You are on page 1of 5

॥ श्रीउमात्रिशतीसत्रितं नामावली ॥

.. umAtrishatI with list of 300 names ..


ध्येया । ज्ञेया । निर्गु णा । निनवु कल्पा

॥ श्रीउमानिशतीसनितं िामावली ॥

उमा िै मवनत दे वी मिादे वी मिे श्वरी ।


अजा धू म्रा सग रूपैका नवश्वसू नवुश्वधाररणी ॥ १॥

नशवा भर्वती भद्रा प्रकृनतनवुकृनतिः कृनतिः ।


अिन्ताऽिानदरव्यक्ता दग र्ुपारा दग रात्यया ॥ २॥

स्वधा स्वािा सग धा पगनटिः सग खा सोमस्वरुनपणी ।


तग नटनिुद्रा नवष्णगमाया जानतधीश्चे तिा निनतिः ॥ ३॥

माता शान्न्तिः क्षमा श्रद्धा ह्रीवृु निव्याु नपिी स्मृनतिः ।


शन्क्तस्तृ ष्णा क्षग धा भ्रान्न्तिः कान्न्तिः छाया रमा दया ॥ ४॥

भवािी राजसी सृ नटमृुडािी सान्िकी न्थिनतिः ।


रुद्राणी तामसी मृत्यगिः शवाु णी निर्ग णा परा ॥ ५॥

कृष्णा लक्ष्ीिः कामधे िगरायाु दाक्षायणी सती ।


र्णे शजिनि दग र्ाु पावु नत ब्रह्मिाररणी ॥ ६॥

र्म्भीरिादवद्धण्टा कूष्माण्डा षण्मगखप्रसू िः ।


कात्यायिी कालरानिर्ौरी नसन्द्धप्रदानयनि ॥ ७॥

अपणाु तापसी बाला कन्या कान्तारिाररणी ।


मिनषुस्तगतिाररिा नििेिाधाु ङ्गभानर्िी ॥ ८॥

रमणीयतमा राज्ञी रजतानद्रनिवानसिी ।


र्ीवाु णमौनलमानणक्यिीरानजतपदाम्बग जा ॥ ९॥

सवाु र्मस्तग तोपास्या नवद्या निपगरसग न्दरी ।


कमलात्मा नछन्नमस्ता मातङ्गी भग विेश्वरी ॥ १०॥

तारा धू मावनत काली भै रवी बर्लामगखी ।


अिग ल्लङ्घ्यतमा सन्ध्या सानविी सवु मङ्गला ॥ ११॥

छन्दिः सनविी र्ायिी श्रगनतिाु दस्वरूनपणी ।


कीतु िीयतमा कीनतुिः पाविी परमान्म्बका ॥ १२॥

उषा दे व्यरुषी मैिी भास्वती सूिृताजगुिी ।


नवभावरी बोधनयिी वानजिी वानजिीवती ॥ १३॥

रानििः पयस्वती िम्या धृ तािी वारुणी क्षपा ।


निमानिवे नशिी रौद्रा रामा श्यामा तमस्वती ॥ १४॥
कपालमानलिी धोरा करालान्खलमोनििी ।
ब्रह्मस्तग ता मिाकाली मधग कैटभिानशिी ॥ १५॥

भािगपादाङ्घ्र्ग नलब्रु ह्मपादा पाश्यू रुजङ्घ्नधका ।


भू नितम्बा शक्रमध्या सग धाकरपयोधरा ॥ १६॥

वसग िस्ताङ्घ्र्ग नलनवु ष्णगदोिःसिस्रा नशवाििा ।


प्रजापनतरदा वनििेिा नविेशिानसका ॥ १७॥

सन्ध्याभ्रू यगर्ला वायग श्रवणा कालकगन्तला ।


सवु देवमयी िण्डी मनिषासग रमनदु िी ॥ १८॥

कौनशकी धू म्रिेिध्नी िण्डमगण्डनविानशिी ।


रक्तबीजप्रशमिी निशगम्भमदशोनषणी ॥ १९॥

शगम्भनवध्वं नसिी िन्दा िन्दर्ोकगलसम्भवा ।


एकािंशा मगरारानतभनर्िी नवन्ध्यवानसिी ॥ २०॥

योर्ीश्वरी भक्तवश्या सग स्तिी रक्तदन्न्तका ।


नवशाला रक्तिामगण्डा वै प्रनििनिषूनदिी ॥ २१॥

शाकम्भरी दग र्ुमध्नी शताक्ष्यमृतदानयिी ।


भीमैकवीरा भीमास्या भ्रामयु रूणिानशिी ॥ २२॥

ब्रह्माणी वै ष्णवीन्द्राणी कौमारी सू कराििा ।


मािे श्वरी िारनसं िी िामगण्डा नशवदू नतका ॥ २३॥

र्ौभूु मुिीद्यौरनदनतदे वमाता दयावती ।


रे णग का रामजििी पग ण्या वृ द्धा पगरातिी ॥ २४॥

भारती दस्यगनजन्माता नसद्धा सौम्या सरस्वती ।


नवद् यग द्वज्रेश्वरी वृ ििानशिी भूनतरच्यगता ॥ २५॥

दन्ण्डिी पानशिी शूलिस्ता खट्वाङ्गधाररणी ।


खड् नर्िी िानपिी बाणधाररणी मगसलायग धा ॥ २६॥

सीरायग धाङ्घ्कगशवती शङ्घ्न्खिी िक्रधाररणी ।


उग्रा वै रोििी दीप्ता ज्ये ष्ठा िारायणी र्नतिः ॥ २७॥

मिीश्वरी वनिरूपा वायग रूपाऽम्बरे श्वरी ।


द् यग िानयका सू युरूपा िीरूपान्खलिानयका ॥ २८॥

रनतिः कामेश्वरी राधा कामाक्षी कामवनधु िी ।


भण्डप्रणानशिी र्ग प्ता त्र्यम्बका शम्भग कामगकी ॥ २९॥

अरालिीलकगन्तला सग धां शगसगन्दराििा ।


प्रफगल्लपद्मलोििा प्रवाललोनिताधरा ॥ ३०॥

नतलप्रसू ििानसका लसत्कपोलदपुणा ।


अिङ्गिापनिन्ल्लका न्स्मतापिास्यमन्ल्लका ॥ ३१॥
नववस्वनदन्दग कगण्डला सरस्वतीनजतामृता ।
समािवनजुतश्रगनतिः समािकम्बग कन्धरा ॥ ३२॥

अमूल्यमाल्यमन्ण्डता मृणालिरुदोलुता ।
करोपमेयपल्लवा सग रोपजीव्यसग स्तिी ॥ ३३॥

नबसप्रसू िसायकक्षग राभरोमरानजका ।


बग धािगमेयमध्यमा कटीतटीभरालसा ॥ ३४॥

प्रसू िसायकार्मप्रवादिगञ्िगकानिका ।
मिोिरोरुयग ग्मका मिोजतू णजङ्घ्नधका ॥ ३५॥

क्वणत्सगवणु िंसका सरोजसग न्दराङ्घ्निका ।


मतङ्गजेन्द्रर्ानमिी मिाबला कलावती ॥ ३६॥

शगद्धा बग द्धा निस्तग ला निनवु कारा


सत्या नित्या निष्फला निष्कलङ्का ।
अज्ञा प्रज्ञा निभु वा नित्यमगक्ता
ध्येया ज्ञेया निर्गु णा निनवु कल्पा ॥ ३७॥

आर्मान्िलोडिेि सारभू तमाहृतं


शैलपगनिकनभधाशतियामृतं मया।

ये भजन्न्त सू रयस्तरन्न्त ते मिद्भयं


रोर्जं ि वै ररजं ि मृत्यगजं सवु जम् ॥ ३८॥

॥ इनत श्रीभर्वन्मिनषुरमणान्तेवानसिो वानसष्ठस्य


िरनसं िसू िोिः र्णपते िः कृनतिः उमानिशती समाप्ता ॥

अिगष्टग ब्वृिम् (१-३६) । इन्द्रवज्रा (३७) । तू णकम् (३८) ।

उमानिशती िामावली

उमा । िै मवनत । दे वी । मिादे वी । मिे श्वरी ।


अजा । धू म्रा । सग रूपा । एका । नवश्वसू िः । नवश्वधाररणी ॥ १-११॥

नशवा । भर्वती । भद्रा । प्रकृनतिः । नवकृनतिः । कृनतिः ।


अिन्ता । अिानद । अव्यक्ता । दग र्ुपारा । दग रात्यया ॥ १२-२२॥

स्वधा । स्वािा । सग धा । पगनटिः । सग खा । सोमस्वरुनपण् । तग नटिः ।


निद्रा । नवष्णगमाया । जानतिः । धीिः । िेतिा । निनतिः ॥ २३-३५॥

माता । शान्न्तिः । क्षमा । श्रद्धा । ह्रीिः । वृ नििः । व्यानपिी ।


स्मृनतिः । शन्क्तिः । तृ ष्णा । क्षगधा । भ्रान्न्तिः । कान्न्तिः ।
छाया । रमा । दया ॥ ३५-५१॥

भवािी । राजसी । सृ नटिः । मृडािी । सान्िकी । न्थिनतिः ।


रुद्राणी । तामसी । मृत्यगिः । शवाु णी । निर्ग णा । परा ॥ ५२-६३॥
कृष्णा । लक्ष्ीिः । कामधे िगिः । आयाु । दाक्षायणी । सती ।
र्णे शजिनि । दग र्ाु । पावु नत । ब्रह्मिाररणी ॥ ६४-७३ ॥

र्म्भीरिादवद्धण्टा । कूष्माण्डा । षण्मगखप्रसू िः ।


कात्यायिी । कालरानििः । र्ौरी । नसन्द्धप्रदानयनि ॥ ७४-८०॥

अपणाु । तापसी । बाला । कन्या । कान्तारिाररणी ।


मिनषुस्तगतिाररिा । नििेिाधाु ङ्गभानर्िी । ॥ ८१-८७॥

रमणीयतमा । राज्ञी । रजतानद्रनिवानसिी ।


र्ीवाु णमौनलमानणक्यिीरानजतपदाम्बग जा ॥ ८७-९१ ॥

सवाु र्मस्तग त । उपास्या । नवद्या । निपगरसग न्दरी । ।


कमलात्मा । नछन्नमस्ता । मातङ्गी । भग विेश्वरी ॥ ९२-९९॥

तारा । धू मावनत । काली । भै रवी । बर्लामगखी ।


अिग ल्लङ्घ्यतमा । सन्ध्या । सानविी । सवु मङ्गला ॥ १००-१०८ ॥

छन्दिः । सनविी । र्ायिी । श्रगनतिः । िादस्वरूनपणी ।


कीतु िीयतमा । कीनतुिः । पाविी । परमा । अन्म्बका ॥ १०९-११८॥

उषा । दे व्यरुषी । मैिी । भास्वती । सू िृता । अजगु िी ।


नवभावरी । बोधनयिी । वानजिी । वानजिीवती ॥ ११९-१२८ ॥

रानििः । पयस्वती । िम्या । धृ तािी । वारुणी । क्षपा ।


निमानिवे नशिी । रौद्रा । रामा । श्यामा । तमस्वती ॥ १२९-१३९ ॥

कपालमानलिी । धोरा । कराला । अन्खलमोनििी ।


ब्रह्मस्तग ता । मिाकाली । मधगकैटभिानशिी ॥ १४०-१४६ ॥

भािगपादाङ्घ्र्ग नलिः । ब्रह्मपादा । पाश्यू रुजङ्घ्नधका ।


भू नितम्बा । शक्रमध्या । सग धाकरपयोधरा ॥ १४७-१५२ ॥

वसग िस्ताङ्घ्र्ग नलिः । नवष्णगदोिःसिस्रा । नशवाििा ।


प्रजापनतरदा । वनििेिा । नविेशिानसका ॥ १५३-१५८ ॥

सन्ध्या-भ्रू यगर्ला । वायग श्रवणा । कालकगन्तला ।


सवु देवमयी । िण्डी । मनिषासग रमनदु िी ॥ १५९-१६४ ॥

कौनशकी । धू म्रिेिध्नी । िण्डमगण्डनविानशिी ।


रक्तबीजप्रशमिी । निशगम्भमदशोनषणी ॥ १६५-१६९ ॥

शगम्भनवध्वं नसिी । िन्दा । िन्दर्ोकगलसम्भवा ।


एकािंशा । मगरारानतभनर्िी । नवन्ध्यवानसिी ॥ १७०-१७५ ॥

योर्ीश्वरी । भक्तवश्या । सग स्तिी । रक्तदन्न्तका ।


नवशाला । रक्तिामगण्डा । वै प्रनििनिषूनदिी ॥ १७६-१८२ ॥

शाकम्भरी । दग र्ुमध्नी । शताक्षी । अमृतदानयिी ।


भीमा । एकवीरा । भीमास्या । भ्रामरी । अरूणिानशिी ॥ १८३-१९१॥

ब्रह्माणी । वै ष्णवी । इन्द्राणी । कौमारी । सू कराििा ।


मािे श्वरी । िारनसं िी । िामगण्डा । नशवदू नतका ॥ १९२-२०० ॥

र्ौिः । भू िः । मिी । द्यौिः । अनदनतिः । दे वमाता । दयावती ।


रे णग का । रामजििी । पगण्या । वृ द्धा । पगरातिी ॥ २०१-२१२ ॥

भारती । दस्यगनजन्माता । नसद्धा । सौम्या । सरस्वती ।


नवद् यग त् । वाज्रेश्वरी । वृििानशिी । भू नतिः । अच्यगता ॥ २१३-२२२॥

दन्ण्डिी । पानशिी । शूलिस्ता । खट्वाङ्गधाररणी ।


खड् नर्िी । िानपिी । बाणधाररणी । मगसलायग धा ॥ २२३-२३० ॥

सीरायग धा । अङ्घ्कगशवती । शङ्घ्न्खिी । िक्रधाररणी ।


उग्रा । वै रोििी । दीप्ता । ज्ये ष्ठा । िारायणी । र्नतिः ॥ २३१-२४० ॥

मिीश्वरी । वनिरूपा । वायग रूपा । अम्बरे श्वरी ।


द् यग िानयका । सू युरूपा । िीरूपा । अन्खलिानयका ॥ २४१-२४८ ॥

रनतिः । कामेश्वरी । राधा । कामाक्षी । कामवनधु िी ।


भण्डप्रणानशिी । र्ग प्ता । त्र्यम्बका । शम्भग कामगकी ॥ २४९-२५७॥

अरालिीलकगन्तला । सग धां शगसगन्दराििा ।


प्रफगल्लपद्मलोििा । प्रवाललोनिताधरा ॥ २५८-२६१ ॥

नतलप्रसू ििानसका । लसत्कपोलदपुणा ।


अिङ्गिापनिन्ल्लका न्स्मतापिास्यमन्ल्लका ॥ २६२-२६५ ॥

नववस्वनदन्दग कगण्डला । सरस्वतीनजतामृता ।


समािवनजुतश्रगनतिः । समािकम्बग कन्धरा ॥ २६६-२६९ ॥

अमूल्यमाल्यमन्ण्डता । मृणालिरुदोलुता ।
करोपमेयपल्लवा । सग रोपजीव्यसग स्तिी ॥ २७०-२७३ ॥

नबसप्रसू िसायकक्षग राभरोमरानजका ।


बग धािगमेयमध्यमा । कटीतटीभरालसा ॥ २७४-२७६ ॥

प्रसू िसायकार्मप्रवादिगञ्िगकानिका ।
मिोिरोरुयग ग्मका । मिोजतू णजङ्घ्नधका ॥ २७७-७९ ॥

क्वणत्सगवणु िंसका । सरोजसग न्दराङ्घ्निका ।


मतङ्गजेन्द्रर्ानमिी । मिाबला । कलावती ॥ २८०-२८४ ॥

शगद्धा । बग द्धा । निस्तग ला । निनवु कारा ।


सत्या । नित्या । निष्फला । निष्कलङ्का ।
अज्ञा । प्रज्ञा । निभु वा । नित्यमगक्ता
ध्येया । ज्ञेया । निर्गु णा । निनवु कल्पा ॥ २८५-३०० ॥

You might also like