You are on page 1of 8

-श्रीः-

कालिदासस्य काव्येषु दोषााः सन्ति उत न ?

Dr. Chandrakala R. Kondi


Assistant Professor
RSKS, Rajiv Gandhi
Campus, Sringeri-577 139

----------------------------------------------------------------
ब्रह्मानन्दसदृशानन्ददायके काव्ये, आत्मस्थानरयीः रसीः सर्ाा ण्यपि काव्यतत्त्वापन
गुणालङ्कारर्क्रोक्त्यादरपन आत्मन एर् िररिोषाय साधनरकरोपत । अत एर् रससम्बन्धेनैर् तापन
तत्त्वापन तत्त्वमर्ाप्नुर्न्ति, नान्यथा । अथाा त् रसापिव्यञ्जकत्वात् गुणानाां गुणत्वम्,
काव्यशोिाधायकत्वात् अलङ्काराणामलङ्कारत्वम् इत्यापद । तथै र् रसास्वादे िाषाणायमाना
दोषा अपि रसपर्घातकत्वेनैर् दोषत्वां प्राप्नुर्न्ति, नान्यथा । यपद ते सिोऽपि न प्रकाशिे,
सहृदयहृदये िदां न पर्दधपत, रसां न पर्घातयन्ति तपहा ते षाां दोषत्वां नैर्ास्तरत्येर्
सकलालङ्काररकाणामेकोऽपिप्रायीः । अतीः श्ुपददु ष्ट-अक्रमापद‘दोषपर्शे षलक्षण’समन्वयेऽपि
‘रसपर्घातकत्व’रूि‘दोषसामान्यलक्षण’स्य समन्वयािार्े पनदोषतैर् इपत पनणा यीः ।

कर्यीः यद्यपि अिदृा ष्ट्या पर्पशष्टप्रपतिया च अलौपककिदमारूढा लोके, तथापि ते ऽपि


मानर्कोटौ र्ता ि इपत सहजा एर् दोषास्तपिपमातकाव्येषु । पकिु केषाञ्चन कर्रनाां काव्येषु
ते रसां पर्घातयन्ति, केषाञ्चन काव्येषु न । काव्येषु कुत्र दोषाीः रसपर्घातका िर्िरपत
आनन्दर्धानाचायाीः सूक्ष्मतया एर्ां प्रपतिादयपत-
अव्युत्पपिकृतो दोषीः शक्त्या सांपियते कर्ेीः ।
यस्त्वशन्तिकृतो दोषीः स झपटत्येर्ार्िासते ॥ 1
इपत । अत्र व्युत्पपििदे न अभ्यासोऽपि गृह्यते । काव्यकारणरिूताांशाीः प्रपतिा-व्युत्पपि-
अभ्यासाीः । ते षु व्युत्पत्त्या अभ्यासस्य च कारणात् जायमानो दोषीः प्रपतिया सांपियते । पकिु
प्रपतिाया न्यूनतया जायमानान् दोषान् सांर्ररतुां न व्युत्त्ित्त्यभ्यासौ िारयतीः । अत एर् योऽप्रपतम-
प्रपतिार्ान् कपर्ीः, तस्य काव्येषु अव्युत्पपि-अनभ्यासाभ्याां जाता दोषाीः तस्य प्रपतिार्शात् ,
उद्गच्छपत रसप्रर्ाहे पतरोधानां प्राप्य, काव्यरसस्य आस्वादीः पनरिरायो यथा स्यािथा कृत्वा,
स्वेषाां रसपर्घातजां कलङ्कां माजा यन्ति । तदा तत्काव्यरयशब्दाथौ पनदुा ष्टापर्त्येर् िररगण्येते ।

1
ध्वन्यालोकीः, तृतरयोद्योतीः, Page-67, Motilal Banarasidas Publication, 2 nd Revised Edition-1981 (तृतरय-चतुथा उद्योतौ)
काव्यशब्दाथा योीः एतादृशपनदुा ष्टत्वमेर् मम्मटाचायोिकाव्यलक्षणस्थस्य ‘अदौषौ’ िदस्य
ियार्पसताथा ीः ।
एतादृशस्य सदोषत्वेऽप्यदोषत्वस्य पदग्दशा नां कपर्कुलगुरुररत्याद् युिाध्यलङ्कृतस्य
महाकर्ेीः कापलदासस्य काव्यापन पर्हाय अन्यत्र कुत्र र्ा िर्ेत् ? दोषाणाां ‘कापलदाससदृश-
महाकर्ेीः काव्येषु अस्माकां न पकमपि स्थानमस्तर’त्याकारकां दु ीःखां दू ररकुर्ापिर्, मम्मटाचायोिां
‘अदोषौ’ इत्येतत्पदां व्याख्यपिर्, नर्नर्ोन्मेषशापलन्याीः प्रज्ञायाीः प्रपतिािरनामधेयायाीः माहात्म्यां
लोके प्रख्याियपिर् ‘सदोषार्पि शब्दाथौ अदोषौ कथां िर्त’ इपत दशायन् रसमयापन काव्यापन
व्यरचयत् कपर्िुङ्गर्ीः कापलदासीः ।
बहर् आलङ्काररकाीः कापलदासस्य काव्येभ्यीः दोषाणामुदाहरणां स्वरचक्रुीः । प्रायीः ‘अयां
दोष एर्ांररत्या सम्भर्तरपत’ लोकाय दशा पयतु मेर् केर्लां ते षाां तत्र प्रर्ृपिररपत िार्यापम । अपि
च कापलदाससदृशकर्ेीः काव्याद्यपद दोषा उदापियिे तदा तत्पपितारीः झपटपत तस्य
स्वरूिमर्गिुां शक्नुयुररत्यपि स्यािेषाां हृद्गतां पचिनम् । अतीः प्रथमतोऽलङ्कारमूधान्यस्य
मम्मटाचायास्य काव्यप्रकाशे दोषाणामुदाहरणत्वेन उदाहृतानाां , कपर्मूधान्यस्य कापलदासस्य
िद्यानाां पनदोषताां यथामपत उिन्यस्य, तदनिरमन्यालङ्काररकाणामपि दोषदशा नां स्पृष्ट्वा मदरयां
र्िव्यमुिन्यस्तुमरहे अत्रिर्ताां िर्ताां िुरस्तात् ।
कुमारसम्भर्महाकाव्यस्य िञ्चमसगे ब्रह्मचाररर्ेषेणागतस्य पशर्स्य मुखात् िरमेश्वरस्य
र्रत्वमेर् पनरापक्रयत एर्म्-
र्िुपर्ारूिाक्षमलक्ष्यजन्मता पदगम्बरत्वेन पनर्ेपदतां र्सु ।
र्रे षु यद्बालमृगापक्ष मृग्यते तदन्तस्त पकां व्यस्तमपि पत्रलोचने ॥ 2
इपत । एतिु लोकप्रमाणेनापि पसद्धमेर् । यतो पह,
कन्या र्रयते रूिां माता पर्िां पिता श्ुतम् ।
बान्धर्ाीः कुलपमच्छन्ति पमष्टािपमतरे जनाीः ॥ 3
इत्युिमन्तस्त । एतदनुसारां कन्यया दृश्यमानां रूिां नास्तरत्येतत् ‘र्िुपर्ारूिाक्षम्’ इत्यनेन, मात्रा
िररगण्यमानां पर्िां नास्तरत्येतत् ‘पदगम्बरत्वेन पनर्ेपदतां र्सु’ इत्यनेन, बान्धर्ैरिरष्टां कुलां नास्तरपत
‘अलक्ष्यजन्मता’ इत्यनेन च न केर्लां पर्नािरायां स्पष्टां ज्ञायते सहृदयैीः, अपि तु आस्वाद्यते।
पकन्त्त्वत्र ‘अलक्ष्यजन्मता’ इत्यत्र आस्वादपर्घातकीः कश्चन दोषीः मम्मटाचायै-रुद् घापटतीः । स च
दोषीः पर्धेयिदस्य प्राधान्ये नापनदे शरूिोऽपर्मृष्टपर्धेयाां शीः । उद्दे श्यपर्धेययो-माध्ये पर्धेयां
प्रधानम् उद्दे श्यां चाप्रधानम् । अतीः पर्धेयिदां कुत्रापि समासगतत्वापदना अप्रधानतया न

2
कुमारसम्भर्म् , िञ्चमसगाीः, श्लोक-७२
3
सुिापषतम्
पनदे श्यम् । अन्तस्मन् िद्ये र्िुष उिरर यपिरूिाक्षत्वां पर्धरयते तिु सम्यगेर् पनपदा ष्टम् । तत्र
कोऽपि दोषो नान्तस्त । पकिु ‘अलक्ष्यजन्मता’ इत्यत्र जन्म उद्दे श्यम्, तस्य उिरर अलक्ष्यत्वां
पर्धरयते इपत अलक्ष्यपमत्येतत् पर्धेयिदम् । पकिु बहुिरपहसमासे तन्तद्धताथा गुणरिूतेऽन्यिदाथे
पर्धेयिदस्य गुणरिार्ीः सञ्जातीः-‘अलक्ष्यां जन्म यस्य तस्य िार्ीः तिा’ इपत । अतीः ‘अलपक्षता
जपनीः’ इपत प्रयोगीः करणरय इपत मम्मटाचायास्यापिप्रायीः ।
पकिु यपद र्यां अस्य िद्यस्य सन्दिं सूक्ष्मेपक्षकया अर्लोकयामीः, तदा कर्ेीः पर्र्पक्षतस्य
प्रपतिादनम् ‘अलक्ष्यजन्मता’ इत्यनेनैर् िर्पत, न तु ‘अलपक्षता जपनीः’ इत्यनेनेपत न केर्लां स्पष्टां
ज्ञायत एर् पकिु आश्चयामप्यनुिूयते । यतीः ‘अलपक्षता जपनीः’ इत्यनेन शब्दगतीः स दोषीः पनर्ता ते,
पकिु कर्ेरपिप्रेतां न पनर्ात्याते । िरमेश्वरस्य पर्षये जु गुप्सािार्जननां कर्ेरपिप्रेतम् । पकिु
‘अलपक्षता जपनीः’ इत्यनेन तस्य जन्मर्ृिािीः न ज्ञायत इत्येर् प्रतरयते , न तु जु गुप्सा-जनकत्वां
तस्य दृश्यते । र्िुपर्ारूिाक्षपमत्येतत् प्रत्यक्षपमपत दशा नसमनिरमेर् जुिुप्साजनने समथा ीः सीः
प्रयोगीः । पकिु जपनीः न प्रत्यक्षा । िरमेश्वरे तस्याीः जुगुप्साजनकत्वां तदा एर् शक्यते यदा
तस्याीः िार्ीः (जन्मता) तन्तस्मन् धमारूिेण पनपर्ष्टा िर्पत । अतीः अलक्ष्यजन्मतारूिधमाीः तस्य
र्ताते इत्येतदे र् कर्ेरपिप्रायपनर्ाताने क्षमपमपत दोषोऽप्यत्र गुणायते। अपि चात्र
सहृदयस्यास्वादप्रपक्रयायाां पर्धेयाां शस्य समासगतत्वां नार्रोधकारर । ते न
रसपर्घातकत्वरूिदोषलक्षणस्यात्र अनन्वयात् न तस्य दोषत्वपमपत उियथापि अत्र दोषािार्ीः
समथा पयतुां शक्यीः ।
रघुर्ांशस्य ताटकार्धर्णा नप्रसङ्गे कापलदासेन पनबद्धम्,
राममन्मथशरे ण तापिता दु ीःसहे न हृदये पनशाचरर ।
गन्धर्द्रुपधरचन्दनोपक्षता जरपर्तेशर्सपतां जगाम सा ॥ 4
अन्तस्मन् िद्ये अमतिराथादोष उिीः मम्मटाचायेण । यदा कर्ेीः पर्र्पक्षतां रसां पर्हाय अपर्र्पक्षते
रसे शब्दाथा ीः गच्छपत तदाऽयां दोषीः िदां करोपत । बरित्सोऽत्र अपिमतरसीः । पकिु
श्लेषालङ्कारमाध्यमेन अत्र अपिसाररकार्ृिािोऽपि प्रतरयते । नर्रसानाां मध्ये सर्े रसाीः सर्ै
रसैीः न युज्यिे । तत्र शाि-शृङ्गारयोीः, शृङ्गार-बरित्सयोीः इत्यापदरसानाां पर्रोधीः आलङ्काररकैीः
प्रपतिापदतीः । अत्र बरित्से ऽपिमते तस्य आस्वादे प्रतरयमानीः शृङ्गारीः पर्रोधां जनयपत । अतीः स
दोष इपत मम्मटाचायास्यापिप्रायीः । पकिु अथा िेदेन शब्दिेदाङ्गरकारीः आलङ्काररकाणामपि
सम्मत एर् । अयां च श्लेषचमत्कारीः । शब्दश्लेषालङ्कारप्रकरणे मम्मटाचायेणैर् एर्मुिमन्तस्त-
र्ाच्यिेदेन पििा यद् युगिद्भाषणस्पृशीः ।

4
रघुर्ांशम् -११/२०
न्तश्लष्यन्ति शब्दाीः श्लेषोऽसार्क्षरापदपिरष्टधा ॥ 5
इपत । यत्र र्ाच्यिेदेन पििोऽपि सकृदु च्चारणेन पििाथा बोधकस्वरूिां पनगूह्य न्तश्लष्यन्ति तत्र
श्लेषीः िर्पत । अत्रापि श्लेषप्रपतिोत्थापितौ एतौ रसौ िरस्परपर्रुद्धार्पि एकाश्यौ, नात्र
िरस्पर-पर्घातकौ इपत दोषािार् एर् र्िुमुपचतीः । एर्ां पर्रोपधरसयोीः सामानापधकरण्येऽपि
दोषपनगूहनिूर्ाकां काव्यस्योत्कषाा धायकत्वां महाकपर्नैर् साध्यम् ।
पर्क्रमोर्ाशरयनाटके र्तामानां,
मृदुिर्नपर्पििो मन्तियाया पर्नाशात्
घनरुपचरकलािो पनीःसित्नोऽद्य जातीः ।
रपतपर्गपलतबन्धे केशिाशे सुकेश्याीः
सपत कुसुमसनाथे कां हरे दे ष बही ॥ 6
इत्येतत् िद्यां मम्मटाचायेण अमङ्गलव्यञ्जकतारूि-अश्लरलदोषस्योदाहरणत्वेन दिम् ।
अन्तस्मन् िद्ये ‘पर्नाशात् ’ इपत िदम् अमङ्गलव्यञ्जकपमपत तदपिप्रायीः । पकिु
सन्दिास्यार्लोकनेन, अश्लरलदोषस्य स्वरूिार्लोकनेन च अत्र दोषािार् एर् र्िुां शक्यीः ।
अस्य पद्यस्य सन्दर्भाः-नृत्यतो मयूरस्य प्रसिताां दृष्ट्वा िुरूरर्ाीः स्वस्य कािायाीः
उर्ाश्याीः मरणात् मयूरस्य प्रपतिन्तन्त्िनो उर्ाश्याीः केशिाशस्यापि नाशात् , ‘मम प्रपतस्पधी नान्तस्त’
इपत िार्नया मयूरीः प्रसिीः सन् नृत्यतरपत िार्यपत । एतादृशर िार्ना दु ीःखिूररतमनस एर्
7
उदे पत इपत तु सर्े जानन्त्येर् । ‘कामाताभ लि प्रकृलतकृपणाश्चेतनाचेतनेषु’ इतरदां
महाकपर्र्चनमत्र स्मता व्यम् । तन्तस्मन् र्चने चेतनाचेतनपमत्येतत् मेघसन्दिे
मेघस्याचेतनत्वदृष्ट्या प्रयुिम्, पकिु उिलक्षणां तत् । यतीः कापमनाां पर्प्रलब्धानाां मनीःन्तस्थपतीः
सर्ाा अपि ते न गृह्यते । अत्रापि उर्ाश्या पर्प्रलब्धीः िुरूरर्ाीः सा मृता अथाा त् पर्नष्टा इत्येर्
पचियपत । सा जरर्तरपत तस्य मनपस नान्तस्त । अतीः तस्य तादृशमनोिार्स्यापिव्यक्त्यथं
‘पर्नाश’िदस्य तत्र प्रयोगीः युि एर् । कपर्ीः सामापजकाश्च जानरयुीः उर्ाशर न मृतेपत, पकिु
िुरूरर्ा न जानापत ।
अश्लीिदोषस्य स्वरूपम्-यत्र कपर्ना अपर्र्पक्षतां लज्जा-जुगुप्सा-अमङ्गलान्यतमां
व्यज्यते तह्येर् अश्लरलदोषीः । पकिु यत्र तदु पद्दश्यैर् अथाा त् पर्र्पक्षततयैर् कपर्ना ते शब्दाीः
प्रयुज्यिे तदा ते षाां तद्व्यञ्जकत्वेऽपि न दोषीः । पकिु सहृदयानाां मनपस तादृशिार्ाीः पर्मुखताां

5
काव्यप्रकाशीः-नर्मोल्लासे, श्ले षालङ्कारप्रकरणे । काररका-८४
6
पर्क्रमोर्ाशरयम् । अङ्क-४, िद्यम् -१०
7
मे घदू तम् -िद्यम् -५, अन्तिमचरणीः
जनयिरत्येर् तादृशप्रयोगीः दोषत्वेन िररगण्यते । पकिु र्िा यपद उन्मिीः, अव्यर्न्तस्थतपचिो
र्ा िर्पत तदाऽपि न दोषीः ।
अनया दृष्ट्या यपद एतत्पद्यम् अर्लोकयामीः तदा िुरूरर्सीः पर्रहोन्मिताां , उर्ाश्याीः
मरणां िार्यतीः तस्य पर्र्क्षाां च अर्गिुां शक्नुमीः । तस्य पर्र्क्षा उर्ाशर मृतेत्यत्रैर् र्ता ते ।
अतीः मरणस्य पर्र्पक्षतत्वात् न तद्व्यञ्जक‘पर्नाश’शब्दस्य अनौपचत्यम् । अत उियपर्धेनापि
अत्र दोषािार् एर् र्िुमुपचतीः ।
कुमारसम्भर्महाकाव्यस्य िञ्चमसगास्य,
ियां गतां सम्प्रपत शोचनरयताां समागमप्राथा नया किापलनीः ।
कला च सा कान्तिमतर कलार्तीः त्वमस्य लोकस्य च नेत्रकौमुदर ॥ 8
इतरदां िद्यम् ‘अक्रम(अपर्द्यमानक्रम)’दोषस्योदाहरणत्वेन दिां मम्मटाचायेण । यस्य
यदव्यर्पहतिूर्ात्वेन यदव्यर्पहतिरत्वेन पर्र्पक्षताथाा नुिार्कत्वां तस्य तत्पररहारे ण अन्यत्र
न्तस्थतत्वम् अक्रमत्वम् । अन्तस्मन् िद्ये ‘त्वां’िदाथास्यैर् शोच्यतायाां समुच्चयस्य द्योतनरयत्वात्
लोकिदाथे समुच्चयािार्ात् ‘त्वां’शब्दानिरां चकारो युि इपत तस्यापिप्रायीः । अस्य दोषस्य
लक्षणमत्रान्वेतरपत अक्रमदोषोऽस्त्येर् । पकिु िदानामन्वये, अथाा नुसन्धाने, तस्य च िार्ना-
(चर्ाणा)पर्षयत्वे कापि हापनरत्र न पर्द्यते । प्रसादगुणोऽत्र त्वम्पदाथास्य चन्द्रकलायाश्च
समुच्चयार्गपतां पनरिरायाां पर्दधापत । अतीः रसपर्घातकत्वरूिदोषसामान्यलक्षणस्य
समन्वयािार्ात् अदोष एर् ।
एर्मेर् अपिज्ञानशाकुिलस्य,
गाहिाां मपहषा पनिानसपललां शृङ्गैमुाहुस्तापितां
छायाबद्धकदम्बकां मृगकुलां रोमन्थमभ्यस्यताम् ।
पर्श्ब्धां पक्रयताां र्राहिपतपिमुास्ताक्षपतीः िल्वले
पर्श्ामां लितापमदां च पशपथलज्याबन्धमस्मद्धनुीः ॥ 9
अत्र गाहिापमत्यापदना कतृा कारकर्ाचकपतङीः प्रक्रमे पक्रयताम् इपत कमाकारकर्ाचक-
िदमुिािपमपत ‘कारकप्रक्रमिङ्गदोष’ इपत मम्मटाचायेणोिम् । पकन्त्त्वत्रापि िूर्ोदाहरणर्त्
दोषािार्ीः । गाहिाम्, अभ्यस्यताम्, लिताम् इत्यापदिदै ीः सह पक्रयतापमपत
िदमाकारसादृश्यात् श्र्णसुखजनक इपत, अतीः सहृदयानाां मनस्सु र्ैरस्यां न जनयतरपत अदोषीः

सापहत्यदिाणकारीः कपर्राजपर्श्वनाथोऽपि कापलदासपर्रपचत‘रघुर्ांश’महाकाव्यस्य,

8
कुमारसम्भर्म् -५ / ७१
9
अपिज्ञानशाकुिलम् -२/६
सोऽहमाजन्मशु द्धानामाफलोदयकमाणाम् ।
आसमुद्रपक्षतरशानामानाकरथर्त्मानाम् ॥ 10
अत्र पर्श्वनाथे न पर्धेयिदस्य समासगतत्वादप्राधान्यरूिोऽपर्मृष्टपर्धेयाां शदोषीः दपशा तीः ।
‘आसमुद्रपक्षतरशानाम्’ इत्यत्र पक्षतरशत्वमुपद्दश्य आसमुद्रत्वां पर्धरयते । ‘रघुर्ांशरयानामपधकारीः
समुद्रेऽप्यासरपद’त्यत्र कर्ेीः पर्र्क्षा र्ता त इपत तस्यापिप्रायीः । तादृशर पर्र्क्षा समासरपहतत्वेन
‘आसमुद्रां पक्षतरशानाम्’ इपत प्रयोगेण पनर्ात्याते, न तु समासगतत्वेन । समासगतत्वे समुद्रियािा
या पक्षपतस्तस्याीः ईशा इपत पक्षपतमात्रस्यैर् ईशत्वां बोध्यते । अत पर्र्पक्षतस्य हापनीः । अतीः
समुद्रेष्वपि ते षामपधकार आसरत् इपत अपधकारत्वान्वये प्रधानरिूतसमुद्रस्यापि पर्धेयस्य समासे
गुणरिार्ात् पर्धेयापर्मशा ीः इपत ।
पकन्त्त्वत्र कर्ेपर्ार्पक्षतां तादृशप्रयोगादपि पसद्ध्यतरपत र्िुां शक्यम् । यतीः राजा,
िापथा र्ेत्यापदिदापन पर्हाय ‘पक्षतरश’िदां ते न प्रयुिमन्तस्त, यत्र िृथ्वरर्ाचकीः ‘पक्षपत’शब्द
उिन्तस्थतीः । समुद्रियािायाीः पक्षते ीः ईशानाां समुद्रेऽप्यपधकारो िर्त्येर् । यतीः कस्याां पदपश
र्ता मानीः समुद्रीः तस्य राज्यस्य सरमा आसरपदपत पदशो पनदे शीः न कृतीः कपर्ना । समुद्रियािा
िूपमररत्येर्ोिम् । अतीः सर्ापर्धेनापि समुद्रस्पृशी िूपमीः ते षामेर्ापधकारे र्ता त इपत ज्ञायत एर्
। ते षाां च चक्रर्पता िदे पर्राजमानत्वात् समुद्रे तेषामपधकारमपतररच्य अन्यस्य
कस्याप्यपधकारीः न युज्यते । अतीः न तथाप्रयोगेण कपर्पर्र्पक्षतत्वहापनीः ।
कुमारसम्भर्महाकाव्यस्य,
ते पहमालयमामन्त्य िुनीः प्रेक्ष्य च शू पलनम् ।
पसद्धां चास्मै पनर्ेद्याथं तपिसृष्टाीः खमुद्ययुीः ॥ 11
इतरदां िद्यां मम्मट-पर्श्वनाथाभ्यामुिाभ्यामपि सर्ानाम्नीः िग्नप्रक्रमत्वस्योदाहरणत्वेन दिमन्तस्त ।
िद्यस्यास्य उिराधे इदमा प्रक्रािस्य तच्छब्दे न िरामशा ीः कृतीः । स च तत्समानाभ्याम् एतत् -
अदस्शब्दाभ्याां करणरय आसरपदपत अत्र दोषो दपशा तीः । अत्रापि अस्मै इत्यनेन तच्छब्दे न च
पशर् एर् पर्र्पक्षत इत्यर्गमने कोऽपि पर्घ्नो नास्तरपत नास्वादिङ्गीः ।
कुमारसम्भर्महाकाव्यस्य,
पदर्ाकराद्रक्षपत यो गुहासु लरनां पदर्ािरतपमर्ान्धकारम् ।
क्षुद्रेऽपि नूनां शरणां प्रििे ममत्वमुच्चैीः पशरसामतरर् ॥ 12

10
रघुर्ांशम् -१/३
11
कुमारसम्भर्म् -६/९४
12
कुमारसम्भर्म् -१/१२
इतरदां िद्यम् अनुपचताथा दोषस्योदाहरणत्वेन दिम् । उिेक्षायाम् उिेपक्षताथा समथा ने अथास्य
अनुपचतत्वां न सम्भर्तरत्येतपिरुद्ध्य तत्राप्यनुपचतत्वां सम्भर्तरत्येतत्समथा पयतुां पर्श्वनाथे न
इदमुदाहरणां दिम् ।
पहमालयर्णा निरपमदां िद्यम् । सम्भार्नापर्षयरिूतां र्स्तु सिस्तु एर् िर्ेत् । तत्र
अर्तामानस्य प्रकाशनां सम्भार्नम् । यथा ‘मुखां चन्द्रां मन्ये ’ इत्यत्र सम्भार्नापर्षयां मुखम्
(सिस्तु), तत्रार्तामानां चन्द्रत्वां सम्भाव्यते , तथा । अचेतनस्यान्धकारस्य असत्त्वात् , अत एर् िरते ीः
असम्भर्ात् सम्भार्ना अनुपचतै र् । अतीः अत्र स दोषो र्ता त इपत पर्श्वनाथस्यापिप्रायीः । पकिु
महाकाव्ये सन्दिाा र्लोकनेन अत्र अनौपचत्यां नास्तरपत पनश्चप्रचां र्िुां शक्यते । यतीः अत्र
महात्मनाां शरणागतरक्षणिरत्वप्रकाशनां तन्मूलकां पहमालयस्य महात्मताख्यािनां कपर्ना
पर्र्पक्षतम् । मयाा दािुरुषोिमीः श्ररामचन्द्रीः शरणागतां शत्रुिक्षरयां पर्िरषणां प्रत्यियां ददत्
शरणागतर्ात्सल्यमेर्ां प्रकटरकृतर्ान्-
सकृदे र् प्रििाय तर्ास्मरपत च याचते ।
अियां सर्ािूतेभ्यो ददाम्येतद्व्रतां मम ॥ 13
इपत । श्ररामीः यथा पर्िरषणीः शत्रुिक्षरय इपत न गपणतर्ान्, तथा महात्मानीः शरणागतानाां क्षुद्रत्वां
न गणयन्ति । ‘र्सुधैर् कुटु म्बकम्’ इतरर् शरणागतानाां िूर्ाा िरमपर्चाया ममत्विार्नया तान्
स्वरकुर्ान्ति इपत अन्धकारे ममत्विार्नाप्रदशा कस्य पहमालयस्य महात्मतायाीः र्णा नां कर्ेपर्ार्क्षा
। सहृदया एतद् गृहरतुां शक्नुर्न्ति । ते षाां मनीः कपर्पर्र्क्षामेर्ानुसरपत । अत एर्
अपिनर्गुप्ताचायैीः ‘येषाां काव्यानुशीिनवशात् लवशदीर्ूते मनोमुकुरे वणभनीयतन्मयी-
र्वनयोग्यता, ते हृदयसांवादर्ाजाः सहृदयााः’ 14 इपत सहृदयस्वरूिां प्रपतिापदतम् । कर्ेीः
अस्याां पर्र्क्षायाां सहृदयानाां तन्मयरिर्नां िर्त्येर् । महात्मनाां ‘सकले ष्वपि ममत्विार्ना’
अर्श्यमेर् िार्ना(चर्ाणा)पर्षया िर्पत । ते न अत्रापि दोषसामान्यलक्षणस्य समन्वयािार्ीः
अदोषत्वां समथायपत ।
एर्ां बाह्यरूिेण महाकर्ेीः प्रयोगीः कदापचत् दोष इर् िासेत । पकिु आिररकदृष्ट्या
अर्लोपकते सपत तत्र कर्ेीः नर्नर्ोन्मेषशापलन्याीः प्रज्ञायाीः पर्लासो दृश्यते । दोषपर्शेषलक्षण-
समन्वयेऽपि दोषसामान्यलक्षणस्य समन्वयािार्ीः पनदुा ष्टत्वस्य मूलां िर्तरपत यदु िां िूर्ं तिस्य
काव्येषु साक्षात्कृतम् ।
कर्यीः दोषज्ञा अपि िर्न्ति। कश्चन पर्षयीः सकारात्मकतयैर्ोच्यते चेत् अिूणं िर्पत।
नकारात्मकतयापि तिु स्पष्टरकरणरयां िर्पत । यथा काव्यापदपिीः ‘रामालदवद्वलतभतव्यलम’पत

13
रामायणम्
14
ध्वन्यालोकलोचनम् -प्रथमोद्योतस्य व्याख्याने ।
सकारात्मकप्रर्ृत्त्या सह ‘रावणालदवन्न वलतभ तव्यलम’पत नकारात्मकताया पनर्ृपिरपि जायत
एर्। एतद् दृष्ट्या कर्रनामपि केर्लां रसगुणालङ्कारादरनाां ज्ञानेन नालम्, अपि तु िररहता व्य-
दोषाणामपि ज्ञानमार्श्यकमेर् । पकिु दोषाणामपकपञ्चत्करत्वपर्धाने न सर्े िटर्ीः ।
कापलदास-स्तत्र पर्पशष्यते । सीः स्वकाव्येषु कपर्त्वेन सह स्वस्य दोषज्ञत्वमपि प्राचरकटत् ।
कुर्लयानन्दे श्रमदप्प्प्यदरपक्षतै ीः दिे,
गुणदोषौ बुधो गृह्णपिन्त्दुक्ष्वेिापर्र्ेश्वरीः ।
पशरसा श्लाघते िूर्ं िरां कण्ठे पनयच्छपत ॥ 15
इत्यन्तस्मन् िद्ये पर्दु षाां गुण-दोषोियग्रहणां, तयोीः यथायोग्यपनर्ाहणां च प्रपतिापदतमन्तस्त । पशर्ीः
गुणप्रपतपनपधां चन्द्रमसां पशरपस सांस्थाप्य गुणानाां समादरां , दोषप्रपतपनपधां पर्षां प्रपत इतस्ततीः गिुां,
कस्यपचद्धापनां पर्धातुां र्ा अर्सरमदत्त्वा कण्ठे पनयम्य तस्य स्थानां चादशायत् । तथै र् बुधाीः
गुणदोषौ िार्पि जानन्ति, तयोीः यथायोग्यां स्थानमपि जानरयुरेर् । तथैर् पशर्े
न्तस्थरिन्तियोगयुिीः कापलदासोऽपि काव्येषु दोषाणामर्न्तस्थपतीः करदृशर िर्तरपत स्वकाव्येषु
पदग्दपशा तर्ान् । मम्मटाचायोिस्य ‘अदोषौ शब्दार्थौ’ इत्यस्य जरर्दु दाहरणापन िर्न्ति
कापलदासमहाकर्ेीः काव्यापन इपत शम् ।

15
कुर्लयानन्दीः, उिमाप्रकरणम्

You might also like