You are on page 1of 6

.

. .
.

.

॥ गायीदयम ॥
.
.. Gayatri Hridayam ..

. .
sanskritdocuments.org
July 25, 2016

.
Document Information

Text title : Gayatri Hridayam


File name : gAyatrI_hRRidayam.itx
Category : hRidaya
Location : doc_devii
Author : Traditional
Language : Sanskrit
Subject : philosophy/hinduism/religion
Transliterated by : Sunder Hattangadi sunderh at hotmail.com
Proofread by : Sunder Hattangadi sunderh at hotmail.com
Source : Gayatri Mahavijnana -Pandit Rama Sharma Acharya,
Latest update : Mar. 14, 2014
Send corrections to : Sanskrit@cheerful.com
Site access : http://sanskritdocuments.org

॥ गायीदयम ॥ 1


॥ गायीदयम ॥
ॐ नमृ  भगवान य् ावः यवंु पिरपृित ।
् ायिं
ं नो ूिह न ग ु -तरु ीयां ोतिु मािम ।
ानोिं कृ ितं पिरपृािम ॥ १॥
ी भगवानवाच ु ।
णवेन ातयः वत े तमस ु परं ोितः ।

कः पषः ? यूिविु रित ।
अथ ताः ा ु ा माित । ममानात फ ् े नो भवित ।
फे नाद ् बु दु ो भवित। बु दु ादडं भवित । अडात आ ् ा भवित ।
आन आकाशो भवित । आकाशाायभु व ित । वायोिभव ित ।
अेरोारो भवित । ओाराद ् ाितभवित ।
ाा गायी भवित । गायाः सािवी भवित ।
सािवाः सरती भवित । सरा वेदाः भवि ।
वेदे ो ा भवित । णो लोका भवि । ताोकाः वत े ।
चारो वेदाः सााः सोपिनषदः सेितहासाेसव गायाः वत े ।
यथािदवानां, ाणो मनाणां ु , मेः िशखिरणां, गा नदीनां,
वस ऋतूणां, ा जापतीनां, एवमसौ म ु ः।
गाया गायीछो भवित ॥ २॥
िकं ु ? िकं ः ? िकं महः ? िकं जनः ?
भूः ? िकं भवः
िकं तपः ? िकं सम ?् िकं तत ?् िकं सिवतःु ?
िकं वरेयम ?् िकं भगः ? िकं देव ? िकं धीमिह ?
िकं िधयः ? िकं यः ? िकं नः ? िकं चोदयात ?् ॥ ३॥
भूिरित भूलको, भवु इिरलोकः, िरित लको,
महिरित महलको, जन इित जनो लोकः, तप इित तपो लोकः,
सिमित सलोकः, भूभवु ः सिित ैलों तिदित
तेजो येजसोऽिदवता सिवतिु रािद
वरेयिमम अ ् मेव जापितः । भग इापः, आपो वै भगः ।
यदापत स ् वा देवताः । देव सिवतदु व ो वा यः पषः
ु स िवःु ।
धीमही ैय, यदैय स ाण इां, तदाम ।्
तत प् रमं पदं, तहेरः, िधय इित महीित । पृिथवी मही ।
यो नः चोदयािदित कामः । काम इमान ल ् ोकान ् ायवते ।
यो नृशसं ः । योऽनृशस ं ोऽाः स परो धम इेषा वै गायी ॥ ४॥
िकं गोा ? करा ? कित पादा ? कित कुिः ? कित शीषा ? ॥ ५॥

॥ गायीदयम ॥

साायन गोा, चतिु वशरा वै गायी,


िपदा, षिः, प शीषा ॥ ६॥
के ऽायः पादा भवि ? का अा षट ् कुयः ?
कािन च प शीषािण ? ॥ ७॥
ऋवेदोऽाः थमः पादो भवित, यजवु दो ितीयः सामवेदृतीयः ।
पूवा िदक ् थमा कुिभवित । दिणा ितीया, पिमा तृतीया,
उरा चतथु , ऊा पमी, अधोऽाः षी ।
ाकरणमाः थमं शीषा भवित, िशा ितीयं,
कृतीयं, िनं चतथु , ोितषामयनिमित पमम ॥ ् ८॥
िकं लणम ?् िकं िवचेितम ?् िकमदु ातम ?् ॥ ९॥
् १०॥
लणं मीमांसा, अथववदे ो िवचेितं, छो िविचितदातम ॥
को वणः ? कः रः ? ेतो वणः षट ् राः ॥ ११॥
पूवा भवित गायी, ममा सािवी, पिमा ा सरती ।
रा गायी, ेता सािवी, कृ ा सरती ॥ १२॥
णवे िनय ु ा ाद ् ाितष ु च सस ु ।
सवषामेव पापानां सरे समपु िते ।
शतसाहमा गायी पावनं महत ॥ ् १३॥
उषः काले रा, माे ेताऽपराे कृ ा ।
पूव  सि ाी, म सि माहेरी, परा सि वैवी ।
हंसवािहनी ाी, वृषवािहनी माहेरी, गडवािहनी वैवी ॥ १४॥
पूवाकाले सा गायी, कुमारी राी रवासािनेा
पाशाशामाला कमडकरा हंसाढा ऋवेदसिहता,
दैवा भूलक वितािदपथगािमनी ॥ १५॥
माकाले सा सािवी यवु ती ेताी ेतवासािन ेा
पाशाशिशूलडमहा वृषभाढा यजवु दसिहता,

दैवा भवलक वितािदपथगािमनी ॥ १६॥
सायाकाले सा सरती वृ कृ ाी,
कृ वासािनेा श-गदा-च-पह-गडाढा
सामवेदसिहता िव-ु दैवा लक वितािदपथगािमनी ॥ १७॥
कार दैवतािन भवि ? ॥ १८॥

॥ गायीदयम ॥ 3

थममाेय,ं ितीयं ाजापं, तृतीयं सौं,


चतथु मैशानं, पमािदं, षं बाहं,
समं भगदैवं, अमं िपतृदवै ं, नवममयमणं,
दशमं सािवं, एकादशं ां, ादशं पौं,
योदशमैां, चतदु श  ं वायं, पदशं वामदे,ं
षोडशं मैावणं, सदशं वां,
अादशं वैदे,ं एकोनिवंशितकं वैं,
िवंशितकं वासवं, एकिवंशितकं तौिषतं,
ािवंशितकं कौबेरं, योिवंशितकं आिनं,
चतिु वशितकं ां इरदैवतािन भवि ॥ १९॥
ौमूि सताे, ललाटे ः,
ु घः चश
वोम ु ोािदौ,
कणयोः श ु बृहती, नािसके वायदु वै े,
दौावभ ु यसे, मख ु मिः,
िजा सरती, ीवासाानगृ ु हीितः, नयोवसवः, बाोमतः,
दयं पजमाकाशमदु रं, नािभरिरं,
कोिराी, जघनं ाजापं, कै लासमलयावू,
िवेदवे ा जाननी,ु जुकुिशकौ जायं, खरु ाः िपतराः,
पादौ वनतयः, अल ु यो रोमािण, नखा मु ताऽे िप हाः,
के तमु ासा ऋतवः, साकालथाादनं संवरो
िनिमषमहोरा आिदमाः ॥ २०॥
सहपरमां देव शतमां दशावरां ।
सहन ेां गाय शरणमहं पे ॥ २१॥
ॐ तिवतवु र े याय नमः । ॐ तत प् वू  जयाय नमः ।
ॐ तत ् ातरािद िताय नमः ॥ २२॥
सायमधीयानो िदवसकृ तं पापं नाशयित ।
ातरधीयानो रािकृ तं पापं नाशयित ।
् ायं ातरधीयानोऽपापो भवित ॥ २३॥
तत स
य इदं गायीदयं ाणः पठे त अ ् पेयपानात प् तू ो भवित ।
अभभणात पतू ो भवित । अानात प् तू ो भवित ।

णये ात प् तू ो भवित । गु तगमनात प् तू ो भवित ।
अपि पावनात प् तू ो भवित । हायाः पूतो भवित ।
अचारी चारी भवित । इनेन दयेनाधीतेन

॥ गायीदयम ॥

त ु सहेणे ो भवित ।
षि शतसहािण जािन फलािन भवि अौ ाणान ्
सग  ् ाहयेदथ िसिभवित ॥ २४॥
य इदं िनमधीयानो ाणः यतः शिु चः सवपाप ैः म
ु ते इित ।
लोके महीयते इाह भगवान य् ावः ॥ २५॥
॥ इित गायी दयं सूणम ॥्

Encoded and proofread by Sunder Hattangadi sunderh at hot-


mail.com

This text is prepared by volunteers and is to be used for personal study and
research. The file is not to be copied or reposted for promotion of any
website or individuals or for commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

.. Gayatri Hridayam ..
was typeset on July 25, 2016

Please send corrections to sanskrit@cheerful.com

You might also like