You are on page 1of 4

षनेुवरत्नाकरम

( समसहः )

7/26/2012

अशाेधता परकाया कृितः


कम॑णे वां दे॒वेय॑ शकेयं॒ वेषा॑य वा॥

ग्ेरनरवर रीवर रम
समुखैकदत कपलाे गजकणकः। लबाेदर वकटाे
वराजाे गणाधपः॥ धूकेतगणायाे फालचाे गजाननः।
ादशैतािन नामािन यः पठे णुयादप॥ वारे ववाहे च
वेशे िनगमे तथा। सामे सवकायेषु वतय न जायते॥

शाबरधरं वणुं शशवण चतभुजम्। सवदनं यायेत्


सववाेपशातये॥ अभीसताथसयथ पूजताे यः सरैरप।
सववछदे तै गणाधपतये नमः॥ हराभं चतबां
हरवदनं भुम्। पाशाुशधरं देवं माेदकं दतमेव च॥

भ॒ं कणे॑भः णुय


॒ ाम॑ देवाः। भ॒ं प॑येमा॒भ॒यज॑ाः।
थ॒रैरै᳚तु॒वाꣳस॑त॒नूभ॑। यशे॑म दे॒वह॑त॒ यदायु॑ ॥ व॒त न॒
इाे॑ वृ ॒ व॒वे॑दाः। व॒तन॒तायाे॒
॒ ॑वाः। व॒त न॑ पूषा
अर॑ नेमः। व॒त नाे॒ बृह॒पित॑दधात॥

नम॑ते ग॒णप॑तये। वमे॒व ॒य॒ तव॑मस। वमे॒व के॒वल॒ 


कता॑ऽस। वमे॒व के॒वल॒  धता॑ऽस। वमे॒व के॒वल॒  हता॑ऽस।
वमेव सव खवदं॑ ा॒स। वं साादाा॑ऽस िन॒यम्। ऋ॑तं
व॒। स॑यं व॒। अ॒व व॒ माम्। अव॑ व॒ार᳚म्। अव॑
ाे॒तार᳚म्। अव॑ दा॒तार᳚म।् अव॑ धा॒तार᳚म्। अवानूचानम॑व श॒यम्।
अव॑ प॒ाा᳚त्। अव॑ पुर॒ ता᳚त्। अवाे॒राा᳚त्। अव॑ द॒णाा᳚त्।
अव॑ चाे॒वाा᳚त्। अवाध॒राा᳚त्। सवताे मां पाह पाह॑

वकणमाः 3 गणेशाथवशीषम्
सम॒तात्। वं वाय॑वं च॒यः। वमानदमय॑वं ॒मयः।
वं सदानदा॑तीयाे॒ऽस। वं ॒य॒ ा॑स। वं ानमयाे
वान॑मयाे॒ऽस। सव जगददं व॑ाे जा॒यते। सव जगददं
व॑त॒ित। सव जगददं वय लय॑मेय॒ित। सव जगददं
वय॑ ये॒ित। वं भूमरापाेऽनलाेऽिन॑लाे न॒भः। वं चवार
वा᳚पदा॒िन। वं गुण
॒ ॑याती॒तः। वमवथा॑याती॒तः। वं
दे॒ह॑याती॒तः। वं का॒ल॑याती॒तः। वं मूलाधारे थताे॑ऽस
िन॒यम्। वं श॒॑या॒कः। वां याेगनाे याय॑त िन॒यम्। वं
ा वं वणुवं वमवमवं वायुवं सूयवं
च॑मावं ॒ भूभुव॒वराेम्।

ग॒णादं पूव॑मुा॒य॒ व॒णादं तद॒नत॑रम्। अनुवारः प॑रत॒रः।


अधे दुल॒सतम्। तारे॑ ण ऋ॒ म्। एतत् तव मनु॑व॒ पम्। गकारः
पू᳚व॒पम्। अकाराे मय॑म॒ पम्। अनुवारा᳚य॒ पम्।
बदु॑र॒ पम्। नाद॑ सधा॒नम्। सꣳह॑ता स॒धः। सैषा
गणे॑शव॒ा। गण॑क ऋ॒ षः। िनचृाय॑ीछ॒ दः। गणपित॑देव॒ता।
ॐ गं गणपतये॒ नम॑॥

ए॒क॒द॒तं च॑तह॒त॒ पा॒शम॑ु श॒धार॑ णम्। रदं॑ च॒ वर॑ दं ह॒तै॒ब॒ाणं॑


मूष॒कव॑जम्। र॑ं ल॒ बाेद॑रं शूप॒ ॒क॒णक॑ं र॒ वास॑सम्।
र॑ग॒धानु॑ला॒॒ र॒पु॑पैः सप
॒ ूज॑तम्। भा॑नुक
॒ प॑नं दे॒व॒
ज॒गका॑रण॒मयु॑तम्। अाव॑भतं
ू ॒ च॑ सृा॒दाै॒ ॒कृते᳚ पु॒षात्
प॑रम्। एवं॑ या॒यित॑ याे िन॒य॒ स॒ याेगी॑ याेग॒नां व॑रः॥

वकणमाः 4 गणेशाथवशीषम्
नमाे ातपतये नमाे गणपतये नमः मथपतये नमतेऽत
लबाेदरायैकदताय वनाशने शवसताय ीवरदमूतये॒ नम॑॥
य ए॑वं वे॒द। इयु॑प॒िनष॑त्॥

समुखाय नमः। एकदताय नमः। कपलाय नमः। गजकणाय


नमः। लबाेदराय नमः। वकटाय नमः। वराजाय नमः।
वनायकाय नमः। धूमकेतवे नमः। गणायाय नमः।
फालचाय नमः। गजाननाय नमः। वतडाय नमः।
शूपकणाय नमः। हेरबाय नमः। कदपूवजाय नमः।
सवनायकाय नमः॥

वतड महाकाय सूयकाेट समभ।


अवं कु मे देव सवकायेषु सवदा॥ अवमत॥

्वपपरंसन
कमणः ागनुाााै विनयाेगः

तै॰ा १.४.४

े ै॒वैनं॒ ण॑यित। ा॒॒ण अा॑षे॒य उ॑ रे त्। ा॒॒णाे वै सवा॑


भा॒ग॒धेय॑न
दे॒वता᳚। सवा॑भरे व
॒ ैनं॑ दे॒वता॑भ॒॑ रित॥ 0
1

तै॰अा २.१५

ये अ॒वाङ॒त वा॑ पुरा॒णे वे॒दं व॒ाꣳस॑म॒भताे॑ वदयाद॒यमे॒व ते


पर॑ वदत॒ सवे॑ अ॒ं ॒तीयं॑ तृत
॒ ीयं॑ च हꣳ
॒ समित॒ याव॑ती॒वै

1
नमाे यदे वाय गाेाणहताय च।
जगताय कृणाय गाेवदाय नमाे नमः॥
वकणमाः 5 वशंसा

You might also like