You are on page 1of 25

Ainala saaohaonaI

catuÁSlaaokI Baagavat
p`stavanaa
hyaa Gaaor klaIyaugaat maanavaacyaa manaaMt BaavaBaavanaaMcaa kllaaoL Jaalaa Aaho¸ ApoxaaMcaa mahapUr
vaahat Aaho.kovaL BaaOitk (Material) sauKakDo AtIva AaoZa ]%pnna Jaalaa Aaho.
%yaacyaa hyaa ApirmaIt va Avaastva [cCa sava-svaI pUNa- haot naahIt. %yaamauLo tao sauKI na
haota duÁKI Jaalaa Aaho. %yaacaI manaÁ SaaMtI hrplaI Aaho. Aajacyaa jaIvanaatIla taNa
tNaava¸ %yaamauLo ]%pnna JaalaolaI manaaoxaubQata¸ ivavaokhInata va %yaacaa pirNaama mhNaUna naYT
Jaalaolao p`oma¸ sahanauBaUitcaa ABaava va sadaoYa sahjaIvana yaakDo baiGatlao tr Asao vaaTto kI
saMpUNa- maanavajaat AitrokI hao}na kdaicat svatÁcaa Aa%maGaat k$na Gao[-la ikMvaa saMpUNa-
ivaSvaacaa ivanaaSa GaDvaUna AaNaola.
qaaoDasaa ivacaar kolyaasa kLola kI¸ ‘jaIvana’ mhNajao AnauBavaaMcaa AKMD p`vaah Aaho. jasaa
Aaplaa AnauBava tsao Aaplao jaIvana. jar AnauBava vaa[-T ikMvaa duÁKI tr jaIvana duÁKI. jar
AnauBava sauKavah tr jaIvana sauKI. jaIvana sauKI krNyaasaazI Aaplyaalaa sava- AnauBava
sauKavah vhavaot Asao kahItrI kravao laagaola. mhNauna p`qama AnauBava ksaa saMpnna haotao yaacaa
AByaasa k$.
AnauBava ksaa saMpnna haoNyaasaazI tIna GaTk laagatat Á
1 AnauBaavakÁ mhNajao AnauBava GaoNaara.
2 AnauBava xao~Á mhNajao baa*ya pirisqatI. yaamaQyao vyai@t¸ vastu¸ GaTnaa¸ svatÁcao va
[traMcao ivacaar [%yaaid sava- kahI yaoto.
3 AnauBavaÁ mhNajao AnauBava GaoNaara va AnauBava xao~ yaaMcaa saMbaQa GaDUna %yaavar
AnauBava GaoNaaáyaacaI p`itiËyaa GaDNao.
AapNa ek saaQao ]dahrNa baGau mhNajao varIla isawaMt spYT hao[-la.
samajaa malaa kaoNaItrI gaulaabajaama idlao va Ka mhTlao. jar maI %yaacyaakDo dula-xa k$na pUNa-
pNao inaiva-kar ikMvaa, AilaPt rahIlaao tr malaa sauK vaa duÁK *yaa daonhI (saM) vaodnaa haoNaar
naahIt. ikMvaa malaa kaoNaI gaulaabajaama idlaoca naahIt¸ tr sauK vaa duÁK ]d\BavaNaar naahI.
*yaava$na Asao isaw haoto kI ek¸ maI AsaNao daona¸ gaulaabajaama AsaNao AaiNa itna¸ daoGaaMmaQyao
saMbaMQa p`sqaaipt haoNyaacaI p`iËyaa haoNao Asao itnahI GaDlao trca AnauBava yaotao. ha
AnauBavaacaa i~kaoNa Aaho. %yaamaQaIla ek baajaU ikMvaa ek GaTk jarI kaZUna Taklaa Agar
nasalaa tr AnauBava saMpnna haot naahI.
Saas~SauQd ivacaar krta Asao samajato kI¸ jar eKadI p`iËyaa Aaplyaa [cCop`maaNao GaDavaI
Asao vaaTt Asaola tr¸ %yaa p`iËyaotIla p`%yaok GaTkavar Aaplao inayaM~Na hvao. AnauBavaacyaa
baabatIt ivacaar kolaa tr samajato kI baa*ya pirisqatIvar Aaplao inayaM~Na rahU Sakt naahI ,
karNa baa*ya pirisqatI satt badlaNaarI Asato. dusara GaTk mhNajao baa*ya pirisqatI AaiNa
Aaplaa saMbaMQaca GaDUna doNao. kahI inavaDk pirisqatIt va %yaathI AgadI qaaoDyaa p`maaNaMat ho
Sa@ya hao[-la. pNa sava-saaQaarNapNao Aaplaa baa*yapirisqatISaI saMbaMqa tr yaotaoca va %yaalaa
Aaplyaalaa p`itiËyaa doKIla kravaI laagato. SaovaTI ekca GaTk raihlaa mhNajao AnauBava
GaoNaara AnauBaavak mhNajao Aaplao svatÁcao mana. kovaL svatÁcyaa manaavar tabaa zovalaa trca
ha AnauBava sauKavah krta yao[-la. *yaasaazI manaalaa saMskaraMcaI¸ iSaxaNaacaI garja Aaho.
jasao gaaDIcao [Mijana Tyauna kravao laagato %yaap`maaNao manaalaa Tyauna kravao laagaola.
*yaa manaalaa sauKanauBavaasaazI sauiSaixat ksao kravao to Saas~¸ AQyaa%maivaVotIla idggaja Asao
Aaplyaa Saas~& sva$p ?iYaMnaI SaaoQaUna zovalao Aaho. to AajahI Aaplyaalaa vaod¸ ]pinaYado
va puraNao *yaa sva$pat ]plabQa Aaho. pNa Aajacyaa gaaoMQaLacyaa¸ jaIvanasaMGaYaa-cyaa¸
tNaavaacyaa va QaavapLIcyaa vaatavaNaat maanavaakDo ]pinaYadatIla t<va&ana vaacaayalaa vaoL
naahI va puroSaI manaacaI SaaMtI AaiNa ekaga`ta naahI.
ASaa xaubQa maanavaalaa KubaInao p`qama [-Sa kqaaMcaI gaaoDI laavaavaI va p`qama %yaacao mana SaaMt k$na
tNaavamau@t kravao va naMtr ]pinaYadatIla t%va&ana %yaalaa samajaavaUna Vavao yaasaazI EaIvyaasaaMnaI
Baagavat puraNaacaI rcanaa kolaI.
Baagavat puraNaacyaa EavaNaanao¸ mananaanao va AByaasaanao maanavaalaa yaaogya to &ana p`aPt hao]na tao
yaa klaIyaugaacyaa gaaoMQaLacyaa isqatIt doKIla sauKI hao} Saktao ha saMtaMcaa¸ ivacaarvaMtaMcaa
svaanauBava Aaho.
Baagavat puraNaacyaa dusaáyaa skMQaatIla navavyaa AqyaayaaMtIla Slaaok ËmaaMk 32 to 35 AXaa
caar SlaaokaMnaa catuÁSlaaokI Baagavat mhNatat. Baagavat puraNaacao saMpUNa- saar *yaa caar
Slaaokat Aaho.
sad\gau$ prma\ pUjanaIya icanmayaanaMd maharaja¸ prma\ [-Svar naarayaNa¸ sava- saMt va sava- sad\gau$Mcao
smarNa k$na *yaa catuÁSlaaokI Baagavatacao ‘svaantsauKaya’ icaMtna krtao.

Baagavat puraNa va vaodp`iNat t<va&ana


Baagavat puraNaaMt BagavaMtacyaa mhNajaoca naarayaNa Avataracyaa laIlaa vaNa-na kolyaa Aahot.
ivaSaoYa k$na *yaamaQyao EaIÌYNa Avataravar Bar Aaho. kqaa saaMgatanaa naarayaNa¸ EaIkRYNa
[%yaaid vyai@tma%vao manauYya $pQaarI mhNaUna vaavartat. pNa t<va&anaacyaa saMdBaa-t naarayaNa¸
Bagavaana¸ prmaoSvar¸ EaIÌYNa ho Sabd p`itka%mak Aahot. ho Sabd prmat<va¸ naarayaNat<va¸
EaIÌYNat<va¸ [-Svart<va ASaa Aqaa-nao yaaojalao Aahot. yaaca t<vaalaa vaodaMtat ‘ba`*mana\’ ikMvaa
‘ba`*mat<va’ mhTlao Aaho.
ho vaodp`iNat ‘ba`*mana\’ Anaagat¸ naamaatIt¸ naadatIt¸ kalaatIt¸ sqalaatIt¸ $patIt¸
BaavaatIt¸ rsaatIt¸ janmamaR%yaujaratIt Asao Aaho. Saas~Iya (Physics) BaaYaot saaMgaayacao tr
to Absolute Principle ikMvaa inarpoxa t<va Aaho. AapNa saapoxatot Asatao mhNajao AapNa
sqala , kala va vastu (Space, Time, Mass) yaaMnaI mayaa-dIt Asatao. pNa vaodaMcao saMSaaoQana

2
mhNato *yaa saapoxa jagaacyaa maagao inarpoxa (Absolute) Asalaoca paihjao , jao kala¸ vastumaana va
AvakaSa yaaMcyaa caaOkTItUna (Frame work of Time, Space, Mass) mau@t Aaho ,
kalaatIt¸ vastumaanaatIt¸ AvakaSaatIt Asa kahI Asau SaktM hI klpnaa maanavaI bauiQdlaa
polavat naahI¸ pTt naahI. yaaca karNa hI bauiQd kovaL saapoxa jagatamaQyao banalaI Aaho
%yaamauLo tI kovaL saapoxa jagatacaoca Aaklana k$ Sakto.
pNa Aaplyaa ?iYaMnaI Asao inarpoxa t<va SaaoQalao va svatÁ AnauBavalao va %yaalaaca %yaaMnaI
prma\t%va¸ prma\ Aqa- ikMvaa prba`*ma Asao saMbaaoiQalao.
Baagavat puraNaat maUlatÁ *yaa prma\t<vaacao idga\dSa-na kolao Aaho. Baagavatkar mhNatat *yaa
prma\t<vaacao &ana ikMvaa p`%yaxa AnauBaUit hI [Mid`yaaMcyaa Waro haoNaar naahI. yaacao karNa ]GaD
Aaho , ho t<va Sabd¸ spSa-¸ $p¸ rsa va gaMQa yaaMcyaa AtIt Aaho. ?iYa mhNatat *yaa ba_la
dRZBaava AsaNao AavaSyak Aaho.

kOvalya ]pinaYad Eauit mhNato…


na kma-Naa na p`jayaa Qanaona | %yaagaonaOko AmaRt<va maanaYauÁ ||
*yaa t<vaacaI p`aPtI XaairrIk¸ maanaisak va baaOiQdk kmao- va saaQanaa yaaMnaI haoNaar naahI.
[tkMca kaya eOSvaya-¸ p`itYza yaaMnaI pNa to ivakt Gaota yaoNaar naahI. duusaáyaa kaoNaakDUna to
imaLvata yaoNaar naahI. kovaL %yaagaanao to imaLU Sakto. ha %yaaga kaoNata yaacao ivavarNa
icaMtna krtaMnaa puZo yao[-laca. pNa qaaoD@yaat saaMgaayacao tr jagatacyaa saapoxatocaa %yaaga k$na
inarpoxatocaa AMigakar yaoqao AiBap`ot Aaho. doh¸ mana va bauiqd yaacyaaSaI A&anaanao Jaalaolyaa
maaJyaa tada%myaacaa %yaaga k$na ‘Baavayau@t’ )dyaanao %yaa prma\ t<vaacaa malaa svaIkar kravaa
laagaola.
Eauit maata puZo saaMgato …
A%yaaEama saklaoind`yaaiNa ina$Qya Ba@%yaa svagau$M p`Namya
)%puNDrIkM ivarjaM ivaSauwma\ ivaican%yamaqyao ivaSadM ivaSaaokma\
A%yaaEama = Ait + Aa + Eama mhNajao A%yaMt Eama ivarhIt Avasqaa.
SarIr mana va bauiqd ho A%yaMt Eama ivarhIt kravaot mhNajao SarIracyaa va manaacyaa sava-
halacaalaI qaaMbavaUna sauKasanaat svasqa basaavao , manaatIla sava- ivacaar (vaRi<a p`vaah) baMd
kravaot. hI KrI AaEama Avasqaa. AaEama mhNajao ekaMtatIla ikMvaa jaMgalaatIla kuTIyaa
navho. hI SarIr va manaacaI Avasqaa Aaho. EamaivarhIt Avasqaa saaQaNao hI QyaanaacaI p`aqaimak
tyaarI Aaho. AXaI tyaarI JaalaI kI A%yaMt po`maanao Aaplyaa sad\gau$Mnaa vaMdna kravao.
sad\gau$Mcaa AaiSavaa-d va pazbaL imaLvaavao. %yaaMnaa SarNa jaa}na malaa prma\ t<vaacaacao &ana
imaLavao va %yaacaI AnauBaUit yaavaI yaasaazI p`aqa-naa kravaI.
maga p`sanna ica<aat Bai@tyau@t Baavaanao jao ivarja¸ ivamala¸ Sauqd¸ AanaMdmaya Aaho AXaa prma\
t<vaacao icaMtna kravao. kovaL ASaa p`karo kolaolyaa Qyaanaanaoca %yaa naarayaNa t<vaacaa AnauBava
yaotao Asao Eauitmaatocao saaMgaNao Aaho.

3
varIla Eauitmaatocyaa kqanaat ‘Ba@%yaa’ ha Sabd A%yaMt maha%vaacaa Aaho. prma\ t<vaacao
Aaklana kovaL Bai@tBaavaanao¸ po`maanao¸ samap-Naanao¸ %yaagaanao¸ SarNaagatInao va kovaL gau$kRponao
haoto , Anyaqaa naahI.
Baagavat Qamaa-cao EaoYz va AaV p`Naoto EaI &anaoSvar maa}laI mhNatat …
yaaooga yaaga ivaQaI yaoNao naaoho isaQdI | vaayaaica ]paiQa dMBa Qama- ||
BaavaovaINa dova na kLo inaÁsaMdoh | gau$vaINa AnauBava kOsaa kLo ||
maa}laI spYT krtat kI kovaL baa*ya]paiQa yau@t saaQanaa ikMvaa daMiBak kma- saaQanaocaa
]pyaaoga haot naahI. [-Svart<va kovaL Bai@tBaavaanao va gau$Ìponao kLto. gau$Ìponao
Bai@tBaava ]%pnna haotao. Bai@tBaava ]%pnna haoNao va tao ]%ËaMt Avasqaot yaoNao ho gau$mauLo
saaQato. Bai@tBaava ksaa ]%ËaMMt haotao yaacaa AByaasa k$ yaa.

payarI ËmaaMk 1 Á [-Svar Aaho ha Baava ]%pnna haoNao.


jaIvaakDUna kLt na kLt sa%Ì%ya haoto va %yaacaa pirNaama mhNaUna %yaaMcaI saMtaSaI gaaz pDto
va saMt %yaalaa [-Svar mhNajao kaya¸ jagat mhNajao kaya yaacaI p`aqaimak maaihtI dotat.sadacaar
iXakvatat. %yaanaMtr svatÁ %yaa vyai@tnao satt sat\saMga kolaa va icaMtna kolao tr %yaacaI Ka~I
pTto kI prmaoSvar Aaho va tao saRiYTcaa inamaa-ta va inayaMta Aaho , hI Bai@tBaavaacaI pihlaI
payarI haoya.
payarI ËmaaMk 2 Á [-Svar sava- jaIvaaMnaa sahayya krtao ha Baava yaoNao.
gau$saovaa¸ sat\saMga va AByaasa satt caalaU raihlaa tr jaIvaalaa pTayalaa laagato kI¸ [-Svar ha
kahI lahrI saulatana naahI kI jaao p`aiNamaa~aMnaa kovaL %yaacyaa svaaqaa-saazI naacavatao. tao
saRYTIcaa p`omaL¸ pNa kDk ipta Aaho. Aaplyaalaa hvao to tao do} Saktao va dotaohI.
Aaplyaa [cCa pUNa- krtaohI , Asao jaIvaalaa kLU laagalao kI tao sauK p`aiPt va duÁK inavaRi<a
saazI [-SvaracaI AaraQanaa krtao , tao sakama Ba@t haotao pNa *yaa kaLat tao saMtacyaa
saMgatIt va [-Svaracyaa Bai@tt Asalyaanao %yaacao mana hLu hLU SauQdhI hao} laagato va tao
[-SvaracaI AiQakaiQak ]pasanaa krtao. %yaacyaa saMsaaratIla kamanaa kmaI hao} laagatat.
payarI ËmaaMk 3 Á maI [-Svaracaa AMSa Aaho ha Baava yaoNao.
hLU hLU gau$Ìpa va saaQanaocaa p`Baava [tka vaaZtao kI jaIvaalaa Aata ivavaok p`aPt haotao.
saar Asaar¸ sad\ Asad\¸ ina%ya Aina%ya¸mhNajao kaya yaacao Baana yao} laagato va %yaacaa pirNaama
mhNaUna %yaalaa jaaNavato tao svatÁ va hI sava- saRiYT ha %yaa [-Svaracaaca AMSa Aaho va maUlatÁ
AanaMd sva$p Aaho. Aata %yaalaa kahI maagaavaosao vaaTt naahI , tao Aata [-Svaracyaa p`omaat
pDtao , p`omaI haotao va %yaalaa [cCa haoto kI Aaplaa ip`yakr ksaa Aaho ho jaaNaUna Gyaavao. tao
Aata kamanaaMcaa %yaaga krtao. maumauxau haotao.
payarI ËmaaMk 4 Á tao va maI ekca Aaho ha mahanauBaava.
gau$Ìpa va saaQanaa evaZI filat haoto kI jaIvaalaa kLto kI AapNaca prma\t<va Aahaot.
sava- ivaivaQa $pat maIca Aaho yaacaI AnauBaUit yaoto , ‘tuka’ AakaSaa evaZa haotao. raQaaca

4
Syaama haoto. Ba`maacaI va ]paiQacaI sava- kvacao gaLUna pDtat. maI-tU caI maayaa saMpto va kovaL
taoca ]rtao. ha mahanauBaava. maga tuka mhNatao , “Aata raihlaao ]pkarapurta”. ]rtao tao
prmaanaMd¸ ba`*maanaMd.

EaImat\ Baagavat jaIvaalaa BaavaBai@t maQyao ]%ËaMt krto va vaodatIla maUlaBaUt t<va&ana
samajaa}na doto. *yaa Baagavat ga`Mqaacao saar kovaL caar Slaaokat Barlao Aaho. svatÁ
naarayaNaanaI sagauNa $pat jagat\ inamaa-to ba`mhajaIMnaa *yaa caar SlaaokaWaro naarayaNa t<vaacao¸
ba`*mana\ cao &ana p`dana kolao.
Baagavatkar vyaasa hI kqaa saaMgatat …
saRiYT inaima-tIcyaa pUvaI- ba`*maajaI kmaLavar basaUna saRYTI kSaI inamaa-Na kravaI yaacaa ivacaar
krt haoto , tovha %yaaMnaa¸ “tp … tp … tp” Asao Sabd eokU Aalao , hI vaaNaI eokUna tIca
prba`*maacaI Aa&a Aaho Asao maanaUna ba`*maajaInao tp AarMBalao va to prma\t<vaalaa pUNa- SarNa gaolao
tovha to t<va¸ ‘sagauNa naarayaNa’ $pat p`gaT Jaalao va *yaa naarayaNaaMnaI ba`*maajaIMnaa ]pdoSa
kolaa. naarayaNa mhNaalao …
ba`*maHC/oyaÁ pirEaamaÁ pMusaao ma_Sa-naavaiQaÁ
svatÁ naarayaNa saaMgat Aahot kI jaIvaanao jar kahI imaLvaNyaasaarKo va jaaNaNyaasaarKo Asaola
tr to kovaL prma\t<vaca Aaho , kovaL prma\t<vaca jaaNalyaanao %yaacaI ÌtÌ%yata hao[-la , Anya
kahI jaaNaNyaamauLo ikMvaa imaLvaNyaamauLo tao kRtkR%ya haoNaar naahI.
naarayaNa puZo saaMgatat …
saRjaaima tpsaOvaodM ga`saaima tpsaa punaÁ
maI kovaL tpanao saRiYTcaI rcanaa va saMhar krtao , tp hIca maaJaI iËyaaSai@t Aaho. maI tulaa
saRiYTcyaa &anaasahIt prma\t%vaacao &ana dotao. prma\t<va kaya Aaho¸ saRiYTcyaa $paMt maaJaa
AaivaYkar¸ maaJao eoSvaya-¸ maaJaa p`Baava yaa savaa-cao maI tulaa &ana dotao.*yaa &anaamauLo tU
saRiYTcaI rcanaa tr k$ SakSaIla pNa tI krt AsataMnaa tulaa maaoh¸ Ba`ma va AiBamaana haoNaar
naahI. ho sava- kaya- k$nahI tU A%yaMt AanaMdI va svasqa rahSaIla.
P`a%yaok jaIvaalaa doKIla kma- kravao laagato ,%yaacyaasaazI tp ikMvaa p`ya%na kravaa laagatao va
%yaatUna jao inamaa-Na haoto %yaa inaima-itmauLo jaIvaalaa ektr yaSaamauLo AhMkar yaotao Aqavaa
ApyaSaamauLo duÁK haoto. ba`*maajaI p`maaNao *yaa jaIvaanao jar prma\t<va va saRiYTcaoo maUlaBaUt &ana
p`aPt k$na Gaotlao tr tao jaIva sauQda *yaa saMsaarat rahUna p`aPt kmao- krIla pNa %yaa kmaa-
maQaUna ]%pnna Jaalaolyaa kSaacaahI %yaacyaavar pirNaama na haota¸ yaSa ApyaSaacaa QanaI na haota¸
sauK duÁK na Baaogata kovaL AanaMdsva$p rahU Sakola hoca Kro Baagavatacao mama- Aaho.
EaImad\ Baagavat jaIvaalaa &ana va Bai@t maQyao ]%ËaMt krto. saaxaat prma\t<vaa kDUna¸
naarayaNat<vaakDUna¸ ‘sagauNa naarayaNaacyaa’ $paMt saaMigatlaolao &ana ga`hNa krNaara Eaaota ha
saamaanya saaQak naahI. ha Eaaota EaIba`mhajaI Aahot va jao &ana va vaOragyayau@t Aahot , Asao ho
catuÁSlaaokI Baagavat gau*ya va icaMtnaIya Aaho.

5
catuÁSlaaokI Baagavat

Slaaok m*Najao kaya ? SlaaokÁ = saÁ laaokÁ¸ tao laaok¸ laaok yaacaa Aqa- AnauBava xao~.
]da. BaU-laaok¸ svaga--laaok ¸ jaagaRtI laaok¸ svaPna-laaok.
Saas~anao saat AnauBava xao~o saaMigatlaI Aahot.
1. BaUÁ - ma%ya- laaok }
2. BauvaÁ - yaxa , iknnar yaaMcaa laaok } Baaoga laaok
3. sauvaÁ - dovataMcaa laaok }
varIla tInahI laaokaMmaQyao jaIvaalaa Baaoga Baaogaavao laagatat ikMbahunaa Baaogavaasanao paoTIca *yaa
laaokaMmaQyao yaavao laagato. kmaa-cyaa p`itp`maaNao BaU laaokat caaOáyaaeOSaI laxa yaaonaI ]plabQa
Aahot. pap puNya saaQaarNa samaana Asaola tr manauYya yaaonaIt janma imaLtao. jar jaast puNya
kma- GaDlao tr sauK BaaogaNyaasaazI yaxa laaok ikMvaa far tr svaga- laaok imaLtao. pNa
puNyaacaa saMcaya saMplaa kI punha BaU laaokat yaavao laagato. punha maanava yaaonaI imaLalaI trca
jaIvaalaa sat\kma- va saaQanaa k$na ]%ËaMt haota yaoto.karNa ha AiQakar kovaL BaUlaaokat va
taohI manauYya dohat Aaho. yaxa laaok va dova laaok f@t puNya Kca- krNyaasaazI ikMvaa
BaaogaasaazI Aaho. &ana¸ Bai@t va AMitma maui@t ha kovaL manauYya yaaonaIcaaca AiQakar Aaho.
yaoqao saaQanaa GaDlaI va AMtÁkrNa inaYkama Jaalao tr KalaIla caar laaok imaLtat.
4. janaÁ
5. mahÁ
6. tpÁ - ba`*maajaIcaa laaok
7. sa%yaÁ - prma\t<va naarayaNaacao sqaana

catuÁSlaaokI BaagavatatIla caar Slaaok [tko p`BaavaI Aahot kI %yaaMcyaa mananaanao¸ gau$Ìponao va
[-SaÌponao to saaQakalaa qaoT sa%ya laaokapya-Mt ]%ËaMt k$ Saktat.
*yaa caar SlaaokamaQyao caar vaogavaogaLyaa t<vaaMcao ivavaocana kolao Aaho , to Asao ----
Slaaok ËmaaMk 1 ba`*mat<vaacao ivavaocanaÁ ba`*mat<va ivavaok
Slaaok ËmaaMk 2 maayaat<vaacao ivavaocanaÁ maayaat<va ivavaok
Slaaok ËmaaMk 3 jagat\ t<vaacao ivavaocanaÁ jagat\ t<va ivavaok
Slaaok ËmaaMk 4 ija&asau t<vaacao ivavaocanaÁ ija&asau t<va ivavaok
Aata p`%yaok Slaaokacao AnauËmao icaMtna k$ …

6
Slaaok pihlaa - ba`*mat<va ivavaok
Ahmaovaasamaovaaga`o naanyad\ yat\ satsat\ prma\ |
pScaadhM yaodotcca yaao|vaiSaYyaot saao|smyahma\ ||

Sabdaqa- Á Ahma\ = maI¸ eva = kovaL¸ Asama\ = Asatao (Exist)¸ yat\ = jao kahI¸
sat\ Asad\ prma\ = sad\ Asad\cyaa plaIkDo¸ pScyaat = naMtr¸ivalayaanaMtr¸
Ahma\ = maI¸ yad\ ett\ = jao kahI ho (ivaSva) ¸ ca = AaiNa¸ yaÁ = jao kahI [tr¸
ca = AaiNa¸ AvaiSaYyato = rhato¸ saÁ = to¸ Aisma = Aaho¸ Ahma\ = maI

Baavaaqa- Á (saRYTIcyaa ]%pi<acyaa) pUvaI- maI va kovaL maIca haotao , dusaro ([tr) kahIhI navhto.
sad\¸ Asad\ va prma\ kahI navhto (ikMvaa Aata jao kahI sad\ Asad\ prma\ Aaho) va saRiYTcyaa
ivalayaa naMtr jao kahI iSallak rahIla to kovaL maIca Aaho (Asaona).

ivavaocana Á prma\t<va¸ ba`*mana\ ¸ naarayaNat<vaacao AitSaya svacC Asao inado-Sana yaoqao kolao
Aaho. kovaL b`a*mana\ ]%pi<acyaa pUvaI- Asato , ]%pi<acyaa kaLat doiKla jao kahI Aaho to
b`a*manaca Aaho va saRYTIcyaa layaanaMtrhI toca Asaola.
sadasava-da kovaL b`a*mana\ ¸ prmat<vaca Asato. jao kahI jagat vaa saRYTI mhNaUna idsato va KrI
vaaTto tao kovaL Baasa Aaho. saap ha jasaa daorIvar kovaL Baasatao pNa vastutÁ nasatao tsaoca
ho ivaSva kovaL Baasa Aaho.
maanavaI bauiQdlaa p`Sna pDtao kI ektr ho sava- ivaSva ]%pnna kaoNaI kolao va *yaa saRYTIcyaa
inayamaaMvar inayaM~Na kaoNa zovatao. samajaa maanalao kI [-Svar¸Allaa¸ jaIJasa yaaMnaI ivaSva inamaa-Na
kolao , maga yaaMnaa kaoNaI inamaa-Na kolao ha p`Sna pDtao. dusarI ivaica~ Anaavasqaa ASaI kI
samajaa ho ivaSva *yaa AvakaSaat Aaho , maga ho AvakaSa kSaat Aaho va AvakaSaacyaa
plaIkDo kaya Aaho. yaaca ]<ar saapDt naahI. yaaca karNa bauiQd kovaL AvakaSa¸
vastumaana va kaL yaaca saMklpnaa jaaNau Sakto. yaalaaca BaaOitk Saas~aMt saapoxatoica caaOkT
(Frame of Relativity) mhNatat. Aata far far tr ‘kaL’ (Time) hI saMklpnaa AapNa
kdaicat naaka$ Saktao , mhNajao kayaÆ tovha p`qama kaL mhNajao kaya to baGau.
kaL mhNajao daona GaTnaa maQaIla AMtr ,(Time is space between two events) yaacaa Aqa-
Asaa kI jaoMvha ek vastu eka ibaMdu pasaUna dusarIkDo jaato %yaalaa vaoL mhNatat. pRqvaI
svatÁBaaovatI ifrto mhNaUna idvasa ra~ haotat %yaalaa AapNa caaovaIsa tasaacaa vaoL mhNatao , tr
pRqvaI saUyaa-BaaovatI ekda ifrNyaacyaa vaoLolaa AapNa itnaSao pasaYz idvasa ikMvaa ek vaYaa-caa
kaL mhNatao. qaaoD@yaat kaL hI saMklpnaa hI kovaL vastUcyaa isqa%yaMtraSaI inagaDIt
Aaho. (Time exists when there is change in position of any object or when
displacement occurs or when transformation occures) ]laTpxaI samajaa saUya- isqar

7
Aaho , pRqvaI isqar Aaho va vastu maQyao badlahI haot naahI. sava- ivaSva ica~asaarKo Aaho tr
maga kaL ]%pnna haoNaar naahI. kaL hI kahI vastu naahI , tI kovaL saMklpnaa (Concept)
Aaho ho pTto. tovha kaL naahI ikMvaa nasaU Sakola ho AapNa ekvaoL maanaU. pNa AvakaSa
(Space) va vastumaana (Mass) ho nasaU Sakola ho Aijabaat pTt naahI.
Aaplyaa ?iYatulya Saas~&aMnaI Asao SaaoQaUna kaZlao kI --------
1. jao saapoxa Aaho to kovaL inarpoxa t<vaavarca AsaU Sakto.
All relative must have absolute behind it.
2. jao ]%pnna haoto¸ badlato va naYT haoto %yaacyaa maagao na badlaNaaro t<va Asato.
3. jao saapoxa Aaho to kovaL inarpoxatovar Baasa Asatao. mhNaUna saapoxa AaBaasa Aaho.
Relative is an illusion and nothing but a part and parcel of Absolute.
4. inarpoxa badlat naahI. Absolute does not change.
qaaoD@yaat jao kahI saapoxa Asato to kovaL Baasamaana Asato. (Relativity is an illusion)
varIla ivavaocana AapNa AaQauinak Saas~acyaa (Physics) BaaYaot maaMDlao.

Aata AapNa ?iYaMcaI BaaYaa baGauyaa …


jaSaa laaTa¸ fosa va bauDbauDo ha kovaL samaud`acyaa paNyaacaa AaivaYkar Asatao. laaTa¸ fosa¸
bauDbauDo ]%pnna haoNyaaAaQaI¸ Aakara maQyao AsataMnaa tsaoca Aakar ivarlyaavar paNaIca paNaI
Asato %yaa p`maaNao kovaL sa%yat<vaavar saRYTI Baasato pNa tr f@t sa%yat<vaca Kro
Asato.vyavahar jagatatIla varIla ]dahrNaat paNyaacaa (samaud`acaa) Aakar badlatao va
ta%purta laaTocaa Aakar yaotao , laaT maaoDto. ikMvaa saaonyaacyaa gaaoLyaapasaUna daiganyaacaa
Aakar yaotao. daiganao maaoDtat. yaoqao pdaqaa-cyaa Aakarat pirvat-na hao}na vastu banatat
pNa jagat\ va prmat<va yaaMcaa saMbaMQa tsaa naahI Aaho , ?iYa mhNatat prma\t<va ho inarpoxa
(Absolute) t<va Aaho. to saMpUNa-tÁ gauNariht va AivakarI Asato %yaamauLo %yaacao ikMvaa
%yaacyaa AMSaacao $paMtr ivaSvaat hao} Sakt naahI. Asao GaDlao tr prma\t<vaacyaa maUL
vyaa#yaolaa (saMklpnaolaa) baaQa yao[-la. mhNauna ?iYa zamapNao saaMgatat kI ivaSva ha
prma\t<vaavarIla AaBaasa Aaho kovaL maRgajaLasaarKa.
1. prma\t<va ho sad\ va Asad\ Asao daonhI naahI to prma\ Aaho. prma\ mhNajao yaoqao inarpoxa
(Absolute) t<va¸ jao gauNaatIt¸ kalaatIt¸ sqalaatIt¸ AvakaSaatIt mhNajao kovaL
Asato. (It only exists or it is the existence). maga to duÁKI ikMvaa $xa Asao Aaho
ka? ikMvaa to jaD Aaho ka? ?iYa kovaL AMdaja yaavaa mhNaUna saapoxa BaaYaot
saaMgatat. to nausato Aaho ho Kro¸ pNa to jaD naahI. pUNa- caotna Aaho , baaoQamaya
Aaho.&anaoSvar maa}laI mhNatat to svayaMp`& Aaho , to AanaMdmaya Aaho.
sat\ mhNajao kaya? jao Kro vaaTto to sat\ va jao KaoTo vaaTto to Asat\.
sad\ Asad\ prma ho eka ]dahrNaaWaro samajaa}na Gyaayacaa p`ya%na k$.

8
klpnaa kra Sard paOiNa-maa Aaho. ra~ maQyaavar Aaho. A%yaMt p`SaaMt saraovar Aaho.
Aijabaat vaara naahI. paNaI AarSaasaarKo isqar va svacC Aaho. AXaa saraovarat
caMd` %yaacyaa pUNa- saaOdyaa-nao p`itibaMbaIt hao[-la. P`aitibaMba hubaohuba vaastva caMd`asaarKo
idsaola.pNa samajaa qaaoDyaavaoLanao vaara sauTlaa tr saraovarat laaTa ]%pnna haotIla va
p`itibaMba ivakRt hao[-la. kdaicat laaTaMcyaa Anaok tukDyaat vaakDo itkDo vaa
maaoDko Anaok caMd` idsatIla. yaoqao AakaSaatIla Kra caMd` ho prma\ t<va maanalao tr
%yaacao SaaMt saraovaratIla inama-L p`itibaMba ho sad\ Aaho tr hjaarao ivaÌt,¸ maaoDkI ibaMbao
ho Asad\ Aaho.
?iYa mhNatat jaovha ica<a pUNa- ivakar¸ ivacaar va vaRi<a riht Asato %yaavaoLI jaI
kovaL ‘jaaNaIva’ Asato to mhNajao ‘sat\’ . jyaavaoLI AMtÁkrNaat ivacaar¸ ivakar
ikMvaa vaRi<acyaa, laaTa ]maTtat %yaavaoLI jaao jagatacaa _Sya¸ Baavanaa va ivacaar *yaa
sva$pat AnauBava yaotao to Asad\. pahIlaolao _Sya¸ Baavalaolyaa Baavanaa va kolaolao ivacaar
ho Kro tr vyai@t saapoxa Anaumaana Asato ikMvaa mat Asato mhNaUna ekaqaI- tao Ba`ma
Aaho ikMvaa imaqyaa&ana Aaho , ?iYa %yaalaa Asad\ mhNatat. prma\ t<vaamauLo ica<aat
jaaNaIva Asato pNa prmat<va ho *yaa sad\ Asad\ hUna vaogaLo Aaho. sad\ Asad\ ho daonhI
prma\t<vaavarIla Baasa Aahot , imaqyaa Aaho . yaacaI AnauBaUit kovaL ica<a SauiQd¸
saaQanaa va sad\gau$kRponaoca yaoto Asao svatÁ naarayaNaaMcao mat Aaho.
sava- vaod (Eauit) kovaL hoca saaMgatat kI prma\t<va inarpoxa Aaho. Eauit doKIla
saapoxatomaQaoca Asatat , %yaamauLo %yaaMnaa prma\t<vaacao rhsya kovaL Sabdat saaMgaavao
laagato va saapoxa Sabdat inarpoxa t<vaacao yaqaaqa- vaNa-na krta yaot naahI , %yaamauLo Eauit
doKIla sava- KTaTaop k$na vaNa-na krtat va naMtr kbaUla krtat kI naoit … naoit
mhNajao na [it … na [it. Aqaa-t ho Asao naahI ikMvaa evaZoca naahI. ta%pya- Asao
kI Eauit maQao prma\t<vaacao vaNa-na ikMvaa p`itpadna ]<ama kolao Aaho pNa Eauit kbaula
krtat AamhI prmat<vaaba_la jao kahI baaolalaao tsao to naahI Aaho , ho vaNa-na Apuro
Aaho. AamhI f@t %yaa t<vaacao inado-Sana krtao. (We just indicate but cannot
explain or prove). AamhI yaqaaqa- pNao saaMgaNyaasa Asamaqa- Aahaot , isaQd tr
na@kIca k$ Sakt naahI. kovaL AtIva EaQda¸ AtIva gau$Bai@t va EaIkRYNa
p`omaamauLo ho rhsya samajau Sakola.

BaagavaMtacyaa dSama KMDatIla sa%yaaeoMSaIvyaa AQyaayaat naarayaNa BagavaMtaMnaI naardjaIMnaa


kolaolyaa ]pdoSaat EauitMcaa saMvaad Aalaa Aaho. ija&asaMUnaI tao vaacaNyaasaarKa Aaho.

EaIQar svaamaIMnaI *yaa Aa#yaanaavar farca sauMdr BaaYya kolao Aaho. %yaamaQyao %yaaMcaa raoK
kovaL saMpUNa- SarNaagatIvar Aaho.

9
%yaatIla Baavalaolao Slaaok …

imaqyaatk-saukk-Saoirt mahavaadanQakarantr
B`aamyamandmatormandmaihmaMs%vaj&anama%maa-spuTma\ |
EaImanmaaQava vaamana i~nayana EaISa=kr EaIpto
gaaoivandoit mauda vadna\ maQaupto mau>Á kda syaahma\ ||

ho mahaSaalaI p`Baao ! AamhI tuJao t<va jaaNaNyaasa Asamaqa- Asalaolao A&anaI¸ maMdmait jaIva¸
kovaL A%yaMt kNa-kTu vaadivavaadacyaa Gaaor AMQakarat BarkTlao gaolao Aahoat.
ASaa (Aamha) laaokaMnaa tuJao &ana spYT haoNaar naahI (ho maI jaaNatao) mhNauna ho BagavaMta maaJyaa
jaIvanaat ASaI SauBa GaDI kovha yao[-la¸ kI jyaavaoLI maI tulaa kovaL ho i~nayana¸ ho gaaoivaMd¸ ho
vaamana¸ ho mauraro¸ ho maQaupto ASaa naavaanao gaat gaat AanaMd ivaBaaor hao}na mau@t hao[-na.

yada prmaanandgaurao Bava%pto pdM manaao mao Bagavana\ laBaot |


tda inarstaiKlasaaQanaEamaÁ Eayaoya saaO#yaM BavatÁ ÌpatÁ ||

ho prmanaMdmaya EaI sad\gaurao (naRisaMhmaharaja) jyaavaoLI maaJao mana Aaplyaa carNakmalaat ivaEaama
pavaola tovha maI kovaL Aaplyaa Ìponao *yaa samast saaQanaaMcyaa KTaTaopItUna sauTUna prmaanaMd
p`aPt krIna. ta%pya- Asao kI¸ kovaL Bai@tp`oma AaiNa gau$Ìpa hoca saaQana Aaho.
SarNaagait hoca jaIvaacao Qyaoya Asaavao.

TIp Á varIla Slaaok EaIQarsvaamaIcao Aahot. gaaorKpur p`kaSanaacyaa Baagavat ga`Mqaat ho Slaaok
dSama KMDatIla sa%yaaeoMSaIvyaa AQyaayaat tLTIp mhNaUna idlao Aahot. ekUNa A{avaIsa
SlaaokaMcao ho stao~ Aaho ,to ija&asaUnaI phavaot. hI ivanaMit.

10
Slaaok dusara Á maayaat<va ivavaok
?to|qa-ma\ yat\ p`tIyaot na p`tIyaot caa%maina
tiWVada%manaao maayaaM yaqaa||Baasaao tqaa tmaÁ

Sabdaqa- Á Aqa-ma\ = (prma\) Aqa-¸ ?to = jaaNao lapNao¸ yat\ = jao¸


na p`tIyaot = p`tItIsa yaot naahI¸ p`tIyaot = p`tItIsa yaoto¸ ca Aa%maina = maI pNa¸
td\ ivaVt\ = tI jaaNa¸ Aa%manaao maayaa = maaJaI maayaa¸ yaqaa AaBaasaÁ = jasaa AaBaasa¸
tqaa tmaÁ = tsaa AMQaar.
Baavaaqa- Á prma\t<vaacyaa (maaJyaa) lapNyaamauLo jao kahI p`ittIsa yaoto¸ va p`ittIsa yaot
naahI va maI svatÁ doKIla p`ittIsa yaot naahI ho jyaa mauLo GaDto tIca maaJaI maayaa Asao tU
jaaNa. jasaa AMQaarat Baasa haotao, ikMvaa A&anaamauLo ivaprIt idsato %yaacap`maaNao ho GaDto Asao
jaaNa.
ivavaocana Á varIla Slaaokacao sarL ta%pya- Asao kI maayaa hI %yaa prma\t<vaacaI ASaI Sai@t
Aaho kI ijacyaa p`BaavaamauLo to prma\t<va lapivalao jaato¸ AvagauMzIt haoto va %yaa jaagaI
vaastivak nasalaolyaa naama $pa%mak¸ saapoxa jagatacaa AaBaasa ]%pnna haotao.
p`%yaok Slaaokacao saurvaat AapNa b`a*mat<va ivavaok¸ maayaat<va ivavaok ASaI kolaI Aaho.
ivavaok krNao mhNajao kayaÆ ivaca\ *yaa Qaatucaa Aqa- Aaho frk jaaNaNao. ]dahrNaaqa- ha
laala rMga Aaho va laala rMga ipvaLyaahUna vaogaLa Aaho ho jaaNaNao ha Jaalaa rMga ivavaok.
SarIracyaa sqaravar AapNa vastucyaa gauNaQamaa-nausaar rMga¸ Aakar¸ vaasa¸ cava¸ naad [%yaaid frk
&anaoMid`yaa Waro jaaNatao yaalaa AapNa naama$p ivavaok mhNau. tr manaacyaa sqaravar AapNa
vaogavaogaLyaa BaavanaatIla frk jaaNatao. ha Jaalaa Baavanaa ivavaok. tsaoca bauiQdcyaa sqaravar
AapNa ivacaaratIla iBannata jaaNatao. ha ivacaar ivavaok.
vairla sava- ivavaok sqaUla Aahot pNa yaa itnhI ivavaokaMcaa eki~t ivavaok mhNajao bauiQdnao
kaZlaolao ta%pya-¸ jyaalaa saar va Asaar¸ Kro va KaoTo¸ ]pyau@t va ina$pyaaogaI¸ ihtavah va
Aihtavah Asao ivaSlaoSaNaa%mak jaaNaNao Asao mhNatat. hI Sai@t kovaL maanavaI bauiQdt
savaa-iQak ivakisat Aaho. vanaspit va p`aNaI doKIla ivavaok krtat pNa tao kovaL
jagaNyaacyaa dRYTInao yaaogya Ayaaogya evaZaca ivacaar krtat. %yaaMnaa Baavanaa va %yaahUna saUxma
ivacaar ivavaok javaL javaL nasataoca. maanavaacaI p`caMD p`gait hI %yaacyaa *yaa ivalaxaNa ivavaok
Sai@t mauLoca JaalaI Aaho.
p`qama AapNa b`amht<va ivavaok kolaa. mhNajao b`amhna\ ho saapoxa jagatahUna vaogaLo ksao ho
baiGatlao. Aata AapNa *yaa puZo maayaa va jagatacaa ivacaar krNaar Aahaot tao kovaL
b`amht<va ivavaokacyaa puYzI saazIca haoya. maayaa va jagat *yaa gaaoYTI samajauna GaoNao ho gaaONa
AsaUna f@t b`amh ivacaar ha p`mauK ivacaar Aqavaa b`amh ivavaok haca sava- ga`Mqaacaa AaV ivaYaya
(Objective) Aaho ho Qyaanaat zovaNao ja$r Aaho. Asao ka ho jaovha AapNa maayaa¸ jagat¸

11
saaQak va saaQanaa yaaMcaa ivacaar k$ toMvha AByaasaacyaa AaoGaat spYT hao[-la. Asaao Aata
p`qama AapNa AMtÁkrNaacyaa Waro &ana ksao haoto %yaa p`iËyaocaa (Mechanisam) ivacaar
k$.
kana¸ %vacaa¸ DaoLo¸ jaIBa va naak *yaa paMca sqaUla [Mid`yaaWaro saMvaodnaa manaat paohcaat va
%yaanaMtr ho mana ikMvaa AMtÁkrNa (AatIla ]pkrNa) %yaavar pUva- smaRitnausaar Aaklana krto.
jaaNaIvaocaI ek AaÌit inamaa-Na haoto %yaalaaca AapNa malaa samajalao¸ malaa vaaTlao¸ malaa Baavalao¸
malaa kLlao ikMvaa malaa &ana Jaalao Asao mhNatao. ho &ana yaqaaqa- &ana nasato. eka ]dahrNaa
Waro AapNa ho samajaUna Gao}.
samajaa tumhalaa kaoNaItrI gaulaabaacao fula daKvalao va ivacaarlao kI ho kaya Aaho ?
kdaicat tumhI ]<ar Vala kI ho fUla Aaho ikMvaa ha gaulaaba Aaho. puZo Kaolaat jaa}na
ivacaarlao kI mhNajao kaya ? tumhI far tr saaMgaala kI ha fulaacaa p`kar Asatao ikMvaa ha
gaulaabaI fulaacaa ikMvaa sauvaaisak fulaacaa p`kar Aaho , tao is~yaa SaRMgaarasaazI vaaprtat , %yaacao
A<arhI kolao jaato , gaulaaba baGauna ‘malaa’ AanaMd haotao [%yaaid¸ [%yaaid.
ivacaar kolyaasa laxaaMt yaoto kI varIla sava- ]<araMtUna %yaa vastucaa yaqaaqa- baaoQa haot naahI.
varIla sava- ]<aro hI %yaa vyai@tcaI svatÁcaI Anaumaanao (Interpretation) ikMvaa mato Aahot
Aqavaa %yaanao %yaa vastUcao kovaL gauNaQama- saaMigatlao Aahot. rMga¸ vaasa¸ Aakar¸, cava¸ naad
[%yaaid gauNaQama- sava-saaQaarNapNao sava- vyai@t ekaca p_itnao saaMgatIla pNa gaulaabaacao fula malaa
AanaMd doto ho ivaQaana vyai@tgat badlaola. [tkca kaya rMga¸ vaasa¸ cava *yaa AnauBaUit
doiKla maaNasaamaaNasaagat badlatat yaacao karNa p`%yaokacyaa [Mid`yaacaI xamata vaogavaogaLI
Asato. AMtÁkrNaatIla saMskar iBanna Asatat. rMga¸ vaasa [%yaaid ba_lacao vyai@tgat &ana
ho %yaacao mat ikMvaa Anaumaana Asato.
AapNa dusaro ]dahrNa Gao} , kaLaoK mhNajao kaya ? p`kaSaacaa ABaava. pNa baalakacyaa
_YTInao kaLaoK mhNajao Baya. caaor mhNaola kaLaoK mhNajao fayada. P`aomaI yaugaulaasaazI
kaLaoK mhNajao EaRMgaar tr qaklaolyaa maaNasaasaazI kaLaoK mhNajao ivaEaaMit. qaaoD@yaat
vyai@tgaiNak kaLaoKacao Aqa- badlatat. jarI eKada mhNaalaa kI kaLaoK mhNajao
p`kaSaacaa ABaava trI sauQda kaLaoK *yaa saMklpnaocaa Kra Aqa- kLt naahI. yaqaaqa- &ana
haot naahI. mana kovaL svatÁcyaa pUva- saMskarap`maaNao¸ pUva- vaasanao p`maaNao saMvaodnaocaa Aqa-
laavato. %yaalaa [Mid`yajanya &ana ikMvaa Sabd&ana mhNatat. laxaat ho Gyaavao kI kSaacaahI
Aqa- inado-Sana krNaara maga tao Sabd Asaao vaa QvanaI Asaao vaa rMga¸ gaMQa¸ spSa-¸ $p Asaao *yaa
sava- [Mid`yajanya saMvaodnaa Kra Aqa- p`gaT krt naahIt ]laT sa%yaalaa AvagauMzIt krtat ,
Aqaa-laa lapvatat. hIca maayaa t<vaacaI ikmayaa Aaho. prma Aqaa-laa lapvaNao va %yaacao
ivaprIt dSa-na GaDvaNao hI maayaocaI kayao- Aahot.Kra Aqa- na kLNao ho maUlaBaUt A&ana va %yaa
jaagaI Aaplao Anaumaana kaZNao ho ivaprIt &ana. daorIvar saap¸ KaMbaavar BaUt¸ iSaMplyaat caaMdI
BaasaNao hI sava- ivaprIt &anaacaI ]dahrNao Aahot.

12
prma\Aqa-¸ prma\t<va¸ prma\b`amh *yaalaa AapNa naarayaNa t<va mhNaU. *yaa naarayaNa t<vaalaa
maayaa lapvato va %yaavar ho ivaivaQa naama $pacao jaga idsato navho Baasato. vastutÁ to imaqyaa
mhNajao (Illusory) Aaho.
maayaat%vaa baabat EaI SaMkracaayaa-cao ivacaar baGau yaa.
1. maayaa hI Avya@t naamnaI Aaho. maayaocao ek naava Avya@t Asao Aaho. sqaUla ,
saUxma saRYTI p`gaT haoNyaaAaQaI maayaa Avya@t dSaot Asato.
2. maayaa Anaaid Aaho¸ itlaa saurvaat mhNajao Aaid naahI. maayaa hI A-ivaVa Aaho.
3. maayaa sa%va¸ rja va tma ASaa tIna gauNaaMnaI yau@t Aaho.
4. maayaomauLoca ho jaga Baasamaana haoto.
5. maa = inamaa-Na va yaa = jaI mhNajao inaima-it krto tI maayaa.
6. maa = naahI va yaa = jaI mhNajao vastutÁ jaI naahIca Aaho tI maayaa.
7. maayaa vastutÁ sa%ya naahI , pNa itcyaamauLo jagatacaa AnauBava yaotao mhNaUna Asa%ya
doKIla naahI Aaho mhNaUna itlaa Ainava-canaIya mhTlao Aaho.
8. maayaa b`amht%vaacaI AMgaIBaUt Sai@t Aaho mhNaUna tI b`amhahUna vaogaLI naahI.
9. maayaa hI saIimat naahI karNa tI AsaIma prma\t<vaalaa AvagauMzIt krto.
10. maayaa AGaiTt GaTnaa pTIyasaI mhNajao jao GaDlaoca naahI to (jagat) p`gaT krNaarI
ikMvaa jao GaDNao ASa@ya Aaho to Sa@ya k$na daKvaNaarI Aaho.
Baagavatkar EaIvyaasa hoca saaMgatat ?to Aqao- yat\ p`tIyaot mhNajao jao badlaNaaro ikMvaa
naYT haoNaaro Aaho to Baasamaana haoto ha maayaocaa p`Baava Aaho.
qaaoD@yaat maayaocaa p`Baava ikMvaa kayao- ASaI
1. sa%yaalaa lapvaNao.
2. jao vaastivak naahI to p`gaT krNao.
3. jao jasao Aaho tsao na daKvata AQa-vaT ikMvaa ivaprIt (Distorted) daKvaNao.
Kr tr maayaa mhNajao kaya ho samajaUna GaoNao ho Aqa-hIna Aaho. jasaa jasaa AapNa *yaa
jagaacaa SaaoQa Gao} jaatao tovha jaaNavato kI Aaja maaMDlaolao isaMQdaMt ]Va KaoTo pDtat
tr kalacao ivacaar Aaja caukIcao vaaTtat karNa *yaa maayaocyaa jaaducyaa paotDIt [tko
AnaMt p`kar¸ KoL¸ jaadu Aahot kI ek samajalao Aaho Asao vaaTto taoca to caukIcao Aaho
ho samajato. gaaosvaamaI tulasaIdasa maayaolaa zgaNaI mhNajao fsavaNaarI mhNatat. mhNaUna ASaa
fsavyaa maayaocyaa naadI laagauna AayauYya va Sai@t vaayaa na GaalavaavaI. Kr tr kovaL
maayaapit naarayaNaalaaca Bajaavao.saaQakanao maayaa va jagat samajaUna GaoNyaacyaa BarIsa na
pDta kovaL b`amhivacaar kravaa Asao saMtaMcao saaMgaNao Aaho.
puZcyaa Slaaokat jagat\ ivacaar maaMDlaa Aaho. kovaL jagat\ ho Ba`amak Aaho ho samajaavao
*yaa saazI ha puZcaa Slaaok Aaho va AXaa imaqyaa jagatacaa %yaaga k$na kovaL naarayaNaalaa
SarNa jaavao ha %yaa maagacaa maUlaBaUt hotu Aaho. jagatacaa saaMgaaopaMga AByaasa krNao ha
naahI.

13
Slaaok itsara Á jagat\ t<va ivavaok
yaqaa mahaint BaUtaina BaUtoYaUccaavacaoYvanau |
p`ivaYTanyap`ivaYTaina tqaa toYau na toYvahma\ ||
Anavaya Á yaqaa mahaint BaUtaina BaUtoYau ]cca AvacaaYau Anau p`ivaYTaina AP`aYTaina toYau naa
toYau Ahma\.
Sabdaqa- Á yaqaa = jyaa p`maaNao¸ mahaint BaUtaaina = (pMca) mahaBaUto¸ BaUtoYau = BaUtmaa~aMt
(sajaIva va inaija-va saRYTI)¸ ]cca = p`caMD maaozo¸ AvacaoYau = AgadI sauxma¸ p`ivaYTaina =
p`vaoSa k$na¸ Ap`ivaYTaina = p`vaoSa na krta¸ tqaa = %yaa p`maaNao¸ toYau = %yaaMcyaamaQao¸ naa
toYau = %yaaMcyaamaQao naahI¸ Ahma = maI.
Baavaaqa- Á jyaa p`maaNao pMcamahaBaUto hI p`caMD maaozyaa va Ait saUxma ASaa sajaIva¸ inajaI-va
saRYTI pdaqaa-t p`vaoSa k$na %yaaMnaa banavatat (Aakarasa AaNatat) va %yaaMcyaat p`vaoSa na
krta %yaaMcyaat AvakaSa zovatat %yaacap`maaNao maI prmat<va *yaa saRYTImaQao Aaho AaiNa
naahI pNa.
ivavaocana Á maagacyaa Slaaokat AapNa baiGatlao kI maayaat<vaacyaa p`BaavaamauLo ho jagat
Baasamaana haoto. jagat\ ho Ba`amak Asalao trI tI naarayaNa t<vaacaI AiBavyai@t Aaho. ho
jagat\ %yaacaa p`Baava¸ sa<aa va eoSvaya- Aaho. svatÁ prma\t<vaana¸o sagauNa naarayaNaacao $p
QaarNa k$na ivaSvainamaa-ta b`amhajaIMnaa Aaplyaa AitivaSaala¸ AitsaUxma¸ ica~ivaica~¸ dRYya
AdRYya¸ gaaocar Agaaocar ASaa AnaMt $paMcaI klpnaa idlaI. svayaM prma\t<varicat¸
maayaoWaro inamaa-Na kolaolaI hI AnaokivaQa b`amhaMDo¸ %yaacaI $po va kayao- hI sava- %yaa naarayaNa
t<vaacaI vaOBavao va ivaBaU%yaa Aahot.
Aata BagavaMt mhNatat maI %yaaMcyaat Aaho va naahI pNa. maaozI ivaica~ gaaoYT BagavaMt
saaMgatat. ekaca vaoLI AsaNao va nasaNao ho daonhI tk-saMgat naahI.
Bagavaana EaIÌYNa mhNatat …
mayaa ttimadM sava-ma\ jagatvya@tmaUit-naa |
ma%sqaaina sava-BaUtaina na caahM toYvavaisqatÁ || gaIta 9/4
maI prma\t<va jaao vaastivak inagau-Na inarakar Aaho¸ %yaacyaakDUna ho sava- jagat Aaotp`aot
vyaaplao Aaho.yaacaa Baavaaqa- Asaa kI maaJyaa iSavaaya *yaa jagaat dUsaro kahI naahI.
kovaL maI va maIca Aaho. eka dRYTIkaonaatUna ivacaar kolyaasa maaJyaat sava- BaUtmaa~o
saamaavalaI Aahot pNa dusaáyaa dRYTIkaonaatUna maI %yaaMcyaat naahI.
ha isaQdaMt (Statement / Declaration) sava-saamaanya bauiQdlaa caËa}na saaoDtat. daonhI
ivaQaanao ekmaokalaa Cod doNaarI Aahot. pNa hI sava- BaaYaa AapNa samajaUna Gao}.
*yaasaazI AapNa p`qama kahI t@to tyaar k$ va %yaa t@%yaaMcyaa sahayyaanao *yaa ivaSvaaica
jaDnaGaDna samajaUna Gao}.

14
prmat%vaacao p`gaTIkrNa
t@ta naM. 1

! prma\ t<va ¸ naarayaNat<va

maayaa

i~gauNa sa%va¸ rja¸ tma

pMcamahaBaUto

AakaSa vaayau Aigna jala pRqvaI

P`a%yaok mahaBaUt ho sa%va¸ rja¸ va tma tnmaa~a yau@t Asato.

t@ta naM 2 : maUlaBaUt pMcamahaBaUtaMcaI ]%ËaMit

mahaBaUt sa%va tnmaa~a rja tnmaa~a


AakaSa kNao-oid`yao vaak\
vaayau spSao-id`yao hat
Aigna nao~oMid`yao paya
t@ta naM.jala3 Á tma gauNaacaIrsanao
]%k/ Mid`ayMiaot jananaoid`ya
pRqvaI gaMQaoMid`yao gaud
Aa = AakaSa¸ vaa = vaayau¸ A = Aigna¸ ja = jala¸ pR = pRiqva

t@ta naM 3 Á maUlaBaUt pMcamahaBaUtacyaa tmaacaI ]%ËaMit


pMcamahaBaUtacao tmaaogauNaacao AMSa %yaaMcaI ]%k/aMit
½ Aa + ⅛ vaa + ⅛ A + ⅛ ja + ⅛ PaR sqaUla AakaSaBaUt
⅛ Aa + ½ vaa + ⅛ A + ⅛ ja + ⅛ PaR sqaUla vaayaUBaUt
⅛ Aa + ⅛ vaa + ½ A + ⅛ ja + ⅛ PaR sqaUla AignaBaUt
⅛ Aa + ⅛ vaa + ⅛ A + ½ ja + ⅛ PaR sqaUla jalaBaUt
⅛ Aa + ⅛ vaa + ⅛ A + ⅛ ja + ½ PaR sqaUla pRqvaIBaUt

15
t@ta naM. 4 Á i~gauNaacyaa sa%va¸ tma va rja *yaa itnhI gauNaacaI eki~t ]%ËaMit

tnmaa~a samaiYT sqar vyaiYT sqar


sava- sa%va ihrNya gaBa- AMtÁkrNa
sava- rja mau#ya P`aaNa pMcaP`aaNa
sava- tma sqaUla mahaBaUto doh

ivaSva inaima-it p`iËyaa va sva$p


phIlyaaca Slaaokat spYT kolao Aaho kI “Ahma\ evama\ Asama\ Aga`o” Aqaa-t saurvaatIlaa
kovaL maI mhNajao prma\t<va haoto. vaastivak saurvaatIlaa mhNaNao ho kovaL BaaYaa
p`yaaogaasaazI Aaho. vaastivak *yaanao BaUtkaL diSa-t haotao , pNa vaastivak prmat<va
kalaatIt Aaho. %yaa izkaNaI kaLacaI (Time Concept) klpnaa naahI. prmat%va ho
ivakar riht Aaho. to kovaL sat\ mhNajao kovaL AsaNao sva$p Aaho. to icat\ mhNajao
caotnaa sva$p Aaho. vaastivak sat\ , icat\ , AanaMd ho mhNaNao doKIla caukIcao Aaho.
kovaL maanavaI bauiQdcyaa saaoyaIsaazI ho mhNaNao Aaho. tr maga *yaa AivakarI t<vaapasaUna ho
ivakarI jaga ksao Jaalao? vaastivak AivakarI¸ inarpoxa (Absolute) t<vaa pasaUna ivakarI
saapoxa jagat (Relative) hao} Sakt naahI. Eauit saaMgato kI %yaa &anaGana prma\t<vaacyaa
manaaMt laIlaa kravaI Asaa ivacaar Aalaa va %yaanao kovaL klpnaot ho ivaSva rcalao. jar to
prma\t<va AivakarI Aaho tr maga %yaalaa ivakarI mana ksao¸ %yaamaQao ivacaar¸ vaRi<a ha
ivakar ksaa saMBavatao ?
Kr tr hI sava- Aaplyaa saaoyaIsaazI vaaprlaolaI BaaYaa Aaho. vaastivak inaima-tI JaalaI
naahI ikMvaa maanavaI manaat ]%pnna haoNaaro ivacaar$pI vaRi<a ivakarhI ]%pnna Jaalao naahIt.
hI ivaSva inaima-oit kovaL KaMbaavarIla BaUtasaarKI Baasamaya Aaho , KaoTI Aaho , imaqyaa
Aaho. Kr tr naahIca Aaho. Aata *yaa isaMQdatacaa svaIkar maanavaI manaalaa tr haoNaar
naahI pNa AakLNaar doKIla naahI. karNa maanavaIbauiQd kovaL saapoxatomaQaoca kaya-rt
Aaho , itlaa inarpoxa (Absolute) Asao kahI Asato ho kLNaar naahI. *yaa isaQdaMtacao
Kro Aaklana haoNyaasaazI AMtÁkrNa p`qama AM%yaMt SauQd mhNajao raga¸ WoSa rhIt hvao.
dusaro mhNajao jaIvaacaI dIGa- saaQanaa hvaI va tIsaro va A%yaMt maha%vaacao mhNajao jaIvaavar
sad\gau$caI kRpa hvaI. AMitma sad\gaU$ Ìpo iSavaaya ho kLNaar naahI.
hI icaMtna$pI saaQanaa kovaL gau$ÌpocaI p`aiPt haoNyaasaazI pUZo caalaU zo}yaa.
ivaSvaacaI inaima-it kSaI JaalaI *yaa saazI t@ta naM.1¸2¸3 va 4 baGaavaot …
P`aqama kovaL to va toca haoto %yaalaa saaoyaI saazI Aaoma mhNaU. %yaa Aaomanao maayaaSai@tcaa
AMgaIkar kolaa va p`qama Avya@t mahd\ Asao baIja$pI jagat Jaalao. %yaa mahd\caI ]%kaMit

16
i~gauNaamaQao JaalaI. *yaa i~gauNaacaa xaaoBa hao}na %yaapasaUna sa%va¸ rja va tma tnmaa~ayau@t
ASaI paca mahaBaUto inamaa-Na JaalaI hI maUL mahaBaUto p`qama Avya@t A$p haotI.
Aata t@ta naM. 4 baGaavaa…
i~gauNaacaa xaaoBa haotaMnaa %yaacyaa sa%vagauNaapasaUna samaYTImana tyaar Jaalao. %yaalaaca
ihrNyagaBa- ikMvaa jagainamaa-ta b`a*maajaI mhNaU va vyai@t stravar vaOyai@tk mana tyaar
Jaalao. rjagauNaapasaUna samaYTI mahap`aNa tyaar Jaalaa. P`aaNa yaacaa Aqa- p` + Ana\ = A%yaMt
halacaala¸ halacaala GaDvaNaarI Sai@t. vyai@t sqaravar tI Sai@t paca mau#ya va paca
]pp`aNaamaQyao ivaBaagauna kama krto .
t@ta ËmaaMk 3 baGaavaa…
tmaaogauNaacaI ]%ËaMit haotaMnaa p`qama pMcaIkrNaanao sqaUla mahaBaUto banalaI va *yaa paca
mahaBaUtaMcyaa imaEaNaanao jagatatIla sajaIvaaMcaI XarIro va inajaI-va vastumaa~o banalaI. tmaaogauNaa
pasaUna ivaSvaacaa saaMgaaDa (Skeleton) tyaar Jaalaa.
samaYTI sqaravar samaYTImana ikMvaa ihrNyagaBa- ikMvaa b`a*maajaI kaya-rt Asatat. ho samaYTI
mana A%yaMt SauQd mhNajao ragaWoSa rhIt Asato. hoca mana ivaSvaacaI inaima-tI krNaaro Asato ,
%yaalaa AapNa AaQauinak BaaYaot Brain behind mhNaU yaa. ivaSvamana kovaL inaima-it krto
%yaalaa svatÁcyaa [cCa¸ vaasanaa nasatat. %yaamauLo to kovaL saaxaI Baavaanao inaima-it krto.
*yaa samaYTI manaalaa AapNa sava-& ¸ saaxaI¸ [-Svar mhNaU Saktao. %yaalaaca ivaraT Asao mhNaU
Saktao. saMpUNa- sqaUla ivaSva ha %yaacaa doh Aaho. pU$YasaU@tat vaNa-na kolaolaa haca tao
ivaraT jaao Anaok Paaya¸ Anaok DaoLo yau@t Aaho.
tr vyai@t sqaravar p`%yaokacaa doh ha pMcamahaBaUta pasaUna banalaa Aaho. %yaamaQao sa%va
gauNaapasaUna banalaolao AMtÁkrNa Aaho va rjaaogauNaapasaUna banalaolao pMcap`aNa %yaamaQao kayao-
GaDvatat. ASaa p`karo sajaIva va inajaI-va saRYTI tyaar JaalaI Aaho. inajaI-vaat
AMtÁkrNaacaI ]%ËaMit JaalaI nasato evaZoca.ivaSvaatIla ivaivaQatolaa AMt naahI. p`%yaok
xaNaI tao inamaa-ta navaI navaI saRYTI banavatao. ho sava- %yaa naarayaNa t<vaacao vaOBava va saamaqya-
AahoÊ ho samajaUna Gyaavao.maayaonao tyaar kolaolyaa *yaa AprMpar saRYTIcao yaqaaqa- &ana haoNaar
naahI. vaastivak %yaacaI garjaca naahI. ho samajaavao kI prma\t<va ho eoSvaya-yau@t Aaho va
%yaavar Aaplao mana jaDavao , Bai@tBaava ]%pnna vhavaa.
Bagavaana EaIkRYNa mhNatat …
naantao|ist mama idvyaanaaM ivaBaUtInaaM prMtp gaIta 10À40
Aro prMtpa maaJyaa *yaa idvya ivaBaUitnaa AMt naahI. maI tulaa qaaoD@yaat kahI ivaBaU%yaa
saaMgaItlyaa jyaa yaaogao maaJao mah%va tulaa pTavao.
Aqavaa bahunaOtona ikM &atona tvaajau-na gaIta 10À41
Kr tr Ajau-naa *yaa sava- ivaSvaaca &ana GaoNyaacaI garjaca kaya¸ tu evaZo jaaNa kI
ivaYTByaahimadM Ì%snamaokaMSaona isqatao gaIta 10À42
maI ho sava- jagat\ maaJyaa AMSaanao vyaapalao Aaho , ha mah%vaacaa mau_a tU Qyaanaat Gao.

17
tr jagat\ t<vaacaa AByaasa ha kovaL %yaa maayaapitcao mah%va samajaUna Gao}na %yaalaa dRZ
Baavaanao BajaNyaasaazI¸ %yaacyaavarIla EaQda Ga+ krNyaasaazI kravaa. ASaI hI ivaSvaacaI
khaNaI maayao p`maaNao AnaaklanaIya¸ naTvaI¸ fsavaI¸ rMga badlaNaarI Aaho.
AapNa *yaa ivaSvaacao vyaavaaharIk $p AByaasalao. Aata naarayaNa t<vaacyaa dRYTInao %yaacao
sqaana Aqavaa mah%va kaya Aaho to baGau.
naarayaNa Bagavaana b`a*maajaIMnaa saaMgatat kI maI %yaat p`vaoSa krtao va %yaacaI inaima-tI
krtao. sava- jagatat prma\t<va Aaotp`aot Barlaya. mhNajao kaya Æ
KaMba Aaho mhNaUna BaUt Aaho. pNa BaUtat KaMba naahI karNa BaUt KaMbaavarIla kovaL
Baasaa%mak klpnaa Aaho. ivaSva Baasa Aaho mhNaUna prma\t<va ivaSvaat naahI.
prma\pUjya svaamaI icanmayaanaMdjaI Asao samajaa}na dotat …
maatI pasaUna BaaMDI va saaonyaapasaUna daiganao haotat. yaalaa kaya-karNa Baavaacaa isaQdaMt
laagaU haotao. prMtu saRYTIcaI ]%pi<a prma\t<va pasaUna JaalaI AsalaI trI tI kaya-karNa
Baavaacyaa isaQdaMtanausaar JaalaI naahI. saRYTI ha prma\t<vaa varIla AQyaaraop
(Superimposition) Aaho. daorIcyaa jaagaI (daorIvar) saapacaa Baasa haotao. kovaL
A&anaamauLo svatÁcao mana daorIvar saap baGato. daorIvar saapacaa AQyaaraop krto. Kr tr
daorIvar saap nasatao va saapat daorI nasato pNa daorIcyaa AiQaYzanaavar saap kovaL
Baasatao. daorI kaZUna TaklaI tr saap naYT haotao pNa daorIcao &ana Jaalao tr kLto daorI
saapasaarKI idsato va saapacao Baya naYT haoto %yaaca p`maaNao prma\t<vaavar maayaomauLo
(A&anaamauLo) sava- saRYTIcaa kovaL Baasa haotao. saapacyaa ]dahrNaap`maaNao saRYTI hI
prma\t<vaat naahI va prma\t<va doKIla saRYTIt naahI . prma\t%va saRYTIcao AiQaYzana ikMvaa
AaQaar (Substratum) Aaho.
tovha B`aamak jagatacao¸ B`aamak maayaocao saaMgaaopaMga &ana k$na GaoNyaat AaplaI Sai@t va
AayauYya vaayaa GaalavaU nayao. %yaavar saMSaaoQana krNao mhNajao vaoDopNaa Aaho va kovaL AhMkar
vaa GamaoMD vaaZvaNaara ]pd\vyaap Aaho. ha vaoDopNaa saaoDUna maayaapit¸ naarayaNa t<va¸
b`a*mat<va *yaacaa ivacaar kravaa. jagat\ ivacaar kovaL ja$rI purta¸ jaIvana inavaa-ha
purta¸ vyavahara purta k$na jyaaistjyaast vaoL va Sai@t naarayaNaacaI Bai@t krNyaaMt
laavaavaI , sad\gau$laa SarNa jaa}na¸ duKÁdayaI¸ fsavyaa ASaa maaohmayaI saMsaar jaMjaaLatUna
mau@t hao}na sqaayaI prma\ AanaMdacaa AnauBava Gyaavaa.
Aatapya-Mt b`a*mat<va ivavaok¸ maayaat<va ivavaok va jagat\ t<va ivavaok yaaMcao ivavaocana kolao.
prma\t<va¸ naarayaNat<va ho bauiwcyaa kxaot yaot naahI. tr maga to ksao kLavao ?
%yaasaazI naarayaNa Bagavaana b`a*maajaIMnaa puZcyaa Slaaokat maaga-dSa-na krtat.

18
Slaaok caaOqaa ija&asau t<va ivavaok
etavadova ija&asyaM t<va ija&asaunaa||%manaÁ |
AnvayavyaitrokaByaaM ya%syaa%sava-~ sava-da ||

Anavaya Á etavat eva ija&asyama\ t<vaija&asaunaa Aa%manaÁ Anvaya vyaitrokaByaama\ yat\


syaat\ sava-~ sava-da.

Sabdaqa- Á etavat\ = Aatapya-Mt (ivavaocana kolaolao) eva = evaZoca¸ t<va = isaQdaMt¸


ivacaar¸ ija&asaunaa = ija&asau saaQakanao¸ Aa%manaÁ = Aa%mat<va¸ naarayaNat<va¸ b`a*mana\ ,
Anvaya = Anvaya¸ vyaitrokaByaama\ = vyaitrok (*yaa daonhI p`karo)o¸ yat\ syaad\ = jao kahI
jaaNaayacao Aaho to sava-¸ sava-~ = sava- kaLI¸ sava- pirisqaitt¸ sava-da = naohomaI

Baavaaqa- Á Aatapya-Mt jao kahI ivavaocana kolao Aaho %yaap`maaNao %yaatIla Kro saarBaUt Asao
kI ija&asau saaQakanao evaZoca jaaNaayacao Aaho kI prma\t<va¸ naarayaNat<va¸ Aa%mana\¸ b`a*mana\
ho sada¸ sava-kaL¸ sava-~ va sava-prIisqatIt ivaVmaana Asato. Anya kahI jaaNaNyaasaarKo
naahI. hI jaaNaNyaacaI p`iËyaa¸ Anavaya vyaitrok *yaa pQditnao kravaI.

ivavaocana Á Aata pya-Mt Bagavaana naarayaNaaMnaI¸ b`a*maajaIMnaI spYT kolao kI kovaL b`a*mat<va
sava-~ va sadakaL Asato jao vastutÁ doSa¸ kaL¸ naama $p yaaMcyaa AtIt Aaho. to
kovaL Aaho , to inarpoxa Aaho. ho sava- jaga¸ kovaL %yaavarIla Baasa Aaho , pNa ha Baasa
eKaVa KaMbaavarIla BaUta saarKa naahI. BaUtacaa Baasa ha maanavaI manaacaa BaaoMgaL KoL
Aaho. jaga ha Baasa Asalaa trI %yaacyaa ivaivaQatomaQao tsaoca %yaamaQaIla kaya-p`NaalaIt %yaa
prma\t<vaacyaa eoSvayaa-caI¸ sa%yaocaI va mahanatocaI Jalak idsato. jarI jaga B`aamak vaa
Baasamaana Asalao trI %yaamaQao inamaa-%yaacao p`caMD kaOSalya va inayama ba_ta idsato. *yaa
inayaamak¸ Saasak¸ [-Sa Sai@tlaa [-Svar samajaavao. prMtu svatÁ jagat Baasamaana Asalyaanao
to pUNa-pNao jaaNaNyaat Aqa- naahI. prma\t<va inagau-Na Asalyaanao to *yaa sagauNa AtÁkrNaanao
jaaNata yaot naahI ho hI pTto , maga %yaacao Aaklana ksao vhavaoÆ Eauitmaata mhNato …
na kma-Naa na P`ajayaa Qanaona¸ %yaaganaOko AmaRt%va maanaYau … kOvalyaaopinaYad
maanavaI P`aya%na¸ BaaOitk kmaa-kaMDo va AMtÁkrNaanao kolaolaI saaQanaa mhNajaoca SarIr¸ mana va
bauiQd sqaravar kolaolyaa sava- KTaTaopInao to t<va samajaNaar naahI. dyaaLU Eauitmaata %yaacaa
maaga- saaMgato. tI mhNato kovaL %yaagaanaoca to AmaRt<va kLola.
naarayaNa Bagavaana hIca gaaoYT Saas~Iya prIBaaYaot saaMgatat kI kovaL vyaitrok Anvaya
*yaa pQditnao ho t<va jaaNata yaoto.

19
Anvaya vyaitrok AByaasa pQditÁ
Anvaya yaacaa Aqa-¸ %yaakDo AaoZlao jaaNao ikMvaa %yaacaa AMgaIkar krNao¸ %yaacaa svaIkar
krNao¸ to maanaNao. (to accept or to get attracted towards him.)

]laT pxaI vyaitrok mhNajao %yaapasaUna dUr jaaNao¸ %yaacaa %yaaga krNao¸ %yaalaa tucC samajaNao¸
%yaajya samajaNao¸ %yaacaI sa<aa va Aist%va naakarNao.(to go away from, to reject, to
denay it’s power and existence)

yaacaa sarL Aqa- Asaa kI kovaL BagavaMtacaa ivacaar kravaa va jagatacaa %yaaga kravaa.
svaBaavatÁ (Naturally) maanavaI manaalaa ho saapoxa jagat Kro vaaTto karNa %yaacaI sa<aa
AnauBavaasa yaoto , to B`aamak Aaho Asao manaalaa pTlao trI %yaalaa naakarNao hI P`aiËyaa
manaacyaa svaBaavaacyaa AgadI iva$Qd Aaho , pNa AitSaya dIGa- P`aya%naanao va yaui@tnao ho
iSakta yaoto , %yaa saazI [-cCa hvaI , kovaL kutuhla nakao. %yaalaaca ija&asau mhNatat.
kovaL kutuhlaalaa navho.

pUjanaIya svaamaI tojaaomayaanaMdjaI mhNatat kI ija&asaa mhNajao jaaNaNyaacaI [cCa pNa ho


kovaL kutuhla navho. pUNa- jaaNao pya-Mt ivacaar krNyaacaI va %yaacaa icakaTInao pazpuravaa
krNyaacaI xamata mhNajao ija&asaa. naarayaNa t<va jyaalaa jaaNaayacao Aaho %yaanao P`aqama
Aa%maivacaarabaabat Aasqaa yau@t ija&asaa zovaavaI (I do agree with this concept) va
%yaabaraobar BaaOitk jagata ba_la Anaasqaa zovaavaI.

dusaáyaa Sabdat saaMgaayacao tr sava- BaaOitk&ana maga to BaaOitkSaas~¸ rsaayanaSaas~¸


vaOVkSaas~¸ jaaoitYyaSaas~ Asaao vaa saMgaIt¸ naR%ya¸ naaTya [%yaaid klaaSaas~ Asaao *yaaMcao
prmaoSvaracyaa saapoxatonao mah%va naahI ho jaaNaUna %yaaMcaa kovaL jaIvana inavaa-hapurta AByaasa
kravaa Anyaqaa %yaaMcaa AByaasa krNyaat Sai@t Kca- na kravaI.%yaacaI AavaSyakta
naahI.
Anavaya yaacaa dUsara Aqa- Anau mhNajao sava-~ AaiNa Aya mhNajao gaolaolaa.mhNajao sava-~
Asalaolaa. prma\t<va ina%ya Aaho ha Baava jaaopasaNao mhNajao Anavaya.

vyaitrok yaacaa Aqa- ABaava. jagat ha Baasa Aaho mhNajaoca %yaacaa ABaava Aaho Asao
samajaNao mhNajao vyaitrok.

prma\t<va ho ‘Avasqaa~yaatItÁ’¸ Aaho Asao gaNapit Aqava-iSaYa- mhNato. jaaNaNyaacyaa


tIna Avasqaa mhNajao jaagaRtavasqaa¸ svaPnaavasqaa va sauYauiPt Avasqaa. *yaa sava- manaacyaa
jaaNaIvaocyaa Avasqaa Aahot. mana svatÁ jaD Aaho va jaagaopNaIcao ivacaar svaPnaatIla

20
ivacaar va JaaopotIla ivacaaraMcaa ABaava *yaa sava- jaD manaavarIla laaTa ikMvaa vaRi<a Aahot ,
%yaaMnaa sa<aa naahI vaa KropNaa naahI. %yaa KaoTyaa Aahot ho samajaNao mhNajao vyaitrok.
*yaacyaa ]laT mhNajaoÊ maI naarayaNat<va¸ prma\t<va Aaho va tsaoca maI *yaa tIna
Avasqaocyaa¸ tIna gauNaaMcyaa¸ tIna kalaacyaa AaiNa tIna dohaMcyaa AtIt Aaho¸ ha Baava
jaaopasaNao mhNajao Anvaya.
Eauit¸ naoit naoit mhNajao ho naahI ho naahI Asa saaMgaUna jagat Baasamaana Aaho Asao mhNato va
naakarto ha Jaalaa vyaitrok. pNa lagaoca mhNato kI ‘Klau [d\ b`a*mama’ mhNajao ho jagat\
b`a*ma Aaho. P`aqama jagat Baasamaana mhNaNao va lagaoca toca jagat\ b`a*ma Aaho Asao saaMgaNaoÊ ho
Kr pTt naahI. Eauit hI p`omaL maata Aaho. tI jaaNato kI manaavaI AMtÁkrNa
jagatalaa Kro maanato. tovha %yaalaa ekdma saaMigatlao kI ho jagat naahI tr to gaaoMQaLUna
jaa[-la kdaicat inaraSa hao}na kaolamaaoDUna jaa[-la¸ BaMga pavaola. tovha ho jagat b`a*ma Aaho
Asa mhNaNyaacyaa maagao EauitmaatocaI baalakalaa iSakvaNyaacaI Saas~Iya pQdt Aaho ho
jaaNaavao.AjaaNa baalak maatolaa ivacaarto maI kaozUna Aalaao tr maata %yaalaa saaMgato kI maI
tulaa dvaaKanyaatUna AaNalao , evaZI maahIit %yaa baalabauiQdlaa polaNyaasaarKI Asato maga
kalaavaiQanao to maaozo haoto va %yaalaa sajaIvaacaI ]%pi<a kSaI haoto ho samajato.
Aa%ma&aanaacyaa SaaLot sava- jaNa P`aqama baalakca Asatat. eKaValaa vaaTto kI tI daorI
naahI saap Aaho va %yaacaa %yaa saapavar paya pDlaaya va tao caavalaa Aaho. Aata %yaalaa
vaodnaa doKIla hao} laagatat , tao Gaabartao , vyaakuL haotao , tovha %yaacaI P`aqama samajaut
GaalaavaI laagato kI baabaaro¸ tulaa vaodnaa haot Aahot %yaa Káyaa Aahot , pNa maI tulaa
saaMgatao ha saap naahI , tao KaoTa AahoÊ Baasa Aaho. maga tao punha BaIt BaIt %yaa
saapasaar#yaa daorIkDo baGaola va ivaSvaasa zovaIla kI saap naahIo. ha Jaalaa saapacaa inaYaod
mhNajao vyaitrok. Aata tao jaovha naIT svatÁ tpasaUna baGaola tovha kLola kI tI daorIca
Aaho , pNa lagaoca tao mhNaola saap hIca daorI Aaho , saap B`aamak Aaho. daorI KrI Aaho.
td\vat Eauitmaata P`aqama mhNato ho ivaSva B`aamak Aaho , maga lagaoca ivaSvaakDo baGauna saaMgato
kI ivaSva hoca b`a*mat<va Aaho , Asao mhNaUna tI Aaplao laxa b`amht<vaakDo vaLvato va to
ksao Aaho ho samajaUna saaMgato. P`aqama ivaSva B`aamak Aaho ho saaMgaNao ha Jaalaa vyaitrok va
maga ivaSva kovaL b`amht<va Aaho ho saaMgaNao Jaalaa Anavaya.
‘prmaaqa-‘ mhNajao “prma\Aqa-“ ha Jaalaa Sabd. Sabd kovaL prma\t<vaacao far tr inado-Sana
krtao , pNa %yaacaI AnauBaUit k$na do} Sakt naahI. Kr tr Sabd Aqaa-laa lapvatao.
SabdaMcaa Aqa- P`a%yaok vyai@t Aaplyaa pUva- AnauBavaaP`amaaNao¸ vaRi<aP`amaaNao¸ vaasanaoP`amaaNao va
AtÁkrNaacyaa xamato P`amaaNao laavato. to vyai@tgat mat Asato jao AQa-vaT Kro ikMvaa
caukIcao Asato.

ivaSva %yaa prmat<vaacao P`agaTIkrNa Aaho. %yaacaI AnaMt$p *yaa ivaSvaat baGatao , %yaalaa
ivaBaUit mhNaavao. *yaa ivaBaU%yaaMmauLo doKIla %yaa prma\ t<vaacao yaqaaqa- Aaklana haot naahI.

21
*yaa ivaBaU%yaa prma\ t<vaalaa AvagauzIt krtat iSavaaya %yaacyaa ba_la caukIcaI klpnaa
inamaa-Na krtat jyaa vyai@tgaiNak iBanna Asatat. ASaa rIitnao ivaBaU%yaaMcao &ana doKIla
%yaa naarayaNaacyaa sva$pabaabat B`amaaMt Takto.
Bagavaana EaIÌYNa saaMgatat …
maaoihtM naaiBajaanaaima maamaoByaÁ prma\ Avyayama\ | gaIta 7À 13
Avajaanaint maaM maUZa maanauYaIM tnaumaaiEatma\ |
prM Baavamajaanantao mama BaUtmahoSvarma\ || gaIta 9À 11
maayao mauLo maaohIt¸ B`aimaYT Jaalaolao ho sava- laaok malaa dohQaarI¸ maUit-sva$p¸ ivaBaUitsva$p
samajatat. vaastivak maI yaa naama$pacyaa AtIt Aaho. Avyaya Aaho. *yaa sava-
Baasamaana ivaSvaacaa maI Saasta Aaho , %yaacaa AaQaar Aaho. ta%pya- Asao kI BagavaMtacao
sagauNa eoSvaya- sava- ivaSvaat phavao va Bajaavao pNa Baana zovaavao kI tao [-Svar gauNaatIt¸
Avyaya¸ inarpoxa Aaho. tao f@t Aaho. ha Jaalaa vyaitrok va Anavaya.

Bagavaana EaIkRYNa vyaitrok Anavaya saaQanaocaa sarL saaopa maaga- saaMgatat ,


1. P`aqama samajaa}na Gyaa va _Z EaQda zovaa kI [-Svar Aaho tao P`a%yaokacyaa )dyaat
Aaho. kNaakNaat Aaho. [-SvarÁ sava-BaUtanaaM )doSao|jau-na itYzit | gaIta 18/61
kovaL [-Sa t<va sava-~ Aaho ho maanaa. ha Jaalaa Anavaya.
2. B`aamayansava-BaUtaina yan~a$Zaina maayayaa || gaIta 18/61 , %yaaca baraobar ho samajaUna Gyaa
kI kovaL maayaomauLo *yaa jagaacaa AaivaSkar Jaalaa Aaho ba tao baGauna AapNa maaohIt
Jaalaao Aahaot.maaoh saaoDa va naIT samajaUna Gyaa kI ho jagat B`aamak¸ KaoTo¸ Baasamaana
Aaho. ha Jaalaa vyaitrok.
3. tmaova SarNama\ gacC sava- Baavaona Baart | gaIta 18/62 , %yaaca eka [-Sa t<vaalaa
SarNa jaa. %yaalaaca Bajaa. %yaalaaca maanaa. kovaL %yaacao &ana Gyaa. %yaacaI AnauBaUit
Gyaa. ha Jaalaa Anavaya.
4.sava- Qamaa-na prI%yajya maamaokma\ SarNama\ v`aja | gaIta 18/66 jagaatIla sava- gauNaQamaa-naa
saaoDa va %yaacaa %yaaga kra. to B`aamak Aaho Asao samajaa va kovaL prma\t<vaalaa
svaIkara. ha Jaalaa vyaitrok va Anavaya.

ASaa P`akaro ho jagat B`aamak Aaho Asao¸ jao saaQak manaat zsavatat va %yaaca baraobar
kovaL prma\t<va¸ naarayaNat<va sa%ya Aaho *yaacao icaMtna krtat %yaaMnaaca naarayaNa Ìponao
va sad\gau$kRponao AnauBaUit p`aPt haoto.

22
]psaMhar
saMpUNa- Baagavat g`aMqaacao saar kovaL hoca Aaho kI sava-~ ekca ek sat\ ¸ icat\¸ AanaMd$p
prb`a*maÊ hoca kovaL sa%ya Aaho. %yaavar P`atIt haoNaaro naama$pa%mak ivaSva kovaL %yaa
naarayaNa t<vaacyaa maayaaSai@tcao kaya- Aaho. to kaya- AaBaasa$p Aaho. *yaa
AaBaasa$pI ivaSvaacaI jaaNa yaoNao va prma\t<vaacao &ana va AnauBaUit GaoNao hoca kovaL P`a%yaok
jaIvaacao prma\ (savaao-%ÌYT) saaQya Aaho.Asao krNyaatca %yaa jaIvaacao prma klyaaNa¸
ÌtÌ%yata Aaho.
ASaa &anaaopdoSaacyaa pScaat Bagavaana naarayaNa b`a*maajaIMnaa mhNatat …
etnmatM samaaitYz prmaoNa samaaiQanaa | Bavaana\ klpivaklpoYau na ivamau*yait kih-icat ||
ho b`a*madovaa¸ tU Aivacala samaaQaIWaro yaa &anaaMt pUNa- inaYza P`aaPt k$na Gao , maga %yaanaMtr
klp ivaklpat saRiYTrcanaa krtaMnaa tulaa kiQahI maaoh¸ Saaok haoNaar naahI.
P`a%yaok jaIvaanao¸ maga tao saMsaarI gaRhsqa Asaao vaa ivaragaI sanyaaSaI Asaao¸ hyaa prma\ &anaalaa
jaaNaUna %yaamaQao isqar vhavao . Saaok¸ maaoh va BayaacaI mauLatUna inavaRi<a va prma AanaMdacaI
sahja isqait ho hyaa prma\ &anaacao fL Aaho. ASaa prma\ AanaMdat isqat Jaalyaavar
pva-P`aaya duÁKo AalaI ikMvaa svagaI-ya sauKo imaLalaI trI &anaI manauYya Aaplyaa sahja
AanaMdmaya isqatIpasaUna kiQahI ivacalaIt haot naahI , hIca jaIvanamaui@t Aaho.
ta%pya- hoca kI BagavaMta ivaYayaIcao P`aoma kovaL kma-kaMDo¸ tai<vak ivacaar yau@t Sabd
&anaanao haot naahI. [-Sa P`aomaacao vyaakrNa (Sabd&ana¸paMDI%ya) Aa%masaat k$na %yaamaQao
pMDIt (Phd) hao}na P`aoma krta yaot naahI. %yaa saazI SaaLa ka^laoja maQaIla &ana
]pyaaogaacao naahI. kovaL %yaagaanao mhNajao AhMta va mamata yaaMcyaa %yaagaanao va %yaaca baraobar
sad\gau$cyaa Ìponaoca BagavaMta ivaYayaI P`aoma ]%pnna haoto. kovaL sad\gau$cyaa sahayyaanao
naarayaNat<va kLto. EaI &anaoSvar maa}laI mhNatat …
ddu-r saapMo igaLIjatu Aaho ]Baa | kI tao maaisayaa vaoTaoLI ijaBaa ||
tOsao P`aaiNayao kvaNaa laaoBaa | vaaZivatI tRYNaa || Aha kTa hMo vaaorvaToM |
maR%yaulaaokIcao ]rfaToM || eqa Ajau-naa jarI AvacaTMo | janmalaasaI tU ||
trI JaDJaDaoina vaihlaa inaGa | [yao Ba@tIicayao vaaTo laaga ||
ijayaa pavasaI AvyaMga | inajaQaama maaJao || &anaoSvarI A.9 / Slaaok 14¸15¸16
baoDUk saapakDUna igaLlaa jaat Aaho trI sauQda tao jaIBa vaLvaLUna maaSaI KayacaI QaDpD
krtao. Ajau-naa ho sava- ivaSva kovaL Baasamaya¸ xaNaBaMgaur Aaho. AroroÊ ivaica~ Aaho kI
manauYya ho na jaaNata laaoBa vaaZvatao va naanaa duÁKo Baaogatao. Aro Ajau-naa¸ tU jarI ASaa
B`aamak jagaat janmalaasa trI maaJa eok¸ tabaaoDtaoba naIGa va Bai@tcyaa vaaTosa laaga. maaJao
inadao-Sa naarayaNa sva$p¸ b`a*ma$p P`aaPt kr.sada sauK$p hao. AanaMdI hao.
ho sava- icaMtna pUjanaIya sad\gau$ icanmayaanaMdjaIMcyaa carNaIM Ap-Na…
icanmaya saaQak | [dma\ na mama\ | saPToMbar 2005
Ainala saaohaonaI asohoni@gmail.com

23
Ahmaovaasamaovaaga`o naanyad\ yat\ satsat\ prma\ |
pScaadhM yaodotcca yaao|vaiSaYyaot saao|smyahma\ ||1||
(saRYTIcyaa ]%pi<acyaa) pUvaI- maI va kovaL maIca haotao , dusaro ([tr) kahIhI navhto. sad\¸ Asad\ va prma\ kahI
navhto (ikMvaa Aata jao kahI sad\ Asad\ prma\ Aaho) va saRiYTcyaa ivalayaa naMtr jao kahI iSallak rahIla to
kovaL maIca Aaho (Asaona).

?to|qa-ma\ yat\ p`tIyaot na p`tIyaot caa%maina |


tiWVada%manaao maayaaM yaqaa||Baasaao tqaa tmaÁ ||2||

prma\t<vaacyaa (maaJyaa) lapNyaamauLo jao kahI p`ittIsa yaoto¸ va p`ittIsa yaot naahI va maI svatÁ doKIla
p`ittIsa yaot naahI ho jyaa mauLo GaDto tIca maaJaI maayaa Asao tU jaaNa. jasaa AMQaarat Baasa haotao, ikMvaa
A&anaamauLo ivaprIt idsato %yaacap`maaNao ho GaDto Asao jaaNa.

yaqaa mahaint BaUtaina BaUtoYaUccaavacaoYvanau |


p`ivaYTanyap`ivaYTaina tqaa toYau na toYvahma\ ||3||
jyaa p`maaNao pMcamahaBaUto hI p`caMD maaozyaa va Ait saUxma ASaa sajaIva¸ inajaI-va saRYTI pdaqaa-t p`vaoSa k$na
%yaaMnaa banavatat (Aakarasa AaNatat) va %yaaMcyaat p`vaoSa na krta %yaaMcyaat AvakaSa zovatat %yaacap`maaNao
maI prmat<va *yaa saRYTImaQao Aaho AaiNa naahI pNa.

etavadova ija&asyaM t<va ija&asaunaa||%manaÁ |


AnvayavyaitrokaByaaM ya%syaa%sava-~ sava-da ||4||
Aatapya-Mt jao kahI ivavaocana kolao Aaho %yaap`maaNao %yaatIla Kro saarBaUt Asao kI ija&asau saaQakanao evaZoca
jaaNaayacao Aaho kI prma\t<va¸ naarayaNat<va¸ Aa%mana\¸ b`a*mana\ ho sada¸ sava-kaL¸ sava-~ va sava-prIisqatIt
ivaVmaana Asato. Anya kahI jaaNaNyaasaarKo naahI. hI jaaNaNyaacaI p`iËyaa¸ Anavaya vyaitrok *yaa pQditnao
kravaI.

You might also like