You are on page 1of 1

भवानी अष्टकम

न तातो न माता न बन्धुनन दाता न पुत्रो न पुत्री न भृत्यो न भतान |


न जाया न ववद्या न वृविमनमैव गवतस्त्वं गवतस्त्वं त्वमेका भवावन || १ ||

भवाब्धावपारे महादु ुःखभीरु पपात प्रकामी प्रलोभी प्रमिुः |


कुसंसारपाशप्रबद्धुः सदाहं गवतस्त्वं गवतस्त्वं त्वमेका भवावन || २ ||

न जानावम दानं न च ध्यानयोगं न जानावम तन्त्रं न च स्तोत्रमन्त्रम् |


न जानावम पूजां न च न्यासयोगं गवतस्त्वं गवतस्त्वं त्वमेका भवावन || ३ ||

न जानावम पुण्यं न जानावम तीर्थं न जानावम मुक्तं लयं वा कदावचत् |


न जानावम भक्तं व्रतं वावप मातगनवतस्त्वं गवतस्त्वं त्वमेका भवावन || ४ ||

कुकमी कुसङ्गी कुबुक्द्धुः कुदासुः कुलाचारहीनुः कदाचारलीनुः |


कुदृवष्टुः कुवाक्यप्रबन्धुः सदाहं गवतस्त्वं गवतस्त्वं त्वमेका भवावन || ५ ||

प्रजेशं रमेशं महे शं सुरेशं वदनेशं वनशीर्थेश्वरं वा कदावचत् |


न जानावम चान्यत् सदाहं शरण्ये गवतस्त्वं गवतस्त्वं त्वमे का भवावन || ६ ||

वववादे ववषादे प्रमादे प्रवासे जले चानले पवन ते शत्रुमध्ये |


अरण्ये शरण्ये सदा मां प्रपावह गवतस्त्वं गवतस्त्वं त्वमेका भवावन || ७ ||

अनार्थो दररद्रो जरारोगयुतो महाक्षीणदीनुः सदा जाड्यवक्त्रुः |


ववपिौ प्रववष्टुः प्रनष्टुः सदाहं गवतस्त्वं गवतस्त्वं त्वमेका भवावन || ८ ||

|| इवत श्रीमदावदशंकराचायन ववरवचता भवान्यष्टकं समाप्ता ||

You might also like