्स्तलोत्तमा ॥ ५३॥

सीमक्न्तनी प्राणशक्तिः विर्ी ण्यसु धाररणी ।


र्द्रा जयािहा िन्द्रिदना कुवटलालका ॥ ५४॥

वित्राम्बरा वित्रगन्धा रत्नमौवलसमुज्ज्वला ।


वदव्यायु धा वदव्यमाल्या विशाखा वित्रिाहना ॥ ५५॥

अक्म्बका वसन्धुतनया सु श्रेवणिः सु महासना ।


सामवप्रया नविताङ्गी सिभ सेव्या िराङ्गना ॥ ५६॥
गन्धद्वारा दु राध ाभ वनत्यपुष्टा करीव णी ।
दे िजुष्टाऽऽवदत्यिणाभ वदव्यगन्धा सु हृत्तमा ॥ ५७॥

अनन्तरूपाऽनन्तस्र्था सिभ दानन्तसङ्गमा ।


यज्ञावशनी महािृ वष्टिः सिभ पूज्या ि ट् विया ॥ ५८॥

योगवप्रया वियिावर्िः अनन्तश्रीरतीक्न्द्रया ।


योवगसे व्या सत्यरता योगमाया पुरातनी ॥ ५९॥

सिे र्श्वरी सु तरवणिः शरण्या धमभदेिता ।


सु तरा सीं िृतज्योवतिः योवगनी योगवसक्द्धदा ॥ ६०॥

सृ वष्टशक्तद्योतमाना र्ू ता मङ्गलदे िता ।


सीं हारशक्तिः प्रबला वनरुपावधिः परािरा ॥ ६१॥

उत्ताररणी तारयन्ती शार्श्वती सवमवतञ्जया ।


महाश्रीरजहत्कीवतभ िः योगश्रीिः वसक्द्धसाधनी ॥ ६२॥

पुण्यश्रीिः पुण्यवनलया ब्रह्मश्रीब्राभ ह्मणवप्रया ।


राजश्री राजकवलता फलश्रीिः स्वगभ दावयनी ॥ ६३॥

दे िश्रीरद् र्ु तकर्था िे दश्रीिः श्रुवतमावगभ णी ।


तमोऽपहाऽव्ययवनवधिः लक्षणा हृदयङ्गमा ॥ ९४॥

मृतसञ्जीविनी शुभ्रा िक्न्द्रका सिभ तोमुखी ।


सिोत्तमा वमत्रविन्दा मैवर्थली वप्रयदशभना ॥ ६५॥

सत्यर्ामा िे दिे द्या सीता प्रणतपोव णी ।


मूलप्रकृवतरीशाना वशिदा दीप्रदीवपनी ॥ ६६॥

अवर्वप्रया स्वैरिृ वत्तिः रुक्िणी सिभ सावक्षणी ।


गान्धाररणी परगवतिः तत्वगर्ाभ र्िार्िा ॥ ६७॥

अन्तिृभ वत्तमभहारुद्रा विष्णुदुगाभ महाबला ।


मदयन्ती लोकधाररण्यदृश्या सिभवनष्कृवतिः ॥ ६८॥

दे िसे नाऽऽिबलदा िसु धा मु यमातृ का ।


क्षीरधारा घृतमयी जुह्वती यज्ञदवक्षणा ॥ ६९॥

योगवनद्रा योगरता ब्रह्मियाभ दु रत्यया ।


वसीं हवपञ्छा महादु गाभ जयन्ती खङ्गधाररणी ॥ ७०॥

सिाभ वतभ नावशनी हृष्ट सिे च्छापररपूररका ।


आयाभ यशोदा िसु दा धमभकामार्थभमोक्षदा ॥ ७१॥

वत्रशूवलनी पद्मविह्ना महाकालीन्त्र्दुमावलनी ।


एकिीरा र्द्रकाली स्वानक्न्दन्युल्लसद्गदा ॥ ७२॥

नारायणी जगत्पू ररण्युिभरा द्रु वहणप्रसू िः ।


यज्ञकामा लेवलहाना तीर्थभकयुभ ग्रवििमा ॥ ७३॥
गरुिदु दयाऽत्युग्रा िाराही मातृर्ावशणी ।
अर्श्विान्ता रर्थिान्ता विष्णुिान्तोरुिाररणी ॥ ७४॥

िै रोिनी नारवसीं ही जीमूता शुर्दे क्षणा ।


दीक्षाविदा विर्श्वशक्तिः बीजशक्तिः सु दशभनी ॥ ७५॥

प्रतीता जगती िन्यधाररणी कवलनावशनी ।


अयोध्याऽक्च्छिसन्ताना महारत्ना सु खािहा ॥ ७६॥

राजित्यप्रवतर्या विनवयत्री महाशना ।


अमृतस्यक्न्दनी सीमा यज्ञगर्ाभ समेक्षणा ॥ ७७॥

आकूवतऋग्यजुस्सामघो ाऽऽरामिनोत्सुका ।
सोमपा माधिी वनत्यकल्याणी कमलाविभता ॥ ७८॥

योगारूढा स्वार्थभजुष्टा िवह्निणाभ वजतासु रा ।


यज्ञविद्या गु ह्यविद्याऽध्यािविद्या कृतागमा ॥ ७९॥

आप्यायनी कलातीता सु वमत्रा परर्क्तदा ।


काङ्क्षमाणा महामाया कोलकामाऽमरािती ॥ ८०॥

सु िीयाभ दु िःस्वप्नहरा दे िकी िसुदेिता ।


सौदावमनी मेघरर्था दै त्यदानिमवदभ नी ॥ ८१॥

श्रेयस्करी वित्रलीलैकावकनी रत्नपादु का ।


मनस्यमाना तु लसी रोगनावशन्यु रुप्रदा ॥ ८२॥

ते जक्स्वनी सु खज्वाला मन्दरे खाऽमृतावशनी ।


ब्रवह्मष्ा िवह्नशमनी जु माणा गु णात्यया ॥ ८३॥

कादम्बरी ब्रह्मरता विधायुज्ज्वलहक्स्तका ।


अक्षे भ्या सिभ तोर्द्रा ियस्या स्वक्स्तदवक्षणा ॥ ८४॥

सहस्रास्या ज्ञानमाता िै र्श्वानयभ क्षिवतभ नी ।


प्रत्यग्वरा िारणित्यनसू या दु रासदा ॥ ८५॥

अरुन्धती कुण्डवलनी र्व्या दु गभवतनावशनी ।


मृत्युञ्जया त्रासहरी वनर्भ या शत्रुसूवदनी ॥ ८६॥

एकाक्षरा सत्पु रन्ध्री सु रपक्षा सु रातु ला ।


सकृवद्वर्ाता सिाभ वतभ समुद्रपररशोव णी ॥ ८७॥

वबल्ववप्रयाऽिनी ििहृदया कम्बु तीर्थभगा ।


सिभ मन्त्राक्िका विद् यु त्सुिणाभ सिभ रवञ्जनी ॥ ८८॥

ध्वजछत्राश्रया र्ू वतिै ष्णिी सद् गुणोज्ज्वला ।


सु ेणा लोकविवदता कामसू जभगदावदर्ूिः ॥ ८९॥

िे दान्तयोवनवजभज्ञासा मनी ा समदवशभनी ।


सहस्रशक्तरािृ वत्तिः सु क्स्र्थरा श्रेयसाीं वनवधिः ॥ ९०॥
रोवहणी रे िती िन्द्रसोदरी र्द्रमोवहनी ।
सू याभ कन्यावप्रया विर्श्वर्ािनी सु विर्ाविनी ॥ ९१॥

सु प्रदृश्या कामिाररण्यप्रमत्ता ललक्न्तका ।


मोक्षलक्ष्मीजभगद्योवनिः व्योमलक्ष्मीिः सु दुलभर्ा ॥ ९२॥

र्ास्करी पुण्यगे हस्र्था मनोज्ञा विर्िप्रदा ।


लोकस्वावमन्यच्युतार्थाभ पुष्कला जगदाकृवतिः ॥ ९३॥

विवित्रहाररणी कान्ता िावहनी र्ू तिावसनी ।


प्रावणनी प्राणदा विर्श्वा विर्श्वब्रह्माण्डिावसनी ॥ ९४॥

सम्पूणाभ परमोत्साहा श्रीमती श्रीपवतिः श्रुवतिः ।


श्रयन्ती श्रीयमाणा क्ष्मा विर्श्वरूपा प्रसावदनी ॥ ९५॥

हव भणी प्रर्थमा शिाभ विशाला कामिव भणी ।


सु प्रतीका पृविमती वनिृ वत्तविभ विधा परा ॥ ९६॥

सु यज्ञा मधु रा श्रीदा दे िरावतमभहामनािः ।


स्र्थूला सिाभ कृवतिः स्र्थेमा वनम्नगर्ाभ तमोनुदा ॥ ९७॥

तु वष्टिाभ गीर्श्वरी पुवष्टिः सिाभ वदिः सिभशोव णी ।


शक्त्याक्िका शब्दशक्तिः विवशष्टा िायु मत्युमा ॥ ९८॥

आन्वीवक्षकी त्रयी िाताभ दण्डनीवतनभयाक्िका ।


व्याली सङ्कव भणी द्योता महादे व्यपरावजता ॥ ९९॥

कवपला वपङ्गला स्वस्र्था बलाकी घो नक्न्दनी ।


अवजता कव भणी नीवतगभ रुडा गरुडासना ॥ १००॥

ह्लावदन्यनुग्रहा वनत्या ब्रह्मविद्या वहरण्मयी ।


मही शुद्धविधा पृथ्वी सन्तावनन्यीं शुमावलनी ॥ १०१॥

यज्ञाश्रया यावतपरा स्तव्या िृवष्टक्स्त्रकालगा ।


सम्बोवधवण शब्दपुणाभ विजयाीं ऽशुमती कला ॥ १०२॥

वशिा स्तु तुवप्रया यावतिः जीियन्ती पुनिभ सुिः ।


दीक्षा र्तावतभ हा रक्षा परीक्षा यज्ञसम्भिा ॥ १०३॥

आद्राभ पुष्कररणी पुण्या गण्या दाररद्र्यर्वञ्जनी ।


धन्या मान्या पद्मनेवमिः र्ागभ िी िीं शिधभ नी ॥ १०४॥

तीक्ष्णप्रिृ वत्तिः सत्कीवतभ िः वन ेव्याऽघविनावशनी ।


सीं ज्ञा वनिःसीं शया पूिाभ िनमाला िसु न्धरा ॥ १०५॥

पृर्थुमभहोत्कटाऽहल्या मण्डलाऽऽवश्रतमानदा ।
सिाभ वनत्योवदतोदारा जृम्भमाणा महोदया ॥ १०६॥

िन्द्रकान्तोवदता िन्द्रा ितु रश्रा मनोजिा ।


बाला कुमारी यु िवतिः करुणा र्तित्सला ॥ १०७॥
मेवदन्त्र्य्युपवन क्न्मश्रा सु मिीरुद्धने र्श्वरी ।
दु मभ भणी सु िररता बोधा शोर्ा सु ििभला ॥ १०८॥

यमुनाऽक्षौवहणी गङ्गा मन्दावकन्यमरालया ।


गोदा गोदािरी िन्द्रर्ागा कािेयुभदन्वती ॥ १०९॥

वसनीिाली कुहू राका िारणा वसन्धुमत्यमा ।


िृ क्द्धिः क्स्र्थवतर्ध्ुभ िा बुक्द्धिः वत्रगु णा गु णगह्वरा ॥ ११०॥

पूवतभ माभ याक्िका स्फूवतभ व्याभ या सू त्रा प्रजािती ।


विर्ू वतवनभष्कला रम्भा रक्षा सु विमला क्षमा ॥ १११॥

प्राक्प्तिाभ सक्न्तकालेखा र्ू ररबीजा महागदा ।


अमोघा शाक्न्तदा स्तु त्या ज्ञानदोत्कव भणी वशखा ॥ ११२॥

प्रकृवतगोमती लीला कमला कामधु क्ग्ववधिः ।


प्रज्ञा रामा परा सन्ध्या सु र्द्रा सिभ मङ्गला ॥ ११३॥

नन्दा र्द्रा जया ररता वतवर्थपूणाभ ऽमृतम्भरा ।


काष्ा कामेर्श्वरी वनष्ा काम्या रम्या िरा िृवतिः ॥ ११४॥

शङ्क्खनी िविणी श्यामा समा गोत्रा रमा वदवतिः ।


शाक्न्तदाभ क्न्तिः स्तु वतिः वसक्द्धिः विरजाऽत्यु ज्ज्वलाऽव्यया ॥ ११५॥

िाणी गौरीक्न्दरा लक्ष्मीिः मेधा श्रद्धा सरस्वती ।


स्वधा स्वाहा रवतरु ा िसु विद्या धृ वतिः सहा ॥ ११६॥

वशष्टेष्टा ि शुविधाभ त्री सु धा रक्षोघ्न्न्यजाऽमृता ।


रत्नािली र्ारतीडा धीरधीिः केिलाऽऽिदा ॥ ११७॥

या सा शुक्द्धिः सक्िता का नीला राधाऽमृतोद्भिा ।


परधु याभ स्पदा ह्ीर्ूभ िः कावमनी शोकनावशनी ॥ ११८॥

मायाकृती रसघना नमभदा गोकुलाश्रया ।


अकभप्रर्ा रर्थेर्ार्श्ववनलये न्त्र्दुप्रर्ाऽद् र्ु ता ॥ ११९॥

श्रीिः कृशानुप्रर्ा िज्रलम्भना सिभ र्ूवमदा ।


र्ोगवप्रया र्ोगिती र्ोगीन्द्रशयनासना ॥ १२०॥

अर्श्वपूिाभ रर्थमध्या हक्स्तनादप्रबोवधनी ।


सिभ लक्षणलक्षण्या सिभ लोकवप्रयङ्करी ॥ १२१॥

सिोत्कृष्टा सिभ मयी र्िर्ङ्गापहाररणी ।


िे दान्तस्र्था ब्रह्मनीवतिः ज्योवतष्मत्यमृतािहा ॥ १२२॥

र्ू ताश्रया वनराधारा सींवहता सु गुणोत्तरा ।


सिाभ वतशावयनी प्रीवतिः सिभ र्ूतक्स्र्थता वद्वजा ।
सिभ मङ्गलमाङ्गल्या दृष्टादृष्टफलप्रदा ॥ १२३॥

इवत श्रीलक्ष्मीसहस्रनामस्तोत्रीं सम्पूणभम् ।

You might also like