You are on page 1of 3

.. AngArakastotraM ..

॥ ऋणमोचन अङ्गारकस्तोत्रम्॥

Document Information

Text title : aNgArakastotram


File name : angArakastotram.itx
Location : doc_z_misc_navagraha
Language : Sanskrit
Subject : philosophy/hinduism/religion
Transliterated by : KSR Ramachandran ramachandran_ksr at yahoo.ca
Proofread by : KSR Ramachandran ramachandran_ksr at yahoo.ca
Description-comments : From Grantha/Tamil book Adityadi Nava-
graha Stotra
Latest update : November 19, 2012
Send corrections to : Sanskrit@cheerful.com
Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and
research. The file is not to be copied or reposted for promotion of any
website or individuals or for commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

August 2, 2016

sanskritdocuments.org
.. AngArakastotraM ..

॥ ऋणमोचन अङ्गारकस्तोत्रम्॥
। श्रीरस्तु ।
श्रीपरमात्मने नमः ।
अथ ऋणग्रस्तस्य ऋणविमोचनार्थं अङ्गारकस्तोत्रम्।
स्कन्द उवाच ।
ऋणग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत्।
ब्रह्मोवाच ।
वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम्।
अस्य श्री अङ्गारकमहामन्त्रस्य गौतम ऋषिः । अनुष्टुप्छन्दः ।
अङ्गारको देवता । मम ऋणविमोचनार्थे अङ्गारकमन्त्रजपे विनियोगः ।
ध्यानम्।
रक्तमाल्याम्बरधरः शूलशक्तिगदाधरः ।
चतुर्भुजो मेषगतो वरदश्च धरासुतः ॥ १॥
मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।
स्थिरासनो महाकायो सर्वकामफलप्रदः ॥ २॥
लोहितो लोहिताक्षश्च सामगानां कृपाकरः ।
धरात्मजः कुजो भौमो भूमिदो भूमिनन्दनः ॥ ३॥
अङ्गारको यमश्चैव सर्वरोगापहारकः ।
सृष्टेः कर्ता च हर्ता च सर्वदेशैश्च पूजितः ॥ ४॥
एतानि कुजनामानि नित्यं यः प्रयतः पठेत्।
ऋणं न जायते तस्य श्रियं प्राप्नोत्यसंशयः ॥ ५॥
अङ्गारक महीपुत्र भगवन्भक्तवत्सल ।
नमोऽस्तु ते ममाशेषं ऋणमाशु विनाशय ॥ ६॥
रक्तगन्धैश्च पुष्पैश्च धूपदीपैर्गुडोदनैः ।
मङ्गलं पूजयित्वा तु मङ्गलाहनि सर्वदा ॥ ७॥
एकविंशति नामानि पठित्वा तु तदन्तिके ।
ऋणरेखा प्रकर्तव्या अङ्गारेण तदग्रतः ॥ ८॥
ताश्च प्रमार्जयेन्नित्यं वामपादेन संस्मरन्।
एवं कृते न सन्देहः ऋणान्मुक्तः सुखी भवेत्॥ ९॥
महतीं श्रियमाप्नोति धनदेन समो भवेत्।
भूमिं च लभते विद्वान्पुत्रानायुश्च विन्दति ॥ १०॥

angArakastotram.pdf 1
॥ ऋणमोचन अङ्गारकस्तोत्रम्॥

मूलमन्त्रः।
अङ्गारक महीपुत्र भगवन्भक्तवत्सल ।
नमस्तेऽस्तु महाभाग ऋणमाशु विनाशय ॥ ११॥
अर्घ्यम्।
भूमिपुत्र महातेजः स्वेदोद्भव पिनाकिनः ।
ऋणार्थस्त्वां प्रपन्नोऽस्मि गृहाणार्घ्यं नमोऽस्तु ते ॥ १२॥
इति ऋणमोचन अङ्गारकस्तोत्रं सम्पूर्णम्।

Encoded and proofread by KSR Ramachandran ramachan-


dran_ksr at yahoo.ca

.. AngArakastotraM ..
was typeset on August 2, 2016

Please send corrections to sanskrit@cheerful.com

2 sanskritdocuments.org

You might also like