You are on page 1of 6

चण्डालब�शुकः

एवं चाविहतचेतसा हारीतेन संवध्यर्मानः कितपयैर�व िदवसैः संजातपक्षोऽभवम्।


उत्प�ोत्पतनसामथ्यर्� चेतस्यकरवम्। `गमनक्षमस्तु संवृ�ोऽ�स्म। त� नाम
चन्�ापीडोत्पि�प�रज्ञानम्। महा�ेता पुनः सैवास्ते। त�त्कमुत्प�ज्ञानोिप त�शर्नेन िवनात्मानं
िनमेषमिप �ःखं स्थापयािम। भवतु त�ैव गत्वा ित�ािम।' इित िनि�त्यैकदा �ातिवर्हारिनगर्त एवो�रां
कक�भं गृहीत्वावहम्। अब�िदवसाभ्यस्तगमनतया स्तोकमेव गत्वाशीयर्न्त इव मे�ािन �मेण।
अशुष्य��ुपुट� िपपासया। िनिडधमेनाकम्पत कण्ठः �ासेन। तदवस्थ� िशिथलायमानपक्षितर�
पताम्य� पतामीित परवानेवान्यत मस्य तम�स्वनीितिमरसंघातस्येवाक�करितरस्का�रणो
धनह�रतप�वभरावन�स्यास�तरस्य सस्तीरत�िनक��स्योपयार्त्मानममु�म्। िचरािदवोन्मु�ाध्व–
�म�मोऽवतीयर् शीतलत�तलच्छाया�स्थतो दलगहनसंरोधिशिशरमरिवन्दिक�ल्करजोवा ससुरिभ
िबसरसकषायमापीयमानेमवे ोत्पािदतपुन��पानस्पृहमा तृ�ेः पयो िनपीय यता�ा�ैरकठोरकमल–
किणर्काबीजैव�रत�पणार्�रफलै� क�त्वा क्षुधः �तीकारमपराङ्णसमये पुनः िकयन्तमप्यध्वानं
यास्यामीित मनिस क�त्वाध्व�मिनःसहान्य�ािन िव�मियतुमन्यतमामिव�च्छ�च्छायां शाखामा��
तरोमूर्लभाग एवावित�म्। तता �स्थत�ाध्व�मसुलभां िन�ामगच्छम्। िचरािदव च लब्ध�बोधो
ब�मात्मानमनुन्मोचनीयैस्तन्तुपाशैरपश्यम्। अ�त� पाशिवरिहतिमव कालपु�षम्, अितकिठनतया
कािल�ा च वपुषः कालायसपरमाणुिभ�रव क�वलैिनिमर्तम्, �ेतपितिमवापरम्, �ितपक्षिमव पुण्यराशेः,
आशयिमव पाप्मनः, िवनािप �ोधकारणादाब�भीषणभृक�िटरौ�तर�णाननेनार�क�करतरकनीिनक�न
च चक्षुषा सकलजनभयंकरस्य भगवतः क�तान्तस्यािप भयिमवोपजनयन्तम्, आशये क�शषे ु चाि�ग्धम्,
आनने ज्ञाने चान्धका�रतम्, वण� च�रते च क�ष्णम्, िनवसने कमर्िण च मिलनम्, वपुिष वचिस च
प�षम्, अ��ा�ुतानु�पमप्याकार�त्ययादेवानुमीयमान�ौयर्दोषं पु�षम�ाक्षम्। आलोक्य च तं
ता�शमात्मन उप�र िनष्�त्याश एवापृच्छम्। `भ� कस्त्वम्? िकमथ� वा त्वया ब�ो�स्म।
य�ािमषतृष्णया त�त्किमित सु� एव न व्यापािदतो�स्म। िक� मया िनरागसाबन्ध�ःखमनुबािवतेन।
अथ क�वलमेव कोतुकात्। ततः क�तं कोतुकम्। मु�तु मािमदान� भ�मुखः। मया खलु
व�भजनोत्क�ण्ठतेन �रं गन्तव्यम्। अकालक्षेपक्षमं वतर्ते मे �दयम्। भवानिप �ािमधम� वतर्ते।'
एवमु�ः स मामु�वान्। `महात्मन्, अह� खलु ��रकमार् जात्या चाण्डालः। न च मया त्वमािमषलुब्धेन
क�तूहलेन वा ब�ः। मम खलु स्वामी प�णािधपित�रतो नाित�र� मात�क�ितब�ायां भूमौ
क�तावस्तानः। तस्य �िहता कौतुकमये �थमे वयिस वतर्ते। तस्यास्त्वं क�नािप �रात्मना किथतो यता
जाबालेरा�म एवंगुणिविश�ो महा�यर्कारी शुक�स्त�ित। तया च �ुत्वोत्प�कौतुका�वद्�हणाय बहव
एवापर� मा�शाः समािद�ाः। तद� पुण्यैमर्यासािदतोिस। तदह� तत्पादमूलं त्वां �ापयािम। बन्धे मोक्षे
चाधुना सा ते �भवित'इित।
अह� तु तच्�त्वा शुष्काशिननेव तािडतः िशरिस संिव�ान्तरात्मा चेतस्यकरवम्। `अहो मे
मन्दपुण्यस्य दा�मतरः कमर्णां िवपाकः। येन मया सुरासुरिशरःशेखराभ्यिचर्तचरणसरिसजायाः ि�यो
जातेन जगत्�यनमस्यस्य महामुनेः �ेतक�तोः स्वहस्तसंविधर्तेन िदव्यलोका�मिनवािसना भूत्वा
म्लेच्छजाितिभरिप �रतः प�र�त�वेशमधुना प�णं �वे�व्यम्। चण्डालैः सह�क� स्थातव्यम्।
जरन्मात�ा�नाकरोपनीतैः कवलैरात्मा पोषणीयः। चण्डालबालकजनस्य ��डनीयेन भिवतव्यम्।
�रात्मन्पुण्डरीकहतक िधग्जन्मलाभं ते। यस्य कमर्णामयमी�शः प�रणामः। िकमथ� �थमगभर् एव न
सह�धा शीण�िस। मातः �ीः, अशरणजनशरणचरणप�जे, अितगहनभीषणा�क्ष
मामस्मान्महानरकपातात्। तात भुवन�य�ाणक्षम, �ायस्व, क�लतन्तुमेकम्। त्वयैव संविधर्तो�स्म।
वयस्य किप�ल, यिद परापत्य त्वयास्मात्पापा� मोिचतो�स्म तदा जन्मान्तर�िप पुनमार् क�था
मत्समागम�त्याशाम्।' इित

चन्�ापीडजननम्
एवं तस्य राज्ञो म�न्�िविनवेिशतराज्यभारस्य यौवनसुखमनुभवतः कालो जगाम। भूयसा च
कालेनान्येषामिप जीवलोकसुखानां �ायः सव�षामन्तं ययौ। एक� तु सुतमुखदशर्नसुखं न लेभे। यथा
यथा च यौवनमितच�ाम, तथा तथा िवफलमनोरथस्यानपत्यताजन्मावधर्तास्य संतापः।
नरपितसह�प�रवृतमप्यसहायिमव, चक्षुष्मन्तमप्यन्धिमव, आत्मानममन्यत॥
अथ तस्य, चन्�लेखेव हरजटाकलापस्य, कौस्तुभ�भेव क�टभाराितवक्षस्थलस्य,
चन्�नवनरािज�रव मलयस्य, फणामिणिशखेव शेषस्य, भूषणमभू�त्�भुवनिवस्मयजननी सकलान्तः
पुर�धानभूता मिहषी िवलासवती नाम॥
एकदा च स तदावासगतः, तां िचन्ता�स्तिमत�ि�ना शोकमूक�न प�रजनेन प�रवृताम्,
अनित�रवितर्नीिभ�ान्तः पुरवृ�ािभरा�ास्यमानाम् अिवरला�ुिबन्�पाता��क�त�क�लाम्,
अनलंक�ताम्, वामकरतलिविनिहतमुखकमलाम्, असंयताक�लालकाम्, सुिनिबडपयर्ि�कोपिव�ां �दत�
ददशर्॥
क�त�त्थुत्थाना च तां तस्यामेव पयर्ि�कायामुपवेश्य, स्वयं चोपिवश्य, अिवज्ञातबाष्पकारणः,
भीतभीत इव करतलेन िवगतबाष्पाम्भः कणौ क�वर्न्कपोलौ, भूपालस्तामवादीत्---" देिव,
िकमथर्मन्तगर्तगु�शोकमन्थरमशब्दं ��ते। ���न्त िह मु�ाफलजालकिमव बाष्पिबन्�िनकरमेतास्तव
प�मप�यः। िकमथ� च क�शोद�र, नालंक�ताऽिस? बालातप इव र�ारिवन्दकोशयोः िकिमित न
पाितत�रणयोरल�करसः? क�न कारणेन न िवभूिषता हार�ण िशरोधरा? इमां च क�न ह�तुना मािनिन,
धारयस्यनुपरिचतगोरोचनािबन्�ितलकामसंयिमतालिकन� ललाटर�खाम्? �सीद, िनवेदयिवदेव,
�ःखिनिम�म्। िक� �िचन्मयापरा�म्, अन्येन वा क�निचदस्म�पजीिवना प�रजनेन? अितिनपुणमिप
िचन्तय� पश्यािम खलु स्खिलतमल्पमप्यात्मनस्त्वि�षये। त्वादय�ं िह मे जीिवतं च राज्यं च। कथ्यतां
सुन्द�र, शुचः कारणम्" इत्येवमिभधीयमाना िवलासवती यदा न िक�िचत्�ितवचः �ितपेदे, तदा
िववृ�बाष्पह�तुमस्याः प�रजनमपृच्छत्॥
अथ तस्यास्ताम्बूलकर�वािहनी सतत�त्यास�ा मक�रका नाम राजानमुवाच----" देव, क�तो
देवादल्पमिप प�रस्खिलतम्। अिभमुखे च देवे का शि�ः प�रजनस्यान्यस्य वा कस्यिचदपरा�ुम्। िक�
तु िवफला िकल िचरमस्मीत्ययमस्या देव्याः संतापः। सुमहां� कालः संतप्यमानायाः। �थममिप
स्वािमनी शयन�ानभोजनभूषणप�र�हािदषु समुिचतेष्विप िदवसव्यापार�षु कथं कथमिप
प�रजन�यत्नात्�वत्यर्माना सशोक�वासीत्। देव�दयपीडाप�रिजहीषर्या न दिशर्तवती िवकारम्। अ� तु
चतुदर्शीित भगवन्तं महाकालमिचर्तुिमतो गतया त� महाभारते वाच्यमाने �ुतम्---`अपु�ाणां िकल
न स�न्त लोकाः शुभाः; पु�ा�ो नरकात्�ायत इित पुत्�ः' इित। एतच्�त्वा भवनमागत्य प�रजनेन
सिशरः �णाममभ्यथ्यर्मानािप नाहारमिभनन्दित, न भूषणप�र�हमाचरित, नो�रं �ितप�ते,
क�वलमिवरलबाष्पिबन्दकलुषमुखी रोिदित। एतदाकण्यर् देवः �माणम्" इत्यिभधाय िवरराम॥
िवरतवचनायां च तस्यां भूिमपालस्तूष्ण� मु�तर्िमव �स्थत्वादीघर्मुष्णं च िन�स्य िनजगाद---
"देिव, िकम� ि�यतां दैवाय�े वस्तुिन अितमा�मलं �िदतेन। न वयमनु�ा�ाः �ायो देवतानाम्।
आत्मजप�रष्व�ामृतास्वादसुखस्य नूनमभाजनमस्माक� �दयम्। अन्य�स्म�न्मिन न क�तमवदातं कमर्।
जन्मान्तरक�तं िह कमर् फलमुपनयित पु�षस्येह जन्मिन। न िह शक्यं दैवमन्यथा कतुर्मिभयु��नािप।
यावन्मानुष्यक� शक्यमुपपादियतुं तावत्सवर्मुपपा�ताम्। अिधकां क�� देिव, गु�षु भि�म्।
ि�गुणामुपपदाय देवतासु पूजाम्। ऋिषजनसपयार्सु दिशर्तादरा भव। परं िह दैवतमृषयः।
यत्नेनारािधता यथासमीिहतफलानामित�लर्भानामिप वराणां दातारो भव�न्त। �ूयते िह---पुरा
चण्डकौिशक�भावान्मगधेषु बृह�थो नाम राजा जरासंधं नाम तनयं लेभे। दशरथ� राजा
प�रणतवया िवभण्डकमहामुिनसुतस्य ऋश्य�ृ�स्य �सादादवाप चतुरः पु�ान्। अन्ये च
राजषर्यस्तपोधनानाराध्य पु�दशर्नामृतास्वादसुखभाजो बभूवुः। अमोघफला िह महामुिनसेवा भवित।
`अहमिप खलु देिव, कदा समुपा�ढगभर्भरालसामापाण्ड�मुख� देव� ��यािम। कदा मे
तनयजन्ममहोत्सनान्दिनभर्रो ह�रष्यित पूणर्पा�ं प�रजनः। कदा हा�र�वसनधा�रणी सुतसनाथोत्स�ा
मामानन्दियष्यित देवी। कदा सव�षिधिप�रिटलक�शः, िनिहतरक्षाघृतिबन्�िन तालुिन
िवन्यस्तगौरसषर्पो�न्म�भृितलेशः, गोरोचनािच�कण्ठसू���न्थः, उ�ानशयः, दशनशून्य�स्मताननः
पु� को जनियष्यित मे �दया�ादम्। कदा गोरोचनाकिपल�ुितः, अन्तः
पु�रकाकरतलपरंपरासंचायर्माणमूितर्ः अशेषजनव�न्दतः, म�ल�दीप इव मे
शोकान्धकारमुन्मूलियष्याित चक्षुषोः। कदा च िक्षितर�णुधूसरो मण्डियष्यित मम �दयेन ��ा च सह
प�र�मन्भवना�णम्। कदा च मातु�रणयुगलरागोपयु�शेषण े िपण्डाल�करसेन वृ�क�ुिकनां
िवडम्बियष्यित मुखािन' इत्येतािन च अन्यािन च मनोरथशतािन िचन्तयतोऽन्तः संतप्यमानस्य �या�न्त
मेरजन्यः। मामिप दहत्येवायमहिनर्शमनल इवानपत्यतासमु�वः शोकः। शून्यिमव मे �ितभाित
जगत्। अफलिमव पश्यािम राज्यम्। अ�ितिवधेये तु िवधात�र िक� करोिम। तन्मुच्यतामयं देिव,
शोकानुबन्धः। आधीयतां धैय� धम� च धीः। धमर्परायणानां िह सदा समीपसंचा�रण्यः कल्याणसंपदो
भव�न्त" इत्येवमिभधाय, सिललमादाय स्वयमाननमस्याः सा�ुलेखं ममाजर्। पुनः पुन�
ि�यशतमधुरािभः शोकापनोदिनपुणािभधर्म�पदेशगभार्िभवार्�ग्भरा�ास्य, सुिचरं �स्थत्वा, नर�न्�ो
िनजर्गाम॥
िनगर्ते च त�स्मन्, मन्दीभूतशोका िवलासवती यथाि�यमाणाभरणप�र�हािदकमुिचतं
िदवसव्यापारमन्वित�त्। ततः �मृित सुतरां देवताराधनेषु �ा�णपूजासु गु�जनसपयार्सु चादरवती
बभूव। य�� िक�िचत्क�ति�च्छ��ाव, गभर्तृष्णया त�त्सव� चकार। न महान्तमिप ��शमजीगणत्।
अनवरतद�मानगुग्गुलुब�धूपान्धका�रतेषु च�ण्डकागृह�षु धवलाम्बरशुिचमूितर्�पोिषता
ह�रतक�शोपच्छदेषु मुसलशयनेषु सुष्वाप। पुण्यसिललपूण�िवर्िवधक�सुमफलोपेतैः क्षीरत�प�वलाञ्छनैः
सवर्रत्नगभ�ः शातक�म्भक�म्भैग�क�लेषु वृ�गोपविनताक�तम�लानां लक्षणसंप�ानां गवामधः स�ौ।
�ितिदवसमुत्थायोत्थाय सवर्रत्नोपेतािन ह�मािन ितलपा�ािण �ा�णेभ्यो ददौ।
महानर�न्�िलिखतमण्डलमध्यवितर्नी िविवधबिलदानान�न्दतिदग्देवतािन ब�लपक्षचतुदर्शीिनशासु
चतुष्पथे �पनम�लािन भेज।े �िस�ेषु नागक�ल�देषु मम�।
अ�त्थ�भृतीनुपपािदतपूजान्महावनस्पतीन्क�त�दिक्षणा ववन्दे। दोलायमानमिणवलयेन पािणयुगलेन
�ाता स्वयमखण्डिसक्थसंपािदतं रजतपा�े प�रगृहीतं वायसेभ्यो दध्योदनबिलमदात्।
स्वयमुप�तिपण्डपा�ान्भि��वणेन मनसा िस�ादेशा��क्षपणकान्प�च्छ। िव�ि�कादेशवच�नािन
ब� मेने। िनिम�ज्ञानुपचचार। शक�नज्ञानिवदामादरमदशर्यत्। अनेकवृ�परंपरागमागतािन
रहस्यान्य�ीचकार। दशर्नागतं ि�जजनमात्मजदशर्नोत्सुका वेद�ुतीरकारयत्। अनवरतवाच्यमानाः
पुण्यकथाः शु�ाव। गोरोचनािलिखतभूजर्प�गभार्न्मन्�करण्डकानुवाह। प�रजनोऽिप चास्याः
सततमुप�ुत्यै िनजर्गाम। ति�िम�ािन च ज�ाह। िशवाभ्यौ मांसबिलिपण्डमनुिदनं िनिश समुत्ससजर्।
स्व�दशर्ना�यार्ण्याचायार्णामाचचक्षे। चत्वर�षु िशवबिलमुपजहार॥
एवं च गच्छित काले, कदािच�ाजा क्षीणभूिय�ायां रजन्याम्, स्व�े िसत�ासादिशखर�स्थताया
िवलासवत्या आनने सकलकलाप�रपूणमर् ण्डलं शिशनं �िवशन्तम�ाक्षीत्। �बु��ोत्थाय, त�स्म�ेव
क्षणे समा�य, शुकनासाय तं स्व�मकथयत्। स तं समुपजातहषर्ः
�त्युवाच---" देव, संप�ाः सुिचरादस्माक� �जानां च मनोरथाः। कितपयैर�वाहोिभरसंदेहमनुभवित
स्वामी सुतमुखकमलावलोकनसुखम्। अ� खलु मयािप िनिश स्व�े धौतसकलवाससा शान्तमूितर्ना
िदव्याक�ितना ि�जेन िवकचं पुण्डरीकमुत्स�� देव्या मनोरमाया िनिहतं ��म्। आवेदय�न्त िह
�त्यास�मानन्दम�पातीिन शुभािन िनिम�ािन। अिवतथफला� �यो िनशावसानसमय��ा भव�न्त
स्व�ाः। सवर्था न िचर�ण मान्धातारिमव धौर�यं सवर्राजष�णां भुवनानन्दह�तुमात्मजं जनियष्यित देवी;
येनेयमिवच्छ�संताना भिवष्यित क�लसंतितः स्वािमनः" इित। एवमिभदधानमेव तं कर�ण गृहीत्वा
नर�न्�ः �िवश्याभ्यन्तरमुभाभ्यामिप ताभ्यां स्व�ाभ्यां िवलासवतीमानन्दयांचकार॥
कितपयिदवसापगमे च देवता�सादात्सरसीिमव �ितमाशशी िववेश गभ� िवलासवतीम्। शनैः
शनै� �ितिदनमुपचीयमानगभार् मन्दं मन्दं संचचार। मु�मुर्�रनुब�िवजृ�म्भकमािजि�तलोचना सालसं
िनश�ास। तथावस्थां तामहरहः स्वयमनेकरसवा�च्छतपानभोजनामालोक्य, इि�तक�शलः प�रजनो
िवज्ञातवान्॥
अथ तस्याः सवर्प�रजन�धानभूता क�लवधर्ना नाम मह��रका, �शस्ते िदवसे �दोषवेलायाम्,
अभ्यन्तरास्थानमण्टपगतम्, अनन्तरमु�ु�वे�ासनोपिव��न समुपा�ढिव�म्भिनभर्रास्तास्ताः कथाः
शुकनासेन सह क�वार्णं भूिमपालमुपसृत्य, रहः कणर्मूले िविदतं िवलासवतीगभर्वृ�ान्तमकाष�त्॥
तेन तु तस्या वचनेना�ुतपूव�णासंभाव्येनामृतरसेनेव िस�सवार्�स्य राज्ञः शुकनासमुखे तत्क्षणं
पपात चक्षुः। अनालोिकतपूव� तु हषर्�कषर्मिभसमी�य भूपतेः, क�लवधर्नां च �स्मतिवकिसतमुखीमागतां
�ष्�ा, तस्य चाथर्स्य सततं मनिस िवप�रवतर्मानत्वादिविदतवृ�ान्तोऽिप तत्कालोिचतमपरमितमहतो
हषर्स्य कारणमपश्यन्, शुकनासः स्वयमुत्�े�य, समुत्सिपर्तासनः समीपतरमुपसृत्य
नाित�काशमाबभाषे----" देव, िकम�स्त िक�िच��स्मन्स्व�दशर्ने सत्यम्? अत्यन्तमुत्फ��लोचना िह
क�लवधर्ना �श्यते। देवस्यापीदमानन्दजलप�र�ुतं तरलतारक� िवकसदावेदयित
महत्�हषर्कारणमीक्षणयुगलम्। उपा�ढमहोत्सव�वणक�तूहलमुत्सुकोत्सुक� �ाम्यित मे मनः।
तदावेदयतु देवः िकिमदम्" इत्यु�वित त�स्मन्, राजा िवहस्या�वीत्---" यिद सत्यमनया यथा किथतं
तथा, सवर्मिवतथं स्व�दशर्नम्। अह� तु न ��धे। क�तोऽस्माकिमयती भाग्यसंपत्। अभाजनं िह
वयमी�शानां ि�यवचन�वणानाम्। अिवतथवािदनीमप्यह� क�लवधर्नामेवंिवधानां कल्याणानाम–
संभािवतमात्मानं मन्यमानः िवपरीतािमवा� पश्यािम। त�ि��, स्वयमेव गत्वा िकम� सत्यिमित देव�
पृष्�ा ज्ञास्यािम" इत्यिभधाय िवसृज्य सकलनर�न्�लोकम्, उन्मुच्य स्वा��भ्यो भूषणािन क�लवधर्नायै
द�वा, सह शुकनासेनोत्थाय, हषर्िवशेषिनभर्रण � त्वयर्माणो मनसा, पुरः
संसिपर्णीनामिनललोलस्थूलिशखानां �दीिपकानामालोक�न समुत्सायर्माणकक्षान्तरितिमरसंहितरन्तः
पुरमयासीत्॥
त� च सुक�तरक्षासंिवधाने नवसुधानुलेपनधविलते ��िलतम�ल�दीपे पूणर्कलशािधि�त�ार–
पक्षक� वासभवने, भूितिलिखतप�लताक�तरक्षाप�रक्षेषं िशरोभागिवन्यस्तधवलिन�ाम�लकलशं
गभ�िचतं शयनतलमिधशयानाम्, कनकपा�प�रगृहीतैरिव�च्छ�िवरलाव�स्थतदिधलवैर�िथत–
क�सुमा�िलसनाथैः पूणर्भाजनैग�रोचनािम�गौरसषर्पै� सिलला�िलिभ–�ाचारक�शलेनान्तः
पुरजरतीजनेन ि�यमाणावतरणकम�लां िवलासवत� ददशर्॥
ससं�मप�रजन�सा�रतकतलावलम्बनाव�म्भेन वामजानुिवन्यस्तहस्तप�वमुि��न्त� िवलास–
वतीम् `अलमलमत्यादर�ण। देिव, नोत्थातव्यम्'इत्यिभधाय सह तया त�स्म�ेव शयनीये पािथर्वः
समुपािवशत्। �मृ�चामीकरचा�पादे धवलोपच्छदे चास�े शयनान्तर� शुकनासोऽिप न्यषीदत्॥
अथ तामुपा�ढगभार्मलोक्य, हषर्भरमन्थर�ण मनसा �स्तुतप�रहासो राजा "देिव, शुकनासः
पृच्छित---यदाह क�लवधर्ना िकमिप, त�त्क� तथैव?" इत्युवाच।
अथाव्य��स्मतच्छ��रतकपोलाधरलोचना ल�या िवलासवती तत्क्षणमधोमखी तस्थौ॥
ततः �मेण यथासमीिहतगभर्दीहदसंपादन�मुिदता, पूण� �सवसमये, पुण्येऽहिन,
अनवरतगल�ािडकाकिलतकालकलैबर्िहरागृहीतच्छायैगर्णक�गृर्हीते ल�े, �शस्तायां वेलायाम्,
सकललोक�दयानन्दका�रणं िवलासवती सुतमसूत॥

You might also like