You are on page 1of 2

Datta Stavam

çré gaëēçäya namaù çré sarasvatyai namaù


çré pädavallabha narasimha sarasvati
çré guru dattätrēyäya namaù

1. dattätrēyaà mahätmänaà varadaà bhakta atsalaà |


prapannärti haraà vandē smartågämé sanōvatu ||

2. déna bandhuà kåpä sindhuà sarva käraëa käraëaà |


sarva rakñäkaraà vandē smartågämé sanōvatu ||

3. çaraëägata dénärta pariträëa paräyaëaà |


näräyaëaà vibhuà vandē smartågämé sanōvatu ||

4. sarvänartha haraà dēvaà sarva mangaÿa mangaÿaà |


sarva klēça haraà vandē smartågämé sanōvatu ||

5. brahmaëyaà dharma tatvajïaà bhakta kérti vivardhanaà |


bhaktäbhéñöa pradaà vandē smartågämé sanōvatu ||

6. çōñaëaà päpa pankasya dépanaà jïäna tējasaù |


täpa praçamanaà vandē smartågämé sanōvatu ||

7. sarva rōga praçamanaà sarva péòä niväraëaà |


vipaduddharaëaà vandē smartågämé sanōvatu ||
8. janma samsära bandhaghnaà svarüpänanda däyakaà |
niççrēyasa padaà vandē smartågämé sanōvatu ||

9. jaya läbha yaçaù käma dätur dattasya yastavaà |


bhōga mōkña pradäsyēmaà prapaöhēt sakåté bhavēt ||

çré gaëēçäya namaù çré sarasvatyai namaù


çré pädavallabha narasimha sarasvati
çré guru dattätrēyäya namaù

You might also like