You are on page 1of 12

अपरािजतातो

{॥ अपरािजतातो ॥}

ॐ नमोऽपरािजतायै ।

ॐ अया वैणयाः पराया अिजताया महािवायाः

वामदे व-बृहपित-माकडे या ऋषयः ।

गाययुणगनुटु बृहती छदांिस ।

लमीनृसहो दे वता ।

ॐ ल   बीज ।

हुं शतः ।

सकलकामनािसयथ अपरािजतिवामपाठे िविनयोगः ।

ॐ िनलोपलदलयामां भुजगाभरणािवता ।

शुफिटकसकाशां चकोिटिनभानना ॥ १॥

शखचधरां दे वी वैवीमपरािजता

बालेदुशेखरां दे व वरदाभयदाियनी ॥ २॥

नमकृय पपाठै नां माकडे यो महातपाः ॥ ३॥

माककडे य उवाच -

णुवं मुनयः सव सवकामाथिसिदा ।

अिससाधन दे व वैणवीमपरािजता ॥ ४॥

Stotram Digitalized By Sanskritdocuments.org


ॐ नमो नारायणाय, नमो भगवते वासुदेवाय,

नमोऽवनताय सहशीषयणे, ीरोदाणवशाियने,

शेषभोगपयकाय, गडवाहनाय, अमोघाय

अजाय अिजताय पीतवाससे,

ॐ वासुदेव सकषण ुन, अिन,

हयिव, मय कूम, वाराह नृसह, अयुत,

वामन, ििवम, ीधर राम राम राम ।

वरद, वरद, वरदो भव, नमोऽतु ते, नमोऽतुते, वाहा,

ॐ असुर-दै य-य-रास-भूत-ेत-िपशाच-कूमाड-

िस-योिगनी-डािकनी-शािकनी-कदहा

उपहानहांचाया हन हन पच पच

मथ मथ िववंसय िववंसय िवावय िवावय

चूणय चूणय शखेन चेण वेण शूलेन

गदया मुसलेन हलेन भमीकु कु वाहा ।

ॐ सहबाहो सहहरणायुध,

जय जय, िवजय िवजय, अिजत, अिमत,

अपरािजत, अितहत, सहने,

वल वल, वल वल,

िववप बहु प, मधुसद


ू न, महावराह,

महापुष, वैकुठ, नारायण,

पनाभ, गोिवद, दामोदर, षीकेश,

केशव, सवसुरोसादन, सवभूतवशकर,

Stotram Digitalized By Sanskritdocuments.org


सवदुःवनभेदन, सवयभजन,

सवनागिवमद न, सवदेवमहे वर,

सवबधिवमोण,सविहतमद न,

सववरणाशन, सवहिनवारण,

सवपापशमन, जनाद न, नमोऽतुते वाहा ।

िवणोिरयमनुोता सवकामफलदा ।

सवसौभायजननी सवभीितिवनािशनी ॥ ५॥

सवच पिठतां िसै वणोः परमवलभा ।

नानया सशं िकिचुटानां नाशनं पर ॥ ६॥

िवा रहया किथता वैणयेषापरािजता ।

पठनीया शता वा साासवगुणाया ॥ ७॥

ॐ शुलाबरधरं िवणुं शिशवण चतुभुज ।

सनवदनं यायेसविवनोपशातये ॥ ८॥

अथातः सवयािम भयामपरािजता ।

या शतममकी वस रजोगुणमयी मता ॥ ९॥

सवसवमयी साासवममयी च या ।

या मृता पूिजता जता यता कमिण योिजता ।

Stotram Digitalized By Sanskritdocuments.org


सवकामदुधा वस णुवैतां वीिम ते ॥ १०॥

य इमामपरािजतां परमवैणवीमितहतां

पठित िसां मरित िसां महािवां

जपित पठित णोित मरित धारयित कीतयित वा

न तयानवायुवोपलाशिनवषभयं,

न समुभयं, न हभयं, न चौरभयं,

न शुभयं, न शापभयं वा भवे ।

विचायधकारीराजकुलिवे िष-िवषगरगरदवशीकरण-

िवे णोचाटनवधबधनभयं वा न भवे ।

एतैमैदातैः िसै ः संिसपूिजतैः ।

ॐ नमोऽतुते ।

अभये, अनघे , अिजते, अिमते, अमृते, अपरे,

अपरािजते, पठित, िसे जयित िसे ,

मरित िसे , एकोनाशीिततमे, एकािकिन, िनचेतिस,

सुुमे, सुगधे, एकानशे, उमे ुवे, अधित,

गायि, सािवि, जातवेदिस, मानतोके, सरवित,

धरिण, धारिण, सौदामिन, अिदित, िदित, िवनते,

गौिर, गाधािर, मातगी कृणे, यशोदे , सयवािदिन,

वािदिन, कािल, कपािलिन, करालनेे, भे , िने ,

सयोपयाचनकिर, थलगतं जलगतं अतिरगतं

वा मां र सवपवेयः वाहा ।

Stotram Digitalized By Sanskritdocuments.org


ययाः णयते पुपं गभ वा पतते यिद ।

ियते बालको ययाः काकवया च या भवे ॥ ११॥

धारयेा इमां िवामेतैदषैन िलयते ।

गभणी जीववसा यापुिणी यान संशयः ॥ १२॥

भूजपे वमां िवां िलिखवा गधचदनैः ।

एतैदषैन िलयेत सुभगा पुिणी भवे ॥ १३॥

रणे राजकुले ूते िनयं तय जयो भवे ।

शं वारयते ोषा समरे काडदाणे ॥ १४॥

गुमशूलािरोगाणां िं नायित च यथा ॥

िशरोरोगवराणां न नािशनी सवदेिहना ॥ १५॥

इयेषा किथता िवया अभयायाऽपरािजता ।

एतयाः मृितमाेण भयं वािप न जायते ॥ १६॥

नोपसग न रोगाच न योधा नािप तकराः ।

न राजानो न सपच न े टारो न शवः ॥१७॥

Stotram Digitalized By Sanskritdocuments.org


यरासवेताला न शािकयो न च हाः ।

अनेभयं न वाताव न मुान वै िवषा ॥ १८॥

कामणं वा शुकृतं वशीकरणमेव च ।

उचाटनं तभनं च िवे षणमथािप वा ॥ १९॥

न िकिचभवे यैषा वततेऽभया ।

पठे  वा यिद वा िचे पुतके वा मुखेऽथवा ॥ २०॥

िद वा ारदे शे वा वतते भयः पुमा ।

दये िवयसेदेतां यायेेव चतुभुजा ॥ २१॥

रतमायाबरधरां परागसमभा ।

पाशाकुशाभयवरैरलकृतसुिवहा ॥ २२॥

साधकेयः यछत मवणमृतायिप ।

नातः परतरं िकिचशीकरणमनुम ॥ २३॥

रणं पावनं चािप ना काय िवचारणा ।

ातः कुमािरकाः पूयाः खाैराभरणैरिप ।

तिददं वाचनीयं याीया ीयते तु मा ॥ २४॥

Stotram Digitalized By Sanskritdocuments.org


ॐ अथातः सवयािम िवामिप महाबला ।

सवदुटशमन सवशुयकरी ॥ २५॥

दािरदुःखशमन दौभययािधनािशनी ।

भूतेतिपशाचानां यगधवरसा ॥ २६॥

डािकनी शािकनी-कद-कूमाडानां च नािशनी ।

महारौ महाशत सः ययकािरणी ॥ २७॥

गोपनीयं यनेन सववं पावतीपतेः ।

तामहं ते वयािम सावधानमनाः णु ॥ २८॥

एकािहकं यिहकं च चातुथका मािसक ।

ै मािसकं ैमािसकं तथा चातुमिसक ॥ २९॥

पाचमािसकं षामािसकं वाितक पैिकवर ।

लैपकं सािपाितकं तथैव सततवर ॥ ३०॥

मौहू तकं पैिकं शीतवरं िवषमवर ।

यिहकं यिनकं चैव वरमेकािनकं तथा ।

िं नाशयेते िनयं मरणादपरािजता ॥ ३१॥

Stotram Digitalized By Sanskritdocuments.org


ॐ हॄं हन हन, कािल शर शर, गौिर ध,

ध, िवे आले ताले माले गधे बधे पच पच

िवे नाशय नाशय पापं हर हर संहारय वा

दुःखवनिवनािशिन कमलतथते िवनायकमातः

रजिन सये, दुदुिभनादे , मानसवेगे, शिखिन,

चाििण गिदिन वििण शूिलिन अपमृयुिवनािशिन

िववेविर िविड ािविड िविण ािविण

केशवदियते पशुपितसिहते दुदुिभदमिन दुमददमिन ।

शबिर िकराित मातिग ॐ ं ं ं ं ं

ं तु तु ॐ ं कु कु ।

ये मां िषित यं परों वा ता सव

दम दम मद य मद य तापय तापय गोपय गोपय

पातय पातय शोषय शोषय उसादय उसादय

ािण वैणिव माहे विर कौमािर वारािह नारसिह

ऐि चामुडे महालिम वैनाियिक औपेि

आनेिय चड नैरिृ त वायये सौये ऐशािन

ऊवमधोर चडिवे इोपेभिगिन ।

ॐ नमो दे िव जये िवजये शाित वत-तुट पुट- िवविन ।

कामाकुशे कामदुधे सवकामवरदे ।

सवभूतेषु मां ियं कु कु वाहा ।

आकषिण आवेशिन-, वालामािलिन-, रमिण रामिण,

धरिण धािरिण, तपिन तािपिन, मदिन मािदिन, शोषिण समोिहिन ।

Stotram Digitalized By Sanskritdocuments.org


नीलपताके महानीले महागौिर महािये ।

महाचाि महासौिर महामायूिर आिदयरम जानिव ।

यमघटे िकिण िकिण िचतामिण ।

सुगधे सुरभे सुरासुरोपने सवकामदुघे ।

यथा मनीिषतं काय तमम िसयतु वाहा ।

ॐ वाहा ।

ॐ भूः वाहा ।

ॐ भुवः वाहा ।

ॐ वः वहा ।

ॐ महः वहा ।

ॐ जनः वहा ।

ॐ तपः वाहा ।

ॐ सयं वाहा ।

ॐ भूभुवः वः वाहा ।

यत एवागतं पापं तैव ितगछतु वाहे यो ।

अमोघै षा महािवा वैणवी चापरािजता ॥ ३२॥

वयं िवणुणीता च िसे यं पाठतः सदा ।

एषा महाबला नाम किथता तेऽपरािजता ॥ ३३॥

नानया सशी रा। िषु लोकेषु िवते ।

तमोगुणमयी साौी शतिरयं मता ॥ ३४॥

Stotram Digitalized By Sanskritdocuments.org


कृतातोऽिप यतो भीतः पादमूले यवथतः ।

मूलधारे यसेदेतां राावेनं च संमरे ॥ ३५॥

नीलजीमूतसकाशां तिडकिपलकेिशका ।

उदािदयसकाशां नेयिवरािजता ॥ ३६॥

शत िशूलं शखं च पानपां च िवती ।

याचमपरीधानां िकिकणीजालमडता ॥ ३७॥

धावत गगनयातः तादुकािहतपादका ।

दं ाकरालवदनां यालकुडलभूिषता ॥ ३८॥

यावां ललजवां भृकुटीकुिटलालका ।

वभते िषणां रतं िपबत पानपातः ॥ ३९॥

सतधातू शोषयत ुरटया िवलोकना ।

िशूलेन च तजवां कीलयनत मुहुमुहः ॥ ४०॥

पाशेन बवा तं साधमानवत तदितके ।

अ राय समये दे व धायेमहाबला ॥ ४१॥

यय यय वदे नाम जपेमं िनशातके ।

Stotram Digitalized By Sanskritdocuments.org


तय तय तथावथां कुते सािप योिगनी ॥ ४२॥

ॐ बले महाबले अिससाधनी वाहे ित ।

अमोघां पठित िसां ीवैवी ॥ ४३॥

ीमदपरािजतािवां याये ।

दुःवने दुरािरटे च दुनिमे तथैव च ।

यवहारे भेवेसिः पठे िनोपशातये ॥ ४४॥

यद पाठे जगदबके मया

िवसगिबऽरहीनमीिडत ।

तदतु सपूणतमं यातु मे

सकपिसितु सदै व जायता ॥ ४५॥

तव तवं न जानािम कीशािस महे विर ।

याशािस महादे वी ताशायै नमो नमः ॥ ४६॥

इस तो का िविधवत पाठ करने से सब कार के रोग तथा

सब कार के शु और सब बया दोष नट होता है ।

िवशेष प से मुकदम म सफलता और राजकीय काय म

अपरािजत रहने के िलये यह पाठ रामबाण है ।

Stotram Digitalized By Sanskritdocuments.org


http://archive.org/details/HindiBook-danikPrarthnastrotaKavach Pages 28-34

Encoded and proofread by Dinesh Agarwal dinesh.garghouse at gmail.com

Proofread by PSA Easwaran psaeaswaran at gmail.com

Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Aparajita Stotram Lyrics in Devanagari PDF


% File name : aparAjitAstotra.itx
% Location : doc\_devii
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Dinesh Agarwal dinesh.garghouse at gmail.com
% Proofread by : Dinesh Agarwal dinesh.garghouse at gmail.com, PSA Easwaran psaeaswaran at
gmail.com
% Description-comments : http://archive.org/details/HindiBook-danikPrarthnastrotaKavach
% Latest update : July 19, 2013
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like