You are on page 1of 8

The steps to finishing the सावर्धातुक-प्रिक्रया:

1. धातुसंज्ञा — Naming a धातु


2. इत्संज्ञा — Applying the इत्-marker
3. सत्वािद चत्वािर कायार्िण — The four operations beginning
with सत्व
4. लकारिवधानम् — Applying a लकार to the धातु
5. प्रत्ययिवधानम् — Replacing the लकार with ितङ् प्रत्ययs
6. िवकरणम् — Inserting a िवकरणम् between the धातु and ितङ्
प्रत्यय
7. प्रत्ययादेशः — Transformations in the ितङ् प्रत्ययs seeing the
िवकरण
8. धात्वादेशः — Transformations in the धातु seeing the िवकरण
9. अितदेशः — Re-classifying the प्रत्यय based on its इत्-संज्ञाs
10. िद्वत्वम् / अभ्यासकायर्म् — Doubling / Operations on the
अभ्यास
11. अङ्गकायर्म् — Performing operations on the अङ्ग based on
the प्रत्यय
12. सिन्धः — Morphing a letter based on which letter sits next
to it

प्रकृित + प्रत्यय

धातु प्राितपिदक

प्रत्ययs that attach to धातुs

सनािद िवकरण ितङ् कृत्

The प्रत्ययs that attach to धातुs can be


classified into two types: सावर्धातुक and
आधर्धातुक.
Quick review: As for the definition of
सावर्धातुक and आधर्धातुक, सावर्धातुक is
defined as: “ितङ् िशत् सावर्धातुकम्” (3.4.113),
or all those प्रत्ययs that fall within the ितङ्
प्रत्याहार (defined above), and all those
प्रत्ययs that have श् as इत्-संज्ञा (known as
िशत् प्रत्ययs), are called सावर्धातुक. Then the
next सूत्र - “आधर्धातुकं शेषः” (3.4.114) says
that all प्रत्ययs that attach to धातुs but that
don’t fall within सावर्धातुक are called
आधर्धातुक (the word शेष means
“remaining”, or “everything else”). So
this सूत्र literally means “everything else is
called आधर्धातुक”.

प्रत्ययs that attach to धातुs

सावर्धातुक आधर्धातुक
(ितङ् + िशत् प्रत्ययs) (Everything else)

िपत् अिपत् सामान्य िञत्/िणत् िकत्/िङत्

हलािद अजािद हलािद अजािद

This makes 7 different types of प्रत्ययs that attach to धातुs.



अितदेश
“सावर्धातुकमिपत्” (1.2.4) = सावर्धातुकम् अिपत्. If a
प्रत्यय is सावर्धातुक and is अिपत्, then it should be
treated as though it is िङत् (taking अनुवृित्त from
1.2.1).

For example, the प्रत्यय तस्. It is the परस्मैपद, प्रथम-


पुरुष, िद्ववचन प्रत्यय (one of the 18 ितङ् प्रत्ययs). This
makes it a सावर्धातुक प्रत्यय. It is also अिपत्.
Therefore, due to the सूत्र “सावर्धातुकमिपत्”, the
प्रत्यय तस् is now called िङत्. What does this mean?
All अिपत् सावर्धातुक प्रत्ययs will have the same
derivational process as the िङत् आधर्धातुक प्रत्ययs.
Thus our chart will be modified a little bit in the
following page.

प्रत्ययs that attach to धातुs

सावर्धातुक आधर्धातुक
(ितङ् + िशत् प्रत्ययs) (Everything else)

िपत् अिपत् सामान्य िञत्/िणत् िकत्/िङत्

“सावर्धातुकमिपत्”
(1.2.4)

Out of 7 different types, पािणिन has now miraculously made


only 5. We will see how these 5 become 3 next time.

These are the 14 िपत् प्रत्ययs…

ित िस िम from लट्, तु आिन आव आम ऐ आवहै आमहै from लोट्, and


त् स् अम् from लङ् . And there are no िपत् प्रत्ययs in िविधिलङ् .

…and शप् (the िवकरण).



The 3 मागर्s (paths) for अङ्गकायर्

1 2 3

सावर्धातुक

िपत् अिपत्

आधर्धातुक

सामान्य िञत्/िणत् िकत्/िङत्



The 3 मागर्s (paths) for अङ्गकायर्

1 2 3

िपत् सावर्० अिपत् सावर्०


सामान्य आधर्० िञत्/िणत् आधर्० िकत्/िङत् आधर्०

Now we must simply learn to recognize the मागर् (path) that the प्रत्यय
will take us down for अङ्गकायर्. First we will start with recognizing the
प्रत्यय itself (ie हलािद-िपत्-सावर्०, अजािद-िपत्-सावर्०, हलािद-अिपत्-सावर्०,
अजािद-अिपत्-सावर्०, सामान्य-आधर्०, िञत्-िणत्-आधर्०, or िकत्-िङत्-आधर्०), but
then we will move on to naming only the मागर् for अङ्गकायर्.

You might also like