You are on page 1of 4

‌​

श्रीकृष्णलहरीस्तोत्रम्
Shri Krishnalaharistotram

sanskritdocuments.org

May 13, 2018


Shri Krishnalaharistotram

श्रीकृष्णलहरीस्तोत्रम्

Sanskrit Document Information

Text title : kRRiShNalaharIstotram

File name : kRRiShNalaharIstotram.itx

Category : vishhnu, krishna, laharI, vAsudevAnanda-sarasvatI

Location : doc_vishhnu

Author : vAsudevAnanda-sarasvatI

Proofread by : PSA Easwaran psawaswaran at gmail.com

Description/comments : Edited by S. V. Radhakrishna Shastriji

Acknowledge-Permission: Mahaperiaval Trust

Latest update : May 13, 2018

Send corrections to : sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

May 13, 2018

sanskritdocuments.org
Shri Krishnalaharistotram

श्रीकृष्णलहरीस्तोत्रम्

वासुदेवानन्दसरस्वतीकृतम्
कदा वृन्दारण्ये विपुलयमुनातीरपुलिने
चरन्तं गोविन्दं हलधरसुदामादिसहितम्।
अहो कृष्ण स्वामिन्मधुरमुरलीमोहन विभो
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्॥ १॥
कदा कालिन्दीयैर्हरिचरणमुद्राङ्किततटैः
स्मरन्गोपीनाथं कमलनयनं सस्मितमुखम्।
अहो पूर्णानन्दाम्बुजवदन भक्तैकललन
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्॥ २॥
कदाचित्खेलन्तं व्रजपरिसरे गोपतनयैः
कुतश्चित्सम्प्राप्तं किमपि लसितं गोपललनम्।
अये राधे किं वा हरसि रसिके कञ्चुकयुगं
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्॥ ३॥
कदाचिद्गोपीनां हसितचकितस्निग्धनयनं
स्थितं गोपीवृन्दे नटमिव नटन्तं सुललितम्।
सुराधीशैः सर्वैः स्तुतपदमिदं श्रीहरिमिति
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्॥ ४॥
कदाचित्सच्छायाश्रितमभिमहान्तं यदुपतिं
समाधिस्वच्छायाञ्चल इव विलोलैकमकरम्।
अये भक्तोदाराम्बुजवदन नन्दस्य तनय
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्॥ ५॥
कदाचित्कालिन्द्यास्तटतरुकदम्बे स्थितममुं
स्मयन्तं साकूतं हृतवसनगोपीसुतपदम्।
अहो शक्रानन्दाम्बुजवदन गोवर्धनधर

1
श्रीकृष्णलहरीस्तोत्रम्

प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्॥ ६॥


कदाचित्कान्तारे विजयसखमिष्टं नृपसुतं
वदन्तं पार्थेति नृपसुत सखे बन्धुरिति च ।
भ्रमन्तं विश्रान्तं श्रितमुरलिमास्यं हरिममी
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्॥ ७॥
कदा द्रक्ष्ये पूर्णं पुरुषममलं पङ्कजदृशं
अहो विष्णो योगिन्रसिकमुरलीमोहन विभो ।
दयां कर्तुं दीने परमकरुणाब्धे समुचितं
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्॥ ८॥
इति वासुदेवानन्दसरस्वतीकृतम्श्रीकृष्णलहरीस्तोत्रं सम्पूर्णम्।

Proofread by PSA Easwaran psaeaswaran at gmail.com

Shri Krishnalaharistotram
pdf was typeset on May 13, 2018

Please send corrections to sanskrit@cheerful.com

2 sanskritdocuments.org

You might also like