You are on page 1of 62

ीकृणकणमृत

{॥ ीकृणकणमृत ॥}

{॥ थमावासः ॥}

िचतामिणजयित सोमिगिरगुम

िशागुच भगवा िशिखिपछमौिलः ।

यपादकपतपलवशेखरेषु

लीलावयंवररसं लभते जयीः ॥ १.१॥

अत वतणीकरािवगलकपसूनालुतं

वतुतुतवेणुनादलहरीिनवणिनयकुल ।

ततिननीिविवलसोपीसहावृतं

हतयतनतापवगमिखलोदारं िकशोराकृित ॥ १.२॥

चातुयकिनधानसीमचपलाऽपागछटामदरं

लावयामृतवीिचलािलतशं लमीकटात ।

कािलदीपुिलनागणणियनं कामावताराकुरं

बालं नीलममी वयं मधुिरमवारायमारानुमः ॥ १.३॥

बहंसिवलािसकुतलभरं माधुयमनाननं

ोमीलनवयौवनं िवलसे णुणादामृत ।

आपीनतनकुमलािभरिभतो गोपीिभरारािधतं

Stotram Digitalized By Sanskritdocuments.org


योितचेतिस नचकात जगतामेकािभरामाुत ॥ १.४॥

मधुरतरमतामृतिवमुधमुखाबुहं

मदिशिखिपछलािछतमनोकचचय ।

िवषयिवषािमषसनगृनुिष चेतिस मे

िवपुलिवलोचनं िकमिप धाम चकात िचर ॥ १.५॥

मुकुलायमाननयनाबुजं िवभोमुरलीिननादमकरदिनभर ।

मुकुरायमाणमृदुगडमडलं मुखपकजं मनिस मे िवजृभता ॥ १.६॥

कमनीयिकशोरमुधमूतः कलवेणुविणताताननेदोः ।

मम वािच िवजृभतां मुरारेमधुिरणः किणकािप कािप कािप ॥ १.७॥

मदिशखडिशखडिवभूषणं मदनमथरमुधमुखांबुज ।

जवधूनयनाजनरिजतं िवजयतां मम वामयजीिवत ॥ १.८॥

पलवाणपािणपकजसिगवेणुरवाकुलं

फुलपाटलपाटलीपिरवािदपादसरोह ।

उलसमधुराधरुितमजरीसरसाननं

वलवीकुचकुभकुकुमपिकलं भुमाये ॥ १.९॥

अपागरेखािभरभगुरािभरनगलीलारसरिजतािभः ।

Stotram Digitalized By Sanskritdocuments.org


अनुणं वलवसुदरीिभरयचमानं िवभुमायामः ॥ १.१०॥

दये मम िवमाणां दयं हषिवशाललोलने ।

तणं जबालसुदरीणां तरलं िकचन धाम सिनधा ॥ १.११॥

िनिखलभुवनलमीिनयलीलापदायां

कमलिविपनवीथीगवसवकषाया ।

णमदभयदानौढगाढोतायां

िकमिप वहतु चेतः कृणपादाबुजाया ॥ १.१२॥

णयपिरणतायां ाभवालबनायां

ितपदलिलतायां यहं नूतनाया ।

ितमुहुरिधकायां नुवलोचनायां

भवतु दये नः ाणनाथः िकशोरः ॥ १.१३॥

माधुयवािरिधमदाधतरगभगीगारसंकिलतशीतिकशोरवेष ।

आमदहासलिलताननचिबबमानदसलवमनुलवतां मनो मे ॥ १.१४॥

अयाजमजुलमुखाबुजमुधभावैरावामानिनजवेणुिवनोदनाद ।

आीडतामणपादसरोहायामा मदीयदये भुवना मोजः ॥ १.१५॥

मिणनूपुरवाचालं वदे तचरणं िवभोः ।

Stotram Digitalized By Sanskritdocuments.org


लिलतािन यदीयािन लमािण जवीिथषु ॥ १.१६॥

मम चेतिस फुरतु वलवीिवभोमिणनूपुरणियमजुिशिजत ।

कमलावनेचरकिलदकयकाकलहं सकठकलकूिजतात ॥ १. १७॥

तणाणकणामयिवपुलायतनयनं

कमलाकुचकलशीभरपुलकीकृतदय ।

मुरलीरवतरलीकृतमुिनमानसनिलनं

मम खेलित मदचेतिस मधुराधरममृत ॥ १.१८॥

आमुधमधनयनाबुजचुयमान-

हषकुलजवधूमधुराननेदोः ।

आरधवेणुरवमािदिकशोरमूत-

रािवभवित मम चेतिस केऽिप भावाः ॥ १.१९॥

कलविणतककणं करिनपीताबरं

मसृतकुतलं किलतबह भूषं िवभोः ।

पुनः सृितचापलं णियनीभुजायितं

मम फुरतु मानसे मदनकेिलशयोथत ॥ १.२०॥

तोकतोकिनयमानमृदुलयिदमदमतं

ेमोे दिनरगलसृमरयतरोमोम ।

Stotram Digitalized By Sanskritdocuments.org


ोतृोमनोहरजवधूलीलािमथो जपतं

िमयावापमुपामहे भगवतः ीडािनमीलृशः ॥ १.२१॥

िविचपाकुरशािलबालातनातरं मौिनमनोऽतरं वा ।

अपाय वृदावनपादपायमुपायमयन िवलोकयामः ॥ १.२२॥

साध समृैरमृतायमानैरायायमानैमुरलीिननादै ः ।

मूधिभिषतं मधुराकृतीनां बालं कदा नाम िवलोकियये ॥ १.२३॥

िशिशरीकुते कदा नु नः िशिखिपछाभरणशशुशोः ।

युगलं िवगलमधुवमतमुामृदुना मुखेदुना ॥ १.२४॥

कायकबुरकटािनरीणेन तायसंविलतशैशववैभवेन ।

आपुणता भुवनमुतिवमेण ीकृणच िशिशरीकु लोचनं मे ॥ १.२५॥

कदा वा कािलदीकुवलयदलयामलतराः

कटाा लयते िकमिप कणावीिचिनिचताः ।

कदा वा कदपितभटजटाचिशिशराः

िकमयततोषं ददित मुरलीकेिलिननदाः ॥ १.२६॥

अधीरमालोिकतमा जपतं गतं च गंभीरिवलासमथर ।

अमदमािलिगतमाकुलोमदमतं च ते नाथ वदित गोिपकाः ॥ १.२७॥

Stotram Digitalized By Sanskritdocuments.org


अतोकमतभरमायतायतां िनःशेषतनमृिदतं जागनािभः ।

िनसीमतबिकतनीलकाितधारं यासं िभुवनसुदरं महते ॥ १.२८॥

मिय सादं मधुरैः कटाैवशीिननादानुचरैवधेिह ।

विय सने िकिमहापरैनवयसने िकिमहापरैनः ॥ १.२९॥

िनबमुधाजिलरेष याचे नीरदै योनतमुतकठ ।

दयाबुधे दे व भवकटादाियलेशेन सकृिनिषच ॥ १.३०॥

िपछावतंसरचनोिचतकेशपाशे पीनतनीनयनपकजपूजनीये ।

चारिवदिवजयोतविबबे चापयमेित नयनं तव शैशवे नः ॥ १.३१॥

वछै शवं िभुवनाुतिमयवैिम यचापलं च मम वागिववादगय ।

त क करोिम िवरणमुरलीिवलासमुधं मुखाबुजमुदीितुमीणाया ॥ १.३२॥

पयिचतामृतरसािन पदाथभगीफगूिन वगतिवशालिवलोचननािन ।

बायािधकािन मदवलवभािवतािन भावे लुठित सुशां तव जपतािन ॥ १.३३॥

पुनः सनेन मुखेदुतेजसा पुरोऽवतीणय कृपामहाबुधेः ।

तदे व लीलामुरलीरवामृतं समािधिवनाय कदा नु मे भवे ॥ १.३४॥

भावेन मुधचपलेन िवलोकनेन ममानसे िकमिप चापलमुहत ।

Stotram Digitalized By Sanskritdocuments.org


लोलेन लोचनरसायनमीणेन लीलािकशोरमुपगूिहतुमुसुकोऽम ॥ १.३५॥

अधीरिबबाधरिवमेण हष वेणुवरसपदा च ।

अनेन केनािप मनोहरेण हा हत हा हत मनो धुनोित ॥ १.३६॥

यावन मे िनिखलममढािभघातिनसिधबधनमुदेयसवोपतापः ।

ताविभो भवतु तावकवचचातपिगुिणता मम िचधारा ॥ १.३७॥

यावन मे नरदशा दशमी शोऽिप रादुदेित ितिमरीकृतसवभावा ।

लावयकेिलभवनं तव तावदे तु लयाः समुविणतवेणुमुखेदुिबब ॥ १.३८॥

आलोललोचनिवलोिकतकेिलधारानीरािजतासरणेः कणाबुराशेः ।

आिण वेणुिननदै ः ितनादपूरैराकणयािम मिणनूपुरिशिजतािन ॥ १.३९॥

हे दे व हे दियत हे जगदे कबधो के कृण हे चपल हे कणैकिसधो ।

हे नाथ हे रमण हे नयनािभराम हा हा कदा नु भिवतािस पदं शोम ॥ १.४०॥

अमूयधयािन िदनातरािण हरे वदालोकनमतरेण ।

अनाथबधो कणैकिसधो हा हत हा हत कथं नयािम ॥ १.४१॥

िकिमव णुमः कय ूमः कथं कृतमाशया

कथयत कथां धयामयामहो दयेशयः ।

Stotram Digitalized By Sanskritdocuments.org


मधुरमधुरमेराकारे मनोनयनोसवे

कृपणकृपणा कृणे तृणा िचरं बत लबते ॥ १.४२॥

आयां िवलोचनायामबुजदललिलतलोचनं बाल ।

ायामिप पिररधुं दूरे मम हत दै वसमाी ॥ १.४३॥

अातमतमणाणाधरोठं हष िगुणमनोवेणुगीत ।

िवायिपुलिवलोचनाधमुधं वीिये तव वदनाबुजं कदा नु ॥ १.४४॥

लीलायतायां रसशीतलायां नीलाणायां नयनाबुजाया ।

आलोकयेदुतिवमायां बालः कदा कािणकः िकशोरः ॥ १.४५॥

बहु लिचकुरभारं बिपछावतंसं चपलचपलनें चािबबाधरोठ ।

मधुरमृदुलहासं मथरोदारलीलं मृगयित नयनं मे मुधवेषं मुरारेः ॥ १.४६॥

बहु लजलदछायाचोरं िवलासभरालसं

मदिशिखिशखालीलोंसं मनोमुखाबुज ।

कमिप कमलापाकोदपनजगजतं

मधुिरमपरीपाकोे कं वयं मृगयामहे ॥ १.४७॥

परामृयं दूरे पिरषिद मुनीनां जवधू-

शां यं शव िभुवनमनोहािरवपुष ।

Stotram Digitalized By Sanskritdocuments.org


अनामृयं वाचामिनदमुदयानामिप कदा

दरीये दे व दरदिलतनीलोपलिनभ ॥ १.४८॥

लीलाननाबुजमधीरमुदीमाणं

नमिण वेणुिववरेषु िनवेशयत ।

डोलायमाननयनं नयनािभरामं

दे वं कदा नु दियतं यितलोकियये ॥ १.४९॥

लनं मुहुमनिस लपटसदािय-

लेखािवलेखनरसमनोवेष ।

लजमृदुमतमधुनिपताधरांशु-

राकेदुलािलतमुखेदुमुकुदबाय ॥ १.५०॥

अिहमकरकरिनकरमृदुमृिदतलमी-

सरसतरसरिसहसशिश दे वे ।

जयुवितरितकलहिवजियिनजलीला-

मदमुिदतवदनशिशमधुिरमिण लीये ॥ १.५१॥

करकमलदलदिलतलिलततरवंशी

कलिननदगलदमृतघनसरिस दे वे ।

सहजरसभरभिरतदरहिसतवीथी-

सततवहदधरमिणमधुिरमिण लीये ॥ १.५२॥

Stotram Digitalized By Sanskritdocuments.org


कुसुमशरशरसमरकुिपतमदगोपी-

कुचकलशघुसण
ृ रसलसदुरिस दे वे ।

मदलुिलतमृदुहिसतमुिषतशिशशोभा-

मुहुरिधकमुखकमलमधुिरमिण लीये ॥ १.५३॥

आनामिसतुवोपिचतामीणपमाकुरे-

वालोलामनुरािगणोनयनयोरा मृदौ जपते ।

आताामधरामृते मदकलामलानवंशीरवे-

वाशाते मम लोचनं जिशशोमूत जगमोिहनी ॥ १.५४॥

तकैशोरं तच वारिवदं तकायं ते च लीलाकटााः ।

तसौदय सा च मदमतीः सयं सयं दुलभं दै वतेषु ॥ १.५५॥

िववोपलवशमनैकबदीं िववासतविकतचेतसां जनाना ।

पयामः ितनवकाितकदला पयामः पिथ पिथ शैशवं मुरारेः ॥ १.५६॥

मौिलचकभूषणा मरकततभािभरामं वपु-

वं िचिवमुधहासमधुरं बाले िवलोले शौ ।

वाचशैशवशीतलामदगजलाया िवलासथित-

मदं मदमये क एष मथुरावीथीिमतो गाहते ॥ १.५७॥

पादौ पादिविनजताबुजवनौ पालयालकृतौ

Stotram Digitalized By Sanskritdocuments.org


पाणी वेणुिवनोदनणियनौ पयतिशपियौ ।

बाहू दोहदभाजनं मृगशां माधुयधारा िगरो

वं वावभवाितलिघतमहो बालं िकमेतमहः ॥ १.५८॥

बह नाम िवभूषणं बहु मतं वेषाय शेषैरलं

वं िििवशेषकाितलहरीिवयासधयाधर ।

शीलैरपिधयामगयिवभवैः गारभगीमयं

िचं िचमहो िविचमहहो िचं िविचं महः ॥ ११.५९॥

अे समयित कामिप केिललमी-

मयासु िदविप िवलोचनमेव साी ।

हा हत हतपथदूरमहो िकमेत-

दासी िकशोरमयमब जगयं मे ॥ १.६०॥

िचकुरं बहु लं िवरलं मरं मृदुलं वचनं िवपुलं नयन ।

अधरं मधुरं वदनं लिलतं चपलं चिरततु कदाऽनुभवे ॥ १.६१॥

पिरपालय नः कृपालयेयसकृजपतमामबाधवः ।

मुरलीमृदुलवनातरे िवभुराकणियता कदा नु नः ॥ १.६२॥

कदा नु कयां नु िवपशायां कैशोरगिधः कणाबुिधनः ।

िवलोचनायां िवपुलायतायां यालोकियय िवषयीकरोित ॥ १.६३॥

Stotram Digitalized By Sanskritdocuments.org


मधुरमधरिबबे मजुलं मदहासे िशिशरममृतवाये शीतलं टपाते ।

िवपुलमणनेे िवुतं वेणुनादे मरकतमिणनीलं बालमालोकये नु ॥ १.६४॥

माधुयदिप मधुरं ममथतातय िकमिप कैशोर ।

चापयादिप चपलं चेतो मम हरित हत क कुमः ॥ १.६५॥

वःथले च िवपुलं नयनोपले च मदमते च मृदुलं मदजपते च ।

िबबाधरे च मधुरं मुरलीरवे च बालं िवलासिनिधमाकलये कदा नु ॥ १.६६॥

आवलोिकतदयापिरणनेमािवकृतमतसुधामधुराधरोठ ।

आं पुमांसमवतंिसतबहबह मालोकयित कृितनः कृतपुयपुजाः ॥ १.६७॥

मारः वयं नु मधुरुितमडलं नु माधुयमेव नु मनोनयनामृतं नु ।

वाणीमृजा नु मम जीिवतवलभो नु बालोऽयमयुदयते मम लोचनाय ॥ १.६८॥

बालोऽयमालोलिवलोचनेन वेण िचीकृतिदमुखेन ।

वेषेण घोषोिचतभूषणेन मुधेन दुधे नयनोसुकं नः ॥ १.६९॥

आदोिलताभुजमाकुलनेलीलमा मता वदनाबुजचिबब ।

िशजानभूषणशतं िशिखिपछमौल शीतं िवलोचनरसायनमयुपैित ॥ १.७०॥

पशुपालपालपिरषिभूषणं िशशुरेष शीतलिवलोललोचनः ।

Stotram Digitalized By Sanskritdocuments.org


मृदुलमता वदनेदुसपदा मदयमदीयदयं िवगाहते ॥ १.७१॥

var De's version has additional verse. Numbers are not changed with De's.

िकिमदमधरवीथीकॢ तवंशीिननादं िकरित नयनयोनः कामिप ेमधारा ।

तिददममरवीथीदुलभं वलभं नः िभुवनकमनीयं दै वतं जीिवतं

च ॥ १.७२॥

var

तिददमुपनतं तमालनीलं तरलिवलोचनतारकािभराम ।

मुिदतमुिदतवचिबबं मुखिरतवेणुिवलासजीिवतं मे ॥ १.७२॥

चापयसीम चपलानुभवैकसीम चातुयसीम चतुराननिशपसीम ।

सौरयसीम सकलाुतकेिलसीम सौभायसीम तिददं जभायसीम ॥ १.७३॥

माधुयण िगुणिशिशरं वचं वहती

वंशीवीथीिवगलदमृतोतसा सेचयती ।

माणीनां िवहरणपदं मसौभायभाजां

मपुयानां पिरणितरहो नेयोसिनधे ॥ १.७४॥

तेजसेऽतु नमो धेनुपािलने लोकपािलने ।

राधापयोधरोसगशाियने शेषशाियने ॥ १.७५॥

Stotram Digitalized By Sanskritdocuments.org


धेनुपालदियतातनथलीधयकुकुमसनाथकातये ।

वेणुगीतगितमूलवेधसे तेजसे तिददम नमो नमः ॥ १.७६॥

मृदुवणनूपुरमथरेण बालेन पादाबुजपलवेन ।

अनुवणमजुलवेणुगीतमायाित मे जीिवतमाकेिल ॥ १.७७॥

सोऽयं िवलासमुरलीिननदामृतेन िसचनुदिचतिमदं मम कणयुम ।

आयाित मे नयनबधुरनयबधुरानदकदिलतकेिलकटालयः ॥ १.७८॥

दूरािलोकयित वारणखेलगामी धाराकटाभिरतेन िवलोचनेन ।

आरादुपैित दयगमवेणुनादवेणीदुघेन दशनावरणेन दे वः ॥ १.७९॥

िभुवनसरसायां दीतभूषापदायां

िश िश िशिशरायां िदयलीलाकुलाया ।

अशरणशरणायामुतायां पदाया-

मयमयमनुकूजे णुरायाित दे वः ॥ १.८०॥

सोऽयं मुनीजनमानसतापहारी सोऽयं मदजवधूवसनापहारी ।

सोऽयं तृतीयभुवनेवरदपहारी सोऽयं मदीयदयाबुहापहारी ॥ १.८१॥

सववे च मौये च सावभौमिमदं मम ।

िनवशनयनं तेजो िनवणपदमनुते ॥ १.८२॥

Stotram Digitalized By Sanskritdocuments.org


पुणानमेतपुनतशोभमुणेतरांशोदयामुखेदोः ।

तृणाबुराश िगुणीकरोित कृणावयं िकचन जीिवतं मे ॥ १.८३॥

तदे तदातािवलोचनीसभािवताशेषिवनवग ।

मुहुमुरारेमधुराधरोठं मुखाबुजं चुबित मानसं मे ॥ १.८४॥

करौ शरदुदिचताबुजिवलासिशागु

पदौ िवबुधपादपथमपलवोलिघनौ ।

शौ दिलतदुमदिभुवनोपमानियौ

िवलोय सुिवलोचनामृतमहो महछै शव ॥ १.८५॥

आिचवानमहयहयहिन साकारा िवहारमा-

नाधानमधतीदयमया मतायिया ।

आतवानमनयजमनयनलायामनय दशा-

मानदं जसुदरीतनतटीसाायमाजृभते ॥ १.८६॥

समुविसतयौवनं तरलशैशवालकृतं

मदछु िरतलोचनं मदनमुधहासामृत ।

ितणिवलोकनं णयपीतवंशीमुखं

जगयिवमोहनं जयित मामकं जीिवत ॥ १.८७॥

िचं तदे तचरणारिवदं िचं तदे तनयनारिवद ।

Stotram Digitalized By Sanskritdocuments.org


िचं तदे तदनारिवदं िचं तदे तपुनरब िच ॥ १.८८॥

अिखलभुवनैकभूषमिधभूिषतजलिधदुिहतृकुचकुभ ।

जयुवतीहारवलीमरकतनायकमहामण वदे ॥ १.८९॥

काताकचहणिवहबलमीखडागरागरसरिजतमजुलीः ।

गडथलीमुकुरमडलखेलमानघमकुरं िकमिप खेलित कृणतेजः ॥ १.९०॥

मधुरं मधुरं वपुरय िवभोमधुरं मधुरं वदनं मधुर ।

मधुगिध मृदुमतमेतदहो मधुरं मधुरं मधुरं मधुर ॥ १.९१॥

गाररससववं िशिखिपछिवभूषण ।

अगीकृतनराकारमाये भुवनाय ॥ १.९२॥

नाािप पयित कदाचन दशनेन िचेन चोपिनषदा सुशां सह ।

स वं िचरं नयनयोरनयोः पदयां वािम कया नु कृपया मम सिनधसे ॥ १.९३॥

केयं काितः केशव वमुखेदोः कोऽयं वेषः कोऽिप वाचामभूिमः ।

सेयं सोऽयं वादुता मजुलीः भूयो भूयो भूयशतां नमािम ॥ १.९४॥

वदनेदुिविनजतशशी दशधा दे व पदं पते ।

अिधकां ियमनुतेतरां तव कायिवजृभतं िकय ॥ १.९५॥

Stotram Digitalized By Sanskritdocuments.org


तवमुखं कथिमवाजसमानकं वामाधुरीबहु लपवकलासमृ ।

त क ुवे िकमपरं भुवनैककातं यय वदाननसमा सुषमा सदा या ॥ १.९६॥

शुूषसे यिद वचः णु मामकीनं पूवरपूवकिविभन कटाितं य ।

नीराजनमधुरं भवदाननेदोः िनयजमह ित िचराया शिशदीपः ॥ १.९७॥

अखडिनवणरसवाहै वखडताशेषरसातरािण ।

अयितोातसुधाणवािन जयित शीतािन तव मतािन ॥ १.९८॥

कामं सतु सहशः कितपये वारयधौरेयकाः

कामं वा कमनीयतापिरणितवारायबताः ।

तैनवं िववदामहे न च वयं दे व ियं ूमहे

यसयं रमणीयतापिरणितवयेव पारंगता ॥ १.९९॥

मदारमूले मदनािभरामं िबबाधरापूिरतवेणुनाद ।

गोगोपगोपीजनमयसंथं गोपं भजे गोकुलपूणच ॥ १.१००॥

गलीडा लोला मदनविनता गोपविनता

मधुफीतं गीतं िकमिप मधुरा चापलधुरा ।

समुजृभा गुफा मधुिरमिगरां माशिगरां

विय थाने जाते दधित चपलं जम च फल ॥ १.१०१॥

Stotram Digitalized By Sanskritdocuments.org


भुवनं भवनं िवलािसनी ीतनयतामरसासनः मरच ।

पिरचारपरपराः सुरेातदिप वचिरतं िवभो िविच ॥ १.१०२॥

दे विलोकसौभायकतूरीितलकाकुरः ।

जीया जागनानगकेलीलिलतिवमः ॥ १.१०३॥

ेमदं च मे कामदं च मे वेदनं च मे वैभवं च मे ।

जीवनं च मे जीिवतं च मे दै वतं च मे दे व नापर ॥ १.१०४॥

माधुयण िवजृभतां वाचो नतव वैभवे ।

चापयेन िववधतां िचता नतव शैशवे ॥ १.१०५॥

यािन वचिरतामृतािन रसनालेािन धयामनां

ये वा चापलशैशवयितकरा राधापराधोमुखाः ।

या वा भािवतवेणुगीतगतयो लीलामुखाभोहे

धारावािहकया वहतु दये तायेव तायेव मे ॥ १.१०६॥

भतविय थरतरा भगव यिद या-

ै वेन नः फिलतिदयिकशोरवेषे ।

मुतः वयं मुकुिलताजिल सेवतेऽमा

धमथकामगतयः समयतीाः ॥ १.१०७॥

Stotram Digitalized By Sanskritdocuments.org


जय जय जय दे व दे व दे व िभुवनमगलिदयनामधेय ।

जय जय जय बालकृणदे व वणमनोनयनामृतावतार ॥ १.१०८॥

तुयं िनभरहषवषिववशावेशफुटािवभव-

भूयचापलभूिषतेषु सुकृतां भावेषु िनभसते ।

ीमोकुलमडनाय महते वाचां िवदूरफुट-

माधुयकरसाणवाय महसे कमै िचदमै नमः ॥ १.१०९॥

ईशानदे वचरणाभरणेन नीवीदामोदरथरयशः तबकोमेन ।

लीलाशुकेन रिचतं तव दे व कृणकणमृतं वहतु कपशतातरेऽिप ॥ १.११०॥

var De's book has additional two verses

धयानां सरसानुलापसरणीसौरयमययतां

कणनां िववरेषु कामिप सुधावृट दुहानं मुहुः ।

वयानां सुशां मनोनयनयोमनय दे वय नः

कणनां वचसां िवजृभतमहो कृणय कणमृत ॥ १.१११॥

अनुहिगुणिवशाललोचनैरनुमर मृदुमुरलीरवामृतैः ।

यतो यतः सरित मे िवलोचनं ततततः फुरतु तवैव वैभव ॥ १.११२॥

var

bइक

Stotram Digitalized By Sanskritdocuments.org


{॥ इित ीकृणकणमृते थमावासः समातः ॥}

bइक

{॥ ितीयावासः ॥}

bइक

अिभनवनवनीतनधमापीतदुधं

दिधकणपिरिदधं मुधमकं मुरारेः ।

िदशतु भुवनकृछे िद तािपछगुछ-

छिव नविशिखिपछा लािछतं वािछतं नः ॥ २.१॥

यां वा यमुनां िपपासुरिनशं यूहो गवां गाहते

िवुवािनित नीलकठिनवहो यां टु मुकठते ।

उंसाय तमालपलविमित िछदित यां गोिपकाः

कितः कािलयशासनय वपुषः सा पावनी पातु नः ॥ २.२॥

दे वः पायापयिस िवमले यामुने मजतीनां

याचतीनामनुनयपदै विचतायंशुकािन ।

लजालोलैरलसिवलसैिमषपचबाणै-

गपीणां नयनकुसुमैरचतः केशवो नः ॥ २.३॥

मातनतःपरमनुिचतं यखलानां पुरता-

दताशकं जठरिपठरीपूतये नततािस ।

Stotram Digitalized By Sanskritdocuments.org


ततयं सहजसरले वसले वािण कुय

ायचं गुणगणनया गोपवेषय िवणोः ॥ २.४॥

अगुयैरणिकरणैमुतसंरं

वारं वारं वदनमता वेणुमापूरयत ।

ययता िवकचकमलछायिवतारनें

वदे वृदावनसुचिरतं नदगोपालसूनु ॥ २.५॥

मदं मदं मधुरिननदै वणुमापूरयतं

वृदं वृदावनभुिव गवां चारयतं चरत ।

छदोभागे शतमखमुखवंिसनां दानवानां

हतारं तं कथय रसने गोपकयाभुजग ॥ २.६॥

वेणीमूले िवरिचतघनयामिपछावचूडो

िवुलेखावलियत इव नधपीताबरेण ।

मामािलगमरकतमिणतभगंभीरबाहु ः

वने टतणतुलसीभूषणो नीलमेघः ॥ २.७॥

कृणे वा वसनिनचयं कूलकुजािधढे

मुधा कािचमुहुरनुनयैः क िवित याहरती ।

सूभगं सदरहिसतं सपं सानुरागं

छायाशौरेः करतलगतायबरायाचकष ॥ २.८॥

Stotram Digitalized By Sanskritdocuments.org


अिप जनुिष परमनापुयो भवेयं

तटभुिव यमुनायाताशो वंशनालः ।

अनुभवित य एषः ीमदाभीरसूनो-

रधरमिणसमीपयासधयामवथा ॥ २.९॥

अिय पिरिचनु चेतः ातरभोजनें

कबरकिलतचचपछदामािभराम ।

वलिभदुपलनीलं वलवीभागधेयं

िनिखलिनगमवलीमूलकदं मुकुद ॥ २.१०।

अिय मुरिल मुकुदमेरवारिवद-

वसनमधुरसे वां णया याचे ।

अधरमिणसमीपं ातवयां भवयां

कथय रहिस कण मशां नदसूनोः ॥ २.११।

सजलजलदनीलं वलवीकेिललोलं

ितसुरतमूलं िवुदुलािसचेल ।

सुरिरपुकुलकालं समनोिबबलीलं

नतसुरमुिनजालं नौिम गोपालबाल ॥ २.१२॥

अधरिबबिवडबतिवु मं मधुरवेणुिननादिवनोिदन ।

कमलकोमलकमुखाबुजं कमिप गोपकुमारमुपामहे ॥ २.१३॥

Stotram Digitalized By Sanskritdocuments.org


अधरे िविनवेय वंशनालं िववरायय सलीलमगुलीिभः ।

मुहुरतरयमुहुववण मधुरं गायित माधवो वनाते ॥ २.१४॥

वदने नवनीतगधवाहं वचने तकरचातुरीधुरीण ।

नयने कुहनाुमायेथाचरणे कोमलताडवं कुमार ॥ २.१५॥

अमुनािखलगोपगोपनाथ यमुनारोधिस नदनदनेन ।

दमुना वनसभवः पपे नः िकमु नासौ शरणाथनां शरयः ॥ २.१६॥

जगदादरणीयजारभावं जलजापयवचोिवचारगय ।

तनुतां तनुतां िशवेतराणां सुरनाथोपलसुदरं महो नः ॥ २.१७॥

या शेखरे ुितिगरां िद योगभाजां पादाबुजे च सुलभा जसुदरीणा ।

सा काऽिप सवजगतामिभरामसीमा कामाय नो भवतु गोपिकशोरमूतः ॥ २.१८॥

अयतबालमतसीकुसुमकाशं िदवाससं कनकभूषणभूिषताग ।

िवतकेशमणाधरमायतां कृणं नमािम मनसा वसुदेवसूनु ॥ २.१९॥

हताििनविणतककणिकिकणीकं मये िनतबमवलबतहे मसू ।

मुताकलापमुकुलीकृतकाकपं वदामहे जवरं वसुदेवभाय ॥ २.२०॥

वृदावनु मतलेषु गवां गणेषु वेदावसानसमयेषु च यते य ।

Stotram Digitalized By Sanskritdocuments.org


ते णुनादनपरं िशिखिपछचूडं  मरािम कमलेणमनील ॥ २.२१॥

ययतपादमवतंिसतबहबह साचीकृताननिनवेिशतवेणुर ।

तेजः परं परमकािणकं पुरता ाणयाणसमये मम सिनधा ॥ २.२२॥

घोषघोषशमनाय मथोगुणेन मये बबध जननी नवनीतचोर ।

तधनं िजगतामुदरायाणामाोशकारणमहो िनतरां बभूव ॥ २.२३॥

शैवा वयं न खलु त िवचारणीयं पचारीजपपरा िनतरां तथािप ।

चेतो मदीयमतसीकुसुमावभासं मेराननं मरित गोपवधूिकशोर ॥ २.२४॥

राधा पुनातु जगदयुतदिचा मथानमाकलयती दिधिरतपाे ।

तयाः तनतबकचचललोलटद वोऽिप दोहनिधया वृषभं िनध ॥ २.२५॥

गोधूिलधूसिरतकोमलकुतलां गोवधनोरणकेिलकृतयास ।

गोपीजनय कुचकुकुममुितागं गोिवदिमदुवदनं शरणं भजामः ॥ २.२६॥

योमरपिरपूतिवधावदा वाराहजमिन बभूवुरमी समुाः ।

तं नाम नाथमरिवदशं यशोदा पािणयातरजलैः नपयां बभूव ॥ २.२७॥

वरिमममुपदे शमाियवं िनगमवनेषु िनतातचारिखनः ।

िविचनुत भवनेषु वलवीनामुपिनषदथमुलूखले िनब ॥ २.२८॥

Stotram Digitalized By Sanskritdocuments.org


दे वकीतनयपूजनपूतः पूतनािरचरणोदकधौतः ।

यहं मृतधनजयसूतः क किरयित स मे यमदूतः ॥ २.२९॥

भासतां भवभयैकभेषजं मानसे मम मुहुमुहुमुहुः ।

गोपवेषमुपसेदुषवयं यािप कािप रमणीयता िवभोः ॥ २.३०॥

कणलबतकदबमजरी केसराणकपोलमडल ।

िनमलं िनगमवागगोचरं नीिलमानमवलोकयामहे ॥ २.३१॥

सािच सचिलतलोचनोपलं सािमकुमिलतकोमलाधर ।

वेगवगतकरागुलीमुखं वेणुनादरिसकं भजामहे ॥ २.३२॥

यदने गडमडतवजे कुडनेशतनयािधरोिपता ।

केनिचनवतमालपलवयामलेन पुषेण नीयते ॥ २.३३॥

मा यात पाथाः पिथ भीमरया िदगंबरः कोऽिप तमालनीलः ।

िवयतहतोऽिप िनतबिबबे धूतसमाकषित िचिव ॥ २.३४॥

रासीडा

अगनामगनामतरे माधवो माधवं माधवं चातरेणागना ।

इथमाकपते मडले मयगः सजगौ वेणुना दे वकीनदनः ॥ २.३५॥

Stotram Digitalized By Sanskritdocuments.org


केिककेकातानेकपकेहालीनहं सावलीता ता ।

कंसवंशाटवीदाहदावानलः सजगौ वेणुना दे वकीनदनः । २.३६॥

वािप वीणािभरारािवणा कपतः वािप वीणािभरािकिकणीनततः ।

वािप वीणािभरामतरं गािपतः सजगौ वेणुना दे वकीनदनः । २.३७॥

चाचावलीलोचनैचुबतो गोपगोवृदगोपािलकावलभः ।

वलवीवृदवृदारकः कामुकः सजगौ वेणुना दे वकीनदनः । २.३८॥

मौिलमालािमलमभृगीलताभीतभीतियािवमािलिगतः ।

तगोपीकुचाभोगसमेिलतः सजगौ वेणुना दे वकीनदनः । २.३९॥

चाचामीकराभासभामािवभुवजयतीलतावािसतोरःथलः ।

नदवृदावने वािसतामयगः सजगौ वेणुना दे वकीनदनः । २.४०॥

बािलकातािलकाताललीलालयासगसदशतूलतािवमः ।

गोिपकागीतदावधानवयं सजगौ वेणुना दे वकीनदनः । २.४१॥

पािरजातं समुृ य राधावरो रोपयामास भामागृहयाकणे ।

शीतशीते वटे यामुनीये तटे सजगौ वेणुना दे वकीनदनः । २.४२॥

अे दीघ तरोऽयमजुनततयातो वतिनः

Stotram Digitalized By Sanskritdocuments.org


सा घोषं समुपैित तपिरसरे दे शे किलदामजा ।

तयातीरतमालकाननतले चं गवां चारय

गोपः ीडित दशिययित सखे पथानमयाहत ॥ २.४३॥

गोधूिलधूसिरतकोमलगोपवेषं गोपालबालकशतैरनुगयमान ।

सायतने ितगृहं पशुबधनाथ गछतमयुतिशशुं णतोऽम िनय ॥ २.४४॥

िनध लावयानां िनिखलजगदाचयिनलयं

िनजावासं भासां िनरविधकिनःेयसरस ।

सुधाधारासारं सुकृतपिरपाकं मृगशां

पे मागयं थममिधदै वं कृतिधया ॥ २.४५॥

आतापािणकमलणयतोदमालोलहारमिणकुडलहे मसू ।

आिवमाबुकणमबुदनीलमयादां धनजयरथाभरणं महो नः ॥ २.४६॥

नखिनयिमतकडू  पाडवयदनावाननुिदनमिभिषचनजिलथैः पयोिभः ।

अवतु िवततगातोिनूतमौिलद शनिवधृतरमद वकीपुयरािशः ॥ २.४७॥

जयुवितसहाये यौवनोलािसकाये सकलशुभिवलासे कुदमदारहासे ।

िनवसतु मम िचं तपदायवृं मुिनसरिसजभानौ नदगोपालसूनौ ॥ २.४८॥

अरयानीमा मतमधुरिबबाधरसुधा

Stotram Digitalized By Sanskritdocuments.org


सरया संातैसपिद मदय वेणुिननदै ः ।

धरया सानदोपुलकमुपगूढािकमलः

शरयानामास जयतु शरीरी मधुिरमा ॥ २.४९॥

िवदधगोपालिवलािसनीनां संभोगिचनािकतसवगा ।

पिवमानायिगरामगयं  पे नवनीतचोर ॥ २.५०॥

var De's book. Numbers retained.

मुधां नधां मधुरमुरलीमाधुरीधीरनादै ः

कारं कारं करणिववशं गोकुलयाकुलव ।

यामं कामं युवजनमनोमोहनं मोहनवं

िचे िनयं िनवसतु महो वलवीवलभं नः ॥ २.५०॥

var

अतगृहे कृणमवेय चोरं बवा कवाटं जनन गतैका ।

उलूखले दामिनबमेनं तािप वा तिमता बभूव ॥ २.५१॥

रनथले जानुचरः कुमारः सातमामीयमुखारिवद ।

आदातुकामतदलाभखेदािलोय धाीवदनं रोद ॥ २.५२॥

आनदे न यशोदया समदनं गोपागनािभचरं

साशकं बलिविषा सकुसुमैः िसै ः पिथ याकुल ।

Stotram Digitalized By Sanskritdocuments.org


सेय गोपकुमारकैसकणं पौरैजनैः समतं

यो टः स पुनातु नो मुरिरपुः ोतगोवधनः ॥ २.५३॥

उपासतामामिवदः पुराणाः परं पुमांसं िनिहतं गुहाया ।

वयं यशोदािशशुबाललीलाकथासुधािसधुषु लीलयामः ॥ २.५४॥

िवेतुकामा िकल गोपकया मुरािरपादापतिचवृिः ।

दयािदकं मोहवशादवोचोिवद दामोदर माधवेित ॥ २.५५॥

उलूखलं वा यिमनां मनो वा गोपागनानां कुचकुमलं वा ।

मुरािरनानः कलभय नूनमालानमासी यमेव भूमौ ॥ २.५६॥

करारिवदे न पदारिवदं मुखारिवदे िविनवेशयत ।

वटय पय पुटे शयानं बालं मुकुदं मनसा मरािम ॥ २.५७॥

शभो वागतमायतािमत इतो वामेन पासन

ौचारे कुशलं सुखं सुरपते िवेश नो यसे ।

इथं वनगतय कैटभिजतुवा यशोदा िगरः

क क बालक जपसीित रिचतं धूधूकृतं पातु नः ॥ २.५८॥

मातः क यदुनाथ दे िह चषकं क तेन पातुं पय-

तनाय कदात वा िनिश िनशा का वाऽधकारोदये ।

Stotram Digitalized By Sanskritdocuments.org


आमीयाियुगं िनशायुपगता दे हीित मातुमुहु-

वोजांशुककषणोतकरः कृणय पुणातु नः ॥ २.५९॥

कािलदीपुिलनोदरेषु मुसली यावतः खेिलतुं

तावकापिरकं पयः िपब हरे वधयते ते िशखा ।

इथं बालतया तारणपराः वा यशोदािगरः

पायानविशखां पृश मुिदतः ीरेऽधपीते हिरः ॥ २.६०॥

कैलासे नवनीतित िितिरयं ाजधमृलोटित

ीरोदोऽिप िनपीतदुधित लस मेरे फुले मुखे ।

मााऽजीणिधया ढं चिकतया नटाऽम टाः कया

धूधू वसक जीव जीव िचरिमयुतोऽवतानो हिरः ॥ २.६१॥

िकिचकुिचतलोचनय िपबतः पययपीततनं

सः नुतदुधिबदुमपरं हतेन समाजतः ।

माैकागुिललािलतय चुबुके मेराननयाधरे

शौरेः ीणकणािवता िनपितता दतुितः पातु नः ॥ २.६२॥

उु गतनमडलोपिरलसालबमुतामणे-

रतबबतिमनीलिनकरछायानुकािरुतेः ।

लजायाजमुपेय नवदना पटं मुरारेवपुः

पयती मुिदता मुदोऽतु भवतां लमीववाहोसवे ॥ २.६३॥

Stotram Digitalized By Sanskritdocuments.org


कृणेनाब गतेन रतुमधुना मृिता वेछया

तयं कृण क एवमाह मुसली िमयाब पयानन ।

यादे हीित िवदािरते िशशुमुखे वा समतं जग

माता यय जगाम िवमयपदं पाया स नः केशवः ॥ २.६४॥

वाती सपनी िकल तारकाणां मुताफलानां जननीित रोषा ।

सा रोिहणी नीलमसूत रनं कृतापदं गोपवधूकुचेषु ॥ २.६५॥

नृयतमयतिवलोकनीयं कृणं मिणथभगतं मृगाी ।

िनरीय साािदव कृणमे िधा िवतेने नवनीतमेक ॥ २.६६॥

वस जागृिह िवभातमागतं जीव कृण शरदां शतं शत ।

इयुदीय सुिचरं यशोदया यमनवदनं भजामहे ॥ २.६७॥

ओठं िज िशशुिरित िधया चुबतो वलवीिभः

कठं गृणनिणतपदं गाढमािलिगतागः ।

दोणा लजापदमिभमृशनकमारोिपतामा

धूतवामी हरतु दुिरतं दूरतो बालकृणः ॥ २.६८॥

एते लमण जानकीिवरिहतं मां खेदययबुदा

ममणीव च घययलममी ूराः कदबािनलाः ।

इथं यतपूवजमचिरतं यो राधया वीितः

Stotram Digitalized By Sanskritdocuments.org


सेय शिकतया स नसुखयतु वनायमानो हिरः ॥ २.६९॥

ओठं मुच हरे िबभेिम भवता पानैहता पूतना

कठालेषममुं जहीिह दिलतावािलगनेनाजुनौ ।

मा दे िह छु िरतं िहरयकिशपुनतो नखैः पचता-

िमथं वािरतरािकेिलरवतालयापहासािरः ॥ २.७०॥

रामो नाम बभूव हुं तदबला सीतेित हुं तौ िपतु-

वचा पचवटीतटे िवहरततामाहरावणः ।

िनाथ जननी कथािमित हरेहुकारतः वतः

सौिमे व धनुधनुधनुिरित या िगरः पातु नः ॥ २.७१॥

बालोऽिप शैलोरणापािणनलोऽिप नीरतमः दीपः ।

धीरोऽिप राधानयनावबो जारोऽिप संसारहरः कुतव ॥ २.७२॥

बालाय नीलवपुषे नविकिकणीकजालािभरामजघनाय िदगबराय ।

शादूलिदयनखभूषणभूिषताय नदामजाय नवनीतमुषे नमते ॥ २.७३॥

पाणौ पायसभतमािहतरसं िबमुदा दिणे

सये शारदचमडलिनभं हयंगवीनं दध ।

कठे कपतपुडरीकनखमयुामदीत वह

दे वो िदयिदगबरो िदशतु नसौयं यशोदािशशुः ॥ २.७४॥

Stotram Digitalized By Sanskritdocuments.org


िकिकिणिकिणिकिणरभसैरगणभुिव िरगणैः सदाऽटत ।

कुकुणुकुणुपदयुगलं ककणकरभूषणं हर वदे ॥ २.७५॥

सबाधे सुरभीणामबामायासयतमनुयाती ।

लबालकमवलबे तं बालं तनुिवलनजबाल ॥ २.७६॥

अिचतिपछाचूडं सिचतसौजयवलवीवलय ।

अधरमिणिनिहतवेणुं बालं गोपालमिनशमवलबे ॥ २.७७॥

लादभागधेयं िनगममहाे गह


ु ातराधेय ।

नरहिरपदािभधेयं िवबुधिवधेयं ममानुसंधेय ॥ २.७८॥

संसारे क सारं कंसारेचरणकमलपिरवसन ।

योितः िकमधकारे यदधकारेरनुमरण ॥ २.७९॥

कलशनवनीतचोरे कमलाकुमुदचिकापूरे ।

िवहरतु नदकुमारे चेतो मम गोपसुदरीजारे ॥ २.८०॥

कवं बाल बलानुजः िकिमह ते ममिदराशकया

युतं तनवनीतपािववरे हतं िकमथ यसेः ।

मातः कचन वसकं मृगियतुं मा गा िवषादं णा-

िदयेवं वरवलवीितवचः कृणय पुणातु नः ॥ २.८१॥

Stotram Digitalized By Sanskritdocuments.org


गोपालािजरकद मे िवहरसे िवावरे लजसे

ूषे गोकुलहु कृतैः तुितशतैमनं िवधसे िवदा ।

दायं गोकुलपुंचलीषु कुषे वायं न दातामसु

ातं कृण तवािपकजयुगं ेणाचलं मजुल ॥ २.८२॥

नमतमै यशोदाया दायादायातु तेजसे ।

यि राधामुखाभोजं भोजं भोजं यवधत ॥ २.८३॥

अवताराः सवये सरिसजनयनय सवतोभाः ।

कृणादयः को वा भवित गोगोपगोिपकामुयै ॥ २.८४॥

मये गोकुलमडलं ितिदशं चाबारवोजृभते

ातदहमहोसवे नवघनयामं रणनूपुर ।

फाले बालिवभूषणं किटरणसकिकणीमेखलं

कठे यानखं च शैशवकलाकयाणकाय भजे ॥ २.८५॥

सजलजलदनीलं दशतोदारलीलं

करतलधृतशैलं वेणुनादै रसाल ।

जजनकुलपालं कािमनीकेिललोलं

किलतलिलतमालं नौिम गोपालबाल ॥ २.८६॥

मतलिलतकपोलं नधसगीतलोलं

Stotram Digitalized By Sanskritdocuments.org


लिलतिचकुरजालं चौयचातुयलील ।

शतमखिरपुकालं शातकुभाभचेलं

कुवलयदलनीलं नौिम गोपालबाल ॥ २.८७॥

मुरिलिननदलोलं मुधमायूरचूडं

दिलतदनुजजालं धयसौजयलील ।

परिहतनवहे लं पसानुकूलं

नवजलधरनीलं नौिम गोपालबाल ॥ २.८८॥

सरसगुणिनकायं सचदानदकायं

शिमतसकलमायं सयलमीसहाय ।

शमदमसमुदायं शातसवतरायं

सुदयजनदायं नौिम गोपालबाल ॥ २.८९॥

लमीकलं लिलताजनें पूणदुवं पुहू तिम ।

कायपां कमनीयगां वदे पिवं वसुदेवपु ॥ २.९०॥

मदमयमदमयदुरगं यमुनामवतीय वीयशाली यः ।

मम रितममरितरकृितशमनपरस िया कृणः ॥ २.९१॥

मौलौ मायूरबह मृगमदितलकं चा लालाटपे

कणे च तालीदलमितमृदुलं मौतकं नािसकाया ।

Stotram Digitalized By Sanskritdocuments.org


हारो मदारमालापिरमलभिरते कौतुभयोपकठे

पाणौ वेणुच यय जयुवितयुतः पातु पीताबरो नः ॥ २.९२॥

मुरािरणा वािरिवहारकाले मृगेणानां मुिषतांशुकाना ।

करयं वा कचसंहितव मीलनं वा पिरधानमासी ॥ २.९३॥

यासां गोपागनानां लसदिसततरालोललीलाकटाा

यनासा चा मुतामिणिचिनकरयोमगगावाहे ।

मीनायतेऽिप तासामितरभसचलचानीलालकाता

भृगायते यदियसरिसहे पातु पीताबरो नः ॥ २.९४॥

ये णुेिणपथतसुिषरमुखोीणनादिभना

एणायतणेन ुिटतिनजपितेमबधा बभूवुः ॥

अतयतालकाताः फुरदधरकुचनािभदे शाः

कामावेशकषकिटतपुलकाः पातु पीतबरो नः ॥ २.९५॥

दे वया जठराकरे समुिदतः ीतो गवां पािलना

नदे नानकदुदुभेनजसुतापयेन पुयामना ।

गोपालाविलमुधहारतरलो गोपीजनालकृितः

थेयानो िद सततं सुमधुरः कोऽपीनीलो मिणः ॥ २.९६॥

Stotram Digitalized By Sanskritdocuments.org


पीठे पीठिनषणबालकगले ितठ स गोपालको

यातःथतदुधभाडमपकृयाछा घटारव ।

वोपातकृताजिलः कृतिशरःकपं िपब यः पयः

पायादागतगोिपकानयनयोगडू षफूकारकृ ॥ २.९७॥

यैरीिजमहे धनं दिदमहे पाेषु नूनं वयं

वृा भेिजमहे तपचकृमहे जमातरे दुचर ।

येनामाकमभूदनयसुलभा भतभवे िषणी

चाणूरििष भतकमषमुिष ेयःपुिष ीजुिष ॥ २.९८॥

विय सने मम क गुणेन वयसने मम क गुणेन ।

रते िवरते च वरे वधूनां िनरथकः कुकुमपभगः ॥ २.९९॥

गायित णदावसानसमये सानदिमदुभा

धयो िनजदतकाितिनवहै गपागना गोकुले ।

मनयो दिध पािणककणझणकारानुकारं जवा

यावगसनाजला यमिनशं पीताबरोऽयास नः ॥ २.१००॥

अंसालबतवामकुडलभरं मदोनतूलतं

िकिचकुिचतकोमलाधरपुटं सािच सारेण ।

आलोलागुिलपलवैमुरिलकामापूरयतं मुदा

मूले कपतरोिभिगलिलतं जाने जगमोहन ॥ २.१०१॥

Stotram Digitalized By Sanskritdocuments.org


मलैशैलेकपः िशशुिरतजनैः पुपचापोऽगनािभ-

गपैतु ाकृतामा िदिव कुिलशभृता िववकायोऽमेयः ।

ुः कंसेन कालो भयचिकतशा योिगिभययमूतः

टो रगावतारे हिररमरगणानदकृ पातु युमा ॥ २.१०२॥

संिवटो मिणिवटरेऽकतलमयासीनलमीमुखे

कतूरीितलकं मुदा िवरचय हषकुचौ संपृश ।

अयोयमतचिकािकसलयैराराधयममथं

गोपीगोपपरीवृतो यदुपितः पायाजगमोहनः ॥ २.१०३॥

आकृटे वसनाचले कुवलययामा पाधःकृता

टः संविलता चा कुचयुगे वणभे ीमित ।

बालः कचन चूतपलव इित ातमतायियं

लयंतामथ मण नतमुख कृणस पुणातु नः ॥ २.१०४॥

उय कोऽिप महीधरो लघुतरो दोय धृतो लीलया

तेन वं िदिव भूतले च सततं गोवधनोारकः ।

वां ैलोयधरं वहािम कुचयोरे न तयते

क वा केशव भाषणेन बहु ना पुयैयशो लयते ॥ २.१०५॥

सयावदन भमतु भवतो भोः नान तुयं नमो

भो दे वाः िपतरच तपणिवधौ नाहं मः यता ।

Stotram Digitalized By Sanskritdocuments.org


य वािप िनषी यादवकुलोंसय कंसिषः

मारं मारमघं हरािम तदलं मये िकमयेन मे ॥ २.१०६॥

हे गोपालक हे कृपाजलिनधे हे िसधुकयापते

हे कंसातक हे गजेकणापारीण हे माधव ।

हे रामानुज हे जगयगुरो हे पुडरीका मां

हे गोपीजननाथ पालय परं जानािम न वां िवना ॥ २.१०७॥

कतूरीितलकं ललाटफलके वःथले कौतुभं

नासाे नवमौतकं करतले वेणुं करे ककण ।

सवगे हिरचदनं च कलय कठे च मुतावल

गोपीपिरवेटतो िवजयते गोपालचूडामिणः ॥ २.१०८॥

लोकानुमदय ुतीमुखरय ोणीहाहषय

शैलािववय मृगािववशय गोवृदमानदय ।

गोपा संमय मुनीमुकुलय सतवरा जृभय

ओंकाराथमुदीरय िवजयते वंशीिननादशशोः ॥ २.१०९॥

bइक

{॥ इित ीकृणकणमृते ितीयावासः समातः ॥}

bइक

{॥ तृतीयावासः ॥}

Stotram Digitalized By Sanskritdocuments.org


bइक

अत वययनं समतजगतामयतलमीतनं

वतु वतरजतमोिभरिनशं यतं पुरतािदव ।

हतोदतिगरीमतकततारिवतािरत-

तवतसूनसंतरलसतािव राधातुत ॥ ३.१॥

राधारािधतिवमाुतरसं लावयरनाकरं

साधारयपदयतीतसहजमेराननाभोह ।

आलबे हिरनीलगवगुतासवविनवपणं

बालं वैणिवकं िवमुधमधुरं मूधिभिषतं महः ॥ ३.२॥

किरणामलयगितवैभवं भजे कणावलबतिकशोरिवह ।

यिमनामनारतिवहािर मानसे यमुनावनातरिसकं परं महः ॥ ३.३॥

अतितिजगदिप जागनािनयितं िवपुलिवलोचनाया ।

िनरतरं मम दये िवजृभतां समततः सरसतरं परं महः ॥ ३.४॥

कदपितमलकाितिवभवं कादबनीबाधवं

वृदारयिवलािसनीयसिननं वेषेण भूषामय ।

मदमेरमुखाबुजं मधुिरमयामृटिबबाधरं

वदे कदिलता यौवनवनं कैशोरकं शागणः ॥ ३.५॥

Stotram Digitalized By Sanskritdocuments.org


आमुतमानुषममुतिनजानुभाव-

माढयौवनमगूढिवदधलील ।

आमृटयौवनमनटिकशोरभाव-

मां महः िकमिप माित मानसे मे ॥ ३.६॥

ते ते भावासकलजगदीलोभनीयभावाः

नानातृणासुिद िद मे काममािवभवतु ।

वीणावेणुविणतलिसतमेरवारिवदा-

नाहं जाने मधुरमपरं नदपुयाबुराशेः ॥ ३.७॥

सुकृितिभराते सरसवेणुिननादसुधा-

रसलहरीिवहारिनरवहकणपुटे ।

जवरसुदरीमुखसरोहसारिसके

महिस कदा नु मजित मदीयिमदं दय ॥ ३.८॥

तृणातुरे चेतिस जृभमाणं मुणमुहुमहमहाधकार ।

पुणातु नः पुयदयैकिसधोः कृणय कायकटाकेिलः ॥ ३.९॥

िनिखलागममौिललािलतं पदकमलं परमय तेजसः ।

जभुिव बहु ममहे तरां सरसकरीषिवशेषिषत ॥ ३.१०॥

उदारमृदुलमतयितकरािभरामाननं

Stotram Digitalized By Sanskritdocuments.org


मुदा मुहुदीणया मुिनमनोऽबुजाेिडत ।

मदालसिवलोचनजवधूमुखावािदतं

कदा नु कमलेणं कमिप बालमालोकये ॥ ३.११॥

जजनमदयोिषलोचनोछटशेषी-

कृतमितचपलायां लोचनायामुभाया ।

सकृदिप पिरपातुं ते वयं पारयामः

कुवलयदलनीलं काितपूरं कदा नु ॥ ३.१२॥

घोषयोिषदनुगीतयौवनं कोमलतिनतवेणुिनवन ।

सारभूतमिभरामसपदां धाम तामरसलोचनं भजे ॥ ३.१३॥

लीलया लिलतयावलबतं मूलगेहिमव मूतसपदा ।

नीलनीरदिवकासिवमं बालमेव वयमाियामहे ॥ ३.१४॥

वदे मुरारेचरणारिवदं दयादशतशैशवय ।

वदावृदारकवृदमौिलमदारमालािविनमद भी ॥ ३.१५॥

यम नृयित यय शेखरभरैः ौचिषचकी

यम यित यय घोषसुरभ िज वृषो धूजटेः ।

यम सजित यय िवमगत वाछ हरेसधुर-

तृदावनकपकु मवनं तं वा िकशोरं भजे ॥ ३.१६॥

Stotram Digitalized By Sanskritdocuments.org


अणाधरामृतिवशेिषतमतं वणालयानुगतवणवैभव ।

तणारिवददलदीघ लोचनं कणामयं कमिप बालमाये ॥ ३.१७॥

लावयवीचीरिचतागभूषां भूषापदारोिपतपुयबह ।

कायधारालकटामालां बालां भजे वलववंशलमी ॥ ३.१८।

मधुरैकरसं वपुवभोमथुरावीिथचरं भजामहे ।

नगरीमृगशाबलोचनानां नयनेदीवरवषवषत ॥ ३.१९॥

पयकुलेन नयनातिवजृभतेन वेण कोमलदरमतिवमेण ।

मे ण मजुलतरेण च जपतेन नदय हत तनयो दयं धुनोित ॥ ३.२०॥

कदपकडू लकटावदीिरदीवराीरिभलाषमाणा ।

मदमताधारमुखारिवदा वदामहे वलवधूतपादा ॥ ३.२१।

लीलाटोपकटािनभरपिरवगसगािधक-

ीते गीितिवभगसगरलसे णुणादामृते ।

राधालोचनलािलतय लिलतमेरे मुरारेमुदा

माधुयकरसे मुखेदुकमले मनं मदीयं मनः ॥ ३.२२॥

शरणागतजपजरे शरणे शागधरय वैभवे ।

कृपया धृतगोपिवहे िकयदयमृगयामहे वय ॥ ३.२३॥

Stotram Digitalized By Sanskritdocuments.org


जगयैकातमनोभूिमचेतयजं मम सिनधा ।

रामासमावािदतसौकुमाय राधातनाभोगरसमोजः ॥ ३.२४॥

वयमेते िवविसमः कणाकर कृण कवदती ।

अिप च िवभो तव लिलते चपलतरा मितिरयं बाये ॥ ३.२५॥

वसपालचरः कोऽिप वसः ीवसलाछनः ।

उसवाय कदा भावीयुसुके मम लोचने ॥ ३.२६॥

मधुिरमभिरते मनोिभरामे मृदुलतरमतमुिताननेदौ ।

िभुवननयनैकलोभनीये महिस वयं जभािज लालसाः मः ॥ ३.२७॥

मुखारिवदे मकरदिबदुिनयदलीलामुरलीिननादे ।

जागनापागतरगभृगसंामभूमौ तव लालसाः मः ॥ ३.२८॥

आताायतलोचनांशुलहरीलीलासुधायाियतैः

गीताेिडतिदयकेिलभिरतैः फीतं जीजनैः ।

वेदाभःकणभूिषतेन िकमिप मेरेण वेदुना

पादाभोजमृदुचारसुभगं पयािम यं महः ॥ ३.२९॥

पाणौ वेणुः कृितसुकुमाराकृतौ बायलमीः

पाव बालाः णयसरसालोिकतापागलीलाः ।

Stotram Digitalized By Sanskritdocuments.org


मौलौ बह मधुरवदनाभोहे मौयमुे-

याकारं िकमिप िकतवं योितरवेषयामः ॥ ३.३०॥

आढवेणुतणाधरिवमेण माधुयशािलवदनाबुजमुहती ।

आलोयतां िकमनया वनदे वता वः कैशोरके वयिस कािप च काितयटः ॥ ३.३१॥

अनयसाधारणकाितकातमाातगोपीनयनारिवद ।

पुंसः पुराणय नवं िवलासं पुयेन पूणन िवलोकियये ॥ ३.३२॥

साटागपातमिभव समतभावैः सव सुरेिनकरािनदमेव याचे ।

मदमता मधुराननचिबबे नदय पुयिनचये मम भतरतु ॥ ३.३३॥

एषु वाहे षु स एव मये णोऽिप गयः पुषायुषेषु ।

आवाते य कयािप भया नीलय बालय िनजं चिर ॥ ३.३४॥

िनसगसरसाधरं िनजदया िदयेणं

मनोमुखपकजं मधुरसा मदमत ।

रसदयापदं रिमतवलवीलोचनं

पुनःपुनपामहे भुवनलोभनीयं महः ॥ ३.३५॥

स कोऽिप बालसरसीहाः सा च जीजनपादधूिलः ।

मुहुतदे तुगलं मदीये मोमुमानोऽिप मनयुदेतु ॥ ३.३६॥

Stotram Digitalized By Sanskritdocuments.org


मिय याणािभमुखे च वलवीतनयीदुलिलतस बालकः ।

शनैशनैः ािवतवेणुिनवनो िवलासवेषेण पुरः तीयता ॥ ३.३७॥

अितभूिममभूिममेव वा वचसां वािसतवलवीतन ।

मनसामपरं रसायनं मधुराै तमुपामहे महः ॥ ३.३८॥

जननातरेऽिप जगदे कमडने कमनीयधान कमलायतेणे ।

जसुदरीजनिवलोचनामृते चपलािन सतु सकलेियािण मे ॥ ३.३९॥

मुिनेणीवं मदभरलसलववधू-

तनोणीिबबतिमतनयनाभोजसुभग ।

पुनः लाघाभूम पुलिकतिगरां नैगमिगरां

घनयामं वदे िकमिप कमनीयाकृित महः ॥ ३.४०॥

अनुचुबतामिवचलेन चेतसा मनुजाकृतेमधुिरमियं िवभोः ।

अिय दे व कृण दियतेित जपतामिप नो भवेयुरिप नाम ताशः ॥ ३.४१॥

िकशोरवेषेण कृशोदरीशां िवशेषयेन िवशाललोचन ।

यशोदया लधयशोनवाबुधेनशामये नीलिनशाकरं कदा ॥ ३.४२॥

कृितरवतु नो िवलासलयाः कृितजडं णतापराधवीया ।

सुकृितकृतपदं िकशोरभावे सुकृितमनः िणधानपामोजः ॥ ३.४३॥

Stotram Digitalized By Sanskritdocuments.org


अपहिसतसुधामदावलेपैरितसुमनोहरमा मदहासैः ।

जयुवितिवलोचनावलें रमयतु धाम रमावरोधनं नः ॥ ३.४४॥

अकुिरतमेरदशािवशेषैरातहषमृतवषमणा ।

संीडतां चेतिस गोपकयाघनतनवययनं महो नः ॥ ३.४५॥

मृगमदपकसकरिवशेिषतवयमहा-

िगिरतटगडगैिरकघनविवु िमत ।

अिजतभुजातरं भजत हे जगोपवधू-

तनकलशथलीघुसण
ृ मद नकद िमत ॥ ३.४६॥

आमूलपलिवतलीलमपागजालैरािसचती भुवनमातगोपवेषा ।

बालाकृितमृदुलमुधमुखेदुिबबा माधुयिसिरवतामधुिविषो नः ॥ ३.४७॥

िवरण मिणनूपुरं जे चरणाभोजमुपाव शागणः ।

सरसे सरिस ियाितं कमलं वा कलहं सनािदत ॥ ३.४८॥

शरणमशरणानां शारदाभोजनें

िनरविधमधुिरणा नीलवेषेण रय ।

मरशरपरतमेरनेाबुजािभ-

जयुवितिभरया  संवेटतं नः ॥ ३.४९॥

Stotram Digitalized By Sanskritdocuments.org


सुयतकाितभरसौरभिदयगा-

मयतयौवनपरीतिकशोरभाव ।

गयानुपालनिवधावनुिशटमया-

दयाजरयमिखलेवरवैभवं नः ॥ ३.५०॥

अनुगतममरीणामबरालबनीनां

नयनमधुिरमीनमिनमणसीना ।

जयुवितिवलासयापृतापागमया

िभुवनसुकुमारं दे वकैशोरकं नः ॥ ३.५१॥

आपादमाचूडमितसतैरापीयमाना यिमनां मनोिभः ।

गोपीजनातरसाऽवतानो गोपलभूपालकुमारमूतः ॥ ३.५२॥

िदा वृदावनमृगशां िवयोगाकुलानां

यासनं णयचपलापागवीचीतरगैः ।

लमीलीलाकुवलयदलयामलं धाम कामा

पुणीयानः पुलकमुकुलाभोगभूषािवशेष ॥ ३.५३॥

जयित गुहिशखीिपछमौिलः सुरिगिरगैिरककपतागरागः ।

सुरयुवितिवकीणसन
ू वषनिपतिवभूिषतकुतलः कुमारः ॥ ३.५४॥

मधुरमदशुिचमतमजुलं वदनपकजमगजवेलत ।

Stotram Digitalized By Sanskritdocuments.org


िवजयतां जबालवधूजनतनतटीिवलुठनयनं िवभोः ॥ ३.५५॥

अलसिवलसमुधनधमतं जसुदरी-

मदनकदनवनं धयं महदनाबुज ।

तणमणयोनाकाय मतनिपताधरं

जयित िवजयेणीमेणीशां मदयमहः ॥ ३.५६॥

राधाकेिलकटावीितमहावःथलीमडना

जीयासुः पुलकाकुरािभुवनावादीयसतेजसः ।

ीडातितसुतदुधतनयामुधावबोधण-

ासाढढोपगूहनमहासाायसाियः ॥ ३.५७॥

मतनुतसुधाधरा मदिशखडबहिकता

िवशालनयनाबुजा जिवलािसनीवािसताः ।

मनोमुखपकजा मधुरवेणुनादवा

जयित मम चेतसचरमुपािसता वासनाः ॥ ३.५८॥

जीयादसौ िशिखिशखडकृतावतंसा

सांिसिकी सरसकाितसुधासमृिः ।

यिदुलेशकणीकापिरणामभाया

सौभायसीमपदमचित पचबाणः ॥ ३.५९॥

Stotram Digitalized By Sanskritdocuments.org


आयामेन शोवशालतरयोरयमा मत-

छायाधषतशारदे दुलिलतं चापयमां िशशोः ।

आयासानपरािवधूय रिसकैरावामानं मुहु-

जयादुमदवलवीकुचभराधारं िकशोरं महः ॥ ३.६०॥

कधावारसदो जः कितपये गोपासहायादयः

कधालबिन वसदान धनदा गोपागनाः वागनाः ।

गारा िगिरगैिरकं िशव िशव ीमित बहिण च

गािहकया तथािप तिददं ाहु िलोकेवर ॥ ३.६१॥

ीमहिशखडमडनजुषे यामािभरामवषे

लावयैकरसाविसतवपुषे लमीसरःावृषे ।

लीलाकृटरसधममनसे लीलामृतोतसे

के वा न पृहयित हत महसे गोपीजनेयसे ॥ ३.६२॥

आपाटलाधरमधीरिवलोलने-

मामोदिनभिरतमुतकाितपूर ।

आिवमतामृतमनुमृितलोभनीय-

मामुिताननमहो मधुरं मुरारेः ॥ ३.६३॥

जागृिह जागृिह चेतचराय चिरताथय भवतः ।

अनुभूयतािमदिमदं पुरः थतं पूणिनवण ॥ ३.६४॥

Stotram Digitalized By Sanskritdocuments.org


चरणयोरणं कणा योः कचभरे बहु लं िवपुलं शोः ।

वपुिष मजुलमजनमेचके वयिस बालमहो मधुरं महः ॥ ३.६५॥

मालाबह मनोकुतलभरां वयसूनोितां

शैलेयवकॢ तिचितलकां शवमनोहािरणी

लीलावेणुरवामृतैकरिसकां लावयलमीमय

बालां बालतमालनीलवपुषं वदे परां दे वता ॥ ३.६६॥

गु मृदुपदे गूढं गुफे घनं जघनतले

निलनमुदरे दीघ बावोवशालमुरथले ।

मधुरमधरे मुधं वे िवलािस िवलोचने

बहु कचभरे वयं वेषे मनोमहो महः ॥ ३.६७॥

िजहानं िजहानं सुजानेन मौयं दुहानं दुहानं सुधां वेणुनादै ः ।

िलहानं िलहानं सुधीघ रपागैमहानदसववमेतनमता ॥ ३.६८॥

लसहपीडं लिलतलिलतमेरवदनं

मीडापागं णतजनतािनवृितपद ।

नवाभोदयामं िनजमधुिरमाभोगभिरतं

परं दे वं वदे पिरिमिलतकैशोरकरस ॥ ३.६९॥

सारयसामयिमवाननेन माधुयचातुयिमव मतेन ।

Stotram Digitalized By Sanskritdocuments.org


कायतायिमवेितेन चापयसाफयिमदं शोम ॥ ३.७०॥

य वा त वा दे व यिद िवविसमविय ।

िनवणमिप दुवरमवचीनािन क पुनः ॥ ३.७१॥

रागाधगोपीजनविदतायां योगीभृगेिनषेिवताया ।

आतापकेहिवमायां वािम पदायामयमजिलते ॥ ३.७२॥

अधनुलापाजसुदरीणामकृिमाणाच सरवतीना ।

आशयेन वणाचलेन संभावयतं तणं गृणीमः ॥ ३.७३॥

मनिस मम सिनधां मधुरमुखा मथरापागा ।

करकिलतलिलतवंशा कािप िकशोरी कृपा लहरी ॥ ३.७४॥

रतु नः िशितपाशुपाया बायावृता बहिशखावतंसाः ।

ाणियाः तुतवेणुगीताः शीता शोः शीतलगोपकयाः ॥ ३.७५॥

मततबिकताधरं िशिशरवेणुनादामृतं

मुहुतरललोचनं मदकटामालाकुल ।

उरथलिवलीनया कमलया समािलिगतं

भुवतलमुपागतं भुवनदै वतं पातु नः ॥ ३.७६॥

Stotram Digitalized By Sanskritdocuments.org


नयनाबुजे भजत कामदुघं दयाबुजे िकमिप कािणक ।

चरणाबुजे मुिनकुलैकधनं वदनाबुजे जवधूिवभव ॥ ३.७७॥

िनवसनं हत रसातराणां िनवणसाायिमवावतीण ।

अयाजमाधुयमहािनधानमयाजानामिधदै वतं नः ॥ ३.७८॥

गोपीनामिभमतगीतवेषहषदापीनतनभरिनभरोपगूढ ।

केलीनामवतु रसैपायमानं कािलदीपुिलनचरं परं महो नः ॥ ३.७९॥

खेलतां मनिस खेचरागनामाननीयमृदुवेणुिनवनैः ।

कानने िकमिप नः कृपापदं कालमेघकलहोहं महः ॥ ३.८०॥

एणीशाबिवलोचनािभरलसोणीभरौिढिभ-

वणीभूतरसमािभरिभतेणीकृतािभवृतः ।

पाणी ौ च िवनोदय रितपतेतूणीशयैसायकै-

वणीनामपदं परं जजनोणीपितः पातु नः ॥ ३.८१।

कािलदीपुिलने तमालिनिबडछाये पुरःसंचर

तोये तोयजपपािनिहतं दयनमनाित यः ।

वामे पािणतले िनधाय मधुरं वेणुं िवषाणं किट-

ाते गाच िवलोकय ितकलं तं बालमालोकये ॥ ३.८२॥

Stotram Digitalized By Sanskritdocuments.org


योपीवदनेदुमडनमभू कतूिरकापकं

यलमीकुचशातकुंभकलशयाकोशिमदीवर ।

यिनवणिनधानसाधनिवधौ िसाजनं योिगनां

तनः यामलमािवरतु दये कृणािभधानं महः ॥ ३.८३।

फुलेदीवरकाितिमदुवदनं बहवतंसियं

ीवसाकमुदारकौतुभधरं पीताबरं सुदर ।

गोपीनां नयनोपलाचततनुं गोगोपसघावृतं

गोिवदं कलवेणुनादिनरतं िदयागभूषं भजे ॥ ३.८४॥

यनाभीसरसीहातरपुटे भृगायमानो िविध-

यः कमलािवलाससदनं यचुषी चेिनौ ।

यपादाजिविनःसृता सुरनदी शंभोः िशरोभूषणं

यनाममरणं धुनोित दुिरतं पाया स नः केशवः ॥ ३.८५॥

रतु वामिसतजलजैरजिलः पादमूले

मीना नाभीसरिस दये मारबाणाः मुरारेः ।

हाराः कठे हिरमिणमया वपे िरेफाः

िपछाचूडाचकुरिनचये घोषयोिषकटााः ॥ ३.८६॥

दिधमथनिननादै यतिनः भाते

िनभृतपदमगारं वलवीनां िवटः ।

Stotram Digitalized By Sanskritdocuments.org


मुखकमलसमीरैराशु िनवय दीपा

कबिलतनवनीतः पातु गोपालबालः ॥ ३.८७॥

ातः मरािम दिधघोषिवनीतिनं

िनावसानरमणीयमुखारिवद ।

ानववपुषं नयनािभराम-

मुिनपनयनं नवनीतचोर ॥ ३.८८॥

फुलहलकवतंसकोलसलमागमगवीगवेिषत ।

वलवीिचकुरवािसतागुलीपलवं कमिप वलवं भजे ॥ ३.८९॥

तेयं हरेहरित यनवनीतचौय जारवमय गुतपकृतापराध ।

हयां दशाननहितमधुपानदोषं यपूतनातनपयः स पुनातु कृणः ॥ ३.९०॥

मार मा वस मदीयमानसे माधवैकिनलये यछया ।

ीरमापितिरहागमेदसौ कः सहे त िनजवेमलघन ॥ ३.९१॥

आकुिचतं जानु करं च वामं यय ितौ दिणहतपे ।

आलोकयतं नवनीतखडं बालं मुकुदं मनसा मरािम ॥ ३.९२॥

जानुयामिभधावतं पािणयामितसुदर ।

सुकुतलालकं बालं गोपालं िचतयेदुषः ॥ ३.९३॥

Stotram Digitalized By Sanskritdocuments.org


िवहाय कोदडशरौ मुहूत गृहाण पाणौ मिणचावेणु ।

मायूरबह च िनजोमागे सीतापते वां णमािम पचा ॥ ३.९४॥

अयं ीराभोधेः पितिरित गवां पालक इित

ितोऽमािभः ीरोपनयनिधया गोपतनयः ।

अनेन यूहो यरिच सततं येन जननी-

तनादयमाकं सकृदिप पयो दुलभमभू ॥ ३.९५॥

हतमािय यातोऽिस बलाकृण िकमुत ।

दयािद िनयिस पौषं गणयािम ते ॥ ३.९६॥

तमिस रिविरवोमजतामबुराशौ

लव इव तृिषतानां वादुवषव मेघः ।

िनिधिरव िवधनानां दीघ तीामयानां

िभषिगव कुशलं नो दातुमायातु शौिरः ॥ ३.९७॥

कोदडं मसृणं सुगिध िविशखं चाजपाशाकुशं

है म वेणुलतां करैच दधतं िसदूरपुजाण ।

कदपिधकसुदरं मतमुखं गोपागनावेटतं

गोपालं सततं भजािम वरदं ैलोयरामिण ॥ ३.९८॥

सायकाले वनाते कुसुिमतसमये सैकते चिकायां

Stotram Digitalized By Sanskritdocuments.org


ैलोयाकषणागं सुरनरगिणकामोहनापागमूत ।

सेयं गारभावैनवरसभिरतैगपकयासहै-

वदे ऽहं रासकेलीरतमितसुभगं वयगोपालकृण ॥ ३.९९॥

कदबमूले ीडतं वृदावनिनवेिशत ।

पासनथतं वदे वेणुं गायतमयुत ॥ ३.१००॥

बालं नीलाबुदाभं नवमिणिवलस िकिकणीजालब-

ोणीजघातयुमं िवपुलनखोलसकठभूष ।

फुलाभोजाभवं हतशकटम पूतनां सनं

गोिवदं विदतेामरवरमजं पूजयेासरादौ ॥ ३.१०१॥

वं दे वैमुकुदं िवकिसतकुिवदाभिमदीवरां

गोगोपीवृदवीतं िजतिरपुिनवहं कुदमदारहास ।

नीलीवािपछाकलनसुिवलसकुतलं भानुमतं

दे वं पीताबरां जप जप िदनशो मयमाने रमायै ॥ ३.१०२॥

चातवतवैिरजमिजतमपातावनीभारमाै-

रावीतं नारदाैमुिनिभरिभनुतं तविनणितहे तोः ।

सायाने िनमलागं िनपमिचरं िचतयेनीलभासं

राौ िववोदयथयपहरणपदं मुतदं वासुदेव ॥ ३. १०३॥

Stotram Digitalized By Sanskritdocuments.org


कोदडमैवमखडिमषुं च पौपं

चाजपाशसृिणकाचनवंशनाल ।

िवाणमटिवधबाहु िभरकवण

यायेर मदनगोपिवलासवेष ॥ ३.१०४॥

अगुयाः कः कवाटं हरित कुिटले माधवः क वसतो

नो ची क कुलालो न िह धरिणधरः क ििजवः फणीः ।

नाहं घोरािहमद िकमिस खगपितन हिरः क कपीः

इयेवं गोपकयाितवचनिजतः पातु वचपािणः ॥ ३.१०५॥

राधामोहनमिदरादुपगतचावलीमूिचवा

राधे ेममयेऽत तय वचनं ुवाऽऽह चावली ।

कंस ेममये िवमुधदये कंसः व टवया

राधा वेित िवलजतो नतमुखः मेरो हिरः पातु वः ॥ ३.१०६॥

या ीितवदुरापते मुरिरपो कुयपते याशी

या गोवधनमून या च पृथुके तये यशोदापते ।

भाराजसमपते शबिरकादेऽधरे योिषतां

या ीितमुिनपनभतरिचतेऽयािप तां तां कु ॥ ३.१०७॥

कृणानुमरणादे व पापसघातपचरः ।

शतधा मोघमायाित िगिरवहतो यथा ॥ ३.१०८॥

Stotram Digitalized By Sanskritdocuments.org


ययामभूतय गुरोः सादादहं िवमुतोऽम शरीरबधा ।

सवपदे टु ः पुषोमय तयांिपं णतोऽम िनय ॥ ३.१०९॥

bइक

{॥ इित ीकृणकणमृते तृतीयावासः समातः ॥}

bइक

{॥ इित ीकृणकणमृतं समात ॥}

bइकbइक

Poet Bilwamangala (Leelashuka) lived during 1220-1300 AD. In the

early days, he was very much involved in a dasi by name Chintamani;

once she told him that if he diverted even one percent of the attention he

gave to her to Lord Krishna, he would attain salvation. This statement

changed him completely, he became an ardent devotee of Lord Krishna,

and obtained mukti through his Guru Somagiri. He composed shrI

Krishnakarnamrtam, beginning with the words `Chintamanirjayati.'

It contains three AshvAsas (chapters), and a total of 328 shlokas,

(with the addition of the extra slokas, the number of slokas will be:

112+109+112=333) each one depicting an incident in the story of Krishna.

The poem is full of literary beauties, and tongue-twisting alliterations,

and many of the shlokas are well-known.

There is another version in the South. Fed up with his relations with the dasi,

Stotram Digitalized By Sanskritdocuments.org


his wife makes him promise in front of the Lord that henceforth he will not

touch another woman. In front of the Lord, he promisesd `Henceforth, I will not

touch any woman' and immediately left his wife and home and became a

Krishna

devotee.)

Notes :

AshvAsa 1 : In the book edited by Sri Sushil Kumar De (Bengal version),

there are 112 slokas in the 1st AshvAsa. shloka No.100 (mandAramUle)

in this version has been omitted.

3 extra slokas have been included in De's book as under:

१ िकिमदमधरवीथीकॢ तवंशीिननादं

िकरित नयनयोनः कामिप ेमधारा ।

तिददममरवीथीदुलभं वलभं नः

िभुवनकमनीयं दै वतं जीिवतं च ॥ - as shloka 72

२ धयानां सरसानुलापसरणीसौरयमययतां

कणनां िववरेषु कामिप सुधावृट दुहानं मुहुः ।

वयानां सुशां मनोनयनयोमनय दे वय नः

कणनां वचसां िवजृभतमहो कृणय कणमृत ॥ - as shloka 111

३ अनुहिगुणिवशाललोचनैरनुमर मृदुमुरलीरवामृतैः ।

Stotram Digitalized By Sanskritdocuments.org


यतो यतः सरित मे िवलोचनं ततततः फुरतु तवैव वैभव ॥ - as sloka 112

The resultant AshvAsa will have 112 slokas.

AshsvAsa 2 : 1 : In the book edited by Sri Sushil Kumar De (Bengal version),

there are 110 slokas in the 2nd AshvAsa.

The extra shloka in the book is as under:

मुधां नधां मधुरमुरलीमाधुरीधीर-नादै ः

कारं कारं करणिववशं गोकुलयाकुलव ।

यामं कामं युवजनमनोमोहनं मोहनवं

िचे िनयं िनवसतुमहो वलवी-वलभं नः ॥ included as shloka 50.

AshvAsa 3: Doubtful portions are in shlokas 25, 59 and 73 above.

Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Krishna Karnamrutham Lyrics in Devanagari PDF


% File name : kkarna.itx
% Location : doc\_vishhnu
% Author : Kavi Bilvamangala (Lilasuka)
% Language : Sanskrit
% Subject : hinduism
% Transliterated by : P. P. Narayanaswami (swami at math.mun.ca)
% Proofread by : P. P. Narayanaswami (swami at math.mun.ca), PSA EASWARAN psaeaswaran at
gmail.com
% Latest update : May 23, 2012
% Send corrections to : Sanskrit@cheerful.com

Stotram Digitalized By Sanskritdocuments.org


% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ December 9, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like