You are on page 1of 3

1


कृ ितः
Зहतं न जानाƒयЗहतं न जाने नाकतुЈमीशो नच कतुЈमीशः ।
यथा नटाλाटकदाµयż΄ं तथा हरेः Ήेरणयैव वतЋ ॥ १ ॥

यदभूΰγरेयЈŴच नाभूΰŴच हरेः परात् ।


जीवो ЗविˆटगृहीतोऽˇमािŹकं भवेिŹकं च नो भवेत् ॥ २ ॥

कमЈणो यЗद तŹकमЈ ˇवाЗनˆटं कुµते कुतः ।


अनाηЗनˆटकमाЈЗण करोŹयżयवशो ·ुवम् ॥ ३ ॥

ЗनŹयो जीवोऽˇवतż΄ǿचेदЗनŹयं कमЈ जżमЗन ।


िˇथतौ लये परापेΩमżयाधीनं कथं न तत् ॥ ४ ॥

यत इŹयेकवचनादेको दाधार चेŹयलम् ।


ˇपˆटΑुतेनЈ कमाЈЗण कमЈθारा न चेतनाः ॥ ५ ॥

अनżताः सवЈजगतां कताЈरो लाघवादЗप ।


लोकेऽιˆटθारकतृЈमा΄ाŹŰवाЗप З˘याजनेः ॥ ६ ॥

कृЗतपूवक
Ј कतЏव कताЈऽżयˇतूपचारतः ।
अżयथा कżयकायाः ˇयाεताЈऽЗप ЗपतृविŹपता ॥ ७ ॥

अतो नामुűयक΄Џव महाकायЈЗमदं भवेत् ।


Зकं ˇ΄ीपुंसोЗवЈनाऽЗप ˇयाŹपु΄ः पु΄ेिˆटमा΄तः ॥ ८ ॥

न चेदपु ादानमЗप तθŹˇयादौपचाЖरकम् ।


ιˆटानुसारतˇतŴचेŹकताЈऽЗप ˇयाΰथैव Зह ॥ ९ ॥

अιˆटमЗप बीजाηं कǼŽयं फलबलाηथा ।


तथाऽιˆटोऽЗप कताЈऽˇय कǼŽयः कोऽŽयुµशЗΨमान् ॥ १० ॥

न च कालाЗदकं तˇय Ήेरकं जडवˇतुनः ।


ˇवतः ΉवृŹययोगेन ΉेयŹЈ वाŹकतृЈतोऽżयतः ॥ ११ ॥

नाЗप तŹΉेरको Όοा नेशो नेżΆोऽपरे कुतः ।


अंΗयचЈनेन तΰीथЈजुˆटκा तβΰभूŹवतः ॥ १२ ॥

Зकंच सृŵयं वशे Βˆटु हाЈयЉ हतुЈवश


Ј े परम् ।
पातुवश
Ј े िˇथतं सवЈमतो ЗवˆणोवЈशेऽЗखलम् ॥ १३ ॥

http://www.dvaita.net 2014-08-31
2

न ЗपताऽЗधपЗतनॄЈना.ण न हताЈ यामकोऽЗप वा ।


Зकंतु रΩक एवातो Зवˆणुरेव जगŹपЗतः ॥ १४ ॥

दशЗदŰपЗतभावेन देवा Όοेशपूवक


Ј ाः ।
खŸडाЗधपतयो ЗवˆणुˇतदभावाŵजगŹपЗतः ॥ १५ ॥

अˇय देवˇयेЗत वेदे यथा ЗवˆणोवЈशे हरः ।


ˇपˆटं Αुतˇतथा वेदे न Űवापीशवशे हЖरः ॥ १६ ॥

Αौतो लſधपदः सोमो नेशो वेदЗवदां मते ।


ЗवξाЗधकŹवगीः सावकाशेżΆाЗदΑुताЗवव ॥ १७ ॥

सोऽरोदीЗदЗत वेदे Зह रोदनाΆुΆतोЗदता ।


न ते मЗहŹवЗमЗत तु ЗवˆणोरसमतोЗदता ॥ १८ ॥

या πुŴछे षणभागो वै µΆ इŹयाह वेदवाक् ।


जुषथ
े ां यΪЗमŹयाηा सा Зवˆणुं वŰŹयतˇस राट् ॥ १९ ॥

Ήलये वटप΄ेऽŽसु शेते नारायणः Зकल ।


तदा Űवाżये सुराˇतˇमाŹसवЋशो Зवˆणुरेव Зह ॥ २० ॥

Зकंच गीतोपЗनशЗद सवЉ द्Зवपुµषाűयया ।


संगृहीतं हЖरˇŹवेकः पुµषोΰम ईЖरतः ॥ २१ ॥

रामः ΉभूरामभृŹया देवाः सवЋऽЗप वानराः ।


कृˆणः Ήभुः कृˆणभृŹया देवा धमाЈŹमजादयः ॥ २२ ॥

अहЈΰमो π˚पूजामहЈŹयżयो न संसЗद ।


यथैवहे तथाऽमु΄ तद्ЗवˆणुरЗखलΉभुः ॥ २३ ॥

तˇमाŹसवЋξरो Зवˆणुः सवЉ सवЈ΄ सवЈदा ।


ΉवतЈयЗत सवЈ΄ सवЈशЗΨः सनातनः ॥ २४ ॥

यεूतं भूतमेतˇमाεवŴच भवЗत Ήभोः ।


भाǾयं भЗवˆयतीπˇय कृपया नाżयतः ŰवЗचत् ॥ २५ ॥

अतः सवЋˆटलाभाय सवाЈЗनˆटЗनवृΰये ।


तमŴयЈमचЈय ˇतुŹयं ˇतुЗह नƒयं नमाŴयुतम् ॥ २६ ॥

वाЗदराजयЗतΉोΨमेवं कृˆणˇतवं नवम् ॥


पठन् सवЋˆटमाŽनोЗत सवाЈЗनˆटЗनवृЗΰमान् ॥ २७ ॥

http://www.dvaita.net 2014-08-31
3

इित ौीम ा दराजपू यचरण वर चता


ौीकृ ंणःतुितः स पूणा
भारतीरमणमु यूाणा तगत ौीकृ ंणापणमःतु

http://www.dvaita.net 2014-08-31

You might also like