You are on page 1of 5

ीगणेशकवच

{॥ ीगणेशकवच ॥}

ीगणेशाय नमः ॥

गौयुवाच ।

एषोऽितचपलो दै याबायेऽिप नाशययहो ।

अे क कम कतित न जाने मुिनसम ॥ १॥

दै या नानािवधा दुटाः साधुदेवु हः खलाः ।

अतोऽय कठे किचवं राथ बम


ु ह िस ॥ २॥

मुिनवाच ।

यायेसहहतं िवनायकममुं िदबाहु माे युगे

ेतायां तु मयूरवाहनममुं षबाहु कं िसिद ।

ापारे तु गजाननं युगभुजं रतागरागं िवभु

तुय तु िभुजं िसतागिचरं सवथदं सवदा ॥ ३॥

िवनायकः िशखां पातु परमामा परापरः ।

अितसुदरकायतु मतकं सुमहोकटः ॥ ४॥

ललाटं कयपः पातु भृयुगं तु महोदरः ।

Stotram Digitalized By Sanskritdocuments.org


नयने भालचतु गजायवोठपलवौ ॥ ५॥

िजवां पातु गणीडचबुकं िगिरजासुतः ।

वाचं िवनायकः पातु दता रतु िवनहा ॥ ६॥

वणौ पाशपािणतु नािसकां िचितताथदः ।

गणेशतु मुखं कठं पातु दे वो गणजयः ॥ ७॥

कधौ पातु गजकधः तनौ िवनिवनाशनः ।

दयं गणनाथतु हे रंबो जठरं महा ॥ ८॥

धराधरः पातु पाव पृठं िवनहरः शुभः ।

िलगं गुं सदा पातु वतुडो महाबलः ॥ ९॥

गणीडो जानुसघे ऊ मगलमूतमा ।

एकदतो महाबुिः पादौ गुफौ सदाऽवतु ॥ १०॥

िसादनो बाहू पाणी आशापूरकः ।

अगुलीच नखापातु पहतोऽिरनाशनः ॥ ११॥

सवगािन मयूरेशो िववयापी सदाऽवतु ।

अनुतमिप यथानं धूकेतुः सदाऽवतु ॥ १२॥

Stotram Digitalized By Sanskritdocuments.org


आमोदवतः पातु मोदः पृठतोऽवतु ।

ायां रतु बुीश आनेयां िसिदायकः ॥१३॥

दिणायामुमापुो नैरृ यां तु गणेवरः ।

तीयां िवनहतऽयााययां गजकणकः ॥ १४॥

कौबेय िनिधपः पायादीशायामीशनदनः ।

िदवाऽयादे कदततु राौ सयासु िवन ॥ १५॥

रासासुरवेतालहभूतिपशाचतः ।

पाशाकुशधरः पातु रजःसवतमः मृितः ॥ १६॥

ानं धम च लम च लजां कीत तथा कुल ।

वपुधनं च धायं च गृहादारासुतासखी ॥ १७॥

सवयुधधरः पौा मयूरेशोऽवतासदा ।

किपलोऽजािदकं पातु गजावािवकटोऽवतु ॥ १८॥

भूजपे िलिखवेदं यः कठे धारयेसुधीः ।

न भयं जायते तय यरःिपशाचतः ॥ १८॥

िसयं जपते यतु वसारतनुभवे ।

Stotram Digitalized By Sanskritdocuments.org


यााकाले पठे तु िनवनेन फलं लभे ॥ २०॥

युकाले पठे तु िवजयं चानुयाु त ।

मारणोचाटकाकषतभमोहनकमिण ॥ २१॥

सतवारं जपेदेतिनानामेकवशित ।

तफलवानोित साधको नासंशयः ॥२२॥

एकवशितवारं च पठे ाविनािन यः ।

कारागृहगतं सोराा वयं च मोचये ॥ २३॥

राजदशनवेलायां पठे देतवारतः ।

स राजसं वशं नीवा कृतीच सभां जये ॥ २४॥

इदं गणेशकवचं कयपेन समीिरत ।

मुलाय च ते नाथ माडयाय महषये ॥ २५॥

मं स ाह कृपया कवचं सविसिद ।

न दे यं भतहीनाय दे यं ावते शुभ ॥ २६॥

ययानेन कृता रा न बाधाय भवेविच ।

रासासुरवेतालदै यदानवसभवा ॥ २७॥

Stotram Digitalized By Sanskritdocuments.org


इित ीगणेशपुराणे उरखडे बालीडायां

षडशीिततमेऽयाये गणेशकवचं सपूण ॥

Encoded by Sunder Hattangadi sunderh@hotmail.com

Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Ganesha kavacham Lyrics in Devanagari PDF


% File name : ganeshakavach.itx
% Category : kavacha
% Location : doc\_ganesha
% Language : Sanskrit
% Subject : philosophy/hinduism
% Transliterated by : Sunder Hattangadi sunderh at hotmail.com
% Proofread by : Sunder Hattangadi sunderh at hotmail.com
% Description-comments : shriigaNeshapuraaNe uttarakhaNDe baalakriiDaayaa.n
shhaDashiititame.adhyaaye
% Latest update : December 11, 2003
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 12, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like