You are on page 1of 1

shree yamaashTakam

(narasimha puraaNa)

shree vyaasa uvaacha

svapurusham abhiveekshya paashahastam vadati yamah kila tasya karNamoole |


parihara madhusoodana prapannaan prabhuh aham anyanruNaam na
vaishNavaanaam || 1 ||

aham amara gaNaarchitena dhaatraa yama iti loka hitaahite niyuktah |


hariguru vimukhaan prashaasmi martyaan haricharaNa praNataan namaskaromi || 2 ||

sugatim abhilashaami vaasudevaa dahamapi bhaagavate sthitaantaraatmaa |


madhuvadha vashago asmi na svatantrah prabhavati samyamane mamaapi krushNah
|| 3 ||

bhagavati vimukhasya naasti siddhih visham amrutam bhavateeti nedamasti |


varshashatamapeeha pachyamaanam vrajati na kaanchanataamayah kadaachit || 4 ||

nahi shashikalushacChavih kadaachidviramati no ravitaamupaiti chandrah |


bhagavati cha haraavananyachetaa bhrushamalino api viraajate manushyah || 5 ||

mahadapi suvichaarya lokatattvam bhagavat upaastimrute na siddhirasti |


suraguru sudruDha prasaadadou tou haricharaNou smarataapavargaheto || 6 ||

shubham idam upalabhya maanushatvam sukruta shatena vruthendriyaartha hetoh |


ramayati kurute na mokshamaargam dahayati chandanamaashu bhasmahetoh || 7 ||

mukulita karakuDmalaih surendraih satata namaskruta paadapankajo yah |


avihatagataye sanaatanaaya jagati janim harate namo agrajaaya || 8 ||

yamaashTakam puNyam paThate yah shruNoti vaa |


muchyate sarvapaapebhyo vishNulokam sa gacChati || 9 ||

iteedam uktam yamavaakyam uttamam mayaadhunaa te haribhakti varddhanam |


punah pravakshyaami puraataneem kathaam bhrugostu poutreNa cha yaa puraa krutaa
|| 10 ||

|| iti shree narasimha puraaNe yamaashTakanaama navamo adhyaayah ||

Yamashtakam – Narasimha Purana


www.bharatiweb.com Page 1

You might also like