You are on page 1of 5

Page 1 of 5

bhaja gOviMdam (mOha mudgaram)

भज गॊवंदं भज गॊवंदं
गॊवंदं भज मढू मतॆ ।
संातॆ सिनहतॆ कालॆ
नह नह रत डु !ं करणॆ ॥ १ ॥

मूढ जह%ह धनागमत(ृ णां


कु) स*बु ,म ् मन.स वत(ृ णाम ् ।
य0लभसॆ नज कम1पा3तं
व3तं तॆन वनॊदय 4च3तम ् ॥ २ ॥

नार% 7तनभर नाभीदॆ शं


:(;वा मा गा मॊहावॆशम ् ।
ऎतमांस वसाद वकारं
मन.स व4चंतया वारं वारम ् ॥ ३ ॥

न.लनी दलगत जलमत तरलं


त*व>जीवत मतशय चपलम ् ।
व, ?या@य.भमान A7तं
लॊकं शॊकहतं च सम7तम ् ॥ ४ ॥

याव*-व3तॊपाजCन सDतः
तावन ्-नजपFरवारॊ रDतः ।
पGचा>जीवत जजCर दॆहॆ
वाताH कॊஉप न पI ृ छत गॆहॆ ॥ ५ ॥

यावत ्-पवनॊ नवसत दॆ हॆ


तावत ्-पI
ृ छत कुशलं गॆहॆ ।
गतवत वायौ दॆ हापायॆ
भायाC MबNयत ति7मन ् कायॆ ॥ ६ ॥

बाल 7तावत ् !PडासDतः


त)ण 7तावत ् त)णीसDतः ।
व,
ृ 7तावत ्-4चंतामQनः
परमॆ RSमTण कॊஉप न लQनः ॥ ७ ॥

Vaidika Vignanam (http://www.vignanam.org)


Page 2 of 5

का तॆ कांता क7तॆ पुVः


संसारॊஉयमतीव व4चVः ।
क7य 3वं वा कुत आयातः
त3वं 4चंतय तदह Xातः ॥ ८ ॥

स3संग3वॆ न7संग3वं
न7संग3वॆ नम1ह3वम ् ।
नम1ह3वॆ नGचलत33वं
नGचलत33वॆ जीवमुिDतः ॥ ९ ॥

वय.स गतॆ कः कामवकारः


श(ु कॆ नीरॆ कः कासारः ।
ीणॆ व3तॆ कः पFरवारः
[ातॆ त33वॆ कः संसारः ॥ १० ॥

मा कु) धनजन यौवन गवH


हरत नमॆषात ्-कालः सवCम ् ।
मायामय.मदम ्-अTखलं ह3वा
RSमपदं 3वं वश वद3वा ॥ ११ ॥

दन या.मयौ सायं ातः


.श.शर वसंतौ पुनरायातः ।
कालः !Pडत गIछ3यायुः
तदप न मंच
ु 3याशावायुः ॥ १२ ॥

*वादश मंजFरका.भर शॆषः


क4थतॊ वैया करण7यैषः ।
उपदॆ शॊ भ*
ू -व*या नपण
ु ैः
cीमIछं कर भगवIछरणैः ॥ १३ ॥

का तॆ कांता धन गत 4चंता
वातल
ु कं तव नाि7त नयंता ।
MVजगत स>जन संगतरॆ का
भवत भवाणCव तरणॆ नौका ॥ १४ ॥

जटलॊ मंड
ु ी लंिु जत कॆशः
काषायाबर बहुकृत वॆषः ।

Vaidika Vignanam (http://www.vignanam.org)


Page 3 of 5

पGयनप च न पGयत मढ ू ः
उदर न.म3तं बहुकृत वॆषः ॥ १५ ॥

अंगं ग.लतं प.लतं मुंडं


दशन वह%नं जातं तंड ु म् ।
व,
ृ ॊ यात गहृ %3वा दं डं
तदप न मंच
ु 3याशा पंडम ् ॥ १६ ॥

अAॆ विSनः प(ृ ठॆ भानुः


राVौ चुबुक समपCत जानुः ।
करतल .भस ्-त)तल वासः
तदप न मुंच3याशा पाशः ॥ १७ ॥

कु)तॆ गंगा सागर गमनं


fत पFरपालनम ्-अथवा दानम ् ।
[ान वह%नः सवCमतॆन
भजत न मिु Dतं जम शतॆन ॥ १८ ॥

सरु मंदर त) मल
ू नवासः
शgया भूतलम ्-अिजनं वासः ।
सवC पFरAह भॊग3यागः
क7य सुखं न करॊत वरागः ॥ १९ ॥

यॊगरतॊ वा भॊगरतॊ वा
संगरतॊ वा संगवह%नः ।
य7य RSमTण रमतॆ 4च3तं
नंदत नंदत नंद3यॆव ॥ २० ॥

भगव*गीता कं 4चदधीता
गंगा जललव कTणका पीता ।
सकृदप यॆन मरु ार% समचाC
!यतॆ त7य यमॆन न चचाC ॥ २१ ॥

पुनरप जननं पुनरप मरणं


पुनरप जननी जठरॆ शयनम ् ।
इह संसारॆ बहु द7
ु तारॆ
कृपयाஉपारॆ पाह मरु ारॆ ॥ २२ ॥

Vaidika Vignanam (http://www.vignanam.org)


Page 4 of 5

रiया चपCट वर4चत कंथः


पुjयापुjय वविजCत पंथः ।
यॊगी यॊग नयॊिजत 4च3तः
रमतॆ बालॊम3तवदॆ व ॥ २३ ॥

क73वं कॊஉहं कुत आयातः


का मॆ जननी कॊ मॆ तातः ।
इत पFरभावय नज संसारं
सवH 3यD3वा 7वन वचारम ् ॥ २४ ॥

3वय मय सवCVक


ै ॊ व(णुः
?यथH कुय.स मgयसह(णुः ।
भव सम4च3तः सवCV 3वं
वाkछ7य4चरा*-यद व(णु3वम ् ॥ २५ ॥

शVौ .मVॆ पुVॆ बंधौ


मा कु) य3नं वAह संधौ ।
सवCि7मनप पGया3मानं
सवCVॊत ्-सज
ृ भॆदा[ानम ् ॥ २६ ॥

कामं !ॊधं लॊभं मॊहं


3यD3वाஉஉ3मानं पGयत सॊஉहम ् ।
आ3मlनान वह%ना मढ ू ाः
तॆ पIयंतॆ नरक नगूढाः ॥ २७ ॥

गॆयं गीता नाम सहmं


@यॆयं cीपत nपम ्-अजmम ् ।
नॆयं स>जन संगॆ 4च3तं
दॆ यं द%नजनाय च व3तम ् ॥ २८ ॥

सख
ु तः !यतॆ रामाभॊगः
पGचा,ंत शर%रॆ रॊगः ।
य*यप लॊकॆ मरणं शरणं
तदप न मुंचत पापाचरणम ् ॥ २९ ॥

अथCमनथH भावय न3यं


नाि7त ततः सखु लॆशः स3यम ् ।
पुVादप धनभाजां भीतः

Vaidika Vignanam (http://www.vignanam.org)


Page 5 of 5

सवCVष
ै ा वहता र%तः ॥ ३० ॥

ाणायामं 3याहारं
न3यान3य ववॆक वचारम ् ।
जायसमॆत समा4ध वधानं
कुवC वधानं मह*-अवधानम ् ॥ ३१ ॥

गु) चरणांभुज नभCरभDतः


संसारा*-अ4चरा*-भव मDु तः ।
सॆं दय मानस नयमादॆ वं
opय.स नज qदय7थं दॆ वम ् ॥ ३२ ॥

मढू ः किGचन वैयाकरणॊ


डुकृjकरणा@ययन धुर%णः ।
cीमIछं कर भगविIच(यैः
बॊ4धत आसीIछॊदत करणैः ॥ ३३ ॥

Web Url: http://www.vignanam.org/veda/bhaja-govindam-hindi.html

Vaidika Vignanam (http://www.vignanam.org)

You might also like