You are on page 1of 10

श्रीः

तिङन्तप्रतिया

५ – तिषयप्रिेशीः (५)
०३.०८.२०१४

vyoma-samskrta-pathashala
sowmya.krishnapur@gmail.com

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014


पतिभाषाीः

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014


पतिभाषा
 ‘अतियमे तियमकातिणर पतिभाषा’ ।

पतिभाषा

सूत्रातण (~२३) िाक्याति (>१२५)

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014


कातिचि पातिभातषकपदाति
 कायमय ्
◦ आगमीः
◦ आदेशीः
◦ लोपीः
◦ प्रत्ययीः
 कायी/स्थािर
 तितमत्तम ्

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014


तिभक्त्यर्ीःय
 प्रर्मातिभततीः – कायमय ्
(आदेशीः/आगमीः/प्रत्ययीः), संज्ञा-संतज्ञिौ
 अस्तेभीःू य , इतदिो िम ्
ु धािोीः, ु च
ण्िल्त ृ ौ, िृतधीः आदैच।्

 षष्ठर स्थािये ोगा (१.१.४९)


 अतिधातय ििसम्बन्धतिशेषा षष्ठर स्थािेयोगा ोो्ा ।
 अस्तेभीःू य (२.४.५२)
 ऊदुपधायाीः गोहीः (६.४.८९)

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014


तिभक्त्यर्ीःय - सप्तमर
 य (१.१.६६)
ितितिति तितदिष्ट े पूिस्य
 सप्तमरतिदेशिे तिधरयमािं कायं िणायन्तिेण अव्यितहिस्य
य ोो्म ।्
पूिस्य
 ्
इको यण अतच (६.१.७७)
 अजव्यितहिपूिस्य ् शीः स्याि ।्
य इकीः स्थाि े यण-आदे

 अन्येष्वप्यर्ेष ु सप्तमर ।
 ्
संतहिायाम (६.१.७२) – सतिसप्तमर ।
 ु
आङोऽििातसकश्छन्दतस (६.१.१२६) –
अतधकिणसप्तमर।
Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014
तिभक्त्यर्ीःय – पञ्चमर
 ु
ििातदत्यत्तिस्य (१.१.६७)
 ििाि, ् इति, उत्तिस्य ।
 पञ्चमरतिदेशि े तिधरयमािं कायं िणान्त य िेण
अव्यितहिस्य पिस्य ज्ञेयम ।्
 हुझल्भ्यो हेतधयीः (६.४.१०१)

 हु-झल-अव्यितहिपिस्य हेीः स्थािे तधीः आदेशीः
भिति।

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014


आगम-स्थाितिणयय ीः
 ‘तमत्रिदागमीः’ ।
 आगमीः तत्रतिधीः –
◦ तिि –् अि ् (अ), आि ् (आ), ििु ् (ि),् मिु ् (म)्
◦ तकि –् िक ु ् (ि),् कुक ् (क)् , पक
ु ् (प)्
◦ तमि –् िमु (ि् ),् श्नम (ि)

 स्थातििीः पिू ं भिति? उि पित्र? उि म्े?

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014


आगम-स्थाितिणयय ीः
 आद्यन्तौ ितकिौ (१.१.४६)

 तिि-तकिौ ्
यस्योतौ िस्य िमाि आद्यन्ताियिौ
स्तीः।
 तिि = ् आदौ
 तकि = ् अन्ते
 धािोीः अि ् आगमीः – अपठ ्, अतलख ्
 प्रत्ययस्य िि ु ् आगमीः – िमा िआम ् ्
 धािोीः पक ु ् आगमीः – स्थाप, ् दाप ्

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014


आगम-स्थाितिणयय ीः
 तमदचोऽन्त्यात्पिीः (१.१.४७)
 तमि, ् अचीः, अन्त्याि, ् पिीः ।
 अचां म्े योऽन्त्यीः, ििाि पिीः ् िस्य ैि अन्ताियिीः

तमि स्याि ।्
 अजन्तस्य झलन्तस्य च िम ्
ु आगमीः –
 फल – फलि ्
 मिस – ् ्
् मि ि स

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014

You might also like