You are on page 1of 9

The steps to finishing the सावर्धातुक-प्रिक्रया:

1. धातुसंज्ञा — Naming a धातु


2. इत्संज्ञा — Applying the इत्-marker
3. सत्वािद चत्वािर कायार्िण — The four operations beginning
with सत्व
4. लकारिवधानम् — Applying a लकार to the धातु
5. प्रत्ययिवधानम् — Replacing the लकार with ितङ् प्रत्ययs
6. िवकरणम् — Inserting a िवकरणम् between the धातु and ितङ्
प्रत्यय
7. प्रत्ययादेशः — Transformations in the ितङ् प्रत्ययs seeing the
िवकरण
8. धात्वादेशः — Transformations in the धातु seeing the िवकरण
9. अितदेशः — Re-classifying the प्रत्यय based on its इत्-संज्ञाs
10. िद्वत्वम् / अभ्यासकायर्म् — Doubling / Operations on the
अभ्यास
11. अङ्गकायर्म् — Performing operations on the अङ्ग based on
the प्रत्यय
12. सिन्धः — Morphing a letter based on which letter sits next
to it

अितदेश
“सावर्धातुकमिपत्” (1.2.4) = सावर्धातुकम् अिपत्. If a
प्रत्यय is सावर्धातुक and is अिपत्, then it should be
treated as though it is िङत् (taking अनुवृित्त from
1.2.1).

For example, the प्रत्यय तस्. It is the परस्मैपद, प्रथम-


पुरुष, िद्ववचन प्रत्यय (one of the 18 ितङ् प्रत्ययs). This
makes it a सावर्धातुक प्रत्यय. It is also अिपत्.
Therefore, due to the सूत्र “सावर्धातुकमिपत्”, the
प्रत्यय तस् is now called िङत्. What does this mean?
All अिपत् सावर्धातुक प्रत्ययs will have the same
derivational process as the िङत् आधर्धातुक प्रत्ययs.
Thus our chart will be modified a little bit in the
following page.

प्रत्ययs that attach to धातुs

सावर्धातुक आधर्धातुक
(ितङ् + िशत् प्रत्ययs) (Everything else)

िपत् अिपत् सामान्य िञत्/िणत् िकत्/िङत्

“सावर्धातुकमिपत्”
(1.2.4)

Out of 7 different types, पािणिन has now miraculously made


only 5. We will see how these 5 become 3 below.

These are the 14 िपत् प्रत्ययs…

ित िस िम from लट्, तु आिन आव आम ऐ आवहै आमहै from लोट्, and


त् स् अम् from लङ् . And there are no िपत् प्रत्ययs in िविधिलङ् .

…and शप् (the िवकरण).



The 3 मागर्s (paths) for अङ्गकायर्

1 2 3

सावर्धातुक

िपत् अिपत्

आधर्धातुक

सामान्य िञत्/िणत् िकत्/िङत्



The 3 मागर्s (paths) for अङ्गकायर्

1 2 3

िपत् सावर्० अिपत् सावर्०


सामान्य आधर्० िञत्/िणत् आधर्० िकत्/िङत् आधर्०

Now we must simply learn to recognize the मागर् (path) that the प्रत्यय
will take us down for अङ्गकायर्. First we will start with recognizing the
प्रत्यय itself (ie हलािद-िपत्-सावर्०, अजािद-िपत्-सावर्०, हलािद-अिपत्-सावर्०,
अजािद-अिपत्-सावर्०, सामान्य-आधर्०, िञत्-िणत्-आधर्०, or िकत्-िङत्-आधर्०), but
then we will move on to naming only the मागर् for अङ्गकायर्.

Some technical stuff

गुण = अ ए ओ, by “अदेङ् गुणः”


वृिद्ध = आ ऐ औ, by “वृिद्धरादैच्”

One important सिन्ध rule you need to


know for this week:
“एचोऽयवायावः” (6.1.77) = When एच् (ए ओ
ऐ औ) is followed by अच्, it transforms
into अय्, अव्, आय्, आव्, respectively.
So: ए —> अय्
ओ —> अव्
ऐ —> आय्
औ —> आव्

मागर् (Path) 1 for अङ्गकायर्
सूत्रs:
1. ”सावर्धातुकाधर्धातुकयोः” (7.3.84) — When
followed by a सावर्धातुक or an आधर्धातुक प्रत्यय, the
final इक् of the अङ्ग gets गुण. That is, इ उ ऋ लृ
become ए ओ अर् अल्, respectively.
Example: नी + शप् + ित —> ने + अ + ित —> नय्
अ ित
2. “पुगन्तलघूपधस्य च” (7.3.85) — And so does the
लघु इक् in the उपधा position of the अङ्ग.
Example: मुद ् + शप् + ते —> मोद ् + अ + ते —>
मोदते
3. “मृजेवृर्िद्धः” (7.2.114) — मृज् धातु gets वृिद्ध, not
गुण.

मागर् (Path) 3 for अङ्गकायर्
सूत्रs:
1. “िक्ङित च” (1.1.5) — When followed by a िकत्
or िङत् प्रत्यय, the अङ्ग does NOT get any गुण or वृिद्ध.
Example: तुद ् + श + ित —> तुद ् + अ + ित —>
तुदित
NOTE: श प्रत्यय is अिपत् सावर्०, therefore by
“सावर्धातुकमिपत्” (1.2.4) it interacts as though it is
िङत्.

मागर् (Path) 2 for अङ्गकायर्
सूत्रs:
1. “अचो िञ्णित” (7.2.115) —> When followed by a
िञत् or िणत् प्रत्यय, the final अच् of the अङ्ग gets वृिद्ध.
Example: भू + िणच् —> भौ + इ —> भािव + शप् +
ित —> भावे + अ + ित —> भावयित
2. “अत उपधायाः” (7.2.116) —> And so does the
अत् (short अ) in the उपधा position of the अङ्ग.
Example: रम् + घञ् —> राम् + अ —> राम
(प्राितपिदक)
NOTE: “पुगन्तलघूपधस्य च”, having no
contradiction in this मागर्, will still be present here
as well.

You might also like