You are on page 1of 2

॥ अायः ७ - ानिवानयोगः ॥


ॐ ौी परमान े नमः। अथ समोायः। ौीभगवानवाच।

मासमनाः पाथ  योग ं यदाौयः। ु  भज े मा ं जनाः सकितनोऽजन।
चतिवधा ुृ ु
ु १॥
ं ं समम ं मा ं यथा ािस तण॥
असशय ु  ानी च भरतषभ॥
आत िजासरथाथ  १६॥

े ं सिवान ं इदं वाशषतः।


ान ं तऽह े ु ः एकभििविशत।
े ं ानी िनय
तषा  े

याा नहे भयोऽ ् मविशत॥
त ात े २॥ िूयो िह ािननोऽथ अहं स च मम िूयः॥१७॥


मनाणा ं सहॐषे ु कितित िसय।े उदाराः सव  एवैत े ानी ाैव म े मतम।्
े ततः॥३॥
यततामिप िसाना ं किा ं वि ु
आितः स िह याा े ु ं गितम॥्१८॥
मामवानमा


भिमरापोऽनलो वायःु ख ं मनो बिरव
ु े च। बना ं जनाम े ानवाा ं ूपत।े
अहार इतीय ं म े िभा ूकितरधा॥
ृ ४॥ ु े सविम
वासदवः ु 
 ित स महाा सलभः॥ १९॥


अपरयिमता ृ ं िवि म े पराम।्
ं ूकित कामै 
ै ै तानाः े े
ूपऽदवताः।
ू ं महाबाहो ययदे ं धायत े जगत॥् ५॥
जीवभता त ं त ं िनयममााय ूका
ृ िनयताः या॥२०॥


एतोनीिन भतािन  ु
सवाणीपधारय। यो यो या ं या ं तन ं ु भः ौयािचतिमित।
 ु
अहं क
ृ जगतः ूभवः ूलयथा॥६॥ त ताचला ं ौा ं तामवे िवदधाहम॥् २१॥

् िदि धनय।
मः परतरं नात िक ु ताराधनमीहत।े
स तया ौया यः
 ं ूोत ं सऽू े मिणगणा इव॥७॥
मिय सविमद ् य ैवः िविहताितान॥्२२॥
लभत े च ततः कामान म

रसोऽहम ु कौये ूभाि शिशसययोः।


ू  अव ु फलं तषा
े ं तवमधसाम।
े ्

 े े ु शः ख े पौष ं नष॥


ूणवः सववदष ृ ु ८॥ े े
दवावयजो याि मा याि मामिप॥२३॥

ु गः पृिथा ं च तजाि


पयो े िवभावसौ। ु
अं िमाप ं म े मामबयः।
ू े ु तपाि तपिष॥
 तष
जीवन ं सवभ ु ९॥ ु ् २४॥
परं भावमजानः ममायमनमम॥

 ू
बीज ं मा ं सवभताना ं िवि पाथ  सनातनम।्  योगमायासमावतः।
नाहं ूकाशः सव ृ
ु ु
बिबिमतामि े े ् १०॥
तजजिनामहम॥ ू
मढोऽय ं नािभजानाित लोको मामजमयम॥्२५॥

 ्
बलं बलवता ं चाहं कामरागिवविजतम। 
े ं समतीतािन वतमानािन
वदाह ु
चाजन।

धमािवो ू े ु कामोऽि भरतषभ॥
भतष  ११॥ ू
भिवािण च भतािन मा ं त ु वदे न कन॥२६॥

य े च ैव सािका भावाः राजसाामसा य।े े ु े मोहन


इाषसमन े भारत।
े तािि न हं तषे ु त े मिय॥१२॥
म एवित  ू
सवभतािन ं ं सग  याि परप॥२७॥
समोह

ु
िऽिभगणमय  ं जगत।्
ैभाव ःै एिभः सविमद ु 
े ं गत ं पाप ं जनाना ं पयकमणाम।
यषा ्

े परमयम॥् १३॥
मोिहत ं नािभजानाित मामः ु ाः भज े मा ं ढोताः॥२८॥
त े मोहिनम

दैवी षा ु
े गणमयी मम माया रया। जरामरणमोाय मामािौ यति य।े
मामवे य े ूप े मायामता
े ं तरि त॥
े १४॥ त े ॄ तिः कृ  ं अा ं कम  चािखलम॥् २९॥

ू ूप े नराधमाः।
न मा ं ृ ितनो मढाः ू व ं मा ं सािधय ं च य े िवः।
सािधभतािधदै
माययापतानाः आसरु ं भावमािौताः॥१५॥ ु े
े च मा ं त े िवयचतसः॥
ूयाणकालऽिप ३०॥


ॐ तत सितित ौीमगवीतास ु उपिनष ु ॄिवाया ं योगशा े ौीकाजनसवाद
ृ ु ं े ानिवानयोगो नाम समोायः।
Chapter 7: Jñaanavijñaanayogah
OM shrii paramaatmane namah. atha saptamodhyaayah. Shriibhagavaanuvaacha.

mayyaasaktamanaah paartha balam balavataam chaaham yo yo yaam yaam tanum bhaktah


yogam yuñjanmadaashrayah kaamaraagavivarjitam shraddhayaarchitumicChati
asamshayam samagram maam dharmaaviruddho bhuuteShu tasya tasyaachalaam shraddhaam
yathaa jñaasyasi tacChriNu 1 kaamo'smi bharatarShabha 11 taameva vidadhaamyaham 21
jñaanam te'ham savijñaanam ye chaiva saattvikaa bhaavaah sa tayaa shraddhayaa yuktah
idam vakShyaamyasheShatah raajasaastaamasaashcha ye tasyaaraadhanamiihate
yajjñaatvaa neha bhuuyo'nyat matta eveti taanviddhi labhate cha tatah kaamaan
jñaatavyamavashiShyate 2 na tvaham teShu te mayi 12 mayaivah vihitaanhitaan 22
manuShyaaNaam sahasreShu tribhirgunamayairbhaavaih antavattu phalam teShaam
kashchidyatati siddhaye ebhih sarvamidam jagat tadbhavatyalpamedhasaam
yatataamapi siddhaanaam mohitam naabhijaanaati devaandevayajo yaanti
kashchinmaam vetti tattvatah 3 maamebhyah paramavyayam 13 madbhaktaa yaanti maamapi 23
bhuumiraapo'nalo vaayuh daivii hyeShaa guNamayii avyaktam vyaktimaapannam
kham mano buddhireva cha mama maayaa duratyayaa manyante maamabuddhayah
ahankaara itiiyam me maameva ye prapadyante param bhaavamajaanantah
bhinnaa prakritiraShTadhaa 4 maayaametaam taranti te 14 mamaavyayamanuttamam 24
apareyamitastvanyaam na maam duShkritino muuDhaah naaham prakaashah sarvasya
prakritim viddhi me paraam prapadyante naraadhamaah yogamaayaasamaavritah
jiivabhuutaam mahaabaaho maayayaapahritajñaanaah muuDho'yam naabhijaanaati
yayedam dhaaryate jagat 5 aasuram bhaavamaashritaah 15 loko maamajamavyayam 25
etadyoniini bhuutaani chaturvidhaa bhajante maam vedaaham samatiitaani
sarvaaNiityupadhaaraya janaah sukritino'rjuna vartamaanaani chaarjuna
aham kritsnasya jagatah aarto jijñaasurarthaarthii bhaviShyaaNi cha bhuutaani
prabhavah pralayastathaa 6 jñaanii cha bharatarShabha 16 maam tu veda na kashchana 26
mattah parataram naanyat teShaam jñaanii nityayuktah icChaadveShasamutthena
kiñchidasti dhanañjaya ekabhaktirvishiShyate dvandvamohena bhaarata
mayi sarvamidam protam priyo hi jñaanino'tyartham sarvabhuutaani sammoham
suutre maNigaNaa iva 7 aham sa cha mama priyah 17 sarge yaanti parantapa 27
raso'hamapsu kaunteya udaaraah sarva evaite yeShaam tvantagatam paapam
prabhaasmi shashisuuryayoh jñaanii tvaatmaiva me matam janaanaam punyakarmanaam
praNavah sarvavedeShu aasthitah sa hi yuktaatmaa te dvandvamohanirmuktaah
shabdah khe pauruSham nriShu 8 maamevaanuttamaam gatim 18 bhajante maam driDhavrataah 28
puNyo gandhah prithivyaam cha bahuunaam janmanaamante jaraamaraNamokShaaya
tejashchaasmi vibhaavasau jñaanavaanmaam prapadyate maamaashritya yatanti ye
jiivanam sarvabhuuteShu vaasudevah sarvamiti te brahma tadviduh kritsnam
tapashchaasmi tapasviShu 9 sa mahaatmaa sudurlabhah 19 adhyaatmam karma chaakhilam 29
biijam maam sarvabhuutaanaam kaamaistaistairhritajñaanaah saadhibhuutaadhidaivam maam
viddhi paartha sanaatanam prapadyante'nyadevataah saadhiyajñam cha ye viduh
buddhirbuddhimataamasmi tam tam niyamamaasthaaya prayaanakaale'pi cha maam
tejastejasvinaamaham 10 prakrityaa niyataah svayaa 20 te viduryuktachetasah 30

OM tat satiti shriimad bhagavadgiitaasu-upaniShatsu brahmavidyaayaam yogashaastre


shrii kriShNaarjunasamvaade Jñaanavijñaanayogo naama saptamo’dhyaayah.

You might also like