You are on page 1of 540

Rigveda

pdf edition by Keith Briggs∗


2010-05-20

1 RV01A
1.001.01a agnı́m ı̄le puróhitam . yajñásya devám r.tvı́jam
¯ ´
1.001.01c hótāram . ratnadh ā tamam
1.001.02a agnı́h. pū´rvebhir ŕ. s.ibhir ´ı̄d.yo nū
´tanair utá

1.001.02c sá devā´m éhá vaks.ati
1.001.03a agnı́nā rayı́m aśnavat pós.am evá divé-dive
1.001.03c yaśásam . vı̄rávattamam
1.001.04a ágne yám . yajñám adhvarám . viśvátah. paribhū ´r ási
1.001.04c sá ı́d devés.u gachati
1.001.05a agnı́r hótā kavı́kratuh. satyáś citráśravastamah.
1.001.05c devó devébhir ā´ gamat
1.001.06a yád aṅgá dāśús.e tvám ágne bhadrám . karis.yási
1.001.06c távét tát satyám aṅgirah.
1.001.07a úpa tvāgne divé-dive dós.āvastar dhiyā´ vayám
1.001.07c námo bháranta émasi
1.001.08a rā´jantam adhvarā´n.ām . gopā´m r.tásya d´ı̄divim
1.001.08c várdhamānam . své dáme
1.001.09a sá nah. pitéva sūnávé ’gne sūpāyanó bhava
1.001.09c sácasvā nah. svastáye
1.002.01a vā´yav ā´ yāhi darśatemé sómā áram . kr.tāh.
1.002.01c tés.ām pāhi śrudh´ı̄ hávam
1.002.02a vā´ya ukthébhir jarante tvā´m áchā jaritā´rah.
1.002.02c sutásomā aharvı́dah.
1.002.03a vā´yo táva prapr.ñcat´ı̄ dhénā jigāti dāśús.e
1.002.03c urūc´ı̄ sómapı̄taye

from: Rig Veda, a metrically restored text, edited by Barend A. van Nooten and Gary B. Holland,
Harvard Oriental Series, vol. 50. Copyright with the authors and Harvard Oriental Series

1
1.002.04a ı́ndravāyū imé sutā´ úpa práyobhir ā´ gatam
1.002.04c ı́ndavo vām uśánti hı́
1.002.05a vā´yav ı́ndraś ca cetathah. sutā´nām . vājinı̄vasū
1.002.05c ´ ´
tāv ā yātam úpa dravát
1.002.06a vā´yav ı́ndraś ca sunvatá ā´ yātam úpa nis.kr.tám
1.002.06c maks.v ı̀tthā´ dhiyā´ narā
1.002.07a mitrám . huve pūtádaks.am . várun.am . ca riśā´dasam
1.002.07c dhı́yam . ghr.tā´cı̄m. sā´dhantā
1.002.08a r.téna mitrāvarun.āv r.tāvr.dhāv r.taspr.śā
1.002.08c krátum br.hántam āśāthe
1.002.09a kav´ı̄ no mitrā´várun.ā tuvijātā´ uruks.áyā
1.002.09c dáks.am . dadhāte apásam
1.003.01a áśvinā yájvarı̄r ı́s.o drávatpān.ı̄ śúbhas patı̄
1.003.01c púrubhujā canasyátam
1.003.02a áśvinā púrudam . sasā nárā śávı̄rayā dhiyā´
1.003.02c dhı́s.n.yā vánatam . gı́rah.
1.003.03a dásrā yuvā´kavah. sutā´ nā´satyā vr.ktábarhis.ah.
1.003.03c ā´ yātam. rudravartanı̄
1.003.04a ı́ndrā yāhi citrabhāno sutā´ imé tvāyávah.
´
1.003.04c án.vı̄bhis tánā pūtā´sah.
1.003.05a ı́ndrā´ yāhi dhiyés.itó vı́prajūtah. sutā´vatah.
1.003.05c úpa bráhmān.i vāghátah.
1.003.06a ı́ndrā´ yāhi tū
´tujāna úpa bráhmān.i harivah.
1.003.06c suté dadhis.va naś cánah.
1.003.07a ómāsaś cars.an.ı̄dhr.to vı́śve devāsa ā´ gata
1.003.07c dāśvā´m
. so dāśús.ah. sutám
1.003.08a vı́śve devā´so aptúrah. sutám ā´ ganta tū ´rn.ayah.
1.003.08c usrā´ iva svásarān.i
1.003.09a vı́śve devā´so asrı́dha éhimāyāso adrúhah.
1.003.09c médham . jus.anta váhnayah.
1.003.10a pāvakā´ nah. sárasvatı̄ vā´jebhir vājı́nı̄vatı̄
1.003.10c yajñám . vas.t.u dhiyā´vasuh.
1.003.11a codayitr´ı̄ sūnŕ. tānām . cétantı̄ sumatı̄nā´m
1.003.11c yajñám . dadhe sárasvatı̄
1.003.12a mahó árn.ah. sárasvatı̄ prá cetayati ketúnā
1.003.12c dhı́yo vı́śvā vı́ rājati
1.004.01a surūpakr.tnúm ūtáye sudúghām iva godúhe
1.004.01c juhūmási dyávi-dyavi
1.004.02a úpa nah. sávanā´ gahi sómasya somapāh. piba
1.004.02c godā´ ı́d reváto mádah.
1.004.03a áthā te ántamānām . vidyā´ma sumatı̄nā´m

2
1.004.03c mā´ no áti khya ā´ gahi
1.004.04a párehi vı́gram ástr.tam ı́ndram pr.chā vipaścı́tam
1.004.04c yás te sákhibhya ā´ váram
1.004.05a utá bruvantu no nı́do nı́r anyátaś cid ārata
1.004.05c dádhānā ı́ndra ı́d dúvah.
1.004.06a utá nah. subhágām∗ arı́r vocéyur dasma kr.s.t.áyah.
1.004.06c syā´méd ı́ndrasya śárman.i
1.004.07a ém āśúm āśáve bhara yajñaśrı́yam . nr.mā´danam
1.004.07c patayán mandayátsakham
1.004.08a asyá pı̄tvā´ śatakrato ghanó vr.trā´n.ām abhavah.
1.004.08c prā´vo vā´jes.u vājı́nam
1.004.09a tám . tvā vā´jes.u vājı́nam. vājáyāmah. śatakrato
1.004.09c dhánānām indra sātáye
1.004.10a yó rāyò ’vánir mahā´n supāráh. sunvatáh. sákhā
1.004.10c tásmā ı́ndrāya gāyata
1.005.01a ā´ tv étā nı́ s.ı̄daténdram abhı́ prá gāyata
1.005.01c sákhāya stómavāhasah.
1.005.02a purūtámam purūn.ā´m ´ı̄śānam . vā´ryān.ām
1.005.02c ı́ndram . sóme sácā suté
1.005.03a sá ghā no yóga ā´ bhuvat sá rāyé sá púram . dhyām
1.005.03c gámad vā´jebhir ā´ sá nah.
1.005.04a yásya sam . sthé ná vr.n.váte hárı̄ samátsu śátravah.
1.005.04c tásmā ı́ndrāya gāyata
1.005.05a sutapā´vne sutā´ imé śúcayo yanti vı̄táye
1.005.05c sómāso dádhyāśirah.
1.005.06a tvám . sutásya pı̄táye sadyó vr.ddhó ajāyathāh.
1.005.06c ı́ndra jyaı́s.t.hyāya sukrato
1.005.07a ā´ tvā viśantv āśávah. sómāsa indra girvan.ah.
1.005.07c śám . te santu prácetase
1.005.08a tvā´m . stómā avı̄vr.dhan tvā´m ukthā´ śatakrato
1.005.08c tvā´m . vardhantu no gı́rah.
1.005.09a áks.itotih. saned imám . vā´jam ı́ndrah. sahasrı́n.am
1.005.09c yásmin vı́śvāni paúm . syā
1.005.10a ´
mā no mártā abhı́ druhan tanū ´nām indra girvan.ah.
1.005.10c ´ı̄śāno yavayā vadhám
1.006.01a yuñjánti bradhnám arus.ám . cárantam pári tasthús.ah.
1.006.01c rócante rocanā divı́ ´
1.006.02a yuñjánty asya kā´myā hárı̄ vı́paks.asā ráthe
1.006.02c ´ nr.vā´hasā
śón.ā dhr.s.n.ū
1.006.03a ketúm . kr.n.vánn aketáve péśo maryā apeśáse
1.006.03c sám us.ádbhir ajāyathāh.

3
1.006.04a ā´d áha svadhā´m ánu púnar garbhatvám eriré
1.006.04c dádhānā nā´ma yajñı́yam
1.006.05a vı̄lú cid ārujatnúbhir gúhā cid indra váhnibhih.
¯
1.006.05c ávinda usrı́yā ánu
1.006.06a devayánto yáthā matı́m áchā vidádvasum . gı́rah.
1.006.06c ´
mahām anūs.ata śrutám
1.006.07a ı́ndren.a sám . hı́ dŕ. ks.ase sam . jagmānó ábibhyus.ā
1.006.07c mandū ´ samānávarcasā
1.006.08a anavadyaı́r abhı́dyubhir makháh. sáhasvad arcati
1.006.08c gan.aı́r ı́ndrasya kā´myaih.
1.006.09a átah. parijmann ā´ gahi divó vā rocanā´d ádhi
1.006.09c sám asminn r.ñjate gı́rah.
1.006.10a itó vā sātı́m ´ı̄mahe divó vā pā´rthivād ádhi
1.006.10c ı́ndram mahó vā rájasah.
1.007.01a ı́ndram ı́d gāthı́no br.hád ı́ndram arkébhir arkı́n.ah.
1.007.01c ı́ndram . vā´n.ı̄r anūs.ata
1.007.02a ı́ndra ı́d dháryoh. sácā sámmiśla ā´ vacoyújā
1.007.02c ı́ndro vajr´ı̄ hiran.yáyah.
1.007.03a ı́ndro dı̄rghā´ya cáks.asa ā´ sū ´ryam . rohayad divı́
1.007.03c vı́ góbhir ádrim airayat
1.007.04a ı́ndra vā´jes.u no ’va sahásrapradhanes.u ca
1.007.04c ugrá ugrā´bhir ūtı́bhih.
1.007.05a ı́ndram . vayám mahādhaná ı́ndram árbhe havāmahe
1.007.05c yújam . vr.trés.u vajrı́n.am
1.007.06a sá no vr.s.ann amúm . carúm. sátrādāvann ápā vr.dhi
1.007.06c asmábhyam ápratis.kutah.
1.007.07a tuñjé-tuñje yá úttare stómā ı́ndrasya vajrı́n.ah.
1.007.07c ná vindhe asya sus.t.utı́m
1.007.08a vŕ. s.ā yūthéva vám . sagah. kr.s.t.´ı̄r iyarty ójasā
1.007.08c ´ı̄śāno ápratis.kutah.
1.007.09a yá ékaś cars.an.ı̄nā´m . vásūnām irajyáti
1.007.09c ı́ndrah. páñca ks.itı̄nā´m
1.007.10a ı́ndram . vo viśvátas pári hávāmahe jánebhyah.
1.007.10c ´
asmākam astu kévalah.
1.008.01a éndra sānası́m . rayı́m . sajı́tvānam . sadāsáham
1.008.01c várs.is.t.ham ūtáye bhara
1.008.02a nı́ yéna mus.t.ihatyáyā nı́ vr.trā´ run.ádhāmahai
1.008.02c tvótāso ny árvatā
1.008.03a ı́ndra tvótāsa ā´ vayám . vájram . ghanā´ dadı̄mahi
1.008.03c jáyema sám . yudhı́ spŕ. dhah.
1.008.04a vayám . ś ´
ū rebhir ástr.bhir ı́ndra tváyā yujā´ vayám

4
1.008.04c sāsahyā´ma pr.tanyatáh.
1.008.05a mahā´m∗ ı́ndrah. paráś ca nú mahitvám astu vajrı́n.e
1.008.05c dyaúr ná prathinā´ śávah.
1.008.06a samohé vā yá ā´śata náras tokásya sánitau
1.008.06c vı́prāso vā dhiyāyávah.
1.008.07a yáh. kuks.ı́h. somapā´tamah. samudrá iva pı́nvate
1.008.07c urv´ı̄r ā´po ná kākúdah.
1.008.08a evā´ hy àsya sūnŕ. tā virapś´ı̄ gómatı̄ mah´ı̄
1.008.08c pakvā´ śā´khā ná dāśús.e
1.008.09a evā´ hı́ te vı́bhūtaya ūtáya indra mā´vate
1.008.09c sadyáś cit sánti dāśús.e
1.008.10a evā´ hy àsya kā´myā stóma ukthám . ca śám. syā
1.008.10c ı́ndrāya sómapı̄taye
1.009.01a ı́ndréhi mátsy ándhaso vı́śvebhih. somapárvabhih.
1.009.01c mahā´m∗ abhis.t.ı́r ójasā
1.009.02a ém enam . sr.jatā suté mandı́m ı́ndrāya mandı́ne
1.009.02c cákrim . śvāni cákraye
vı́
1.009.03a mátsvā suśipra mandı́bhi stómebhir viśvacars.an.e
1.009.03c sácais.ú sávanes.v ā´
1.009.04a ásr.gram indra te gı́rah. práti tvā´m úd ahāsata
1.009.04c ájos.ā vr.s.abhám pátim
1.009.05a sám . codaya citrám arvā´g rā´dha indra váren.yam
1.009.05c ásad ı́t te vibhú prabhú
1.009.06a asmā´n sú tátra codayéndra rāyé rábhasvatah.
1.009.06c túvidyumna yáśasvatah.
1.009.07a sám . gómad indra vā´javad asmé pr.thú śrávo br.hát
1.009.07c viśvā´yur dhehy áks.itam
1.009.08a asmé dhehi śrávo br.hád dyumnám . sahasrasā´tamam
1.009.08c ´
ı́ndra tā rathı́nı̄r ı́s.ah.
1.009.09a vásor ı́ndram . vásupatim . gı̄rbhı́r gr.n.ánta r.gmı́yam
1.009.09c hóma gántāram ūtáye
1.009.10a suté-sute nyòkase br.hád br.hatá éd arı́h.
1.009.10c ı́ndrāya śūs.ám arcati
1.010.01a gā´yanti tvā gāyatrı́n.ó ’rcanty arkám arkı́n.ah.
1.010.01c brahmā´n.as tvā śatakrata úd vam . śám iva yemire
1.010.02a yát sā´noh. sā´num ā´ruhad bhū ´ry áspas.t.a kártvam
1.010.02c tád ı́ndro ártham . cetati yūthéna vr.s.n.ı́r ejati
1.010.03a yuks.vā´ hı́ keśı́nā hárı̄ vŕ. s.an.ā kaks.yaprā´
1.010.03c áthā na indra somapā girā´m úpaśrutim . cara
∗ ´
1.010.04a éhi stómām abhı́ svarābhı́ gr.n.ı̄hy ā ruva
1.010.04c bráhma ca no vaso sácéndra yajñám . ca vardhaya

5
1.010.05a ukthám ı́ndrāya śám . syam . várdhanam purunis.s.ı́dhe
1.010.05c śakró yáthā sutés.u n.o rārán.at sakhyés.u ca
1.010.06a tám ı́t sakhitvá ı̄mahe tám . rāyé tám . suv´ı̄rye
1.010.06c sá śakrá utá nah. śakad ı́ndro vásu dáyamānah.
1.010.07a suvivŕ. tam . sunirájam ı́ndra tvā´dātam ı́d yáśah.
1.010.07c gávām ápa vrajám . vr.dhi kr.n.us.vá rā´dho adrivah.
1.010.08a nahı́ tvā ródası̄ ubhé r.ghāyámān.am ı́nvatah.
1.010.08c jés.ah. svàrvatı̄r apáh. sám . gā´ asmábhyam . dhūnuhi
1.010.09a ´āśrutkarn.a śrudh´ı̄ hávam ´
. nū cid dadhis.va me gı́rah.
1.010.09c ı́ndra stómam imám máma kr.s.vā´ yujáś cid ántaram
1.010.10a vidmā´ hı́ tvā vŕ. s.antamam . vā´jes.u havanaśrútam
1.010.10c vŕ. s.antamasya hūmaha ūtı́m . sahasrasā´tamām
1.010.11a ā´ tū´ na indra kauśika mandasānáh. sutám piba
1.010.11c návyam ā´yuh. prá sū ´ tira kr.dh´ı̄ sahasrasā´m ŕ. s.im
1.010.12a pári tvā girvan.o gı́ra imā´ bhavantu viśvátah.
1.010.12c vr.ddhā´yum ánu vŕ. ddhayo jús.t.ā bhavantu jús.t.ayah.
1.011.01a ı́ndram . vı́śvā avı̄vr.dhan samudrávyacasam . gı́rah.
1.011.01c rath´ı̄tamam . rath´ı̄nām . vā´jānām. sátpatim pátim
1.011.02a ´
sakhyé ta indra vājı́no mā bhema śavasas pate
1.011.02c tvā´m abhı́ prá n.onumo jétāram áparājitam
1.011.03a pūrv´ı̄r ı́ndrasya rātáyo ná vı́ dasyanty ūtáyah.
1.011.03c yádı̄ vā´jasya gómata stotŕ. bhyo mám . hate maghám
1.011.04a purā´m bhindúr yúvā kavı́r ámitaujā ajāyata
1.011.04c ı́ndro vı́śvasya kárman.o dhartā´ vajr´ı̄ purus.t.utáh.
1.011.05a tvám . valásya gómató ’pāvar adrivo bı́lam
1.011.05c tvā´m . devā´ ábibhyus.as tujyámānāsa āvis.uh.
1.011.06a távāhám . śūra rātı́bhih. práty āyam . sı́ndhum āvádan
1.011.06c úpātis.t.hanta girvan.o vidús. t.e tásya kārávah.
1.011.07a māyā´bhir indra māyı́nam . tvám . śús.n.am ávātirah.
1.011.07c vidús. t.e tásya médhirās tés.ām . śrávām . sy út tira
1.011.08a ı́ndram ´ı̄śānam ójasābhı́ stómā anūs.ata
1.011.08c sahásram . yásya rātáya utá vā sánti bhū ´yası̄h.
1.012.01a agnı́m . dūtám . vr.n.ı̄mahe hótāram . viśvávedasam
1.012.01c asyá yajñásya sukrátum
1.012.02a agnı́m-agnim . hávı̄mabhih. sádā havanta viśpátim
1.012.02c havyavā´ham purupriyám
1.012.03a ágne devā´m∗ ihā´ vaha jajñānó vr.ktábarhis.e
1.012.03c ási hótā na ´ı̄d.yah.
1.012.04a tā´m∗ uśató vı́ bodhaya yád agne yā´si dūtyàm
1.012.04c devaı́r ā´ satsi barhı́s.i
1.012.05a ghŕ. tāhavana dı̄divah. práti s.ma rı́s.ato daha

6
1.012.05c ágne tvám . raks.asvı́nah.
1.012.06a agnı́nāgnı́h. sám idhyate kavı́r gr.hápatir yúvā
1.012.06c havyavā´d. juhvā`syah.
1.012.07a kavı́m agnı́m úpa stuhi satyádharmān.am adhvaré
1.012.07c devám amı̄vacā´tanam
1.012.08a yás tvā´m agne havı́s.patir dūtám . deva saparyáti
1.012.08c tásya sma prāvitā´ bhava

1.012.09a yó agnı́m . devávı̄taye havı́s.mām āvı́vāsati
1.012.09c tásmai pāvaka mr.laya
¯
1.012.10a sá nah. pāvaka dı̄divó ’gne devā´m∗ ihā´ vaha
1.012.10c úpa yajñám . havı́ś ca nah.
1.012.11a sá na stávāna ā´ bhara gāyatrén.a návı̄yasā
1.012.11c rayı́m . vı̄rávatı̄m ı́s.am
1.012.12a ágne śukrén.a śocı́s.ā vı́śvābhir deváhūtibhih.
1.012.12c imám . stómam . jus.asva nah.
1.013.01a súsamiddho na ā´ vaha devā´m∗ agne havı́s.mate
1.013.01c hótah. pāvaka yáks.i ca
1.013.02a mádhumantam . tanūnapād yajñám . devés.u nah. kave
1.013.02c ´
adyā kr.n.uhi vı̄táye
1.013.03a nárāśám . sam ihá priyám asmı́n yajñá úpa hvaye
1.013.03c mádhujihvam . havis.kŕ. tam
1.013.04a ágne sukhátame ráthe devā´m∗ ı̄litá ā´ vaha
¯
1.013.04c ási hótā mánurhitah.
1.013.05a str.n.ı̄tá barhı́r ānus.ág ghr.tápr.s.t.ham manı̄s.in.ah.
1.013.05c yátrāmŕ. tasya cáks.an.am
1.013.06a vı́ śrayantām r.tāvŕ. dho dvā´ro dev´ı̄r asaścátah.
1.013.06c adyā´ nūnám . ca yás.t.ave
1.013.07a náktos.ā´sā supéśasāsmı́n yajñá úpa hvaye
1.013.07c idám . no barhı́r āsáde
1.013.08a tā´ sujihvā´ úpa hvaye hótārā daı́vyā kav´ı̄
1.013.08c yajñám . no yaks.atām imám
1.013.09a ı́lā sárasvatı̄ mah´ı̄ tisró dev´ı̄r mayobhúvah.
¯
1.013.09c barhı́h. sı̄dantv asrı́dhah.
1.013.10a ihá tvás.t.āram agriyám . viśvárūpam úpa hvaye
1.013.10c asmā´kam astu kévalah.
1.013.11a áva sr.jā vanaspate déva devébhyo havı́h.
1.013.11c prá dātúr astu cétanam
1.013.12a svā´hā yajñám . kr.n.otanéndrāya yájvano gr.hé

1.013.12c tátra devā´m úpa hvaye
1.014.01a aı́bhir agne dúvo gı́ro vı́śvebhih. sómapı̄taye
1.014.01c devébhir yāhi yáks.i ca

7
1.014.02a ā´ tvā kán.vā ahūs.ata gr.n.ánti vipra te dhı́yah.
1.014.02c devébhir agna ā´ gahi
1.014.03a indravāyū ´ bŕ. haspátim mitrā´gnı́m pūs.án.am bhágam
1.014.03c ādityān mā´rutam
´ . gan.ám
1.014.04a prá vo bhriyanta ı́ndavo matsarā´ mādayis.n.ávah.
1.014.04c drapsā´ mádhvaś camūs.ádah.
1.014.05a ´ı̄late tvā´m avasyávah. kán.vāso vr.ktábarhis.ah.
¯
1.014.05c havı́s.manto aram . kŕ. tah.
1.014.06a ghr.tápr.s.t.hā manoyújo yé tvā váhanti váhnayah.
1.014.06c ā´ devā´n sómapı̄taye
1.014.07a tā´n yájatrām∗ r.tāvŕ. dhó ’gne pátnı̄vatas kr.dhi
1.014.07c mádhvah. sujihva pāyaya
1.014.08a yé yájatrā yá ´ı̄d.yās té te pibantu jihváyā
1.014.08c mádhor agne vás.at.kr.ti
1.014.09a ā´kı̄m ´ryasya rocanā´d vı́śvān devā´m∗ us.arbúdhah.
. sū
1.014.09c vı́pro hótehá vaks.ati
1.014.10a vı́śvebhih. somyám mádhv ágna ı́ndren.a vāyúnā
1.014.10c pı́bā mitrásya dhā´mabhih.
1.014.11a tvám . hótā mánurhitó ’gne yajñés.u sı̄dasi
1.014.11c sémám . no adhvarám . yaja
1.014.12a yuks.vā´ hy árus.ı̄ ráthe harı́to deva rohı́tah.
1.014.12c tā´bhir devā´m∗ ihā´ vaha
1.015.01a ı́ndra sómam pı́ba r.túnā´ tvā viśantv ı́ndavah.
1.015.01c matsarā´sas tádokasah.
1.015.02a márutah. pı́bata r.túnā potrā´d yajñám punı̄tana
1.015.02c yūyám . hı́ s.t.hā´ sudānavah.
1.015.03a abhı́ yajñám . gr.n.ı̄hi no gnā´vo nés.t.ah. pı́ba r.túnā
1.015.03c tvám . hı́ ratnadhā´ ási
1.015.04a ágne devā´m∗ ihā´ vaha sādáyā yónis.u tris.ú
1.015.04c pári bhūs.a pı́ba r.túnā
1.015.05a brā´hman.ād indra rā´dhasah. pı́bā sómam r.tū ´m∗ r ánu
1.015.05c távéd dhı́ sakhyám ástr.tam
1.015.06a yuvám . dáks.am . dhr.tavrata mı́trāvarun.a dūl¯ábham
1.015.06c r.túnā yajñám āśāthe
1.015.07a dravin.odā´ drávin.aso grā´vahastāso adhvaré
1.015.07c yajñés.u devám ı̄late
¯
1.015.08a dravin.odā´ dadātu no vásūni yā´ni śr.n.viré
1.015.08c devés.u tā´ vanāmahe
1.015.09a dravin.odā´h. pipı̄s.ati juhóta prá ca tis.t.hata
1.015.09c nes.t.rā´d r.túbhir is.yata
1.015.10a yát tvā tur´ı̄yam r.túbhir drávin.odo yájāmahe

8
1.015.10c ádha smā no dadı́r bhava
1.015.11a áśvinā pı́batam mádhu d´ı̄dyagnı̄ śucivratā
1.015.11c r.túnā yajñavāhasā
1.015.12a gā´rhapatyena santya r.túnā yajñan´ı̄r asi
1.015.12c devā´n devayaté yaja
1.016.01a ā´ tvā vahantu hárayo vŕ. s.an.am . sómapı̄taye
1.016.01c ı́ndra tvā sū ´racaks.asah.
1.016.02a imā´ dhānā´ ghr.tasnúvo hárı̄ ihópa vaks.atah.
1.016.02c ı́ndram . sukhátame ráthe
1.016.03a ı́ndram prātár havāmaha ı́ndram prayaty àdhvaré
1.016.03c ı́ndram . sómasya pı̄táye
1.016.04a úpa nah. sutám ā´ gahi háribhir indra keśı́bhih.
1.016.04c suté hı́ tvā hávāmahe
1.016.05a sémám . na stómam ā´ gahy úpedám . sávanam . sutám
1.016.05c gauró ná tr.s.itáh. piba
1.016.06a imé sómāsa ı́ndavah. sutā´so ádhi barhı́s.i
1.016.06c tā´m∗ indra sáhase piba
1.016.07a ayám . te stómo agriyó hr.dispŕ. g astu śám . tamah.
1.016.07c áthā sómam . sutám piba
1.016.08a vı́śvam ı́t sávanam . sutám ı́ndro mádāya gachati
1.016.08c vr.trahā´ sómapı̄taye
1.016.09a sémám . nah. kā´mam ā´ pr.n.a góbhir áśvaih. śatakrato
1.016.09c stávāma tvā svādhyàh.
1.017.01a ı́ndrāvárun.ayor ahám . samrā´jor áva ā´ vr.n.e
1.017.01c tā´ no mr.lāta ı̄dŕ. śe
¯
1.017.02a gántārā hı́ sthó ’vase hávam . vı́prasya mā´vatah.
1.017.02c ´
dhartārā cars.an.ı̄nām ´
1.017.03a anukāmám . tarpayethām ı́ndrāvarun.a rāyá ā´
1.017.03c ´
tā vām . nédis.t.ham ı̄mahe
1.017.04a yuvā´ku hı́ śácı̄nām . yuvā´ku sumatı̄nā´m
1.017.04c bhūyā´ma vājadā´vnām
1.017.05a ı́ndrah. sahasradā´vnām . várun.ah. śám . syānām
1.017.05c krátur bhavaty ukthyàh.
1.017.06a táyor ı́d ávasā vayám . sanéma nı́ ca dhı̄mahi
1.017.06c syā´d utá prarécanam
1.017.07a ı́ndrāvarun.a vām ahám . huvé citrā´ya rā´dhase
1.017.07c ´
asmān sú jigyús.as kr.tam
1.017.08a ı́ndrāvarun.a nū ´ nú vām . sı́s.āsantı̄s.u dhı̄s.v ā´
1.017.08c asmábhyam . śárma yachatam
1.017.09a prá vām aśnotu sus.t.utı́r ı́ndrāvarun.a yā´m . huvé
1.017.09c yā´m r.dhā´the sadhástutim

9
1.018.01a somā´nam . sváran.am . kr.n.uhı́ brahman.as pate
1.018.01c kaks.´ı̄vantam . yá auśijáh
.
1.018.02a yó revā´n yó amı̄vahā´ vasuvı́t pus.t.ivárdhanah.
1.018.02c sá nah. sis.aktu yás turáh.
1.018.03a mā´ nah. śám . so árarus.o dhūrtı́h. prán.aṅ mártyasya
1.018.03c ráks.ā n.o brahman.as pate
1.018.04a sá ghā vı̄ró ná ris.yati yám ı́ndro bráhman.as pátih.
1.018.04c sómo hinóti mártyam
1.018.05a tvám . tám brahman.as pate sóma ı́ndraś ca mártyam
1.018.05c dáks.in.ā pātv ám . hasah.
1.018.06a sádasas pátim ádbhutam priyám ı́ndrasya kā´myam
1.018.06c sanı́m medhā´m ayāsis.am
1.018.07a yásmād r.té ná sı́dhyati yajñó vipaścı́taś caná
1.018.07c sá dhı̄nā´m . yógam invati
1.018.08a ā´d r.dhnoti havı́s.kr.tim prā´ñcam . kr.n.oty adhvarám
1.018.08c hótrā devés.u gachati
1.018.09a nárāśám. sam . sudhŕ. s.t.amam ápaśyam . sapráthastamam
1.018.09c divó ná sádmamakhasam
1.019.01a práti tyám . cā´rum adhvarám . gopı̄thā´ya prá hūyase
1.019.01c marúdbhir agna ā´ gahi
1.019.02a nahı́ devó ná mártyo mahás táva krátum paráh.
1.019.02c marúdbhir agna ā´ gahi
1.019.03a yé mahó rájaso vidúr vı́śve devā´so adrúhah.
1.019.03c marúdbhir agna ā´ gahi
1.019.04a yá ugrā´ arkám ānr.cúr ánādhr.s.t.āsa ójasā
1.019.04c marúdbhir agna ā´ gahi
1.019.05a yé śubhrā´ ghorávarpasah. suks.atrā´so riśā´dasah.
1.019.05c marúdbhir agna ā´ gahi
1.019.06a yé nā´kasyā´dhi rocané divı́ devā´sa ā´sate
1.019.06c marúdbhir agna ā´ gahi
1.019.07a yá ı̄ṅkháyanti párvatān tiráh. samudrám arn.avám
1.019.07c marúdbhir agna ā´ gahi
1.019.08a ā´ yé tanvánti raśmı́bhis tiráh. samudrám ójasā
1.019.08c marúdbhir agna ā´ gahi
1.019.09a abhı́ tvā pūrvápı̄taye sr.jā´mi somyám mádhu
1.019.09c marúdbhir agna ā´ gahi
1.020.01a ayám . devā´ya jánmane stómo vı́prebhir āsayā´
1.020.01c ákāri ratnadhā´tamah.
1.020.02a yá ı́ndrāya vacoyújā tataks.úr mánasā hárı̄
1.020.02c śámı̄bhir yajñám āśata
1.020.03a táks.an nā´satyābhyām párijmānam . sukhám . rátham

10
1.020.03c táks.an dhenúm . sabardúghām
1.020.04a yúvānā pitárā púnah. satyámantrā r.jūyávah.
1.020.04c r.bhávo vis.t.y àkrata
1.020.05a sám . vo mádāso agmaténdren.a ca marútvatā
1.020.05c ādityébhiś ca rā´jabhih.
1.020.06a utá tyám . camasám . návam. tvás.t.ur devásya nı́s.kr.tam
1.020.06c ákarta catúrah. púnah.
1.020.07a té no rátnāni dhattana trı́r ā´ sā´ptāni sunvaté
1.020.07c ékam-ekam . suśastı́bhih.
1.020.08a ádhārayanta váhnayó ’bhajanta sukr.tyáyā
1.020.08c bhāgám . devés.u yajñı́yam
1.021.01a ihéndrāgn´ı̄ úpa hvaye táyor ı́t stómam uśmasi
1.021.01c tā´ sómam . somapā´tamā
1.021.02a ´
tā yajñés.u prá śam . satendrāgn´ı̄ śumbhatā narah.
1.021.02c tā´ gāyatrés.u gāyata
1.021.03a tā´ mitrásya práśastaya indrāgn´ı̄ tā´ havāmahe
1.021.03c somapā´ sómapı̄taye
1.021.04a ugrā´ sántā havāmaha úpedám . sávanam . sutám
1.021.04c ´
indrāgn ı̄ éhá gachatām
1.021.05a tā´ mahā´ntā sádaspátı̄ ı́ndrāgnı̄ ráks.a ubjatam
1.021.05c áprajāh. santv atrı́n.ah.
1.021.06a téna satyéna jāgr.tam ádhi pracetúne padé
1.021.06c ı́ndrāgnı̄ śárma yachatam
1.022.01a prātaryújā vı́ bodhayāśvı́nāv éhá gachatām
1.022.01c asyá sómasya pı̄táye
1.022.02a yā´ suráthā rath´ı̄tamobhā´ devā´ divispŕ. śā
1.022.02c aśvı́nā tā´ havāmahe
1.022.03a yā´ vām . káśā mádhumaty áśvinā sūnŕ. tāvatı̄
1.022.03c táyā yajñám mimiks.atam
1.022.04a nahı́ vām ásti dūraké yátrā ráthena gáchathah.
1.022.04c áśvinā somı́no gr.hám
1.022.05a hı́ran.yapān.im ūtáye savitā´ram úpa hvaye
1.022.05c sá céttā devátā padám
1.022.06a apā´m . nápātam ávase savitā´ram úpa stuhi
1.022.06c tásya vratā´ny uśmasi
1.022.07a vibhaktā´ram . havāmahe vásoś citrásya rā´dhasah.
1.022.07c ´
savitāram . nr.cáks.asam
1.022.08a sákhāya ā´ nı́ s.ı̄data savitā´ stómyo nú nah.
1.022.08c dā´tā rā´dhām . si śumbhati
1.022.09a ágne pátnı̄r ihā´ vaha devā´nām uśat´ı̄r úpa
1.022.09c tvás.t.āram . sómapı̄taye

11
1.022.10a ā´ gnā´ agna ihā´vase hótrām . yavis.t.ha bhā´ratı̄m
1.022.10c várūtrı̄m . dhis.án.ām
. vaha
1.022.11a abhı́ no dev´ı̄r ávasā maháh. śárman.ā nr.pátnı̄h.
1.022.11c áchinnapatrāh. sacantām
1.022.12a ihéndrān.´ı̄m úpa hvaye varun.ān´ı̄m . svastáye
1.022.12c ´
agnāyı̄m . sómapı̄taye
1.022.13a mah´ı̄ dyaúh. pr.thiv´ı̄ ca na imám . yajñám mimiks.atām
1.022.13c pipr.tā´m . no bhárı̄mabhih.
1.022.14a táyor ı́d ghr.távat páyo vı́prā rihanti dhı̄tı́bhih.
1.022.14c gandharvásya dhruvé padé
1.022.15a syonā´ pr.thivi bhavānr.ks.arā´ nivéśanı̄
1.022.15c yáchā nah. śárma sapráthah.
1.022.16a áto devā´ avantu no yáto vı́s.n.ur vicakramé
1.022.16c pr.thivyā´h. saptá dhā´mabhih.
1.022.17a idám . vı́s.n.ur vı́ cakrame tredhā´ nı́ dadhe padám
1.022.17c sámūlham asya pām . suré
¯
1.022.18a tr´ı̄n.i padā´ vı́ cakrame vı́s.n.ur gopā´ ádābhyah.
1.022.18c áto dhármān.i dhāráyan
1.022.19a vı́s.n.oh. kármān.i paśyata yáto vratā´ni paspaśé
1.022.19c ı́ndrasya yújyah. sákhā
1.022.20a tád vı́s.n.oh. paramám padám . sádā paśyanti sūráyah.
1.022.20c ` ´
div ı̄ va cáks.ur ātatam
1.022.21a tád vı́prāso vipanyávo jāgr.vā´m . sah. sám indhate
1.022.21c vı́s.n.or yát paramám padám
1.023.01a tı̄vrā´h. sómāsa ā´ gahy āś´ı̄rvantah. sutā´ imé
1.023.01c vā´yo tā´n prásthitān piba
1.023.02a ubhā´ devā´ divispŕ. śendravāyū ´ havāmahe
1.023.02c asyá sómasya pı̄táye
1.023.03a indravāyū ´ manojúvā vı́prā havanta ūtáye
1.023.03c sahasrāks.ā´ dhiyás pátı̄
1.023.04a mitrám . vayám . havāmahe várun.am . sómapı̄taye
1.023.04c ´
jajñānā pūtádaks.asā
1.023.05a r.téna yā´v r.tāvŕ. dhāv r.tásya jyótis.as pátı̄
1.023.05c tā´ mitrā´várun.ā huve
1.023.06a várun.ah. prāvitā´ bhuvan mitró vı́śvābhir ūtı́bhih.
1.023.06c káratām . nah. surā´dhasah.
1.023.07a marútvantam . havāmaha ı́ndram ā´ sómapı̄taye
1.023.07c sajū ´r gan.éna tr.mpatu
1.023.08a ı́ndrajyes.t.hā márudgan.ā dévāsah. pū ´s.arātayah.
1.023.08c vı́śve máma śrutā hávam
1.023.09a hatá vr.trám . sudānava ı́ndren.a sáhasā yujā´

12
1.023.09c mā´ no duh.śám . sa ı̄śata
1.023.10a vı́śvān devā´n havāmahe marútah. sómapı̄taye
1.023.10c ugrā´ hı́ pŕ. śnimātarah.
1.023.11a jáyatām iva tanyatúr marútām eti dhr.s.n.uyā´
1.023.11c yác chúbham . yāthánā narah.
1.023.12a haskārād vidyútas páry áto jātā´ avantu nah.
´
1.023.12c marúto mr.layantu nah.
¯
1.023.13a ā´ pūs.añ citrábarhis.am ā´ghr.n.e dharún.am . diváh.
1.023.13c ´ājā nas.t.ám . yáthā paśúm
1.023.14a pūs.ā´ rā´jānam ā´ghr.n.ir ápagūlham gúhā hitám
¯ .
1.023.14c ávindac citrábarhis.am
1.023.15a utó sá máhyam ı́ndubhih. s.ád. yuktā´m∗ anusés.idhat
1.023.15c góbhir yávam . ná carkr.s.at
1.023.16a ambáyo yanty ádhvabhir jāmáyo adhvarı̄yatā´m
1.023.16c pr.ñcat´ı̄r mádhunā páyah.
1.023.17a amū ´r yā´ úpa sū ´rye yā´bhir vā sū ´ryah. sahá
1.023.17c tā´ no hinvantv adhvarám
1.023.18a apó dev´ı̄r úpa hvaye yátra gā´vah. pı́banti nah.
1.023.18c sı́ndhubhyah. kártvam . havı́h.
1.023.19a apsv àntár amŕ. tam apsú bhes.ajám apā´m utá práśastaye
1.023.19c dévā bhávata vājı́nah.
1.023.20a apsú me sómo abravı̄d antár vı́śvāni bhes.ajā´
1.023.20c agnı́m . ca viśváśambhuvam ā´paś ca viśvábhes.ajı̄h.
1.023.21a ´āpah. pr.n.ı̄tá bhes.ajám . várūtham. tanvè máma
1.023.21c jyók ca sū ´ryam dr
. . śé
1.023.22a idám āpah. prá vahata yát kı́m . ca duritám máyi
1.023.22c yád vāhám abhidudróha yád vā śepá utā´nr.tam
1.023.23a ā´po adyā´nv acāris.am . rásena sám agasmahi
1.023.23c ´
páyasvān agna ā gahi tám mā sám . sr.ja várcasā
1.023.24a sám māgne várcasā sr.ja sám prajáyā sám ā´yus.ā
1.023.24c vidyúr me asya devā´ ı́ndro vidyāt sahá ŕ. s.ibhih.
1.024.01a kásya nūnám . katamásyāmŕ. tānām mánāmahe cā´ru devásya nā´ma
1.024.01c kó no mahyā´ áditaye púnar dāt pitáram . ca dr.śéyam mātáram
. ca
1.024.02a agnér vayám prathamásyāmŕ. tānām mánāmahe cāru devásya nā´ma
´
1.024.02c sá no mahyā´ áditaye púnar dāt pitáram . ca dr.śéyam mātáram
. ca
1.024.03a abhı́ tvā deva savitar ´ı̄śānam . vā´ryān.ām
1.024.03c sádāvan bhāgám ı̄mahe
1.024.04a yáś cid dhı́ ta itthā´ bhágah. śaśamānáh. purā´ nidáh.
1.024.04c adves.ó hástayor dadhé
1.024.05a bhágabhaktasya te vayám úd aśema távā´vasā
1.024.05c mūrdhā´nam . rāyá ārábhe

13
1.024.06a nahı́ te ks.atrám . ná sáho ná manyúm . váyaś canā´m´ı̄ patáyanta āpúh.
1.024.06c némā´ ā´po animis.ám . cárantı̄r ná yé vā´tasya praminánty ábhvam
1.024.07a abudhné rā´jā várun.o vánasyordhvám ´pam
. stū . dadate pūtádaks.ah.
1.024.07c ´
nı̄c ı̄ nā sthur upári budhná es.ām asmé antár nı́hitāh. ketávah. syuh.
1.024.08a urúm . hı́ rā´jā várun.aś cakā´ra sū
´ryāya pánthām ánvetavā´ u
1.024.08c apáde pādā prátidhātave ’kar utā´pavaktā´ hr.dayāvı́dhaś cit
´
1.024.09a śatám . te rājan bhis.ájah. sahásram urv´ı̄ gabhı̄rā´ sumatı́s. t.e astu
1.024.09c bā´dhasva dūré nı́rr.tim parācaı́h. kr.tám . cid énah. prá mumugdhy asmát
1.024.10a ´ ´
am ı̄ yá ŕ. ks.ā nı́hitāsa uccā náktam . dádr.śre kúha cid dı́veyuh.
1.024.10c ádabdhāni várun.asya vratā´ni vicā´kaśac candrámā náktam eti
1.024.11a tát tvā yāmi bráhman.ā vándamānas tád ā´ śāste yájamāno havı́rbhih.
1.024.11c áhelamāno varun.ehá bodhy úruśam
¯ . sa mā´ na ā´yuh. prá mos.ı̄h.
1.024.12a tád ı́n náktam . tád dı́vā máhyam āhus tád ayám . kéto hr.dá ā´ vı́ cas.t.e
1.024.12c ´ ´
śúnah.śépo yám áhvad gr.bhı̄táh. só asmān rājā várun.o mumoktu
1.024.13a śúnah.śépo hy áhvad gr.bhı̄tás tris.v ā`dityám . drupadés.u baddháh.

1.024.13c ávainam . rājā várun.ah. sasr.jyād vidvām ádabdho vı́ mumoktu pā´śān
´ ´
1.024.14a áva te hélo varun.a námobhir áva yajñébhir ı̄mahe havı́rbhih.
¯
1.024.14c ks.áyann asmábhyam asura pracetā rā´jann énām . si śiśrathah. kr.tā´ni
1.024.15a úd uttamám ´
. varun.a pāśam asmád ávādhamám . vı́ madhyamám . śrathāya
1.024.15c áthā vayám āditya vraté távā´nāgaso áditaye syāma
1.025.01a yác cid dhı́ te vı́śo yathā prá deva varun.a vratám
1.025.01c minı̄mási dyávi-dyavi
1.025.02a mā´ no vadhā´ya hatnáve jihı̄lānásya rı̄radhah.
¯
1.025.02c mā´ hr.n.ānásya manyáve
1.025.03a vı́ mr.lı̄kā´ya te máno rath´ı̄r áśvam . ná sám . ditam
¯
1.025.03c gı̄rbhı́r varun.a sı̄mahi
1.025.04a párā hı́ me vı́manyavah. pátanti vásyas.t.aye
1.025.04c váyo ná vasat´ı̄r úpa
1.025.05a kadā´ ks.atraśrı́yam . náram ā´ várun.am . karāmahe
1.025.05c mr.lı̄kā´yorucáks.asam
¯
1.025.06a tád ı́t samānám āśāte vénantā ná prá yuchatah.
1.025.06c dhr.távratāya dāśús.e
1.025.07a védā yó vı̄nā´m padám antáriks.en.a pátatām
1.025.07c véda nāváh. samudrı́yah.
1.025.08a véda māsó dhr.távrato dvā´daśa prajā´vatah.
1.025.08c védā yá upajā´yate
1.025.09a véda vā´tasya vartanı́m urór r.s.vásya br.hatáh.
1.025.09c védā yé adhyā´sate
1.025.10a nı́ s.asāda dhr.távrato várun.ah. pastyā`sv ā´
1.025.10c sā´mrājyāya sukrátuh.
1.025.11a áto vı́śvāny ádbhutā cikitvā´m∗ abhı́ paśyati

14
1.025.11c kr.tā´ni yā´ ca kártvā
1.025.12a sá no viśvā´hā sukrátur ādityáh. supáthā karat
1.025.12c prá n.a ā´yūm . s.i tāris.at
1.025.13a bı́bhrad drāpı́m . hiran.yáyam . várun.o vasta nirn.ı́jam
1.025.13c pári spáśo nı́ s.edire
1.025.14a ná yám . dı́psanti dipsávo ná drúhvān.o jánānām
1.025.14c ná devám abhı́mātayah.
1.025.15a utá yó mā´nus.es.v ā´ yáśaś cakré ásāmy ā´
1.025.15c asmā´kam udáres.v ā´
1.025.16a párā me yanti dhı̄táyo gā´vo ná gávyūtı̄r ánu
1.025.16c ichántı̄r urucáks.asam
1.025.17a sám . nú vocāvahai púnar yáto me mádhv ā´bhr.tam
1.025.17c hóteva ks.ádase priyám
1.025.18a dárśam . nú viśvádarśatam . dárśam. rátham ádhi ks.ámi
1.025.18c etā´ jus.ata me gı́rah.
1.025.19a imám me varun.a śrudhı̄ hávam adyā´ ca mr.laya
¯
1.025.19c tvā´m avasyúr ā´ cake
1.025.20a tvám . vı́śvasya medhira diváś ca gmáś ca rājasi
1.025.20c ´
sá yāmani práti śrudhi
1.025.21a úd uttamám mumugdhi no vı́ pā´śam madhyamám . cr.ta
1.025.21c ávādhamā´ni jı̄váse
1.026.01a vásis.vā hı́ miyedhya vástrān.y ūrjām pate
1.026.01c sémám . no adhvarám . yaja
1.026.02a nı́ no hótā váren.yah. sádā yavis.t.ha mánmabhih.
1.026.02c ágne divı́tmatā vácah.
1.026.03a ā´ hı́ s.mā sūnáve pitā´pı́r yájaty āpáye
1.026.03c sákhā sákhye váren.yah.
1.026.04a ā´ no barh´ı̄ riśā´daso várun.o mitró aryamā´
1.026.04c s´ı̄dantu mánus.o yathā
1.026.05a pū´rvya hotar asyá no mándasva sakhyásya ca
1.026.05c imā´ u s.ú śrudhı̄ gı́rah.
1.026.06a yác cid dhı́ śáśvatā tánā devám . -devam . yájāmahe
1.026.06c tvé ı́d dhūyate havı́h.
1.026.07a priyó no astu viśpátir hótā mandró váren.yah.
1.026.07c priyā´h. svagnáyo vayám
1.026.08a svagnáyo hı́ vā´ryam . devā´so dadhiré ca nah.
1.026.08c svagnáyo manāmahe
1.026.09a áthā na ubháyes.ām ámr.ta mártyānām
1.026.09c mitháh. santu práśastayah.
1.026.10a vı́śvebhir agne agnı́bhir imám . yajñám idám . vácah.
1.026.10c cáno dhāh. sahaso yaho

15
1.027.01a áśvam . ná tvā vā´ravantam . vandádhyā agnı́m . námobhih.
1.027.01c samrā´jantam adhvarā´n.ām
1.027.02a sá ghā nah. sūnúh. śávasā pr.thúpragāmā suśévah.
1.027.02c mı̄d.hvā´m∗ asmā´kam babhūyāt
1.027.03a sá no dūrā´c cāsā´c ca nı́ mártyād aghāyóh.
1.027.03c pāhı́ sádam ı́d viśvā´yuh.
1.027.04a imám ū s.ú tvám asmā´kam . sanı́m. gāyatrám . návyām . sam
1.027.04c ágne devés.u prá vocah.
1.027.05a ā´ no bhaja paramés.v ā´ vā´jes.u madhyamés.u
1.027.05c śı́ks.ā vásvo ántamasya
1.027.06a vibhaktā´si citrabhāno sı́ndhor ūrmā´ upāká ā´
1.027.06c sadyó dāśús.e ks.arasi
1.027.07a yám agne pr.tsú mártyam ávā vā´jes.u yám . junā´h.
1.027.07c sá yántā śáśvatı̄r ı́s.ah.
1.027.08a nákir asya sahantya paryetā´ káyasya cit
1.027.08c vā´jo asti śravā´yyah.
1.027.09a sá vā´jam . viśvácars.an.ir árvadbhir astu tárutā
1.027.09c vı́prebhir astu sánitā
1.027.10a járābodha tád vivid.d.hi viśé-viśe yajñı́yāya
1.027.10c stómam . rudrā´ya dŕ. śı̄kam
1.027.11a sá no mahā´m∗ animānó dhūmáketuh. puruścandráh.
1.027.11c dhiyé vā´jāya hinvatu
1.027.12a sá revā´m∗ iva viśpátir daı́vyah. ketúh. śr.n.otu nah.
1.027.12c ukthaı́r agnı́r br.hádbhānuh.
1.027.13a námo mahádbhyo námo arbhakébhyo námo yúvabhyo náma āśinébhyah.
1.027.13c yájāma devā´n yádi śaknávāma mā´ jyā´yasah. śám . sam ā´ vr.ks.i devāh.
1.028.01a ´
yátra grāvā pr.thúbudhna ūrdhvó bhávati sótave
1.028.01c ulū´khalasutānām ávéd v indra jalgulah.
1.028.02a yátra dvā´v iva jaghánādhis.avan.yā` kr.tā´
1.028.02c ulū´khalasutānām ávéd v indra jalgulah.
1.028.03a yátra nā´ry apacyavám upacyavám . ca śı́ks.ate
1.028.03c ´
ulūkhalasutānām ávéd v indra jalgulah.
1.028.04a yátra mánthām . vibadhnáte raśm´ı̄n yámitavā´ iva
1.028.04c ´
ulūkhalasutānām ávéd v indra jalgulah.
1.028.05a yác cid dhı́ tvám . gr.hé-gr.ha úlūkhalaka yujyáse
1.028.05c ihá dyumáttamam . vada jáyatām iva dundubhı́h.
1.028.06a utá sma te vanaspate vā´to vı́ vāty ágram ı́t
1.028.06c átho ı́ndrāya pā´tave sunú sómam ulūkhala
1.028.07a āyaj´ı̄ vājasā´tamā tā´ hy ùccā´ vijarbhr.táh.
1.028.07c hárı̄ ivā´ndhām . si bápsatā
1.028.08a tā´ no adyá vanaspatı̄ r.s.vā´v r.s.vébhih. sotŕ. bhih.

16
1.028.08c ı́ndrāya mádhumat sutam
1.028.09a úc chis.t.ám . camvòr bhara sómam pavı́tra ā´ sr.ja
1.028.09c nı́ dhehi gór ádhi tvacı́
1.029.01a yác cid dhı́ satya somapā anāśastā´ iva smási
1.029.01c ā´ tū
´ na indra śam . saya gós.v áśves.u śubhrı́s.u sahásres.u tuvı̄magha
1.029.02a śı́prin vājānām pate śácı̄vas táva dam . sánā
1.029.02c ā´ tū
´ na indra śam . saya gós. v áśves
. u śubhrı́s. u sahásres.u tuvı̄magha
1.029.03a nı́ s.vāpayā mithūdŕ. śā sastā´m ábudhyamāne
1.029.03c ´ā tū
´ na indra śam . saya gós.v áśves.u śubhrı́s.u sahásres.u tuvı̄magha
1.029.04a sasántu tyā´ árātayo bódhantu śūra rātáyah.
1.029.04c ā´ tū
´ na indra śam . saya gós.v áśves.u śubhrı́s.u sahásres.u tuvı̄magha
1.029.05a sám indra gardabhám mr.n.a nuvántam pāpáyāmuyā´
1.029.05c ā´ tū
´ na indra śam . saya gós.v áśves.u śubhrı́s.u sahásres.u tuvı̄magha
1.029.06a ´
pátāti kun.d.r.n.ācyā dūrám . vā´to vánād ádhi
1.029.06c ā´ tū
´ na indra śam . saya gós.v áśves.u śubhrı́s.u sahásres.u tuvı̄magha
1.029.07a sárvam parikrośám . jahi jambháyā kr.kadāśvàm
1.029.07c ā´ tū
´ na indra śam . saya gós.v áśves.u śubhrı́s.u sahásres.u tuvı̄magha
1.030.01a ā´ va ı́ndram . krı́vim . yathā vājayántah. śatákratum
1.030.01c mám . his.t.ham . siñca ı́ndubhih.
1.030.02a śatám . vā yáh. śúcı̄nām . sahásram . vā sámāśirām
1.030.02c éd u nimnám . ná rı̄yate
1.030.03a sám . yán mádāya śus.mı́n.a enā´ hy àsyodáre
1.030.03c samudró ná vyáco dadhé
1.030.04a ayám u te sám atasi kapóta iva garbhadhı́m
1.030.04c vácas tác cin na ohase
1.030.05a stotrám . rādhānām pate gı́rvāho vı̄ra yásya te
1.030.05c vı́bhūtir astu sūnŕ. tā
1.030.06a ūrdhvás tis.t.hā na ūtáye ’smı́n vā´je śatakrato
1.030.06c sám anyés.u bravāvahai
1.030.07a yóge-yoge tavástaram . vā´je-vāje havāmahe
1.030.07c sákhāya ı́ndram ūtáye
1.030.08a ā´ ghā gamad yádi śrávat sahasrı́n.ı̄bhir ūtı́bhih.
1.030.08c vā´jebhir úpa no hávam
1.030.09a ánu pratnásyaúkaso huvé tuvipratı́m . náram
1.030.09c yám . te p ´
ū rvam pit ´
ā huvé
1.030.10a tám . tvā vayám . viśvavārā´ śāsmahe puruhūta
1.030.10c sákhe vaso jaritŕ. bhyah.
1.030.11a asmā´kam . śiprı́n.ı̄nām . sómapāh. somapā´vnām
1.030.11c sákhe vajrin sákhı̄nām
1.030.12a táthā tád astu somapāh. sákhe vajrin táthā kr.n.u
1.030.12c yáthā ta uśmásı̄s.t.áye

17
1.030.13a revátı̄r nah. sadhamā´da ı́ndre santu tuvı́vājāh.
1.030.13c ks.umánto yā´bhir mádema
1.030.14a ā´ gha tvā´vān tmánāptá stotŕ. bhyo dhr.s.n.av iyānáh.
1.030.14c r.n.ór áks.am . ná cakryòh.
1.030.15a ā´ yád dúvah. śatakratav ā´ kā´mam . jaritn.ā´m
1.030.15c r.n.ór áks.am . ná śácı̄bhih.
1.030.16a śáśvad ı́ndrah. pópruthadbhir jigāya nā´nadadbhih. śā´śvasadbhir dhánāni
1.030.16c sá no hiran.yarathám . dam . sánāvān sá nah. sanitā´ sanáye sá no ’dāt
1.030.17a ´āśvināv áśvāvatyes.ā´ yātam . śávı̄rayā
1.030.17c gómad dasrā hı́ran.yavat
1.030.18a samānáyojano hı́ vām . rátho dasrāv ámartyah.
1.030.18c samudré aśvinéyate
1.030.19a ny àghnyásya mūrdháni cakrám . ráthasya yemathuh.
1.030.19c ´
pári dyām anyád ı̄yate
1.030.20a kás ta us.ah. kadhapriye bhujé márto amartye
1.030.20c kám . naks.ase vibhāvari
1.030.21a vayám . hı́ te ámanmahy ā´ntād ā´ parākā´t
1.030.21c áśve ná citre arus.i
1.030.22a tvám . tyébhir ā´ gahi vā´jebhir duhitar divah.
1.030.22c asmé rayı́m . nı́ dhāraya
1.031.01a tvám agne prathamó áṅgirā ŕ. s.ir devó devā´nām abhavah. śiváh. sákhā
1.031.01c táva vraté kaváyo vidmanā´pasó ’jāyanta marúto bhrā´jadr.s.t.ayah.
1.031.02a tvám agne prathamó áṅgirastamah. kavı́r devā´nām pári bhūs.asi vratám
1.031.02c vibhúr vı́śvasmai bhúvanāya médhiro dvimātā´ śayúh. katidhā´ cid āyáve
1.031.03a tvám agne prathamó mātarı́śvana āvı́r bhava sukratūyā´ vivásvate
1.031.03c árejetām . ródası̄ hotr.vū´ryé ’saghnor bhārám áyajo mahó vaso
1.031.04a tvám agne mánave dyā´m avāśayah. purūrávase sukŕ. te sukŕ. ttarah.
1.031.04c śvātrén.a yát pitrór múcyase páry ā´ tvā pū ´rvam anayann ā´param púnah.
1.031.05a tvám agne vr.s.abháh. pus.t.ivárdhana údyatasruce bhavasi śravā´yyah.
1.031.05c yá ā´hutim pári védā vás.at.kr.tim ékāyur ágre vı́śa āvı́vāsasi
1.031.06a tvám agne vr.jinávartanim . náram . sákman pipars.i vidáthe vicars.an.e
1.031.06c ´
yáh. śūrasātā páritakmye dháne dabhrébhiś cit sámr.tā hám ´yasah.
. si bhū
1.031.07a tvám . tám agne amr.tatvá uttamé mártam . dadhāsi śrávase divé-dive
1.031.07c yás tātr.s.ān.á ubháyāya jánmane máyah. kr.n.ós.i práya ā´ ca sūráye
1.031.08a tvám . no agne sanáye dhánānām . yaśásam. kārúm. kr.n.uhi stávānah.
1.031.08c r.dhyā´ma kármāpásā návena devaı́r dyāvāpr.thivı̄ prā´vatam . nah.
1.031.09a tvám ´
. no agne pitrór upástha ā devó devés.v anavadya jāgr.vih. ´
1.031.09c tanūkŕ. d bodhi prámatiś ca kāráve tvám . kalyān.a vásu vı́śvam ópis.e
1.031.10a tvám agne prámatis tvám pitā´si nas tvám . vayaskŕ. t táva jāmáyo vayám
1.031.10c sám ´
. tvā rāyah. śatı́nah. sám . sahasrı́n.ah. suv´ı̄ram . yanti vratapā´m adābhya
1.031.11a tvā´m agne prathamám āyúm āyáve devā´ akr.n.van náhus.asya viśpátim

18
1.031.11c ı́lām akr.n.van mánus.asya śā´sanı̄m pitúr yát putró mámakasya jā´yate
¯
1.031.12a tvám . no agne táva deva pāyúbhir maghóno raks.a tanvàś ca vandya
1.031.12c trātā´ tokásya tánaye gávām asy ánimes.am . ráks.amān.as táva vraté
1.031.13a ´
tvám agne yájyave pāyúr ántaro ’nis.aṅgāya caturaks.á idhyase
1.031.13c yó rātáhavyo ’vr.kā´ya dhā´yase kı̄réś cin mántram mánasā vanós.i tám
1.031.14a tvám agna uruśám . sāya vāgháte spārhám . yád rékn.ah. paramám . vanós.i tát
1.031.14c ādhrásya cit prámatir ucyase pitā´ prá pā´kam . ś ´
ā ssi prá dı́ś o vidús
. t.arah.
1.031.15a tvám agne práyatadaks.in.am . náram . vármeva syūtám pári pāsi viśvátah.
1.031.15c svāduks.ádmā yó vasataú syonakŕ. j jı̄vayājám . yájate sópamā´ diváh.
1.031.16a imā´m agne śarán.im mı̄mr.s.o na imám ádhvānam . yám ágāma dūrā´t
1.031.16c ´ ´
āpı́h. pitā prámatih. somyānām bhŕ. mir asy r.s.ikŕ. n mártyānām
1.031.17a manus.vád agne aṅgirasvád aṅgiro yayātivát sádane pūrvavác chuce
1.031.17c ácha yāhy ā´ vahā daı́vyam . jánam ā´ sādaya barhı́s.i yáks.i ca priyám
1.031.18a eténāgne bráhman.ā vāvr.dhasva śáktı̄ vā yát te cakr.mā´ vidā´ vā
1.031.18c utá prá n.es.y abhı́ vásyo asmā´n sám . nah. sr.ja sumatyā´ vā´javatyā
1.032.01a `
ı́ndrasya nú vı̄ryān.i prá vocam . yāni cakā´ra prathamā´ni vajr´ı̄
´
1.032.01c áhann áhim ánv apás tatarda prá vaks.án.ā abhinat párvatānām
1.032.02a áhann áhim párvate śiśriyān.ám . tvás.t.āsmai vájram . svaryàm . tataks.a
1.032.02c vāśrā iva dhenávah. syándamānā áñjah. samudrám áva jagmur ā´pah.
´
1.032.03a vr.s.āyámān.o ’vr.n.ı̄ta sómam . trı́kadrukes.v apibat sutásya
1.032.03c ā´ sā´yakam maghávādatta vájram áhann enam prathamajā´m áhı̄nām
1.032.04a yád indrā´han prathamajā´m áhı̄nām ā´n māyı́nām ámināh. prótá māyā´h.
1.032.04c ā´t sū´ryam . janáyan dyā´m us.ā´sam . tād´ı̄tnā śátrum . ná kı́lā vivitse
1.032.05a áhan vr.trám . vr.tratáram . vyàm . sam ı́ndro vájren.a mahatā´ vadhéna
1.032.05c skándhām . sı̄va kúliśenā vı́vr.kn.ā´hih. śayata upapŕ. k pr.thivyā´h.
1.032.06a ayoddhéva durmáda ā´ hı́ juhvé mahāvı̄rám . tuvibādhám r.jı̄s.ám
1.032.06c ´
nātārı̄d asya sámr.tim ´
. vadhānām . sám ´
. rujānāh. pipis.a ı́ndraśatruh.
1.032.07a apā´d ahastó apr.tanyad ı́ndram ā´sya vájram ádhi sā´nau jaghāna
1.032.07c vŕ. s.n.o vádhrih. pratimā´nam búbhūs.an purutrā´ vr.tró aśayad vyàstah.
1.032.08a nadám . ná bhinnám amuyā´ śáyānam máno rúhān.ā áti yanty ā´pah.
1.032.08c yā´ś cid vr.tró mahinā´ paryátis.t.hat tā´sām áhih. patsutah.ś´ı̄r babhūva
1.032.09a nı̄cā´vayā abhavad vr.tráputréndro asyā áva vádhar jabhāra
1.032.09c úttarā sū ´r ádharah. putrá āsı̄d dā´nuh. śaye sahávatsā ná dhenúh.
1.032.10a átis.t.hantı̄nām aniveśanā´nām . kā´s.t.hānām mádhye nı́hitam . śárı̄ram
1.032.10c vr.trásya nin.yám . vı́ caranty ´
ā po dı̄rghám . táma ´
ā śayad ı́ndraśatruh .
1.032.11a dāsápatnı̄r áhigopā atis.t.han nı́ruddhā ā´pah. pan.ı́neva gā´vah.

1.032.11c apā´m bı́lam ápihitam . yád ā´sı̄d vr.trám . jaghanvā´m ápa tád vavāra
1.032.12a áśvyo vā´ro abhavas tád indra sr.ké yát tvā pratyáhan devá ékah.
1.032.12c ájayo gā´ ájayah. śūra sómam ávāsr.jah. sártave saptá sı́ndhūn
1.032.13a nā´smai vidyún ná tanyatúh. sis.edha ná yā´m mı́ham ákirad dhrādúnim . ca
1.032.13c ı́ndraś ca yád yuyudhā´te áhiś cotā´par´ı̄bhyo maghávā vı́ jigye

19
1.032.14a áher yātā´ram . kám apaśya indra hr.dı́ yát te jaghnús.o bh´ı̄r ágachat
1.032.14c náva ca yán navatı́m . ca srávantı̄h. śyenó ná bhı̄tó átaro rájām . si
1.032.15a ı́ndro yātó ’vasitasya rā´jā śámasya ca śr.ṅgı́n.o vájrabāhuh.
1.032.15c séd u rā´jā ks.ayati cars.an.ı̄nā´m arā´n ná nemı́h. pári tā´ babhūva
1.033.01a étā´yāmópa gavyánta ı́ndram asmā´kam . sú prámatim . vāvr.dhāti
1.033.01c ´
anāmr.n.áh. kuvı́d ād asyá rāyó gávām . kétam páram āvárjate nah.
1.033.02a úpéd ahám . dhanad ´
ā m ápratı̄tam. . t.ām
jús . ná śyenó vasatı́m patāmi
1.033.02c ı́ndram . namasyánn upamébhir arkaı́r yá stotŕ. bhyo hávyo ásti yā´man
1.033.03a nı́ sárvasena is.udh´ı̄m∗ r asakta sám aryó gā´ ajati yásya vás.t.i
1.033.03c cos.kūyámān.a indra bhū ´ri vāmám mā´ pan.ı́r bhūr asmád ádhi pravr.ddha

1.033.04a vádhı̄r hı́ dásyum . dhanı́nam . ghanénam ékaś cárann upaśākébhir indra
1.033.04c dhánor ádhi vis.un.ák té vy ā`yann áyajvānah. sanakā´h. prétim ı̄yuh.
1.033.05a párā cic chı̄rs.ā´ vavr.jus tá indrā´yajvāno yájvabhi spárdhamānāh.
1.033.05c prá yád divó hariva sthātar ugra nı́r avratā´m∗ adhamo ródasyoh.
1.033.06a áyuyutsann anavadyásya sénām áyātayanta ks.itáyo návagvāh.
1.033.06c vr.s.āyúdho ná vádhrayo nı́ras.t.āh. pravádbhir ı́ndrāc citáyanta āyan
1.033.07a tvám etā´n rudató jáks.ataś cā´yodhayo rájasa indra pāré
1.033.07c ávādaho divá ā´ dásyum uccā´ prá sunvatá stuvatáh. śám . sam āvah.
1.033.08a ´ ´
cakrān.āsah. parı̄n.áham pr.thivyā hı́ran.yena man.ı́nā śúmbhamānāh.
1.033.08c ná hinvānā´sas titirus tá ı́ndram pári spáśo adadhāt sū ´ryen.a
1.033.09a pári yád indra ródası̄ ubhé ábubhojı̄r mahinā´ viśvátah. sı̄m
1.033.09c ámanyamānām∗ abhı́ mányamānair nı́r brahmábhir adhamo dásyum indra
1.033.10a ná yé diváh. pr.thivyā´ ántam āpúr ná māyā´bhir dhanadā´m paryábhūvan
1.033.10c yújam . vájram . vr.s.abháś cakra ı́ndro nı́r jyótis.ā támaso gā´ aduks.at
1.033.11a ánu svadhā´m aks.arann ā´po asyā´vardhata mádhya ā´ nāvyā`nām
1.033.11c sadhrı̄c´ı̄nena mánasā tám ı́ndra ójis.t.hena hánmanāhann abhı́ dyū ´n
1.033.12a ` ´
ny āvidhyad ilı̄bı́śasya dr.lhā vı́ śr.ṅgı́n.am abhinac chús.n.am ı́ndrah.
¯
1.033.12c yā´vat táro maghavan yā´vad ójo vájren.a śátrum avadhı̄h. pr.tanyúm
1.033.13a abhı́ sidhmó ajigād asya śátrūn vı́ tigména vr.s.abhén.ā púro ’bhet
1.033.13c sám . vájren.āsr.jad vr.trám ı́ndrah. prá svā´m matı́m atirac chā´śadānah.
1.033.14a ā´vah. kútsam indra yásmiñ cākán prā´vo yúdhyantam . vr.s.abhám. dáśadyum
1.033.14c ´ ´
śaphácyuto ren.úr naks.ata dyām úc chvaitreyó nr.s.āhyāya tasthau
1.033.15a ā´vah. śámam . vr.s.abhám . túgryāsu ks.etrajes.é maghavañ chvı́tryam . gā´m
1.033.15c jyók cid átra tasthivām ´ ´
. so akrañ chatrūyatām ádharā védanākah.
1.034.01a trı́ś cin no adyā´ bhavatam . navedasā vibhúr vām . yā´ma utá rātı́r aśvinā
1.034.01c yuvór hı́ yantrám . himyéva vā´saso ’bhyāyam . sényā bhavatam manı̄s.ı́bhih.
1.034.02a tráyah. paváyo madhuvāhane ráthe sómasya venā´m ánu vı́śva ı́d viduh.
´
1.034.02c tráya skambhā´sa skabhitā´sa ārábhe trı́r náktam . yāthás trı́r v aśvinā dı́vā
1.034.03a samāné áhan trı́r avadyagohanā trı́r adyá yajñám mádhunā mimiks.atam
1.034.03c trı́r vā´javatı̄r ı́s.o aśvinā yuvám . dos.ā´ asmábhyam us.ásaś ca pinvatam
1.034.04a trı́r vartı́r yātam . trı́r ánuvrate jané trı́h. suprāvyè tredhéva śiks.atam

20
1.034.04c trı́r nāndyàm . vahatam aśvinā yuvám . trı́h. pŕ. ks.o asmé aks.áreva pinvatam
1.034.05a trı́r no rayı́m . vahatam aśvinā yuvám . trı́r devátātā trı́r utā´vatam . dhı́yah.
1.034.05c trı́h. saubhagatvám . trı́r utá śrávām. si nas tris.t.hám . vām . sū ´re duhitā´ ruhad
rátham
1.034.06a trı́r no aśvinā divyā´ni bhes.ajā´ trı́h. pā´rthivāni trı́r u dattam adbhyáh.
1.034.06c omā´nam . śam. yór mámakāya sūnáve tridhā´tu śárma vahatam . śubhas patı̄
1.034.07a trı́r no aśvinā yajatā´ divé-dive pári tridhā´tu pr.thiv´ı̄m aśāyatam
1.034.07c tisró nāsatyā rathyā parāváta ātméva vā´tah. svásarān.i gachatam
1.034.08a trı́r aśvinā sı́ndhubhih. saptámātr.bhis tráya āhāvā´s tredhā´ havı́s. kr.tám
1.034.08c tisráh. pr.thiv´ı̄r upári pravā´ divó nā´kam . raks.ethe dyúbhir aktúbhir hitám
´ ´
1.034.09a kvà tr ı̄ cakrā trivŕ. to ráthasya kvà tráyo vandhúro yé sánı̄lāh.
¯
1.034.09c kadā´ yógo vājı́no rā´sabhasya yéna yajñám . nāsatyopayātháh.
1.034.10a ā´ nāsatyā gáchatam . hūyáte havı́r mádhvah. pibatam madhupébhir āsábhih.
´
1.034.10c yuvór hı́ pūrvam . savitós.áso rátham r.tā´ya citrám . ghr.távantam ı́s.yati
1.034.11a ā´ nāsatyā tribhı́r ekādaśaı́r ihá devébhir yātam madhupéyam aśvinā
1.034.11c prā´yus tā´ris.t.am . n´ı̄ rápām. si mr.ks.atam . sédhatam . dvés.o bhávatam . sacābhúvā
1.034.12a ā´ no aśvinā trivŕ. tā ráthenārvā´ñcam . rayı́m. vahatam . suv ´ı̄ ram
1.034.12c śr.n.vántā vām ávase johavı̄mi vr.dhé ca no bhavatam . vā´jasātau
1.035.01a hváyāmy agnı́m prathamám . svastáye hváyāmi mitrā´várun.āv ihā´vase
1.035.01c hváyāmi rā´trı̄m . jágato nivéśanı̄m . hváyāmi devám . savitā´ram ūtáye
1.035.02a ā´ kr.s.n.éna rájasā vártamāno niveśáyann amŕ. tam mártyam . ca
´ ´
1.035.02c hiran.yáyena savitā ráthenā devó yāti bhúvanāni páśyan
1.035.03a yā´ti deváh. pravátā yā´ty udvátā yā´ti śubhrā´bhyām . yajató háribhyām
´ ´ ´
1.035.03c ā devó yāti savitā parāvátó ’pa vı́śvā duritā bādhamānah.´
1.035.04a abh´ı̄vr.tam . kŕ. śanair viśvárūpam . hı́ran.yaśamyam . yajató br.hántam
1.035.04c ā´sthād rátham . savitā´ citrábhānuh. kr.s.n.ā´ rájām . si távis.ı̄m
. dádhānah.
´ ´
1.035.05a vı́ jánāñ chyāvāh. śitipādo akhyan rátham . hı́ran.yapragam . váhantah.
1.035.05c śáśvad vı́śah. savitúr daı́vyasyopásthe vı́śvā bhúvanāni tasthuh.
1.035.06a tisró dyā´vah. savitúr dvā´ upásthām∗ ékā yamásya bhúvane virās.ā´t.
1.035.06c ān.ı́m. ná ráthyam amŕ. tā´dhi tasthur ihá bravı̄tu yá u tác cı́ketat
1.035.07a vı́ suparn.ó antáriks.ān.y akhyad gabhı̄rávepā ásurah. sunı̄tháh.
1.035.07c kvèdā´nı̄m ´ryah. káś ciketa katamā´m
. sū . dyā´m . raśmı́r asyā´ tatāna
1.035.08a as.t.aú vy àkhyat kakúbhah. pr.thivyā´s tr´ı̄ dhánva yójanā saptá sı́ndhūn
1.035.08c hiran.yāks.áh. savitā´ devá ā´gād dádhad rátnā dāśús.e vā´ryān.i
1.035.09a hı́ran.yapān.ih. savitā´ vı́cars.an.ir ubhé dyā´vāpr.thiv´ı̄ antár ı̄yate
1.035.09c ápā´mı̄vām bā´dhate véti sū ´ryam abhı́ kr.s.n.éna rájasā dyā´m r.n.oti
1.035.10a hı́ran.yahasto ásurah. sunı̄tháh. sumr.lı̄káh. svávām∗ yātv arvā´ṅ
¯
1.035.10c apasédhan raks.áso yātudhā´nān ásthād deváh. pratidos.ám . gr.n.ānáh.
1.035.11a yé te pánthāh. savitah. pūrvyā´so ’ren.ávah. súkr.tā antáriks.e
1.035.11c tébhir no adyá pathı́bhih. sugébhı̄ ráks.ā ca no ádhi ca brūhi deva
1.036.01a prá vo yahvám purūn.ā´m . viśā´m
. devayat´ı̄nām

21
1.036.01c agnı́m . sūktébhir vácobhir ı̄mahe — yám . sı̄m ı́d anyá ´ı̄¯late
1.036.02a jánāso agnı́m . dadhire sahovŕ. dham . — havı́s.manto vidhema te
1.036.02c sá tvám . no adyá sumánā ihā´vitā´ — bhávā vā´jes.u santya
1.036.03a prá tvā dūtám . vr.n.ı̄mahe hótāram . viśvávedasam
1.036.03c mahás te sató vı́ caranty arcáyo — divı́ spr.śanti bhānávah.
1.036.04a devā´sas tvā várun.o mitró aryamā´ — sám . dūtám pratnám indhate
1.036.04c vı́śvam . só agne jayati tváyā dhánam . — yás te dadā´śa mártyah.
1.036.05a mandró hótā gr.hápatir ágne dūtó viśā´m asi
1.036.05c tvé vı́śvā sám . gatāni vratā´ dhruvā´ — yā´ni devā´ ákr.n.vata
1.036.06a tvé ı́d agne subháge yavis.t.hya — vı́śvam ā´ hūyate havı́h.
1.036.06c sá tvám . no adyá sumánā utā´parám . — yáks.i devā´n suv´ı̄ryā
1.036.07a tám . ghem itthā´ namasvı́na úpa svarā´jam āsate
1.036.07c hótrābhir agnı́m mánus.ah. sám indhate — titirvā´m . so áti srı́dhah.
1.036.08a ghnánto vr.trám ataran ródası̄ apá — urú ks.áyāya cakrire
1.036.08c bhúvat kán.ve vŕ. s.ā dyumny ā´hutah. — krándad áśvo gávis.t.is.u

1.036.09a sám . sı̄dasva mahā´m asi śócasva devav´ı̄tamah.
1.036.09c vı́ dhūmám agne arus.ám miyedhya sr.já praśasta darśatám
1.036.10a yám . tvā devā´so mánave dadhúr ihá — yájis.t.ham . havyavāhana
1.036.10c yám . kán.vo médhyātithir dhanaspŕ. tam . — yám . vŕ. s.ā yám upastutáh.
1.036.11a yám agnı́m médhyātithih. kán.va ı̄dhá r.tā´d ádhi
1.036.11c tásya prés.o dı̄diyus tám imā´ ŕ. cas — tám agnı́m . vardhayāmasi
1.036.12a rāyás pūrdhi svadhāvó ’sti hı́ — té ’gne devés.v ā´pyam

1.036.12c tvám . vā´jasya śrútyasya rājasi — sá no mr.¯la mahā´m asi
1.036.13a ūrdhvá ū s.ú n.a ūtáye tı́s.t.hā devó ná savitā´
1.036.13c ūrdhvó vā´jasya sánitā yád añjı́bhir — vāghádbhir vihváyāmahe
1.036.14a ūrdhvó nah. pāhy ám . haso nı́ ketúnā — vı́śvam . sám atrı́n.am . daha
1.036.14c ´ ´ ´
kr.dh ı̄ na ūrdhvāñ caráthāya jı̄váse — vidā devés.u no dúvah.
1.036.15a pāhı́ no agne raks.ásah. pāhı́ dhūrtér árāvn.ah.
1.036.15c pāhı́ r´ı̄s.ata utá vā jı́ghām . sato — bŕ. hadbhāno yávis.t.hya
1.036.16a ghanéva vı́s.vag vı́ jahy árāvn.as — tápurjambha yó asmadhrúk
1.036.16c yó mártyah. śı́śı̄te áty aktúbhir — mā´ nah. sá ripúr ı̄śata
1.036.17a agnı́r vavne suv´ı̄ryam agnı́h. kán.vāya saúbhagam
1.036.17c agnı́h. prā´van mitrótá médhyātithim — agnı́h. sātā´ upastutám
1.036.18a agnı́nā turváśam . yádum parāváta — ugrā´devam . havāmahe
1.036.18c agnı́r nayan návavāstvam br.hádratham . — turv ´
ı̄ tim . dásyave sáhah.
1.036.19a nı́ tvā´m agne mánur dadhe jyótir jánāya śáśvate
1.036.19c dı̄détha kán.va r.tájāta uks.itó — yám . namasyánti kr.s.t.áyah.
1.036.20a tves.ā´so agnér ámavanto arcáyo — bhı̄mā´so ná prátı̄taye
1.036.20c raks.asvı́nah. sádam ı́d yātumā´vato vı́śvam . sám atrı́n.am . daha
1.037.01a krı̄lám ´
vah. śárdho mārutam anarvān.am ´ . ratheśúbham
¯ .
1.037.01c kán.vā abhı́ prá gāyata

22
1.037.02a yé pŕ. s.atı̄bhir r.s.t.ı́bhih. sākám . vā´śı̄bhir añjı́bhih.
1.037.02c ájāyanta svábhānavah.
1.037.03a ihéva śr.n.va es.ām . káśā hástes.u yád vádān
1.037.03c ´
nı́ yāmañ citrám r.ñjate
1.037.04a prá vah. śárdhāya ghŕ. s.vaye tves.ádyumnāya śus.mı́n.e
1.037.04c deváttam bráhma gāyata
1.037.05a prá śam . sā gós.v ághnyam . yác chárdho mā´rutam
. krı̄l¯ám
1.037.05c jámbhe rásasya vāvr.dhe
1.037.06a kó vo várs.is.t.ha ā´ naro diváś ca gmáś ca dhūtayah.
1.037.06c yát sı̄m ántam . ná dhūnuthá
1.037.07a nı́ vo yāmāya mā´nus.o dadhrá ugrā´ya manyáve
´
1.037.07c jı́hı̄ta párvato girı́h.
1.037.08a yés.ām ájmes.u pr.thiv´ı̄ jujurvā´m∗ iva viśpátih.
1.037.08c bhiyā´ yā´mes.u réjate
1.037.09a sthirám . hı́ jā´nam es.ām . váyo mātúr nı́retave
1.037.09c ´
yát sı̄m ánu dvitā śávah.
1.037.10a úd u tyé sūnávo gı́rah. kā´s.t.hā ájmes.v atnata
1.037.10c vāśrā´ abhijñú yā´tave
1.037.11a tyám . cid ghā dı̄rghám pr.thúm mihó nápātam ámr.dhram
1.037.11c prá cyāvayanti yā´mabhih.

1.037.12a máruto yád dha vo bálam . jánām acucyavı̄tana

1.037.12c gir´ı̄m r acucyavı̄tana
1.037.13a yád dha yā´nti marútah. sám . ha bruvaté ’dhvann ā´
1.037.13c śr.n.óti káś cid es.ām
1.037.14a prá yāta ś´ı̄bham āśúbhih. sánti kán.ves.u vo dúvah.
1.037.14c tátro s.ú mādayādhvai
1.037.15a ásti hı́ s.mā mádāya vah. smási s.mā vayám es.ām
1.037.15c vı́śvam . cid ā´yur jı̄váse
1.038.01a kád dha nūnám . kadhapriyah. pitā´ putrám . ná hástayoh.
1.038.01c dadhidhvé vr.ktabarhis.ah.
1.038.02a kvà nūnám . kád vo ártham . gántā divó ná pr.thivyā´h.
1.038.02c ´
kvà vo gāvo ná ran.yanti
1.038.03a kvà vah. sumnā´ návyām . si márutah. kvà suvitā´
1.038.03c kvò vı́śvāni saúbhagā
1.038.04a yád yūyám pr.śnimātaro mártāsah. syā´tana
1.038.04c stotā´ vo amŕ. tah. syāt
1.038.05a mā´ vo mr.gó ná yávase jaritā´ bhūd ájos.yah.
1.038.05c pathā´ yamásya gād úpa
1.038.06a mó s.ú n.ah. párā-parā nı́rr.tir durhán.ā vadhı̄t
1.038.06c padı̄s.t.á tŕ. s.n.ayā sahá
1.038.07a satyám . tves.ā´ ámavanto dhánvañ cid ā´ rudrı́yāsah.

23
1.038.07c mı́ham . kr.n.vanty avātā´m
1.038.08a vāśréva vidyún mimāti vatsám . ná mātā´ sis.akti
1.038.08c yád es.ām . vr.s.t.ı́r ásarji
1.038.09a dı́vā cit támah. kr.n.vanti parjányenodavāhéna
1.038.09c yát pr.thiv´ı̄m . vyundánti
1.038.10a ´
ádha svanān marútām . vı́śvam ā´ sádma pā´rthivam
1.038.10c árejanta prá mā´nus.āh.
1.038.11a máruto vı̄lupān.ı́bhiś citrā´ ródhasvatı̄r ánu
¯
1.038.11c yātém ákhidrayāmabhih.
1.038.12a sthirā´ vah. santu nemáyo ráthā áśvāsa es.ām
1.038.12c súsam . skr.tā abh´ı̄śavah.
1.038.13a áchā vadā tánā girā´ jarā´yai bráhman.as pátim
1.038.13c agnı́m mitrám . ná darśatám
1.038.14a mimı̄hı́ ślókam āsyè parjánya iva tatanah.
1.038.14c gā´ya gāyatrám ukthyàm
1.038.15a vándasva mā´rutam . gan.ám. tves.ám panasyúm arkı́n.am
1.038.15c asmé vr.ddhā´ asann ihá
1.039.01a prá yád itthā´ parāvátah. śocı́r ná mā´nam ásyatha
1.039.01c kásya krátvā marutah. kásya várpasā kám . yātha kám . ha dhūtayah.
1.039.02a sthirā´ vah. santv ā´yudhā parān.úde vı̄lū ´ utá pratis.kábhe
¯
1.039.02c yus.mā´kam astu távis.ı̄ pánı̄yası̄ mā´ mártyasya māyı́nah.
1.039.03a párā ha yát sthirám . hathá náro vartáyathā gurú
1.039.03c vı́ yāthana vanı́nah. pr.thivyā´ vy ā´śāh. párvatānām
1.039.04a nahı́ vah. śátrur vividé ádhi dyávi ná bhū ´myām . riśādasah.
1.039.04c yus.mā´kam astu távis.ı̄ tánā yujā´ rúdrāso nū ´ cid ādhŕ. s.e
1.039.05a prá vepayanti párvatān vı́ viñcanti vánaspátı̄n
1.039.05c pró ārata maruto durmádā iva dévāsah. sárvayā viśā´
1.039.06a úpo ráthes.u pŕ. s.atı̄r ayugdhvam prás.t.ir vahati róhitah.
1.039.06c ´ā vo yā´māya pr.thiv´ı̄ cid aśrod ábı̄bhayanta mā´nus.āh.
1.039.07a ā´ vo maks.ū ´ tánāya kám . rúdrā ávo vr.n.ı̄mahe
1.039.07c gántā nūnám . nó ’vasā yáthā purétthā´ kán.vāya bibhyús.e
1.039.08a yus.més.ito maruto mártyes.ita ā´ yó no ábhva ´ı̄s.ate
1.039.08c vı́ tám . yuyota śávasā vy ójasā vı́ yus.mā´kābhir ūtı́bhih.
1.039.09a ásāmi hı́ prayajyavah. kán.vam . dadá pracetasah.
1.039.09c ásāmibhir maruta ā´ na ūtı́bhir gántā vr.s.t.ı́m . ná vidyútah.
1.039.10a ásāmy ójo bibhr.thā sudānavó ’sāmi dhūtayah. śávah.
1.039.10c r.s.idvı́s.e marutah. parimanyáva ı́s.um . ná sr.jata dvı́s.am
1.040.01a út tis.t.ha brahman.as pate devayántas tvemahe
1.040.01c úpa prá yantu marútah. sudā´nava ı́ndra prāśū ´r bhavā sácā
1.040.02a ´
tvām ı́d dhı́ sahasas putra mártya upabrūté dháne hité
1.040.02c suv´ı̄ryam maruta ā´ sváśvyam . dádhı̄ta yó va ācaké

24
1.040.03a praı́tu bráhman.as pátih. prá devy ètu sūnŕ. tā
1.040.03c áchā vı̄rám . náryam paṅktı́rādhasam . devā´ yajñám . nayantu nah.
1.040.04a yó vāgháte dádāti sūnáram . vásu sá dhatte áks.iti śrávah.
1.040.04c tásmā ı́lām ´ ´
suv ı̄ rām ā yajāmahe suprátūrtim anehásam
¯ .
1.040.05a prá nūnám bráhman.as pátir mántram . vadaty ukthyàm
1.040.05c yásminn ı́ndro várun.o mitró aryamā devā´ ókām
´ . si cakriré
1.040.06a tám ı́d vocemā vidáthes.u śambhúvam mántram . devā anehásam
1.040.06c imā´m . ca vā´cam pratiháryathā naro vı́śvéd vāmā´ vo aśnavat
1.040.07a kó devayántam aśnavaj jánam . kó vr.ktábarhis.am
1.040.07c prá-pra dāśvā´n pastyā`bhir asthitāntarvā´vat ks.áyam . dadhe
1.040.08a ´
úpa ks.atrám pr.ñcı̄tá hánti rājabhir bhayé cit suks.itı́m . dadhe
1.040.08c nā´sya vartā´ ná tarutā´ mahādhané nā´rbhe asti vajrı́n.ah.
1.041.01a yám . ráks.anti prácetaso várun.o mitró aryamā´
1.041.01c ´
nū cit sá dabhyate jánah.
1.041.02a yám bāhúteva pı́prati pā´nti mártyam . ris.áh.
1.041.02c áris.t.ah. sárva edhate
1.041.03a vı́ durgā´ vı́ dvı́s.ah. puró ghnánti rā´jāna es.ām
1.041.03c náyanti duritā´ tiráh.
1.041.04a sugáh. pánthā anr.ks.ará ā´dityāsa r.tám . yaté
1.041.04c nā´trāvakhādó asti vah.
1.041.05a yám . yajñám . náyathā nara ā´dityā r.júnā pathā´
1.041.05c prá vah. sá dhı̄táye naśat
1.041.06a sá rátnam mártyo vásu vı́śvam . tokám utá tmánā
1.041.06c áchā gachaty ástr.tah.
1.041.07a kathā´ rādhāma sakhāya stómam mitrásyāryamn.áh.
1.041.07c máhi psáro várun.asya
1.041.08a mā´ vo ghnántam mā´ śápantam práti voce devayántam
1.041.08c sumnaı́r ı́d va ā´ vivāse
1.041.09a catúraś cid dádamānād bibhı̄yā´d ā´ nı́dhātoh.
1.041.09c ná duruktā´ya spr.hayet
1.042.01a sám pūs.ann ádhvanas tira vy ám . ho vimuco napāt
1.042.01c sáks.vā deva prá n.as puráh.
1.042.02a yó nah. pūs.ann aghó vŕ. ko duh.śéva ādı́deśati
1.042.02c ápa sma tám pathó jahi
1.042.03a ápa tyám paripanthı́nam mus.ı̄vā´n.am . huraścı́tam
1.042.03c dūrám ádhi srutér aja
1.042.04a tvám . tásya dvayāvı́no ’gháśam . sasya kásya cit
1.042.04c padā´bhı́ tis.t.ha tápus.im
1.042.05a ā´ tát te dasra mantumah. pū ´s.ann ávo vr.n.ı̄mahe
1.042.05c ´
yéna pitā˙ n ácodayah.
1.042.06a ádhā no viśvasaubhaga hı́ran.yavāśı̄mattama

25
1.042.06c dhánāni sus.án.ā kr.dhi
1.042.07a áti nah. saścáto naya sugā´ nah. supáthā kr.n.u
1.042.07c ´s.ann ihá krátum
pū . vidah.
1.042.08a abhı́ sūyávasam . naya ná navajvāró ádhvane
1.042.08c ´s.ann ihá krátum
pū . vidah.
1.042.09a śagdhı́ pūrdhı́ prá yam . si ca śiśı̄hı́ prā´sy udáram
1.042.09c ´s.ann ihá krátum
pū . vidah.
1.042.10a ná pūs.án.am methāmasi sūktaı́r abhı́ gr.n.ı̄masi
1.042.10c vásūni dasmám ı̄mahe
1.043.01a kád rudrā´ya prácetase mı̄lhús.t.amāya távyase
¯
1.043.01c vocéma śám . tamam . hr.dé
1.043.02a yáthā no áditih. kárat páśve nŕ. bhyo yáthā gáve
1.043.02c yáthā tokā´ya rudrı́yam
1.043.03a yáthā no mitró várun.o yáthā rudráś cı́ketati
1.043.03c yáthā vı́śve sajós.asah.
1.043.04a gāthápatim medhápatim . rudrám . jálās.abhes.ajam
1.043.04c tác cham yóh
. . sumnám ı̄mahe
1.043.05a yáh. śukrá iva sū ´ryo hı́ran.yam iva rócate
1.043.05c ´
śrés.t.ho devānām . vásuh.
1.043.06a śám. nah . karaty árvate sugám mes.ā´ya mes.yè
1.043.06c nŕ. bhyo nā´ribhyo gáve
1.043.07a asmé soma śrı́yam ádhi nı́ dhehi śatásya nr.n.ā´m
1.043.07c máhi śrávas tuvinr.mn.ám
1.043.08a mā´ nah. somaparibā´dho mā´rātayo juhuranta
1.043.08c ā´ na indo vā´je bhaja
1.043.09a yā´s te prajā´ amŕ. tasya párasmin dhā´mann r.tásya
1.043.09c mūrdhā´ nā´bhā soma vena ābhū ´s.antı̄h. soma vedah.
1.044.01a ágne vı́vasvad us.ásaś citrám . rā´dho amartya
1.044.01c ´ā dāśús.e jātavedo vahā tvám adyā´ devā´m∗ us.arbúdhah.
1.044.02a jús.t.o hı́ dūtó ási havyavā´hanó ’gne rath´ı̄r adhvarā´n.ām
1.044.02c sajū ´r aśvı́bhyām us.ásā suv´ı̄ryam asmé dhehi śrávo br.hát
1.044.03a adyā´ dūtám . vr.n.ı̄mahe vásum agnı́m purupriyám
1.044.03c dhūmáketum bhā´r.jı̄kam . vyùs.t.is.u yajñā´nām adhvaraśrı́yam
1.044.04a śrés.t.ham . yávis.t.ham átithim . svā`hutam . jús.t.am. jánāya dāśús.e

1.044.04c devā´m áchā yā´tave jātávedasam agnı́m ı̄le vyùs.t.is.u
¯
1.044.05a stavis.yā´mi tvā´m ahám . vı́śvasyāmr.ta bhojana
1.044.05c ágne trātā´ram amŕ. tam miyedhya yájis.t.ham . havyavāhana
1.044.06a suśám . so bodhi gr n
.. até yavis t
.. hya mádhujihvah . svā`hutah.
1.044.06c práskan.vasya pratiránn ā´yur jı̄váse namasyā´ daı́vyam . jánam
1.044.07a hótāram . viśvávedasam . sám . hı́ tvā vı́śa indháte
1.044.07c sá ā´ vaha puruhūta prácetasó ’gne devā´m∗ ihá dravát

26
1.044.08a savitā´ram us.ásam aśvı́nā bhágam agnı́m . vyùs.t.is.u ks.ápah.
1.044.08c kán.vāsas tvā sutásomāsa indhate havyavā´ham . svadhvara
1.044.09a pátir hy àdhvarā´n.ām ágne dūtó viśā´m ási
1.044.09c us.arbúdha ā´ vaha sómapı̄taye devā´m∗ adyá svardŕ. śah.
1.044.10a ágne pū ´rvā ánūs.áso vibhāvaso dı̄détha viśvádarśatah.
1.044.10c ási grāmes.v avitā´ puróhitó ’si yajñés.u mā´nus.ah.
´
1.044.11a nı́ tvā yajñásya sā´dhanam ágne hótāram r.tvı́jam
1.044.11c manus.vád deva dhı̄mahi prácetasam . jı̄rám
. dūtám ámartyam
1.044.12a yád devānām mitramahah. puróhitó ’ntaro yā´si dūtyàm
´
1.044.12c sı́ndhor iva prásvanitāsa ūrmáyo ’gnér bhrājante arcáyah.
1.044.13a śrudhı́ śrutkarn.a váhnibhir devaı́r agne sayā´vabhih.
1.044.13c ā´ sı̄dantu barhı́s.i mitró aryamā´ prātaryā´vān.o adhvarám
1.044.14a śr.n.vántu stómam marútah. sudā´navo ’gnijihvā´ r.tāvŕ. dhah.
1.044.14c pı́batu sómam . várun.o dhr.távrato ’śvı́bhyām us.ásā sajū ´h.
∗ ∗ ∗
1.045.01a tvám agne vásūm r ihá rudrā´m ādityā´m utá
1.045.01c yájā svadhvarám . jánam mánujātam . ghr.taprús.am
1.045.02a śrus.t.ı̄vā´no hı́ dāśús.e devā´ agne vı́cetasah.
1.045.02c tā´n rohidaśva girvan.as tráyastrim . śatam ā´ vaha
1.045.03a ´
priyamedhavád atriváj jātavedo virūpavát
1.045.03c aṅgirasván mahivrata práskan.vasya śrudhı̄ hávam
1.045.04a máhikerava ūtáye priyámedhā ahūs.ata
1.045.04c rā´jantam adhvarā´n.ām agnı́m . śukrén.a śocı́s.ā
1.045.05a ghŕ. tāhavana santyemā´ u s.ú śrudhı̄ gı́rah.
1.045.05c yā´bhih. kán.vasya sūnávo hávanté ’vase tvā
1.045.06a tvā´m . citraśravastama hávante viks.ú jantávah.
1.045.06c śocı́s.keśam purupriyā´gne havyā´ya vólhave
¯
1.045.07a nı́ tvā hótāram r.tvı́jam . dadhiré vasuvı́ttamam
1.045.07c śrútkarn.am . sapráthastamam . vı́prā agne dı́vis.t.is.u
1.045.08a ´ā tvā vı́prā acucyavuh. sutásomā abhı́ práyah.
1.045.08c br.hád bhā´ bı́bhrato havı́r ágne mártāya dāśús.e
1.045.09a prātaryā´vn.ah. sahaskr.ta somapéyāya santya
1.045.09c ihā´dyá daı́vyam . jánam barhı́r ā´ sādayā vaso
1.045.10a arvā´ñcam . daı́vyam . jánam ágne yáks.va sáhūtibhih.
1.045.10c ayám . sómah. sudānavas tám pāta tiróahnyam
1.046.01a es.ó us.ā´ ápūrvyā vy ùchati priyā´ diváh.
1.046.01c stus.é vām aśvinā br.hát
1.046.02a yā´ dasrā´ sı́ndhumātarā manotárā rayı̄n.ā´m
1.046.02c dhiyā´ devā´ vasuvı́dā
1.046.03a vacyánte vām . kakuhā´so jūrn.ā´yām ádhi vis.t.ápi
1.046.03c yád vām . rátho vı́bhis. pátāt
1.046.04a havı́s.ā jāró apā´m pı́parti pápurir narā

27
1.046.04c pitā´ kút.asya cars.an.ı́h.
1.046.05a ādāró vām matı̄nā´m . nā´satyā matavacasā
1.046.05c pātám . sómasya dhr.s.n.uyā´
1.046.06a yā nah. p´ı̄parad aśvinā jyótis.matı̄ támas tiráh.
´
1.046.06c tā´m asmé rāsāthām ı́s.am
1.046.07a ā´ no nāvā´ matı̄nā´m . yātám pārā´ya gántave
1.046.07c yuñjā´thām aśvinā rátham
1.046.08a arı́tram . vām. divás pr.thú tı̄rthé sı́ndhūnām . ráthah.
1.046.08c ´
dhiyā yuyujra ı́ndavah.
1.046.09a divás kan.vāsa ı́ndavo vásu sı́ndhūnām padé
1.046.09c svám . vavrı́m. kúha dhitsathah.
1.046.10a ábhūd u bhā´ u am . śáve hı́ran.yam práti sū´ryah.
1.046.10c vy àkhyaj jihváyā´sitah.
1.046.11a ábhūd u pārám étave pánthā r.tásya sādhuyā´
1.046.11c ádarśi vı́ srutı́r diváh.
1.046.12a tát-tad ı́d aśvı́nor ávo jaritā´ práti bhūs.ati
1.046.12c máde sómasya pı́pratoh.
1.046.13a vāvasānā´ vivásvati sómasya pı̄tyā´ girā´
1.046.13c manus.vác chambhū ā´ gatam
1.046.14a yuvór us.ā´ ánu śrı́yam párijmanor upā´carat
1.046.14c r.tā´ vanatho aktúbhih.
1.046.15a ubhā´ pibatam aśvinobhā´ nah. śárma yachatam
1.046.15c avidriyā´bhir ūtı́bhih.
1.047.01a ayám . vām mádhumattamah. sutáh. sóma r.tāvr.dhā
1.047.01c tám aśvinā pibatam . tiróahnyam . dhattám . rátnāni dāśús.e
1.047.02a trivandhurén.a trivŕ. tā supéśasā ráthenā´ yātam aśvinā
1.047.02c kán.vāso vām bráhma kr.n.vanty adhvaré tés.ām . sú śr.n.utam. hávam
1.047.03a áśvinā mádhumattamam pātám . sómam rtāvr
. . dhā
1.047.03c áthādyá dasrā vásu bı́bhratā ráthe dāśvā´m . sam úpa gachatam
1.047.04a tris.adhasthé barhı́s.i viśvavedasā mádhvā yajñám mimiks.atam
1.047.04c kán.vāso vām . sutásomā abhı́dyavo yuvā´m . havante aśvinā
1.047.05a ´ ´
yābhih. kán.vam abhı́s.t.ibhih. prāvatam . yuvám aśvinā
1.047.05c tā´bhih. s.v àsmā´m∗ avatam . śubhas patı̄ pātám . sómam r.tāvr.dhā
1.047.06a ´
sudāse dasrā vásu bı́bhratā ráthe pŕ. ks.o vahatam aśvinā
1.047.06c rayı́m . samudrā´d utá vā divás páry asmé dhattam puruspŕ. ham
1.047.07a yán nāsatyā parāváti yád vā sthó ádhi turváśe
1.047.07c áto ráthena suvŕ. tā na ā´ gatam . sākám ´ryasya raśmı́bhih.
. sū
1.047.08a arvā´ñcā vām. sáptayo ’dhvaraśrı́yo váhantu sávanéd úpa
1.047.08c ı́s.am pr.ñcántā sukŕ. te sudā´nava ā´ barhı́h. sı̄datam . narā
1.047.09a ´
téna nāsatyā gatam ´
. ráthena sūryatvacā
1.047.09c yéna śáśvad ūháthur dāśús.e vásu mádhvah. sómasya pı̄táye

28
1.047.10a ukthébhir arvā´g ávase purūvásū arkaı́ś ca nı́ hvayāmahe
1.047.10c śáśvat kán.vānām . sádasi priyé hı́ kam . sómam papáthur aśvinā
1.048.01a sahá vāména na us.o vy ùchā duhitar divah.
1.048.01c sahá dyumnéna br.hatā´ vibhāvari rāyā´ devi dā´svatı̄
1.048.02a áśvāvatı̄r gómatı̄r viśvasuvı́do bhū ´ri cyavanta vástave
1.048.02c úd ı̄raya práti mā sūnŕ. tā us.aś códa rā´dho maghónām
1.048.03a uvā´sos.ā´ uchā´c ca nú dev´ı̄ jı̄rā´ ráthānām
1.048.03c yé asyā ācáran.es.u dadhriré samudré ná śravasyávah.
1.048.04a ús.o yé te prá yā´mes.u yuñjáte máno dānā´ya sūráyah.
1.048.04c átrā´ha tát kán.va es.ām . kán.vatamo nā´ma gr.n.āti nr.n.ā´m
1.048.05a ´ā ghā yós.eva sūnáry us.ā´ yāti prabhuñjat´ı̄
1.048.05c jaráyantı̄ vŕ. janam padvád ı̄yata út pātayati paks.ı́n.ah.
1.048.06a vı́ yā´ sr.játi sámanam . vy àrthı́nah. padám . ná vety ódatı̄
1.048.06c váyo nákis. t.e paptivām ´ . sa āsate vyùs.t.au vājinı̄vati
1.048.07a es.ā´yukta parāvátah. sū ´ryasyodáyanād ádhi
1.048.07c śatám . ráthebhih. subhágos.ā´ iyám . vı́ yāty abhı́ mā´nus.ān
1.048.08a vı́śvam asyā nānāma cáks.ase jágaj jyótis. kr.n.oti sūnárı̄
1.048.08c ápa dvés.o maghónı̄ duhitā´ divá us.ā´ uchad ápa srı́dhah.
1.048.09a ús.a ā´ bhāhi bhānúnā candrén.a duhitar divah.
1.048.09c āváhantı̄ bhū ´ry asmábhyam . saúbhagam . vyuchántı̄ dı́vis.t.is.u
1.048.10a vı́śvasya hı́ prā´n.anam . j´ı̄vanam . tvé vı́ yád uchási sūnari
1.048.10c ´ ´
sā no ráthena br.hatā vibhāvari śrudhı́ citrāmaghe hávam
1.048.11a ús.o vā´jam . hı́ vám . sva yáś citró mā´nus.e jáne
1.048.11c ténā vaha sukŕ. to adhvarā´m∗ úpa yé tvā gr.n.ánti váhnayah.
´
1.048.12a vı́śvān devā´m∗ ā´ vaha sómapı̄taye ’ntáriks.ād us.as tvám
1.048.12c sā´smā´su dhā gómad áśvāvad ukthyàm ús.o vā´jam . suv´ı̄ryam
1.048.13a ´
yásyā rúśanto arcáyah. práti bhadrā ádr.ks.ata
1.048.13c sā´ no rayı́m . viśvávāram . supéśasam us.ā´ dadātu súgmyam
1.048.14a ´
yé cid dhı́ tvām ŕ. s.ayah. pū ´rva ūtáye juhūré ’vase mahi

1.048.14c sā´ na stómām abhı́ gr.n.ı̄hi rā´dhasós.ah. śukrén.a śocı́s.ā
1.048.15a ús.o yád adyá bhānúnā vı́ dvā´rāv r.n.ávo diváh.
1.048.15c prá no yachatād avr.kám pr.thú chardı́h. prá devi gómatı̄r ı́s.ah.
1.048.16a sám . no rāyā´ br.hatā´ viśvápeśasā mimiks.vā´ sám ı́l¯ābhir ā´
1.048.16c sám . dyumnéna viśvatúros.o mahi sám . vā´jair vājinı̄vati
1.049.01a ús.o bhadrébhir ā´ gahi diváś cid rocanā´d ádhi
1.049.01c váhantv arun.ápsava úpa tvā somı́no gr.hám
1.049.02a supéśasam . sukhám . rátham . yám adhyásthā us.as tvám
1.049.02c ténā suśrávasam . jánam pr ā´vādyá duhitar divah.
1.049.03a váyaś cit te patatrı́n.o dvipác cátus.pad arjuni
1.049.03c ús.ah. prā´rann r.tū ´m∗ r ánu divó ántebhyas pári
1.049.04a vyuchántı̄ hı́ raśmı́bhir vı́śvam ābhā´si rocanám

29
1.049.04c tā´m. tvā´m us.ar vasūyávo gı̄rbhı́h. kán.vā ahūs.ata
1.050.01a úd u tyám . jātávedasam . devám . vahanti ketávah.
´ryam
1.050.01c dr.śé vı́śvāya sū
1.050.02a ápa tyé tāyávo yathā náks.atrā yanty aktúbhih.
´rāya viśvácaks.ase
1.050.02c sū
1.050.03a ádr.śram asya ketávo vı́ raśmáyo jánām∗ ánu
1.050.03c bhrā´janto agnáyo yathā
1.050.04a tarán.ir viśvádarśato jyotis.kŕ. d asi sūrya
1.050.04c vı́śvam ā´ bhāsi rocanám
1.050.05a pratyáṅ devā´nām . vı́śah. pratyáṅṅ úd es.i mā´nus.ān
1.050.05c pratyáṅ vı́śvam . svàr dr.śé

1.050.06a yénā pāvaka cáks.asā bhuran.yántam . jánām ánu
1.050.06c tvám . varun.a páśyasi
1.050.07a vı́ dyā´m es.i rájas pr.thv áhā mı́māno aktúbhih.
1.050.07c páśyañ jánmāni sūrya
1.050.08a saptá tvā harı́to ráthe váhanti deva sūrya
1.050.08c śocı́s.keśam . vicaks.an.a
1.050.09a áyukta saptá śundhyúvah. sū ´ro ráthasya naptyàh.
´
1.050.09c tābhir yāti sváyuktibhih.
1.050.10a úd vayám . támasas pári jyótis. páśyanta úttaram
1.050.10c devám . devatrā´ sū´ryam áganma jyótir uttamám
1.050.11a udyánn adyá mitramaha āróhann úttarām . dı́vam
1.050.11c hr.drogám máma sūrya harimā´n.am . ca nāśaya
1.050.12a śúkes.u me harimā´n.am . ropan.ā´kāsu dadhmasi
1.050.12c átho hāridravés.u me harimā´n.am . nı́ dadhmasi
1.050.13a úd agād ayám ādityó vı́śvena sáhasā sahá
1.050.13c dvis.ántam máhyam . randháyan mó ahám . dvis.até radham
1.051.01a abhı́ tyám mes.ám puruhūtám r.gmı́yam ı́ndram . gı̄rbhı́r madatā vásvo arn.avám
´ ´
1.051.01c yásya dyāvo ná vicáranti mānus.ā bhujé mám . his.t.ham abhı́ vı́pram arcata
1.051.02a abh´ı̄m avanvan svabhis.t.ı́m ūtáyo ’ntariks.aprā´m . távis.ı̄bhir ā´vr.tam
1.051.02c ı́ndram . dáks.āsa r.bhávo madacyútam . śatákratum . jávanı̄ sūnŕ. tā´ruhat
1.051.03a tvám ´
. gotrám áṅgirobhyo ’vr.n.or ápotātraye śatádures.u gātuvı́t
1.051.03c saséna cid vimadā´yāvaho vásv ājā´v ádrim . vāvasānásya nartáyan
1.051.04a tvám apām apidhānāvr.n.or ápādhārayah. párvate dā´numad vásu
´ ´ ´
1.051.04c vr.trám . yád indra śávasā´vadhı̄r áhim ā´d ı́t sū ´ryam . divy ā´rohayo dr.śé
1.051.05a tvám māyā´bhir ápa māyı́no ’dhamah. svadhā´bhir yé ádhi śúptāv ájuhvata
1.051.05c tvám pı́pror nr.man.ah. prā´rujah. púrah. prá r.jı́śvānam . dasyuhátyes.v āvitha
1.051.06a tvám . kútsam. śus
..n ahátyes . v āvith ´
ā randhayo ’tithigv ā´ya śámbaram
1.051.06c mahā´ntam . cid arbudám . nı́ kramı̄h. padā´ sanā´d evá dasyuhátyāya jajñis.e
1.051.07a tvé vı́śvā távis.ı̄ sadhryàg ghitā´ táva rā´dhah. somapı̄thā´ya hars.ate
1.051.07c táva vájraś cikite bāhvór hitó vr.ścā´ śátror áva vı́śvāni vŕ. s.n.yā

30
1.051.08a vı́ jānı̄hy ā´ryān yé ca dásyavo barhı́s.mate randhayā śā´sad avratā´n
1.051.08c śā´kı̄ bhava yájamānasya coditā´ vı́śvét tā´ te sadhamā´des.u cākana
1.051.09a ánuvratāya randháyann ápavratān ābhū ´bhir ı́ndrah. śnatháyann ánābhuvah.
´
1.051.09c vr.ddhásya cid várdhato dyām ı́naks.ata stávāno vamró vı́ jaghāna sam . dı́hah.
1.051.10a táks.ad yát ta uśánā sáhasā sáho vı́ ródası̄ majmánā bādhate śávah.
1.051.10c ā´ tvā vā´tasya nr.man.o manoyúja ā´ pū ´ryamān.am avahann abhı́ śrávah.
∗ ´ vaṅkutárā´dhi tis.t.hati
1.051.11a mándis.t.a yád uśáne kāvyé sácām ı́ndro vaṅkū
1.051.11c ugró yayı́m . nı́r apáh. srótasāsr.jad vı́ śús.n.asya dr.m . hitā´ airayat púrah.
´
1.051.12a ā smā rátham ´
. vr.s.apān.es.u tis.t.hasi śāryātásya prábhr.tā yés.u mándase
1.051.12c ı́ndra yáthā sutásomes.u cākáno ’narvā´n.am . ślókam ā´ rohase divı́
1.051.13a ádadā árbhām mahaté vacasyáve kaks. ı̄ vate vr.cayā´m indra sunvaté
´
1.051.13c ménābhavo vr.s.an.aśvásya sukrato vı́śvét tā´ te sávanes.u pravā´cyā
1.051.14a ı́ndro aśrāyi sudhyò nireké pajrés.u stómo dúryo ná yū ´pah.
1.051.14c aśvayúr gavyū rathayúr vasūyúr ı́ndra ı́d rāyáh. ks.ayati prayantā´
´
1.051.15a idám . námo vr.s.abhā´ya svarā´je satyáśus.māya taváse ’vāci
1.051.15c asmı́nn indra vr.jáne sárvavı̄rāh. smát sūrı́bhis táva śárman syāma
1.052.01a tyám . sú mes.ám mahayā svarvı́dam . śatám . yásya subhvàh. sākám ´ı̄rate
1.052.01c átyam . ná vā´jam . havanasyádam . rátham éndram . vavr.tyām ávase suvr.ktı́bhih.
1.052.02a sá párvato ná dharún.es.v ácyutah. sahásramūtis távis.ı̄s.u vāvr.dhe
1.052.02c ı́ndro yád vr.trám ávadhı̄n nadı̄vŕ. tam ubjánn árn.ām . si járhr.s.ān.o ándhasā
1.052.03a sá hı́ dvaró dvarı́s.u vavrá ū ´dhani candrábudhno mádavr.ddho manı̄s.ı́bhih.
1.052.03c ı́ndram . tám ahve svapasyáyā dhiyā´ mám . his.t.harātim . sá hı́ páprir ándhasah.
1.052.04a ā´ yám pr.n.ánti divı́ sádmabarhis.ah. samudrám . ná subhvàh . svā´ abhı́s.t.ayah.
1.052.04c tám ´
. vr.trahátye ánu tasthur ūtáyah. śús.mā ı́ndram avātā áhrutapsavah.
1.052.05a abhı́ svávr.s.t.im máde asya yúdhyato raghv´ı̄r iva pravan.é sasrur ūtáyah.
1.052.05c ı́ndro yád vajr´ı̄ dhr.s.ámān.o ándhasā bhinád valásya paridh´ı̄m∗ r iva tritáh.
1.052.06a párı̄m . ghr.n.ā´ carati titvis.é śávo ’pó vr.tv´ı̄ rájaso budhnám ā´śayat
1.052.06c vr.trásya yát pravan.é durgŕ. bhiśvano nijaghántha hánvor indra tanyatúm
1.052.07a hradám . ná hı́ tvā nyr.s.ánty ūrmáyo bráhmān.ı̄ndra táva yā´ni várdhanā
1.052.07c tvás.t.ā cit te yújyam . vāvr.dhe śávas tatáks.a vájram abhı́bhūtyojasam

1.052.08a jaghanvā´m u háribhih. sambhr.takratav ı́ndra vr.trám mánus.e gātuyánn apáh.
1.052.08c áyachathā bāhvór vájram āyasám ádhārayo divy ā´ sū ´ryam . dr.śé
1.052.09a br.hát sváścandram ámavad yád ukthyàm ákr.n.vata bhiyásā róhan.am . diváh.
´ ´
1.052.09c yán mānus.apradhanā ı́ndram ūtáyah. svàr nr.s.āco marútó ’madann ánu
1.052.10a dyaúś cid asyā´mavām∗ áheh. svanā´d áyoyavı̄d bhiyásā vájra indra te
1.052.10c vr.trásya yád badbadhānásya rodası̄ máde sutásya śávasā´bhinac chı́rah.
1.052.11a yád ı́n nv ı̀ndra pr.thiv´ı̄ dáśabhujir áhāni vı́śvā tatánanta kr.s.t.áyah.
1.052.11c átrā´ha te maghavan vı́śrutam . sáho dyā´m ánu śávasā barhán.ā bhuvat
1.052.12a tvám asyá pāré rájaso vyòmanah. svábhūtyojā ávase dhr.s.anmanah.
1.052.12c cakr.s.é bhū ´mim pratimā´nam ójaso ’páh. svàh. paribhū ´r es.y ā´ dı́vam
1.052.13a tvám bhuvah. pratimā´nam pr.thivyā´ r.s.vávı̄rasya br.hatáh. pátir bhūh.

31
1.052.13c vı́śvam ā´prā antáriks.am mahitvā´ satyám addhā´ nákir anyás tvā´vān
1.052.14a ná yásya dyā´vāpr.thiv´ı̄ ánu vyáco ná sı́ndhavo rájaso ántam ānaśúh.
1.052.14c nótá svávr.s.t.im máde asya yúdhyata éko anyác cakr.s.e vı́śvam ānus.ák
1.052.15a ā´rcann átra marútah. sásminn ājaú vı́śve devā´so amadann ánu tvā
1.052.15c vr.trásya yád bhr.s.t.imátā vadhéna nı́ tvám indra práty ānám . jaghántha
1.053.01a ` ´
ny ū s.ú vācam prá mahé bharāmahe gı́ra ı́ndrāya sádane vivásvatah.
1.053.01c nū ´ cid dhı́ rátnam . sasatā´m ivā´vidan ná dus.t.utı́r dravin.odés.u śasyate
1.053.02a duró áśvasya durá indra gór asi duró yávasya vásuna inás pátih.
1.053.02c śiks.ānaráh. pradı́vo ákāmakarśanah. sákhā sákhibhyas tám idám . gr.n.ı̄masi
1.053.03a śácı̄va indra purukr.d dyumattama távéd idám abhı́taś cekite vásu
1.053.03c átah. sam . gŕ. bhyābhibhūta ā´ bhara mā´ tvāyató jaritúh. kā´mam ūnayı̄h.
1.053.04a ebhı́r dyúbhih. sumánā ebhı́r ı́ndubhir nirundhānó ámatim . góbhir aśvı́nā
1.053.04c ı́ndren.a dásyum . daráyanta ı́ndubhir yutádves.asah. sám is.ā´ rabhemahi
1.053.05a sám indra rāyā sám is.ā´ rabhemahi sám
´ . vā´jebhih. puruścandraı́r abhı́dyubhih.
1.053.05c sám . devyā´ prámatyā vı̄ráśus.mayā góagrayā´śvāvatyā rabhemahi
1.053.06a té tvā mádā amadan tā´ni vŕ. s.n.yā té sómāso vr.trahátyes.u satpate
1.053.06c yát kāráve dáśa vr.trā´n.y apratı́ barhı́s.mate nı́ sahásrān.i barháyah.
1.053.07a yudhā´ yúdham úpa ghéd es.i dhr.s.n.uyā´ purā´ púram . sám idám . ham . sy ójasā
1.053.07c námyā yád indra sákhyā parāváti nibarháyo námucim ´
. nāma māyı́nam
1.053.08a tvám . kárañjam utá parn . áyam
. vadhı̄s téjist
.. hayātithigvásya vartan´ı̄
1.053.08c tvám . śatā´ váṅgr.dasyābhinat púro ’nānudáh. páris.ūtā r.jı́śvanā
1.053.09a tvám etā´ñ janarā´jño dvı́r dáśābandhúnā suśrávasopajagmús.ah.
1.053.09c s.as.t.ı́m. sahásrā navatı́m . náva śrutó nı́ cakrén.a ráthyā dus.pádāvr.n.ak
1.053.10a tvám āvitha suśrávasam . távotı́bhis táva trā´mabhir indra tū ´rvayān.am
1.053.10c tvám asmai kútsam atithigvám āyúm mahé rā´jñe yū ´ne arandhanāyah.
1.053.11a yá udŕ. cı̄ndra devágopāh. sákhāyas te śivátamā ásāma
1.053.11c tvā´m . stos.āma tváyā suv´ı̄rā drā´ghı̄ya ā´yuh. pratarám . dádhānāh.
1.054.01a mā´ no asmı́n maghavan pr.tsv ám . hasi nahı́ te ántah. śávasah. parı̄n.áśe
1.054.01c ´ ´
ákrandayo nadyò róruvad vánā kathā ná ks.on. ı̄ r bhiyásā sám ārata
1.054.02a árcā śakrā´ya śākı́ne śácı̄vate śr.n.vántam ı́ndram maháyann abhı́ s.t.uhi
1.054.02c yó dhr.s.n.únā śávasā ródası̄ ubhé vŕ. s.ā vr.s.atvā´ vr.s.abhó nyr.ñjáte
1.054.03a árcā divé br.haté śūs.yàm . vácah. sváks.atram . yásya dhr.s.ató dhr.s.án mánah.
1.054.03c br.hácchravā ásuro barhán.ā kr.táh. puró háribhyām . vr.s.abhó rátho hı́ s.áh.
1.054.04a tvám . divó br.hatáh. sānu kopayó ’va tmánā dhr.s.atā´ śámbaram bhinat
´
1.054.04c yán māyı́no vrandı́no mandı́nā dhr.s.ác chitā´m . gábhastim aśánim pr.tanyási
1.054.05a nı́ yád vr.n.áks.i śvasanásya mūrdháni śús.n.asya cid vrandı́no róruvad vánā
1.054.05c prāc´ı̄nena mánasā barhán.āvatā yád adyā´ cit kr.n.ávah. kás tvā pári
1.054.06a tvám āvitha náryam . turváśam . yádum . tvám . turv´ı̄tim. vayyàm . śatakrato
1.054.06c tvám . rátham étaśam . kŕ. tvye dháne tvám púro navatı́m . dambhayo náva
1.054.07a sá ghā rājā sátpatih. śūśuvaj jáno rātáhavyah. práti yáh. śā´sam ı́nvati
´
1.054.07c ukthā´ vā yó abhigr.n.ā´ti rā´dhasā dā´nur asmā úparā pinvate diváh.

32
1.054.08a ásamam . ks.atrám ásamā manı̄s.ā´ prá somapā´ ápasā santu néme
1.054.08c yé ta indra dadús.o vardháyanti máhi ks.atrám . stháviram . vŕ. s.n.yam. ca
1.054.09a túbhyéd eté bahulā´ ádridugdhāś camūs.ádaś camasā´ indrapā´nāh.
1.054.09c vy àśnuhi tarpáyā kā´mam es.ām áthā máno vasudéyāya kr.s.va
1.054.10a apā´m atis.t.had dharún.ahvaram . támo ’ntár vr.trásya jat.háres.u párvatah.
1.054.10c abh ı̄ m ı́ndro nadyò vavrı́n.ā hitā´ vı́śvā anus.t.hā´h. pravan.és.u jighnate
´
1.054.11a sá śévr.dham ádhi dhā dyumnám asmé máhi ks.atrám . janās.ā´¯l indra távyam
1.054.11c ráks.ā ca no maghónah. pāhı́ sūr´ı̄n rāyé ca nah. svapatyā´ is.é dhāh.
1.055.01a diváś cid asya varimā´ vı́ papratha ı́ndram . ná mahnā´ pr.thiv´ı̄ caná práti
1.055.01c bhı̄más túvis.māñ cars.an.ı́bhya ātapáh. śı́śı̄te vájram . téjase ná vám . sagah.
1.055.02a só arn.avó ná nadyàh. samudrı́yah. práti gr.bhn.āti vı́śritā várı̄mabhih.
1.055.02c ı́ndrah. sómasya pı̄táye vr.s.āyate sanā´t sá yudhmá ójasā panasyate
1.055.03a tvám . tám indra párvatam . ná bhójase mahó nr.mn.ásya dhárman.ām irajyasi
1.055.03c ´
prá vı̄ryèn.a devátāti cekite vı́śvasmā ugráh. kárman.e puróhitah.
1.055.04a sá ı́d váne namasyúbhir vacasyate cā´ru jánes.u prabruvān.á indriyám
1.055.04c vŕ. s.ā chándur bhavati haryató vŕ. s.ā ks.émen.a dhénām maghávā yád ı́nvati
1.055.05a sá ı́n mahā´ni samithā´ni majmánā kr.n.óti yudhmá ójasā jánebhyah.
1.055.05c ádhā caná śrád dadhati tvı́s.ı̄mata ı́ndrāya vájram . nighánighnate vadhám
1.055.06a ´
sá hı́ śravasyúh. sádanāni kr.trı́mā ks.mayā vr.dhāná ójasā vināśáyan
1.055.06c jyótı̄m . s.i kr.n.vánn avr.kā´n.i yájyavé ’va sukrátuh. sártavā´ apáh. sr.jat
1.055.07a dānā´ya mánah. somapāvann astu te ’rvā´ñcā hárı̄ vandanaśrud ā´ kr.dhi
1.055.07c yámis.t.hāsah. sā´rathayo yá indra te ná tvā kétā ā´ dabhnuvanti bhū ´rn.ayah.
1.055.08a ápraks.itam . vásu bibhars.i hástayor ás.āl¯ham . sáhas tanvı̀ śrutó dadhe
1.055.08c ´āvr.tāso ’vatā´so ná kartŕ. bhis tanū ´s.u te krátava indra bhū ´rayah.
1.056.01a es.á prá pūrv´ı̄r áva tásya camrı́s.ó ’tyo ná yós.ām úd ayam . sta bhurván.ih.
1.056.01c dáks.am mahé pāyayate hiran.yáyam . rátham āvŕ. tyā háriyogam ŕ. bhvasam
1.056.02a tám . gūrtáyo nemannı́s.ah. párı̄n.asah. samudrám . ná sam . cáran.e sanis.yávah.
1.056.02c pátim . dáks . asya vidáthasya n ´
ū sáho girı́m. ná ven ´
ā ádhi roha téjasā
´ ∗
1.056.03a sá turván.ir mahām aren.ú paúm . sye girér bhr.s.t.ı́r ná bhrājate tujā´ śávah.
1.056.03c yéna śús.n.am māyı́nam āyasó máde dudhrá ābhū ´s.u rāmáyan nı́ dā´mani
1.056.04a dev´ı̄ yádi távis.ı̄ tvā´vr.dhotáya ı́ndram . sı́s.akty us.ásam ´ryah.
. ná sū
1.056.04c ´
yó dhr.s.n.únā śávasā bādhate táma ı́yarti ren.úm br.hád arharis.ván.ih.
1.056.05a vı́ yát tiró dharún.am ácyutam . rájó ’tis.t.hipo divá ā´tāsu barhán.ā
1.056.05c svàrmı̄lhe yán máda indra hárs.yā´han vr.trám . nı́r apā´m aubjo arn.avám
¯
1.056.06a tvám . divó dharún.am . dhis.a ójasā pr.thivyā´ indra sádanes.u mā´hinah.
1.056.06c tvám . sutásya máde arin.ā apó vı́ vr.trásya samáyā pās.yā`rujah.
1.057.01a prá mám . his.t.hāya br.haté br.hádraye satyáśus.māya taváse matı́m bhare
1.057.01c apā´m iva pravan.é yásya durdháram . rā´dho viśvā´yu śávase ápāvr.tam
1.057.02a ádha te vı́śvam ánu hāsad is.t.áya ā´po nimnéva sávanā havı́s.matah.
1.057.02c yát párvate ná samáśı̄ta haryatá ı́ndrasya vájrah. śnáthitā hiran.yáyah.
1.057.03a asmaı́ bhı̄mā´ya námasā sám adhvará ús.o ná śubhra ā´ bharā pánı̄yase

33
1.057.03c yásya dhā´ma śrávase nā´mendriyám . jyótir ákāri harı́to nā´yase
1.057.04a imé ta indra té vayám purus.t.uta yé tvārábhya cárāmasi prabhūvaso
1.057.04c nahı́ tvád anyó girvan.o gı́rah. sághat ks.on.´ı̄r iva práti no harya tád vácah.
1.057.05a bhū ´ri ta indra vı̄ryàm . táva smasy asyá stotúr maghavan kā´mam ā´ pr.n.a
1.057.05c ánu te dyaúr br.hat´ı̄ vı̄ryàm mama iyám . ca te pr.thiv´ı̄ nema ójase
1.057.06a tvám . tám indra párvatam mahām urúm ´ . vájren.a vajrin parvaśáś cakartitha
1.057.06c ávāsr.jo nı́vr.tāh. sártavā´ apáh. satrā´ vı́śvam . dadhis.e kévalam . sáhah.
1.058.01a nū ´ cit sahojā´ amŕ. to nı́ tundate hótā yád dūtó ábhavad vivásvatah.
1.058.01c vı́ sā´dhis.t.hebhih. pathı́bhı̄ rájo mama ā´ devátātā havı́s.ā vivāsati
1.058.02a ā´ svám ádma yuvámāno ajáras tr.s.v àvis.yánn atasés.u tis.t.hati
1.058.02c átyo ná pr.s.t.hám prus.itásya rocate divó ná sā´nu stanáyann acikradat
1.058.03a krān.ā´ rudrébhir vásubhih. puróhito hótā nı́s.atto rayis.ā´l ámartyah.
¯
1.058.03c rátho ná viks.v `r.ñjasāná āyús.u vy ā`nus.ág vā´ryā devá r.n.vati
1.058.04a vı́ vā´tajūto atasés.u tis.t.hate vŕ. thā juhū ´bhih. sŕ. n.yā tuvis.ván.ih.
1.058.04c tr.s.ú yád agne vanı́no vr.s.āyáse kr.s.n.ám . ta éma rúśadūrme ajara
1.058.05a tápurjambho vána ā vātacodito yūthé ná sāhvā´m∗ áva vāti vám
´ ´ . sagah.
1.058.05c abhivrájann áks.itam pā´jasā rája sthātúś carátham bhayate patatrı́n.ah.
1.058.06a dadhús. t.vā bhŕ. gavo mā´nus.es.v ā´ rayı́m . ná cā´rum . suhávam . jánebhyah.
1.058.06c hótāram agne átithim . váren.yam mitrám . ná śévam ´
. divyāya jánmane
1.058.07a hótāram . saptá juhvò yájistham
.. . yám . vāgháto vr. . áte adhvarés.u
n
1.058.07c agnı́m . vı́śves.ām aratı́m . vásūnām. saparyā´mi práyasā yā´mi rátnam
1.058.08a áchidrā sūno sahaso no adyá stotŕ. bhyo mitramahah. śárma yacha
1.058.08c ágne gr.n.ántam ám . hasa urus.yórjo napāt pūrbhı́r ā´yası̄bhih.
1.058.09a bhávā várūtham . gr.n.até vibhāvo bhávā maghavan maghávadbhyah. śárma
1.058.09c urus.yā´gne ám . haso gr.n.ántam prātár maks.ū ´ dhiyā´vasur jagamyāt
1.059.01a vayā´ ı́d agne agnáyas te anyé tvé vı́śve amŕ. tā mādayante
1.059.01c vaı́śvānara nā´bhir asi ks.itı̄nā´m . sthū ´n.eva jánām∗ upamı́d yayantha
1.059.02a mūrdhā´ divó nā´bhir agnı́h. pr.thivyā´ áthābhavad arat´ı̄ ródasyoh.
1.059.02c tám . tvā devā´so ’janayanta devám . vaı́śvānara jyótir ı́d ā´ryāya
1.059.03a ā´ sū
´rye ná raśmáyo dhruvā´so vaiśvānaré dadhire ’gnā´ vásūni
1.059.03c yā´ párvates.v ós.adhı̄s.v apsú yā´ mā´nus.es.v ási tásya rā´jā
1.059.04a br.hat´ı̄ iva sūnáve ródası̄ gı́ro hótā manus.yò ná dáks.ah.
1.059.04c svàrvate satyáśus.māya pūrv´ı̄r vaiśvānarā´ya nŕ. tamāya yahv´ı̄h.
1.059.05a diváś cit te br.ható jātavedo vaı́śvānara prá ririce mahitvám
1.059.05c rā´jā kr.s.t.ı̄nā´m asi mā´nus.ı̄n.ām. yudhā´ devébhyo várivaś cakartha
1.059.06a prá nū ´ mahitvám . vr.s.abhásya vocam . yám pūrávo vr.trahán.am . sácante
´ ∗ ´
1.059.06c vaiśvānaró dásyum agnı́r jaghanvām ádhūnot kās.t.hā áva śámbaram bhet
1.059.07a vaiśvānaró mahimnā´ viśvákr.s.t.ir bharádvājes.u yajató vibhā´vā
1.059.07c śātavaneyé śatı́nı̄bhir agnı́h. purun.ı̄thé jarate sūnŕ. tāvān
1.060.01a váhnim . yaśásam . vidáthasya ketúm . suprāvyàm . dūtám . sadyóartham
1.060.01c dvijánmānam . rayı́m iva praśastám. rātı́m bharad bhŕ. gave mātarı́śvā

34
1.060.02a asyá śā´sur ubháyāsah. sacante havı́s.manta uśı́jo yé ca mártāh.
1.060.02c diváś cit pū ´rvo ny àsādi hótāpŕ. chyo viśpátir viks.ú vedhā´h.
1.060.03a tám . návyası̄ hr.dá ā´ jā´yamānam asmát sukı̄rtı́r mádhujihvam aśyāh.
1.060.03c yám r.tvı́jo vr.jáne mā´nus.āsah. práyasvanta āyávo j´ı̄jananta
1.060.04a uśı́k pāvakó vásur mā´nus.es.u váren.yo hótādhāyi viks.ú
1.060.04c dámūnā gr.hápatir dáma ā´m∗ agnı́r bhuvad rayipátı̄ rayı̄n.ā´m
1.060.05a tám . tvā vayám pátim agne rayı̄n.ā´m prá śam . sāmo matı́bhir gótamāsah.
1.060.05c āśúm . ná vājambharám marjáyantah. prātár maks.ū ´ dhiyā´vasur jagamyāt
1.061.01a asmā ı́d u prá taváse turāya práyo ná harmi stómam mā´hināya
´ ´
1.061.01c ŕ. cı̄s.amāyā´dhrigava óham ı́ndrāya bráhmān.i rātátamā
1.061.02a asmā´ ı́d u práya iva prá yam . si bhárāmy āṅgūs.ám bā´dhe suvr.ktı́
1.061.02c ı́ndrāya hr.dā´ mánasā manı̄s.ā´ pratnā´ya pátye dhı́yo marjayanta
1.061.03a asmā´ ı́d u tyám upamám . svars.ā´m bhárāmy āṅgūs.ám āsyèna
1.061.03c mám . his.t.ham áchoktibhir matı̄nā´m . suvr.ktı́bhih. sūrı́m . vāvr.dhádhyai
1.061.04a asmā´ ı́d u stómam . sám . hinomi rátham. ná tás
..teva tátsināya
1.061.04c gı́raś ca gı́rvāhase suvr.kt´ı̄ndrāya viśvaminvám médhirāya
1.061.05a asmā´ ı́d u sáptim iva śravasyéndrāyārkám . juhvā` sám añje
1.061.05c vı̄rám . dānaúkasam . vandádhyai purā´m . gūrtáśravasam . darmā´n.am
1.061.06a ´
asmā ı́d u tvás.t.ā taks.ad vájram . svápastamam . svaryàm . rán.āya
1.061.06c vr.trásya cid vidád yéna márma tujánn ´ı̄śānas tujatā´ kiyedhā´h.
1.061.07a asyéd u mātúh. sávanes.u sadyó maháh. pitúm papivā´ñ cā´rv ánnā
1.061.07c mus.āyád vı́s.n.uh. pacatám . sáhı̄yān vı́dhyad varāhám . tiró ádrim ástā
1.061.08a asmā´ ı́d u gnā´ś cid devápatnı̄r ı́ndrāyārkám ahihátya ūvuh.
1.061.08c pári dyā´vāpr.thiv´ı̄ jabhra urv´ı̄ nā´sya té mahimā´nam pári s.t.ah.
1.061.09a asyéd evá prá ririce mahitvám . divás pr.thivyā´h. páry antáriks.āt
1.061.09c svarā´l ı́ndro dáma ā´ viśvágūrtah. svarı́r ámatro vavaks.e rán.āya
¯
1.061.10a asyéd evá śávasā śus.ántam . vı́ vr.ścad vájren.a vr.trám ı́ndrah.
1.061.10c gā´ ná vrān.ā´ avánı̄r amuñcad abhı́ śrávo dāváne sácetāh.
1.061.11a asyéd u tves.ásā ranta sı́ndhavah. pári yád vájren.a sı̄m áyachat
1.061.11c ı̄śānakŕ. d dāśús.e daśasyán turv´ı̄taye gādhám . turván.ih. kah.
1.061.12a asmā´ ı́d u prá bharā tū ´tujāno vr.trā´ya vájram ´ı̄śānah. kiyedhā´h.
1.061.12c gór ná párva vı́ radā tiraścés.yann árn.ām . sy apā´m . carádhyai
1.061.13a asyéd u prá brūhi pūrvyā´n.i turásya kármān.i návya ukthaı́h.
1.061.13c yudhé yád is.n.āná ā´yudhāny r.ghāyámān.o nirin.ā´ti śátrūn
1.061.14a asyéd u bhiyā´ giráyaś ca dr.lhā´ dyā´vā ca bhū ´mā janús.as tujete
¯
1.061.14c úpo venásya jóguvāna on.ı́m . sadyó bhuvad vı̄ryā`ya nodhā´h.
1.061.15a ´
asmā ı́d u tyád ánu dāyy es.ām éko yád vavné bhū ´rer ´ı̄śānah.
1.061.15c praı́taśam ´rye paspr.dhānám
. sū . saúvaśvye sús.vim āvad ı́ndrah.
1.061.16a evā´ te hāriyojanā suvr.kt´ı̄ndra bráhmān.i gótamāso akran
1.061.16c aı́s.u viśvápeśasam . dhı́yam . dhāh. prātár maks.ū ´ dhiyā´vasur jagamyāt
1.062.01a prá manmahe śavasānā´ya śūs.ám āṅgūs.ám . gı́rvan.ase aṅgirasvát

35
1.062.01c suvr.ktı́bhi stuvatá r.gmiyā´yā´rcāmārkám . náre vı́śrutāya
1.062.02a prá vo mahé máhi námo bharadhvam āṅgūs.yàm . śavasānā´ya sā´ma
1.062.02c yénā nah. pū ´rve pitárah. padajñā´ árcanto áṅgiraso gā´ ávindan
1.062.03a ´
ı́ndrasyāṅgirasām . ces.t.aú vidát sarámā tánayāya dhāsı́m
1.062.03c bŕ. haspátir bhinád ádrim . vidád gā´h. sám usrı́yābhir vāvaśanta nárah.
1.062.04a sá sus.t.úbhā sá stubhā saptá vı́praih. svarén.ā´drim
´ . svaryò návagvaih.
1.062.04c saran.yúbhih. phaligám indra śakra valám . ráven
. darayo dáśagvaih.
a
1.062.05a gr.n.ānó áṅgirobhir dasma vı́ var us.ásā sū ´ryen.a góbhir ándhah.
1.062.05c ´ ´
vı́ bhūmyā aprathaya indra sānu divó rája úparam astabhāyah.
1.062.06a tád u práyaks.atamam asya kárma dasmásya cā´rutamam asti dám . sah.
1.062.06c upahvaré yád úparā ápinvan mádhvarn.aso nadyàś cátasrah.
1.062.07a dvitā´ vı́ vavre sanájā sánı̄le ayā´sya stávamānebhir arkaı́h.
¯
1.062.07c bhágo ná méne paramé vyòmann ádhārayad ródası̄ sudám . sāh.
1.062.08a ´ ´ ´
sanād dı́vam pári bhūmā vı́rūpe punarbhúvā yuvat ı̄ svébhir évaih.
1.062.08c kr.s.n.ébhir aktós.ā´ rúśadbhir vápurbhir ā´ carato anyā´nyā
1.062.09a sánemi sakhyám . svapasyámānah. sūnúr dādhāra śávasā sudám . sāh.
1.062.09c āmā´su cid dadhis.e pakvám antáh. páyah. kr.s.n.ā´su rúśad róhin.ı̄s.u
1.062.10a sanā´t sánı̄lā avánı̄r avātā´ vratā´ raks.ante amŕ. tāh. sáhobhih.
´ sahásrā¯
1.062.10c purū jánayo ná pátnı̄r duvasyánti svásāro áhrayān.am
1.062.11a sanāyúvo námasā návyo arkaı́r vasūyávo matáyo dasma dadruh.
1.062.11c pátim . ná pátnı̄r uśat´ı̄r uśántam . spr.śánti tvā śavasāvan manı̄s.ā´h.
1.062.12a ´ ´
sanād evá táva rāyo gábhastau ná ks.´ı̄yante nópa dasyanti dasma
1.062.12c dyumā´m∗ asi krátumām∗ indra dh´ı̄rah. śı́ks.ā śacı̄vas táva nah. śácı̄bhih.
1.062.13a sanāyaté gótama indra návyam átaks.ad bráhma hariyójanāya
1.062.13c sunı̄thā´ya nah. śavasāna nodhā´h. prātár maks.ū ´ dhiyā´vasur jagamyāt

1.063.01a tvám mahā´m indra yó ha śús.mair dyā´vā jajñānáh. pr.thiv´ı̄ áme dhāh.
1.063.01c yád dha te vı́śvā giráyaś cid ábhvā bhiyā´ dr.lhā´sah. kirán.ā naı́jan
¯
1.063.02a ā´ yád dhárı̄ indra vı́vratā vér ā´ te vájram . jaritā´ bāhvór dhāt
1.063.02c yénāviharyatakrato amı́trān púra is.n.ā´si puruhūta pūrv´ı̄h.
1.063.03a tvám . satyá indra dhr.s.n.úr etā´n tvám r.bhuks.ā´ náryas tvám . s.ā´t.
1.063.03c tvám . śús.n.am ´ne kútsāya dyumáte sácāhan
. vr.jáne pr.ks.á ān.aú yū
1.063.04a tvám . ha tyád indra codı̄h. sákhā vr.trám . yád vajrin vr.s.akarmann ubhnā´h.
1.063.04c yád dha śūra vr.s.aman.ah. parācaı́r vı́ dásyūm∗ r yónāv ákr.to vr.thās.ā´t.
1.063.05a tvám . ha tyád indrā´ris.an.yan dr.¯lhásya cin mártānām ájus.t.au
1.063.05c vy àsmád ā´ kā´s.t.hā árvate var ghanéva vajriñ chnathihy amı́trān
1.063.06a tvā´m . ha tyád indrā´rn.asātau svàrmı̄l¯he nára ājā´ havante
1.063.06c táva svadhāva iyám ā´ samaryá ūtı́r vā´jes.v atasā´yyā bhūt
1.063.07a tvám . ha tyád indra saptá yúdhyan púro vajrin purukútsāya dardah.
1.063.07c barhı́r ná yát sudā´se vŕ. thā várg am . hó rājan várivah. pūráve kah.
1.063.08a tvám ´
. tyām . na indra deva citrām ı́s.am ā´po ná pı̄payah. párijman
´
1.063.08c yáyā śūra práty asmábhyam . yám . si tmánam ū ´rjam . ná viśvádha ks.áradhyai

36
1.063.09a ákāri ta indra gótamebhir bráhmān.y óktā námasā háribhyām
1.063.09c supéśasam . vā´jam ā´ bharā nah. prātár maks.ū ´ dhiyā´vasur jagamyāt
1.064.01a vŕ. s.n.e śárdhāya súmakhāya vedháse nódhah. suvr.ktı́m prá bharā marúdbhyah.
1.064.01c apó ná dh´ı̄ro mánasā suhástyo gı́rah. sám añje vidáthes.v ābhúvah.
1.064.02a té jajñire divá r.s.vā´sa uks.án.o rudrásya máryā ásurā arepásah.
1.064.02c pāvakā´sah. śúcayah. sū ´ryā iva sátvāno ná drapsı́no ghorávarpasah.
1.064.03a yúvāno rudrā´ ajárā abhoggháno vavaks.úr ádhrigāvah. párvatā iva
1.064.03c dr.lhā´ cid vı́śvā bhúvanāni pā´rthivā prá cyāvayanti divyā´ni majmánā
¯
1.064.04a citraı́r añjı́bhir vápus.e vy àñjate váks.assu rukmā´m∗ ádhi yetire śubhé
1.064.04c ám . ses.v es.ām . nı́ mimr.ks.ur r.s.t.áyah. sākám . jajñire svadháyā divó nárah.
´ ´
1.064.05a ı̄śānakŕ. to dhúnayo riśādaso vātān vidyútas távis.ı̄bhir akrata
1.064.05c duhánty ū ´dhar divyā´ni dhū ´tayo bhū ´mim pinvanti páyasā párijrayah.
1.064.06a pı́nvanty apó marútah. sudā´navah. páyo ghr.távad vidáthes.v ābhúvah.
1.064.06c átyam . ná mihé vı́ nayanti vājı́nam útsam . duhanti stanáyantam áks.itam
1.064.07a mahis.ā´so māyı́naś citrábhānavo giráyo ná svátavaso raghus.yádah.
1.064.07c mr.gā´ iva hastı́nah. khādathā vánā yád ā´run.ı̄s.u távis.ı̄r áyugdhvam
1.064.08a sim . hā´ iva nānadati prácetasah. piśā´ iva supı́śo viśvávedasah.
1.064.08c ks.ápo jı́nvantah. pŕ. s.atı̄bhir r.s.t.ı́bhih. sám ı́t sabā´dhah. śávasā´himanyavah.
1.064.09a ródası̄ ā´ vadatā gan.aśriyo nŕ. s.ācah. śūrāh. śávasā´himanyavah.
1.064.09c ā´ vandhúres.v amátir ná darśatā´ vidyún ná tasthau maruto ráthes.u vah.
1.064.10a viśvávedaso rayı́bhih. sámokasah. sámmiślāsas távis.ı̄bhir virapśı́nah.
1.064.10c ástāra ı́s.um . dadhire gábhastyor anantáśus.mā vŕ. s.akhādayo nárah.
1.064.11a hiran.yáyebhih. pavı́bhih. payovŕ. dha újjighnanta āpathyò ná párvatān
1.064.11c makhā´ ayā´sah. svasŕ. to dhruvacyúto dudhrakŕ. to marúto bhrā´jadr.s.t.ayah.
1.064.12a ghŕ. s.um pāvakám . vanı́nam . vı́cars.an.im . rudrásya sūnúm . havásā gr.n.ı̄masi
1.064.12c rajastúram . tavásam mā´rutam . gan.ám r.jı̄s.ı́n.am. vŕ. s.an.am. saścata śriyé

1.064.13a prá nū sá mártah. śávasā jánām áti tasthaú va ūt ı̄ maruto yám ā´vata
´ ´
1.064.13c árvadbhir vā´jam bharate dhánā nŕ. bhir āpŕ. chyam . krátum ā´ ks.eti pús.yati
1.064.14a carkŕ. tyam marutah. pr.tsú dus.t.áram . dyumántam . śús.mam maghávatsu dhat-
tana
1.064.14c dhanaspŕ. tam ukthyàm . viśvácars.an.im . tokám pus.yema tánayam . śatám. hı́māh.
´
1.064.15a nū s.t.hirám maruto vı̄rávantam r.tı̄s.āham ´ ´
. rayı́m asmāsu dhatta
1.064.15c sahasrı́n.am . śatı́nam. śūśuv´
ā m
. sam prātár maks.ū´ dhiyā´vasur jagamyāt
´
1.065.01 paśvā ná tāyúm . gúhā cátantam . námo yujānám . námo váhantam
1.065.02 sajós.ā dh´ı̄rāh. padaı́r ánu gmann úpa tvā sı̄dan vı́śve yájatrāh.
1.065.03 r.tásya devā´ ánu vratā´ gur bhúvat páris.t.ir dyaúr ná bhū ´ma
´ ´
1.065.04 várdhantı̄m āpah. panvā súśiśvim r.tásya yónā gárbhe sújātam
1.065.05 pus.t.ı́r ná ran.vā´ ks.itı́r ná pr.thv´ı̄ girı́r ná bhújma ks.ódo ná śambhú
1.065.06 átyo nā´jman sárgaprataktah. sı́ndhur ná ks.ódah. ká ı̄m . varāte
´ ´
1.065.07 jāmı́h. sı́ndhūnām bhrāteva svásrām ı́bhyān ná rājā vánāny atti
1.065.08 yád vā´tajūto vánā vy ásthād agnı́r ha dāti rómā pr.thivyā´h.

37
1.065.09 śvásity apsú ham . só ná s´ı̄dan krátvā cétis.t.ho viśā´m us.arbhút
1.065.10 sómo ná vedhā´ r.táprajātah. paśúr ná śı́śvā vibhúr dūrébhāh.
1.066.01 rayı́r ná citrā´ sū ´ro ná sam . dŕ. g ā´yur ná prān.ó nı́tyo ná sūnúh.
1.066.02 tákvā ná bhūrn.ir vánā sis.akti páyo ná dhenúh. śúcir vibhā´vā
´
1.066.03 dādhā´ra ks.émam óko ná ran.vó yávo ná pakvó jétā jánānām
1.066.04 ŕ. s.ir ná stúbhvā viks.ú praśastó vāj´ı̄ ná prı̄tó váyo dadhāti
1.066.05 durókaśocih. krátur ná nı́tyo jāyéva yónāv áram . vı́śvasmai
1.066.06 citró yád ábhrāt. chvetó ná viks.ú rátho ná rukm´ı̄ tves.áh. samátsu
1.066.07 séneva sr.s.t.ā´mam . dadhāty ástur ná didyút tves.ápratı̄kā
1.066.08 yamó ha jātó yamó jánitvam . jāráh. kan´ı̄nām pátir jánı̄nām
1.066.09 tám ´
. vaś carāthā vayám . vasatyā´stam . ná gā´vo náks.anta iddhám
1.066.10 sı́ndhur ná ks.ódah. prá n´ı̄cı̄r ainon návanta gā´vah. svàr dŕ. śı̄ke
1.067.01 vánes.u jāyúr mártes.u mitró vr.n.ı̄té śrus.t.ı́m . rā´jevājuryám
1.067.02 ks.émo ná sādhúh. krátur ná bhadró bhúvat svādh´ı̄r hótā havyavā´t.
1.067.03 háste dádhāno nr.mn.ā´ vı́śvāny áme devā´n dhād gúhā nis.´ı̄dan

1.067.04 vidántı̄m átra náro dhiyam . dhā´ hr.dā´ yát tas.t.ā´n mántrām áśam . san
1.067.05 ajó ná ks.ā´m . dādh ´
ā ra pr. thiv ´
ı̄ m . tastámbha dy ´
ā m mántrebhih . satyaı́h .
1.067.06 priyā´ padā´ni paśvó nı́ pāhi viśvā´yur agne guhā´ gúham . gāh.
1.067.07 yá ı̄m . cikéta gúhā bhávantam ā´ yáh. sasā´da dhā´rām r.tásya
1.067.08 vı́ yé cr.tánty r.tā´ sápanta ā´d ı́d vásūni prá vavācāsmai
1.067.09 vı́ yó vı̄rútsu ródhan mahitvótá prajā´ utá prasū ´s.v antáh.
1.067.10 cı́ttir apām ´ . dáme viśvāyuh. sádmeva dh ı̄ rāh. sammā´ya cakruh.
´ ´
1.068.01 śrı̄n.ánn úpa sthād dı́vam bhuran.yú sthātúś carátham aktū ´n vy ū `rn.ot
1.068.02 pári yád es.ām éko vı́śves.ām bhúvad devó devānām mahitvā ´ ´
1.068.03 ā´d ı́t te vı́śve krátum . jus.anta śús.kād yád deva jı̄vó jánis.t.hāh.
1.068.04 bhájanta vı́śve devatvám . nā´ma r.tám . sápanto amŕ. tam évaih.
1.068.05 ´
r.tásya prés.ā r.tásya dhı̄tı́r viśvāyur vı́śve ápām . si cakruh.
1.068.06 yás túbhyam . d ´
ā śād yó vā te śı́ ks
. āt tásmai cikitv ā´n rayı́m
. dayasva
1.068.07 hótā nı́s.atto mánor ápatye sá cin nv āsām pátı̄ rayı̄n.ām` ´
1.068.08 ichánta réto mithás tanū ´s.u sám . jānata svaı́r dáks.air ámūrāh.
1.068.09 pitúr ná putrā´h. krátum . jus.anta śrós.an yé asya śā´sam . turā´sah.
1.068.10 ´
vı́ rāya aurn.od dúrah. puruks.úh. pipéśa nākam ´ . stŕ. bhir dámūnāh.
1.069.01 śukráh. śuśukvā´m∗ us.ó ná jāráh. paprā´ samı̄c´ı̄ divó ná jyótih.
1.069.02 pári prájātah. krátvā babhūtha bhúvo devā´nām pitā´ putráh. sán
1.069.03 vedhā´ ádr.pto agnı́r vijānánn ū ´dhar ná gónām . svā´dmā pitūnā´m
1.069.04 jáne ná śéva āhū ´ryah. sán mádhye nı́s.atto ran.vó duron.é
1.069.05 putró ná jātó ran.vó duron.é vāj´ı̄ ná prı̄tó vı́śo vı́ tārı̄t
1.069.06 vı́śo yád áhve nŕ. bhih. sánı̄lā agnı́r devatvā´ vı́śvāny aśyāh.
¯
1.069.07 nákis. t.a etā´ vratā´ minanti nŕ. bhyo yád ebhyáh. śrus.t.ı́m . cakártha
1.069.08 tát tú te dám . so yád áhan samānaı́r nŕ. bhir yád yuktó vivé rápām . si
1.069.09 us.ó ná jāró vibhā´vosráh. sám . jñātarūpaś cı́ketad asmai

38
1.069.10 tmánā váhanto dúro vy `r.n.van návanta vı́śve svàr dŕ. śı̄ke
1.070.01 vanéma pūrv´ı̄r aryó manı̄s.ā´ agnı́h. suśóko vı́śvāny aśyāh.
1.070.02 ā´ daı́vyāni vratā´ cikitvā´n ā´ mā´nus.asya jánasya jánma
1.070.03 gárbho yó apā´m . gárbho vánānām . gárbhaś ca sthātā´m . gárbhaś caráthām
1.070.04 ádrau cid asmā antár duron.é viśā´m . ná vı́ ś vo amŕ . . svādh´ı̄h.
tah
´ ∗ ´ ´ ´
1.070.05 sá hı́ ks.apāvām agn ı̄ rayı̄n.ām . dāśad yó asmā áram . sūktaı́h.
1.070.06 etā´ cikitvo bhū ´mā nı́ pāhi devā´nām . jánma mártām . ś ca vidvā´n
1.070.07 várdhān yám pūrv´ı̄h. ks.apó vı́rūpā sthātúś ca rátham r.tápravı̄tam
1.070.08 árādhi hótā svàr nı́s.attah. kr.n.ván vı́śvāny ápām . si satyā´
1.070.09 gós.u práśastim . vánes.u dhis.e bháranta vı́śve balı́m . svàr n.ah.
1.070.10 ´
vı́ tvā nárah. purutrā saparyan pitúr ná jı́vrer vı́ védo bharanta
1.070.11 sādhúr ná gr.dhnúr ásteva śū ´ro yā´teva bhı̄más tves.áh. samátsu
1.071.01a úpa prá jinvann uśat´ı̄r uśántam pátim . ná nı́tyam . jánayah. sánı̄l¯āh.
1.071.01c ´
svásārah. śyāvı̄m árus.ı̄m ajus.rañ citrám uchántı̄m us.ásam . ná gā´vah.
1.071.02a vı̄lú cid dr.lhā´ pitáro na ukthaı́r ádrim . rujann áṅgiraso ráven.a
¯ ¯
1.071.02c cakrúr divó br.ható gātúm asmé áhah. svàr vividuh. ketúm usrā´h.
1.071.03a dádhann r.tám . dhanáyann asya dhı̄tı́m ā´d ı́d aryó didhis.vò vı́bhr.trāh.
1.071.03c átr.s.yantı̄r apáso yanty áchā devā´ñ jánma práyasā vardháyantı̄h.
1.071.04a máthı̄d yád ı̄m . vı́bhr.to mātarı́śvā gr.hé-gr.he śyetó jényo bhū ´t
1.071.04c ā´d ı̄m. rā´jñe ná sáhı̄yase sácā sánn ā´ dūtyàm bhŕ. gavān.o vivāya
1.071.05a mahé yát pitrá ı̄m . rásam . divé kár áva tsarat pr.śanyàś cikitvā´n
1.071.05c sr.jád ástā dhr.s.atā didyúm asmai svā´yām
´ . devó duhitári tvı́s.im . dhāt
1.071.06a svá ā´ yás túbhyam . dáma ´
ā vibh ´
ā ti námo vā d ´
ā śād uśató ánu dyū´n
1.071.06c ´
várdho agne váyo asya dvibárhā yāsad rāyā sarátham ´ . yám ´
. junāsi
1.071.07a agnı́m . vı́ ś vā abhı́ pŕ ks
. . .ah sacante samudrám . ná sravátah . saptá yahv´ı̄h.
1.071.07c ná jāmı́bhir vı́ cikite váyo no vidā´ devés.u prámatim . cikitvā´n
1.071.08a ´ā yád is.é nr.pátim ´
. téja ānat. chúci réto nı́s.iktam . dyaúr abh´ı̄ke
1.071.08c agnı́h. śárdham anavadyám . yúvānam . svādhyàm . janayat sūdáyac ca
1.071.09a ´
máno ná yó ’dhvanah. sadyá éty ékah. satrā sūro vásva ı̄śe ´
1.071.09c rā´jānā mitrā´várun.ā supān.´ı̄ gós.u priyám amŕ. tam . ráks.amān.ā
1.071.10a mā´ no agne sakhyā´ pı́tryān.i prá mars.is.t.hā abhı́ vidús. kavı́h. sán
1.071.10c nábho ná rūpám . jarimā´ mināti purā´ tásyā abhı́śaster ádhı̄hi
1.072.01a nı́ kā´vyā vedhásah. śáśvatas kar háste dádhāno náryā purū ´n.i
1.072.01c agnı́r bhuvad rayipátı̄ rayı̄n.ām ´ ´
. satrā cakrān.ó amŕ. tāni vı́śvā
1.072.02a asmé vatsám pári s.ántam . ná vindann ichánto vı́śve amŕ. tā ámūrāh.
1.072.02c śramayúvah. padavyò dhiyam . dhā´s tasthúh. padé paramé cā´rv agnéh.
1.072.03a ´
tisró yád agne śarádas tvām ı́c chúcim . ghr.téna śúcayah. saparyā´n
1.072.03c nā´māni cid dadhire yajñı́yāny ásūdayanta tanvàh. sújātāh.
1.072.04a ā´ ródası̄ br.hat´ı̄ vévidānāh. prá rudrı́yā jabhrire yajñı́yāsah.
1.072.04c vidán márto nemádhitā cikitvā´n agnı́m padé paramé tasthivā´m . sam
1.072.05a sam . jānān ´
ā úpa sı̄dann abhijñú pátnı̄vanto namasyàm . namasyan

39
1.072.05c ririkvā´m . sas tanvàh. kr.n.vata svā´h. sákhā sákhyur nimı́s.i ráks.amān.āh.
1.072.06a trı́h. saptá yád gúhyāni tvé ı́t padā´vidan nı́hitā yajñı́yāsah.
1.072.06c tébhı̄ raks.ante amŕ. tam . sajós.āh. paśū´ñ ca sthātā´ñ carátham . ca pāhi
˙

1.072.07a vidvā´m agne vayúnāni ks.itı̄nā´m . vy ā`nus.ák churúdho jı̄váse dhāh.

1.072.07c antarvidvām ádhvano devayānān átandro dūtó abhavo havirvā´t.
´ ´
1.072.08a svādhyò divá ā´ saptá yahv´ı̄ rāyó dúro vy `r.tajñā´ ajānan
1.072.08c vidád gávyam . sarámā dr.¯lhám ūrvám . yénā nú kam mā´nus.ı̄ bhójate vı́t.
1.072.09a ā´ yé vı́śvā svapatyā´ni tasthúh. kr.n.vānā´so amr.tatvā´ya gātúm
1.072.09c mahnā´ mahádbhih. pr.thiv´ı̄ vı́ tasthe mātā´ putraı́r áditir dhā´yase véh.
1.072.10a ádhi śrı́yam . nı́ dadhuś cā´rum asmin divó yád aks.´ı̄ amŕ. tā ákr.n.van
1.072.10c ádha ks.aranti sı́ndhavo ná sr.s.t.ā´h. prá n´ı̄cı̄r agne árus.ı̄r ajānan
1.073.01a rayı́r ná yáh. pitr.vittó vayodhā´h. suprán.ı̄tiś cikitús.o ná śā´suh.
1.073.01c syonaś´ı̄r átithir ná prı̄n.ānó hóteva sádma vidható vı́ tārı̄t
1.073.02a devó ná yáh. savitā´ satyámanmā krátvā nipā´ti vr.jánāni vı́śvā
1.073.02c purupraśastó amátir ná satyá ātméva śévo didhis.ā´yyo bhūt
1.073.03a devó ná yáh. pr.thiv´ı̄m . viśvádhāyā upaks.éti hitámitro ná rā´jā
1.073.03c purah.sádah. śarmasádo ná vı̄rā´ anavadyā´ pátijus.t.eva nā´rı̄
1.073.04a tám . tvā náro dáma ā´ nı́tyam iddhám ágne sácanta ks.itı́s.u dhruvā´su
1.073.04c ádhi dyumnám . nı́ dadhur bhū ´ry asmin bhávā viśvā´yur dharún.o rayı̄n.ā´m
1.073.05a vı́ pŕ. ks.o agne maghávāno aśyur vı́ sūráyo dádato vı́śvam ā´yuh.
1.073.05c sanéma vā´jam . samithés.v aryó bhāgám . devés.u śrávase dádhānāh.
1.073.06a r.tásya hı́ dhenávo vāvaśānā´h. smádūdhnı̄h. pı̄páyanta dyúbhaktāh.
1.073.06c parāvátah. sumatı́m bhı́ks.amān.ā vı́ sı́ndhavah. samáyā sasrur ádrim
1.073.07a tvé agne sumatı́m bhı́ks.amān.ā divı́ śrávo dadhire yajñı́yāsah.
1.073.07c náktā ca cakrúr us.ásā vı́rūpe kr.s.n.ám . ca várn.am arun.ám . ca sám . dhuh.
1.073.08a yā´n rāyé mártān sús.ūdo agne té syāma maghávāno vayám . ca
1.073.08c chāyéva vı́śvam bhúvanam . sisaks . y āpapriv ´
ā n ródası̄ antáriks. am
1.073.09a ´ ´
árvadbhir agne árvato nŕ. bhir nā˙ n vı̄raı́r vı̄rān vanuyāmā tvótāh.
1.073.09c ı̄śānā´sah. pitr.vittásya rāyó vı́ sūráyah. śatáhimā no aśyuh.
1.073.10a etā´ te agna ucáthāni vedho jús.t.āni santu mánase hr.dé ca
1.073.10c śakéma rāyáh. sudhúro yámam . té ’dhi śrávo devábhaktam . dádhānāh.
1.074.01a upaprayánto adhvarám mántram . vocemāgnáye
1.074.01c āré asmé ca śr.n.vaté
1.074.02a yáh. sn´ı̄hitı̄s.u pūrvyáh. sam . jagmānā´su kr.s.t.ı́s.u
1.074.02c áraks.ad dāśús.e gáyam
1.074.03a utá bruvantu jantáva úd agnı́r vr.trahā´jani
1.074.03c dhanam . jayó rán.e-ran.e
1.074.04a yásya dūtó ási ks.áye vés.i havyā´ni vı̄táye
1.074.04c dasmát kr.n.ós.y adhvarám
1.074.05a tám ı́t suhavyám aṅgirah. sudevám . sahaso yaho

40
1.074.05c jánā āhuh. subarhı́s.am
1.074.06a ā´ ca váhāsi tā´m∗ ihá devā´m∗ úpa práśastaye
1.074.06c havyā´ suścandra vı̄táye
1.074.07a ná yór upabdı́r áśvyah. śr.n.vé ráthasya kác caná
1.074.07c yád agne yā´si dūtyàm
1.074.08a tvóto vājy áhrayo ’bhı́ pū ´rvasmād áparah.

1.074.08c prá dāśvā´m agne asthāt
1.074.09a utá dyumát suv´ı̄ryam br.hád agne vivāsasi
1.074.09c devébhyo deva dāśús.e
1.075.01a jus.ásva sapráthastamam . váco devápsarastamam
1.075.01c ´
havyā júhvāna āsáni
1.075.02a áthā te aṅgirastamā´gne vedhastama priyám
1.075.02c vocéma bráhma sānası́
1.075.03a kás te jāmı́r jánānām ágne kó dāśvàdhvarah.
1.075.03c kó ha kásminn asi śritáh.
1.075.04a tvám . jāmı́r jánānām ágne mitró asi priyáh.
1.075.04c sákhā sákhibhya ´ı̄d.yah.
1.075.05a yájā no mitrā´várun.ā yájā devā´m∗ r.tám br.hát
1.075.05c ágne yáks.i svám . dámam
1.076.01a kā´ ta úpetir mánaso várāya bhúvad agne śám . tamā kā´ manı̄s.ā´
1.076.01c kó vā yajñaı́h. pári dáks.am . ta āpa kéna vā te mánasā dāśema
1.076.02a éhy agna ihá hótā nı́ s.ı̄dādabdhah. sú puraetā´ bhavā nah.
´
1.076.02c ávatām . tvā ródası̄ viśvaminvé yájā mahé saumanasā´ya devā´n
1.076.03a prá sú vı́śvān raks.áso dháks.y agne bhávā yajñā´nām abhiśastipā´vā
1.076.03c áthā´ vaha sómapatim . háribhyām ātithyám asmai cakr.mā sudā´vne
1.076.04a prajā´vatā vácasā váhnir āsā´ ca huvé nı́ ca satsı̄há devaı́h.
1.076.04c vés.i hotrám utá potrám . yajatra bodhı́ prayantar janitar vásūnām
1.076.05a yáthā vı́prasya mánus.o havı́rbhir devā´m∗ áyajah. kavı́bhih. kavı́h. sán
1.076.05c evā´ hotah. satyatara tvám adyā´gne mandráyā juhvā` yajasva
1.077.01a kathā´ dāśemāgnáye kā´smai devájus.t.ocyate bhāmı́ne g´ı̄h.
1.077.01c yó mártyes.v amŕ. ta r.tā´vā hótā yájis.t.ha ı́t kr.n.óti devā´n
1.077.02a yó adhvarés.u śám . tama r.tā´vā hótā tám ū námobhir ā´ kr.n.udhvam
1.077.02c agnı́r yád vér mártāya devā´n sá cā bódhāti mánasā yajāti
1.077.03a sá hı́ krátuh. sá máryah. sá sādhúr mitró ná bhūd ádbhutasya rath´ı̄h.
1.077.03c tám médhes.u prathamám . devayántı̄r vı́śa úpa bruvate dasmám ā´rı̄h.
1.077.04a sá no nr.n.ā´m. nŕ. tamo riśā´dā agnı́r gı́ró ’vasā vetu dhı̄tı́m
1.077.04c tánā ca yé maghávānah. śávis.t.hā vā´japrasūtā is.áyanta mánma
1.077.05a evā´gnı́r gótamebhir r.tā´vā vı́prebhir astos.t.a jātávedāh.
1.077.05c sá es.u dyumnám pı̄payat sá vā´jam . yāti jós.am ā´ cikitvā´n
. sá pus.t.ı́m
1.078.01a ´ ´
abhı́ tvā gótamā girā jātavedo vı́cars.an.e
1.078.01c dyumnaı́r abhı́ prá n.onumah.

41
1.078.02a tám u tvā gótamo girā´ rāyáskāmo duvasyati
1.078.02c dyumnaı́r abhı́ prá n.onumah.
1.078.03a tám u tvā vājasā´tamam aṅgirasvád dhavāmahe
1.078.03c dyumnaı́r abhı́ prá n.onumah.

1.078.04a tám u tvā vr.trahántamam . yó dásyūm r avadhūnus.é
1.078.04c dyumnaı́r abhı́ prá n.onumah.
1.078.05a ávocāma ráhūgan.ā agnáye mádhumad vácah.
1.078.05c dyumnaı́r abhı́ prá n.onumah.
1.079.01a hı́ran.yakeśo rájaso visāré ’hir dhúnir vā´ta iva dhrájı̄mān
1.079.01c śúcibhrājā us.áso návedā yáśasvatı̄r apasyúvo ná satyā´h.
1.079.02a ā´ te suparn.ā´ aminantam∗ évaih. kr.s.n.ó nonāva vr.s.abhó yádı̄dám
1.079.02c śivā´bhir ná smáyamānābhir ā´gāt pátanti mı́ha stanáyanty abhrā´
1.079.03a yád ı̄m r.tásya páyasā pı́yāno náyann r.tásya pathı́bhı̄ rájis.t.haih.
1.079.03c aryamā´ mitró várun.ah. párijmā tvácam pr.ñcanty úparasya yónau
1.079.04a ágne vā´jasya gómata ´ı̄śānah. sahaso yaho
1.079.04c asmé dhehi jātavedo máhi śrávah.
1.079.05a sá idhānó vásus. kavı́r agnı́r ı̄lényo girā´
¯
1.079.05c revád asmábhyam purvan.ı̄ka dı̄dihi
1.079.06a ks.apó rājann utá tmánā´gne vástor utós.ásah.
1.079.06c sá tigmajambha raks.áso daha práti
1.079.07a ávā no agna ūtı́bhir gāyatrásya prábharman.i
1.079.07c vı́śvāsu dhı̄s.ú vandya
1.079.08a ā´ no agne rayı́m bhara satrāsā´ham . váren.yam
1.079.08c vı́śvāsu pr.tsú dus.t.áram
1.079.09a ā´ no agne sucetúnā rayı́m . viśvā´yupos.asam
1.079.09c mārd.ı̄kám . dhehi jı̄váse
1.079.10a prá pūtās tigmáśocis.e vā´co gotamāgnáye
´
1.079.10c bhárasva sumnayúr gı́rah.
1.079.11a yó no agne ’bhidā´saty ánti dūré padı̄s.t.á sáh.
1.079.11c asmā´kam ı́d vr.dhé bhava
1.079.12a sahasrāks.ó vı́cars.an.ir agn´ı̄ ráks.ām . si sedhati
1.079.12c hótā gr.n.ı̄ta ukthyàh.
1.080.01a itthā´ hı́ sóma ı́n máde brahmā´ cakā´ra várdhanam
1.080.01c śávis.t.ha vajrinn ójasā pr.thivyā´ nı́h. śaśā áhim árcann ánu svarā´jyam
1.080.02a sá tvāmadad vŕ. s.ā mádah. sómah. śyenā´bhr.tah. sutáh.
1.080.02c yénā vr.trám . nı́r adbhyó jaghántha vajrinn ójasā´rcann ánu svarā´jyam
1.080.03a ´
préhy abh ı̄ hi dhr.s.n.uhı́ ná te vájro nı́ yam . sate
1.080.03c ı́ndra nr.mn.ám . hı́ te śávo háno vr
. trám. jáyā apó ’rcann ánu svarā´jyam
1.080.04a nı́r indra bhū ´myā ádhi vr.trám . jaghantha nı́r diváh.
1.080.04c sr.jā marútvatı̄r áva jı̄vádhanyā imā´ apó ’rcann ánu svarā´jyam
´
1.080.05a ı́ndro vr.trásya dódhatah. sā´num . vájren.a hı̄l¯itáh.

42
1.080.05c abhikrámyā´va jighnate ’páh. sármāya codáyann árcann ánu svarā´jyam
1.080.06a ádhi sā´nau nı́ jighnate vájren.a śatáparvan.ā
1.080.06c mandāná ı́ndro ándhasah. sákhibhyo gātúm ichaty árcann ánu svarā´jyam
1.080.07a ı́ndra túbhyam ı́d adrivó ’nuttam . vajrin vı̄ryàm
1.080.07c yád dha tyám māyı́nam mr.gám . tám u tvám māyáyāvadhı̄r árcann ánu
´
svarājyam
1.080.08a vı́ te vájrāso asthiran navatı́m . nāvyā` ánu
1.080.08c mahát ta indra vı̄ryàm bāhvós te bálam . hitám árcann ánu svarā´jyam
1.080.09a sahásram . sākám arcata pári s.t.obhata vim . śatı́h.
1.080.09c śataı́nam ánv anonavur ı́ndrāya bráhmódyatam árcann ánu svarā´jyam
1.080.10a ı́ndro vr.trásya távis.ı̄m . nı́r ahan sáhasā sáhah.

1.080.10c mahát tád asya paúm . syam . vr.trám . jaghanvā´m asr.jad árcann ánu svarā´jyam
1.080.11a imé cit táva manyáve vépete bhiyásā mah´ı̄
1.080.11c yád indra vajrinn ójasā vr.trám marútvām∗ ávadhı̄r árcann ánu svarā´jyam
1.080.12a ná vépasā ná tanyaténdram . vr.tró vı́ bı̄bhayat
1.080.12c abhy ènam . vájra āyasáh. sahásrabhr.s.t.ir āyatā´rcann ánu svarā´jyam
1.080.13a yád vr.trám . táva cāśánim
. vájren.a samáyodhayah.
1.080.13c áhim indra jı́ghām . sato divı́ te badbadhe śávó ’rcann ánu svarā´jyam
1.080.14a abhis.t.ané te adrivo yát sthā´ jágac ca rejate
1.080.14c tvás.t.ā cit táva manyáva ı́ndra vevijyáte bhiyā´rcann ánu svarā´jyam
1.080.15a nahı́ nú yā´d adhı̄más´ı̄ndram . kó vı̄ryā` paráh.
1.080.15c tásmin nr.mn.ám utá krátum . devā´ ójām . si sám . dadhur árcann ánu svarā´jyam
1.080.16a yā´m átharvā mánus. pitā´ dadhyáṅ dhı́yam átnata
1.080.16c tásmin bráhmān.i pūrváthéndra ukthā´ sám agmatā´rcann ánu svarā´jyam
1.081.01a ı́ndro mádāya vāvr.dhe śávase vr.trahā´ nŕ. bhih.
1.081.01c tám ı́n mahátsv ājı́s.ūtém árbhe havāmahe sá vā´jes.u prá no ’vis.at
1.081.02a ási hı́ vı̄ra sényó ’si bhū ´ri parādadı́h.
1.081.02c ási dabhrásya cid vr.dhó yájamānāya śiks.asi sunvaté bhū ´ri te vásu
´
1.081.03a yád ud ı̄ rata ājáyo dhr.s.n.áve dhı̄yate dhánā

1.081.03c yuks.vā´ madacyútā hárı̄ kám . hánah. kám . vásau dadho ’smā´m indra vásau
dadhah.
1.081.04a krátvā mahā´m∗ anus.vadhám bhı̄má ā´ vāvr.dhe śávah.
1.081.04c śriyá r.s.vá upākáyor nı́ śipr´ı̄ hárivān dadhe hástayor vájram āyasám
1.081.05a ā´ paprau pā´rthivam . rájo badbadhé rocanā´ divı́

1.081.05c ná tvā´vām indra káś caná ná jātó ná janis.yaté ’ti vı́śvam . vavaks.itha
1.081.06a yó aryó martabhójanam parādádāti dāśús.e
1.081.06c ı́ndro asmábhyam . śiks.atu vı́ bhajā bhū ´ri te vásu bhaks.ı̄yá táva rā´dhasah.
1.081.07a máde-made hı́ no dadı́r yūthā´ gávām r.jukrátuh.
1.081.07c sám. gr.bhāya purū ´ śatóbhayāhastyā´ vásu śiśı̄hı́ rāyá ā´ bhara
1.081.08a mādáyasva suté sácā śávase śūra rā´dhase
1.081.08c vidmā´ hı́ tvā purūvásum úpa kā´mān sasr.jmáhé ’thā no ’vitā´ bhava

43
1.081.09a eté ta indra jantávo vı́śvam pus.yanti vā´ryam
1.081.09c antár hı́ khyó jánānām aryó védo ádāśus.ām . no véda ā´ bhara
. tés.ām
1.082.01a úpo s.ú śr.n.uh´ı̄ gı́ro mághavan mā´tathā iva
1.082.01c yadā´ nah. sūnŕ. tāvatah. kára ā´d artháyāsa ı́d yójā nv ı̀ndra te hárı̄
1.082.02a áks.ann ámı̄madanta hy áva priyā´ adhūs.ata
1.082.02c ástos.ata svábhānavo vı́prā návis.t.hayā mat´ı̄ yójā nv ı̀ndra te hárı̄
1.082.03a susam . dŕ. śam . tvā vayám mághavan vandis.ı̄máhi
1.082.03c prá nūnám pūrn.ávandhura stutó yāhi váśām∗ ánu yójā nv ı̀ndra te hárı̄
1.082.04a sá ghā tám . vŕ. s.an.am
. rátham ádhi tis.t.hāti govı́dam
1.082.04c yáh. pā´tram . hāriyojanám pūrn.ám indra cı́ketati yójā nv ı̀ndra te hárı̄
1.082.05a yuktás te astu dáks.in.a utá savyáh. śatakrato
1.082.05c téna jāyā´m úpa priyā´m mandānó yāhy ándhaso yójā nv ı̀ndra te hárı̄
1.082.06a yunájmi te bráhman.ā keśı́nā hárı̄ úpa prá yāhi dadhis.é gábhastyoh.
1.082.06c út tvā sutā´so rabhasā´ amandis.uh. pūs.an.vā´n vajrin sám u pátnyāmadah.
1.083.01a áśvāvati prathamó gós.u gachati suprāv´ı̄r indra mártyas távotı́bhih.
1.083.01c tám ı́t pr.n.aks.i vásunā bhávı̄yasā sı́ndhum ā´po yáthābhı́to vı́cetasah.
1.083.02a ā´po ná dev´ı̄r úpa yanti hotrı́yam aváh. paśyanti vı́tatam . yáthā rájah.
1.083.02c prācaı́r devā´sah. prá n.ayanti devayúm brahmaprı́yam . jos.ayante varā´ iva
1.083.03a ádhi dváyor adadhā ukthyàm . váco yatásrucā mithunā´ yā´ saparyátah.
1.083.03c ásam . yatto vraté te ks.eti pús.yati bhadrā´ śaktı́r yájamānāya sunvaté
1.083.04a ā´d áṅgirāh. prathamám . dadhire váya iddhā´gnayah. śámyā yé sukr.tyáyā
1.083.04c sárvam pan.éh. sám avindanta bhójanam áśvāvantam . gómantam ā´ paśúm.
nárah.
1.083.05a yajñaı́r átharvā prathamáh. pathás tate tátah. sū ´ryo vratapā´ vená ā´jani
1.083.05c ā´ gā´ ājad uśánā kāvyáh. sácā yamásya jātám amŕ. tam. yajāmahe
1.083.06a barhı́r vā yát svapatyā´ya vr.jyáte ’rkó vā ślókam āghós.ate divı́
1.083.06c grā´vā yátra vádati kārúr ukthyàs tásyéd ı́ndro abhipitvés.u ran.yati
1.084.01a ásāvi sóma indra te śávis.t.ha dhr.s.n.av ā´ gahi
1.084.01c ´ā tvā pr.n.aktv indriyám ´ryo ná raśmı́bhih.
. rájah. sū
1.084.02a ı́ndram ı́d dhárı̄ vaható ’pratidhr.s.t.aśavasam
1.084.02c . ca stut´ı̄r úpa yajñám
ŕ. s.ı̄n.ām . ca mā´nus.ān.ām
1.084.03a ´ā tis.t.ha vr.trahan rátham . yuktā´ te bráhman.ā hárı̄
1.084.03c arvāc´ı̄nam . sú te máno grā´vā kr.n.otu vagnúnā
1.084.04a imám indra sutám piba jyés.t.ham ámartyam mádam
1.084.04c śukrásya tvābhy àks.aran dhā´rā r.tásya sā´dane
1.084.05a ı́ndrāya nūnám arcatokthā´ni ca bravı̄tana
1.084.05c sutā´ amatsur ı́ndavo jyés.t.ham . namasyatā sáhah.
1.084.06a nákis. t.vád rath´ı̄taro hárı̄ yád indra yáchase
1.084.06c nákis. t.vā´nu majmánā nákih. sváśva ānaśe
1.084.07a yá éka ı́d vidáyate vásu mártāya dāśús.e
1.084.07c ´ı̄śāno ápratis.kuta ı́ndro aṅgá

44
1.084.08a kadā´ mártam arādhásam padā´ ks.úmpam iva sphurat
1.084.08c kadā´ nah. śuśravad gı́ra ı́ndro aṅgá
1.084.09a yáś cid dhı́ tvā bahúbhya ā´ sutā´vām∗ āvı́vāsati
1.084.09c ugrám . tát patyate śáva ı́ndro aṅgá
1.084.10a svādór itthā´ vis.ūváto mádhvah. pibanti gauryàh.
1.084.10c yā´ ı́ndren.a sayā´varı̄r vŕ. s.n.ā mádanti śobháse vásvı̄r ánu svarā´jyam
1.084.11a tā´ asya pr.śanāyúvah. sómam . śrı̄n.anti pŕ. śnayah.
1.084.11c priyā´ ı́ndrasya dhenávo vájram . hinvanti sā´yakam . vásvı̄r ánu svarā´jyam
´
1.084.12a tā asya námasā sáhah. saparyánti prácetasah.
1.084.12c vratā´ny asya saścire purū ´n.i pūrvácittaye vásvı̄r ánu svarā´jyam
1.084.13a ı́ndro dadhı̄có asthábhir vr.trā´n.y ápratis.kutah.
1.084.13c jaghā´na navat´ı̄r náva
1.084.14a ichánn áśvasya yác chı́rah. párvates.v ápaśritam
1.084.14c tád vidac charyan.ā´vati
1.084.15a átrā´ha gór amanvata nā´ma tvás.t.ur apı̄cyàm
1.084.15c itthā´ candrámaso gr.hé
1.084.16a kó adyá yuṅkte dhurı́ gā´ r.tásya śı́mı̄vato bhāmı́no durhr.n.āyū ´n
1.084.16c āsánnis.ūn hr.tsváso mayobhū ´n yá es.ām bhr.tyā´m r.n.ádhat sá jı̄vāt
1.084.17a ká ı̄s.ate tujyáte kó bibhāya kó mam . sate sántam ı́ndram . kó ánti
1.084.17c kás tokā´ya ká ı́bhāyotá rāyé ’dhi bravat tanvè kó jánāya
1.084.18a kó agnı́m ı̄t.t.e havı́s.ā ghr.téna srucā´ yajātā r.túbhir dhruvébhih.
1.084.18c kásmai devā´ ā´ vahān āśú hóma kó mam . sate vı̄tı́hotrah. sudeváh.
1.084.19a tvám aṅgá prá śam . .siso deváh . śavis
. . mártyam
tha
1.084.19c ná tvád anyó maghavann asti mard.iténdra brávı̄mi te vácah.
1.084.20a mā´ te rā´dhām . si mā´ ta ūtáyo vaso ’smā´n kádā canā´ dabhan
1.084.20c vı́śvā ca na upamimı̄hı́ mānus.a vásūni cars.an.ı́bhya ā´
1.085.01a prá yé śúmbhante jánayo ná sáptayo yā´man rudrásya sūnávah. sudám . sasah.
1.085.01c ródası̄ hı́ marútaś cakriré vr.dhé mádanti vı̄rā´ vidáthes.u ghŕ. s.vayah.
1.085.02a tá uks.itā´so mahimā´nam āśata divı́ rudrā´so ádhi cakrire sádah.
1.085.02c árcanto arkám . janáyanta indriyám ádhi śrı́yo dadhire pŕ. śnimātarah.
1.085.03a gómātaro yác chubháyante añjı́bhis tanū ´s.u śubhrā´ dadhire virúkmatah.
´
1.085.03c bādhante vı́śvam abhimātı́nam ápa vártmāny es.ām ánu rı̄yate ghr.tám
1.085.04a vı́ yé bhrā´jante súmakhāsa r.s.t.ı́bhih. pracyāváyanto ácyutā cid ójasā
1.085.04c manojúvo yán maruto ráthes.v ā´ vŕ. s.avrātāsah. pŕ. s.atı̄r áyugdhvam
1.085.05a prá yád ráthes.u pŕ. s.atı̄r áyugdhvam . vā´je ádrim maruto ram . háyantah.
1.085.05c utā´rus.ásya vı́ s.yanti dhā´rāś cármevodábhir vy ùndanti bhū ´ma
´
1.085.06a ā vo vahantu sáptayo raghus.yádo raghupátvānah. prá jigāta bāhúbhih.
1.085.06c s´ı̄datā´ barhı́r urú vah. sádas kr.tám mādáyadhvam maruto mádhvo ándhasah.
1.085.07a tè ’vardhanta svátavaso mahitvanā´ nā´kam . tasthúr urú cakrire sádah.
´
1.085.07c vı́s.n.ur yád dhāvad vŕ. s.an.am madacyútam . váyo ná sı̄dann ádhi barhı́s.i priyé
´rā ivéd yúyudhayo ná jágmayah. śravasyávo ná pŕ. tanāsu yetire
1.085.08a śū

45
1.085.08c bháyante vı́śvā bhúvanā marúdbhyo rā´jāna iva tves.ásam . dr.śo nárah.
1.085.09a tvás.t.ā yád vájram . súkr tam
. . hiran . yáyam . sahásrabhr . . . . svápā ávartayat
s t im
1.085.09c dhattá ı́ndro náry ápām . si kártavé ’han vr.trám . nı́r apā´m aubjad arn.avám
1.085.10a ūrdhvám . nunudre ’vatám . tá ójasā dādr.hān.ám . cid bibhidur vı́ párvatam
1.085.10c dhámanto vān.ám marútah. sudā´navo máde sómasya rán.yāni cakrire
1.085.11a jihmám . nunudre ’vatám . táyā diśā´siñcann útsam . gótamāya tr.s.n.áje
1.085.11c ā´ gachantı̄m ávasā citrábhānavah. kā´mam . vı́prasya tarpayanta dhā´mabhih.
1.085.12a yā´ vah. śárma śaśamānā´ya sánti tridhā´tūni dāśús.e yachatā´dhi
1.085.12c asmábhyam . tā´ni maruto vı́ yanta rayı́m . no dhatta vr.s.an.ah. suv´ı̄ram
1.086.01a máruto yásya hı́ ks.áye pāthā´ divó vimahasah.
1.086.01c sá sugopā´tamo jánah.
1.086.02a yajñaı́r vā yajñavāhaso vı́prasya vā matı̄nā´m
1.086.02c márutah. śr.n.utā´ hávam
1.086.03a utá vā yásya vājı́nó ’nu vı́pram átaks.ata
1.086.03c sá gántā gómati vrajé
1.086.04a asyá vı̄rásya barhı́s.i sutáh. sómo dı́vis.t.is.u
1.086.04c ukthám mádaś ca śasyate
1.086.05a asyá śros.antv ā´ bhúvo vı́śvā yáś cars.an.´ı̄r abhı́
1.086.05c sū´ram . cit sasrús.ı̄r ı́s.ah.
1.086.06a pūrv´ı̄bhir hı́ dadāśimá śarádbhir maruto vayám
1.086.06c ávobhiś cars.an.ı̄nā´m
1.086.07a subhágah. sá prayajyavo máruto astu mártyah.
1.086.07c yásya práyām . si párs.atha
1.086.08a śaśamānásya vā narah. svédasya satyaśavasah.
1.086.08c vidā´ kā´masya vénatah.
1.086.09a yūyám . tát satyaśavasa āvı́s. karta mahitvanā´
1.086.09c vı́dhyatā vidyútā ráks.ah.
1.086.10a gū´hatā gúhyam . támo vı́ yāta vı́śvam atrı́n.am
1.086.10c jyótis. kartā yád uśmási
1.087.01a prátvaks.asah. prátavaso virapśı́nó ’nānatā ávithurā r.jı̄s.ı́n.ah.
1.087.01c jús.t.atamāso nŕ. tamāso añjı́bhir vy ā`najre ké cid usrā´ iva stŕ. bhih.
1.087.02a upahvarés.u yád ácidhvam . yayı́m . váya iva marutah. kéna cit pathā´
1.087.02c ścótanti kóśā úpa vo ráthes.v ā´ ghr.tám uks.atā mádhuvarn.am árcate
1.087.03a praı́s.ām ájmes.u vithuréva rejate bhū ´mir yā´mes.u yád dha yuñjáte śubhé
1.087.03c té krı̄láyo dhúnayo bhrā´jadr.s.t.ayah. svayám mahitvám panayanta dhū ´tayah.
¯
1.087.04a sá hı́ svasŕ. t pŕ. s.adaśvo yúvā gan.ò ’yā´ ı̄śānás távis.ı̄bhir ā´vr.tah.
1.087.04c ási satyá r.n.ayā´vā´nedyo ’syā´ dhiyáh. prāvitā´thā vŕ. s.ā gan.áh.
1.087.05a pitúh. pratnásya jánmanā vadāmasi sómasya jihvā´ prá jigāti cáks.asā
1.087.05c yád ı̄m ı́ndram . śámy ŕ. kvān.a ā´śatā´d ı́n nā´māni yajñı́yāni dadhire
1.087.06a śriyáse kám bhānúbhih. sám mimiks.ire té raśmı́bhis tá ŕ. kvabhih. sukhādáyah.
1.087.06c té vā´śı̄manta is.mı́n.o ábhı̄ravo vidré priyásya mā´rutasya dhā´mnah.

46
1.088.01a ā´ vidyúnmadbhir marutah. svarkaı́ ráthebhir yāta r.s.t.imádbhir áśvaparn.aih.
1.088.01c ā´ várs.is.t.hayā na is.ā´ váyo ná paptatā sumāyāh.
1.088.02a tè ’run.ébhir váram ā´ piśáṅgaih. śubhé kám . yānti rathatū ´rbhir áśvaih.
1.088.02c ´
rukmó ná citráh. svádhitı̄vān pavyā ráthasya jaṅghananta bhū ´ma
1.088.03a śriyé kám . vo ádhi tanū ´s.u vā´śı̄r medhā´ vánā ná kr.n.avanta ūrdhvā´
1.088.03c yus.mábhyam . kám marutah. sujātās tuvidyumnā´so dhanayante ádrim
1.088.04a áhāni gŕ. dhrāh. páry ā´ va ā´gur imā´m . dhı́yam . vārkāryā´m. ca dev´ı̄m
1.088.04c bráhma kr.n.vánto gótamāso arkaı́r ūrdhvám . nunudra utsadhı́m pı́badhyai
1.088.05a etát tyán ná yójanam aceti sasvár ha yán maruto gótamo vah.
1.088.05c páśyan hı́ran.yacakrān áyodam . s.t.rān vidhā´vato varā´hūn
1.088.06a es.ā syā vo maruto ’nubhartr ı̄ práti s.t.obhati vāgháto ná vā´n.ı̄
´ ´ ´
1.088.06c ástobhayad vŕ. thāsām ánu svadhā´m . gábhastyoh.
1.089.01a ā´ no bhadrā´h. krátavo yantu viśvátó ’dabdhāso áparı̄tāsa udbhı́dah.
1.089.01c devā´ no yáthā sádam ı́d vr.dhé ásann áprāyuvo raks.itā´ro divé-dive
1.089.02a devā´nām bhadrā´ sumatı́r r.jūyatā´m . devā´nām . rātı́r abhı́ no nı́ vartatām
1.089.02c ´
devānām . sakhyám úpa sedimā vayám . devā na ā´yuh. prá tirantu jı̄váse
´
1.089.03a tā´n pū´rvayā nivı́dā hūmahe vayám bhágam mitrám áditim . dáks.am asrı́dham
1.089.03c aryamán.am . várun.am . sómam aśvı́nā sárasvatı̄ nah. subhágā máyas karat
1.089.04a ´
tán no vāto mayobhú vātu bhes.ajám . tán mātā´ pr.thiv´ı̄ tát pitā´ dyaúh.
1.089.04c tád grā´vān.ah. somasúto mayobhúvas tád aśvinā śr.n.utam . dhis.n.yā yuvám
1.089.05a tám ´ı̄śānam . jágatas tasthús.as pátim . dhiyam . jinvám ávase hūmahe vayám
1.089.05c ´ ´
pūs.ā no yáthā védasām ásad vr.dhé raks.itā pāyúr ádabdhah. svastáye
1.089.06a svastı́ na ı́ndro vr.ddháśravāh. svastı́ nah. pūs.ā´ viśvávedāh.
1.089.06c svastı́ nas tā´rks.yo áris.t.anemih. svastı́ no bŕ. haspátir dadhātu
1.089.07a pŕ. s.adaśvā marútah. pŕ. śnimātarah. śubham . yā´vāno vidáthes.u jágmayah.
1.089.07c agnijihvā´ mánavah. sū ´racaks.aso vı́śve no devā´ ávasā´ gamann ihá
1.089.08a bhadrám . kárn.ebhih. śr.n.uyāma devā bhadrám paśyemāks.ábhir yajatrāh.
1.089.08c sthiraı́r áṅgais tus.t.uvā´m . sas tanū ´bhir vy àśema deváhitam . yád ā´yuh.
1.089.09a śatám ı́n nú śarádo ánti devā yátrā naś cakrā jarásam ´ . tanū ´nām
1.089.09c putrā´so yátra pitáro bhávanti mā´ no madhyā´ rı̄ris.atā´yur gántoh.
1.089.10a áditir dyaúr áditir antáriks.am áditir mātā´ sá pitā´ sá putráh.
1.089.10c vı́śve devā´ áditih. páñca jánā áditir jātám áditir jánitvam
1.090.01a r.junı̄t´ı̄ no várun.o mitró nayatu vidvā´n
1.090.01c aryamā´ devaı́h. sajós.āh.
1.090.02a té hı́ vásvo vásavānās té ápramūrā máhobhih.
1.090.02c vratā´ raks.ante viśvā´hā
1.090.03a té asmábhyam . śárma yam . sann amŕ. tā mártyebhyah.
1.090.03c bā´dhamānā ápa dvı́s.ah.
1.090.04a vı́ nah. patháh. suvitā´ya ciyántv ı́ndro marútah.
1.090.04c pūs.ā´ bhágo vándyāsah.
1.090.05a utá no dhı́yo góagrāh. pū ´s.an vı́s.n.av évayāvah.

47
1.090.05c kártā nah. svastimátah.
1.090.06a mádhu vā´tā r.tāyaté mádhu ks.aranti sı́ndhavah.
1.090.06c mā´dhvı̄r nah. santv ós.adhı̄h.
1.090.07a mádhu náktam utós.áso mádhumat pā´rthivam . rájah.
1.090.07c mádhu dyaúr astu nah. pitā´
1.090.08a mádhumān no vánaspátir mádhumām∗ astu sū ´ryah.
1.090.08c mā´dhvı̄r gā´vo bhavantu nah.
1.090.09a śám. no mitráh. śám . várun.ah. śám. no bhavatv aryamā´
1.090.09c śám. na ı́ndro bŕ. haspátih. śám . no vı́s.n.ur urukramáh.
1.091.01a tvám . soma prá cikito manı̄s ´
. tvám
ā . rájis.t.ham ánu nes.i pánthām
1.091.01c táva prán.ı̄tı̄ pitáro na indo devés.u rátnam abhajanta dh´ı̄rāh.
1.091.02a tvám . soma krátubhih. sukrátur bhūs tvám . dáks.aih. sudáks.o viśvávedāh.
1.091.02c tvám . vŕ. s.ā vr.s.atvébhir mahitvā´ dyumnébhir dyumny àbhavo nr.cáks.āh.
1.091.03a rājño nú te várun.asya vratā´ni br.hád gabhı̄rám
´ . táva soma dhā´ma
1.091.03c śúcis. t.vám asi priyó ná mitró daks.ā´yyo aryamévāsi soma
1.091.04a yā´ te dhā´māni divı́ yā´ pr.thivyā´m . yā´ párvates.v ós.adhı̄s.v apsú
1.091.04c tébhir no vı́śvaih. sumánā áhelan rā´jan soma práti havyā´ gr.bhāya
¯
1.091.05a tvám . somāsi sátpatis tvám . rā´jotá vr.trahā´
1.091.05c tvám bhadró asi krátuh.
1.091.06a tvám . ca soma no váśo jı̄vā´tum . ná marāmahe
1.091.06c priyástotro vánaspátih.
1.091.07a tvám . soma mahé bhágam . tvám ´na r.tāyaté
. yū
1.091.07c dáks.am . dadhāsi jı̄váse
1.091.08a tvám . nah. soma viśváto ráks.ā rājann aghāyatáh.
1.091.08c ná ris.yet tvā´vatah. sákhā
1.091.09a sóma yā´s te mayobhúva ūtáyah. sánti dāśús.e
1.091.09c tā´bhir no ’vitā´ bhava
1.091.10a imám . yajñám idám . váco jujus.ān.á upā´gahi
1.091.10c sóma tvám . no vr.dhé bhava
1.091.11a sóma gı̄rbhı́s. t.vā vayám . vardháyāmo vacovı́dah.
1.091.11c sumr.lı̄kó na ā´ viśa
¯
1.091.12a gayasphā´no amı̄vahā´ vasuvı́t pus.t.ivárdhanah.
1.091.12c sumitráh. soma no bhava
1.091.13a sóma rārandhı́ no hr.dı́ gā´vo ná yávases.v ā´
1.091.13c márya iva svá okyè
1.091.14a yáh. soma sakhyé táva rārán.ad deva mártyah.
1.091.14c tám . dáks.ah. sacate kavı́h.
1.091.15a urus.yā´ n.o abhı́śasteh. sóma nı́ pāhy ám . hasah.
1.091.15c sákhā suśéva edhi nah.
1.091.16a ā´ pyāyasva sám etu te viśvátah. soma vŕ. s.n.yam
1.091.16c bhávā vā´jasya sam . gathé

48
1.091.17a ā´ pyāyasva madintama sóma vı́śvebhir am . śúbhih.
1.091.17c bhávā nah. suśrávastamah. sákhā vr.dhé
1.091.18a sám . te páyām . si sám u yantu vā´jāh. sám . vŕ. s.n.yāny abhimātis.ā´hah.
1.091.18c ´
āpyāyamāno amŕ. tāya soma divı́ śrávām . sy uttamā´ni dhis.va
1.091.19a yā´ te dhā´māni havı́s.ā yájanti tā´ te vı́śvā paribhū ´r astu yajñám
1.091.19c ´ ´
gayasphānah. pratáran.ah. suv ı̄ ró ’vı̄rahā prá carā soma dúryān
1.091.20a sómo dhenúm . sómo árvantam āśúm . sómo vı̄rám . karman.yàm . dadāti
1.091.20c sādanyàm . vidathyàm . sabhéyam pitr.śrávan.am . yó dádāśad asmai
1.091.21a ás.ālham
¯ .´
yutsú pŕ. tanāsu páprim . svars.ām apsā´m
´ . vr.jánasya gopā´m
1.091.21c bhares.ujām . suks.itı́m . suśrávasam . jáyantam . tvā´m ánu madema soma
1.091.22a ´
tvám imā ós.adhı̄h. soma vı́śvās tvám apó ajanayas tvám . gā´h.
1.091.22c tvám ā´ tatanthorv àntáriks.am . tvám . jyótis.ā vı́ támo vavartha
1.091.23a devéna no mánasā deva soma rāyó bhāgám . sahasāvann abhı́ yudhya
1.091.23c ´ ´ ´
mā tvā tanad ı̄ śis.e vı̄ryàsyobháyebhyah. prá cikitsā gávis.t.au
1.092.01a etā´ u tyā´ us.ásah. ketúm akrata pū ´rve árdhe rájaso bhānúm añjate
1.092.01c nis.kr.n.vānā āyudhānı̄va dhr.s.n.ávah. práti gā´vó ’rus.ı̄r yanti mātárah.
´ ´
1.092.02a úd apaptann arun.ā´ bhānávo vŕ. thā svāyújo árus.ı̄r gā´ ayuks.ata
1.092.02c ákrann us.ā´so vayúnāni pūrváthā rúśantam bhānúm árus.ı̄r aśiśrayuh.
1.092.03a árcanti nā´rı̄r apáso ná vis.t.ı́bhih. samānéna yójanenā´ parāvátah.
1.092.03c ı́s.am. váhantı̄h. sukŕ. te sudā´nave vı́śvéd áha yájamānāya sunvaté
1.092.04a ádhi péśām . si vapate nr.tū ´r ivā´porn.ute váks.a usréva bárjaham
1.092.04c jyótir vı́śvasmai bhúvanāya kr.n.vat´ı̄ gā´vo ná vrajám . vy ùs.ā´ āvar támah.
1.092.05a práty arc´ı̄ rúśad asyā adarśi vı́ tis.t.hate bā´dhate kr.s.n.ám ábhvam
1.092.05c svárum . ná péśo vidáthes.v añjáñ citrám . divó duhitā´ bhānúm aśret
1.092.06a átāris.ma támasas pārám asyós.ā´ uchántı̄ vayúnā kr.n.oti
1.092.06c śriyé chándo ná smayate vibhāt´ı̄ suprátı̄kā saumanasā´yājı̄gah.
1.092.07a bhā´svatı̄ netr´ı̄ sūnŕ. tānām . divá stave duhitā´ gótamebhih.
1.092.07c prajā´vato nr.váto áśvabudhyān ús.o góagrām∗ úpa māsi vā´jān
1.092.08a ús.as tám aśyām . yaśásam. suv´ı̄ram . dāsápravargam . rayı́m áśvabudhyam
1.092.08c sudám . sasā śrávasā y ´
ā vibh ´
ā si v ´
ā japrasūtā subhage br.hántam
1.092.09a vı́śvāni dev´ı̄ bhúvanābhicáks.yā pratı̄c´ı̄ cáks.ur urviyā´ vı́ bhāti
1.092.09c vı́śvam . jı̄vám. caráse bodháyantı̄ vı́śvasya vā´cam avidan manāyóh.
1.092.10a púnah.-punar jā´yamānā purān.´ı̄ samānám . várn.am abhı́ śúmbhamānā
1.092.10c śvaghn ı̄ va kr.tnúr vı́ja āminānā mártasya dev´ı̄ jaráyanty ā´yuh.
´ ´
1.092.11a vyūrn.vat´ı̄ divó ántām∗ abodhy ápa svásāram . sanutár yuyoti
1.092.11c praminat´ı̄ manus.yā` yugā´ni yós.ā jārásya cáks.asā vı́ bhāti
1.092.12a paśū´n ná citrā´ subhágā prathānā´ sı́ndhur ná ks.óda urviyā´ vy àśvait
1.092.12c áminatı̄ daı́vyāni vratā´ni sū ´ryasya ceti raśmı́bhir dr.śānā´
1.092.13a ús.as tác citrám ā´ bharāsmábhyam . vājinı̄vati
1.092.13c yéna tokám . ca tánayam ´
. ca dhāmahe
1.092.14a ús.o adyéhá gomaty áśvāvati vibhāvari

49
1.092.14c revád asmé vy ùcha sūnr.tāvati
1.092.15a yuks.vā´ hı́ vājinı̄vaty áśvām∗ adyā´run.ā´m∗ us.ah.
1.092.15c áthā no vı́śvā saúbhagāny ā´ vaha
1.092.16a áśvinā vartı́r asmád ā´ gómad dasrā hı́ran.yavat
1.092.16c arvā´g rátham . sámanasā nı́ yachatam
1.092.17a yāv itthā ślókam ā´ divó jyótir jánāya cakráthuh.
´ ´
1.092.17c ā´ na ū´rjam . vahatam aśvinā yuvám
1.092.18a éhá devā´ mayobhúvā dasrā´ hı́ran.yavartanı̄
1.092.18c us.arbúdho vahantu sómapı̄taye
1.093.01a ágnı̄s.omāv imám . sú me śr.n.utám . vr.s.an.ā hávam
1.093.01c ´
práti sūktāni haryatam bhávatam . dāśús.e máyah.
1.093.02a ágnı̄s.omā yó adyá vām idám . vácah . saparyáti
1.093.02c tásmai dhattam . suv´ı̄ryam . gávām pós.am . sváśvyam
1.093.03a ´
ágnı̄s.omā yá āhutim . yó vām ´
. dāśād dhavı́s.kr.tim
1.093.03c sá prajáyā suv´ı̄ryam . vı́ ś vam ā´yur vy àśnavat
1.093.04a ágnı̄s.omā céti tád vı̄ryàm . vām . yád ámus.n.ı̄tam avasám pan.ı́m . gā´h.
1.093.04c ávātiratam bŕ. sayasya śés.ó ’vindatam . jyótir ékam bahúbhyah.
1.093.05a yuvám etā´ni divı́ rocanā´ny agnı́ś ca soma sákratū adhattam

1.093.05c yuvám . sı́ndhūm r abhı́śaster avadyā´d ágnı̄s.omāv ámuñcatam . gr.bhı̄tā´n
1.093.06a ā´nyám . divó mātarı́śvā jabhārā´mathnād anyám pári śyenó ádreh.
1.093.06c ágnı̄s.omā bráhman.ā vāvr.dhānórúm . yajñā´ya cakrathur ulokám
1.093.07a ágnı̄s.omā havı́s.ah. prásthitasya vı̄tám . háryatam . vr.s.an.ā jus.éthām
1.093.07c suśármān.ā svávasā hı́ bhūtám áthā dhattam . yájamānāya śám. yóh.
1.093.08a ´ ´ ´
yó agn ı̄ s.ómā havı́s.ā saparyād devadr ı̄ cā mánasā yó ghr.téna
1.093.08c tásya vratám . raks.atam pātám ám . haso viśé jánāya máhi śárma yachatam
1.093.09a ágnı̄s.omā sávedasā sáhūtı̄ vanatam . gı́rah.
1.093.09c sám ´
. devatrā babhūvathuh.
1.093.10a ágnı̄s.omāv anéna vām . yó vām . ghr.téna dā´śati
1.093.10c tásmai dı̄dayatam br.hát
1.093.11a ágnı̄s.omāv imā´ni no yuvám . havyā´ jujos.atam
1.093.11c ā´ yātam úpa nah. sácā
1.093.12a ágnı̄s.omā pipr.tám árvato na ā´ pyāyantām usrı́yā havyasū ´dah.
1.093.12c asmé bálāni maghávatsu dhattam . kr.n.utám . no adhvarám . śrus.t.imántam
1.094.01a imám . stómam árhate jātávedase rátham iva sám mahemā manı̄s.áyā
1.094.01c bhadrā´ hı́ nah. prámatir asya sam . sády ágne sakhyé mā´ ris.āmā vayám . táva
1.094.02a yásmai tvám āyájase sá sādhaty anarvā´ ks.eti dádhate suv´ı̄ryam
1.094.02c sá tūtāva naı́nam aśnoty am . hatı́r ágne sakhyé mā´ ris.āmā vayám . táva
1.094.03a śakéma tvā samı́dham . sādháyā dhı́yas tvé dev ´
ā havı́r adanty ´
ā hutam
1.094.03c tvám ādityā´m∗ ā´ vaha tā´n hy ùśmásy ágne sakhyé mā´ ris.āmā vayám . táva
1.094.04a bhárāmedhmám . kr.n.ávāmā hav ı̄ m ´ . s.i te citáyantah. párvan.ā-parvan.ā vayám
1.094.04c jı̄vā´tave pratarám . sādhayā dhı́yó ’gne sakhyé mā´ ris.āmā vayám . táva

50
1.094.05a viśā´m . gopā´ asya caranti jantávo dvipác ca yád utá cátus.pad aktúbhih.
1.094.05c citráh. praketá us.áso mahā´m∗ asy ágne sakhyé mā´ ris.āmā vayám . táva
1.094.06a tvám adhvaryúr utá hótāsi pūrvyáh. praśāstā´ pótā janús.ā puróhitah.
1.094.06c vı́śvā vidvā´m∗ ā´rtvijyā dhı̄ra pus.yasy ágne sakhyé mā´ ris.āmā vayám . táva
1.094.07a yó viśvátah. suprátı̄kah. sadŕ. ṅṅ ási dūré cit sán talı́d ivā´ti rocase
¯
1.094.07c rā´tryāś cid ándho áti deva paśyasy ágne sakhyé mā´ ris.āmā vayám . táva
1.094.08a pū ´rvo devā bhavatu sunvató rátho ’smā´kam . śám
. so abhy àstu dūd
. hyàh.
1.094.08c tád ā´ jānı̄totá pus.yatā vácó ’gne sakhyé mā´ ris.āmā vayám . táva

1.094.09a vadhaı́r duh.śám . sām ápa dūd.hyò jahi dūré vā yé ánti vā ké cid atrı́n.ah.
1.094.09c áthā yajñā´ya gr.n.até sugám . kr.dhy ágne sakhyé mā´ ris.āmā vayám . táva
1.094.10a ´ ´
yád áyukthā arus.ā róhitā ráthe vātajūtā vr.s.abhásyeva te rávah.
1.094.10c ā´d invasi vanı́no dhūmáketunā´gne sakhyé mā´ ris.āmā vayám . táva
1.094.11a ádha svanā´d utá bibhyuh. patatrı́n.o drapsā´ yát te yavasā´do vy ásthiran
1.094.11c sugám . tát te tāvakébhyo ráthebhyó ’gne sakhyé mā´ ris.āmā vayám . táva
1.094.12a ayám mitrásya várun.asya dhā´yase ’vayātā´m marútām . ¯hél o ádbhutah .
1.094.12c mr.lā´ sú no bhū ´tv es.ām mánah. púnar ágne sakhyé mā´ ris.āmā vayám. táva
¯
1.094.13a devó devā´nām asi mitró ádbhuto vásur vásūnām asi cā´rur adhvaré
1.094.13c śárman syāma táva sapráthastamé ’gne sakhyé mā´ ris.āmā vayám . táva
1.094.14a tát te bhadrám . yát sámiddhah. své dáme sómāhuto járase mr.¯layáttamah.
1.094.14c dádhāsi rátnam . drávin.am . ca dāśús.é ’gne sakhyé mā´ ris.āmā vayám . táva
1.094.15a yásmai tvám . sudravin.o dádāśo ’nāgāstvám adite sarvátātā
1.094.15c yám bhadrén.a śávasā codáyāsi prajā´vatā rā´dhasā té syāma
1.094.16a sá tvám agne saubhagatvásya vidvā´n asmā´kam ā´yuh. prá tirehá deva
1.094.16c tán no mitró várun.o māmahantām áditih. sı́ndhuh. pr.thiv´ı̄ utá dyaúh.
1.095.01a dvé vı́rūpe caratah. svárthe anyā´nyā vatsám úpa dhāpayete
1.095.01c hárir anyásyām bhávati svadhā´vāñ chukró anyásyām . dadr.śe suvárcāh.
1.095.02a dáśemám . tvás.t.ur janayanta gárbham átandrāso yuvatáyo vı́bhr.tram
1.095.02c tigmā´nı̄kam . sváyaśasam . jánes.u virócamānam pári s.ı̄m . nayanti
1.095.03a ´ ´
tr ı̄ n.i jānā pári bhūs.anty asya samudrá ékam . divy ékam apsú
1.095.03c pū´rvām ánu prá dı́śam pā´rthivānām r.tū ´n praśā´sad vı́ dadhāv anus.t.hú
1.095.04a ká imám . vo nin.yám ā´ ciketa vatsó mātā´˙ r janayata svadhā´bhih.
1.095.04c bahvı̄nā´m . gárbho apásām upásthān mahā´n kavı́r nı́ś carati svadhā´vān
1.095.05a āvı́s.t.yo vardhate cā´rur āsu jihmā´nām ūrdhváh. sváyaśā upásthe
1.095.05c ubhé tvás.t.ur bibhyatur jā´yamānāt pratı̄c´ı̄ sim . hám práti jos.ayete
1.095.06a ubhé bhadré jos.ayete ná méne gā´vo ná vāśrā´ úpa tasthur évaih.
1.095.06c sá dáks.ān.ām . dáks.apatir babhūvāñjánti yám . daks.in.ató havı́rbhih.
1.095.07a úd yam . yamı̄ti savitéva bāh ´
ū ubhé sı́cau yatate bhı̄má r.ñján
1.095.07c úc chukrám átkam ajate simásmān návā māt. ŕ. bhyo vásanā jahāti
1.095.08a tves.ám . rūpám . kr.n.uta úttaram . yát sampr.ñcānáh. sádane góbhir adbhı́h.
1.095.08c kavı́r budhnám pári marmr.jyate dh´ı̄h. sā´ devátātā sámitir babhūva

51
1.095.09a urú te jráyah. páry eti budhnám . virócamānam mahis.ásya dhā´ma
1.095.09c vı́śvebhir agne sváyaśobhir iddhó ’dabdhebhih. pāyúbhih. pāhy asmā´n
1.095.10a dhánvan srótah. kr.n.ute gātúm ūrmı́m . śukraı́r ūrmı́bhir abhı́ naks.ati ks.ā´m
1.095.10c vı́śvā sánāni jat.háres.u dhatte ’ntár návāsu carati prasū ´s.u
1.095.11a evā´ no agne samı́dhā vr.dhānó revát pāvaka śrávase vı́ bhāhi
1.095.11c tán no mitró várun.o māmahantām áditih. sı́ndhuh. pr.thiv´ı̄ utá dyaúh.
1.096.01a sá pratnáthā sáhasā jā´yamānah. sadyáh. kā´vyāni bál adhatta vı́śvā
¯
1.096.01c ā´paś ca mitrám . dhis.án.ā ca sādhan devā´ agnı́m . dhārayan dravin.odā´m
1.096.02a sá pū´rvayā nivı́dā kavyátāyór imā´h. prajā´ ajanayan mánūnām
1.096.02c vivásvatā cáks.asā dyā´m apáś ca devā´ agnı́m . dhārayan dravin.odā´m
1.096.03a tám ı̄lata prathamám ´
. yajñasādham . vı́śa ārı̄r ā´hutam r.ñjasānám
´
¯
1.096.03c ūrjáh. putrám bharatám . sr.prádānum . devā´ agnı́m . dhārayan dravin.odā´m
1.096.04a sá mātarı́śvā puruvā´rapus.t.ir vidád gātúm . tánayāya svarvı́t
1.096.04c ´
viśām ´ ´ ´
. gopā janitā ródasyor devā agnı́m . dhārayan dravin.odā´m
1.096.05a náktos.ā´sā várn.am āmémyāne dhāpáyete śı́śum ékam . samı̄c´ı̄
1.096.05c ´ ´ ´
dyāvāks.āmā rukmó antár vı́ bhāti devā agnı́m . dhārayan dravin.odā´m
1.096.06a rāyó budhnáh. sam . gámano vásūnām . yajñásya ketúr manmasā´dhano véh.
1.096.06c amr.tatvám . ráks.amān.āsa enam . devā´ agnı́m . dhārayan dravin.odā´m
1.096.07a ´ ´
nū ca purā ca sádanam ´
. rayı̄n.ām. jātásya ca jā´yamānasya ca ks.ā´m
1.096.07c satáś ca gopā´m bhávataś ca bhū ´rer devā´ agnı́m . dhārayan dravin.odā´m
1.096.08a dravin.odā´ drávin.asas turásya dravin.odā´h. sánarasya prá yam . sat
1.096.08c ´
dravin.odā vı̄rávatı̄m ı́s.am ´
. no dravin.odā rāsate dı̄rghám āyuh. ´
1.096.09a evā´ no agne samı́dhā vr.dhānó revát pāvaka śrávase vı́ bhāhi
1.096.09c tán no mitró várun.o māmahantām áditih. sı́ndhuh. pr.thiv´ı̄ utá dyaúh.
1.097.01a ápa nah. śóśucad aghám ágne śuśugdhy ā´ rayı́m
1.097.01c ápa nah. śóśucad aghám
1.097.02a suks.etriyā´ sugātuyā´ vasūyā´ ca yajāmahe
1.097.02c ápa nah. śóśucad aghám
1.097.03a prá yád bhándis.t.ha es.ām prā´smā´kāsaś ca sūráyah.
1.097.03c ápa nah. śóśucad aghám
1.097.04a prá yát te agne sūráyo jā´yemahi prá te vayám
1.097.04c ápa nah. śóśucad aghám
1.097.05a prá yád agnéh. sáhasvato viśváto yánti bhānávah.
1.097.05c ápa nah. śóśucad aghám
1.097.06a tvám . hı́ viśvatomukha viśvátah. paribhū ´r ási
1.097.06c ápa nah. śóśucad aghám
1.097.07a dvı́s.o no viśvatomukhā´ti nāvéva pāraya
1.097.07c ápa nah. śóśucad aghám
1.097.08a sá nah. sı́ndhum iva nāváyā´ti pars.ā svastáye
1.097.08c ápa nah. śóśucad aghám
1.098.01a vaiśvānarásya sumataú syāma rā´jā hı́ kam bhúvanānām abhiśr´ı̄h.

52
1.098.01c itó jātó vı́śvam idám . vı́ cas.t.e vaiśvānaró yatate sū ´ryen.a
1.098.02a pr.s.t.ó divı́ pr.s.t.ó agnı́h. pr.thivyā´m pr.s.t.ó vı́śvā ós.adhı̄r ā´ viveśa
1.098.02c vaiśvānaráh. sáhasā pr.s.t.ó agnı́h. sá no dı́vā sá ris.áh. pātu náktam
1.098.03a vaı́śvānara táva tát satyám astv asmā´n rā´yo maghávānah. sacantām
1.098.03c tán no mitró várun.o māmahantām áditih. sı́ndhuh. pr.thiv´ı̄ utá dyaúh.
1.099.01a jātávedase sunavāma sómam arātı̄yató nı́ dahāti védah.
1.099.01c sá nah. pars.ad áti durgā´n.i vı́śvā nāvéva sı́ndhum . duritā´ty agnı́h.
1.100.01a sá yó vŕ. s.ā vŕ. s.n.yebhih. sámokā mahó diváh. pr.thivyā´ś ca samrā´t.
1.100.01c satı̄násatvā hávyo bháres.u marútvān no bhavatv ı́ndra ūt´ı̄
1.100.02a yásyā´nāptah. sū ´ryasyeva yā´mo bháre-bhare vr.trahā´ śús.mo ásti
1.100.02c vŕ. s.antamah. sákhibhih. svébhir évair marútvān no bhavatv ı́ndra ūt´ı̄
1.100.03a divó ná yásya rétaso dúghānāh. pánthāso yánti śávasā´parı̄tāh.
1.100.03c taráddves.āh. sāsahı́h. paúm . syebhir marútvān no bhavatv ı́ndra ūt´ı̄
1.100.04a só áṅgirobhir áṅgirastamo bhūd vŕ. s.ā vŕ. s.abhih. sákhibhih. sákhā sán
1.100.04c r.gmı́bhir r.gm´ı̄ gātúbhir jyés.t.ho marútvān no bhavatv ı́ndra ūt´ı̄
1.100.05a sá sūnúbhir ná rudrébhir ŕ. bhvā nr.s.ā´hye sāsahvā´m∗ amı́trān
1.100.05c sánı̄lebhih. śravasyā`ni tū ´rvan marútvān no bhavatv ı́ndra ūt´ı̄
¯
1.100.06a sá manyum´ı̄h. samádanasya kartā´smā´kebhir nŕ. bhih. sū ´ryam . sanat
1.100.06c asmı́nn áhan sátpatih. puruhūtó marútvān no bhavatv ı́ndra ūt´ı̄
1.100.07a tám ūtáyo ran.ayañ chū ´rasātau tám . ks.émasya ks.itáyah. kr.n.vata trā´m
1.100.07c sá vı́śvasya karún.asyeśa éko marútvān no bhavatv ı́ndra ūt´ı̄
1.100.08a tám apsanta śávasa utsavés.u náro náram ávase tám . dhánāya
1.100.08c só andhé cit támasi jyótir vidan marútvān no bhavatv ı́ndra ūt´ı̄
1.100.09a sá savyéna yamati vrā´dhataś cit sá daks.in.é sám . gr.bhı̄tā kr.tā´ni
1.100.09c sá kı̄rı́n.ā cit sánitā dhánāni marútvān no bhavatv ı́ndra ūt´ı̄
1.100.10a sá grā´mebhih. sánitā sá ráthebhir vidé vı́śvābhih. kr.s.t.ı́bhir nv àdyá
1.100.10c sá paúm . syebhir abhibhū ´r áśastı̄r marútvān no bhavatv ı́ndra ūt´ı̄
1.100.11a sá jāmı́bhir yát samájāti mı̄lhé ’jāmibhir vā puruhūtá évaih.
¯
1.100.11c apā´m . tokásya tánayasya jes.é marútvān no bhavatv ı́ndra ūt´ı̄
1.100.12a sá vajrabhŕ. d dasyuhā´ bhı̄má ugráh. sahásracetāh. śatánı̄tha ŕ. bhvā
1.100.12c camrı̄s.ó ná śávasā pā´ñcajanyo marútvān no bhavatv ı́ndra ūt´ı̄
1.100.13a tásya vájrah. krandati smát svars.ā´ divó ná tves.ó raváthah. śı́mı̄vān
1.100.13c tám . sacante sanáyas tám . dhánāni marútvān no bhavatv ı́ndra ūt´ı̄
1.100.14a ´
yásyājasram ´
. śávasā mānam ukthám paribhujád ródası̄ viśvátah. sı̄m
1.100.14c sá pāris.at krátubhir mandasānó marútvān no bhavatv ı́ndra ūt´ı̄
1.100.15a ná yásya devā´ devátā ná mártā ā´paś caná śávaso ántam āpúh.
1.100.15c sá prarı́kvā tváks.asā ks.mó diváś ca marútvān no bhavatv ı́ndra ūt´ı̄
1.100.16a rohı́c chyāvā´ sumádam . śur lalām´ı̄r dyuks.ā´ rāyá r.jrā´śvasya
1.100.16c vŕ. s.an.vantam bı́bhratı̄ dhūrs.ú rátham mandrā´ ciketa nā´hus.ı̄s.u viks.ú
1.100.17a etát tyát ta indra vŕ. s.n.a ukthám . vārs.āgirā´ abhı́ gr.n.anti rā´dhah.
1.100.17c r.jrā´śvah. prás.t.ibhir ambar´ı̄s.ah. sahádevo bháyamānah. surā´dhāh.

53
1.100.18a dásyūñ chı́myūm . ś ca puruhūtá évair hatvā´ pr.thivyā´m . śárvā nı́ barhı̄t
1.100.18c sánat ks.étram . sákhibhih . śvitnyébhih . sánat s ´
ū ryam . sánad apáh. suvájrah.
1.100.19a viśvā´héndro adhivaktā´ no astv áparihvr.tāh. sanuyāma vā´jam
1.100.19c tán no mitró várun.o māmahantām áditih. sı́ndhuh. pr.thiv´ı̄ utá dyaúh.
1.101.01a prá mandı́ne pitumád arcatā váco yáh. kr.s.n.ágarbhā niráhann r.jı́śvanā
1.101.01c avasyávo vŕ. s.an.am . vájradaks.in.am marútvantam . sakhyā´ya havāmahe
1.101.02a yó vyàm . sam . jāhr.s.ān.éna manyúnā yáh. śámbaram . yó áhan pı́prum avratám
1.101.02c ı́ndro yáh. śús.n.am aśús.am . ny ā´vr.n.aṅ marútvantam . sakhyā´ya havāmahe
´ ´
1.101.03a yásya dyāvāpr.thiv ı̄ paúm . syam mahád yásya vraté várun.o yásya sū ´ryah.
1.101.03c yásyéndrasya sı́ndhavah. sáścati vratám marútvantam . sakhyā´ya havāmahe
1.101.04a yó áśvānām . yó gávām ´
. gópatir vaś ı̄ yá āritáh. kárman.i-karman.i sthiráh.
1.101.04c vı̄lóś cid ı́ndro yó ásunvato vadhó marútvantam
¯ . sakhyā´ya havāmahe
1.101.05a yó vı́śvasya jágatah. prān.atás pátir yó brahmán.e prathamó gā´ ávindat
1.101.05c ı́ndro yó dásyūm∗ r ádharām∗ avā´tiran marútvantam . sakhyā´ya havāmahe
´rebhir hávyo yáś ca bhı̄rúbhir yó dhā´vadbhir hūyáte yáś ca jigyúbhih.
1.101.06a yáh. śū
1.101.06c ı́ndram . yám . vı́śvā bhúvanābhı́ sam . dadhúr marútvantam . sakhyā´ya havāmahe
1.101.07a rudrā´n.ām eti pradı́śā vicaks.an.ó rudrébhir yós.ā tanute pr.thú jráyah.
1.101.07c ı́ndram manı̄s.ā´ abhy àrcati śrutám marútvantam . sakhyā´ya havāmahe
1.101.08a yád vā marutvah. paramé sadhásthe yád vāvamé vr.jáne mādáyāse
1.101.08c áta ā´ yāhy adhvarám . no áchā tvāyā´ havı́ś cakr.mā satyarādhah.
1.101.09a tvāyéndra sómam . sus.umā sudaks.a tvāyā´ havı́ś cakr.mā brahmavāhah.
1.101.09c ádhā niyutvah. ságan.o marúdbhir asmı́n yajñé barhı́s.i mādayasva
1.101.10a mādáyasva háribhir yé ta indra vı́ s.yasva śı́pre vı́ sr.jasva dhéne
1.101.10c ā´ tvā suśipra hárayo vahantūśán havyā´ni práti no jus.asva
1.101.11a marútstotrasya vr.jánasya gopā´ vayám ı́ndren.a sanuyāma vā´jam
1.101.11c tán no mitró várun.o māmahantām áditih. sı́ndhuh. pr.thiv´ı̄ utá dyaúh.
1.102.01a imā´m . te dhı́yam prá bhare mahó mah´ı̄m asyá stotré dhis.án.ā yát ta ānajé
1.102.01c tám utsavé ca prasavé ca sāsahı́m ı́ndram . devā´sah. śávasāmadann ánu
1.102.02a asyá śrávo nadyàh. saptá bibhrati dyāvāks.ā´mā pr.thiv´ı̄ darśatám
´ . vápuh.
1.102.02c asmé sūryācandramásābhicáks.e śraddhé kám indra carato vitarturám
1.102.03a tám . smā rátham maghavan prā´va sātáye jaı́tram . yám . te anumádāma sam . gamé
´
1.102.03c ājā na indra mánasā purus.t.uta tvāyádbhyo maghavañ chárma yacha nah.
1.102.04a vayám . jayema tváyā yujā´ vŕ. tam asmā´kam ám . śam úd avā bháre-bhare
1.102.04c asmábhyam indra várivah. sugám . kr.dhi prá śátrūn.ām maghavan vŕ. s.n.yā ruja
1.102.05a nā´nā hı́ tvā hávamānā jánā imé dhánānām . dhartar ávasā vipanyávah.
1.102.05c asmā´kam . smā rátham ā´ tis.t.ha sātáye jaı́tram . h`ı̄ndra nı́bhr.tam mánas táva
´
1.102.06a gojı́tā bāhū ámitakratuh. simáh. kárman-karmañ chatámūtih. khajam . karáh.
1.102.06c akalpá ı́ndrah. pratimā´nam ójasā´thā jánā vı́ hvayante sis.āsávah.
1.102.07a út te śatā´n maghavann úc ca bhū ´yasa út sahásrād ririce kr.s.t.ı́s.u śrávah.
1.102.07c amātrám . tvā dhis.án.ā titvis.e mahy ádhā vr.trā´n.i jighnase puram . dara
1.102.08a trivis.t.idhā´tu pratimā´nam ójasas tisró bhū ´mı̄r nr.pate tr´ı̄n.i rocanā´

54
1.102.08c átı̄dám
. vı́śvam bhúvanam. vavaks.ithāśatrúr indra janús.ā sanā´d asi
1.102.09a tvā´m. devés.u prathamám. havāmahe tvám babhūtha pŕ. tanāsu sāsahı́h.
1.102.09c sémám . nah. kārúm upamanyúm udbhı́dam ı́ndrah. kr.n.otu prasavé rátham
puráh.
1.102.10a tvám . jigetha ná dhánā rurodhithā´rbhes.v ājā´ maghavan mahátsu ca
1.102.10c ´
tvām ugrám ávase sám . śiśı̄masy áthā na indra hávanes.u codaya
1.102.11a viśvā´héndro adhivaktā´ no astv áparihvr.tāh. sanuyāma vā´jam
1.102.11c tán no mitró várun.o māmahantām áditih. sı́ndhuh. pr.thiv´ı̄ utá dyaúh.
1.103.01a tát ta indriyám paramám parācaı́r ádhārayanta kaváyah. purédám
1.103.01c ks.amédám anyád divy ànyád asya sám ı̄ pr.cyate samanéva ketúh.
1.103.02a sá dhārayat pr.thiv´ı̄m papráthac ca vájren.a hatvā´ nı́r apáh. sasarja
1.103.02c áhann áhim ábhinad rauhin.ám . vy áhan vyàm . sam maghávā śácı̄bhih.
1.103.03a sá jātū ´bharmā śraddádhāna ójah. púro vibhindánn acarad vı́ dā´sı̄h.
1.103.03c vidvān vajrin dásyave hetı́m asyā´ryam
´ . sáho vardhayā dyumnám indra
1.103.04a tád ūcús.e mā´nus.emā´ yugā´ni kı̄rtényam maghávā nā´ma bı́bhrat
1.103.04c upaprayán dasyuhátyāya vajr´ı̄ yád dha sūnúh. śrávase nā´ma dadhé
1.103.05a tád asyedám paśyatā bhū ´ri pus.t.ám
. śrád ı́ndrasya dhattana vı̄ryā`ya
1.103.05c sá gā´ avindat só avindad áśvān sá ós.adhı̄h. só apáh. sá vánāni
1.103.06a bhū ´rikarman.e vr.s.abhā´ya vŕ. s.n.e satyáśus.māya sunavāma sómam
1.103.06c yá ādŕ. tyā paripanth´ı̄va śū ´ró ’yajvano vibhájann éti védah.
1.103.07a tád indra préva vı̄ryàm . cakartha yát sasántam . vájren.ā´bodhayó ’him
1.103.07c ánu tvā pátnı̄r hr.s.itám ´
. váyaś ca vı́śve devāso amadann ánu tvā
1.103.08a śús.n.am pı́prum . kúyavam . vr.trám indra yadā´vadhı̄r vı́ púrah. śámbarasya
1.103.08c tán no mitró várun.o māmahantām áditih. sı́ndhuh. pr.thiv´ı̄ utá dyaúh.
1.104.01a yónis. t.a indra nis.áde akāri tám ā´ nı́ s.ı̄da svānó nā´rvā
1.104.01c vimúcyā váyo ’vasā´yā´śvān dos.ā´ vástor váhı̄yasah. prapitvé
1.104.02a ó tyé nára ı́ndram ūtáye gur nū ´ cit tā´n sadyó ádhvano jagamyāt
1.104.02c devā´so manyúm . dā´sasya ścamnan té na ā´ vaks.an suvitā´ya várn.am
1.104.03a áva tmánā bharate kétavedā áva tmánā bharate phénam udán
1.104.03c ks.ı̄rén.a snātah. kúyavasya yós.e haté té syātām pravan.é śı́phāyāh.
1.104.04a yuyópa nā´bhir úparasyāyóh. prá pū ´rvābhis tirate rā´s.t.i śū
´rah.
1.104.04c ´ ´ ´
añjas ı̄ kuliś ı̄ vı̄rápatnı̄ páyo hinvānā udábhir bharante
1.104.05a práti yát syā´ n´ı̄thā´darśi dásyor óko nā´chā sádanam . jānat´ı̄ gāt
1.104.05c ádha smā no maghavañ carkr.tād ı́n mā no maghéva nis.s.ap´ı̄ párā dāh.
´ ´
1.104.06a sá tvám . na indra sū ´rye só apsv ànāgāstvá ā´ bhaja jı̄vaśam . sé
1.104.06c mā´ntarām bhújam ā´ rı̄ris.o nah. śráddhitam . te mahatá indriyā´ya
1.104.07a ádhā manye śrát te asmā adhāyi vŕ. s.ā codasva mahaté dhánāya
1.104.07c mā´ no ákr.te puruhūta yónāv ı́ndra ks.údhyadbhyo váya āsutı́m . dāh.
1.104.08a mā´ no vadhı̄r indra mā´ párā dā mā´ nah. priyā´ bhójanāni prá mos.ı̄h.
1.104.08c ān.d.ā´ mā´ no maghavañ chakra nı́r bhen mā´ nah. pā´trā bhet sahájānus.ān.i
1.104.09a arvā´ṅ éhi sómakāmam . tvāhur ayám . sutás tásya pibā mádāya

55
1.104.09c uruvyácā jat.hára ā´ vr.s.asva pitéva nah. śr.n.uhi hūyámānah.
1.105.01a candrámā apsv àntár ā´ suparn.ó dhāvate divı́
1.105.01c ná vo hiran.yanemayah. padám . vindanti vidyuto vittám me asyá rodası̄
1.105.02a ártham ı́d vā u arthı́na ā jāyā´ yuvate pátim
´ ´
1.105.02c tuñjā´te vŕ. s.n.yam páyah. paridā´ya rásam . duhe vittám me asyá rodası̄
1.105.03a mó s.ú devā adáh. svàr áva pādi divás pári
1.105.03c mā´ somyásya śambhúvah. śū ´ne bhūma kádā caná vittám me asyá rodası̄
1.105.04a yajñám pr.chāmy avamám . sá tád dūtó vı́ vocati
1.105.04c kvà r.tám pūrvyám . gatám. kás tád bibharti nū ´tano vittám me asyá rodası̄
1.105.05a am´ı̄ yé devā sthána tris.v ā´ rocané diváh.
1.105.05c kád va r.tám . kvà pratnā´ va ā´hutir vittám me asyá rodası̄
. kád ánr.tam
1.105.06a kád va r.tásya dharn.ası́ kád várun.asya cáks.an.am
1.105.06c kád aryamn.ó mahás pathā´ti krāmema dūd.hyò vittám me asyá rodası̄
1.105.07a ahám . só asmi yáh. purā´ suté vádāmi kā´ni cit
1.105.07c tám mā vyanty ādhyò vŕ. ko ná tr.s.n.ájam mr.gám . vittám me asyá rodası̄
1.105.08a sám mā tapanty abhı́tah. sapátnı̄r iva párśavah.
1.105.08c mū´s.o ná śiśnā´ vy àdanti mādhyà stotā´ram . te śatakrato vittám me asyá
rodası̄
1.105.09a am´ı̄ yé saptá raśmáyas tátrā me nā´bhir ā´tatā
1.105.09c tritás tád vedāptyáh. sá jāmitvā´ya rebhati vittám me asyá rodası̄
1.105.10a am´ı̄ yé páñcoks.án.o mádhye tasthúr mahó diváh.
1.105.10c devatrā´ nú pravā´cyam . sadhrı̄cı̄nā´ nı́ vāvr.tur vittám me asyá rodası̄
1.105.11a suparn.ā´ etá āsate mádhya āródhane diváh.
1.105.11c té sedhanti pathó vŕ. kam . tárantam . yahvátı̄r apó vittám me asyá rodası̄
1.105.12a návyam . tád ukthyàm . hitám
. dévāsah . supravācanám
1.105.12c r.tám ars.anti sı́ndhavah. satyám . tātāna sū´ryo vittám me asyá rodası̄
1.105.13a ágne táva tyád ukthyàm ´
. devés.v asty āpyam
1.105.13c sá nah. sattó manus.vád ā´ devā´n yaks.i vidús.t.aro vittám me asyá rodası̄
1.105.14a sattó hótā manus.vád ā´ devā´m∗ áchā vidús.t.arah.
1.105.14c agnı́r havyā´ sus.ūdati devó devés.u médhiro vittám me asyá rodası̄
1.105.15a bráhmā kr.n.oti várun.o gātuvı́dam . tám ı̄mahe
1.105.15c ` ´
vy ūrn.oti hr.dā matı́m . návyo jāyatām r.tám . vittám me asyá rodası̄
1.105.16a asaú yáh. pánthā ādityó divı́ pravā´cyam . . táh.
kr
1.105.16c ná sá devā atikráme tám martāso ná paśyatha vittám me asyá rodası̄
1.105.17a tritáh. kū´pé ’vahito devā´n havata ūtáye
1.105.17c tác chuśrāva bŕ. haspátih. kr.n.vánn am . hūran.ā´d urú vittám me asyá rodası̄
1.105.18a ´
arun.ó mā sakŕ. d vŕ. kah. pathā yántam . dadárśa hı́
1.105.18c új jihı̄te nicā´yyā tás.t.eva pr.s.t.yāmay´ı̄ vittám me asyá rodası̄
1.105.19a enā´ṅgūs.én.a vayám ı́ndravanto ’bhı́ s.yāma vr.jáne sárvavı̄rāh.
1.105.19c tán no mitró várun.o māmahantām áditih. sı́ndhuh. pr.thiv´ı̄ utá dyaúh.
1.106.01a ı́ndram mitrám . várun.am agnı́m ūtáye mā´rutam . śárdho áditim
. havāmahe

56
1.106.01c rátham . ná durgā´d vasavah. sudānavo vı́śvasmān no ám . haso nı́s. pipartana
1.106.02a tá ādityā ā´ gatā sarvátātaye bhūtá devā vr.tratū ´ryes.u śambhúvah.
1.106.02c rátham . ná durgā´d vasavah. sudānavo vı́śvasmān no ám . haso nı́s. pipartana
1.106.03a ´ ´
ávantu nah. pitárah. supravācanā utá dev ı̄ deváputre r.tāvŕ. dhā
1.106.03c rátham . ná durgā´d vasavah. sudānavo vı́śvasmān no ám . haso nı́s. pipartana
1.106.04a nárāśám. sam . vājı́nam . vājáyann ihá ks.ayádvı̄ram pūs.án.am . sumnaı́r ı̄mahe
1.106.04c rátham . ná durg ´
ā d vasavah . sudānavo vı́ś vasmān no ám. haso nı́s. pipartana
1.106.05a bŕ. haspate sádam ı́n nah. sugám . kr.dhi śám . yór yát te mánurhitam . tád ı̄mahe
1.106.05c rátham ´
. ná durgād vasavah. sudānavo vı́śvasmān no ám . haso nı́s. pipartana
1.106.06a ı́ndram . kútso vr
. trahán am
. . śácı̄pátim . kāt. é nı́bālha ŕ s ir ahvad ūtáye
´ ¯ ..
1.106.06c rátham . ná durgād vasavah. sudānavo vı́śvasmān no ám . haso nı́s. pipartana
1.106.07a devaı́r no devy áditir nı́ pātu devás trātā´ trāyatām áprayuchan
1.106.07c tán no mitró várun.o māmahantām áditih. sı́ndhuh. pr.thiv´ı̄ utá dyaúh.
1.107.01a yajñó devā´nām práty eti sumnám ā´dityāso bhávatā mr.layántah.
¯
1.107.01c ā´ vo ’rvā´cı̄ sumatı́r vavr.tyād am . hóś cid yā´ varivovı́ttarā´sat
1.107.02a úpa no devā´ ávasā´ gamantv áṅgirasām . sā´mabhi stūyámānāh.
1.107.02c ı́ndra indriyaı́r marúto marúdbhir ādityaı́r no áditih. śárma yam . sat
1.107.03a tán na ı́ndras tád várun.as tád agnı́s tád aryamā´ tát savitā´ cáno dhāt
1.107.03c tán no mitró várun.o māmahantām áditih. sı́ndhuh. pr.thiv´ı̄ utá dyaúh.
1.108.01a yá indrāgnı̄ citrátamo rátho vām abhı́ vı́śvāni bhúvanāni cás.t.e
1.108.01c ténā´ yātam . sarátham . tasthivā´m . sā´thā sómasya pibatam . sutásya
1.108.02a ´
yāvad idám bhúvanam . vı́śvam ásty uruvyácā varimátā gabhı̄rám
1.108.02c tā´vām∗ ayám pā´tave sómo astv áram indrāgnı̄ mánase yuvábhyām
1.108.03a cakrā´the hı́ sadhryàṅ nā´ma bhadrám . sadhrı̄cı̄nā´ vr.trahan.ā utá sthah.
1.108.03c tā´v indrāgnı̄ sadhryàñcā nis.ádyā vŕ. s.n.ah. sómasya vr.s.an.ā´ vr.s.ethām
1.108.04a sámiddhes.v agnı́s.v ānajānā´ yatásrucā barhı́r u tistirān.ā´
1.108.04c tı̄vraı́h. sómaih. páris.iktebhir arvā´g éndrāgnı̄ saumanasā´ya yātam
1.108.05a yā´nı̄ndrāgnı̄ cakráthur vı̄ryā`n.i yā´ni rūpā´n.y utá vŕ. s.n.yāni
1.108.05c yā´ vām pratnā´ni sakhyā´ śivā´ni tébhih. sómasya pibatam . sutásya
1.108.06a yád ábravam prathamám . vām . ..vr n ānò ’yám . sómo ásurair no vihávyah.
1.108.06c tā´m. satyā´m . śraddhā´m abhy ā´ hı́ yātám áthā sómasya pibatam . sutásya
1.108.07a yád indrāgnı̄ mádathah. své duron.é yád brahmán.i rājani vā yajatrā ´
1.108.07c átah. pári vr.s.an.āv ā´ hı́ yātám áthā sómasya pibatam . sutásya
1.108.08a yád indrāgnı̄ yádus.u turváśes.u yád druhyús.v ánus.u pūrús.u stháh.
1.108.08c átah. pári vr.s.an.āv ā´ hı́ yātám áthā sómasya pibatam . sutásya
1.108.09a yád indrāgnı̄ avamásyām pr.thivyā´m madhyamásyām paramásyām utá stháh.
1.108.09c átah. pári vr.s.an.āv ā´ hı́ yātám áthā sómasya pibatam . sutásya
1.108.10a yád indrāgnı̄ paramásyām pr.thivyā´m madhyamásyām avamásyām utá stháh.
1.108.10c átah. pári vr.s.an.āv ā´ hı́ yātám áthā sómasya pibatam . sutásya
1.108.11a yád indrāgnı̄ divı́ s.t.hó yát pr.thivyām ´ . yát párvates.v ós.adhı̄s.v apsú
1.108.11c átah. pári vr.s.an.āv ā´ hı́ yātám áthā sómasya pibatam . sutásya

57
1.108.12a yád indrāgnı̄ úditā sū ´ryasya mádhye diváh. svadháyā mādáyethe
1.108.12c átah. pári vŕ. s.an.āv ā´ hı́ yātám áthā sómasya pibatam . sutásya
1.108.13a evéndrāgnı̄ papivā´m . sā sutásya vı́śvāsmábhyam . sám. jayatam . dhánāni
1.108.13c tán no mitró várun.o māmahantām áditih. sı́ndhuh. pr.thiv ı̄ utá dyaúh. ´
1.109.01a vı́ hy ákhyam mánasā vásya ichánn ı́ndrāgnı̄ jñāsá utá vā sajātā´n
1.109.01c nā´nyā´ yuvát prámatir asti máhyam . sá vām. dhı́yam . vājayántı̄m ataks.am
1.109.02a áśravam . hı́ bhūrid ´
ā vattarā vām. vı́jāmātur utá vā ghā syālā´t
1.109.02c áthā sómasya práyatı̄ yuvábhyām ı́ndrāgnı̄ stómam . janayāmi návyam
´ ´ ∗ ´ ´
1.109.03a mā chedma raśm ı̄ m r ı́ti nādhamānāh. pitn.ām . śakt´ı̄r anuyáchamānāh.
1.109.03c indrāgnı́bhyām . kám . vŕ. s.an.o madanti tā´ hy ádrı̄ dhis.án.āyā upásthe
´
1.109.04a yuvābhyām . dev ı̄ dhis.án.ā mádāyéndrāgnı̄ sómam uśat´ı̄ sunoti
´
1.109.04c tā´v aśvinā bhadrahastā supān.ı̄ ā´ dhāvatam mádhunā pr.ṅktám apsú
1.109.05a yuvā´m indrāgnı̄ vásuno vibhāgé tavástamā śuśrava vr.trahátye
1.109.05c tā´v āsádyā barhı́s.i yajñé asmı́n prá cars.an.ı̄ mādayethām . sutásya
1.109.06a prá cars.an.ı́bhyah. pr.tanāháves.u prá pr.thivyā´ riricāthe diváś ca
1.109.06c prá sı́ndhubhyah. prá girı́bhyo mahitvā´ préndrāgnı̄ vı́śvā bhúvanā´ty anyā´

1.109.07a ā´ bharatam . śı́ks.atam . vajrabāhū asmā´m indrāgnı̄ avatam . śácı̄bhih.
1.109.07c imé nú té raśmáyah. sū ´ryasya yébhih. sapitvám pitáro na ā´san

1.109.08a púram . darā śı́ks.atam . vajrahastāsmā´m indrāgnı̄ avatam bháres.u
1.109.08c tán no mitró várun.o māmahantām áditih. sı́ndhuh. pr.thiv´ı̄ utá dyaúh.
1.110.01a tatám me ápas tád u tāyate púnah. svā´dis.t.hā dhı̄tı́r ucáthāya śasyate
1.110.01c ayám . samudrá ihá viśvádevyah. svā´hākr.tasya sám u tr.pn.uta r.bhavah.
1.110.02a ābhogáyam prá yád ichánta aı́tanā´pākāh. prā´ñco máma ké cid āpáyah.
1.110.02c saúdhanvanāsaś caritásya bhūmánā´gachata savitúr dāśús.o gr.hám
1.110.03a tát savitā´ vo ’mr.tatvám ā´suvad ágohyam . yác chraváyanta aı́tana
1.110.03c tyám . cic camasám ásurasya bháks.an.am ékam . sántam akr.n.utā cáturvayam
´
1.110.04a vis.t.v ı̄ śámı̄ taran.itvéna vāgháto mártāsah. sánto amr.tatvám ānaśuh.
1.110.04c saudhanvanā´ r.bhávah. sū ´racaks.asah. sam . vatsaré sám apr.cyanta dhı̄tı́bhih.

1.110.05a ks.étram iva vı́ mamus téjanenam ékam pā´tram r.bhávo jéhamānam
1.110.05c úpastutā upamám . nā´dhamānā ámartyes.u śráva ichámānāh.
1.110.06a ā´ manı̄s.ā´m antáriks.asya nŕ. bhyah. srucéva ghr.tám . juhavāma vidmánā
´ ´
1.110.06c taran.itvā yé pitúr asya saścirá r.bhávo vājam aruhan divó rájah.
1.110.07a r.bhúr na ı́ndrah. śávasā návı̄yān r.bhúr vā´jebhir vásubhir vásur dadı́h.
1.110.07c yus.mā´kam . devā ávasā´hani priyè ’bhı́ tis.t.hema pr.tsut´ı̄r ásunvatām
1.110.08a nı́ś cárman.a r.bhavo gā´m apim . śata sám. vatsénāsr.jatā mātáram púnah.
1.110.08c saúdhanvanāsah. svapasyáyā naro jı́vrı̄ yúvānā pitárākr.n.otana
1.110.09a vā´jebhir no vā´jasātāv avid.d.hy r.bhumā´m∗ indra citrám ā´ dars.i rā´dhah.
1.110.09c tán no mitró várun.o māmahantām áditih. sı́ndhuh. pr.thiv´ı̄ utá dyaúh.
1.111.01a táks.an rátham . suvŕ. tam . vidmanā´pasas táks.an hárı̄ indravā´hā vŕ. s.an.vasū
1.111.01c táks.an pitŕ. bhyām r.bhávo yúvad váyas táks.an vatsā´ya mātáram . sacābhúvam
1.111.02a ā´ no yajñā´ya taks.ata r.bhumád váyah. krátve dáks.āya suprajā´vatı̄m ı́s.am

58
1.111.02c yáthā ks.áyāma sárvavı̄rayā viśā´ tán nah. śárdhāya dhāsathā sv ı̀ndriyám
1.111.03a ā´ taks.ata sātı́m asmábhyam r.bhavah. sātı́m . ráthāya sātı́m árvate narah.
1.111.03c sātı́m
. no jaı́trı̄m . sám maheta viśváhā jāmı́m ájāmim pŕ. tanāsu saks.án.im
1.111.04a r.bhuks.án.am ı́ndram ā´ huva ūtáya r.bhū ´n vā´jān marútah. sómapı̄taye
1.111.04c ubhā´ mitrā´várun.ā nūnám aśvı́nā té no hinvantu sātáye dhiyé jis.é

1.111.05a r.bhúr bhárāya sám . śiśātu sātı́m . samaryajı́d vā´jo asmā´m avis.t.u
1.111.05c tán no mitró várun.o māmahantām áditih. sı́ndhuh. pr.thiv´ı̄ utá dyaúh.
1.112.01a ´ı̄le dyā´vāpr.thiv´ı̄ pūrvácittaye ’gnı́m . gharmám . surúcam . yā´mann is.t.áye
¯´
1.112.01c yābhir bháre kārám ám . śāya jı́nvathas tābhir ū s.ú ūtı́bhir aśvinā´ gatam
´
1.112.02a yuvór dānā´ya subhárā asaścáto rátham ā´ tasthur vacasám . ná mántave
1.112.02c yābhir dhı́yó ’vathah. kármann is.t.áye tābhir ū s.ú ūtı́bhir aśvinā´ gatam
´ ´
1.112.03a yuvám . tā´sām . divyásya praśā´sane viśā´m . ks.ayatho amŕ. tasya majmánā
1.112.03c yā´bhir dhenúm asvàm pı́nvatho narā tā´bhir ū s.ú ūtı́bhir aśvinā´ gatam
1.112.04a yā´bhih. párijmā tánayasya majmánā dvimātā´ tūrs.ú tarán.ir vibhū ´s.ati
1.112.04c yā´bhis trimántur ábhavad vicaks.an.ás tā´bhir ū s.ú ūtı́bhir aśvinā´ gatam
1.112.05a yā´bhı̄ rebhám . nı́vr.tam . sitám adbhyá úd vándanam aı́rayatam . svàr dr.śé
1.112.05c yā´bhih. kán.vam prá sı́s.āsantam ā´vatam . t ´
ā bhir ū s. ú ūtı́bhir aśvin ā´ gatam
1.112.06a yā´bhir ántakam . jásamānam ā´ran.e bhujyúm . yā´bhir avyathı́bhir jijinváthuh.
´
1.112.06c yābhih. karkándhum . vayyàm . ca jı́nvathas tā´bhir ū s.ú ūtı́bhir aśvinā´ gatam
1.112.07a yā´bhih. śucantı́m . dhanasā´m . sus.am . sádam . taptám . gharmám omyā´vantam
átraye
1.112.07c yā´bhih. pŕ. śnigum purukútsam ā´vatam . tā´bhir ū s.ú ūtı́bhir aśvinā´ gatam
1.112.08a yā´bhih. śácı̄bhir vr.s.an.ā parāvŕ. jam prā´ndhám . śron.ám . cáks.asa étave kr.tháh.
´
1.112.08c yābhir vártikām ´
. grasitām ámuñcatam . tābhir ū s.ú ūtı́bhir aśvinā´ gatam
´
1.112.09a yā´bhih. sı́ndhum mádhumantam ásaścatam . vásis.t.ham . yā´bhir ajarāv ájinvatam
1.112.09c yā´bhih. kútsam . śrutáryam . náryam ā´vatam . tā´bhir ū s.ú ūtı́bhir aśvinā´ gatam
´
1.112.10a yābhir viśpálām ´
. dhanasām atharvyàm . sahásramı̄l¯ha ājā´v ájinvatam
1.112.10c yā´bhir váśam aśvyám pren.ı́m ā´vatam . tā´bhir ū s.ú ūtı́bhir aśvinā´ gatam
´ ´
1.112.11a yābhih. sudānū auśijāya van.ı́je dı̄rgháśravase mádhu kóśo áks.arat
1.112.11c kaks.´ı̄vantam . stotā´ram . yā´bhir ā´vatam . tā´bhir ū s.ú ūtı́bhir aśvinā´ gatam
1.112.12a yā´bhı̄ rasā´m . ks.ódasodnáh. pipinváthur anaśvám . yā´bhı̄ rátham ā´vatam . jis.é
´ ´ ´
1.112.12c yābhis triśóka usrı́yā udājata tābhir ū s.ú ūtı́bhir aśvinā gatam ´
1.112.13a yā´bhih. sū´ryam pariyātháh. parāváti mandhātā´ram . ks.aı́trapatyes.v ā´vatam
´
1.112.13c yābhir vı́pram prá bharádvājam āvatam ´ . tābhir ū s.ú ūtı́bhir aśvinā´ gatam
´
1.112.14a yā´bhir mahā´m atithigvám . kaśojúvam . dı́vodāsam . śambarahátya ā´vatam
1.112.14c yā´bhih. pūrbhı́dye trasádasyum ā´vatam . tā´bhir ū s.ú ūtı́bhir aśvinā´ gatam
´
1.112.15a yābhir vamrám . vipipānám upastutám . kalı́m . yā´bhir vittájānim . duvasyáthah.
1.112.15c yā´bhir vyàśvam utá pŕ. thim ā´vatam . t ´
ā bhir ū s
. ú ūtı́bhir aśvin ā´ gatam
1.112.16a yā´bhir narā śayáve yā´bhir átraye yā´bhih. purā´ mánave gātúm ı̄s.áthuh.
1.112.16c yā´bhih. śā´rı̄r ā´jatam . syū´maraśmaye tā´bhir ū s.ú ūtı́bhir aśvinā´ gatam
1.112.17a yā´bhih. pát.harvā ját.harasya majmánāgnı́r nā´dı̄dec citá iddhó ájmann ā´

59
1.112.17c yā´bhih. śáryātam ávatho mahādhané tā´bhir ū s.ú ūtı́bhir aśvinā´ gatam
1.112.18a yā´bhir aṅgiro mánasā niran.yáthó ’gram . gáchatho vivaré góarn.asah.
1.112.18c yā´bhir mánum ´ram is.ā´ samā´vatam
. śū . tā´bhir ū s.ú ūtı́bhir aśvinā´ gatam
1.112.19a yābhih. pátnı̄r vimadāya nyūháthur ā´ gha vā yā´bhir arun.´ı̄r áśiks.atam
´ ´
1.112.19c yā´bhih. sudā´sa ūháthuh. sudevyàm . tā´bhir ū s.ú ūtı́bhir aśvinā´ gatam
1.112.20a ´
yābhih. śám . tātı̄ bhávatho dadāśús.e bhujyúm . yā´bhir ávatho yā´bhir ádhrigum
1.112.20c omyā´vatı̄m . subhárām r.tastúbham . tā´bhir ū s.ú ūtı́bhir aśvinā´ gatam
1.112.21a yā´bhih. kr.śā´num ásane duvasyátho javé yā´bhir yū ´no árvantam ā´vatam
1.112.21c ´
mádhu priyám bharatho yát sarád.bhyas tābhir ū s.ú ūtı́bhir aśvinā´ gatam
1.112.22a yā´bhir náram . gos.uyúdham . nr.s.ā´hye ks.étrasya sātā´ tánayasya jı́nvathah.

1.112.22c yābhı̄ ráthām ávatho yābhir árvatas tā´bhir ū s.ú ūtı́bhir aśvinā´ gatam
´ ´
1.112.23a yā´bhih. kútsam ārjuneyám . śatakratū prá turv´ı̄tim prá ca dabh´ı̄tim ā´vatam
1.112.23c yā´bhir dhvasántim purus.ántim ā´vatam . tā´bhir ū s.ú ūtı́bhir aśvinā´ gatam
1.112.24a ´
ápnasvatı̄m aśvinā vācam asmé kr.tám . no dasrā vŕ. s.an.ā manı̄s.ā´m
1.112.24c adyūtyé ’vase nı́ hvaye vām . vr.dhé ca no bhavatam . vā´jasātau
1.112.25a ´
dyúbhir aktúbhih. pári pātam asmān áris.t.ebhir aśvinā saúbhagebhih.
1.112.25c tán no mitró várun.o māmahantām áditih. sı́ndhuh. pr.thiv´ı̄ utá dyaúh.
1.113.01a idám . śrés.t.ham . jyótir ā´gāc citráh. praketó ajanis.t.a vı́bhvā
. jyótis.ām
1.113.01c yáthā prásūtā savitúh. savā´yam∗ evā´ rā´try us.áse yónim āraik
1.113.02a rúśadvatsā rúśatı̄ śvetyā´gād ā´raig u kr.s.n.ā´ sádanāny asyāh.
1.113.02c samānábandhū amŕ. te anūc´ı̄ dyā´vā várn.am . carata āmināné
1.113.03a ´
samānó ádhvā svásror anantás tám anyānyā carato deváśis.t.e
1.113.03c ná methete ná tasthatuh. suméke náktos.ā´sā sámanasā vı́rūpe
1.113.04a bhā´svatı̄ netr´ı̄ sūnŕ. tānām áceti citrā´ vı́ dúro na āvah.
1.113.04c prā´rpyā jágad vy ù no rāyó akhyad us.ā´ ajı̄gar bhúvanāni vı́śvā
1.113.05a jihmaśyè cáritave maghóny ābhogáya is.t.áye rāyá u tvam
1.113.05c dabhrám páśyadbhya urviyā´ vicáks.a us.ā´ ajı̄gar bhúvanāni vı́śvā
1.113.06a ks.atrā´ya tvam . śrávase tvam mahı̄yā´ is.t.áye tvam ártham iva tvam ityaı́
1.113.06c ´
vı́sadr.śā jı̄vitābhipracáks.a us.ā´ ajı̄gar bhúvanāni vı́śvā
1.113.07a es.ā´ divó duhitā´ práty adarśi vyuchántı̄ yuvatı́h. śukrávāsāh.
1.113.07c vı́śvasyéśānā pā´rthivasya vásva ús.o adyéhá subhage vy ùcha
1.113.08a parāyatı̄nā´m ánv eti pā´tha āyatı̄nā´m prathamā´ śáśvatı̄nām
1.113.08c vyuchántı̄ jı̄vám udı̄ráyanty us.ā´ mr.tám . kám . caná bodháyantı̄
1.113.09a ús.o yád agnı́m ´
. samı́dhe cakártha vı́ yád āvaś cáks.asā sū ´ryasya

1.113.09c yán mā´nus.ān yaks.yámān.ām ájı̄gas tád devés.u cakr.s.e bhadrám ápnah.
1.113.10a kı́yāty ā´ yát samáyā bhávāti yā´ vyūs.úr yā´ś ca nūnám . vyuchā´n
1.113.10c ´ ´ ´
ánu pūrvāh. kr.pate vāvaśānā prad ı̄ dhyānā jós.am anyā´bhir eti
1.113.11a ı̄yús. t.é yé pū ´rvatarām ápaśyan vyuchántı̄m us.ásam mártyāsah.
1.113.11c asmā´bhir ū nú praticáks.yābhūd ó té yanti yé apar´ı̄s.u páśyān
1.113.12a yāvayáddves.ā r.tapā´ r.tejā´h. sumnāvárı̄ sūnŕ. tā ı̄ráyantı̄
1.113.12c sumaṅgal´ı̄r bı́bhratı̄ devávı̄tim ihā´dyós.ah. śrés.t.hatamā vy ùcha

60
1.113.13a śáśvat purós.ā´ vy ùvāsa devy átho adyédám . vy ā`vo maghónı̄
∗ ´n ajárāmŕ. tā carati svadhā´bhih.
1.113.13c átho vy ùchād úttarām ánu dyū
1.113.14a vy àñjı́bhir divá ā´tāsv adyaud ápa kr.s.n.ā´m . nirn.ı́jam. devy ā`vah.
1.113.14c ´
prabodháyanty arun.ébhir áśvair ós.ā yāti suyújā ráthena
1.113.15a āváhantı̄ pós.yā vā´ryān.i citrám . ketúm . kr.n.ute cékitānā
1.113.15c ´
ı̄yús.ı̄n.ām upamā śáśvatı̄nām . vibhātı̄nā´m prathamós.ā´ vy àśvait
1.113.16a úd ı̄rdhvam . jı̄vó ásur na ā´gād ápa prā´gāt táma ā´ jyótir eti
1.113.16c ā´raik pánthām . yā´tave sū
´ryāyā´ganma yátra pratiránta ā´yuh.
1.113.17a syūmanā vācá úd iyarti váhni stávāno rebhá us.áso vibhāt´ı̄h.
´
1.113.17c adyā´ tád ucha gr.n.até maghony asmé ā´yur nı́ didı̄hi prajā´vat
1.113.18a yā´ gómatı̄r us.ásah. sárvavı̄rā vyuchánti dāśús.e mártyāya
1.113.18c vāyór iva sūnŕ. tānām udarké tā´ aśvadā´ aśnavat somasútvā
1.113.19a mātā´ devā´nām áditer ánı̄kam . yajñásya ketúr br.hat´ı̄ vı́ bhāhi
1.113.19c praśastikŕ. d bráhman.e no vy ùchā´ no jáne janaya viśvavāre
1.113.20a yác citrám ápna us.áso váhantı̄jānā´ya śaśamānā´ya bhadrám
1.113.20c tán no mitró várun.o māmahantām áditih. sı́ndhuh. pr.thiv´ı̄ utá dyaúh.
1.114.01a imā´ rudrā´ya taváse kapardı́ne ks.ayádvı̄rāya prá bharāmahe mat´ı̄h.
1.114.01c yáthā śám ásad dvipáde cátus.pade vı́śvam pus.t.ám . grā´me asmı́nn anāturám
1.114.02a ´
mr.lā no rudrotá no máyas kr.dhi ks.ayádvı̄rāya námasā vidhema te
¯
1.114.02c yác chám . ca yóś ca mánur āyejé pitā´ tád aśyāma táva rudra prán.ı̄tis.u
1.114.03a aśyā´ma te sumatı́m . devayajyáyā ks.ayádvı̄rasya táva rudra mı̄d.hvah.
1.114.03c sumnāyánn ı́d vı́śo asmā´kam ā´ carā´ris.t.avı̄rā juhavāma te havı́h.
1.114.04a tves.ám . vayám . rudrám . yajñasā´dham . vaṅkúm . kavı́m ávase nı́ hvayāmahe
1.114.04c āré asmád daı́vyam . hél¯o asyatu sumatı́m ı́d vayám asyā´ vr.n.ı̄mahe
1.114.05a divó varāhám arus.ám . kapardı́nam . tves.ám . rūpám . námasā nı́ hvayāmahe
1.114.05c háste bı́bhrad bhes.ajā´ vā´ryān.i śárma várma chardı́r asmábhyam . yam
. sat
1.114.06a ´ ´
idám pitré marútām ucyate vácah. svādóh. svādı̄yo rudrāya várdhanam
1.114.06c rā´svā ca no amr.ta martabhójanam . tmáne tokā´ya tánayāya mr.¯la
1.114.07a mā no mahāntam utá mā no arbhakám mā´ na úks.antam utá mā´ na uks.itám
´ ´ ´
1.114.07c mā´ no vadhı̄h. pitáram mótá mātáram mā´ nah. priyā´s tanvò rudra rı̄ris.ah.
1.114.08a mā´ nas toké tánaye mā´ na āyaú mā´ no gós.u mā´ no áśves.u rı̄ris.ah.
1.114.08c vı̄rā´n mā´ no rudra bhāmitó vadhı̄r havı́s.mantah. sádam ı́t tvā havāmahe
1.114.09a úpa te stómān paśupā´ ivā´karam . rā´svā pitar marutām . sumnám asmé
1.114.09c ´ ´
bhadrā hı́ te sumatı́r mr.layáttamāthā vayám áva ı́t te vr.n.ı̄mahe
¯
1.114.10a āré te goghnám utá pūrus.aghnám . ks.áyadvı̄ra sumnám asmé te astu
1.114.10c mr.lā´ ca no ádhi ca brūhi devā´dhā ca nah. śárma yacha dvibárhāh.
¯
1.114.11a ávocāma námo asmā avasyávah. śr.n.ótu no hávam . rudró marútvān
1.114.11c tán no mitró várun.o māmahantām áditih. sı́ndhuh. pr.thiv´ı̄ utá dyaúh.
1.115.01a citrám . devā´nām úd agād ánı̄kam . cáks.ur mitrásya várun.asyāgnéh.
1.115.01c ´āprā dyā´vāpr.thiv´ı̄ antáriks.am ´rya ātmā´ jágatas tasthús.aś ca
. sū
1.115.02a ´ryo dev´ı̄m us.ásam
sū . rócamānām máryo ná yós.ām abhy èti paścā´t

61
1.115.02c yátrā náro devayánto yugā´ni vitanvaté práti bhadrā´ya bhadrám
1.115.03a bhadrā´ áśvā harı́tah. sū ´ryasya citrā´ étagvā anumā´dyāsah.
1.115.03c namasyánto divá ā´ pr.s.t.hám asthuh. pári dyā´vāpr.thiv´ı̄ yanti sadyáh.
1.115.04a ´ryasya devatvám
tát sū . tán mahitvám madhyā´ kártor vı́tatam . sám . jabhāra
1.115.04c yadéd áyukta harı́tah. sadhásthād ā´d rā´trı̄ vā´sas tanute simásmai
1.115.05a tán mitrásya várun.asyābhicáks.e sū ´ryo rūpám . kr.n.ute dyór upásthe
1.115.05c anantám anyád rúśad asya pā´jah. kr.s.n.ám anyád dharı́tah. sám bharanti
1.115.06a adyā´ devā úditā sū ´ryasya nı́r ám . hasah. pipr.tā´ nı́r avadyā´t
1.115.06c tán no mitró várun.o māmahantām áditih. sı́ndhuh. pr.thiv´ı̄ utá dyaúh.
1.116.01a nā´satyābhyām barhı́r iva prá vr.ñje stómām∗ iyarmy abhrı́yeva vā´tah.
1.116.01c yā´v árbhagāya vimadā´ya jāyā´m . senājúvā nyūhátū ráthena
1.116.02a vı̄lupátmabhir āśuhémabhir vā devā´nām . vā jūtı́bhih. śā´śadānā
¯ ´
1.116.02c tád rāsabho nāsatyā sahásram ājā´ yamásya pradháne jigāya

1.116.03a túgro ha bhujyúm aśvinodameghé rayı́m . ná káś cin mamr.vā´m ávāhāh.
1.116.03c tám ūhathur naubhı́r ātmanvátı̄bhir antariks.aprúdbhir ápodakābhih.
1.116.04a tisráh. ks.ápas trı́r áhātivrájadbhir nā´satyā bhujyúm ūhathuh. patam . gaı́h.
1.116.04c samudrásya dhánvann ārdrásya pāré tribh´ı̄ ráthaih. śatápadbhih. s.álaśvaih.
¯
1.116.05a anārambhan.é tád avı̄rayethām anāsthāné agrabhan.é samudré
1.116.05c yád aśvinā ūháthur bhujyúm ástam . śatā´ritrām . nā´vam ātasthivā´m . sam
1.116.06a yám aśvinā dadáthuh. śvetám áśvam aghā´śvāya śáśvad ı́t svastı́
1.116.06c tád vām . dātrám máhi kı̄rtényam bhūt paidvó vāj´ı̄ sádam ı́d dhávyo aryáh.
1.116.07a yuvám . narā stuvaté pajriyā´ya kaks.´ı̄vate aradatam púram . dhim

1.116.07c kārotarā´c chaphā´d áśvasya vŕ. s.n.ah. śatám . kumbh ´
ā m asiñcatam . súrāyāh.
1.116.08a himénāgnı́m . ghram ´
. sám avārayethām pitumátı̄m ūrjam asmā adhattam
1.116.08c r.b´ı̄se átrim aśvinā´vanı̄tam ún ninyathuh. sárvagan.am . svastı́
1.116.09a párāvatám . nāsatyānudethām uccā´budhnam . cakrathur jihmábāram
1.116.09c ´
ks.árann āpo ná pāyánāya rāyé sahásrāya tŕ. s.yate gótamasya
1.116.10a jujurús.o nāsatyotá vavrı́m prā´muñcatam . drāpı́m iva cyávānāt
1.116.10c ´
prātiratam ´ ´
. jahitásyāyur dasrād ı́t pátim akr.n.utam . kan´ı̄nām
1.116.11a tád vām . narā śám . syam . rā´dhyam . cābhis.t.imán nāsatyā várūtham
1.116.11c yád vidvā´m . sā nidhı́m ivā´pagūl¯ham úd darśatā´d ūpáthur vándanāya
1.116.12a tád vām . narā sanáye dám . sa ugrám āvı́s. kr.n.omi tanyatúr ná vr.s.t.ı́m
1.116.12c dadhyáṅ ha yán mádhv ātharvan.ó vām áśvasya śı̄rs.n.ā´ prá yád ı̄m uvā´ca
1.116.13a ájohavı̄n nāsatyā karā´ vām mahé yā´man purubhujā púram . dhih.
1.116.13c śrutám . tác ch ´
ā sur iva vadhrimaty ´
ā hı́ran. yahastam aśvināv adattam
1.116.14a āsnó vŕ. kasya vártikām abh´ı̄ke yuvám . narā nāsatyāmumuktam
1.116.14c utó kavı́m purubhujā yuvám . ha kŕ. pamān.am akr.n.utam . vicáks.e
1.116.15a carı́tram . hı́ vér iv ´
ā chedi parn . ám āj ´
ā khelásya páritakmyāyām
1.116.15c sadyó jáṅghām ā´yası̄m . viśpálāyai dháne hité sártave práty adhattam
1.116.16a śatám mes.ān vr.kyè caks.adānám r.jrā´śvam
´ . tám pitā´ndhám . cakāra
1.116.16c tásmā aks.´ı̄ nāsatyā vicáks.a ā´dhattam . dasrā bhis. ajāv anarván

62
1.116.17a ā´ vām . rátham . duhitā´ sū ´ryasya kā´rs.mevātis.t.had árvatā jáyantı̄
1.116.17c vı́śve devā´ ánv amanyanta hr.dbhı́h. sám u śriyā´ nāsatyā sacethe
1.116.18a yád áyātam . dı́vodāsāya vartı́r bharádvājāyāśvinā háyantā
1.116.18c revád uvāha sacanó rátho vām . vr.s.abháś ca śim . śumā´raś ca yuktā´
1.116.19a rayı́m . suks.atrám . svapatyám ā´yuh. suv´ı̄ryam . nāsatyā váhantā
1.116.19c ´ā jahnā´vı̄m ´
. sámanasópa vājais trı́r áhno bhāgám . dádhatı̄m ayātam
1.116.20a párivis.t.am . jāhus ám
. . viśvátah . .sı̄m sugébhir náktam ūhathū rájobhih.
∗ ´ ayātam
1.116.20c vibhindúnā nāsatyā ráthena vı́ párvatām ajarayū
1.116.21a ékasyā vástor āvatam . rán.āya váśam aśvinā sanáye sahásrā
1.116.21c nı́r ahatam . duchúnā ı́ndravantā pr.thuśrávaso vr.s.an.āv árātı̄h.
1.116.22a śarásya cid ārcatkásyāvatā´d ā´ nı̄cā´d uccā´ cakrathuh. pā´tave vā´h.
1.116.22c śayáve cin nāsatyā śácı̄bhir jásuraye staryàm pipyathur gā´m
1.116.23a avasyaté stuvaté kr.s.n.iyā´ya r.jūyaté nāsatyā śácı̄bhih.
1.116.23c paśúm . ná nas.t.ám iva dárśanāya vis.n.āpvàm . dadathur vı́śvakāya
1.116.24a dáśa rā´trı̄r áśivenā náva dyū ´n ávanaddham . śnathitám apsv àntáh.
1.116.24c vı́prutam . rebhám udáni právr.ktam ún ninyathuh. sómam iva sruvén.a
1.116.25a prá vām . dám . sām . sy aśvināv avocam asyá pátih. syām . sugávah. suv´ı̄rah.
1.116.25c utá páśyann aśnuván dı̄rghám ā´yur ástam ivéj jarimā´n.am . jagamyām
1.117.01a mádhvah. sómasyāśvinā mádāya pratnó hótā vivāsate vām ´
1.117.01c barhı́s.matı̄ rātı́r vı́śritā g´ı̄r is.ā´ yātam . nāsatyópa vā´jaih.
1.117.02a yó vām aśvinā mánaso jávı̄yān ráthah. sváśvo vı́śa ājı́gāti
1.117.02c yéna gáchathah. sukŕ. to duron.ám . téna narā vartı́r asmábhyam . yātam
1.117.03a ŕ. s.im. narāv ám . hasah . p ´
ā ñcajanyam r. b ´
ı̄ sād átrim muñcatho gan. éna
1.117.03c minántā dásyor áśivasya māyā anupūrvám ´ . vr.s.an.ā codáyantā
1.117.04a áśvam . ná gūl hám aśvinā durévair ŕ s
.. . im narā vr.s.an.ā rebhám apsú
¯
1.117.04c sám . tám . rin.ı̄tho vı́prutam . dám . sobhir ná vām . jūryanti pūrvyā´ kr.tā´ni
1.117.05a sus.upvām ´ . sam . ná nı́rr.ter upásthe sūryam ´ . ná dasrā támasi ks.iyántam
1.117.05c śubhé rukmám . ná darśatám . nı́khātam úd ūpathur aśvinā vándanāya
1.117.06a tád vām . narā śám ´
. syam pajriyén.a kaks. ı̄ vatā nāsatyā párijman

1.117.06c śaphā´d áśvasya vājı́no jánāya śatám . kumbhā´m asiñcatam mádhūnām
1.117.07a yuvám . narā stuvaté kr.s.n.iyā´ya vis.n.āpvàm . dadathur vı́śvakāya
1.117.07c ghós.āyai cit pitr.s.áde duron.é pátim ´
. jūryantyā aśvināv adattam
1.117.08a yuvám . śy ´
ā vāya rúśatı̄m adattam maháh. ks.on.ásyāśvinā kán.vāya
1.117.08c pravācyam ´ . tád vr.s.an.ā kr.tám . vām . yán nārs.adā´ya śrávo adhyádhattam
1.117.09a purū ´ várpām . sy aśvinā dádhānā nı́ pedáva ūhathur āśúm áśvam
1.117.09c sahasrasā´m . vājı́nam ápratı̄tam ahihánam . śravasyàm . tárutram
1.117.10a ´
etāni vām `
. śravasyā sudānū bráhmāṅgūs.ám . sádanam . ródasyoh.
1.117.10c yád vām pajrā´so aśvinā hávante yātám is.ā´ ca vidús.e ca vā´jam
1.117.11a sūnór mā´nenāśvinā gr.n.ānā´ vā´jam . vı́prāya bhuran.ā rádantā
1.117.11c agástye bráhman.ā vāvr.dhānā sám ´ . viśpálām . nāsatyārin.ı̄tam
1.117.12a kúha yā´ntā sus.t.utı́m . kāvyásya dı́vo napātā vr.s.an.ā śayutrā´

63
1.117.12c hı́ran.yasyeva kaláśam . nı́khātam úd ūpathur daśamé aśvinā´han
1.117.13a yuvám . cyávānam aśvinā járantam púnar yúvānam . cakrathuh. śácı̄bhih.
1.117.13c yuvó rátham . duhitā´ sū
´ryasya sahá śriyā´ nāsatyāvr.n.ı̄ta
1.117.14a yuvám . túgrāya pūrvyébhir évaih. punarmanyā´v abhavatam . yuvānā
1.117.14c yuvám bhujyúm árn.aso nı́h. samudrā´d vı́bhir ūhathur r.jrébhir áśvaih.
1.117.15a ájohavı̄d aśvinā taugryó vām prólhah. samudrám avyathı́r jaganvā´n
¯
1.117.15c nı́s. t.ám ūhathuh. suyújā ráthena mánojavasā vr.s.an.ā svastı́
1.117.16a ájohavı̄d aśvinā vártikā vām āsnó yát sı̄m ámuñcatam . vŕ. kasya
1.117.16c ´
vı́ jayús.ā yayathuh. sānv ádrer jātám ´
. vis.vāco ahatam . vis.én.a
1.117.17a śatám mes.ā´n vr.kyè māmahānám . támah . prán. ı̄tam áśivena pitrā´
1.117.17c ´āks.´ı̄ r.jrā´śve aśvināv adhattam ´
. jyótir andhāya cakrathur vicáks.e
1.117.18a śunám andhā´ya bháram ahvayat sā´ vr.k´ı̄r aśvinā vr.s.an.ā náréti
1.117.18c jāráh. kan´ı̄na iva caks.adāná r.jrā´śvah. śatám ékam . ca mes.ā´n
1.117.19a ´ ´
mah ı̄ vām ūtı́r aśvinā mayobhūr utá srāmám . dhis.n.yā sám . rin.ı̄thah.
1.117.19c áthā yuvā´m ı́d ahvayat púram . dhir ´
ā gachatam . sı̄m
. . . . ávobhih.
vr s anāv
1.117.20a ádhenum . dasrā staryàm . vı́s.aktām ápinvatam . śayáve aśvinā gā´m
1.117.20c yuvám . śácı̄bhir vimadā´ya jāyā´m . ny ū `hathuh. purumitrásya yós.ām
1.117.21a yávam . vŕ. ken.āśvinā vápantés.am . duhántā mánus.āya dasrā
1.117.21c abhı́ dásyum bákuren.ā dhámantorú jyótiś cakrathur ā´ryāya
1.117.22a ātharvan.ā´yāśvinā dadhı̄cé ’śvyam . śı́rah. práty airayatam
1.117.22c sá vām mádhu prá vocad r.tāyán tvās.t.rám . yád dasrāv apikaks.yàm . vām
1.117.23a ´
sádā kavı̄ sumatı́m ā cake vām ´
. vı́śvā dhı́yo aśvinā prāvatam me
1.117.23c asmé rayı́m . nāsatyā br
. hántam apatyasā´cam . śrútyam . rarāthām
1.117.24a hı́ran.yahastam aśvinā rárān.ā putrám . narā vadhrimatyā´ adattam
1.117.24c trı́dhā ha śyā´vam aśvinā vı́kastam új jı̄vása airayatam . sudānū
1.117.25a etā´ni vām aśvinā vı̄ryā`n.i prá pūrvyā´n.y āyávo ’vocan
1.117.25c bráhma kr.n.vánto vr.s.an.ā yuvábhyām . suv´ı̄rāso vidátham ā´ vadema

1.118.01a ā´ vām . rátho aśvinā śyenápatvā sumr.¯lı̄káh. svávām yātv arvā´ṅ
1.118.01c yó mártyasya mánaso jávı̄yān trivandhuró vr.s.an.ā vā´taram . hāh.
1.118.02a trivandhurén.a trivŕ. tā ráthena tricakrén.a suvŕ. tā´ yātam arvā´k
1.118.02c pı́nvatam . gā´ jı́nvatam árvato no vardháyatam aśvinā vı̄rám asmé
1.118.03a pravádyāmanā suvŕ. tā ráthena dásrāv imám . śr.n.utam . ślókam ádreh.
1.118.03c kı́m aṅgá vām práty ávartim . gámis t
.. hāhúr vı́prāso aśvinā purājā´h.
1.118.04a ´ā vām ´ ´
. śyenāso aśvinā vahantu ráthe yuktāsa āśávah. patam . gā´h.
1.118.04c yé aptúro divyā´so ná gŕ. dhrā abhı́ práyo nāsatyā váhanti
1.118.05a ā´ vām . rátham . yuvatı́s tis.t.had átra jus.t.v´ı̄ narā duhitā´ sū ´ryasya
1.118.05c pári vām áśvā vápus.ah. patam . gā váyo vahantv arus.ā abh´ı̄ke
´ ´
1.118.06a úd vándanam airatam . dam . sánābhir úd rebhám . dasrā vr.s.an.ā śácı̄bhih.
1.118.06c nı́s. t.augryám pārayathah. samudrā´t púnaś cyávānam . cakrathur yúvānam
1.118.07a ´ ´
yuvám átrayé ’vanı̄tāya taptám ūrjam omānam aśvināv adhattam
1.118.07c yuvám . kán.vāyā´piriptāya cáks.uh. práty adhattam . sus.t.utı́m . jujus.ān.ā´

64
1.118.08a yuvám . dhenúm . śayáve nādhitā´yā´pinvatam aśvinā pūrvyā´ya
1.118.08c ámuñcatam . vártikām ám . haso nı́h. práti jáṅghām . viśpálāyā adhattam
1.118.09a yuvám . śvetám pedáva ı́ndrajūtam ahihánam aśvinādattam áśvam
´
1.118.09c johūtram aryó abhı́bhūtim ugrám . sahasrasā´m . vŕ. s.an.am. vı̄d.vàṅgam
1.118.10a tā´ vām . narā sv ávase sujāt ´
ā hávāmahe aśvinā n ´
ā dhamānāh .
1.118.10c ā´ na úpa vásumatā ráthena gı́ro jus.ān.ā´ suvitā´ya yātam
1.118.11a ā´ śyenásya jávasā nū ´tanenāsmé yātam . nāsatyā sajós.āh.
1.118.11c háve hı́ vām aśvinā rātáhavyah. śaśvattamā´yā us.áso vyùs.t.au
1.119.01a ā´ vām . rátham purumāyám manojúvam . jı̄rā´śvam . yajñı́yam . jı̄váse huve
1.119.01c sahásraketum . vanı́nam . śatádvasum . śrus t
.. ı̄v ´
ā nam. varivodh ā´m abhı́ práyah.
1.119.02a ūrdhvā dhı̄tı́h. práty asya práyāmany ádhāyi śásman sám ayanta ā´ dı́śah.
´
1.119.02c svádāmi gharmám práti yanty ūtáya ā´ vām ūrjā´nı̄ rátham aśvināruhat
1.119.03a sám . yán mitháh. paspr.dhānā´so ágmata śubhé makhā´ ámitā jāyávo rán.e
1.119.03c yuvór áha pravan.é cekite rátho yád aśvinā váhathah. sūrı́m ā´ váram
1.119.04a yuvám bhujyúm bhurámān.am . vı́bhir gatám . sváyuktibhir niváhantā pitŕ. bhya
´ā
1.119.04c yāsis.t.ám . vartı́r vr.s.an.ā vijenyàm . dı́vodāsāya máhi ceti vām ávah.
1.119.05a yuvór aśvinā vápus.e yuvāyújam . rátham . vā´n.ı̄ yematur asya śárdhyam
´
1.119.05c ā vām patitvám . sakhyāya jagmús.ı̄ yós.āvr.n.ı̄ta jényā yuvā´m pátı̄
´
1.119.06a yuvám . rebhám páris.ūter urus.yatho hiména gharmám páritaptam átraye
1.119.06c yuvám . śayór avasám pipyathur gávi prá dı̄rghén.a vándanas tāry ā´yus.ā
1.119.07a yuvám . vándanam . nı́rr.tam . jaran.yáyā rátham . ná dasrā karan.ā´ sám invathah.
1.119.07c ks.étrād ā´ vı́pram . janatho vipanyáyā prá vām átra vidhaté dam . sánā bhuvat
1.119.08a ágachatam . kŕ. pamān.am parāváti pitúh. svásya tyájasā nı́bādhitam
1.119.08c svàrvatı̄r itá ūt´ı̄r yuvór áha citrā´ abh´ı̄ke abhavann abhı́s.t.ayah.
1.119.09a utá syā´ vām mádhuman máks.ikārapan máde sómasyauśijó huvanyati
1.119.09c yuvám . dadhı̄có mána ā´ vivāsathó ’thā śı́rah. práti vām áśvyam . vadat
1.119.10a yuvám pedáve puruvā´ram aśvinā spr.dhā´m . śvetám . tarut´
ā ram . duvasyathah.
1.119.10c śáryair abhı́dyum pŕ. tanāsu dus.t.áram . carkŕ. tyam ı́ndram iva cars.an.ı̄sáham
1.120.01a kā´ rādhad dhótrāśvinā vām . kó vām . jós.a ubháyoh.
1.120.01c kathā´ vidhāty ápracetāh.
1.120.02a vidvā´m . sāv ı́d dúrah. pr.ched ávidvān itthā´paro acetā´h.
1.120.02c nū´ cin nú márte ákrau
1.120.03a tā vidvā´m
´ . sā havāmahe vām . tā´ no vidvā´m . sā mánma vocetam adyá
1.120.03c prā´rcad dáyamāno yuvā´kuh.
1.120.04a vı́ pr.chāmi pākyā` ná devā´n vás.at.kr.tasyādbhutásya dasrā
1.120.04c pātám . ca sáhyaso yuvám . ca rábhyaso nah.
1.120.05a prá yā´ ghós.e bhŕ. gavān.e ná śóbhe yáyā vācā´ yájati pajriyó vām
1.120.05c praı́s.ayúr ná vidvā´n
1.120.06a śrutám . gāyatrám . tákavānasyāhám . cid dhı́ rirébhāśvinā vām
1.120.06c ā´ks.´ı̄ śubhas patı̄ dán

65
1.120.07a yuvám . hy ā´stam mahó rán yuvám . vā yán nirátatam . satam
1.120.07c tā´ no vasū sugopā´ syātam pātám . no vŕ. kād aghāyóh .
1.120.08a mā´ kásmai dhātam abhy àmitrı́n.e no mā´kútrā no gr.hébhyo dhenávo guh.
1.120.08c stanābhújo áśiśvı̄h.
1.120.09a duhı̄yán mitrádhitaye yuvā´ku rāyé ca no mimı̄tám . vā´javatyai
1.120.09c is.é ca no mimı̄tam . dhenumátyai
1.120.10a aśvı́nor asanam . rátham anaśvám . vājı́nı̄vatoh.
1.120.10c ténāhám bhū ´ri cākana

1.120.11a ayám . samaha mā tanūhyā´te jánām ánu
1.120.11c somapéyam . sukhó ráthah.
1.120.12a ádha svápnasya nı́r vidé ’bhuñjataś ca revátah.
1.120.12c ubhā´ tā´ básri naśyatah.
1.121.01a kád itthā´ nā´˙ m∗ h. pā´tram . devayatā´m . śrávad gı́ro áṅgirasām . turan.yán
1.121.01c prá yád ā´nad. vı́śa ā´ harmyásyorú kram . sate adhvaré yájatrah.
1.121.02a stámbhı̄d dha dyām ´ . sá dharún.am prus.āyad r.bhúr vā´jāya drávin.am . náro góh.
1.121.02c ánu svajā´m mahis.áś caks.ata vrā´m ménām áśvasya pári mātáram . góh.
1.121.03a náks.ad dhávam arun.´ı̄h. pūrvyám . rā´t. turó viśā´m áṅgirasām ánu dyū ´n
1.121.03c táks.ad vájram . nı́yutam . tastámbhad dyām ´ . cátus.pade náryāya dvipāde ´
1.121.04a asyá máde svaryàm . dā r. t ´
ā y ´
ā pı̄vr. tam usrı́yān. ām ánı̄kam
1.121.04c yád dha prasárge trikakúm . nivártad ápa drúho mā´nus.asya dúro vah.
1.121.05a túbhyam páyo yát pitárāv ánı̄tām . rā´dhah. surétas turán.e bhuran.yū ´
1.121.05c śúci yát te rékn.a ā´yajanta sabardúghāyāh. páya usrı́yāyāh.
1.121.06a ádha prá jajñe tarán.ir mamattu prá rocy asyā´ us.áso ná sū ´rah.
1.121.06c ı́ndur yébhir ā´s.t.a svéduhavyaih. sruvén.a siñcáñ jarán.ābhı́ dhā´ma
1.121.07a svidhmā´ yád vanádhitir apasyā´t sū ´ro adhvaré pári ródhanā góh.

1.121.07c yád dha prabhā´si kŕ. tvyām ánu dyū ´n ánarviśe paśvı́s.e turā´ya
1.121.08a as.t.ā´ mahó divá ā´do hárı̄ ihá dyumnāsā´ham abhı́ yodhāná útsam
1.121.08c hárim . yát te mandı́nam . duks.án vr.dhé górabhasam ádribhir vātā´pyam
1.121.09a tvám āyasám práti vartayo gór divó áśmānam úpanı̄tam ŕ. bhvā
1.121.09c kútsāya yátra puruhūta vanváñ chús.n.am anantaı́h. pariyā´si vadhaı́h.
1.121.10a purā´ yát sū ´ras támaso ápı̄tes tám adrivah. phaligám . hetı́m asya
1.121.10c śús.n.asya cit párihitam . yád ójo divás pári súgrathitam . tád ā´dah.
1.121.11a ´ ´ ´ ´
ánu tvā mah ı̄ pājası̄ acakré dyāvāks.āmā madatām indra kárman
1.121.11c tvám . vr.trám āśáyānam . sirā´su mahó vájren.a sis.vapo varā´hum
1.121.12a tvám indra náryo yā´m∗ ávo nā´˙ n tı́s.t.hā vā´tasya suyújo váhis.t.hān
1.121.12c yám . te kāvyá uśánā mandı́nam . dā´d vr.trahán.am pā´ryam . tataks.a vájram
1.121.13a tvám ´ ´
. sūro harı́to rāmayo nā˙ n bhárac cakrám étaśo nāyám indra ´
1.121.13c ´
prāsya pārám . navatı́m . nāvyā`nām ápi kartám avartayó ’yajyūn
1.121.14a tvám . no asyā´ indra durhán.āyāh. pāhı́ vajrivo duritā´d abh´ı̄ke
1.121.14c prá no vā´jān rathyò áśvabudhyān is.é yandhi śrávase sūnŕ. tāyai

66
1.121.15a mā´ sā´ te asmát sumatı́r vı́ dasad vā´japramahah. sám ı́s.o varanta
1.121.15c ā´ no bhaja maghavan gós.v aryó mám . his.t.hās te sadhamā´dah. syāma
1.122.01a prá vah. pā´ntam . raghumanyavó ’ndho yajñám . rudrā´ya mı̄l¯hús.e bharadhvam
1.122.01c divó astos.y ásurasya vı̄raı́r is.udhyéva marúto ródasyoh.
1.122.02a pátnı̄va pūrváhūtim . vāvr.dhádhyā us.ā´sānáktā purudhā´ vı́dāne
1.122.02c ´ ´
star ı̄ r nātkam . vyùtam . vásānā sū ´ryasya śriyā´ sudŕ. śı̄ hı́ran.yaih.
1.122.03a mamáttu nah. párijmā vasarhā´ mamáttu vā´to apā´m . vŕ. s.an.vān
1.122.03c śiśı̄tám indrāparvatā yuvám . nas tán no vı́śve varivasyantu devā´h.
1.122.04a utá tyā me yaśásā śvetanāyai vyántā pā´ntauśijó huvádhyai
´ ´
1.122.04c prá vo nápātam apā´m . kr.n.udhvam prá mātárā rāspinásyāyóh.
1.122.05a ´ā vo ruvan.yúm auśijó huvádhyai ghós.eva śám . sam árjunasya nám . śe
1.122.05c prá vah. pūs.n.é dāvána ā´m∗ áchā voceya vasútātim agnéh.
1.122.06a śrutám me mitrāvarun.ā hávemótá śrutam . sádane viśvátah. sı̄m
1.122.06c śrótu nah. śróturātih. suśrótuh. suks.étrā sı́ndhur adbhı́h.
1.122.07a stus.é sā´ vām . varun.a mitra rātı́r gávām . śatā´ pr.ks.áyāmes.u pajré
1.122.07c śrutárathe priyárathe dádhānāh. sadyáh. pus.t.ı́m . nirundhānā´so agman
1.122.08a asyá stus.e máhimaghasya rā´dhah. sácā sanema náhus.ah. suv´ı̄rāh.
1.122.08c jáno yáh. pajrébhyo vājı́nı̄vān áśvāvato rathı́no máhyam . sūrı́h.
1.122.09a jáno yó mitrāvarun.āv abhidhrúg apó ná vām . sunóty aks.n.ayādhrúk
1.122.09c svayám . sá yáks. mam hŕ
. . daye nı́ dhatta ´
ā pa yád . hótrābhir r.tā´vā
ı̄m
1.122.10a sá vrā´dhato náhus.o dám . sujūtah. śárdhastaro narā´m . gūrtáśravāh.
1.122.10c vı́sr.s.t.arātir yāti bālhasŕ. tvā vı́śvāsu pr.tsú sádam ı́c chū ´rah.
¯
1.122.11a ádha gmántā náhus.o hávam . sūréh. śrótā rājāno amŕ. tasya mandrāh.
1.122.11c nabhojúvo yán niravásya rādhah. práśastaye mahinā´ ráthavate
´
1.122.12a etám . śárdham . dhāma yásya sūrér ı́ty avocan dáśatayasya nám . śe
1.122.12c dyumnā´ni yés.u vasútātı̄ rārán vı́śve sanvantu prabhr.thés.u vā´jam
1.122.13a mándāmahe dáśatayasya dhāsér dvı́r yát páñca bı́bhrato yánty ánnā
1.122.13c kı́m is.t.ā´śva is.t.áraśmir etá ı̄śānā´sas tárus.a r.ñjate nā´˙ n
1.122.14a hı́ran.yakarn.am man.igrı̄vam árn.as tán no vı́śve varivasyantu devā´h.
1.122.14c aryó gı́rah. sadyá ā´ jagmús.ı̄r ósrā´ś cākantūbháyes.v asmé
1.122.15a catvā´ro mā maśarśā´rasya śı́śvas tráyo rā´jña ā´yavasasya jis.n.óh.
1.122.15c rátho vām mitrāvarun.ā dı̄rghā´psāh. syū ´magabhastih. sū ´ro nā´dyaut
1.123.01a ´
pr.thū rátho dáks.in.āyā ayojy aı́nam ´
. devāso amŕ. tāso asthuh.
1.123.01c kr.s.n.ā´d úd asthād aryā` vı́hāyāś cı́kitsantı̄ mā´nus.āya ks.áyāya
1.123.02a ´rvā vı́śvasmād bhúvanād abodhi jáyantı̄ vā´jam br.hat´ı̄ sánutrı̄
pū
1.123.02c uccā´ vy àkhyad yuvatı́h. punarbhū ´r ós.ā´ agan prathamā´ pūrváhūtau
1.123.03a yád adyá bhāgám . vibhájāsi nŕ. bhya ús.o devi martyatrā´ sujāte
1.123.03c devó no átra savitā´ dámūnā ánāgaso vocati sū ´ryāya
1.123.04a gr.hám . -gr.ham ahanā´ yāty áchā divé-dive ádhi nā´mā dádhānā
1.123.04c sı́s.āsantı̄ dyotanā´ śáśvad ā´gād ágram-agram ı́d bhajate vásūnām

67
1.123.05a bhágasya svásā várun.asya jāmı́r ús.ah. sūnr.te prathamā´ jarasva
1.123.05c paścā´ sá daghyā yó aghásya dhātā´ jáyema tám . dáks.in.ayā ráthena
1.123.06a úd ı̄ratām . sūnŕ. tā út púram . dhı̄r úd agnáyah. śuśucānā´so asthuh.
1.123.06c spārhā vásūni támasāpagūlhāvı́s. kr.n.vanty us.áso vibhāt´ı̄h.
´ ´
¯
1.123.07a ápānyád éty abhy ànyád eti vı́s.urūpe áhanı̄ sám . carete
1.123.07c ´ ´
pariks.ı́tos támo anyā gúhākar ádyaud us.āh. śóśucatā ráthena
1.123.08a sadŕ. śı̄r adyá sadŕ. śı̄r ı́d u śvó dı̄rghám . sacante várun.asya dhā´ma
1.123.08c anavadyā´s trim . śátam . yójanāny ékaikā krátum pári yanti sadyáh.
1.123.09a jānaty áhnah. prathamásya nā´ma śukrā´ kr.s.n.ā´d ajanis.t.a śvitı̄c´ı̄
1.123.09c r.tásya yós.ā ná mināti dhā´mā´har-ahar nis.kr.tám ācárantı̄
1.123.10a kanyèva tanvā` śā´śadānām∗ és.i devi devám ı́yaks.amān.am
1.123.10c sam . smáyamānā yuvatı́h. purástād āvı́r váks.ām . si kr.n.us.e vibhāt´ı̄
1.123.11a susam . kāśā´ mātŕ. mr.s.t.eva yós.āvı́s tanvàm . kr.n.us.e dr.śé kám
1.123.11c ´
bhadrā tvám us.o vitarám . vy ùcha ná tát te anyā´ us.áso naśanta
1.123.12a áśvāvatı̄r gómatı̄r viśvávārā yátamānā raśmı́bhih. sū ´ryasya
1.123.12c ´ ´ ´
párā ca yánti púnar ā ca yanti bhadrā nāma váhamānā us.ā´sah.
1.123.13a r.tásya raśmı́m anuyáchamānā bhadrám-bhadram . krátum asmā´su dhehi
1.123.13c ús.o no adyá suhávā vy ùchāsmā´su rā´yo maghávatsu ca syuh.
1.124.01a us.ā´ uchántı̄ samidhāné agnā´ udyán sū ´rya urviyā´ jyótir aśret
1.124.01c devó no átra savitā´ nv ártham prā´sāvı̄d dvipát prá cátus.pad ityaı́
1.124.02a áminatı̄ daı́vyāni vratā´ni praminat´ı̄ manus.yā` yugā´ni
1.124.02c ı̄yús.ı̄n.ām upamā´ śáśvatı̄nām āyatı̄nā´m prathamós.ā´ vy àdyaut
1.124.03a es.ā´ divó duhitā´ práty adarśi jyótir vásānā samanā´ purástāt
1.124.03c r.tásya pánthām ánv eti sādhú prajānat´ı̄va ná dı́śo mināti
1.124.04a úpo adarśi śundhyúvo ná váks.o nodhā´ ivāvı́r akr.ta priyā´n.i
1.124.04c admasán ná sasató bodháyantı̄ śaśvattamā´gāt púnar eyús.ı̄n.ām
1.124.05a pū´rve árdhe rájaso aptyásya gávām . jánitry akr.ta prá ketúm
1.124.05c vy ù prathate vitarám . várı̄ya óbh ´
ā pr.n.ántı̄ pitrór upásthā
1.124.06a ´
evéd es.ā purutámā dr.śé kám ´
. nājāmim . ná pári vr.n.akti jāmı́m
1.124.06c arepásā tanvā` śā´śadānā nā´rbhād ´ı̄s.ate ná mahó vibhāt´ı̄
1.124.07a abhrātéva pum . sá eti pratı̄c´ı̄ gartārúg iva sanáye dhánānām
1.124.07c jāyéva pátya uśat´ı̄ suvā´sā us.ā´ hasréva nı́ rin.ı̄te ápsah.
1.124.08a svásā svásre jyā´yasyai yónim āraig ápaity asyāh. praticáks.yeva
1.124.08c vyuchántı̄ raśmı́bhih. sū ´ryasyāñjy àṅkte samanagā´ iva vrā´h.
1.124.09a āsā´m pū ´rvāsām áhasu svásn.ām áparā pū ´rvām abhy èti paścā´t
1.124.09c tā´h. pratnaván návyası̄r nūnám asmé revád uchantu sudı́nā us.ā´sah.
1.124.10a prá bodhayos.ah. pr.n.ató maghony ábudhyamānāh. pan.áyah. sasantu
1.124.10c revád ucha maghávadbhyo maghoni revát stotré sūnr.te jāráyantı̄
1.124.11a áveyám aśvaid yuvatı́h. purástād yuṅkté gávām arun.ā´nām ánı̄kam
1.124.11c vı́ nūnám uchād ásati prá ketúr gr.hám . -gr.ham úpa tis.t.hāte agnı́h.
1.124.12a út te váyaś cid vasatér apaptan náraś ca yé pitubhā´jo vyùs.t.au

68
1.124.12c amā´ saté vahasi bhū ´ri vāmám ús.o devi dāśús.e mártyāya
1.124.13a ástod.hvam . stomyā bráhman.ā mé ’vı̄vr.dhadhvam uśat´ı̄r us.āsah.
1.124.13c yus.mā´kam . devı̄r ávasā sanema sahasrı́n.am . ca śatı́nam . ca vā´jam
´
1.125.01a prātā rátnam prātarı́tvā dadhāti tám ´
. cikitvān pratigŕ. hyā nı́ dhatte
1.125.01c téna prajā´m . vardháyamāna ´
ā yū rāyás pós.en.a sacate suv´ı̄rah.
1.125.02a sugúr asat suhiran.yáh. sváśvo br.hád asmai váya ı́ndro dadhāti
1.125.02c yás tvāyántam . vásunā prātaritvo muks.´ı̄jayeva pádim utsinā´ti
1.125.03a ā´yam adyá sukŕ. tam prātár ichánn is.t.éh. putrám . vásumatā ráthena
1.125.03c am . śóh. sutám pāyaya matsarásya ks.ayádvı̄ram . vardhaya sūnŕ. tābhih.
1.125.04a úpa ks.aranti sı́ndhavo mayobhúva ı̄jānám . ca yaks.yámān.am . ca dhenávah.
1.125.04c pr.n.ántam . ca pápurim ´
. ca śravasyávo ghr.tásya dhārā úpa yanti viśvátah.
1.125.05a nā´kasya pr.s.t.hé ádhi tis.t.hati śritó yáh. pr.n.ā´ti sá ha devés.u gachati
1.125.05c tásmā ā´po ghr.tám ars.anti sı́ndhavas tásmā iyám . dáks.in.ā pinvate sádā
´ ´
1.125.06a dáks.in.āvatām ı́d imāni citrā dáks.in.āvatām . divı́ sū´ryāsah.
1.125.06c dáks.in.āvanto amŕ. tam bhajante dáks.in.āvantah. prá tiranta ā´yuh.
1.125.07a mā´ pr.n.ánto dúritam éna ā´ran mā´ jāris.uh. sūráyah. suvratā´sah.
1.125.07c anyás tés.ām paridhı́r astu káś cid ápr.n.antam abhı́ sám . yantu śókāh.
1.126.01a ámandān stómān prá bhare manı̄s.ā´ sı́ndhāv ádhi ks.iyató bhāvyásya
1.126.01c yó me sahásram ámimı̄ta savā´n atū ´rto rā´jā śráva ichámānah.
1.126.02a śatám . rā´jño nā´dhamānasya nis.kā´ñ chatám áśvān práyatān sadyá ā´dam

1.126.02c śatám . kaks.´ı̄vām ásurasya gónām . divı́ śrávo ’járam ā´ tatāna
´
1.126.03a úpa mā śyāvāh. svanáyena dattā vadhū ´ ´manto dáśa ráthāso asthuh.
1.126.03c s.as.t.ı́h. sahásram ánu gávyam ā´gāt sánat kaks.´ı̄vām∗ abhipitvé áhnām
1.126.04a catvārim . śád dáśarathasya śón.āh. sahásrasyā´gre śrén.im . nayanti
1.126.04c madacyútah. kr.śanā´vato átyān kaks.´ı̄vanta úd amr.ks.anta pajrā´h.
1.126.05a pū ´rvām ánu práyatim ā´ dade vas tr´ı̄n yuktā´m∗ as.t.ā´v arı́dhāyaso gā´h.
1.126.05c subándhavo yé viśyā` iva vrā´ ánasvantah. śráva aı́s.anta pajrā´h.
1.126.06a ā´gadhitā párigadhitā yā´ kaśı̄kéva jáṅgahe
1.126.06c dádāti máhyam . yā´durı̄ yā´śūnām bhojyā` śatā´
1.126.07a úpopa me párā mr.śa mā´ me dabhrā´n.i manyathāh.
1.126.07c sárvāhám asmi romaśā´ gandhā´rı̄n.ām ivāvikā´
1.127.01a agnı́m . hótāram manye dā´svantam . vásum . sūnúm . sáhaso jātávedasam . vı́pram.
ná jātávedasam
1.127.01d yá ūrdhváyā svadhvaró devó devā´cyā kr.pā´
1.127.01f ghr.tásya vı́bhrās.t.im ánu vas.t.i śocı́s.ājúhvānasya sarpı́s.ah.
1.127.02a yájis.t.ham . tvā yájamānā huvema jyés.t.ham áṅgirasām . vipra mánmabhir
vı́prebhih. śukra mánmabhih.
1.127.02d párijmānam iva dyā´m . hótāram . cars.an.ı̄nā´m
1.127.02f śocı́s.keśam . vŕ. s.an.am. yám imā´ vı́śah. prā´vantu jūtáye vı́śah.
1.127.03a sá hı́ purū cid ójasā virúkmatā d´ı̄dyāno bhávati druham
´ . taráh. paraśúr ná
druham . taráh.

69
1.127.03d vı̄lú cid yásya sámr.tau śrúvad váneva yát sthirám
¯
1.127.03f nih.s.áhamān.o yamate nā´yate dhanvāsáhā nā´yate
1.127.04a dr.lhā´ cid asmā ánu dur yáthā vidé téjis.t.hābhir arán.ibhir dās.t.y ávase ’gnáye
¯
dās.t.y ávase
1.127.04d prá yáh. purū ´n.i gā´hate táks.ad váneva śocı́s.ā
1.127.04f sthirā cid ánnā nı́ rin.āty ójasā nı́ sthirā´n.i cid ójasā
´
1.127.05a tám asya pr.ks.ám úparāsu dhı̄mahi náktam . yáh. sudárśataro dı́vātarād áprāyus.e
dı́vātarāt
1.127.05d ā´d asyā´yur grábhan.avad vı̄lú śárma ná sūnáve
¯
1.127.05f bhaktám ábhaktam ávo vyánto ajárā agnáyo vyánto ajárāh.
1.127.06a sá hı́ śárdho ná mā´rutam . tuvis.ván.ir ápnasvatı̄s.ūrvárāsv is.t.ánir ā´rtanāsv
is.t.ánih.
1.127.06d ā´dad dhavyā´ny ādadı́r yajñásya ketúr arhán.ā
1.127.06f ádha smāsya hárs.ato hŕ. s.ı̄vato vı́śve jus.anta pánthām . 1.127.06h nárah. śubhé
ná pánthām
1.127.07a dvitā´ yád ı̄m . kı̄stā´so abhı́dyavo namasyánta upavócanta bhŕ. gavo mathnánto
dāśā´ bhŕ. gavah.
1.127.07d agnı́r ı̄śe vásūnām . śúcir yó dharn.ı́r es.ām
1.127.07f priyām apidh ı̄ m∗ r vanis.ı̄s.t.a médhira ā´ vanis.ı̄s.t.a médhirah.
´ ∗ ´
1.127.08a vı́śvāsām . tvā viśā´m pátim . havāmahe sárvāsām . samānám
. dámpatim bhujé
satyágirvāhasam bhujé
1.127.08d átithim mā´nus.ān.ām pitúr ná yásyāsayā´
1.127.08f am´ı̄ ca vı́śve amŕ. tāsa ā´ váyo havyā´ devés.v ā´ váyah.
1.127.09a tvám agne sáhasā sáhantamah. śus.mı́ntamo jāyase devátātaye rayı́r ná devátātaye
1.127.09d śus.mı́ntamo hı́ te mádo dyumnı́ntama utá krátuh.
1.127.09f ádha smā te pári caranty ajara śrus.t.ı̄vā´no nā´jara
1.127.10a prá vo mahé sáhasā sáhasvata us.arbúdhe paśus.é nā´gnáye stómo babhūtv
agnáye
1.127.10d práti yád ı̄m . havı́s.mān vı́śvāsu ks.ā´su jóguve
1.127.10f ágre rebhó ná jarata r.s.ūn.ā´m ´rn.ir hóta r.s.ūn.ā´m
. jū
1.127.11a sá no nédis.t.ham . dádr.śāna ā´ bharā´gne devébhih. sácanāh. sucetúnā mahó
rāyáh. sucetúnā
1.127.11d máhi śavis.t.ha nas kr.dhi sam . cáks.e bhujé asyaı́
1.127.11f máhi stotŕ. bhyo maghavan suv´ı̄ryam máthı̄r ugró ná śávasā
1.128.01a ayám . jāyata mánus.o dhárı̄man.i hótā yájis.t.ha uśı́jām ánu vratám agnı́h. svám
ánu vratám
1.128.01d viśváśrus.t.ih. sakhı̄yaté rayı́r iva śravasyaté
1.128.01f ádabdho hótā nı́ s.adad ilás padé párivı̄ta ilás padé
¯ ¯
1.128.02a tám . yajñasā´dham ápi vātayāmasy r.tásya pathā´ námasā havı́s.matā devátātā
havı́s.matā
1.128.02d sá na ūrjā´m upā´bhr.ty ayā´ kr.pā´ ná jūryati

70
1.128.02f yám mātarı́śvā mánave parāváto devám bhā´h. parāvátah.
1.128.03a évena sadyáh. páry eti pā´rthivam muhurg´ı̄ réto vr.s.abháh. kánikradad dádhad
rétah. kánikradat
1.128.03d śatám . cáks.ān.o aks.ábhir devó vánes.u turván.ih.
1.128.03f sádo dádhāna úpares.u sā´nus.v agnı́h. páres.u sā´nus.u
1.128.04a sá sukrátuh. puróhito dáme-dame ’gnı́r yajñásyādhvarásya cetati krátvā
yajñásya cetati
1.128.04d krátvā vedhā´ is.ūyaté vı́śvā jātā´ni paspaśe
1.128.04f yáto ghr.taśr´ı̄r átithir ájāyata váhnir vedhā´ ájāyata
1.128.05a krátvā yád asya távis.ı̄s.u pr.ñcáte ’gnér áven.a marútām . ná bhojyè ’śirā´ya ná
bhojyā `
1.128.05d sá hı́ s.mā dā´nam ı́nvati vásūnām . ca majmánā
1.128.05f sá nas trāsate duritā´d abhihrútah. śám . sād aghā´d abhihrútah.
1.128.06a vı́śvo vı́hāyā aratı́r vásur dadhe háste dáks.in.e tarán.ir ná śiśrathac chravasyáyā
ná śiśrathat
1.128.06d vı́śvasmā ı́d is.udhyaté devatrā´ havyám óhis.e
1.128.06f vı́śvasmā ı́t sukŕ. te vā´ram r.n.vaty agnı́r dvā´rā vy `r.n.vati
1.128.07a sá mā´nus.e vr.jáne śám . tamo hitò ’gnı́r yajñés.u jényo ná viśpátih. priyó yajñés.u
viśpátih.
1.128.07d sá havyā´ mā´nus.ān.ām ilā´ kr.tā´ni patyate
¯
1.128.07f sá nas trāsate várun.asya dhūrtér mahó devásya dhūrtéh.
1.128.08a agnı́m . hótāram ı̄l¯ate vásudhitim priyám . cétis.t.ham aratı́m . ny èrire havyavā´ham .
ny èrire
1.128.08d viśvā´yum . viśvávedasam . hótāram
. yajatám . kavı́m
1.128.08f devā´so ran.vám ávase vasūyávo gı̄rbh´ı̄ ran.vám . vasūyávah.
1.129.01a yám . tvám. rátham indra medhásātaye ’pākā´ sántam is.ira pran.áyasi prā´navadya
náyasi
1.129.01d sadyáś cit tám abhı́s.t.aye káro váśaś ca vājı́nam
1.129.01f sā´smā´kam anavadya tūtujāna vedhásām imā´m . vā´cam
. ná vedhásām
1.129.02a sá śrudhi yáh. smā pŕ. tanāsu kā´su cid daks.ā´yya indra bhárahūtaye nŕ. bhir
ási prátūrtaye nŕ. bhih.
1.129.02d yáh. śū ´raih. svàh. sánitā yó vı́prair vā´jam . tárutā
1.129.02f tám ı̄śānā´sa iradhanta vājı́nam pr.ks.ám átyam . ná vājı́nam
1.129.03a dasmó hı́ s.mā vŕ. s.an.am pı́nvasi tvácam . kám . cid yāvı̄r arárum . śūra mártyam
parivr.n.áks.i mártyam
1.129.03d ı́ndrotá túbhyam . tád divé tád rudrā´ya sváyaśase
´
1.129.03f mitrāya vocam . várun.āya sapráthah. sumr.¯lı̄kā´ya sapráthah.
1.129.04a asmā´kam . va ı́ndram uśması̄s.t.áye sákhāyam . viśvā´yum prāsáham . yújam. vā´jes.u
prāsáham . yújam
1.129.04d asmā´kam bráhmotáyé ’vā pr.tsús.u kā´su cit
1.129.04f nahı́ tvā śátru stárate str.n.ós.i yám . vı́śvam . śátrum . str.n.ós.i yám

71
1.129.05a nı́ s.ū ´ namā´timatim . káyasya cit téjis.t.hābhir arán.ibhir nótı́bhir ugrā´bhir
ugrotı́bhih.
1.129.05d nés.i n.o yáthā purā´nenā´h. śūra mányase
1.129.05f vı́śvāni pūrór ápa pars.i váhnir āsā´ váhnir no ácha
1.129.06a prá tád voceyam bhávyāyéndave hávyo ná yá is.ávān mánma réjati raks.ohā´
mánma réjati
1.129.06d svayám . só asmád ā´ nidó vadhaı́r ajeta durmatı́m
1.129.06f áva sraved agháśam . so ’vatarám áva ks.udrám iva sravet
1.129.07a vanéma tád dhótrayā citántyā vanéma rayı́m . rayivah. suv´ı̄ryam . ran.vám .
sántam . suv ´
ı̄ ryam
1.129.07d durmánmānam . sumántubhir ém is.ā´ pr.cı̄mahi
1.129.07f ā´ satyā´bhir ı́ndram . dyumnáhūtibhir yájatram . dyumnáhūtibhih.
1.129.08a prá-prā vo asmé sváyaśobhir ūt´ı̄ parivargá ı́ndro durmatı̄nā´m . dárı̄man dur-
matı̄nām ´
1.129.08d svayám . sā´ ris.ayádhyai yā´ na upes.é atraı́h.
1.129.08f hatém asan ná vaks.ati ks.iptā´ jūrn.ı́r ná vaks.ati

1.129.09a tvám . na indra rāyā´ párı̄n.asā yāhı́ pathā´m anehásā puró yāhy araks.ásā
1.129.09d sácasva nah. parāká ā´ sácasvāstamı̄ká ā´
1.129.09f āhı́ no dūrā´d ārā´d abhı́s.t.ibhih. sádā pāhy abhı́s.t.ibhih.
1.129.10a tvám . na indra rāyā´ tárūs.asográm . cit tvā mahimā´ saks.ad ávase mahé mitrám .
nā´vase
1.129.10d ójis.t.ha trā´tar ávitā rátham . kám. cid amartya
1.129.10f anyám asmád riris.eh. kám . cid adrivo rı́riks.antam . cid adrivah.
1.129.11a pāhı́ na indra sus.t.uta sridhò ’vayātā sádam ı́d durmatı̄nā´m
´ . deváh. sán dur-
matı̄nā´m
1.129.11d hantā´ pāpásya raks.ásas trātā´ vı́prasya mā´vatah.
1.129.11f ádhā hı́ tvā janitā´ j´ı̄janad vaso raks.ohán.am . tvā j´ı̄janad vaso
1.130.01a éndra yāhy úpa nah. parāváto nā´yám áchā vidáthānı̄va sátpatir ástam . rā´jeva
sátpatih.
1.130.01d hávāmahe tvā vayám práyasvantah. suté sácā
1.130.01f putrā´so ná pitáram . vā´jasātaye mám . his.t.ham . vā´jasātaye
1.130.02a pı́bā sómam indra suvānám ádribhih. kóśena siktám avatám . ná vám . sagas
tātr.s.ān.ó ná vám . sagah .
1.130.02d mádāya haryatā´ya te tuvı́s.t.amāya dhā´yase
1.130.02f ā´ tvā yachantu harı́to ná sū ´ryam áhā vı́śveva sū ´ryam
1.130.03a ávindad divó nı́hitam . gúhā nidhı́m
. vér ná gárbham párivı̄tam áśmany ananté
antár áśmani
1.130.03d vrajám . vajr´ı̄ gávām iva sı́s.āsann áṅgirastamah.
1.130.03f ápāvr.n.od ı́s.a ı́ndrah. párı̄vr.tā dvā´ra ı́s.ah. párı̄vr.tāh.
1.130.04a dādr.hān.ó vájram ı́ndro gábhastyoh. ks.ádmeva tigmám ásanāya sám . śyad
ahihátyāya sám . śyat

72
1.130.04d sam . vivyāná ójasā śávobhir indra majmánā
1.130.04f tás.t.eva vr.ks.ám . vanı́no nı́ vr.ścasi paraśvéva nı́ vr.ścasi

1.130.05a tvám . vŕ. thā nadyà indra sártavé ’chā samudrám asr.jo ráthām iva vājayató

ráthām iva
1.130.05d itá ūt´ı̄r ayuñjata samānám ártham áks.itam
1.130.05f dhenū ´r iva mánave viśvádohaso jánāya viśvádohasah.
1.130.06a imā´m . te vā´cam . vasūyánta āyávo rátham . ná dh´ı̄rah. svápā ataks.is.uh. sumnā´ya
tvā´m ataks.is.uh.
1.130.06d śumbhánto jényam . yathā vā´jes.u vipra vājı́nam
1.130.06f átyam iva śávase sātáye dhánā vı́śvā dhánāni sātáye
1.130.07a bhinát púro navatı́m indra pūráve dı́vodāsāya máhi dāśús.e nr.to vájren.a
dāśús.e nr.to
1.130.07d atithigvā´ya śámbaram . girér ugró ávābharat
1.130.07f mahó dhánāni dáyamāna ójasā vı́śvā dhánāny ójasā
1.130.08a ı́ndrah. samátsu yájamānam ā´ryam prā´vad vı́śves.u śatámūtir ājı́s.u svàrmı̄lhes.v
¯
ājı́s.u
1.130.08d mánave śā´sad avratā´n tvácam . kr.s.n.ā´m arandhayat
1.130.08f dáks.an ná vı́śvam . tatr.s.ān.ám os.ati ny àrśasānám os.ati
1.130.09a sūraś cakrám prá vr.haj jātá ójasā prapitvé vā´cam arun.ó mus.āyatı̄ ’śāná ā´
´
mus.āyati
1.130.09d uśánā yát parāvátó ’jagann ūtáye kave
1.130.09f sumnā´ni vı́śvā mánus.eva turván.ir áhā vı́śveva turván.ih.
1.130.10a sá no návyebhir vr.s.akarmann ukthaı́h. púrām . dartah. pāyúbhih. pāhi śagmaı́h.
´
divodāsébhir indra stávāno vāvr.dhı̄thā áhobhir iva dyaúh.
1.131.01a ı́ndrāya hı́ dyaúr ásuro ánamnaténdrāya mah´ı̄ pr.thiv´ı̄ várı̄mabhir dyumnásātā
várı̄mabhih.
1.131.01d ı́ndram . vı́śve sajós.aso devā´so dadhire puráh.
1.131.01f ı́ndrāya vı́śvā sávanāni mā´nus.ā rātā´ni santu mā´nus.ā
1.131.02a vı́śves.u hı́ tvā sávanes.u tuñjáte samānám ékam . vŕ. s.aman.yavah. pŕ. thak svàh.
sanis.yávah. pŕ. thak
1.131.02d tám . tvā nā´vam . ná pars.án.im. śūs.ásya dhurı́ dhı̄mahi
1.131.02f ı́ndram . ná yajñaı́ś citáyanta āyáva stómebhir ı́ndram āyávah.
1.131.03a vı́ tvā tatasre mithunā´ avasyávo vrajásya sātā´ gávyasya nih.sŕ. jah. sáks.anta
indra nih.sŕ. jah.
1.131.03d yád gavyántā dvā´ jánā svàr yántā samū ´hasi
1.131.03f āvı́s. kárikrad vŕ. s.an.am . sacābhúvam . vájram indra sacābhúvam
1.131.04a vidús. t.e asyá vı̄ryàsya pūrávah. púro yád indra śā´radı̄r avā´tirah. sāsahānó
avā´tirah.
1.131.04d śā´sas tám indra mártyam áyajyum . śavasas pate
1.131.04f mah ı̄ m amus.n.āh. pr.thiv ı̄ m imā apó mandasāná imā´ apáh.
´ ´ ´

73
1.131.05a ā´d ı́t te asyá vı̄ryàsya carkiran mádes.u vr.s.ann uśı́jo yád ā´vitha sakhı̄yató
yád ā´vitha
1.131.05d cakártha kārám ebhyah. pŕ. tanāsu právantave
1.131.05f té anyā´m-anyām . nadyàm . sanis.n.ata śravasyántah. sanis.n.ata
1.131.06a utó no asyā´ us.áso jus.éta hy àrkásya bodhi havı́s.o hávı̄mabhih. svàrs.ātā
hávı̄mabhih.
1.131.06d yád indra hántave mŕ. dho vŕ. s.ā vajriñ cı́ketasi
1.131.06f ā´ me asyá vedháso návı̄yaso mánma śrudhi návı̄yasah.
1.131.07a tvám . tám indra vāvr.dhānó asmayúr amitrayántam . tuvijāta mártyam . vájren.a
śūra mártyam
1.131.07d jahı́ yó no aghāyáti śr.n.us.vá suśrávastamah.
1.131.07f ris.t.ám . ná yā´mann ápa bhūtu durmatı́r vı́śvā´pa bhūtu durmatı́h.
1.132.01a tváyā vayám maghavan pū ´rvye dhána ı́ndratvotāh. sāsahyāma pr.tanyató
´
vanuyāma vanus.yatáh.
1.132.01d nédis.t.he asmı́nn áhany ádhi vocā nú sunvaté
1.132.01f asmı́n yajñé vı́ cayemā bháre kr.tám . vājayánto bháre kr.tám
1.132.02a svarjes.é bhára āprásya vákmany us.arbúdhah. svásminn áñjasi krān.ásya svásminn
áñjasi
1.132.02d áhann ı́ndro yáthā vidé śı̄rs.n.ā´-śı̄rs.n.opavā´cyah.
1.132.02f asmatrā´ te sadhryàk santu rātáyo bhadrā´ bhadrásya rātáyah.
1.132.03a tát tú práyah. pratnáthā te śuśukvanám . yásmin yajñé vā´ram ákr.n.vata ks.áyam
´
r.tásya vār asi ks.áyam
1.132.03d vı́ tád vocer ádha dvitā´ntáh. paśyanti raśmı́bhih.
1.132.03f sá ghā vide ánv ı́ndro gavés.an.o bandhuks.ı́dbhyo gavés.an.ah.
1.132.04a nū ´ itthā´ te pūrváthā ca pravā´cyam . yád áṅgirobhyó ’vr.n.or ápa vrajám ı́ndra
śı́ks.ann ápa vrajám
1.132.04d aı́bhyah. samānyā´ diśā´smábhyam . jes.i yótsi ca
1.132.04f sunvádbhyo randhayā kám . cid avratám . hr.n.āyántam. cid avratám
1.132.05a sám ´
. yáj jánān krátubhih. śūra ı̄ks.áyad dháne hité tarus.anta śravasyávah. prá
yaks.anta śravasyávah.
1.132.05d tásmā ā´yuh. prajā´vad ı́d bā´dhe arcanty ójasā

1.132.05f ı́ndra okyàm . didhis.anta dhı̄táyo devā´m áchā ná dhı̄táyah.
1.132.06a yuvám . tám indrāparvatā puroyúdhā yó nah. pr.tanyā´d ápa tám . -tam ı́d dhatam .
vájren.a tám. -tam ı́d dhatam
1.132.06d dūré cattā´ya chantsad gáhanam . yád ı́naks.at
1.132.06f asmā´kam . śátrūn pári śūra viśváto darmā´ dars.ı̄s.t.a viśvátah.
1.133.01a ubhé punāmi ródası̄ r.téna drúho dahāmi sám mah´ı̄r anindrā´h.
1.133.01c abhivlágya yátra hatā´ amı́trā vailasthānám pári tr.lhā´ áśeran
¯
1.133.02a abhivlágyā cid adrivah. śı̄rs.ā´ yātumátı̄nām
1.133.02c chindhı́ vat.ūrı́n.ā padā´ mahā´vat.ūrin.ā padā´
1.133.03a ávāsām maghavañ jahi śárdho yātumátı̄nām

74
1.133.03c vailasthānaké armaké mahā´vailasthe armaké
1.133.04a yā´sām . tisráh. pañcāśáto ’bhivlaṅgaı́r apā´vapah.
1.133.04c tát sú te manāyati takát sú te manāyati
1.133.05a piśáṅgabhr.s.t.im ambhr.n.ám piśā´cim indra sám mr.n.a
1.133.05c sárvam . ráks.o nı́ barhaya
1.133.06a avár mahá indra dādr.hı́ śrudh´ı̄ nah. śuśóca hı́ dyaúh. ks.ā´ ná bhı̄s.ā´m∗ adrivo
ghr.n.ā´n ná bhı̄s.ā´m∗ adrivah.
1.133.06d śus.mı́ntamo hı́ śus.mı́bhir vadhaı́r ugrébhir ´ı̄yase
1.133.06f ápūrus.aghno apratı̄ta śūra sátvabhis trisaptaı́h. śūra sátvabhih.
1.133.07a vanóti hı́ sunván ks.áyam párı̄n.asah. sunvānó hı́ s.mā yájaty áva dvı́s.o devā´nām
áva dvı́s.ah.
1.133.07d sunvāná ı́t sis.āsati sahásrā vājy ávr.tah.
1.133.07f sunvānā´yéndro dadāty ābhúvam . rayı́m. dadāty ābhúvam
´ ´ ´
1.134.01a ā tvā júvo rārahān.ā abhı́ práyo vāyo váhantv ihá pūrvápı̄taye sómasya
pūrvápı̄taye
1.134.01d ūrdhvā´ te ánu sūnŕ. tā mánas tis.t.hatu jānat´ı̄
1.134.01f niyútvatā ráthenā´ yāhi dāváne vā´yo makhásya dāváne
1.134.02a mándantu tvā mandı́no vāyav ı́ndavo ’smát krān.ā´sah. súkr.tā abhı́dyavo
góbhih. krān.ā´ abhı́dyavah.
1.134.02d yád dha krān.ā´ irádhyai dáks.am . sácanta ūtáyah.
1.134.02f sadhrı̄cı̄nā´ niyúto dāváne dhı́ya úpa bruvata ı̄m . dhı́yah.
1.134.03a vāyúr yuṅkte róhitā vāyúr arun.ā vāyū ráthe ajirā´ dhurı́ vólhave váhis.t.hā
´ ´
¯
dhurı́ vólhave
¯
1.134.03d prá bodhayā púram . dhim . jārá ā´ sasat´ı̄m iva
1.134.03f prá caks.aya ródası̄ vāsayos.ásah. śrávase vāsayos.ásah.
1.134.04a túbhyam us.ā´sah. śúcayah. parāváti bhadrā´ vástrā tanvate dám . su raśmı́s.u
´
citrā návyes.u raśmı́s.u
1.134.04d túbhyam . dhenúh. sabardúghā vı́śvā vásūni dohate
1.134.04f ájanayo marúto vaks.án.ābhyo divá ā´ vaks.án.ābhyah.
1.134.05a túbhyam . śukrā´sah. śúcayas turan.yávo mádes.ūgrā´ is.an.anta bhurván.y apā´m
is.anta bhurván.i
1.134.05d tvā´m . tsār´ı̄ dásamāno bhágam ı̄t.t.e takvav´ı̄ye
1.134.05f tvám . vı́śvasmād bhúvanāt pāsi dhárman.āsuryā`t pāsi dhárman.ā
1.134.06a tvám . no vāyav es.ām ápūrvyah. sómānām prathamáh. pı̄tı́m arhasi sutā´nām
pı̄tı́m arhasi
1.134.06d utó vihútmatı̄nām . viśā´m
. vavarjús.ı̄n.ām
1.134.06f vı́śvā ı́t te dhenávo duhra āśı́ram . ghr.tám. duhrata āśı́ram
1.135.01a stı̄rn.ám barhı́r úpa no yāhi vı̄táye sahásren.a niyútā niyutvate śatı́nı̄bhir
niyutvate
1.135.01d túbhyam . hı́ pūrvápı̄taye devā´ devā´ya yemiré
1.135.01f prá te sutā´so mádhumanto asthiran mádāya krátve asthiran

75
1.135.02a túbhyāyám . sómah. páripūto ádribhi spārhā´ vásānah. pári kóśam ars.ati śukrā´
vásāno ars.ati
1.135.02d távāyám bhāgá āyús.u sómo devés.u hūyate
1.135.02f váha vāyo niyúto yāhy asmayúr jus.ān.ó yāhy asmayúh.
1.135.03a ā´ no niyúdbhih. śatı́nı̄bhir adhvarám . sahasrı́n.ı̄bhir úpa yāhi vı̄táye vā´yo
´
havyāni vı̄táye
1.135.03d távāyám bhāgá r.tvı́yah. sáraśmih. sū ´rye sácā
1.135.03f adhvaryúbhir bháramān.ā ayam . sata vā´yo śukrā´ ayam . sata
´
1.135.04a ā vām . rátho niyútvān vaks.ad ávase ’bhı́ práyām . si súdhitāni vı̄táye vā´yo
havyā´ni vı̄táye
1.135.04d pı́batam mádhvo ándhasah. pūrvapéyam . hı́ vām. hitám
1.135.04f vā´yav ā´ candrén.a rā´dhasā´ gatam ı́ndraś ca rā´dhasā´ gatam

1.135.05a ā´ vām . dhı́yo vavr.tyur adhvarā´m úpemám ı́ndum marmr.janta vājı́nam āśúm
átyam . ná vājı́nam
1.135.05d tés.ām pibatam asmayū ´ ā´ no gantam ihótyā´
´
1.135.05f ı́ndravāyū sutānām ádribhir yuvám mádāya vājadā yuvám
1.135.06a imé vām . sómā apsv ā´ sutā´ ihā´dhvaryúbhir bháramān.ā ayam . sata vā´yo śukrā´
ayam . sata
1.135.06d eté vām abhy àsr.ks.ata tiráh. pavı́tram āśávah.
1.135.06f yuvāyávó ’ti rómān.y avyáyā sómāso áty avyáyā
1.135.07a áti vāyo sasató yāhi śáśvato yátra grā´vā vádati tátra gachatam . gr.hám
ı́ndraś ca gachatam
1.135.07d vı́ sūnŕ. tā dádr.śe r´ı̄yate ghr.tám ā´ pūrn.áyā niyútā yātho adhvarám 1.135.07f
ı́ndraś ca yātho adhvarám
1.135.08a átrā´ha tád vahethe mádhva ā´hutim . yám aśvatthám upatı́s.t.hanta jāyávo ’smé
té santu jāyávah.
1.135.08d sākám . gā´vah. súvate pácyate yávo ná te vāya úpa dasyanti dhenávo 1.135.08f
nā´pa dasyanti dhenávah.
1.135.09a imé yé te sú vāyo bāhvòjaso ’ntár nad´ı̄ te patáyanty uks.án.o máhi vrā´dhanta
uks.án.ah.
1.135.09d dhánvañ cid yé anāśávo jı̄rā´ś cid ágiraukasah.
1.135.09f sū ´ryasyeva raśmáyo durniyántavo hástayor durniyántavah.
1.136.01a prá sú jyés.t.ham . nicirā´bhyām br.hán námo havyám matı́m bharatā mr.¯layádbhyām .
´
svādis.t.ham mr.layádbhyām
¯
1.136.01d tā´ samrā´jā ghr.tā´sutı̄ yajñé-yajña úpastutā
1.136.01f áthainoh. ks.atrám . ná kútaś canā´dhŕ. s.e devatvám . nū´ cid ādhŕ. s.e
1.136.02a ádarśi gātúr uráve várı̄yası̄ pánthā r.tásya sám ayam . sta raśmı́bhiś cáks.ur
bhágasya raśmı́bhih.
1.136.02d dyuks.ám mitrásya sā´danam aryamn.ó várun.asya ca
1.136.02f áthā dadhāte br.hád ukthyàm . váya upastútyam br.hád váyah.

76
1.136.03a jyótis.matı̄m áditim . dhārayátks.itim . svàrvatı̄m ā´ sacete divé-dive jāgr.vā´m . sā
divé-dive
1.136.03d jyótis.mat ks.atrám āśāte ādityā´ dā´nunas pátı̄
1.136.03f mitrás táyor várun.o yātayájjano ’ryamā´ yātayájjanah.
1.136.04a ayám mitrā´ya várun.āya śám . tamah. sómo bhūtv avapā´nes.v ā´bhago devó
´
devés.v ābhagah.
1.136.04d tám . devā´so jus.erata vı́śve adyá sajós.asah.
1.136.04f táthā rājānā karatho yád ´ı̄maha ŕ. tāvānā yád ´ı̄mahe
1.136.05a yó mitrā´ya várun.āyā´vidhaj jáno ’narvā´n.am . tám pári pāto ám. haso dāśvā´m. sam
mártam ám . hasah.
1.136.05d tám aryamā´bhı́ raks.aty r.jūyántam ánu vratám
1.136.05f ukthaı́r yá enoh. paribhū ´s.ati vratám. stómair ābhū ´s.ati vratám
1.136.06a námo divé br.haté ródası̄bhyām mitrā´ya vocam . várun.āya mı̄l¯hús.e sumr.¯lı̄kā´ya
mı̄lhús.e
¯
1.136.06d ı́ndram agnı́m úpa stuhi dyuks.ám aryamán.am bhágam
1.136.06f jyóg j´ı̄vantah. prajáyā sacemahi sómasyot´ı̄ sacemahi
1.136.07a ūt´ı̄ devā´nām . vayám ı́ndravanto mam . sı̄máhi sváyaśaso marúdbhih.
1.136.07c agnı́r mitró várun.ah. śárma yam . san tád aśyāma maghávāno vayám . ca
´ ´
1.137.01a sus.umā yātam ádribhir góśrı̄tā matsarā imé sómāso matsarā imé ´
1.137.01d ā´ rājānā divispr.śāsmatrā´ gantam úpa nah.
1.137.01f imé vām mitrāvarun.ā gávāśirah. sómāh. śukrā´ gávāśirah.
1.137.02a imá ā´ yātam ı́ndavah. sómāso dádhyāśirah. sutā´so dádhyāśirah.
1.137.02d utá vām us.áso budhı́ sākám ´ryasya raśmı́bhih.
. sū
1.137.02f sutó mitrāya várun.āya pı̄táye cā´rur r.tā´ya pı̄táye
´
1.137.03a tā´m . vām . dhenúm . ná vāsar´ı̄m am . śúm. duhanty ádribhih. sómam . duhanty
ádribhih.
1.137.03d asmatrā´ gantam úpa no ’rvā´ñcā sómapı̄taye
1.137.03f ayám . vām mitrāvarun.ā nŕ. bhih. sutáh. sóma ā´ pı̄táye sutáh.
1.138.01a prá-pra pūs.n.ás tuvijātásya śasyate mahitvám asya taváso ná tandate stotrám
asya ná tandate
1.138.01d árcāmi sumnayánn ahám ántyūtim mayobhúvam
1.138.01f vı́śvasya yó mána āyuyuvé makhó devá āyuyuvé makháh.
1.138.02a prá hı́ tvā pūs.ann ajirám . ná yā´mani stómebhih. kr.n.vá r.n.ávo yáthā mŕ. dha
ús.t.ro ná pı̄paro mŕ. dhah.
1.138.02d huvé yát tvā mayobhúvam . devám. sakhyā´ya mártyah.
1.138.02f asmā´kam āṅgūs.ā´n dyumnı́nas kr.dhi vā´jes.u dyumnı́nas kr.dhi
1.138.03a yásya te pūs.an sakhyé vipanyávah. krátvā cit sántó ’vasā bubhujrirá ı́ti
krátvā bubhujriré
1.138.03d tā´m ánu tvā návı̄yası̄m . niyútam . rāyá ı̄mahe
1.138.03f áhelamāna uruśam
¯ . sa sárı̄ bhava vā´je-vāje sárı̄ bhava

77
1.138.04a asyā´ ū s.ú n.a úpa sātáye bhuvó ’helamāno rarivā´m∗ ajāśva śravasyatā´m
¯
ajāśva
1.138.04d ó s.ú tvā vavr.tı̄mahi stómebhir dasma sādhúbhih.
1.138.04f nahı́ tvā pūs.ann atimánya āghr.n.e ná te sakhyám apahnuvé
1.139.01a ástu śraús.at. puró agn´ı̄m . dhiyā´ dadha ā´ nú tác chárdho divyám . vr.n.ı̄maha
´
indravāyū vr.n.ı̄mahe
1.139.01d yád dha krān.ā´ vivásvati nā´bhā sam . dā´yi návyası̄
1.139.01f ádha prá sū ´ na úpa yantu dhı̄táyo devā´m∗ áchā ná dhı̄táyah.
1.139.02a yád dha tyán mitrāvarun.āv r.tā´d ádhy ādadā´the ánr.tam . svéna manyúnā
dáks.asya svéna manyúnā
1.139.02d yuvór itthā´dhi sádmasv ápaśyāma hiran.yáyam
1.139.02f dhı̄bhı́ś caná mánasā svébhir aks.ábhih. sómasya svébhir aks.ábhih.
1.139.03a yuvā´m . stómebhir devayánto aśvināśrāváyanta iva ślókam āyávo yuvā´m .
´ `
havyābhy āyávah.
1.139.03d yuvór vı́śvā ádhi śrı́yah. pŕ. ks.aś ca viśvavedasā
1.139.03f prus.āyánte vām paváyo hiran.yáye ráthe dasrā hiran.yáye
1.139.04a áceti dasrā vy ù nā´kam r.n.vatho yuñjáte vām . rathayújo dı́vis.t.is.v adhvasmā´no
dı́vis.t.is.u
1.139.04d ádhi vām . sthā´ma vandhúre ráthe dasrā hiran.yáye
1.139.04f pathéva yántāv anuśā´satā rájó ’ñjasā śā´satā rájah.
1.139.05a śácı̄bhir nah. śacı̄vasū dı́vā náktam . daśasyatam
1.139.05c mā vām´ . rātı́r úpa dasat kádā canā´smád rātı́h. kádā caná
1.139.06a vŕ. s.ann indra vr.s.apā´n.āsa ı́ndava imé sutā´ ádris.utāsa udbhı́das túbhyam .
sutā´sa udbhı́dah.
1.139.06d té tvā mandantu dāváne mahé citrā´ya rā´dhase
1.139.06f gı̄rbhı́r girvāha stávamāna ā´ gahi sumr.lı̄kó na ā´ gahi
´ n.o agne śr.n.uhi tvám ı̄litó devébhyo ¯
1.139.07a ó s.ū bravasi yajñı́yebhyo rā´jabhyo
¯
yajñı́yebhyah.
1.139.07d yád dha tyā´m áṅgirobhyo dhenúm . devā ádattana

1.139.07f vı́ tā´m . duhre aryam ´
ā kartárı̄ sácām es.á tā´m. veda me sácā
1.139.08a mó s.ú vo asmád abhı́ tā´ni paúm . syā sánā bhūvan dyumnā´ni mótá jāris.ur
asmát purótá jāris.uh.
1.139.08d yád vaś citrám . yugé-yuge návyam . ghós.ād ámartyam
´
1.139.08f asmāsu tán maruto yác ca dus.t.áram . didhr.tā´ yác ca dus.t.áram
1.139.09a dadhyáṅ ha me janús.am pū ´rvo áṅgirāh. priyámedhah. kán.vo átrir mánur
vidus té me pū ´rve mánur viduh.
1.139.09d tés.ām . devés.v ā´yatir asmā´kam . tés.u nā´bhayah.
1.139.09f tés.ām padéna máhy ā´ name giréndrāgn´ı̄ ā´ name girā´
1.139.10a hótā yaks.ad vanı́no vanta vā´ryam bŕ. haspátir yajati vená uks.ábhih. puruvā´rebhir
uks.ábhih.
1.139.10d jagr.bhmā´ dūráādiśam . ślókam ádrer ádha tmánā

78
1.139.10f ádhārayad ararı́ndāni sukrátuh. purū ´ sádmāni sukrátuh.
1.139.11a yé devāso divy ékādaśa sthá pr.thivyā´m ádhy ékādaśa sthá
1.139.11c apsuks.ı́to mahinaı́kādaśa sthá té devāso yajñám imám . jus.adhvam
1.140.01a vedis.áde priyádhāmāya sudyúte dhāsı́m iva prá bharā yónim agnáye
1.140.01c vástren.eva vāsayā mánmanā śúcim . jyot´ı̄ratham . śukrávarn.am . tamohánam
1.140.02a abhı́ dvijánmā trivŕ. d ánnam r.jyate sam . vatsaré vāvr.dhe jagdhám ı̄ púnah.
1.140.02c anyásyāsā´ jihváyā jényo vŕ. s.ā ny ànyéna vanı́no mr.s.t.a vāran.áh.
1.140.03a kr.s.n.aprútau vevijé asya saks.ı́tā ubhā´ tarete abhı́ mātárā śı́śum
1.140.03c prācā´jihvam . dhvasáyantam . tr.s.ucyútam ā´ sā´cyam . kúpayam . várdhanam pitúh.
1.140.04a mumuks.vò mánave mānavasyaté raghudrúvah. kr.s.n.ásı̄tāsa ū júvah.
1.140.04c asamanā´ ajirā´so raghus.yádo vā´tajūtā úpa yujyanta āśávah.
1.140.05a ā´d asya té dhvasáyanto vŕ. therate kr.s.n.ám ábhvam máhi várpah. kárikratah.
1.140.05c yát sı̄m mah´ı̄m avánim prā´bhı́ mármr.śad abhiśvasán stanáyann éti nā´nadat
1.140.06a bhū ´s.an ná yó ’dhi babhrū ´s.u námnate vŕ. s.eva pátnı̄r abhy èti róruvat
1.140.06c ojāyámānas tanvàś ca śumbhate bhı̄mó ná śŕ. ṅgā davidhāva durgŕ. bhih.
1.140.07a sá sam . stı́ro vis.t.ı́rah. sám . gr.bhāyati jānánn evá jānat´ı̄r nı́tya ā´ śaye
1.140.07c púnar vardhante ápi yanti devyàm anyád várpah. pitróh. kr.n.vate sácā
1.140.08a tám agrúvah. keśı́nı̄h. sám . hı́ rebhirá ūrdhvā´s tasthur mamrús.ı̄h. prā´yáve
púnah.
1.140.08c tā´sām. jarā´m pramuñcánn eti nā´nadad ásum páram . janáyañ jı̄vám ástr.tam
1.140.09a adhı̄vāsám pári mātū ´ rihánn áha tuvigrébhih. sátvabhir yāti vı́ jráyah.
1.140.09c váyo dádhat padváte rérihat sádā´nu śyénı̄ sacate vartan´ı̄r áha
1.140.10a asmā´kam agne maghávatsu dı̄dihy ádha śvásı̄vān vr.s.abhó dámūnāh.
1.140.10c avā´syā śı́śumatı̄r adı̄der vármeva yutsú parijárbhurān.ah.
1.140.11a idám agne súdhitam . dúrdhitād ádhi priyā´d u cin mánmanah. préyo astu te
1.140.11c yát te śukrám . tanvò rócate śúci ténāsmábhyam . vanase rátnam ā´ tvám
´ ´
1.140.12a ráthāya nāvam utá no gr.hāya nı́tyāritrām padvátı̄m . rāsy agne

1.140.12c asmā´kam . vı̄r ´
ā m utá no maghóno jánām . ś ca y ´
ā pāráyāc chárma yā´ ca
´ ´ ´
1.140.13a abh ı̄ no agna ukthám ı́j juguryā dyāvāks.āmā sı́ndhavaś ca svágūrtāh.
1.140.13c gávyam . yávyam . yánto dı̄rghā´hés.am . váram arun.yò varanta
1.141.01a bál itthā´ tád vápus.e dhāyi darśatám . devásya bhárgah. sáhaso yáto jáni
¯ ´
1.141.01c yád ı̄m úpa hvárate sādhate matı́r r.tásya dhénā anayanta sasrútah.
1.141.02a pr.ks.ó vápuh. pitumā´n nı́tya ā´ śaye dvit´ı̄yam ā´ saptáśivāsu mātŕ. s.u
1.141.02c tr.t´ı̄yam asya vr.s.abhásya doháse dáśapramatim . janayanta yós.an.ah.
1.141.03a nı́r yád ı̄m budhnā´n mahis.ásya várpasa ı̄śānā´sah. śávasā kránta sūráyah.
1.141.03c yád ı̄m ánu pradı́vo mádhva ādhavé gúhā sántam mātarı́śvā mathāyáti
1.141.04a prá yát pitúh. paramā´n nı̄yáte páry ā´ pr.ks.údho vı̄rúdho dám . su rohati
1.141.04c ubhā´ yád asya janús.am . yád ı́nvata ´
ā d ı́d yávis
..tho abhavad ghr.n.ā´ śúcih.
1.141.05a ā´d ı́n mātā´˙ r ā´viśad yā´sv ā´ śúcir áhim . syamāna urviyā´ vı́ vāvr.dhe
1.141.05c ánu yát pū ´rvā áruhat sanājúvo nı́ návyası̄s.v ávarāsu dhāvate

79
1.141.06a ā´d ı́d dhótāram . vr.n.ate dı́vis.t.is.u bhágam iva papr.cānā´sa r.ñjate
1.141.06c devā´n yát krátvā majmánā purus.t.utó mártam . śám . sam . viśvádhā véti dhā´yase
1.141.07a vı́ yád ásthād yajató vā´tacodito hvāró ná vákvā jarán.ā ánākr.tah.
1.141.07c tásya pátman daks.ús.ah. kr.s.n.ájam . hasah. śúcijanmano rája ā´ vyàdhvanah.
1.141.08a rátho ná yātáh. śı́kvabhih. kr.tó dyā´m áṅgebhir arus.ébhir ı̄yate
1.141.08c ā´d asya té kr.s.n.ā´so daks.i sūráyah. śū ´rasyeva tves.áthād ı̄s.ate váyah.
1.141.09a tváyā hy àgne várun.o dhr.távrato mitráh. śāśadré aryamā´ sudā´navah.
1.141.09c yát sı̄m ánu krátunā viśváthā vibhúr arā´n ná nemı́h. paribhū ´r ájāyathāh.
´
1.141.10a tvám agne śaśamānāya sunvaté rátnam . yavis.t.ha devátātim invasi
1.141.10c tám . tvā nú návyam . sahaso yuvan vayám bhágam . ná kāré mahiratna dhı̄mahi
1.141.11a asmé rayı́m . ná svártham . dámūnasam bhágam . dáks.am . ná papr.cāsi dharn.ası́m
1.141.11c raśm´ı̄m∗ r iva yó yámati jánmanı̄ ubhé devā´nām . śám. sam r.tá ā´ ca sukrátuh.
1.141.12a utá nah. sudyótmā jı̄rā´śvo hótā mandráh. śr.n.avac candrárathah.
1.141.12c sá no nes.an nés.atamair ámūro ’gnı́r vāmám . suvitám . vásyo ácha
1.141.13a ástāvy agnı́h. śı́mı̄vadbhir arkaı́h. sā´mrājyāya pratarám . dádhānah.
´
1.141.13c am ı̄ ca yé maghávāno vayám . ca mı́ham ´
. ná sūro áti nı́s. t.atanyuh.
1.142.01a sámiddho agna ā´ vaha devā´m∗ adyá yatásruce
1.142.01c tántum . tanus.va pūrvyám . sutásomāya dāśús.e
1.142.02a ghr.távantam úpa māsi mádhumantam . tanūnapāt
1.142.02c yajñám . vı́prasya m ´
ā vatah. śaśamānásya dāśús.ah.
1.142.03a śúcih. pāvakó ádbhuto mádhvā yajñám mimiks.ati
1.142.03c nárāśám . sah. trı́r ā´ divó devó devés.u yajñı́yah.
1.142.04a ı̄litó agna ā´ vahéndram . citrám ihá priyám
¯
1.142.04c iyám . hı́ tvā matı́r mámā´chā sujihva vacyáte
1.142.05a str.n.ānā´so yatásruco barhı́r yajñé svadhvaré
1.142.05c vr.ñjé devávyacastamam ı́ndrāya śárma sapráthah.
1.142.06a vı́ śrayantām r.tāvŕ. dhah. prayaı́ devébhyo mah´ı̄h.
1.142.06c pāvakā´sah. puruspŕ. ho dvā´ro dev´ı̄r asaścátah.
1.142.07a ā´ bhándamāne úpāke náktos.ā´sā supéśasā
1.142.07c yahv´ı̄ r.tásya mātárā s´ı̄datām barhı́r ā´ sumát
1.142.08a mandrájihvā jugurván.ı̄ hótārā daı́vyā kav´ı̄
1.142.08c yajñám . no yaks.atām imám . sidhrám adyá divispŕ. śam
1.142.09a śúcir devés.v árpitā hótrā marútsu bhā´ratı̄
1.142.09c ı́lā sárasvatı̄ mah´ı̄ barhı́h. sı̄dantu yajñı́yāh.
¯
1.142.10a tán nas tur´ı̄pam ádbhutam purú vā´ram purú tmánā
1.142.10c tvás.t.ā pós.āya vı́ s.yatu rāyé nā´bhā no asmayúh.
1.142.11a avasr.jánn úpa tmánā devā´n yaks.i vanaspate
1.142.11c agnı́r havyā´ sus.ūdati devó devés.u médhirah.
1.142.12a pūs.an.váte marútvate viśvádevāya vāyáve
1.142.12c svā´hā gāyatrávepase havyám ı́ndrāya kartana
1.142.13a svā´hākr.tāny ā´ gahy úpa havyā´ni vı̄táye

80
1.142.13c ı́ndrā´ gahi śrudh´ı̄ hávam . tvā´m . havante adhvaré
1.143.01a prá távyası̄m . návyası̄m. dhı̄tı́m agnáye vācó matı́m . sáhasah. sūnáve bhare
1.143.01c apā´m . nápād yó vásubhih. sahá priyó hótā pr.thivyā´m . ny ásı̄dad r.tvı́yah.
´
1.143.02a sá jāyamānah. paramé vyòmany āvı́r agnı́r abhavan mātarı́śvane
1.143.02c asyá krátvā samidhānásya majmánā prá dyā´vā śocı́h. pr.thiv´ı̄ arocayat
1.143.03a asyá tves.ā´ ajárā asyá bhānávah. susam . dŕ. śah. suprátı̄kasya sudyútah.
1.143.03c bhā´tvaks.aso áty aktúr ná sı́ndhavo ’gné rejante ásasanto ajárāh.
1.143.04a yám eriré bhŕ. gavo viśvávedasam . nā´bhā pr.thivyā´ bhúvanasya majmánā
1.143.04c agnı́m . gı̄rbhı́r hinuhi svá ā dáme yá éko vásvo várun.o ná rā´jati
. tám ´
1.143.05a ná yó várāya marútām iva svanáh. séneva sr.s.t.ā´ divyā´ yáthāśánih.
1.143.05c agnı́r jámbhais tigitaı́r atti bhárvati yodhó ná śátrūn sá vánā ny `r.ñjate
1.143.06a kuvı́n no agnı́r ucáthasya v´ı̄r ásad vásus. kuvı́d vásubhih. kā´mam āvárat
1.143.06c codáh. kuvı́t tutujyā´t sātáye dhı́yah. śúcipratı̄kam . tám ayā´ dhiyā´ gr.n.e
1.143.07a ghr.tápratı̄kam . va r.tásya dhūrs.ádam agnı́m mitrám . ná samidhāná r.ñjate
1.143.07c ı́ndhāno akró vidáthes.u d´ı̄dyac chukrávarn.ām úd u no yam . sate dhı́yam
1.143.08a áprayuchann áprayuchadbhir agne śivébhir nah. pāyúbhih. pāhi śagmaı́h.
1.143.08c ádabdhebhir ádr.pitebhir is.t.é ’nimis.adbhih. pári pāhi no jā´h.
1.144.01a éti prá hótā vratám asya māyáyordhvā´m . dádhānah. śúcipeśasam . dhı́yam
´
1.144.01c abhı́ srúcah. kramate daks.in.āvŕ. to yā asya dhāma prathamám´ . ha nı́m . sate
1.144.02a abh´ı̄m r.tásya dohánā anūs.ata yónau devásya sádane párı̄vr.tāh.
1.144.02c apā´m upásthe vı́bhr.to yád ā´vasad ádha svadhā´ adhayad yā´bhir ´ı̄yate
1.144.03a yúyūs.atah. sávayasā tád ı́d vápuh. samānám ártham . vitáritratā mitháh.
1.144.03c ā´d ı̄m bhágo ná hávyah. sám asmád ā´ vólhur ná raśm´ı̄n sám ayam . sta sā´rathih.
´ ¯ ´
1.144.04a yám ı̄m . dvā sávayasā saparyátah. samāné yónā mithunā sámokasā
1.144.04c dı́vā ná náktam palitó yúvājani purū ´ cárann ajáro mā´nus.ā yugā´
1.144.05a tám ı̄m . hinvanti dhı̄táyo dáśa vrı́śo devám mártāsa ūtáye havāmahe
1.144.05c dhánor ádhi praváta ā´ sá r.n.vaty abhivrájadbhir vayúnā návādhita
1.144.06a tvám . hy àgne divyásya rā´jasi tvám pā´rthivasya paśupā´ iva tmánā
1.144.06c énı̄ ta eté br.hat´ı̄ abhiśrı́yā hiran.yáyı̄ vákvarı̄ barhı́r āśāte
1.144.07a ágne jus.ásva práti harya tád váco mándra svádhāva ŕ. tajāta súkrato

1.144.07c yó viśvátah. pratyáṅṅ ási darśató ran.váh. sám . dr.s.t.au pitumā´m iva ks.áyah.
1.145.01a tám pr.chatā sá jagāmā sá veda sá cikitvā´m∗ ı̄yate sā´ nv `ı̄yate
1.145.01c tásmin santi praśı́s.as tásminn is.t.áyah. sá vā´jasya śávasah. śus.mı́n.as pátih.
1.145.02a tám ı́t pr.chanti ná simó vı́ pr.chati svéneva dh´ı̄ro mánasā yád ágrabhı̄t
1.145.02c ná mr.s.yate prathamám . nā´param . váco ’syá krátvā sacate ápradr.pitah.
1.145.03a tám ı́d gachanti juhvàs tám árvatı̄r vı́śvāny ékah. śr.n.avad vácām . si me
´
1.145.03c puruprais.ás táturir yajñasādhanó ’chidrotih. śı́śur ādatta sám ´ . rábhah.
1.145.04a upasthā´yam . carati yát sam ´
ā rata sadyó jātás tatsāra yújyebhih .
1.145.04c abhı́ śvāntám mr.śate nāndyè mudé yád ı̄m . gáchanty uśat ´
ı̄ r apis . t.hitám
1.145.05a sá ı̄m mr.gó ápyo vanargúr úpa tvacy ùpamásyām . nı́ dhāyi
1.145.05c vy àbravı̄d vayúnā mártyebhyo ’gnı́r vidvā´m∗ r.tacı́d dhı́ satyáh.

81
1.146.01a trimūrdhā´nam . saptáraśmim . gr.n.ı̄s.é ’nūnam agnı́m pitrór upásthe
1.146.01c nis.attám asya cárato dhruvásya vı́śvā divó rocanā´paprivā´m . sam

1.146.02a uks.ā´ mahā´m abhı́ vavaks.a ene ajáras tasthāv itáūtir r.s.váh.
1.146.02c urvyā´h. padó nı́ dadhāti sā´nau rihánty ū ´dho arus.ā´so asya
1.146.03a samānám . vatsám abhı́ sam . cárantı̄ vı́s.vag dhenū ´ vı́ caratah. suméke
´ ∗ ∗
1.146.03c anapavr.jyām ádhvano mı́māne vı́śvān kétām ádhi mahó dádhāne
1.146.04a dh´ı̄rāsah. padám . kaváyo nayanti nā´nā hr.dā´ ráks.amān.ā ajuryám
1.146.04c sı́s.āsantah. páry apaśyanta sı́ndhum āvı́r ebhyo abhavat sū ´ryo nā´n
˙
1.146.05a didr.ks.én.yah. pári kā´s.t.hāsu jénya ı̄lényo mahó árbhāya jı̄váse
1.146.05c purutrā´ yád ábhavat sū ´r áhaibhyo¯ gárbhebhyo maghávā viśvádarśatah.
1.147.01a kathā´ te agne śucáyanta āyór dadāśúr vā´jebhir āśus.ān.ā´h.
1.147.01c ubhé yát toké tánaye dádhānā r.tásya sā´man ran.áyanta devā´h.
1.147.02a bódhā me asyá vácaso yavis.t.ha mám . his.t.hasya prábhr.tasya svadhāvah.
1.147.02c p´ı̄yati tvo ánu tvo gr.n.āti vandā´rus te tanvàm . vande agne
1.147.03a yé pāyávo māmateyám . te agne páśyanto andhám . duritā´d áraks.an
1.147.03c raráks.a tā´n sukŕ. to viśvávedā dı́psanta ı́d ripávo nā´ha debhuh.
1.147.04a yó no agne árarivām∗ aghāyúr arātı̄vā´ marcáyati dvayéna
1.147.04c mántro gurúh. púnar astu só asmā ánu mr.ks.ı̄s.t.a tanvàm . duruktaı́h.
1.147.05a utá vā yáh. sahasya pravidvā´n márto mártam marcáyati dvayéna
1.147.05c átah. pāhi stavamāna stuvántam ágne mā´kir no duritā´ya dhāyı̄h.
1.148.01a máthı̄d yád ı̄m . vis.t.ó mātarı́śvā hótāram . viśvā´psum . viśvádevyam
1.148.01c nı́ yám . dadhúr manus.yā`su viks.ú svàr n.á citrám . vápus.e vibhā´vam
1.148.02a dadānám ı́n ná dadabhanta mánmāgnı́r várūtham máma tásya cākan
1.148.02c jus.ánta vı́śvāny asya kármópastutim bháramān.asya kāróh.
1.148.03a nı́tye cin nú yám . sádane jagr.bhré práśastibhir dadhiré yajñı́yāsah.
1.148.03c prá sū ´ nayanta gr.bháyanta is.t.ā´v áśvāso ná rathyò rārahān.ā´h.
1.148.04a purū ´n.i dasmó nı́ rin.āti jámbhair ā´d rocate vána ā´ vibhā´vā
1.148.04c ´ād asya vā´to ánu vāti śocı́r ástur ná śáryām asanā´m ánu dyū ´n
1.148.05a ná yám . ripávo ná ris.an.yávo gárbhe sántam . res.an.ā´ res.áyanti
1.148.05c andhā apaśyā ná dabhann abhikhyā nı́tyāsa ı̄m pretā´ro araks.an
´ ´ ´
1.149.01a maháh. sá rāyá és.ate pátir dánn iná inásya vásunah. padá ā´
1.149.01c úpa dhrájantam ádrayo vidhánn ı́t
1.149.02a sá yó vŕ. s.ā narā´m . ná ródasyoh. śrávobhir ásti jı̄vápı̄tasargah.
1.149.02c prá yáh. sasrān.áh. śiśrı̄tá yónau
1.149.03a ā´ yáh. púram . nā´rmin.ı̄m ádı̄ded átyah. kavı́r nabhanyò nā´rvā
1.149.03c sūro ná rurukvā´ñ chatā´tmā
´
1.149.04a abhı́ dvijánmā tr´ı̄ rocanā´ni vı́śvā rájām . si śuśucānó asthāt
1.149.04c hótā yájis.t.ho apām ´ . sadhásthe
1.149.05a ayám . sá hótā yó dvijánmā vı́śvā dadhé vā´ryān.i śravasyā´
1.149.05c márto yó asmai sutúko dadā´śa

82
1.150.01a purú tvā dāśvā´n voce ’rı́r agne táva svid ā´
1.150.01c todásyeva śaran.á ā´ mahásya
1.150.02a vy àninásya dhanı́nah. prahos.é cid árarus.ah.
1.150.02c kadā´ caná prajı́gato ádevayoh.
1.150.03a sá candró vipra mártyo mahó vrā´dhantamo divı́
1.150.03c prá-prét te agne vanús.ah. syāma
1.151.01a mitrám . ná yám . śı́myā gós.u gavyávah. svādhyò vidáthe apsú j´ı̄janan
1.151.01c árejetām . ródası̄ pā´jasā girā´ práti priyám . yajatám . janús.ām ávah.
1.151.02a yád dha tyád vām purumı̄lhásya somı́nah. prá mitrā´so ná dadhiré svābhúvah.
¯
1.151.02c ádha krátum . vidatam . gātúm árcata utá śrutam . vr.s.an.ā pastyā`vatah.
1.151.03a ´ā vām bhūs.an ks.itáyo jánma ródasyoh. pravā´cyam . vr.s.an.ā dáks.ase mahé
1.151.03c yád ı̄m r.tā´ya bháratho yád árvate prá hótrayā śı́myā vı̄tho adhvarám
1.151.04a prá sā´ ks.itı́r asura yā´ máhi priyá ŕ. tāvānāv r.tám ā´ ghos.atho br.hát
1.151.04c yuvám . divó br.ható dáks.am ābhúvam . gā´m . ná dhury úpa yuñjāthe apáh.
1.151.05a mah´ı̄ átra mahinā´ vā´ram r.n.vatho ’ren.ávas túja ā´ sádman dhenávah.
1.151.05c sváranti tā´ uparátāti sū ´ryam ā´ nimrúca us.ásas takvav´ı̄r iva
1.151.06a ā´ vām r.tā´ya keśı́nı̄r anūs.ata mı́tra yátra várun.a gātúm árcathah.
1.151.06c áva tmánā sr.játam pı́nvatam . dhı́yo yuvám . vı́prasya mánmanām irajyathah.
1.151.07a yó vām . yajñaı́h. śaśamānó ha dāśati kavı́r hótā yájati manmasā´dhanah.
´
1.151.07c úpā´ha tám . gáchatho vı̄thó adhvarám áchā gı́rah. sumatı́m . gantam asmayū ´
1.151.08a yuvā´m . yajñaı́h. prathamā´ góbhir añjata ŕ. tāvānā mánaso ná práyuktis.u
1.151.08c bháranti vām mánmanā sam . yátā gı́ró ’dr.pyatā mánasā revád āśāthe
1.151.09a revád váyo dadhāthe revád āśāthe nárā māyā´bhir itáūti mā´hinam
1.151.09c ná vām . dyā´vó ’habhir nótá sı́ndhavo ná devatvám pan.áyo nā´naśur maghám
1.152.01a yuvám . vástrān.i pı̄vasā´ vasāthe yuvór áchidrā mántavo ha sárgāh.
1.152.01c ávātiratam ánr.tāni vı́śva r.téna mitrāvarun.ā sacethe
1.152.02a etác caná tvo vı́ ciketad es.ām . satyó mántrah. kaviśastá ŕ. ghāvān
1.152.02c triráśrim . hanti cáturaśrir ugró devanı́do há prathamā´ ajūryan
1.152.03a ´ ´
apād eti prathamā padvátı̄nām . kás tád vām mitrāvarun.ā´ ciketa
1.152.03c gárbho bhārám bharaty ā´ cid asya r.tám pı́party ánr.tam . nı́ tārı̄t
1.152.04a prayántam ı́t pári jārám . kan´ı̄nām páśyāmasi nópanipádyamānam
1.152.04c ánavapr.gn.ā vı́tatā vásānam priyám mitrásya várun.asya dhā´ma
1.152.05a anaśvó jātó anabhı̄śúr árvā kánikradat patayad ūrdhvásānuh.
1.152.05c acı́ttam bráhma jujus.ur yúvānah. prá mitré dhā´ma várun.e gr.n.ántah.
1.152.06a ā´ dhenávo māmateyám ávantı̄r brahmaprı́yam pı̄payan sásminn ū ´dhan
1.152.06c pitvó bhiks.eta vayúnāni vidvā´n āsā´vı́vāsann áditim urus.yet
1.152.07a ā´ vām mitrāvarun.ā havyájus.t.im . námasā devāv ávasā vavr.tyām
1.152.07c asmā´kam bráhma pŕ. tanāsu sahyā asmā´kam . vr.s.t.ı́r divyā´ supārā´
1.153.01a yájāmahe vām maháh. sajós.ā havyébhir mitrāvarun.ā námobhih.
1.153.01c ghr.taı́r ghr.tasnū ádha yád vām asmé adhvaryávo ná dhı̄tı́bhir bháranti
1.153.02a prástutir vām . dhā´ma ná práyuktir áyāmi mitrāvarun.ā suvr.ktı́h.

83
1.153.02c anákti yád vām . vidáthes.u hótā sumnám . vām . sūrı́r vr.s.an.āv ı́yaks.an
1.153.03a pı̄pā´ya dhenúr áditir r.tā´ya jánāya mitrāvarun.ā havirdé
1.153.03c hinóti yád vām . vidáthe saparyán sá rātáhavyo mā´nus.o ná hótā
1.153.04a utá vām . viks.ú mádyāsv ándho gā´va ā´paś ca pı̄payanta dev´ı̄h.
1.153.04c utó no asyá pūrvyáh. pátir dán vı̄tám pātám páyasa usrı́yāyāh.
1.154.01a vı́s.n.or nú kam . vı̄ryā`n.i prá vocam . yáh. pā´rthivāni vimamé rájām . si
1.154.01c yó áskabhāyad úttaram . sadhástham . vicakramān . ás tredhórugāyáh .
1.154.02a prá tád vı́s.n.u stavate vı̄ryèn.a mr.gó ná bhı̄máh. kucaró giris.t.hā´h.
1.154.02c yásyorús.u tris.ú vikráman.es.v adhiks.iyánti bhúvanāni vı́śvā
1.154.03a prá vı́s.n.ave śūs.ám etu mánma giriks.ı́ta urugāyā´ya vŕ. s.n.e
1.154.03c yá idám . dı̄rghám práyatam . sadhástham éko vimamé tribhı́r ı́t padébhih.
1.154.04a yásya tr´ı̄ pūrn.ā´ mádhunā padā´ny áks.ı̄yamān.ā svadháyā mádanti
1.154.04c yá u tridhā´tu pr.thiv´ı̄m utá dyā´m éko dādhā´ra bhúvanāni vı́śvā
1.154.05a tád asya priyám abhı́ pā´tho aśyām . náro yátra devayávo mádanti
1.154.05c urukramásya sá hı́ bándhur itthā´ vı́s.n.oh. padé paramé mádhva útsah.
1.154.06a tā´ vām. vā´stūny uśmasi gámadhyai yátra gā´vo bhū ´riśr.ṅgā ayā´sah.
1.154.06c átrā´ha tád urugāyásya vŕ. s.n.ah. paramám padám áva bhāti bhū ´ri
1.155.01a prá vah. pā´ntam ándhaso dhiyāyaté mahé śū ´rāya vı́s.n.ave cārcata
´ ´
1.155.01c yā sānuni párvatānām ádābhyā mahás tasthátur árvateva sādhúnā
1.155.02a tves.ám itthā´ samáran.am . śı́mı̄vator ı́ndrāvis.n.ū sutapā´ vām urus.yati
1.155.02c yā´ mártyāya pratidhı̄yámānam ı́t kr.śā´nor ástur asanā´m urus.yáthah.
1.155.03a tā´ ı̄m
. vardhanti máhy asya paúm . syam . nı́ mātárā nayati rétase bhujé
1.155.03c dádhāti putró ’varam páram pitúr nā´ma tr.t´ı̄yam ádhi rocané diváh.
1.155.04a tát-tad ı́d asya paúm . syam . gr.n.ı̄ması̄násya trātúr avr.kásya mı̄l¯hús.ah.
1.155.04c yáh. pā´rthivāni tribhı́r ı́d vı́gāmabhir urú krámis.t.orugāyā´ya jı̄váse
1.155.05a dvé ı́d asya kráman.e svardŕ. śo ’bhikhyā´ya mártyo bhuran.yati
1.155.05c tr.t´ı̄yam asya nákir ā´ dadhars.ati váyaś caná patáyantah. patatrı́n.ah.

1.155.06a catúrbhih. sākám . navatı́m . ca nā´mabhiś cakrám . ná vr.ttám . vyátı̄m r avı̄vipat
1.155.06c br.háccharı̄ro vimı́māna ŕ. kvabhir yúvā´kumārah. práty ety āhavám
1.156.01a bhávā mitró ná śévyo ghr.tā´sutir vı́bhūtadyumna evayā´ u sapráthāh.
1.156.01c ádhā te vis.n.o vidús.ā cid árdhya stómo yajñáś ca rā´dhyo havı́s.matā
1.156.02a yáh. pūrvyā´ya vedháse návı̄yase sumájjānaye vı́s.n.ave dádāśati
1.156.02c yó jātám asya maható máhi brávat séd u śrávobhir yújyam . cid abhy àsat
1.156.03a tám u stotārah. pūrvyám . yáthā vidá r.tásya gárbham . janús.ā pipartana
1.156.03c ā´sya jānánto nā´ma cid vivaktana mahás te vis.n.o sumatı́m bhajāmahe
1.156.04a tám asya rā´jā várun.as tám aśvı́nā krátum . sacanta mā´rutasya vedhásah.
´ ∗
1.156.04c dādhāra dáks.am uttamám aharvı́dam . vrajám . ca vı́s.n.uh. sákhivām aporn.uté
1.156.05a ā´ yó vivā´ya sacáthāya daı́vya ı́ndrāya vı́s.n.uh. sukŕ. te sukŕ. ttarah.
1.156.05c vedhā´ ajinvat tris.adhasthá ā´ryam r.tásya bhāgé yájamānam ā´bhajat
1.157.01a ábodhy agnı́r jmá úd eti sū ´ryo vy ùs.ā´ś candrā´ mahy ā`vo arcı́s.ā
1.157.01c ā´yuks.ātām aśvı́nā yā´tave rátham prā´sāvı̄d deváh. savitā´ jágat pŕ. thak

84
1.157.02a yád yuñjā´the vŕ. s.an.am aśvinā rátham . ghr.téna no mádhunā ks.atrám uks.atam
1.157.02c asmā´kam bráhma pŕ. tanāsu jinvatam . vayám . dhánā śū ´rasātā bhajemahi
1.157.03a arvā´ṅ tricakró madhuvā´hano rátho jı̄rā´śvo aśvı́nor yātu sús.t.utah.
1.157.03c trivandhuró maghávā viśvásaubhagah. śám . na ā´ vaks.ad dvipáde cátus.pade
1.157.04a ā´ na ū
´rjam . vahatam aśvinā yuvám mádhumatyā nah. káśayā mimiks.atam
´ ´
1.157.04c prāyus tāris.t.am . n´ı̄ rápām . si mr.ks.atam . sédhatam . dvés.o bhávatam . sacābhúvā
1.157.05a yuvám . ha gárbham . jágatı̄s
. u dhattho yuvám . vı́ ś ves. u bhúvanes . antáh.
v

1.157.05c yuvám agnı́m . ca vr.s.an.āv apáś ca vánaspátı̄m r aśvināv aı́rayethām
1.157.06a yuvám . ha stho bhis.ájā bhes.ajébhir átho ha stho rathyā` rā´thyebhih.
1.157.06c átho ha ks.atrám ádhi dhattha ugrā yó vām . havı́s.mān mánasā dadā´śa
´
1.158.01a vásū rudrā purumántū vr.dhántā daśasyátam . no vr.s.an.āv abhı́s.t.au
1.158.01c dásrā ha yád rékn.a aucathyó vām prá yát sasrā´the ákavābhir ūt´ı̄
1.158.02a kó vām . dāśat sumatáye cid asyaı́ vásū yád dhéthe námasā padé góh.
1.158.02c jigr.tám asmé revátı̄h. púram . dhı̄h. kāmaprén.eva mánasā cárantā
1.158.03a yuktó ha yád vām . taugry ´
ā ya perúr vı́ mádhye árn.aso dhā´yi pajráh.
1.158.03c úpa vām ávah. śaran.ám . gameyam ´ro nā´jma patáyadbhir évaih.
. śū
1.158.04a úpastutir aucathyám urus.yen mā´ mā´m imé patatrı́n.ı̄ vı́ dugdhām
1.158.04c mā´ mā´m édho dáśatayaś citó dhāk prá yád vām baddhás tmáni khā´dati
ks.ā´m
1.158.05a ná mā garan nadyò mātŕ. tamā dāsā´ yád ı̄m . súsamubdham avā´dhuh.
1.158.05c śı́ro yád asya traitanó vitáks.at svayám . dāsá úro ám . sāv ápi gdha
´
1.158.06a dı̄rghátamā māmateyó jujurvān daśamé yugé
1.158.06c apā´m ártham . yat´ı̄nām brahmā´ bhavati sā´rathih.
1.159.01a prá dyāvā yajñaı́h. pr.thiv´ı̄ r.tāvŕ. dhā mah´ı̄ stus.e vidáthes.u prácetasā
´
1.159.01c devébhir yé deváputre sudám . sasetthā´ dhiyā´ vā´ryān.i prabhū ´s.atah.
1.159.02a utá manye pitúr adrúho máno mātúr máhi svátavas tád dhávı̄mabhih.
1.159.02c surétasā pitárā bhū ´ma cakratur urú prajā´yā amŕ. tam . várı̄mabhih.
1.159.03a té sūnávah. svápasah. sudám . saso mah ´
ı̄ jajñur mātárā pūrvácittaye
1.159.03c sthātúś ca satyám . jágataś ca dhárman.i putrásya pāthah. padám ádvayāvinah.
1.159.04a té māyı́no mamire suprácetaso jām´ı̄ sáyonı̄ mithunā´ sámokasā
1.159.04c návyam . -navyam . tántum ā´ tanvate divı́ samudré antáh. kaváyah. sudı̄táyah.
´
1.159.05a tád rādho adyá savitúr váren.yam . vayám . devásya prasavé manāmahe
1.159.05c asmábhyam . dyāvāpr . thivı̄ sucetúnā rayı́m . dhattam . vásumantam . śatagvı́nam
´ ´ ´
1.160.01a té hı́ dyāvāpr.thiv ı̄ viśváśambhuva r.tāvarı̄ rájaso dhārayátkavı̄
1.160.01c sujánmanı̄ dhis.án.e antár ı̄yate devó dev´ı̄ dhárman.ā sū ´ryah. śúcih.
1.160.02a uruvyácasā mahı́nı̄ asaścátā pitā´ mātā´ ca bhúvanāni raks.atah.
1.160.02c sudhŕ. s.t.ame vapus.yè ná ródası̄ pitā´ yát sı̄m abhı́ rūpaı́r ávāsayat
1.160.03a sá váhnih. putráh. pitróh. pavı́travān punā´ti dh´ı̄ro bhúvanāni māyáyā
1.160.03c dhenúm . ca pŕ. śnim
. vr.s.abhám . surétasam . viśvā´hā śukrám páyo asya duks.ata
1.160.04a ayám . devānām apásām apástamo yó jajā´na ródası̄ viśváśambhuvā
´
1.160.04c vı́ yó mamé rájası̄ sukratūyáyājárebhi skámbhanebhih. sám ānr.ce

85
1.160.05a té no gr.n.āné mahinı̄ máhi śrávah. ks.atrám . dyāvāpr.thivı̄ dhāsatho br.hát
1.160.05c yénābhı́ kr.s.t.´ı̄s tatánāma viśváhā panā´yyam ójo asmé sám invatam
1.161.01a kı́m u śrés.t.hah. kı́m . yávis.t.ho na ā´jagan kı́m ı̄yate dūtyàm . kád yád ūcimá
1.161.01c ná nindima camasám . yó mahākuló ’gne bhrātar drún.a ı́d bhūtı́m ūdima
1.161.02a ékam . camasám . catúrah . kr.n.otana tád vo devā´ abruvan tád va ā´gamam
1.161.02c ´
saúdhanvanā yády evā karis.yátha sākám . devaı́r yajñı́yāso bhavis.yatha
1.161.03a agnı́m . dūtám práti yád ábravı̄tan ´
ā śvah . kártvo rátha utéhá kártvah.
1.161.03c dhenúh. kártvā yuvaśā´ kártvā dvā´ tā´ni bhrātar ánu vah. kr.tvy émasi
1.161.04a cakr.vā´m . sa r.bhavas tád apr.chata kvéd abhūd yáh. syá dūtó na ā´jagan
1.161.04c yadā´vā´khyac camasā´ñ catúrah. kr.tā´n ā´d ı́t tvás.t.ā gnā´sv antár ny ā`naje
1.161.05a hánāmainām∗ ı́ti tvás.t.ā yád ábravı̄c camasám . yé devapā´nam ánindis.uh.

1.161.05c anyā´ nā´māni kr.n.vate suté sácām anyaı́r enān kanyā` nā´mabhi sparat
1.161.06a ı́ndro hárı̄ yuyujé aśvı́nā rátham bŕ. haspátir viśvárūpām úpājata
1.161.06c r.bhúr vı́bhvā vā´jo devā´m∗ agachata svápaso yajñı́yam bhāgám aitana
1.161.07a nı́ś cárman.o gā´m arin.ı̄ta dhı̄tı́bhir yā´ járantā yuvaśā´ tā´kr.n.otana
1.161.07c saúdhanvanā áśvād áśvam ataks.ata yuktvā´ rátham úpa devā´m∗ ayātana
1.161.08a idám udakám pibatéty abravı̄tanedám . vā ghā pibatā muñjanéjanam
1.161.08c saúdhanvanā yádi tán néva háryatha tr.t´ı̄ye ghā sávane mādayādhvai
1.161.09a ā´po bhū ´yis.t.hā ı́ty éko abravı̄d agnı́r bhū ´yis.t.ha ı́ty anyó abravı̄t
1.161.09c vadharyántı̄m bahúbhyah. praı́ko abravı̄d r.tā´ vádantaś camasā´m∗ apim . śata
1.161.10a śron.ā´m éka udakám . gā´m ávājati mām . sám ékah. pim . śati sūnáyā´bhr.tam
1.161.10c ´ā nimrúcah. śákr.d éko ápābharat kı́m . svit putrébhyah. pitárā úpāvatuh.
1.161.11a udvátsv asmā akr.n.otanā tŕ. n.am . nivátsv apáh. svapasyáyā narah.
1.161.11c ágohyasya yád ásastanā gr.hé tád adyédám r.bhavo nā´nu gachatha
1.161.12a samm´ı̄lya yád bhúvanā paryásarpata kvà svit tātyā´ pitárā va āsatuh.
1.161.12c áśapata yáh. karásnam . va ādadé yáh. prā´bravı̄t pró tásmā abravı̄tana
1.161.13a sus.upvām ´ . sa r.bhavas tád apr.chatā´gohya ká idám . no abūbudhat
1.161.13c śvā´nam bastó bodhayitā´ram abravı̄t sam . vatsará idám adyā´ vy àkhyata
1.161.14a ´ ´
divā yānti marúto bhūmyāgnı́r ayám ´
. vāto antáriks.en.a yāti
1.161.14c adbhı́r yāti várun.ah. samudraı́r yus.mā´m∗ ichántah. śavaso napātah.
1.162.01a mā´ no mitró várun.o aryamā´yúr ı́ndra r.bhuks.ā´ marútah. pári khyan
1.162.01c yád vājı́no devájātasya sápteh. pravaks.yā´mo vidáthe vı̄ryā`n.i
1.162.02a yán nirn.ı́jā rékn.asā prā´vr.tasya rātı́m . gr.bhı̄tā´m mukható náyanti
1.162.02c súprāṅ ajó mémyad viśvárūpa indrāpūs.n.óh. priyám ápy eti pā´thah.
1.162.03a es.á chā´gah. puró áśvena vājı́nā pūs.n.ó bhāgó nı̄yate viśvádevyah.
1.162.03c abhiprı́yam . yát purol¯ā´śam árvatā tvás.t.éd enam . sauśravasā´ya jinvati
1.162.04a yád dhavis.yàm r.tuśó devayānam ´ ´
. trı́r mānus.āh. páry áśvam . náyanti
1.162.04c átrā pūs.n.áh. prathamó bhāgá eti yajñám . devébhyah . prativedáyann ajáh.
1.162.05a hótādhvaryúr ā´vayā agnimindhó grāvagrābhá utá śám . stā súviprah.
1.162.05c téna yajñéna svàram ´
. kr.tena svı̀s.t.ena vaks.án.ā ā pr.n.adhvam
1.162.06a yūpavraskā´ utá yé yūpavāhā´ś cas.ā´lam . yé aśvayūpā´ya táks.ati

86
1.162.06c yé cā´rvate pácanam . sambháranty utó tés.ām abhı́gūrtir na invatu
1.162.07a úpa prā´gāt sumán me ’dhāyi mánma devā´nām ā´śā úpa vı̄tápr.s.t.hah.
1.162.07c ánv enam . vı́prā ŕ. s.ayo madanti devā´nām pus.t.é cakr.mā subándhum
1.162.08a yád vājı́no dā´ma sam . dā´nam árvato yā´ śı̄rs.an.yā` raśanā´ rájjur asya
1.162.08c yád vā ghāsya prábhr.tam āsyè tŕ. n.am . sárvā tā´ te ápi devés.v astu
1.162.09a ´
yád áśvasya kravı́s.o máks.ikāśa yád vā svárau svádhitau riptám ásti
1.162.09c yád dhástayoh. śamitúr yán nakhés.u sárvā tā´ te ápi devés.v astu
1.162.10a yád ū ´vadhyam udárasyāpavā´ti yá āmásya kravı́s.o gandhó ásti
1.162.10c sukr.tā´ tác chamitā´rah. kr.n.vantūtá médham . śr.tapā´kam pacantu
1.162.11a yát te gā´trād agnı́nā pacyámānād abhı́ śū ´lam . nı́hatasyāvadhā´vati
1.162.11c ´ ´ ´ ´
mā tád bhūmyām ā śris.an mā tŕ. n.es.u devébhyas tád uśádbhyo rātám astu
1.162.12a yé vājı́nam paripáśyanti pakvám . yá ı̄m āhúh. surabhı́r nı́r haréti
1.162.12c yé cā´rvato mām . sabhiks.ā´m upā´sata utó tés.ām abhı́gūrtir na invatu
1.162.13a yán n ı̄ ks.an.am mām∗ spácanyā ukhā´yā yā´ pā´trān.i yūs.n.á āsécanāni
´
1.162.13c ūs.man.yā`pidhā´nā carūn.ā´m aṅkā´h. sūnā´h. pári bhūs.anty áśvam
1.162.14a nikráman.am . nis.ádanam . vivártanam . yác ca pád.bı̄śam árvatah.
1.162.14c yác ca papaú yác ca ghāsı́m . jagh ´
ā sa sárvā tā´ te ápi devés.v astu
1.162.15a mā´ tvāgnı́r dhvanayı̄d dhūmágandhir mókhā´ bhrā´janty abhı́ vikta jághrih.
1.162.15c is.t.ám
. vı̄tám abhı́gūrtam . vás.at.kr.tam . tám . devā´sah. práti gr.bhn.anty áśvam
1.162.16a yád áśvāya vā´sa upastr.n.ánty adhı̄vāsám . yā´ hı́ran.yāny asmai
1.162.16c sam . dā´nam árvantam pád.bı̄śam priyā´ devés.v ā´ yāmayanti
1.162.17a yát te sādé máhasā śū ´kr.tasya pā´rs.n.yā vā káśayā vā tutóda
1.162.17c srucéva tā´ havı́s.o adhvarés.u sárvā tā´ te bráhman.ā sūdayāmi
1.162.18a cátustrim . śad vājı́no devábandhor váṅkrı̄r áśvasya svádhitih. sám eti
1.162.18c áchidrā gā´trā vayúnā kr.n.ota párus.-parur anughús.yā vı́ śasta
1.162.19a ékas tvás.t.ur áśvasyā viśastā´ dvā´ yantā´rā bhavatas tátha r.túh.
1.162.19c yā´ te gā´trān.ām r.tuthā´ kr.n.ómi tā´-tā pı́n.d.ānām prá juhomy agnaú
1.162.20a mā´ tvā tapat priyá ātmā´piyántam mā´ svádhitis tanvà ā´ tis.t.hipat te
1.162.20c mā´ te gr.dhnúr aviśastā´tihā´ya chidrā´ gā´trān.y ası́nā mı́thū kah.
1.162.21a ná vā´ u etán mriyase ná ris.yasi devā´m∗ ı́d es.i pathı́bhih. sugébhih.
1.162.21c hárı̄ te yúñjā pŕ. s.atı̄ abhūtām úpāsthād vāj´ı̄ dhurı́ rā´sabhasya

1.162.22a sugávyam . no vāj´ı̄ sváśvyam pum . sáh. putrā´m utá viśvāpús.am . rayı́m
1.162.22c anāgāstvám . no áditih kr
. .. n otu ks
. atrám . no áśvo vanatām. havı́s
. mān
1.163.01a yád ákrandah. prathamám ´ ´
. jāyamāna udyán samudrād utá vā púrı̄s.āt
1.163.01c śyenásya paks.ā´ harin.ásya bāhū ´ upastútyam máhi jātám . te arvan
1.163.02a yaména dattám . tritá enam āyunag ı́ndra en.am prathamó ádhy atis.t.hat
1.163.02c gandharvó asya raśanā´m agr.bhn.āt sū ´rād áśvam . vasavo nı́r atas.t.a
1.163.03a ási yamó ásy ādityó arvann ási tritó gúhyena vraténa
1.163.03c ási sómena samáyā vı́pr.kta āhús te tr´ı̄n.i divı́ bándhanāni
1.163.04a tr´ı̄n.i ta āhur divı́ bándhanāni tr´ı̄n.y apsú tr´ı̄n.y antáh. samudré
1.163.04c utéva me várun.aś chantsy arvan yátrā ta āhúh. paramám . janı́tram

87
1.163.05a imā´ te vājinn avamā´rjanānı̄mā´ śaphā´nām . sanitúr nidhā´nā
1.163.05c átrā te bhadrā´ raśanā´ apaśyam r.tásya yā´ abhiráks.anti gopā´h.
1.163.06a ātmā´nam . te mánasārā´d ajānām avó divā´ patáyantam patam . gám
1.163.06c śı́ro apaśyam pathı́bhih. sugébhir aren.úbhir jéhamānam patatrı́
1.163.07a átrā te rūpám uttamám apaśyam . jı́gı̄s.amān.am is.á ā´ padé góh.
1.163.07c yadā te márto ánu bhógam ānal ā´d ı́d grásis.t.ha ós.adhı̄r ajı̄gah.
´ ´
¯
1.163.08a ánu tvā rátho ánu máryo arvann ánu gā´vó ’nu bhágah. kan´ı̄nām
1.163.08c ánu vrā´tāsas táva sakhyám ı̄yur ánu devā´ mamire vı̄ryàm . te
1.163.09a ´
hı́ran.yaśr.ṅgó ’yo asya pādā mánojavā ávara ı́ndra āsı̄t
1.163.09c devā´ ı́d asya havirádyam āyan yó árvantam prathamó adhyátis.t.hat
1.163.10a ı̄rmā´ntāsah. sı́likamadhyamāsah. sám . śū´ran.āso divyā´so átyāh.
1.163.10c ham . sā´ iva śren.iśó yatante yád ā´ks.is.ur divyám ájmam áśvāh.
1.163.11a táva śárı̄ram patayis.n.v àrvan táva cittám . vā´ta iva dhrájı̄mān
1.163.11c ´
táva śŕ. ṅgān.i vı́s.t.hitā purutrāran.yes.u járbhurān.ā caranti
1.163.12a úpa prā´gāc chásanam . vājy árvā devadr´ı̄cā mánasā d´ı̄dhyānah.
1.163.12c ajáh. puró nı̄yate nābhir asyā´nu paścā´t kaváyo yanti rebhā´h.
´

1.163.13a úpa prā´gāt paramám . yát sadhástham árvām áchā pitáram mātáram . ca
1.163.13c adyā´ devā´ñ jús.t.atamo hı́ gamyā´ áthā´ śāste dāśús.e vā´ryān.i
1.164.01a asyá vāmásya palitásya hótus tásya bhrā´tā madhyamó asty áśnah.
1.164.01c tr.t´ı̄yo bhrā´tā ghr.tápr.s.t.ho asyā´trāpaśyam . viśpátim . saptáputram
1.164.02a saptá yuñjanti rátham ékacakram éko áśvo vahati saptánāmā
1.164.02c trinā´bhi cakrám ajáram anarvám . yátremā´ vı́śvā bhúvanā´dhi tasthúh.
1.164.03a imám . rátham ádhi yé saptá tasthúh. saptácakram . saptá vahanty áśvāh.
1.164.03c saptá svásāro abhı́ sám . navante yátra gávām . nı́hitā saptá nā´ma
1.164.04a kó dadarśa prathamám . jā´yamānam asthanvántam . yád anasthā´ bı́bharti
1.164.04c bhū ´myā ásur ásr.g ātmā´ kvà svit kó vidvā´m . sam úpa gāt prás.t.um etát
1.164.05a pākah. pr.chāmi mánasāvijānan devānām enā´ nı́hitā padā´ni
´ ´ ´
1.164.05c vatsé bas.káyé ’dhi saptá tántūn vı́ tatnire kaváya ótavā´ u
1.164.06a ácikitvāñ cikitús.aś cid átra kav´ı̄n pr.chāmi vidmáne ná vidvā´n
1.164.06c vı́ yás tastámbha s.ál imā´ rájām . sy ajásya rūpé kı́m ápi svid ékam
¯
1.164.07a ihá bravı̄tu yá ı̄m aṅgá védāsyá vāmásya nı́hitam padám . véh.
1.164.07c śı̄rs.n.áh. ks.ı̄rám ´
. duhrate gāvo asya vavrı́m . vásānā udakám padā´puh.
1.164.08a mātā´ pitáram r.tá ā´ babhāja dhı̄ty ágre mánasā sám . hı́ jagmé
1.164.08c ´
sā bı̄bhatsúr gárbharasā nı́viddhā námasvanta ı́d upavākám ı̄yuh.
1.164.09a yuktā´ mātā´sı̄d dhurı́ dáks.in.āyā átis.t.had gárbho vr.jan´ı̄s.v antáh.
1.164.09c ámı̄med vatsó ánu gā´m apaśyad viśvarūpyàm . tris.ú yójanes.u
1.164.10a ´ ´ ´
tisró mātā˙ s tr ı̄ n pitā˙ n bı́bhrad éka ūrdhvás tasthau ném áva glāpayanti
1.164.10c mantráyante divó amús.ya pr.s.t.hé viśvavı́dam . vā´cam áviśvaminvām
1.164.11a dvā´daśāram . nahı́ táj járāya várvarti cakrám pári dyā´m r.tásya
1.164.11c ā´ putrā´ agne mithunā´so átra saptá śatā´ni vim . śatı́ś ca tasthuh.

88
1.164.12a páñcapādam pitáram . dvā´daśākr.tim . divá āhuh. páre árdhe purı̄s.ı́n.am
1.164.12c áthemé anyá úpare vicaks.an.ám . saptácakre s.álara āhur árpitam
¯
1.164.13a páñcāre cakré parivártamāne tásminn ā´ tasthur bhúvanāni vı́śvā
1.164.13c tásya nā´ks.as tapyate bhū ´ribhārah. sanā´d evá ná śı̄ryate sánābhih.
1.164.14a sánemi cakrám ajáram . vı́ vāvr.ta uttānā´yām . dáśa yuktā´ vahanti
1.164.14c ´
sūryasya cáks.ū rájasaity āvr.tam ´ ´
. tásminn ārpitā bhúvanāni vı́śvā
1.164.15a sākam . j ´
ā nām . saptátham āhur ekajám . s.ál¯ ı́d yamā´ ŕ. s.ayo devajā´ ı́ti
1.164.15c tés.ām is.t.ā´ni vı́hitāni dhāmaśá sthātré rejante vı́kr.tāni rūpaśáh.
1.164.16a strı́yah. sat´ı̄s tā´m∗ u me pum . sá āhuh. páśyad aks.an.vā´n ná vı́ cetad andháh.
1.164.16c kavı́r yáh. putráh. sá ı̄m ā´ ciketa yás tā´ vijānā´t sá pitús. pitā´sat
1.164.17a aváh. páren.a pará enā´varen.a padā´ vatsám bı́bhratı̄ gaúr úd asthāt
1.164.17c sā´ kadr´ı̄cı̄ kám . svid árdham párāgāt kvà svit sūte nahı́ yūthé antáh.
1.164.18a aváh. páren.a pitáram . yó asyānuvéda pará enā´varen.a
1.164.18c kavı̄yámānah. ká ihá prá vocad devám mánah. kúto ádhi prájātam
1.164.19a yé arvā´ñcas tā´m∗ u párāca āhur yé párāñcas tā´m∗ u arvā´ca āhuh.
1.164.19c ı́ndraś ca yā´ cakráthuh. soma tā´ni dhurā´ ná yuktā´ rájaso vahanti
1.164.20a dvā´ suparn.ā´ sayújā sákhāyā samānám . vr.ks.ám pári s.asvajāte
1.164.20c táyor anyáh. pı́ppalam . svādv átty ánaśnann anyó abhı́ cākaśı̄ti
1.164.21a ´
yátrā suparn.ā amŕ. tasya bhāgám ánimes.am . vidáthābhisváranti
1.164.21c inó vı́śvasya bhúvanasya gopā´h. sá mā dh´ı̄rah. pā´kam átrā´ viveśa
1.164.22a yásmin vr.ks.é madhvádah. suparn.ā´ niviśánte súvate cā´dhi vı́śve
1.164.22c tásyéd āhuh. pı́ppalam . svādv ágre tán nón naśad yáh. pitáram . ná véda
1.164.23a yád gāyatré ádhi gāyatrám ā´hitam . traı́s
..t ubhād vā traı́st
.. ubham . nirátaks.ata
1.164.23c ´
yád vā jágaj jágaty āhitam padám . yá ı́t tád vidús té amr.tatvám ānaśuh.
1.164.24a gāyatrén.a práti mimı̄te arkám arkén.a sā´ma traı́s.t.ubhena vākám
1.164.24c vākéna vākám . dvipádā cátus.padāks.áren.a mimate saptá vā´n.ı̄h.
1.164.25a jágatā sı́ndhum . divy àstabhāyad ratham . taré sū ´ryam páry apaśyat
1.164.25c gāyatrásya samı́dhas tisrá āhus táto mahnā´ prá ririce mahitvā´
1.164.26a úpa hvaye sudúghām . dhenúm etā´m . suhásto godhúg utá dohad enām
1.164.26c śrés.t.ham . savám . savit ´
ā sāvis
. an no ’bh`ı̄ddho gharmás tád u s.ú prá vocam
1.164.27a hiṅkr.n.vat´ı̄ vasupátnı̄ vásūnām . vatsám ichántı̄ mánasābhy ā´gāt
1.164.27c ´
duhām aśvı́bhyām páyo aghnyéyám . sā´ vardhatām mahaté saúbhagāya
1.164.28a gaúr amı̄med ánu vatsám mis.ántam mūrdhā´nam . hı́ṅṅ akr.n.on mā´tavā´ u
1.164.28c sŕ. kvān.am ´
. gharmám abhı́ vāvaśānā mı́māti māyúm páyate páyobhih.
1.164.29a ayám . sá śiṅkte yéna gaúr abh´ı̄vr.tā mı́māti māyúm . dhvasánāv ádhi śritā´
1.164.29c sā´ cittı́bhir nı́ hı́ cakā´ra mártyam . vidyúd bhávantı̄ práti vavrı́m auhata
1.164.30a anác chaye turágātu jı̄vám éjad dhruvám mádhya ā´ pastyā`nām
1.164.30c jı̄vó mr.tásya carati svadhā´bhir ámartyo mártyenā sáyonih.
1.164.31a ápaśyam . gopā´m ánipadyamānam ā´ ca párā ca pathı́bhiś cárantam
1.164.31c sá sadhr´ı̄cı̄h. sá vı́s.ūcı̄r vásāna ā´ varı̄varti bhúvanes.v antáh.
1.164.32a yá ı̄m . cakā´ra ná só asyá veda yá ı̄m . dadárśa hı́rug ı́n nú tásmāt

89
1.164.32c sá mātúr yónā párivı̄to antár bahuprajā´ nı́rr.tim ā´ viveśa
1.164.33a dyaúr me pitā´ janitā´ nā´bhir átra bándhur me mātā´ pr.thiv´ı̄ mah´ı̄yám
1.164.33c uttānáyoś camvòr yónir antár átrā pitā´ duhitúr gárbham ā´dhāt
1.164.34a pr.chā´mi tvā páram ántam pr.thivyā´h. pr.chā´mi yátra bhúvanasya nā´bhih.
1.164.34c pr.chā´mi tvā vŕ. s.n.o áśvasya rétah. pr.chā´mi vācáh. paramám . vyòma
1.164.35a iyám ´
. védih. páro ántah. pr.thivyā ayám . yajñó bhúvanasya nā´bhih.
1.164.35c ayám . sómo vŕ. s.n.o áśvasya réto brahmā´yám . vācáh. paramám . vyòma
1.164.36a saptā´rdhagarbhā´ bhúvanasya réto vı́s.n.os tis.t.hanti pradı́śā vı́dharman.i
1.164.36c té dhı̄tı́bhir mánasā té vipaścı́tah. paribhúvah. pári bhavanti viśvátah.
1.164.37a ná vı́ jānāmi yád ivedám ásmi nin.yáh. sám . naddho mánasā carāmi
1.164.37c yadā māgan prathamajā r.tásyād ı́d vācó aśnuve bhāgám asyā´h.
´ ´ ´ ´
1.164.38a ápāṅ prā´ṅ eti svadháyā gr.bhı̄tó ’martyo mártyenā sáyonih.
1.164.38c tā´ śáśvantā vis.ūc´ı̄nā viyántā ny ànyám . cikyúr ná nı́ cikyur anyám
1.164.39a r.có aks.áre paramé vyòman yásmin devā´ ádhi vı́śve nis.edúh.
1.164.39c yás tán ná véda kı́m r.cā´ karis.yati yá ı́t tád vidús tá imé sám āsate
1.164.40a sūyavasā´d bhágavatı̄ hı́ bhūyā´ átho vayám bhágavantah. syāma
1.164.40c addhı́ tŕ. n.am aghnye viśvadā´nı̄m pı́ba śuddhám udakám ācárantı̄
1.164.41a gaur´ı̄r mimāya salilā´ni táks.aty ékapadı̄ dvipádı̄ sā´ cátus.padı̄
1.164.41c as.t.ā´padı̄ návapadı̄ babhūvús.ı̄ sahásrāks.arā paramé vyòman
1.164.42a tásyāh. samudrā´ ádhi vı́ ks.aranti téna jı̄vanti pradı́śaś cátasrah.
1.164.42c tátah. ks.araty aks.áram . tád vı́śvam úpa jı̄vati
1.164.43a śakamáyam . dhūmám ārā´d apaśyam . vis.ūvátā pará enā´varen.a
1.164.43c uks.ā´n.am pŕ. śnim apacanta vı̄rā´s tā´ni dhármān.i prathamā´ny āsan
1.164.44a tráyah. keśı́na r.tuthā´ vı́ caks.ate sam . vatsaré vapata éka es.ām
1.164.44c vı́śvam éko abhı́ cas.t.e śácı̄bhir dhrā´jir ékasya dadr.śe ná rūpám
1.164.45a catvā´ri vā´k párimitā padā´ni tā´ni vidur brāhman.ā´ yé manı̄s.ı́n.ah.
1.164.45c gúhā tr´ı̄n.i nı́hitā néṅgayanti tur´ı̄yam . vācó manus.yā` vadanti
1.164.46a ı́ndram mitrám . várun.am agnı́m āhur átho divyáh. sá suparn.ó garútmān
1.164.46c ékam . sád vı́prā bahudhā´ vadanty agnı́m . yamám mātarı́śvānam āhuh.
1.164.47a kr.s.n.ám . niy´
ā nam . hárayah . suparn . ´
ā apó vásānā dı́vam út patanti
1.164.47c tá ā´vavr.tran sádanād r.tásyā´d ı́d ghr.téna pr.thiv´ı̄ vy ùdyate
1.164.48a dvā´daśa pradháyaś cakrám ékam . tr´ı̄n.i nábhyāni ká u tác ciketa
1.164.48c tásmin sākám . triśatā´ ná śaṅkávo ’rpitā´h. s.as.t.ı́r ná calācalā´sah.
1.164.49a yás te stánah. śaśayó yó mayobhū ´r yéna vı́śvā pús.yasi vā´ryān.i
1.164.49c yó ratnadhā´ vasuvı́d yáh. sudátrah. sárasvati tám ihá dhā´tave kah.
1.164.50a yajñéna yajñám ayajanta devā´s tā´ni dhármān.i prathamā´ny āsan
1.164.50c té ha nā´kam mahimā´nah. sacanta yátra pū ´rve sādhyā´h. sánti devā´h.
1.164.51a samānám etád udakám úc caı́ty áva cā´habhih.
1.164.51c bhū ´mim parjányā jı́nvanti dı́vam . jinvanty agnáyah.
1.164.52a divyám . suparn.ám . vāyasám br.hántam apā´m . gárbham . darśatám ós.adhı̄nām
1.164.52c abhı̄pató vr.s.t.ı́bhis tarpáyantam . sárasvantam ávase johavı̄mi

90
1.165.01a káyā śubhā´ sávayasah. sánı̄lāh. samānyā´ marútah. sám mimiks.uh.
¯
1.165.01c káyā mat´ı̄ kúta étāsa eté ’rcanti śús.mam . vŕ. s.an.o vasūyā´
1.165.02a kásya bráhmān.i jujus.ur yúvānah. kó adhvaré marúta ā´ vavarta
1.165.02c śyenā´m∗ iva dhrájato antáriks.e kéna mahā´ mánasā rı̄ramāma
1.165.03a kútas tvám indra mā´hinah. sánn éko yāsi satpate kı́m . ta itthā´
1.165.03c sám pr.chase samarān.áh. śubhānaı́r vocés tán no harivo yát te asmé
1.165.04a bráhmān.i me matáyah. śám . sutā´sah. śús.ma iyarti prábhr.to me ádrih.
1.165.04c ā´ śāsate práti haryanty ukthémā´ hárı̄ vahatas tā´ no ácha
1.165.05a áto vayám antamébhir yujānā´h. sváks.atrebhis tanvàh. śúmbhamānāh.
1.165.05c máhobhir étām∗ úpa yujmahe nv ı́ndra svadhā´m ánu hı́ no babhū ´tha
1.165.06a ´ ´
kvà syā vo marutah. svadhāsı̄d yán mām ékam ´ . samádhattāhihátye
1.165.06c ahám . hy `
ū grás tavis . ás túvis
. mān vı́ś vasya śátror ánamam . vadhasnaı́h.
1.165.07a bhū ´ri cakartha yújyebhir asmé samānébhir vr.s.abha paúm . syebhih.
1.165.07c ´
bhūrı̄n.i hı́ kr.n.ávāmā śavis.t.héndra krátvā maruto yád váśāma
1.165.08a vádhı̄m . vr.trám maruta indriyén.a svéna bhā´mena tavis.ó babhūvā´n
1.165.08c ahám etā´ mánave viśváścandrāh. sugā´ apáś cakara vájrabāhuh.
1.165.09a ánuttam ā´ te maghavan nákir nú ná tvā´vām∗ asti devátā vı́dānah.
1.165.09c ná jā´yamāno náśate ná jātó yā´ni karis.yā´ kr.n.uhı́ pravr.ddha
1.165.10a ékasya cin me vibhv àstv ójo yā´ nú dadhr.s.vā´n kr.n.ávai manı̄s.ā´
1.165.10c ahám . hy ū `gró maruto vı́dāno yā´ni cyávam ı́ndra ı́d ı̄śa es.ām
1.165.11a ámandan mā maruta stómo átra yán me narah. śrútyam bráhma cakrá
1.165.11c ı́ndrāya vŕ. s.n.e súmakhāya máhyam . sákhye sákhāyas tanvè tanū ´bhih.
1.165.12a evéd eté práti mā rócamānā ánedyah. śráva és.o dádhānāh.
1.165.12c sam . cáks.yā marutaś candrávarn.ā áchānta me chadáyāthā ca nūnám
1.165.13a kó nv átra maruto māmahe vah. prá yātana sákhı̄m∗ r áchā sakhāyah.
1.165.13c mánmāni citrā apivātáyanta es.ā´m bhūta návedā ma r.tā´nām
1.165.14a ā´ yád duvasyā´d duváse ná kārúr asmā´ñ cakré mānyásya medhā´
1.165.14c ó s.ú vartta maruto vı́pram áchemā´ bráhmān.i jaritā´ vo arcat
1.165.15a es.á va stómo maruta iyám . g´ı̄r māndāryásya mānyásya kāróh.
1.165.15c és.ā´ yāsı̄s.t.a tanvè vayā´m . vidyā´mes.ám . vr.jánam . jı̄rádānum
1.166.01a tán nú vocāma rabhasā´ya jánmane pū ´rvam mahitvám . vr.s.abhásya ketáve
1.166.01c aidhéva yāman marutas tuvis.van.o yudhéva śakrās tavis.ā´n.i kartana
´
1.166.02a nı́tyam . ná sūnúm mádhu bı́bhrata úpa kr´ı̄¯lanti krı̄l¯ā´ vidáthes.u ghŕ. s.vayah.
1.166.02c náks.anti rudrā´ ávasā namasvı́nam . ná mardhanti svátavaso havis.kŕ. tam
1.166.03a yásmā ū ´māso amŕ. tā árāsata rāyás pós.am . ca havı́s.ā dadāśús.e
1.166.03c uks.ánty asmai marúto hitā´ iva purū ´ rájām . si páyasā mayobhúvah.
1.166.04a ´ā yé rájām . si távis.ı̄bhir ávyata prá va évāsah. sváyatāso adhrajan
1.166.04c bháyante vı́śvā bhúvanāni harmyā´ citró vo yā´mah. práyatāsv r.s.t.ı́s.u
1.166.05a yát tves.áyāmā nadáyanta párvatān divó vā pr.s.t.hám . náryā ácucyavuh.
1.166.05c vı́śvo vo ájman bhayate vánaspátı̄ rathı̄yántı̄va prá jihı̄ta ós.adhih.
1.166.06a yūyám . na ugrā marutah. sucetúnā´ris.t.agrāmāh. sumatı́m pipartana

91
1.166.06c yátrā vo didyúd rádati krı́virdatı̄ rin.ā´ti paśváh. súdhiteva barhán.ā
1.166.07a prá skambhádes.n.ā anavabhrárādhaso ’lātr.n.ā´so vidáthes.u sús.t.utāh.
1.166.07c árcanty arkám madirásya pı̄táye vidúr vı̄rásya prathamā´ni paúm . syā
1.166.08a śatábhujibhis tám abhı́hruter aghāt pūrbh ı̄ raks.atā maruto yám ā´vata
´ ´
1.166.08c jánam . yám ugrās tavaso virapśinah. pāthánā śám . sāt tánayasya pus.t.ı́s.u
1.166.09a vı́śvāni bhadrā maruto ráthes.u vo mithaspŕ. dhyeva tavis.ā´n.y ā´hitā
´
1.166.09c ám . ses.v ā´ vah. prápathes.u khādáyó ’ks.o vaś cakrā´ samáyā vı́ vāvr.te
1.166.10a bhū ´rı̄n.i bhadrā´ náryes.u bāhús.u váks.assu rukmā´ rabhasā´so añjáyah.
1.166.10c ám . ses.v étāh. pavı́s.u ks.urā´ ádhi váyo ná paks.ā´n vy ánu śrı́yo dhire
1.166.11a mahā´nto mahnā´ vibhvò vı́bhūtayo dūredŕ. śo yé divyā´ iva stŕ. bhih.
1.166.11c mandrā´h. sujihvā´h. sváritāra āsábhih. sámmiślā ı́ndre marútah. paris.t.úbhah.
1.166.12a tád vah. sujātā maruto mahitvanám . dı̄rghám . vo dātrám áditer iva vratám
1.166.12c ı́ndraś caná tyájasā vı́ hrun.āti táj jánāya yásmai sukŕ. te árādhvam
1.166.13a tád vo jāmitvám marutah. páre yugé purū ´ yác chám . sam amŕ. tāsa ā´vata
1.166.13c ayā´ dhiyā´ mánave śrus.t.ı́m ā´vyā sākám . náro dam . sánair ā´ cikitrire
1.166.14a ´
yéna dı̄rghám marutah. śūśávāma yus.mākena párı̄n.asā turāsah.
1.166.14c ā´ yát tatánan vr.jáne jánāsa ebhı́r yajñébhis tád abh´ı̄s.t.im aśyām
1.166.15a es.á va stómo maruta iyám . g´ı̄r māndāryásya mānyásya kāróh.
1.166.15c ´
és.ā yāsı̄s.t.a tanvè vayām ´ . vidyā´mes.ám . vr.jánam . jı̄rádānum
1.167.01a sahásram . ta indrotáyo nah. sahásram ı́s
. o harivo gūrtátamāh.
1.167.01c sahásram . rā´yo mādayádhyai sahasrı́n.a úpa no yantu vā´jāh.
1.167.02a ´ā nó ’vobhir marúto yāntv áchā jyés.t.hebhir vā br.háddivaih. sumāyā´h.
1.167.02c ádha yád es.ām . niyútah. paramā´h. samudrásya cid dhanáyanta pāré
1.167.03a mimyáks.a yés.u súdhitā ghr.tā´cı̄ hı́ran.yanirn.ig úparā ná r.s.t.ı́h.
1.167.03c gúhā cárantı̄ mánus.o ná yós.ā sabhā´vatı̄ vidathyèva sám . vā´k
1.167.04a párā śubhrā´ ayā´so yavyā´ sādhāran.yéva marúto mimiks.uh.
1.167.04c ná rodas´ı̄ ápa nudanta ghorā´ jus.ánta vŕ. dham . sakhyā´ya devā´h.
1.167.05a jós.ad yád ı̄m asuryā` sacádhyai vı́s.itastukā rodas´ı̄ nr.mán.āh.
1.167.05c ´ā sūryéva vidható rátham . gāt tves.ápratı̄kā nábhaso nétyā´
1.167.06a ā´sthāpayanta yuvatı́m . yúvānah. śubhé nı́miślām . vidáthes.u pajrā´m
1.167.06c arkó yád vo maruto havı́s.mān gā´yad gāthám . sutásomo duvasyán
1.167.07a prá tám . vivakmi vákmyo yá es.ām marútām mahimā´ satyó ásti
1.167.07c sácā yád ı̄m . vŕ. s.aman.ā aham . yú sthirā´ cij jánı̄r váhate subhāgā´h.
1.167.08a ´ ´ ´
pānti mitrāvárun.āv avadyāc cáyata ı̄m aryamó ápraśastān
1.167.08c utá cyavante ácyutā dhruvā´n.i vāvr.dhá ı̄m maruto dā´tivārah.
1.167.09a nah´ı̄ nú vo maruto ánty asmé ārā´ttāc cic chávaso ántam āpúh.
1.167.09c té dhr.s.n.únā śávasā śūśuvā´m . só ’rn.o ná dvés.o dhr.s.atā´ pári s.t.huh.
1.167.10a vayám adyéndrasya prés.t.hā vayám . śvó vocemahi samaryé
1.167.10c vayám purā´ máhi ca no ánu dyū ´n tán na r.bhuks.ā´ narā´m ánu s.yāt
1.167.11a es.á va stómo maruta iyám ´
. g ı̄ r māndāryásya mānyásya kāróh.
1.167.11c és.ā´ yāsı̄s.t.a tanvè vayā´m . vidy ā´mes.ám. vr.jánam . jı̄rádānum

92
1.168.01a yajñā´-yajñā vah. samanā´ tuturván.ir dhı́yam . -dhiyam . vo devayā´ u dadhidhve
1.168.01c ā´ vo ’rvā´cah. suvitā´ya ródasyor mahé vavr.tyām ávase suvr.ktı́bhih.
1.168.02a vavrā´so ná yé svajā´h. svátavasa ı́s.am . svàr abhijā´yanta dhū ´tayah.
1.168.02c sahasrı́yāso apām ´ ´ ´
. nórmáya āsā gāvo vándyāso nóks.án.ah.
1.168.03a sómāso ná yé sutā´s tr.ptā´m . śavo hr.tsú pı̄tā´so duváso nā´sate
1.168.03c aı́s.ām ám . ses.u rambhı́n.ı̄va rārabhe hástes.u khādı́ś ca kr.tı́ś ca sám . dadhe
1.168.04a áva sváyuktā divá ā´ vŕ. thā yayur ámartyāh. káśayā codata tmánā
1.168.04c aren.ávas tuvijātā´ acucyavur dr.lhā´ni cin marúto bhrā´jadr.s.t.ayah.
¯
1.168.05a kó vo ’ntár maruta r.s.t.ividyuto réjati tmánā hánveva jihváyā
1.168.05c dhanvacyúta is.ā´m . ná yā´mani purupraı́s.ā ahanyò naı́taśah.
1.168.06a kvà svid asyá rájaso mahás páram . kvā´varam maruto yásminn āyayá
1.168.06c yác cyāváyatha vithuréva sám . hitam . vy ádrin.ā patatha tves.ám arn.avám
1.168.07a sātı́r ná vó ’mavatı̄ svàrvatı̄ tves.ā´ vı́pākā marutah. pı́pis.vatı̄
1.168.07c bhadrā´ vo rātı́h. pr.n.ató ná dáks.in.ā pr.thujráyı̄ asuryèva jáñjatı̄
1.168.08a práti s.t.obhanti sı́ndhavah. pavı́bhyo yád abhrı́yām . vā´cam udı̄ráyanti
1.168.08c áva smayanta vidyútah. pr.thivyām ´ . yádı̄ ghr.tám marútah. prus.n.uvánti
1.168.09a ásūta pŕ. śnir mahaté rán.āya tves.ám ayā´sām marútām ánı̄kam
1.168.09c té sapsarā´so ’janayantā´bhvam ā´d ı́t svadhā´m is.irā´m páry apaśyan
1.168.10a es.á va stómo maruta iyám . g´ı̄r māndāryásya mānyásya kāróh.
1.168.10c és.ā´ yāsı̄s.t.a tanvè vayā´m. vidyā´mes.ám . vr.jánam . jı̄rádānum
1.169.01a maháś cit tvám indra yatá etā´n maháś cid asi tyájaso varūtā´
1.169.01c sá no vedho marútām . cikitvā´n sumnā´ vanus.va táva hı́ prés.t.hā
1.169.02a áyujran ta indra viśvákr.s.t.ı̄r vidānā´so nis.s.ı́dho martyatrā´
1.169.02c marútām pr.tsutı́r hā´samānā svàrmı̄lhasya pradhánasya sātaú
¯
1.169.03a ámyak sā´ ta indra r.s.t.ı́r asmé sánemy ábhvam marúto junanti
1.169.03c agnı́ś cid dhı́ s.mātasé śuśukvā´n ā´po ná dvı̄pám . dádhati práyām . si
1.169.04a tvám ´
. tū na indra tám . rayı́m . dā ójis.t.hayā dáks.in.ayeva rātı́m
1.169.04c stútaś ca yā´s te cakánanta vāyó stánam . ná mádhvah. pı̄payanta vā´jaih.
1.169.05a ´ ´
tvé rāya indra tośátamāh. pran.etārah. kásya cid r.tāyóh.
1.169.05c té s.ú n.o marúto mr.layantu yé smā purā´ gātūyántı̄va devā´h.
¯
1.169.06a práti prá yāhı̄ndra mı̄lhús.o nā´˙ n maháh. pā´rthive sádane yatasva
¯
1.169.06c ádha yád es.ām pr.thubudhnā´sa étās tı̄rthé nā´ryáh. paúm . syāni tasthúh.
1.169.07a ´ ´
práti ghorān.ām étānām ayāsām marútām ´
. śr.n.va āyatām upabdı́h.
1.169.07c yé mártyam pr.tanāyántam ū ´mair r.n.āvā´nam . ná patáyanta sárgaih.
1.169.08a tvám mā´nebhya indra viśvájanyā rádā marúdbhih. śurúdho góagrāh.
1.169.08c stávānebhi stavase deva devaı́r vidyā´mes.ám . vr.jánam . jı̄rádānum
1.170.01a ná nūnám ásti nó śváh. kás tád veda yád ádbhutam
1.170.01c anyásya cittám abhı́ sam . carén.yam utā´dhı̄tam . vı́ naśyati
1.170.02a kı́m . na indra jighām
. sasi bhr ´
ā taro marútas táva
1.170.02c tébhih. kalpasva sādhuyā´ mā´ nah. samáran.e vadhı̄h.

93
1.170.03a kı́m . no bhrātar agastya sákhā sánn áti manyase
1.170.03c vidmā´ hı́ te yáthā máno ’smábhyam ı́n ná ditsasi
1.170.04a áram . kr.n.vantu védim . sám agnı́m indhatām puráh.
1.170.04c tátrāmŕ. tasya cétanam . yajñám. te tanavāvahai
1.170.05a tvám ı̄śis.e vasupate vásūnām . tvám mitrā´n.ām mitrapate dhés.t.hah.
1.170.05c ı́ndra tvám marúdbhih. sám . vadasvā´dha prā´śāna r.tuthā´ hav´ı̄m . s.i
1.171.01a práti va enā´ námasāhám emi sūkténa bhiks.e sumatı́m . tur ´
ā n
. ām
1.171.01c rarān.átā maruto vedyā´bhir nı́ hélo dhattá vı́ mucadhvam áśvān
¯
1.171.02a es.á va stómo maruto námasvān hr.dā´ tas.t.ó mánasā dhāyi devāh.
1.171.02c úpem ā´ yāta mánasā jus.ān.ā´ yūyám . hı́ s.t.hā´ námasa ı́d vr.dhā´sah.
1.171.03a ´
stutāso no marúto mr.layantūtá stutó maghávā śámbhavis.t.hah.
¯
1.171.03c ūrdhvā´ nah. santu komyā´ vánāny áhāni vı́śvā maruto jigı̄s.ā´
1.171.04a asmā´d ahám . tavis.ā´d ´ı̄s.amān.a ı́ndrād bhiyā´ maruto réjamānah.
1.171.04c yus.mábhyam . havyā´ nı́śitāny āsan tā´ny āré cakr.mā mr.¯látā nah.
1.171.05a yéna mā´nāsaś citáyanta usrā´ vyùs.t.is.u śávasā śáśvatı̄nām
1.171.05c sá no marúdbhir vr.s.abha śrávo dhā ugrá ugrébhi sthávirah. sahodā´h.
1.171.06a tvám pāhı̄ndra sáhı̄yaso nā´˙ n bhávā marúdbhir ávayātahelāh.
¯
1.171.06c supraketébhih. sāsahı́r dádhāno vidyā´mes.ám . vr.jánam. jı̄rádānum
1.172.01a citró vo ’stu yā´maś citrá ūt´ı̄ sudānavah.
1.172.01c máruto áhibhānavah.
1.172.02a āré sā´ vah. sudānavo máruta r.ñjat´ı̄ śáruh.
1.172.02c āré áśmā yám ásyatha
1.172.03a tr.n.askandásya nú vı́śah. pári vr.ṅkta sudānavah.
1.172.03c ūrdhvā´n nah. karta jı̄váse
1.173.01a gā´yat sā´ma nabhanyàm . yáthā vér árcāma tád vāvr.dhānám . svàrvat
1.173.01c gā´vo dhenávo barhı́s.y ádabdhā ā´ yát sadmā´nam . divyám . vı́vāsān
1.173.02a árcad vŕ. s.ā vŕ. s.abhih. svéduhavyair mr.gó nā´śno áti yáj juguryā´t
1.173.02c prá mandayúr manā´m . gūrta hótā bhárate máryo mithunā´ yájatrah.
1.173.03a náks.ad dhótā pári sádma mitā´ yán bhárad gárbham ā´ śarádah. pr.thivyā´h.
1.173.03c krándad áśvo náyamāno ruvád gaúr antár dūtó ná ródası̄ carad vā´k
1.173.04a tā´ karmā´s.atarāsmai prá cyautnā´ni devayánto bharante
1.173.04c jújos.ad ı́ndro dasmávarcā nā´satyeva súgmyo rathes.t.hā´h.
1.173.05a tám u s.t.uh´ı̄ndram . yó ha sátvā yáh. śū´ro maghávā yó rathes.t.hā´h.
1.173.05c pratı̄cáś cid yódhı̄yān vŕ. s.an.vān vavavrús.aś cit támaso vihantā´
1.173.06a prá yád itthā´ mahinā´ nŕ. bhyo ásty áram . ródası̄ kaks.yè nā´smai

1.173.06c sám . vivya ı́ndro vr.jánam . ná bhūmā bhárti svadhā´vām opaśám iva dyā´m
´
1.173.07a samátsu tvā śūra satā´m urān.ám prapathı́ntamam paritam . sayádhyai
1.173.07c ´
sajós.asa ı́ndram máde ks.on. ı̄ h. sūrı́m . cid yé anumádanti vā´jaih.
1.173.08a evā´ hı́ te śám . sávanā samudrá ā´po yát ta āsú mádanti dev´ı̄h.
1.173.08c vı́śvā te ánu jós.yā bhūd gaúh. sūr´ı̄m . ś cid yádi dhis.ā´ vés.i jánān

94
1.173.09a ásāma yáthā sus.akhā´ya ena svabhis.t.áyo narā´m . ná śám . saih.
1.173.09c ásad yáthā na ı́ndro vandanes.t.hā´s turó ná kárma náyamāna ukthā´
1.173.10a vı́s.pardhaso narā´m . ná śám . sair asmā´kāsad ı́ndro vájrahastah.
1.173.10c mitrāyúvo ná pūrpatim ´ . súśis.t.au madhyāyúva úpa śiks.anti yajñaı́h.
1.173.11a yajñó hı́ s.méndram . káś cid r.ndháñ juhurān.áś cin mánasā pariyán
1.173.11c tı̄rthé nāchā tātr.s.ān.ám óko dı̄rghó ná sidhrám ā´ kr.n.oty ádhvā
´
1.173.12a mó s.ū ´ n.a indrā´tra pr.tsú devaı́r ásti hı́ s.mā te śus.minn avayā´h.
1.173.12c maháś cid yásya mı̄lhús.o yavyā´ havı́s.mato marúto vándate g´ı̄h.
¯
1.173.13a es.á stóma indra túbhyam asmé eténa gātúm . harivo vido nah.
1.173.13c ā´ no vavr.tyāh. suvitā´ya deva vidyā´mes.ám . . jánam
vr . jı̄rádānum
1.174.01a tvám . rājendra yé ca devā ráks.ā nā˙ n pāhy àsura tvám asmā´n
´ ´ ´
1.174.01c tvám . sátpatir maghávā nas tárutras tvám . satyó vásavānah. sahodā´h.
1.174.02a dáno vı́śa indra mr.dhrávācah. saptá yát púrah. śárma śā´radı̄r dárt
1.174.02c r.n.ór apó anavadyā´rn.ā yū ´ne vr.trám purukútsāya randhı̄h.
1.174.03a ájā vŕ. ta indra śūrapatnı̄r dyā´m
´ . ca yébhih. puruhūta nūnám
1.174.03c ráks.o agnı́m aśús.am . t ´
ū rvayān . . sim
am . hó ná dáme ápām . si vástoh.
1.174.04a śés.an nú tá indra sásmin yónau práśastaye pávı̄ravasya mahnā´
1.174.04c sr.jád árn.ām . sy áva yád yudhā´ gā´s tı́s.t.had dhárı̄ dhr.s.atā´ mr.s.t.a vā´jān
1.174.05a váha kútsam indra yásmiñ cākán syūmanyū ´ r.jrā´ vā´tasyā´śvā
1.174.05c ´
prá sūraś cakrám ´
. vr.hatād abh ı̄ ke ’bhı́ spŕ. dho yāsis.ad vájrabāhuh.
1.174.06a jaghanvā´m∗ indra mitrérūñ codápravr.ddho harivo ádāśūn
1.174.06c prá yé páśyann aryamán.am . sácāyós tváyā śūrtā´ váhamānā ápatyam
1.174.07a rápat kavı́r indrārkásātau ks.ā´m . dāsā´yopabárhan.ı̄m . kah.
1.174.07c kárat tisró maghávā dā´nucitrā nı́ duryon.é kúyavācam mr.dhı́ śret
1.174.08a sánā tā´ ta indra návyā ā´guh. sáho nábhó ’viran.āya pūrv´ı̄h.
1.174.08c bhinát púro ná bhı́do ádevı̄r nanámo vádhar ádevasya pı̄yóh.
1.174.09a tvám . dhúnir indra dhúnimatı̄r r.n.ór apáh. sı̄rā´ ná srávantı̄h.
1.174.09c prá yát samudrám áti śūra párs.i pāráyā turváśam . yádum . svastı́
1.174.10a tvám asmā´kam indra viśvádha syā avr.kátamo narā´m . . ā´
nr pāt
1.174.10c sá no vı́śvāsām . spr.dhām ´ ´
. sahodā vidyāmes.ám ´ . vr.jánam . jı̄rádānum
1.175.01a mátsy ápāyi te máhah. pā´trasyeva harivo matsaró mádah.
1.175.01c vŕ. s.ā te vŕ. s.n.a ı́ndur vāj´ı̄ sahasrasā´tamah.
1.175.02a ā´ nas te gantu matsaró vŕ. s.ā mádo váren.yah.
1.175.02c sahā´vām∗ indra sānası́h. pr.tanās.ā´l ámartyah.
´rah. sánitā codáyo mánus ¯
1.175.03a tvám . hı́ śū . o rátham
1.175.03c ´
sahāvān dásyum avratám ós.ah. pātram ´ . ná śocı́s.ā
1.175.04a mus.āyá sū ´ryam . kave cakrám ´
ı̄ śāna ójasā
1.175.04c váha śús.n.āya vadhám . kútsam . vā´tasyā´śvaih.
1.175.05a śus.mı́ntamo hı́ te mádo dyumnı́ntama utá krátuh.
1.175.05c vr.traghnā´ varivovı́dā mam . sı̄s.t.hā´ aśvasā´tamah.

95
1.175.06a yáthā pū ´rvebhyo jaritŕ. bhya indra máya ivā´po ná tŕ. s.yate babhū ´tha
1.175.06c tā´m ánu tvā nivı́dam . johavı̄mi vidyā´mes.ám . vr.jánam . jı̄rádānum
1.176.01a mátsi no vásyas.t.aya ı́ndram indo vŕ. s.ā´ viśa
1.176.01c r.ghāyámān.a invasi śátrum ánti ná vindasi
1.176.02a tásminn ā´ veśayā gı́ro yá ékaś cars.an.ı̄nā´m
1.176.02c ánu svadhā´ yám upyáte yávam . ná cárkr.s.ad vŕ. s.ā
1.176.03a yásya vı́śvāni hástayoh. páñca ks.itı̄nā´m . vásu
1.176.03c spāśáyasva yó asmadhrúg divyévāśánir jahi
1.176.04a ásunvantam . samam . jahi dūn.ā´śam . yó ná te máyah.
1.176.04c asmábhyam asya védanam . daddhı́ sūrı́ś cid ohate
1.176.05a ´āvo yásya dvibárhaso ’rkés.u sānus.ág ásat
1.176.05c ājā´v ı́ndrasyendo prā´vo vā´jes.u vājı́nam
1.176.06a yáthā pū ´rvebhyo jaritŕ. bhya indra máya ivā´po ná tŕ. s.yate babhū ´tha
1.176.06c ´
tām ánu tvā nivı́dam . johavı̄mi vidyāmes.ám ´ . vr.jánam . jı̄rádānum
1.177.01a ā´ cars.an.iprā´ vr.s.abhó jánānām . r ´
ā jā kr s
...t ı̄n ´
ā m puruhūtá ı́ndrah.
1.177.01c ´
stutáh. śravasyánn ávasópa madrı́g yuktvā hárı̄ vŕ. s.an.ā yāhy arvā´ṅ ´
1.177.02a yé te vŕ. s.an.o vr.s.abhā´sa indra brahmayújo vŕ. s.arathāso átyāh.
1.177.02c tā´m∗ ā´ tis.t.ha tébhir ā´ yāhy arvā´ṅ hávāmahe tvā sutá indra sóme
1.177.03a ā´ tis.t.ha rátham . vŕ. s.an.am . vŕ. s.ā te sutáh. sómah. páris.iktā mádhūni
1.177.03c yuktvā´ vŕ. s.abhyām . .. vr s abha ks.itı̄nā´m . háribhyām . yāhi pravátópa madrı́k
1.177.04a ayám . yajñó devayā´ ayám miyédha imā´ bráhmān.y ayám indra sómah.
1.177.04c stı̄rn.ám barhı́r ā´ tú śakra prá yāhi pı́bā nis.ádya vı́ mucā hárı̄ ihá
1.177.05a ó sús.t.uta indra yāhy arvā´ṅ úpa bráhmān.i mānyásya kāróh.
1.177.05c vidyā´ma vástor ávasā gr.n.ánto vidyā´mes.ám . vr.jánam . jı̄rádānum
1.178.01a yád dha syā´ ta indra śrus.t.ı́r ásti yáyā babhū ´tha jaritŕ. bhya ūt´ı̄
1.178.01c mā´ nah. kā´mam maháyantam ā´ dhag vı́śvā te aśyām páry ā´pa āyóh.
1.178.02a ná ghā rā´jéndra ā´ dabhan no yā´ nú svásārā kr.n.ávanta yónau
1.178.02c ā´paś cid asmai sutúkā aves.an gáman na ı́ndrah. sakhyā´ váyaś ca
1.178.03a jétā nŕ. bhir ı́ndrah. pr.tsú śū ´rah. śrótā hávam . nā´dhamānasya kāróh.
1.178.03c prábhartā rátham . dāśús.a upāká údyantā gı́ro yádi ca tmánā bhū ´t
1.178.04a evā´ nŕ. bhir ı́ndrah. suśravasyā´ prakhādáh. pr.ks.ó abhı́ mitrı́n.o bhūt
1.178.04c samaryá is.á stavate vı́vāci satrākaró yájamānasya śám . sah.
1.178.05a tváyā vayám maghavann indra śátrūn abhı́ s.yāma maható mányamānān
1.178.05c tvám . trātā´ tvám u no vr.dhé bhūr vidyā´mes.ám . vr.jánam . jı̄rádānum
1.179.01a pūrv´ı̄r ahám . śarádah . śaśramān . ´
ā dos . ´
ā vástor us. áso jaráyantı̄h .
1.179.01c minā´ti śrı́yam . jarim ´
ā tan ´
ū nām ápy ū nú pátnı̄r vŕ san
.. . o jagamyuh .
1.179.02a yé cid dhı́ pū ´rva r.tasā´pa ā´san sākám . devébhir ávadann r.tā´ni
1.179.02c té cid ávāsur nahy ántam āpúh. sám ū nú pátnı̄r vŕ. s.abhir jagamyuh.
1.179.03a ná mŕ. s.ā śrāntám . yád ávanti devā´ vı́śvā ı́t spŕ. dho abhy àśnavāva
1.179.03c jáyāvéd átra śatánı̄tham ājı́m . yát samyáñcā mithunā´v abhy ájāva
1.179.04a nadásya mā rudhatáh. kā´ma ā´gann itá ā´jāto amútah. kútaś cit

96
1.179.04c lópāmudrā vŕ. s.an.am . n´ı̄ rin.āti dh´ı̄ram ádhı̄rā dhayati śvasántam
1.179.05a imám . nú sómam ántito hr.tsú pı̄tám úpa bruve
1.179.05c yát sı̄m ā´gaś cakr.mā´ tát sú mr.latu pulukā´mo hı́ mártyah.
¯
1.179.06a agástyah. khánamānah. khanı́traih. prajā´m ápatyam bálam ichámānah.
1.179.06c ubhaú várn.āv ŕ. s.ir ugráh. pupos.a satyā´ devés.v āśı́s.o jagāma
1.180.01a yuvó rájām . si suyámāso áśvā rátho yád vām páry árn.ām . si d´ı̄yat
1.180.01c hiran.yáyā vām paváyah. prus.āyan mádhvah. pı́bantā us.ásah. sacethe
1.180.02a yuvám átyasyā´va naks.atho yád vı́patmano náryasya práyajyoh.
1.180.02c svásā yád vām . viśvagūrtı̄ bhárāti vā´jāyét.t.e madhupāv is.é ca
1.180.03a yuvám páya usrı́yāyām adhattam pakvám āmā´yām áva pū ´rvyam . góh.
1.180.03c antár yád vanı́no vām r.tapsū hvāró ná śúcir yájate havı́s.mān
1.180.04a yuvám . ha gharmám mádhumantam átraye ’pó ná ks.ódo ’vr.n.ı̄tam es.é
1.180.04c tád vām . narāv aśvinā páśvas.t.ı̄ ráthyeva cakrā´ práti yanti mádhvah.
1.180.05a ´ā vām . dānā´ya vavr.tı̄ya dasrā gór óhen.a taugryó ná jı́vrih.
1.180.05c apáh. ks.on.´ı̄ sacate mā´hinā vām . jūrn.ó vām áks.ur ám . haso yajatrā
1.180.06a ´
nı́ yád yuvéthe niyútah. sudānū úpa svadhābhih. sr.jathah. púram . dhim
1.180.06c prés.ad vés.ad vā´to ná sūrı́r ā´ mahé dade suvrató ná vā´jam
1.180.07a vayám . cid dhı́ vām . jaritā´rah. satyā´ vipanyā´mahe vı́ pan.ı́r hitā´vān
1.180.07c ádhā cid dhı́ s.māśvināv anindyā pāthó hı́ s.mā vr.s.an.āv ántidevam
1.180.08a yuvā´m . cid dhı́ s.māśvināv ánu dyū ´n vı́rudrasya prasrávan.asya sātaú
1.180.08c agástyo narā´m . nŕ. s.u práśastah. kā´rādhunı̄va citayat sahásraih.
1.180.09a prá yád váhethe mahinā´ ráthasya prá syandrā yātho mánus.o ná hótā
1.180.09c dhattám . sūrı́bhya utá vā sváśvyam . nā´satyā rayis.ā´cah. syāma
1.180.10a tám . vām . rátham . vayám adyā huvema stómair aśvinā suvitā´ya návyam
´
1.180.10c áris.t.anemim pári dyā´m iyānám . vidyā´mes.ám . vr.jánam . jı̄rádānum
1.181.01a kád u prés.t.āv is.ā´m . rayı̄n.ā´m adhvaryántā yád unninı̄thó apā´m
1.181.01c ayám . vām . yajñó akr.ta práśastim . vásudhitı̄ ávitārā janānām
1.181.02a ā´ vām áśvāsah. śúcayah. payaspā´ vā´taram . haso divyā´so átyāh.
1.181.02c ´
manojúvo vŕ. s.an.o vı̄tápr.s.t.hā éhá svarājo aśvı́nā vahantu
1.181.03a ā´ vām . rátho ’vánir ná pravátvān sr.právandhurah. suvitā´ya gamyāh.
1.181.03c vŕ. s.n.a sthātārā mánaso jávı̄yān ahampūrvó yajató dhis.n.yā yáh.
1.181.04a ihéha jātā´ sám avāvaśı̄tām arepásā tanvā` nā´mabhih. svaı́h.
1.181.04c jis.n.úr vām anyáh. súmakhasya sūrı́r divó anyáh. subhágah. putrá ūhe

1.181.05a prá vām . nicerúh. kakuhó váśām ánu piśáṅgarūpah. sádanāni gamyāh.
1.181.05c hárı̄ anyásya pı̄páyanta vā´jair mathrā´ rájām . sy aśvinā vı́ ghós.aih.
1.181.06a prá vām . śarádvān vr.s.abhó ná nis.s.ā´t. pūrv´ı̄r ı́s.aś carati mádhva is.n.án
1.181.06c évair anyásya pı̄páyanta vā´jair vés.antı̄r ūrdhvā´ nadyò na ā´guh.
1.181.07a ásarji vām . sthávirā vedhasā g´ı̄r bāl¯hé aśvinā tredhā´ ks.árantı̄
1.181.07c úpastutāv avatam . nā´dhamānam . yā´mann áyāmañ chr.n.utam . hávam me
1.181.08a ´
utá syā vām . rúśato vápsaso g ı̄ s tribarhı́s.i sádasi pinvate nā´˙ n
´
1.181.08c vŕ. s.ā vām meghó vr.s.an.ā pı̄pāya gór ná séke mánus.o daśasyán

97
1.181.09a yuvā´m pūs.évāśvinā púram . dhir agnı́m us.ā´m . ná jarate havı́s.mān
1.181.09c huvé yád vām . varivasy ´
ā gr n
.. ānó vidy´
ā mes. . vr.jánam
ám . jı̄rádānum
1.182.01a ábhūd idám . vayúnam ó s.ú bhūs.atā rátho vŕ. s.an.vān mádatā manı̄s.in.ah.
1.182.01c dhiyam . jinvā´ dhı́s.n.yā viśpálāvasū divó nápātā sukŕ. te śúcivratā
1.182.02a ı́ndratamā hı́ dhı́s.n.yā marúttamā dasrā´ dám . sis.t.hā rathyā` rath´ı̄tamā
1.182.02c pūrn.ám . rátham . vahethe mádhva ācitam ´ . téna dāśvā´m . sam úpa yātho aśvinā
1.182.03a kı́m átra dasrā kr.n.uthah. kı́m āsāthe jáno yáh. káś cid áhavir mahı̄yáte
1.182.03c áti kramis.t.am . jurátam pan.ér ásum . jyótir vı́prāya kr.n.utam . vacasyáve
1.182.04a jambháyatam abhı́to rāyatah. śúno hatám mŕ. dho vidáthus tā´ny aśvinā
´
1.182.04c vā´cam. -vācam . jaritū´ ratnı́nı̄m . kr.tam ubhā´ śám . sam . nāsatyāvatam máma
1.182.05a yuvám etám . cakrathuh. sı́ndhus.u plavám ātmanvántam paks.ı́n.am . taugryā´ya
kám
1.182.05c yéna devatrā´ mánasā nirūháthuh. supaptan´ı̄ petathuh. ks.ódaso maháh.
1.182.06a ávaviddham . taugryám apsv àntár anārambhan.é támasi práviddham
1.182.06c cátasro nā´vo ját.halasya jús.t.ā úd aśvı́bhyām is.itā´h. pārayanti
1.182.07a káh. svid vr.ks.ó nı́s.t.hito mádhye árn.aso yám . taugryó nādhitáh. paryás.asvajat
1.182.07c parn.ā´ mr.gásya patáror ivārábha úd aśvinā ūhathuh. śrómatāya kám
1.182.08a tád vām . narā nāsatyāv ánu s.yād yád vām mā´nāsa ucátham ávocan
1.182.08c asmād adyá sádasah. somyā´d ā´ vidyā´mes.ám
´ . vr.jánam . jı̄rádānum
1.183.01a tám. yuñjāthām mánaso yó jávı̄yān trivandhuró vr . . . ā yás tricakráh.
s an
1.183.01c yénopayātháh. sukŕ. to duron.ám . tridhā´tunā patatho vı́r ná parn.aı́h.
1.183.02a suvŕ. d rátho vartate yánn abhı́ ks.ā´m . yát tı́s.t.hathah. krátumantā´nu pr.ks.é
1.183.02c vápur vapus.yā´ sacatām iyám . g´ı̄r divó duhitrós.ásā sacethe
1.183.03a ´ā tis.t.hatam . suvŕ. tam. yó rátho vām ánu vratā´ni vártate havı́s.mān
1.183.03c yéna narā nāsatyes.ayádhyai vartı́r yāthás tánayāya tmáne ca
1.183.04a mā´ vām . vŕ. ko mā´ vr.k´ı̄r ā´ dadhars.ı̄n mā´ pári varktam utá mā´ti dhaktam
1.183.04c ayám . vām bhāgó nı́hita iyám . g´ı̄r dásrāv imé vām . nidháyo mádhūnām
1.183.05a yuvā´m . gótamah . purumı̄l hó átrir dásrā hávaté ’vase havı́s.mān
´ ¯ ´
1.183.05c dı́śam . ná dis.t.ām r.jūyéva yántā me hávam . nāsatyópa yātam
1.183.06a átāris.ma támasas pārám asyá práti vām . stómo aśvināv adhāyi
1.183.06c éhá yātam pathı́bhir devayā´nair vidyā´mes.ám . vr.jánam . jı̄rádānum
1.184.01a ´ ´
tā vām adyá tāv aparám . huvemochántyām us.ási váhnir ukthaı́h.
1.184.01c nā´satyā kúha cit sántāv aryó divó nápātā sudā´starāya
1.184.02a asmé ū s.ú vr.s.an.ā mādayethām út pan.´ı̄m∗ r hatam ūrmyā´ mádantā
1.184.02c śrutám me áchoktibhir matı̄nā´m és.t.ā narā nı́cetārā ca kárn.aih.
1.184.03a śriyé pūs.ann is.ukŕ. teva devā´ nā´satyā vahatúm . sūryā´yāh.
1.184.03c vacyánte vām ´ ´ ´
. kakuhā apsú jātā yugā jūrn.éva várun.asya bhū ´reh.
1.184.04a asmé sā´ vām mādhvı̄ rātı́r astu stómam . hinotam mānyásya kāróh.
1.184.04c ánu yád vām . śravasyā` sudānū suv´ı̄ryāya cars.an.áyo mádanti
1.184.05a es.á vām . stómo aśvināv akāri mā´nebhir maghavānā suvr.ktı́
1.184.05c yātám . vartı́s tánayāya tmáne cāgástye nāsatyā mádantā

98
1.184.06a átāris.ma támasas pārám asyá práti vām . stómo aśvināv adhāyi
1.184.06c éhá yātam pathı́bhir devayā´nair vidyā´mes.ám . vr.jánam . jı̄rádānum
1.185.01a katarā´ pū ´rvā katarā´parāyóh. kathā´ jāté kavayah. kó vı́ veda
1.185.01c vı́śvam . tmánā bibhr.to yád dha nā´ma vı́ vartete áhanı̄ cakrı́yeva
1.185.02a bhū ´rim . dvé ácarantı̄ cárantam padvántam . gárbham apádı̄ dadhāte
1.185.02c nı́tyam ´
. ná sūnúm pitrór upásthe dyāvā ráks.atam pr.thivı̄ no ábhvāt
1.185.03a anehó dātrám áditer anarvám . huvé svàrvad avadhám . námasvat
1.185.03c tád rodası̄ janayatam . jaritré dyā´vā ráks.atam pr.thivı̄ no ábhvāt
1.185.04a ´
átapyamāne ávasāvantı̄ ánu s.yāma ródası̄ deváputre
1.185.04c ubhé devā´nām ubháyebhir áhnām . dyā´vā ráks.atam pr.thivı̄ no ábhvāt
1.185.05a sam . gáchamāne yuvat ı̄ sámante svásārā jām´ı̄ pitrór upásthe
´
1.185.05c abhijı́ghrantı̄ bhúvanasya nā´bhim . dyā´vā ráks.atam pr.thivı̄ no ábhvāt
1.185.06a urv´ı̄ sádmanı̄ br.hat´ı̄ r.téna huvé devā´nām ávasā jánitrı̄
1.185.06c dadhā´te yé amŕ. tam . suprátı̄ke dyā´vā ráks.atam pr.thivı̄ no ábhvāt
1.185.07a urv´ı̄ pr.thv´ı̄ bahulé dūréante úpa bruve námasā yajñé asmı́n
1.185.07c dadhā´te yé subháge suprátūrtı̄ dyā´vā ráks.atam pr.thivı̄ no ábhvāt
1.185.08a devā´n vā yác cakr.mā´ kác cid ā´gah. sákhāyam . vā sádam ı́j jā´spatim . vā
1.185.08c iyám . dh´ı̄r bhūyā avayā´nam es.ām . dyā´vā ráks.atam pr.thivı̄ no ábhvāt
1.185.09a ´
ubhā śám . sā náryā mām avis.t.ām ubhé mā´m ūt´ı̄ ávasā sacetām
´
1.185.09c bhū ´ri cid aryáh. sudā´starāyes.ā´ mádanta is.ayema devāh.
1.185.10a r.tám. divé tád avocam pr.thivyā´ abhiśrāvā´ya prathamám . sumedhā´h.
1.185.10c ´ ´ ´ ´ ´ ´
pātām avadyād duritād abh ı̄ ke pitā mātā ca raks.atām ávobhih.
1.185.11a idám . dyāvāpr.thivı̄ satyám astu pı́tar mā´tar yád ihópabruvé vām
1.185.11c bhūtám . devā´nām avamé ávobhir vidyā´mes.ám . vr.jánam . jı̄rádānum
1.186.01a ā´ na ı́lābhir vidáthe suśastı́ viśvā´narah. savitā´ devá etu
¯
1.186.01c ápi yáthā yuvāno mátsathā no vı́śvam . jágad abhipitvé manı̄s.ā´
1.186.02a ´ā no vı́śva ā´skrā gamantu devā´ mitró aryamā´ várun.ah. sajós.āh.
1.186.02c bhúvan yáthā no vı́śve vr.dhā´sah. káran sus.ā´hā vithurám . ná śávah.
1.186.03a prés.t.ham . vo átithim . gr.n.ı̄s.e ’gnı́m. śastı́bhis turván.ih. sajós.āh.
1.186.03c ásad yáthā no várun.ah. sukı̄rtı́r ı́s.aś ca pars.ad arigūrtáh. sūrı́h.
1.186.04a úpa va es.e námasā jigı̄s.ós.ā´sānáktā sudúgheva dhenúh.
1.186.04c samāné áhan vimı́māno arkám . vı́s.urūpe páyasi sásminn ū ´dhan
1.186.05a utá nó ’hir budhnyò máyas kah. śı́śum . ná pipyús.ı̄va veti sı́ndhuh.
1.186.05c yéna nápātam apām ´ ´
. junāma manojúvo vŕ. s.an.o yám . váhanti
1.186.06a utá na ı̄m . tvás t
.. ´
ā gantv áchā smát sūrı́bhir abhipitvé sajós.āh.
1.186.06c ā´ vr.trahéndraś cars.an.iprā´s tuvı́s.t.amo narā´m . na ihá gamyāh.
1.186.07a utá na ı̄m matáyó ’śvayogāh. śı́śum ´
. ná gāvas tárun.am . rihanti
1.186.07c tám ı̄m . gı́ro jánayo ná pátnı̄h . surabhı́s ..tamam . nar ´
ā m
. nasanta
1.186.08a utá na ı̄m marúto vr.ddhásenāh. smád ródası̄ sámanasah. sadantu
1.186.08c pŕ. s.adaśvāso ’vánayo ná ráthā riśā´daso mitrayújo ná devā´h.
1.186.09a prá nú yád es.ām mahinā´ cikitré prá yuñjate prayújas té suvr.ktı́

99
1.186.09c ádha yád es.ām . sudı́ne ná śárur vı́śvam érin.am prus.āyánta sénāh.
1.186.10a pró aśvı́nāv ávase kr.n.udhvam prá pūs.án.am . svátavaso hı́ sánti
1.186.10c adves.ó vı́s.n.ur vā´ta r.bhuks.ā´ áchā sumnā´ya vavr.tı̄ya devā´n
1.186.11a iyám . sā´ vo asmé d´ı̄dhitir yajatrā apiprā´n.ı̄ ca sádanı̄ ca bhūyāh.
1.186.11c nı́ yā´ devés.u yátate vasūyúr vidyā´mes.ám . vr.jánam
. jı̄rádānum
1.187.01a pitúm . nú stos.am mahó dharmān.am ´ . távis.ı̄m
1.187.01c yásya tritó vy ójasā vr.trám . vı́parvam ardáyat
1.187.02a svā´do pito mádho pito vayám . tvā vavr.mahe
1.187.02c ´
asmākam avitā bhava´
1.187.03a úpa nah. pitav ā´ cara śiváh. śivā´bhir ūtı́bhih.
1.187.03c mayobhúr advis.en.yáh. sákhā suśévo ádvayāh.
1.187.04a táva tyé pito rásā rájām . sy ánu vı́s.t.hitāh.
1.187.04c divı́ vā´tā iva śritā´h.
1.187.05a táva tyé pito dádatas táva svādis.t.ha té pito
1.187.05c prá svādmā´no rásānām . tuvigr´ı̄vā iverate
1.187.06a tvé pito mahānām ´ . devā´nām máno hitám
1.187.06c ákāri cā´ru ketúnā távā´him ávasāvadhı̄t
1.187.07a yád adó pito ájagan vivásva párvatānām
1.187.07c átrā cin no madho pitó ’ram bhaks.ā´ya gamyāh.
1.187.08a yád apā´m ós.adhı̄nām parim . śám āriśā´mahe
1.187.08c vā´tāpe p´ı̄va ı́d bhava
1.187.09a yát te soma gávāśiro yávāśiro bhájāmahe
1.187.09c vā´tāpe p´ı̄va ı́d bhava
1.187.10a karambhá os.adhe bhava p´ı̄vo vr.kká udārathı́h.
1.187.10c vā´tāpe p´ı̄va ı́d bhava
1.187.11a tám . tvā vayám pito vácobhir gā´vo ná havyā´ sus.ūdima
1.187.11c devébhyas tvā sadhamā´dam asmábhyam . tvā sadhamā´dam
1.188.01a sámiddho adyá rājasi devó devaı́h. sahasrajit
1.188.01c dūtó havyā´ kavı́r vaha
1.188.02a tánūnapād r.tám . yaté mádhvā yajñáh. sám ajyate
1.188.02c dádhat sahasrı́n.ı̄r ı́s.ah.
1.188.03a ājúhvāno na ´ı̄d.yo devā´m∗ ā´ vaks.i yajñı́yān
1.188.03c ágne sahasrasā´ asi
1.188.04a prāc´ı̄nam barhı́r ójasā sahásravı̄ram astr.n.an
1.188.04c yátrādityā virā´jatha
1.188.05a virā´t. samrā´d. vibhv´ı̄h. prabhv´ı̄r bahv´ı̄ś ca bhū ´yası̄ś ca yā´h.
1.188.05c ´
dúro ghr.tāny aks.aran
1.188.06a surukmé hı́ supéśasā´dhi śriyā´ virā´jatah.
1.188.06c us.ā´sāv éhá sı̄datām
1.188.07a prathamā´ hı́ suvā´casā hótārā daı́vyā kav´ı̄
1.188.07c yajñám . no yaks.atām imám

100
1.188.08a bhā´rat´ı̄le sárasvati yā´ vah. sárvā upabruvé
¯
1.188.08c tā´ naś codayata śriyé
1.188.09a tvás.t.ā rūpā´n.i hı́ prabhúh. paśū ´n vı́śvān samānajé
1.188.09c tés.ām ´
. na sphātı́m ā yaja
1.188.10a úpa tmányā vanaspate pā´tho devébhyah. sr.ja
1.188.10c agnı́r havyā´ni sis.vadat
1.188.11a purogā´ agnı́r devā´nām . gāyatrén.a sám ajyate
1.188.11c svā´hākr.tı̄s.u rocate
1.189.01a ágne náya supáthā rāyé asmā´n vı́śvāni deva vayúnāni vidvā´n
1.189.01c yuyodhy àsmáj juhurān.ám éno bhū ´yis.t.hām . te námaktim . vidhema
1.189.02a ´
ágne tvám pārayā návyo asmān svastı́bhir áti durgān.i vı́śvā ´
1.189.02c pū´ś ca pr.thv´ı̄ bahulā´ na urv´ı̄ bhávā tokā´ya tánayāya śám . yóh.
1.189.03a ágne tvám asmád yuyodhy ámı̄vā ánagnitrā abhy ámanta kr.s.t.´ı̄h.
1.189.03c púnar asmábhyam . suvitā´ya deva ks.ā´m . vı́śvebhir amŕ. tebhir yajatra
1.189.04a pāhı́ no agne pāyúbhir ájasrair utá priyé sádana ā´ śuśukvā´n
1.189.04c mā´ te bhayám . jaritā´ram . yavis.t.ha nūnám . vidan mā´parám . sahasvah.
1.189.05a mā´ no agné ’va sr.jo aghā´yāvis.yáve ripáve duchúnāyai
1.189.05c mā´ datváte dáśate mā´dáte no mā´ r´ı̄s.ate sahasāvan párā dāh.
1.189.06a vı́ gha tvā´vām∗ r.tajāta yam . sad gr.n.ānó agne tanvè várūtham
1.189.06c vı́śvād ririks.ór utá vā ninitsór abhihrútām ási hı́ deva vis.pát.

1.189.07a tvám . tā´m agna ubháyān vı́ vidvā´n vés.i prapitvé mánus.o yajatra
1.189.07c abhipitvé mánave śā´syo bhūr marmr.jénya uśı́gbhir nā´kráh.
1.189.08a ávocāma nivácanāny asmin mā´nasya sūnúh. sahasāné agnaú
1.189.08c vayám . sahásram ŕ. s.ibhih. sanema vidyā´mes.ám . vr.jánam . jı̄rádānum
1.190.01a anarvā´n.am vr
. .. sabhám mandrájihvam bŕ
. haspátim . vardhayā návyam arkaı́h.
1.190.01c gāthānyàh. surúco yásya devā´ āśr.n.vánti návamānasya mártāh.
1.190.02a tám r.tvı́yā úpa vā´cah. sacante sárgo ná yó devayatā´m ásarji
1.190.02c bŕ. haspátih. sá hy áñjo várām . si vı́bhvā´bhavat sám r.té mātarı́śvā
1.190.03a úpastutim . námasa údyatim . ca ślókam . yam . sat savitéva prá bāhū ´
1.190.03c asyá krátvāhanyò yó ásti mr.gó ná bhı̄mó araks.ásas túvis.mān
1.190.04a asyá ślóko div´ı̄yate pr.thivyā´m átyo ná yam . sad yaks.abhŕ. d vı́cetāh.
´ ´ ∗ ´n
1.190.04c mr.gān.ām . ná hetáyo yánti cemā bŕ. haspáter áhimāyām abhı́ dyū
1.190.05a yé tvā devosrikám mányamānāh. pāpā´ bhadrám upaj´ı̄vanti pajrā´h.
1.190.05c ná dūd.hyè ánu dadāsi vāmám bŕ. haspate cáyasa ı́t pı́yārum
1.190.06a supraı́tuh. sūyávaso ná pánthā durniyántuh. páriprı̄to ná mitráh.
1.190.06c anarvā´n.o abhı́ yé cáks.ate nó ’pı̄vr.tā aporn.uvánto asthuh.
1.190.07a sám . yám . stúbho ’vánayo ná yánti samudrám . ná sraváto ródhacakrāh.
1.190.07c sá vidvā´m∗ ubháyam . cast
.. e antár bŕ
. haspátis tára ā´paś ca gŕ. dhrah.
1.190.08a evā´ mahás tuvijātás túvis.mān bŕ. haspátir vr.s.abhó dhāyi deváh.
1.190.08c sá na stutó vı̄rávad dhātu gómad vidyā´mes.ám . vr.jánam . jı̄rádānum
1.191.01a káṅkato ná káṅkató ’tho satı̄nákaṅkatah.

101
1.191.01c dvā´v ı́ti plús.ı̄ ı́ti ny àdŕ. s.t.ā alipsata
1.191.02a adŕ. s.t.ān hanty āyaty átho hanti parāyat´ı̄
1.191.02c átho avaghnat´ı̄ hanty átho pinas.t.i pim . s.at´ı̄
1.191.03a ´ ´
śarāsah. kúśarāso darbhāsah. sairyā utá ´
1.191.03c mauñjā´ adŕ. s.t.ā vairin.ā´h. sárve sākám . ny àlipsata
1.191.04a ´ ´
nı́ gāvo gos.t.hé asadan nı́ mr.gāso aviks.ata
1.191.04c nı́ ketávo jánānām . ny àdŕ. s.t.ā alipsata
1.191.05a etá u tyé práty adr.śran prados.ám . táskarā iva
1.191.05c ádr.s.t.ā vı́śvadr.s.t.āh. prátibuddhā abhūtana
1.191.06a dyaúr vah. pitā´ pr.thiv´ı̄ mātā´ sómo bhrā´tā´ditih. svásā
1.191.06c ádr.s.t.ā vı́śvadr.s.t.ās tı́s.t.hateláyatā sú kam
1.191.07a yé ám . syā yé áṅgyāh. sūc´ı̄kā yé prakaṅkatā´h.
1.191.07c ádr.s.t.āh. kı́m. canéhá vah. sárve sākám . nı́ jasyata
1.191.08a út purástāt sūrya eti viśvádr.s.t.o adr.s.t.ahā´
´
1.191.08c adŕ. s.t.ān sárvāñ jambháyan sárvāś ca yātudhānyàh.
1.191.09a úd apaptad asaú sū ´ryah. purú vı́śvāni jū ´rvan
1.191.09c ādityáh. párvatebhyo viśvádr.s.t.o adr.s.t.ahā´
1.191.10a ´rye vis.ám ā´ sajāmi dŕ. tim
sū . súrāvato gr.hé
1.191.10c só cin nú ná marāti nó vayám marāmāré asya
1.191.10e yójanam . haris.t.hā´ mádhu tvā madhulā´ cakāra
1.191.11a iyattikā´ śakuntikā´ sakā´ jaghāsa te vis.ám
1.191.11c só cin nú ná marāti nó vayám marāmāré asya
1.191.11e yójanam . haris.t.hā´ mádhu tvā madhulā´ cakāra
1.191.12a trı́h. saptá vis.puliṅgakā´ vis.ásya pús.yam aks.an
1.191.12c tā´ś cin nú ná maranti nó vayám marāmāré asya
1.191.12e yójanam . haris.t.hā´ mádhu tvā madhulā´ cakāra
1.191.13a navānām ´ . navatı̄nā´m . vis.ásya rópus.ı̄n.ām
1.191.13c sárvāsām agrabham . nā´māré asya
1.191.13d yójanam . haris.t.hā mádhu tvā madhulā´ cakāra
´
1.191.14a trı́h. saptá mayūryàh. saptá svásāro agrúvah. —
1.191.14c tā´s te vis.ám . vı́ jabhrira udakám . kumbhı́nı̄r iva
1.191.15a iyattakáh. kus.umbhakás takám bhinadmy áśmanā
1.191.15c táto vis.ám prá vāvr.te párācı̄r ánu sam . vátah.
1.191.16a kus.umbhakás tád abravı̄d giréh. pravartamānakáh.
1.191.16c vŕ. ścikasyārasám . vis.ám arasám . vr.ścika te vis.ám ——

2 RV02A
(192)
2.001.01a tvám agne dyúbhis tvám āśuśuks.án.is tvám adbhyás tvám áśmanas pári

102
2.001.01c tvám . vánebhyas tvám ós.adhı̄bhyas tvám . nr.n.ā´m . nr.pate jāyase śúcih.
2.001.02a távāgne hotrám . táva potrám r
. tvı́yam . táva nes . . rám
t . tvám agnı́d r.tāyatáh.
2.001.01c tvám . vánebhyas tvám ós.adhı̄bhyas tvám . nr.n.ā´m . nr.pate jāyase śúcih.
2.001.02c táva praśāstrám ´ ´
. tvám adhvarı̄yasi brahmā cāsi gr.hápatiś ca no dáme
2.001.03a tvám agna ı́ndro vr.s.abháh. satā´m asi tvám . vı́s.n.ur urugāyó namasyàh.
´
2.001.03c tvám brahmā rayivı́d brahman.as pate tvám . vidhartah. sacase púram . dhyā
2.001.04a tvám agne rā´jā várun.o dhr.távratas tvám mitró bhavasi dasmá ´ı̄d.yah.
2.001.04c tvám aryamā´ sátpatir yásya sambhújam . tvám ám . śo vidáthe deva bhājayúh.
2.001.05a tvám agne tvás.t.ā vidhaté suv ı̄ ryam ´ ´
. táva gnāvo mitramahah. sajātyàm
2.001.05c tvám āśuhémā raris.e sváśvyam . tvám . narā´m . śárdho asi purūvásuh.
2.001.06a tvám agne rudró ásuro mahó divás tvám . śárdho mā´rutam pr.ks.á ı̄śis.e
2.001.06c tvám . vā´tair arun.aı́r yāsi śam . gayás tvám pūs.ā´ vidhatáh. pāsi nú tmánā
2.001.07a tvám agne dravin.odā´ aram . kŕ. te tvám . deváh. savitā´ ratnadhā´ asi
2.001.07c tvám bhágo nr.pate vásva ı̄śis.e tvám pāyúr dáme yás té ’vidhat
2.001.08a tvā´m agne dáma ā´ viśpátim . vı́śas tvā´m . rā´jānam . suvidátram r.ñjate
2.001.08c tvám . vı́śvāni svanı̄ka patyase tvám . sahásrān.i śatā´ dáśa práti
2.001.09a tvā´m agne pitáram is.t.ı́bhir náras tvā´m bhrātrā´ya śámyā tanūrúcam
2.001.09c tvám putró bhavasi yás té ’vidhat tvám . sákhā suśévah. pāsy ādhŕ. s.ah.
2.001.10a tvám agna r.bhúr āké namasyàs tvám . vā´jasya ks.umáto rāyá ı̄śis.e
2.001.10c tvám . vı́ bhāsy ánu daks.i dāváne tvám . viśı́ks.ur asi yajñám ātánih.
2.001.11a tvám agne áditir deva dāśús.e tvám . hótrā bhā´ratı̄ vardhase girā´
2.001.11c tvám ı́lā śatáhimāsi dáks.ase tvám
¯ . vr.trahā´ vasupate sárasvatı̄
2.001.12a tvám agne súbhr.ta uttamám . váyas táva spārhé várn.a ā´ sam . dŕ. śi śrı́yah.
2.001.12c tvám ´
. vājah. pratáran.o br.hánn asi tvám . rayı́r bahuló viśvátas pr.thúh.
2.001.13a tvā´m agna ādityā´sa āsyàm . tv ´
ā m
. jihv ´
ā m . śúcayaś cakrire kave
2.001.13c tvā´m . rātis.ā´co adhvarés.u saścire tvé devā´ havı́r adanty ā´hutam
2.001.14a tvé agne vı́śve amŕ. tāso adrúha āsā´ devā´ havı́r adanty ā´hutam
2.001.14c tváyā mártāsah. svadanta āsutı́m . tvám . gárbho vı̄rúdhām . jajñis.e śúcih.
2.001.15a tvám ´
. tān sám ´
. ca práti cāsi majmánāgne sujāta prá ca deva ricyase
2.001.15c pr.ks.ó yád átra mahinā´ vı́ te bhúvad ánu dyā´vāpr.thiv´ı̄ ródası̄ ubhé
2.001.16a yé stotŕ. bhyo góagrām áśvapeśasam ágne rātı́m upasr.jánti sūráyah.
2.001.16c asmā´ñ ca tā´m . ś ca prá hı́ nés.i vásya ā´ br.hád vadema vidáthe suv´ı̄rāh.
(193)
2.002.01a yajñéna vardhata jātávedasam agnı́m . yajadhvam . havı́s.ā tánā girā´
2.002.01c samidhānám . suprayásam . svàrn.aram . dyuks.ám . hótāram . vr.jánes.u dhūrs.ádam
2.002.02a abhı́ tvā náktı̄r us.áso vavāśiré ’gne vatsám . ná svásares.u dhenávah.
´ ´
2.002.02c divá ivéd aratı́r mānus.ā yugā ks.ápo bhāsi puruvāra sam . yátah.
2.002.03a tám . dev ´
ā budhné rájasah
. sudám . sasam . diváspr . thivyór aratı́m . ny èrire
2.002.03c rátham iva védyam . śukráśocis.am agnı́m mitrám . ná ks.itı́s.u praśám . syam
2.002.04a tám uks.ámān.am ´
. rájasi svá ā dáme candrám iva surúcam ´
. hvārá ā dadhuh.
2.002.04c pŕ. śnyāh. patarám . citáyantam aks . ábhih . pāthó ná pāyúm . jánası̄ ubhé ánu

103
2.002.05a sá hótā vı́śvam pári bhūtv adhvarám . tám u havyaı́r mánus.a r.ñjate girā´
2.002.05c hiriśipró vr.dhasānā´su járbhurad dyaúr ná stŕ. bhiś citayad ródası̄ ánu
2.002.06a sá no revát samidhānáh. svastáye sam . dadasvā´n rayı́m asmā´su dı̄dihi
2.002.06c ´ā nah. kr.n.us.va suvitā´ya ródası̄ ágne havyā´ mánus.o deva vı̄táye
2.002.07a dā´ no agne br.ható dā´h. sahasrı́n.o duró ná vā´jam . śrútyā ápā vr.dhi
2.002.07c ´ ´ ´
prācı̄ dyāvāpr.thiv ı̄ bráhman.ā kr.dhi svàr n.á śukrám us.áso vı́ didyutah.
2.002.08a sá idhāná us.áso rā´myā ánu svàr n.á dı̄ded arus.én.a bhānúnā
2.002.08c hótrābhir agnı́r mánus.ah. svadhvaró rā´jā viśā´m átithiś cā´rur āyáve
2.002.09a evā´ no agne amŕ. tes.u pūrvya dh´ı̄s. pı̄pāya br.háddives.u mā´nus.ā
2.002.09c dúhānā dhenúr vr.jánes.u kāráve tmánā śatı́nam pururū ´pam is.án.i
2.002.10a vayám agne árvatā vā suv ı̄ ryam bráhman.ā vā citayemā jánām∗ áti
´
2.002.10c asmā´kam . dyumnám ádhi páñca kr.s.t.ı́s.ūccā´ svàr n.á śuśucı̄ta dus.t.áram
2.002.11a sá no bodhi sahasya praśám . syo yásmin sujātā´ is.áyanta sūráyah.
2.002.11c yám agne yajñám upayánti vājı́no nı́tye toké dı̄divā´m . sam. své dáme
2.002.12a ubháyāso jātavedah. syāma te stotā´ro agne sūráyaś ca śárman.i
2.002.12c vásvo rāyáh. puruścandrásya bhū ´yasah. prajā´vatah. svapatyásya śagdhi nah.
2.002.13a yé stotŕ. bhyo góagrām áśvapeśasam ágne rātı́m upasr.jánti sūráyah.
2.002.13c asmā´ñ ca tā´m . ś ca prá hı́ nés.i vásya ā´ br.hád vadema vidáthe suv´ı̄rāh.
(194)
2.003.01a sámiddho agnı́r nı́hitah. pr.thivyā´m pratyáṅ vı́śvāni bhúvanāny asthāt
2.003.01c hótā pāvakáh. pradı́vah. sumedhā´ devó devā´n yajatv agnı́r árhan
2.003.02a nárāśám. sah. práti dhā´māny añján tisró dı́vah. práti mahnā´ svarcı́h.
2.003.02c ghr.taprús.ā mánasā havyám undán mūrdhán yajñásya sám anaktu devā´n
2.003.03a ı̄litó agne mánasā no árhan devā´n yaks.i mā´nus.āt pū ´rvo adyá
¯ ´
2.003.03c sá ā vaha marútām . śárdho ácyutam ı́ndram . naro barhis.ádam . yajadhvam
2.003.04a déva barhir várdhamānam . suv´ı̄ram . stı̄rn.ám. rāyé subháram . védy asyā´m
2.003.04c ghr.ténāktám . vasavah. sı̄datedám . vı́śve devā ādityā yajñı́yāsah.
2.003.05a vı́ śrayantām urviyā´ hūyámānā dvā´ro dev´ı̄h. suprāyan.ā´ námobhih.
2.003.05c vyácasvatı̄r vı́ prathantām ajuryā´ várn.am punānā´ yaśásam . suv´ı̄ram
2.003.06a sādhv ápām . si sanátā na uks.ité us.ā´sānáktā vayyèva ran.vité
2.003.06c tántum . tatám . sam . váyantı̄ samı̄c´ı̄ yajñásya péśah. sudúghe páyasvatı̄
2.003.07a daı́vyā hótārā prathamā´ vidús.t.ara r.jú yaks.atah. sám r.cā´ vapús.t.arā
2.003.07c devā´n yájantāv r.tuthā´ sám añjato nā´bhā pr.thivyā´ ádhi sā´nus.u tris.ú
2.003.08a sárasvatı̄ sādháyantı̄ dhı́yam . na ı́l¯ā dev´ı̄ bhā´ratı̄ viśvátūrtih.
2.003.08c tisró dev´ı̄h. svadháyā barhı́r édám áchidram pāntu śaran.ám . nis.ádya
2.003.09a piśáṅgarūpah. subháro vayodhā´h. śrus.t.´ı̄ vı̄ró jāyate devákāmah.
2.003.09c prajā´m . tvás.t.ā vı́ s.yatu nā´bhim asmé áthā devā´nām ápy etu pā´thah.
2.003.10a vánaspátir avasr.jánn úpa sthād agnı́r havı́h. sūdayāti prá dhı̄bhı́h.
2.003.10c trı́dhā sámaktam . nayatu prajānán devébhyo daı́vyah. śamitópa havyám
2.003.11a ghr.tám mimiks.e ghr.tám asya yónir ghr.té śritó ghr.tám v asya dhā´ma
2.003.11c anus.vadhám ā´ vaha mādáyasva svā´hākr.tam . vr.s.abha vaks.i havyám

104
(195)
2.004.01a huvé vah. sudyótmānam . suvr.ktı́m . viśā´m agnı́m átithim . suprayásam
2.004.01c mitrá iva yó didhis.ā´yyo bhū ´d devá ā´deve jáne jātávedāh.
2.004.02a imám . vidhánto apām ´ . sadhásthe dvitā´dadhur bhŕ. gavo viks.v ā`yóh.
2.004.02c es.á vı́śvāny abhy àstu bhū ´mā devā´nām agnı́r aratı́r jı̄rā´śvah.
2.004.03a agnı́m ´ ´
. devāso mānus.ı̄s.u viks.ú priyám . dhuh. ks.es.yánto ná mitrám
2.004.03c sá dı̄dayad uśat´ı̄r ū ´rmyā ā´ daks.ā´yyo yó dā´svate dáma ā´
2.004.04a asyá ran.vā´ svásyeva pus.t.ı́h. sám . dr.s.t.ir asya hiyānásya dáks.oh.
2.004.04c vı́ yó bháribhrad ós.adhı̄s.u jihvām átyo ná ráthyo dodhavı̄ti vā´rān
´
2.004.05a ā´ yán me ábhvam . vanádah. pánantośı́gbhyo nā´mimı̄ta várn.am

2.004.05c sá citrén.a cikite rám . su bhāsā´ jujurvā´m yó múhur ā´ yúvā bhū ´t
2.004.06a ā´ yó vánā tātr.s.ān.ó ná bhā´ti vā´r n.á pathā´ ráthyeva svānı̄t
2.004.06c kr.s.n.ā´dhvā tápū ran.váś ciketa dyaúr iva smáyamāno nábhobhih.
2.004.07a sá yó vy ásthād abhı́ dáks.ad urv´ı̄m paśúr naı́ti svayúr ágopāh.
2.004.07c agnı́h. śocı́s.mām∗ atasā´ny us.n.án kr.s.n.ávyathir asvadayan ná bhū ´ma
´ ´ ´ ´
2.004.08a nū te pūrvasyāvaso ádhı̄tau tr.t ı̄ ye vidáthe mánma śam . si
2.004.08c asmé agne sam . yádvı̄ram br. hántam . .ks umántam . v´
ā jam
. svapatyám. rayı́m
. dāh.

2.004.09a tváyā yáthā gr.tsamadā´so agne gúhā vanvánta úparām abhı́ s.yúh.
2.004.09c suv´ı̄rāso abhimātis.ā´hah. smát sūrı́bhyo gr.n.até tád váyo dhāh.
(196)
2.005.01a hótājanis.t.a cétanah. pitā´ pitŕ. bhya ūtáye
2.005.01c prayáks.añ jényam . vásu śakéma vājı́no yámam
2.005.02a ā´ yásmin saptá raśmáyas tatā´ yajñásya netári
2.005.02c manus.vád daı́vyam as.t.amám pótā vı́śvam . tád invati
2.005.03a dadhanvé vā yád ı̄m ánu vócad bráhmān.i vér u tát
2.005.03c pári vı́śvāni kā´vyā nemı́ś cakrám ivābhavat
2.005.04a sākám . hı́ śúcinā śúcih. praśāstā´ krátunā´jani
2.005.04c vidvā´m∗ asya vratā´ dhruvā´ vayā´ ivā´nu rohate
2.005.05a tā´ asya várn.am āyúvo nés.t.uh. sacanta dhenávah.
2.005.05c kuvı́t tisŕ. bhya ā´ váram . svásāro yā´ idám . yayúh.
2.005.06a yádı̄ mātúr úpa svásā ghr.tám bháranty ásthita
2.005.06c tā´sām adhvaryúr ā´gatau yávo vr.s.t.´ı̄va modate
2.005.07a sváh. svā´ya dhā´yase kr.n.utā´m r.tvı́g r.tvı́jam
2.005.07c stómam . yajñám . cā´d áram . vanémā rarimā´ vayám

2.005.08a yáthā vidvā´m áram . kárad vı́śvebhyo yajatébhyah.
2.005.08c ayám agne tvé ápi yám . yajñám . cakr.mā´ vayám
(197)
2.006.01a imā´m me agne samı́dham imā´m upasádam . vaneh.
2.006.01c imā´ u s.ú śrudhı̄ gı́rah.
2.006.02a ayā´ te agne vidhemórjo napād áśvamis.t.e
2.006.02c enā´ sūkténa sujāta

105
2.006.03a tám . tvā gı̄rbhı́r gı́rvan.asam . dravin.asyúm. dravin.odah.
2.006.03c saparyéma saparyávah.
2.006.04a sá bodhi sūrı́r maghávā vásupate vásudāvan
2.006.04c yuyodhy àsmád dvés.ām . si
2.006.05a sá no vr.s.t.ı́m. divás pári sá no vā´jam anarvā´n.am
2.006.05c sá nah. sahasrı́n.ı̄r ı́s.ah.
2.006.06a ´ı̄lānāyāvasyáve yávis.t.ha dūta no girā´
¯
2.006.06c yájis.t.ha hotar ā´ gahi
2.006.07a antár hy àgna ´ı̄yase vidvā´ñ jánmobháyā kave
2.006.07c dūtó jányeva mı́tryah.
2.006.08a sá vidvā´m∗ ā´ ca piprayo yáks.i cikitva ānus.ák
2.006.08c ā´ cāsmı́n satsi barhı́s.i
(198)
2.007.01a śrés.t.ham. yavis.t.ha bhāratā´gne dyumántam ā´ bhara
2.007.01c váso puruspŕ. ham . rayı́m
2.007.02a ´
mā no árātir ı̄śata devásya mártyasya ca
2.007.02c párs.i tásyā utá dvis.áh.
2.007.03a vı́śvā utá tváyā vayám . dhā´rā udanyā` iva
2.007.03c áti gāhemahi dvı́s.ah.
2.007.04a śúcih. pāvaka vándyó ’gne br.hád vı́ rocase
2.007.04c tvám . ghr.tébhir ā´hutah.
2.007.05a tvám . no asi bhāratā´gne vaśā´bhir uks.ábhih.
2.007.05c as.t.ā´padı̄bhir ā´hutah.
2.007.06a drvànnah. sarpı́rāsutih. pratnó hótā váren.yah.
2.007.06c sáhasas putró ádbhutah.
(199)
2.008.01a vājayánn iva nū ´ ráthān yógām∗ agnér úpa stuhi
2.008.01c yaśástamasya mı̄lhús.ah.
¯
2.008.02a yáh. sunı̄thó dadāśús.e ’juryó jaráyann arı́m
2.008.02c cā´rupratı̄ka ā´hutah.
2.008.03a yá u śriyā´ dámes.v ā´ dos.ós.ási praśasyáte
2.008.03c yásya vratám . ná m´ı̄yate
2.008.04a ā´ yáh. svàr n.á bhānúnā citró vibhā´ty arcı́s.ā
2.008.04c añjānó ajárair abhı́
2.008.05a átrim ánu svarā´jyam agnı́m ukthā´ni vāvr.dhuh.
2.008.05c vı́śvā ádhi śrı́yo dadhe
2.008.06a agnér ı́ndrasya sómasya devā´nām ūtı́bhir vayám
2.008.06c áris.yantah. sacemahy abhı́ s.yāma pr.tanyatáh.
(200)
2.009.01a nı́ hótā hotr.s.ádane vı́dānas tves.ó dı̄divā´m∗ asadat sudáks.ah.
2.009.01c ádabdhavratapramatir vásis.t.hah. sahasrambharáh. śúcijihvo agnı́h.

106
2.009.02a tvám. dūtás tvám u nah. paraspā´s tvám . vásya ā´ vr.s.abha pran.etā´
2.009.02c ágne tokásya nas táne tanū ´nām áprayuchan d´ı̄dyad bodhi gopā´h.
2.009.03a vidhéma te paramé jánmann agne vidhéma stómair ávare sadhásthe
2.009.03c yásmād yóner udā´rithā yáje tám prá tvé hav´ı̄m . s.i juhure sámiddhe
2.009.04a ágne yájasva havı́s.ā yájı̄yāñ chrus.t.´ı̄ des.n.ám abhı́ gr.n.ı̄hi rā´dhah.
2.009.04c tvám. hy ási rayipátı̄ rayı̄n.ā´m
. tvám. śukrásya vácaso manótā
2.009.05a ubháyam . te ná ks
. ı̄yate vasavyàm . divé-dive jā´yamānasya dasma
2.009.05c kr.dhı́ ks.umántam . jaritā´ram agne kr.dhı́ pátim . svapatyásya rāyáh.
´ ´ ∗ ´
2.009.06a saı́nānı̄kena suvidátro asmé yás.t.ā devām āyajis.t.hah. svastı́
2.009.06c ádabdho gopā´ utá nah. paraspā´ ágne dyumád utá revád didı̄hi
(201)
2.010.01a johū ´tro agnı́h. prathamáh. pitévelás padé mánus.ā yát sámiddhah.
¯
2.010.01c śrı́yam . vásāno amŕ. to vı́cetā marmr.jényah. śravasyàh. sá vāj´ı̄
2.010.02a śrūyā´ agnı́ś citrábhānur hávam me vı́śvābhir gı̄rbhı́r amŕ. to vı́cetāh.
2.010.02c śyāvā´ rátham . vahato róhitā votā´rus.ā´ha cakre vı́bhr.trah.
2.010.03a ´
uttānāyām ajanayan sús.ūtam bhúvad agnı́h. purupéśāsu gárbhah.
2.010.03c śı́rin.āyām
. cid aktúnā máhobhir áparı̄vr.to vasati prácetāh.
2.010.04a jı́gharmy agnı́m . havı́s.ā ghr.téna pratiks.iyántam bhúvanāni vı́śvā
2.010.04c pr.thúm ´
. tiraścā váyasā br.hántam. vyácis.t.ham ánnai rabhasám . dŕ. śānam
2.010.05a ā´ viśvátah. pratyáñcam . jigharmy araks. ásā mánasā táj jus
. eta
2.010.05c máryaśrı̄ spr.hayádvarn.o agnı́r nā´bhimŕ. śe tanvā` járbhurān.ah.
2.010.06a jñeyā´ bhāgám . sahasānó váren.a tvā´dūtāso manuvád vadema
2.010.06c ánūnam agnı́m . juhvā` vacasyā´ madhupŕ. cam . dhanasā´ johavı̄mi
(202)
2.011.01a śrudh´ı̄ hávam indra mā´ ris.an.yah. syā´ma te dāváne vásūnām
2.011.01c imā´ hı́ tvā´m ū ´rjo vardháyanti vasūyávah. sı́ndhavo ná ks.árantah.
2.011.02a sr.jó mah ı̄ r indra yā´ ápinvah. páris.t.hitā áhinā śūra pūrv´ı̄h.
´
2.011.02c ámartyam . cid dāsám mányamānam ávābhinad ukthaı́r vāvr.dhānáh.
2.011.03a ukthés.v ı́n nú śūra yés.u cākán stómes.v indra rudrı́yes.u ca
2.011.03c túbhyéd etā´ yā´su mandasānáh. prá vāyáve sisrate ná śubhrā´h.
2.011.04a śubhrám . nú te śús.mam . vardháyantah. śubhrám . vájram bāhvór dádhānāh.
2.011.04c ´
śubhrás tvám indra vāvr.dhānó asmé dāsı̄r vı́śah. sū ´ryen.a sahyāh.
2.011.05a gúhā hitám . gúhyam . gūl¯hám apsv ápı̄vr.tam māyı́nam . ks.iyántam
2.011.05c utó apó dyām ´ . tastabhvām´ . sam áhann áhim . śūra vı̄ryèn.a
2.011.06a stávā nú ta indra pūrvyā´ mahā´ny utá stavāma nū ´tanā kr.tā´ni
2.011.06c stávā vájram bāhvór uśántam ´ryasya ketū
. stávā hárı̄ sū ´
2.011.07a hárı̄ nú ta indra vājáyantā ghr.taścútam . svārám asvārs.t.ām
2.011.07c vı́ samanā´ bhū ´mir aprathis.t.ā´ram . sta párvataś cit saris.yán
2.011.08a nı́ párvatah. sādy áprayuchan sám mātŕ. bhir vāvaśānó akrān
2.011.08c dūré pāré vā´n.ı̄m
. vardháyanta ı́ndres.itām . dhamánim paprathan nı́
2.011.09a ı́ndro mahā´m . sı́ndhum āśáyānam māyāvı́nam . vr.trám asphuran nı́h.

107
2.011.09c árejetām . ródası̄ bhiyāné kánikradato vŕ. s.n.o asya vájrāt
2.011.10a ároravı̄d vŕ. s.n.o asya vájró ’mānus.am . yán mā´nus.o nijū ´rvāt
2.011.10c nı́ māyı́no dānavásya māyā´ ápādayat papivā´n sutásya
2.011.11a pı́bā-pibéd indra śūra sómam mándantu tvā mandı́nah. sutā´sah.
2.011.11c pr.n.ántas te kuks.´ı̄ vardhayantv itthā´ sutáh. paurá ı́ndram āva
2.011.12a tvé indrā´py abhūma vı́prā dhı́yam . vanema r.tayā´ sápantah.
2.011.12c avasyávo dhı̄mahi práśastim . sadyás te rāyó dāváne syāma
2.011.13a syā´ma té ta indra yé ta ūt´ı̄ avasyáva ū ´rjam
. vardháyantah.
2.011.13c śus.mı́ntamam . yám . cākánāma devāsmé rayı́m . rāsi vı̄rávantam
2.011.14a rā´si ks.áyam . r ´
ā si mitrám asmé r ´
ā si śárdha indra mā´rutam . nah.
2.011.14c ´
sajós.aso yé ca mandasānāh. prá vāyávah. pānty ágran.ı̄tim
2.011.15a vyántv ı́n nú yés.u mandasānás tr.pát sómam pāhi drahyád indra
2.011.15c asmā´n sú pŕ. tsv ā´ tarutrā´vardhayo dyā´m br.hádbhir arkaı́h.
2.011.16a br.hánta ı́n nú yé te tarutrokthébhir vā sumnám āvı́vāsān
2.011.16c str.n.ānā´so barhı́h. pastyā`vat tvótā ı́d indra vā´jam agman
2.011.17a ugrés.v ı́n nú śūra mandasānás trı́kadrukes.u pāhi sómam indra
2.011.17c pradódhuvac chmáśrus.u prı̄n.ānó yāhı́ háribhyām . sutásya pı̄tı́m
2.011.18a dhis.vā´ śávah. śūra yéna vr.trám avā´bhinad dā´num aurn.avābhám
2.011.18c ápāvr.n.or jyótir ā´ryāya nı́ savyatáh. sādi dásyur indra
2.011.19a sánema yé ta ūtı́bhis táranto vı́śvā spŕ. dha ā´ryen.a dásyūn
2.011.19c asmábhyam . viśvárūpam árandhayah. sākhyásya tritā´ya
. tát tvās.t.rám
2.011.20a asyá suvānásya mandı́nas tritásya ny árbudam . vāvr.dhānó astah.
2.011.20c ávartayat sū ´ryo ná cakrám bhinád valám ı́ndro áṅgirasvān
2.011.21a nūnám . sā´ te práti váram . jaritré duhı̄yád indra dáks.in.ā maghónı̄
2.011.21c śı́ks.ā stotŕ. bhyo mā´ti dhag bhágo no br.hád vadema vidáthe suv´ı̄rāh.
(203)
2.012.01a yó jātá evá prathamó mánasvān devó devā´n krátunā paryábhūs.at
2.012.01c yásya śús.mād ródası̄ ábhyasetām . nr.mn.ásya mahnā´ sá janāsa ı́ndrah.
´ ∗
2.012.02a yáh. pr.thiv ı̄ m
. vyáthamānām ádr.m . had yáh. párvatān prákupitām áramn.āt
2.012.02c yó antáriks.am . vimamé várı̄yo yó dyā´m ástabhnāt sá janāsa ı́ndrah.
2.012.03a yó hatvā´him árin.āt saptá sı́ndhūn yó gā´ udā´jad apadhā´ valásya
2.012.03c yó áśmanor antár agnı́m . jajā´na sam . vŕ. k samátsu sá janāsa ı́ndrah.
2.012.04a yénemā´ vı́śvā cyávanā kr.tā´ni yó dā´sam . várn.am ádharam . gúhā´kah.
´ ´ ∗ ´ ´
2.012.04c śvaghn ı̄ va yó jigı̄vām laks.ám ādad aryáh. pus.t.āni sá janāsa ı́ndrah.
2.012.05a yám . smā pr.chánti kúha séti ghorám utém āhur naı́s.ó ast´ı̄ty enam
2.012.05c só aryáh. pus.t.´ı̄r vı́ja ivā´ mināti śrád asmai dhatta sá janāsa ı́ndrah.
2.012.06a yó radhrásya coditā´ yáh. kr.śásya yó brahmán.o nā´dhamānasya kı̄réh.
2.012.06c yuktágrāvn.o yó ’vitā´ suśipráh. sutásomasya sá janāsa ı́ndrah.
2.012.07a yásyā´śvāsah. pradı́śi yásya gā´vo yásya grā´mā yásya vı́śve ráthāsah.
2.012.07c ´ryam
yáh. sū . yá us.ásam . jajā´na yó apā´m . netā´ sá janāsa ı́ndrah.
2.012.08a yám . krándası̄ sam . yat´ı̄ vihváyete páré ’vara ubháyā amı́trāh.

108
2.012.08c samānám . cid rátham ātasthivā´m . sā nā´nā havete sá janāsa ı́ndrah.
2.012.09a yásmān ná r.té vijáyante jánāso yám . yúdhyamānā ávase hávante
2.012.09c yó vı́śvasya pratimā´nam babhū ´va yó acyutacyút sá janāsa ı́ndrah.
2.012.10a yáh. śáśvato máhy éno dádhānān ámanyamānāñ chárvā jaghā´na
2.012.10c yáh. śárdhate nā´nudádāti śr.dhyā´m . yó dásyor hantā´ sá janāsa ı́ndrah.
2.012.11a yáh. śámbaram párvates.u ks.iyántam . catvārim . śyā´m
. śarády anvávindat
2.012.11c ojāyámānam . yó áhim. jagh ´
ā na d ´
ā num . śáyānam . sá janāsa ı́ndrah.
2.012.12a yáh. saptáraśmir vr.s.abhás túvis.mān avā´sr.jat sártave saptá sı́ndhūn
2.012.12c yó rauhin.ám ásphurad vájrabāhur dyā´m āróhantam . sá janāsa ı́ndrah.
2.012.13a dyā´vā cid asmai pr.thiv´ı̄ namete śús.māc cid asya párvatā bhayante
2.012.13c yáh. somapā´ nicitó vájrabāhur yó vájrahastah. sá janāsa ı́ndrah.
2.012.14a yáh. sunvántam ávati yáh. pácantam . yáh. śám . santam . yáh. śaśamānám ūt´ı̄
2.012.14c yásya bráhma várdhanam . yásya sómo yásyedám . rā´dhah. sá janāsa ı́ndrah.
2.012.15a yáh. sunvaté pácate dudhrá ā cid vājam ´ ´ . dárdars.i sá kı́lāsi satyáh.
2.012.15c vayám . ta indra viśváha priy ´
ā sah . suv ´ı̄ rāso vidátham ā´ vadema
(204)
2.013.01a r.túr jánitrı̄ tásyā apás pári maks.ū ´ jātá ā´viśad yā´su várdhate
2.013.01c tád āhanā´ abhavat pipyús.ı̄ páyo ’m . śóh. pı̄yū ´s.am prathamám . tád ukthyàm
´ ´
2.013.02a sadhr ı̄ m ā yanti pári bı́bhratı̄h. páyo viśvápsnyāya prá bharanta bhójanam
2.013.02c samānó ádhvā pravátām anus.yáde yás tā´kr.n.oh. prathamám . sā´sy ukthyàh.
2.013.03a ánv éko vadati yád dádāti tád rūpā´ minán tádapā éka ı̄yate
2.013.03c vı́śvā ékasya vinúdas titiks.ate yás tā´kr.n.oh. prathamám . sā´sy ukthyàh.
2.013.04a prajā´bhyah. pus.t.ı́m . vibhájanta āsate rayı́m iva pr.s.t.hám prabhávantam āyaté
2.013.04c ásinvan dám . s.t.raih. pitúr atti bhójanam . yás tā´kr.n.oh. prathamám . sā´sy ukthyàh.
2.013.05a ádhākr.n.oh. pr.thiv´ı̄m . sam . dŕ. śe divé yó dhautı̄nā´m ahihann ā´rin.ak patháh.
2.013.05c tám . tvā stómebhir udábhir ná vājı́nam . devám . devā´ ajanan sā´sy ukthyàh.
2.013.06a yó bhójanam ´ ´
. ca dáyase ca várdhanam ārdrād ā śús.kam mádhumad dudóhitha
2.013.06c sá śevadhı́m . nı́ dadhis.e vivásvati vı́śvasyaı́ka ı̄śis.e sā´sy ukthyàh.
2.013.07a yáh. pus.pı́n.ı̄ś ca prasvàś ca dhárman.ā´dhi dā´ne vy àvánı̄r ádhārayah.
2.013.07c yáś cā´samā ájano didyúto divá urúr ūrvā´m∗ abhı́tah. sā´sy ukthyàh.
2.013.08a yó nārmarám . sahávasum . nı́hantave pr.ks.ā´ya ca dāsáveśāya cā´vahah.
2.013.08c ūrjáyantyā áparivis.t.am āsyàm utaı́vā´dyá purukr.t sā´sy ukthyàh.
2.013.09a śatám . vā yásya dáśa sākám ā´dya ékasya śrus.t.aú yád dha codám ā´vitha
2.013.09c arajjaú dásyūn sám unab dabh´ı̄taye suprāvyò abhavah. sā´sy ukthyàh.
2.013.10a vı́śvéd ánu rodhanā´ asya paúm . syam . dadúr asmai dadhiré kr.tnáve dhánam
2.013.10c s.ál astabhnā vis.t.ı́rah. páñca sam
¯ . dŕ. śah. pári paró abhavah. sā´sy ukthyàh.
2.013.11a supravācanám . táva vı̄ra vı̄ryàm . yád ékena krátunā vindáse vásu
´s.t.hirasya prá váyah. sáhasvato yā´ cakártha séndra vı́śvāsy ukthyàh.
2.013.11c jātū
2.013.12a áramayah. sárapasas tárāya kám . turv´ı̄taye ca vayyā`ya ca srutı́m
2.013.12c nı̄cā sántam úd anayah. parāvŕ. jam prā´ndhám
´ . śron.ám . śraváyan sā´sy ukthyàh.
2.013.13a asmábhyam . tád vaso dānā´ya rā´dhah. sám arthayasva bahú te vasavyàm

109
2.013.13c . śravasyā´ ánu dyū
ı́ndra yác citrám ´n br.hád vadema vidáthe suv´ı̄rāh.
(205)
2.014.01a ádhvaryavo bháraténdrāya sómam ā´matrebhih. siñcatā mádyam ándhah.
2.014.01c kām´ı̄ hı́ vı̄ráh. sádam asya pı̄tı́m . juhóta vŕ. s.n.e tád ı́d es.á vas.t.i
2.014.02a ádhvaryavo yó apó vavrivā´m . . vr.trám
sam . jaghā´nāśányeva vr.ks.ám
´ ∗
2.014.02c tásmā etám bharata tadvaśāyam es.á ı́ndro arhati pı̄tı́m asya
2.014.03a ádhvaryavo yó dŕ. bhı̄kam . jaghā´na yó gā´ udā´jad ápa hı́ valám . váh.
2.014.03c tásmā etám antáriks.e ná vā´tam ı́ndram . sómair órn.uta jū ´r ná vástraih.
2.014.04a ádhvaryavo yá úran.am ´
. jaghāna náva cakhvām ´ . sam. navatı́m . ca bāhū´n
2.014.04c yó árbudam áva nı̄cā´ babādhé tám ı́ndram . sómasya bhr.thé hinota
2.014.05a ádhvaryavo yáh. sv áśnam ´
. jaghāna yáh. śús.n.am aśús.am . yó vyàm . sam
2.014.05c yáh. pı́prum . námucim . yó rudhikr ´
ā m
. tásmā ı́ndrāy ´
ā ndhaso juhota
2.014.06a ádhvaryavo yáh. śatám . śámbarasya púro bibhédā´śmaneva pūrv´ı̄h.
2.014.06c yó varcı́nah. śatám ı́ndrah. sahásram apā´vapad bháratā sómam asmai
2.014.07a ádhvaryavo yáh. śatám ā´ sahásram bhū ´myā upásthé ’vapaj jaghanvā´n
2.014.07c ´ ´
kútsasyāyór atithigvásya vı̄rān ny āvr.n.ag bháratā sómam asmai
2.014.08a ádhvaryavo yán narah. kāmáyādhve śrus.t.´ı̄ váhanto naśathā tád ı́ndre
2.014.08c gábhastipūtam bharata śrutā´yéndrāya sómam . yajyavo juhota
2.014.09a ádhvaryavah. kártanā śrus.t.ı́m asmai váne nı́pūtam . vána ún nayadhvam
2.014.09c jus.ān.ó hástyam abhı́ vāvaśe va ı́ndrāya sómam madirám . juhota
2.014.10a ádhvaryavah. páyasódhar yáthā góh. sómebhir ı̄m pr.n.atā bhojám ı́ndram
2.014.10c védāhám asya nı́bhr.tam ma etád dı́tsantam bhū ´yo yajatáś ciketa
2.014.11a ádhvaryavo yó divyásya vásvo yáh. pā´rthivasya ks.ámyasya rā´jā
2.014.11c tám ū´rdaram . ná pr.n.atā yávenéndram . sómebhis tád ápo vo astu
2.014.12a asmábhyam . tád vaso dān ´
ā ya r ´
ā dhah . sám arthayasva bahú te vasavyàm
2.014.12c ı́ndra yác citrám . śravasyā´ ánu dyū ´n br.hád vadema vidáthe suv´ı̄rāh.
(206)
2.015.01a prá ghā nv àsya maható mahā´ni satyā´ satyásya káran.āni vocam
2.015.01c trı́kadrukes.v apibat sutásyāsyá máde áhim ı́ndro jaghāna
2.015.02a avam . śé dyā´m astabhāyad br.hántam ā´ ródası̄ apr.n.ad antáriks.am
2.015.02c sá dhārayat pr.thiv´ı̄m papráthac ca sómasya tā´ máda ı́ndraś cakāra
2.015.03a sádmeva prā´co vı́ mimāya mā´nair vájren.a khā´ny atr.n.an nad´ı̄nām
2.015.03c vŕ. thāsr.jat pathı́bhir dı̄rghayāthaı́h. sómasya tā´ máda ı́ndraś cakāra
2.015.04a sá pravolhā´˙ n parigátyā dabh´ı̄ter vı́śvam adhāg ā´yudham iddhé agnaú
¯
2.015.04c sám . góbhir áśvair asr.jad ráthebhih. sómasya tā´ máda ı́ndraś cakāra
2.015.05a sá ı̄m mah´ı̄m . dhúnim étor aramn.āt só asnātā´˙ n apārayat svastı́
2.015.05c tá utsnā´ya rayı́m abhı́ prá tasthuh. sómasya tā´ máda ı́ndraś cakāra
2.015.06a sódañcam . sı́ndhum arin.ān mahitvā´ vájren.ā´na us.ásah. sám pipes.a
2.015.06c ajaváso javı́nı̄bhir vivr.ścán sómasya tā´ máda ı́ndraś cakāra
2.015.07a sá vidvā´m∗ apagohám . kan´ı̄nām āvı́r bhávann úd atis.t.hat parāvŕ. k

110
2.015.07c práti śron.á sthād vy ànág acas.t.a sómasya tā´ máda ı́ndraś cakāra
2.015.08a bhinád valám áṅgirobhir gr.n.ānó vı́ párvatasya dr.m . hitā´ny airat
2.015.08c rin.ág ródhām . si kr.trı́mān.y es.ām. sómasya tā´ máda ı́ndraś cakāra
2.015.09a svápnenābhyúpyā cúmurim . dhúnim . ca jaghántha dásyum prá dabh´ı̄tim
āvah.
2.015.09c rambh´ı̄ cid átra vivide hı́ran.yam . sómasya tā´ máda ı́ndraś cakāra
2.015.10a nūnám . sā´ te práti váram . jaritré duhı̄yád indra dáks.in.ā maghónı̄
2.015.10c śı́ks.ā stotŕ. bhyo mā´ti dhag bhágo no br.hád vadema vidáthe suv´ı̄rāh.
(207)
2.016.01a prá vah. satā´m . jyés.t.hatamāya sus.t.utı́m agnā´v iva samidhāné havı́r bhare
2.016.01c ı́ndram ajuryám . jaráyantam uks.itám . sanā´d yúvānam ávase havāmahe
2.016.02a yásmād ı́ndrād br.hatáh. kı́m . caném r.té vı́śvāny asmin sámbhr.tā´dhi vı̄ryā`
2.016.02c jat.háre sómam . tanv`ı̄ sáho máho háste vájram bhárati śı̄rs.án.i krátum
´
2.016.03a ná ks.on. ı̄ bhyām paribhvè ta indriyám . ná samudraı́h. párvatair indra te ráthah.
2.016.03c ná te vájram ánv aśnoti káś caná yád āśúbhih. pátasi yójanā purú
2.016.04a vı́śve hy àsmai yajatā´ya dhr.s.n.áve krátum bháranti vr.s.abhā´ya sáścate
2.016.04c vŕ. s.ā yajasva havı́s.ā vidús.t.arah. pı́bendra sómam . vr.s.abhén.a bhānúnā
2.016.05a vŕ. s.n.ah. kóśah. pavate mádhva ūrmı́r vr.s.abhā´nnāya vr.s.abhā´ya pā´tave
2.016.05c vŕ. s.an.ādhvaryū ´ vr.s.abhā´so ádrayo vŕ. s.an.am . sómam . vr.s.abhā´ya sus.vati
2.016.06a vŕ. s.ā te vájra utá te vŕ. s.ā rátho vŕ. s.an.ā hárı̄ vr.s.abhā´n.y ā´yudhā
2.016.06c vŕ. s.n.o mádasya vr.s.abha tvám ı̄śis.a ı́ndra sómasya vr.s.abhásya tr.pn.uhi
2.016.07a prá te nā´vam . ná sámane vacasyúvam bráhman.ā yāmi sávanes.u dā´dhr.s.ih.
2.016.07c kuvı́n no asyá vácaso nibódhis.ad ı́ndram útsam . ná vásunah. sicāmahe
´ ´ ´
2.016.08a purā sambādhād abhy ā vavr.tsva no dhenúr ná vatsám . yávasasya pipyús.ı̄
2.016.08c sakŕ. t sú te sumatı́bhih. śatakrato sám pátnı̄bhir ná vŕ. s.an.o nası̄mahi
2.016.09a nūnám . sā´ te práti váram . jaritré duhı̄yád indra dáks.in.ā maghónı̄
2.016.09c śı́ks.ā stotŕ. bhyo māti dhag bhágo no br.hád vadema vidáthe suv´ı̄rāh.
´
(208)
2.017.01a tád asmai návyam aṅgirasvád arcata śús.mā yád asya pratnáthod´ı̄rate
2.017.01c vı́śvā yád gotrā´ sáhasā párı̄vr.tā máde sómasya dr.m . hitā´ny aı́rayat
2.017.02a sá bhūtu yó ha prathamā´ya dhā´yasa ójo mı́māno mahimā´nam ā´tirat
´ro yó yutsú tanvàm parivyáta śı̄rs.án.i dyā´m mahinā´ práty amuñcata
2.017.02c śū
2.017.03a ádhākr.n.oh. prathamám . vı̄ryàm mahád yád asyā´gre bráhman.ā śús.mam aı́rayah.
2.017.03c rathes.t.héna háryaśvena vı́cyutāh. prá jı̄ráyah. sisrate sadhryàk pŕ. thak
2.017.04a ádhā yó vı́śvā bhúvanābhı́ majmáneśānakŕ. t právayā abhy ávardhata
2.017.04c ā´d ródası̄ jyótis.ā váhnir ā´tanot s´ı̄vyan támām . si dúdhitā sám avyayat
´
2.017.05a sá prāc ı̄ nān párvatān dr.m . had ójasādharāc ı̄ nam akr.n.od apā´m ápah.
´
2.017.05c ádhārayat pr.thiv´ı̄m . viśvádhāyasam ástabhnān māyáyā dyā´m avasrásah.
2.017.06a sā´smā áram bāhúbhyām . yám pitā´kr.n.od vı́śvasmād ā´ janús.o védasas pári
2.017.06c yénā pr.thivyām ´ . nı́ krı́vim . śayádhyai vájren.a hatvy ávr.n.ak tuvis.ván.ih.
2.017.07a amājū ´r iva pitróh. sácā sat´ı̄ samānā´d ā´ sádasas tvā´m iye bhágam

111
2.017.07c kr.dhı́ praketám úpa māsy ā´ bhara daddhı́ bhāgám . tanvò yéna māmáhah.
2.017.08a bhojám . tv ´
ā m indra vayám
. huvema dadı́s t
. . vám indr ā´pām
. si vā´jān
2.017.08c avid.d.h`ı̄ndra citráyā na ūt´ı̄ kr.dhı́ vr.s.ann indra vásyaso nah.
2.017.09a nūnám . sā´ te práti váram
. jaritré duhı̄yád indra dáks.in.ā maghónı̄
2.017.09c śı́ks.ā stotŕ. bhyo mā´ti dhag bhágo no br.hád vadema vidáthe suv´ı̄rāh.
(209)
2.018.01a prātā´ rátho návo yoji sásniś cáturyugas trikaśáh. saptáraśmih.
2.018.01c dáśāritro manus.yàh. svars.ā´h. sá is.t.ı́bhir matı́bhı̄ rám . hyo bhūt
2.018.02a ´
sāsmā áram prathamám ´ ´
. sá dvit ı̄ yam utó tr.t ı̄ yam mánus.ah. sá hótā
2.018.02c anyásyā gárbham anyá ū jananta só anyébhih. sacate jényo vŕ. s.ā
2.018.03a hárı̄ nú kam . rátha ı́ndrasya yojam āyaı́ sūkténa vácasā návena
2.018.03c mó s.ú tvā´m átra bahávo hı́ vı́prā nı́ rı̄raman yájamānāso anyé
2.018.04a ā´ dvā´bhyām . háribhyām indra yāhy ā´ catúrbhir ā´ s.ad.bhı́r hūyámānah.
2.018.04c ´ās.t.ābhı́r daśábhih. somapéyam ayám . sutáh. sumakha mā´ mŕ. dhas kah.
2.018.05a ā´ vim . śatyā´ trim. śátā yāhy arvā´ṅ ā´ catvārim. śátā háribhir yujānáh.
2.018.05c ´ā pañcāśátā suráthebhir indrā´ s.as.t.yā´ saptatyā´ somapéyam
2.018.06a ā´śı̄tyā´ navatyā´ yāhy arvā´ṅ ā´ śaténa háribhir uhyámānah.
2.018.06c ayám . hı́ te śunáhotres.u sóma ı́ndra tvāyā´ páris.ikto mádāya
2.018.07a máma bráhmendra yāhy áchā vı́śvā hárı̄ dhurı́ dhis.vā ráthasya
2.018.07c purutrā´ hı́ vihávyo babhū ´thāsmı́ñ chūra sávane mādayasva
2.018.08a ná ma ı́ndren.a sakhyám . vı́ yos.ad asmábhyam asya dáks.in.ā duhı̄ta
2.018.08c úpa jyés.t.he várūthe gábhastau prāyé-prāye jigı̄vā´m . sah. syāma
2.018.09a nūnám . s ´
ā te práti váram . jaritré duhı̄yád indra dáks. in.ā maghónı̄
2.018.09c śı́ks.ā stotŕ. bhyo māti dhag bhágo no br.hád vadema vidáthe suv´ı̄rāh.
´
(210)
2.019.01a ápāyy asyā´ndhaso mádāya mánı̄s.in.ah. suvānásya práyasah.
2.019.01c yásminn ı́ndrah. pradı́vi vāvr.dhāná óko dadhé brahman.yántaś ca nárah.
2.019.02a asyá mandānó mádhvo vájrahastó ’him ı́ndro arn.ovŕ. tam . vı́ vr.ścat
2.019.02c prá yád váyo ná svásarān.y áchā práyām ´
. si ca nad ı̄ nām. cákramanta
2.019.03a sá mā´hina ı́ndro árn.o apā´m praı́rayad ahihā´chā samudrám
2.019.03c ájanayat sū ´ryam . vidád gā´ aktúnā´hnām . vayúnāni sādhat
2.019.04a ´ ´ ´
só aprat ı̄ ni mánave purūn. ı̄ ndro dāśad dāśús.e hánti vr.trám
2.019.04c sadyó yó nŕ. bhyo atasā´yyo bhū ´t paspr.dhānébhyah. sū ´ryasya sātaú
2.019.05a sá sunvatá ı́ndrah. sūryam ā devó rin.aṅ mártyāya stavā´n
´ ´
2.019.05c ā´ yád rayı́m
. guhádavadyam asmai bhárad ám . śam. naı́taśo daśasyán
2.019.06a sá randhayat sadı́vah. sā´rathaye śús.n.am aśús.am . kúyavam . kútsāya
2.019.06c dı́vodāsāya navatı́m . ca návéndrah. púro vy aı̀rac chámbarasya
2.019.07a evā´ ta indrocátham ahema śravasyā´ ná tmánā vājáyantah.
2.019.07c aśyā´ma tát sā´ptam āśus.ān.ā´ nanámo vádhar ádevasya pı̄yóh.
2.019.08a evā´ te gr.tsamadā´h. śūra mánmāvasyávo ná vayúnāni taks.uh.
2.019.08c brahman.yánta indra te návı̄ya ı́s.am ū ´rjam . suks.itı́m. sumnám aśyuh.

112
2.019.09a nūnám . sā´ te práti váram . jaritré duhı̄yád indra dáks.in.ā maghónı̄
2.019.09c śı́ks.ā stotŕ. bhyo mā´ti dhag bhágo no br.hád vadema vidáthe suv´ı̄rāh.
(211)
2.020.01a vayám . te váya indra viddhı́ s.ú n.ah. prá bharāmahe vājayúr ná rátham
2.020.01c vipanyávo d´ı̄dhyato manı̄s.ā´ sumnám ı́yaks.antas tvā´vato nā´˙ n
2.020.02a tvám . na indra tvā´bhir ūt´ı̄ tvāyató abhis.t.ipā´si jánān
2.020.02c tvám inó dāśús.o varūtétthā´dhı̄r abhı́ yó náks.ati tvā
2.020.03a sá no yúvéndro johū ´trah. sákhā śivó narā´m astu pātā´
2.020.03c yáh. śám . santam . yáh. śaśamānám ūt´ı̄ pácantam . ca stuvántam . ca pran.és.at
2.020.04a tám u stus.a ı́ndram . tám ´
. gr.n.ı̄s.e yásmin purā vāvr.dhúh. śāśadúś ca
2.020.04c sá vásvah. kā´mam pı̄parad iyānó brahman.yató nū ´tanasyāyóh.
´
2.020.05a só áṅgirasām ucáthā jujus.vān bráhmā tūtod ı́ndro gātúm is.n.án
2.020.05c mus.n.ánn us.ásah. sū ´ryen.a stavā´n áśnasya cic chiśnathat pūrvyā´n.i
2.020.06a sá ha śrutá ı́ndro nā´ma devá ūrdhvó bhuvan mánus.e dasmátamah.
2.020.06c áva priyám arśasānásya sāhvā´ñ chı́ro bharad dāsásya svadhā´vān
2.020.07a sá vr.trahéndrah. kr.s.n.áyonı̄h. puram . daró dā´sı̄r airayad vı́
2.020.07c ájanayan mánave ks.ā´m apáś ca satrā´ śám . sam . yájamānasya tūtot
2.020.08a tásmai tavasyàm ánu dāyi satréndrāya devébhir árn.asātau
2.020.08c práti yád asya vájram bāhvór dhúr hatv´ı̄ dásyūn púra ā´yası̄r nı́ tārı̄t
2.020.09a nūnám . sā´ te práti váram . jaritré duhı̄yád indra dáks.in.ā maghónı̄
2.020.09c śı́ks.ā stotŕ. bhyo mā´ti dhag bhágo no br.hád vadema vidáthe suv´ı̄rāh.
(212)
2.021.01a viśvajı́te dhanajı́te svarjı́te satrājı́te nr.jı́ta urvarājı́te
2.021.01c aśvajı́te gojı́te abjı́te bharéndrāya sómam . yajatā´ya haryatám
´
2.021.02a abhibhúve ’bhibhaṅgāya vanvaté ’s.ālhāya sáhamānāya vedháse
¯
2.021.02c tuvigráye váhnaye dus.t.árı̄tave satrāsā´he náma ı́ndrāya vocata
2.021.03a satrāsāhó janabhaks.ó janam . saháś cyávano yudhmó ánu jós.am uks.itáh.
2.021.03c vr.tam . cayáh. sáhurir viks.v āritá ı́ndrasya vocam prá kr.tā´ni vı̄ryā`
`
2.021.04a anānudó vr.s.abhó dódhato vadhó gambhı̄rá r.s.vó ásamas.t.akāvyah.
2.021.04c radhracodáh. śnáthano vı̄litás pr.thúr ı́ndrah. suyajñá us.ásah. svàr janat
¯
2.021.05a yajñéna gātúm aptúro vividrire dhı́yo hinvānā´ uśı́jo manı̄s.ı́n.ah.
2.021.05c abhisvárā nis.ádā gā´ avasyáva ı́ndre hinvānā´ drávin.āny āśata
2.021.06a ı́ndra śrés.t.hāni drávin.āni dhehi cı́ttim . dáks.asya subhagatvám asmé
2.021.06c pós.am . rayı̄n . ´
ā m áris tim
.. . tan ´
ū nām
. svādm ā´nam . vācáh. sudinatvám áhnām
(213)
2.022.01a trı́kadrukes.u mahis.ó yávāśiram . tuviśús.mas 2.022.01c tr.pát sómam apibad
vı́s.n.unā sutám. yáth ´
ā vaśat
2.022.01e sá ı̄m mamāda máhi kárma kártave mahā´m urúm . 2.022.01g saı́nam . saścad
devó devám . satyám ı́ndram . satyá ı́nduh .

113
2.022.02a ádha tvı́s.ı̄mām∗ abhy ójasā krı́vim . yudhā´bhavad 2.022.02c ā´ ródası̄ apr.n.ad
asya majmánā prá vāvr.dhe
2.022.02e ádhattānyám . jat.háre prém aricyata 2.022.02f saı́nam . saścad devó devám .
satyám ı́ndram . satyá ı́nduh.
2.022.03a sākám . jātáh. krátunā sākám ójasā vavaks.itha 2.022.03c sākám . vr.ddhó vı̄ryaı̀h.
sāsahı́r mŕ. dho vı́cars.an.ih.
2.022.03e dā´tā rā´dha stuvaté kā´myam . vásu 2.022.03f saı́nam . saścad devó devám .
satyám ı́ndram . satyá ı́nduh.
2.022.04a táva tyán náryam . nr.tó ’pa indra prathamám pūrvyám . divı́ pravā´cyam . kr.tám
2.022.04c yád devásya śávasā prā´rin.ā ásum rin
. . ánn apáh .
2.022.04e bhúvad vı́śvam abhy ā´devam ójasā vidā´d ū ´rjam . śatákratur vidā´d ı́s.am
(214)
2.023.01a gan.ā´nām . tvā gan.ápatim . havāmahe kavı́m . kavı̄nā´m upamáśravastamam
2.023.01c jyes.t.harājam bráhman.ām brahman.as pata ā´ nah. śr.n.vánn ūtı́bhih. sı̄da sā´danam
´
2.023.02a devā´ś cit te asurya prácetaso bŕ. haspate yajñı́yam bhāgám ānaśuh.
2.023.02c usrā´ iva sū ´ryo jyótis.ā mahó vı́śves.ām ı́j janitā´ bráhman.ām asi
2.023.03a ā´ vibā´dhyā parirā´pas támām . si ca jyótis.mantam . rátham r.tásya tis.t.hasi
2.023.03c bŕ. haspate bhı̄mám amitradámbhanam . raks.ohán.am . gotrabhı́dam . svarvı́dam
´
2.023.04a sunı̄tı́bhir nayasi trāyase jánam . yás túbhyam ´
. dāśān ná tám ám . ho aśnavat
2.023.04c brahmadvı́s.as tápano manyum´ı̄r asi bŕ. haspate máhi tát te mahitvanám
2.023.05a ná tám ám . ho ná duritám . kútaś caná nā´rātayas titirur ná dvayāvı́nah.
2.023.05c vı́śvā ı́d asmād dhvaráso vı́ bādhase yám . sugopā´ ráks.asi brahman.as pate
2.023.06a tvám . no gopā´h. pathikŕ. d vicaks.an.ás táva vratā´ya matı́bhir jarāmahe
2.023.06c bŕ. haspate yó no abhı́ hváro dadhé svā´ tám marmartu duchúnā hárasvatı̄
2.023.07a utá vā yó no marcáyād ánāgaso ’rātı̄vā´ mártah. sānukó vŕ. kah.
2.023.07c bŕ. haspate ápa tám . vartayā patháh. sugám . no asyaı́ devávı̄taye kr.dhi
´
2.023.08a trātāram ´
. tvā tanūnām . havāmahé ’vaspartar adhivaktā´ram asmayúm
2.023.08c bŕ. haspate devanı́do nı́ barhaya mā´ durévā úttaram . sumnám ún naśan
2.023.09a tváyā vayám . suvŕ. dhā brahman.as pate spārhā vásu manus.yā´ dadı̄mahi
´
2.023.09c yā´ no dūré talı́to yā´ árātayo ’bhı́ sánti jambháyā tā´ anapnásah.
¯
2.023.10a tváyā vayám uttamám . dhı̄mahe váyo bŕ. haspate páprin.ā sásninā yujā´
´
2.023.10c mā no duh.śám . so abhidipsúr ı̄śata prá suśám . sā matı́bhis tāris.ı̄mahi
2.023.11a anānudó vr.s.abhó jágmir āhavám nı́s
. .. t aptā śátrum pŕ. tanāsu sāsahı́h.
2.023.11c ási satyá r.n.ayā brahman.as pata ugrásya cid damitā´ vı̄luhars.ı́n.ah.
´
¯
2.023.12a ádevena mánasā yó ris.an.yáti śāsā´m ugró mányamāno jı́ghām . sati
2.023.12c bŕ. haspate mā´ prán.ak tásya no vadhó nı́ karma manyúm . durévasya śárdhatah.
´
2.023.13a bháres.u hávyo námasopasádyo gántā vājes.u sánitā dhánam . -dhanam
2.023.13c vı́śvā ı́d aryó abhidipsvò mŕ. dho bŕ. haspátir vı́ vavarhā ráthām∗ iva
2.023.14a téjis.t.hayā tapan´ı̄ raks.ásas tapa yé tvā nidé dadhiré dr.s.t.ávı̄ryam
2.023.14c āvı́s tát kr.s.va yád ásat ta ukthyàm bŕ. haspate vı́ parirā´po ardaya
2.023.15a bŕ. haspate áti yád aryó árhād dyumád vibhā´ti krátumaj jánes.u

114
2.023.15c yád dı̄dáyac chávasa r.taprajāta tád asmā´su drávin.am . dhehi citrám
2.023.16a mā´ na stenébhyo yé abhı́ druhás padé nirāmı́n.o ripávó ’nnes.u jāgr.dhúh.
2.023.16c ā´ devā´nām óhate vı́ vráyo hr.dı́ bŕ. haspate ná paráh. sā´mno viduh.
2.023.17a vı́śvebhyo hı́ tvā bhúvanebhyas pári tvás.t.ā´janat sā´mnah.-sāmnah. kavı́h.
2.023.17c sá r.n.acı́d r.n.ayā´ bráhman.as pátir druhó hantā´ mahá r.tásya dhartári
2.023.18a táva śriyé vy àjihı̄ta párvato gávām . gotrám udásr.jo yád aṅgirah.
2.023.18c ı́ndren.a yujā´ támasā párı̄vr.tam bŕ. haspate nı́r apā´m aubjo arn.avám
2.023.19a bráhman.as pate tvám asyá yantā´ sūktásya bodhi tánayam . ca jinva
2.023.19c vı́śvam . tád bhadrám . yád ávanti devā br.hád vadema vidáthe suv´ı̄rāh.
´
(215)
2.024.01a sémā´m avid.d.hi prábhr.tim . yá ´ı̄śis.e ’yā´ vidhema návayā mahā´ girā´
2.024.01c yáthā no mı̄d.hvā´n stávate sákhā táva bŕ. haspate s´ı̄s.adhah. sótá no matı́m
2.024.02a yó nántvāny ánaman ny ójasotā´dardar manyúnā śámbarān.i vı́
2.024.02c prā´cyāvayad ácyutā bráhman.as pátir ā´ cā´viśad vásumantam . vı́ párvatam
2.024.03a tád devā´nām . devátamāya kártvam áśrathnan dr l
.¯ h´
ā vradanta vı̄litā´
´ ¯
2.024.03c úd gā ājad ábhinad bráhman.ā valám ágūhat támo vy àcaks.ayat svàh.
2.024.04a áśmāsyam avatám bráhman.as pátir mádhudhāram abhı́ yám ójasā´tr.n.at
2.024.04c tám evá vı́śve papire svardŕ. śo bahú sākám . sisicur útsam udrı́n.am
2.024.05a ´ ´
sánā tā kā cid bhúvanā bhávı̄tvā mādbhı́h. śarádbhir dúro varanta vah.
2.024.05c áyatantā carato anyád-anyad ı́d yā´ cakā´ra vayúnā bráhman.as pátih.
2.024.06a abhináks.anto abhı́ yé tám ānaśúr nidhı́m pan.ı̄nā´m paramám . gúhā hitám
2.024.06c té vidvām ´ ´ ´
. sah. praticáks.yānr.tā púnar yáta u āyan tád úd ı̄yur āvı́śam
2.024.07a r.tā´vānah. praticáks.yā´nr.tā púnar ā´ta ā´ tasthuh. kaváyo mahás patháh.
2.024.07c té bāhúbhyām . dhamitám agnı́m áśmani nákih. s.ó asty áran.o jahúr hı́ tám
2.024.08a r.tájyena ks.iprén.a bráhman.as pátir yátra vás.t.i prá tád aśnoti dhánvanā
2.024.08c tásya sādhv´ı̄r ı́s.avo yā´bhir ásyati nr.cáks.aso dr.śáye kárn.ayonayah.
2.024.09a sá sam . nayáh. sá vinayáh. puróhitah. sá sús.t.utah. sá yudhı́ bráhman.as pátih.
2.024.09c cāks.mó yád vā´jam bhárate mat´ı̄ dhánā´d ı́t sū ´ryas tapati tapyatúr vŕ. thā
2.024.10a vibhú prabhú prathamám mehánāvato bŕ. haspáteh. suvidátrān.i rā´dhyā
2.024.10c imā´ sātā´ni venyásya vājı́no yéna jánā ubháye bhuñjaté vı́śah.
2.024.11a yó ’vare vr.jáne viśváthā vibhúr mahā´m u ran.váh. śávasā vaváks.itha
2.024.11c sá devó devā´n práti paprathe pr.thú vı́śvéd u tā´ paribhū ´r bráhman.as pátih.
2.024.12a vı́śvam . satyám maghavānā yuvór ı́d ā´paś caná prá minanti vratám . vām
2.024.12c áchendrābrahman.aspatı̄ havı́r nó ’nnam . yújeva vājı́nā jigātam
2.024.13a utā´śis.t.hā ánu śr.n.vanti váhnayah. sabhéyo vı́pro bharate mat´ı̄ dhánā
2.024.13c vı̄ludvés.ā ánu váśa r.n.ám ādadı́h. sá ha vāj´ı̄ samithé bráhman.as pátih.
¯
2.024.14a bráhman.as páter abhavad yathāvaśám . satyó manyúr máhi kármā karis.yatáh.
2.024.14c yó gā´ udā´jat sá divé vı́ cābhajan mah´ı̄va rı̄tı́h. śávasāsarat pŕ. thak
2.024.15a bráhman.as pate suyámasya viśváhā rāyáh. syāma rathyò váyasvatah.
2.024.15c vı̄rés.u vı̄rā´m∗ úpa pr.ṅdhi nas tvám . yád ´ı̄śāno bráhman.ā vés.i me hávam
2.024.16a bráhman.as pate tvám asyá yantā´ sūktásya bodhi tánayam . ca jinva

115
2.024.16c vı́śvam . yád ávanti devā´ br.hád vadema vidáthe suv´ı̄rāh.
. tád bhadrám
(216)
2.025.01a ı́ndhāno agnı́m . vanavad vanus.yatáh. kr.tábrahmā śūśuvad rātáhavya ı́t
2.025.01c jāténa jātám áti sá prá sarsr.te yám
. -yam
. yújam. kr.n.uté bráhman.as pátih.
2.025.02a vı̄rébhir vı̄rā´n vanavad vanus.yató góbhı̄ rayı́m paprathad bódhati tmánā
2.025.02c tokám . ca tásya tánayam . ca vardhate yám . -yam. yújam . kr.n.uté bráhman.as
pátih.
2.025.03a sı́ndhur ná ks.ódah. śı́mı̄vām∗ r.ghāyató vŕ. s.eva vádhrı̄m∗ r abhı́ vas.t.y ójasā
2.025.03c agnér iva prásitir nā´ha vártave yám . -yam. yújam . kr.n.uté bráhman.as pátih.
2.025.04a tásmā ars.anti divyā´ asaścátah. sá sátvabhih. prathamó gós.u gachati
2.025.04c ánibhr.s.t.atavis.ir hanty ójasā yám
. -yam . yújam . kr.n.uté bráhman.as pátih.
2.025.05a tásmā ı́d vı́śve dhunayanta sı́ndhavó ’chidrā śárma dadhire purū ´n.i
2.025.05c devā´nām . sumné subhágah. sá edhate yám . -yam. yújam . kr.n.uté bráhman.as
pátih.
(217)
2.026.01a r.júr ı́c chám. so vanavad vanus.yató devayánn ı́d ádevayantam abhy àsat
2.026.01c suprāv´ı̄r ı́d vanavat pr.tsú dus.t.áram . yájvéd áyajyor vı́ bhajāti bhójanam
2.026.02a yájasva vı̄ra prá vihi manāyató bhadrám mánah. kr.n.us.va vr.tratū ´rye
2.026.02c ´ ´
havı́s. kr.n.us.va subhágo yáthāsasi bráhman.as páter áva ā vr.n.ı̄mahe
2.026.03a sá ı́j jánena sá viśā´ sá jánmanā sá putraı́r vā´jam bharate dhánā nŕ. bhih.
2.026.03c devā´nām . yáh. pitáram āvı́vāsati śraddhā´manā havı́s.ā bráhman.as pátim
2.026.04a yó asmai havyaı́r ghr.távadbhir ávidhat prá tám prācā´ nayati bráhman.as
pátih.
2.026.04c urus.yátı̄m ám
. haso ráks.atı̄ ris.ò ’m
. hóś cid asmā urucákrir ádbhutah.
(218)
2.027.01a imā´ gı́ra ādityébhyo ghr.tásnūh. sanā´d rā´jabhyo juhvā` juhomi
2.027.01c śr.n.ótu mitró aryamā´ bhágo nas tuvijātó várun.o dáks.o ám . śah.
2.027.02a imám . stómam . sákratavo me adyá mitró aryam ´
ā várun. o jus . anta
2.027.02c ´ ´ ´
ādityāsah. śúcayo dhārapūtā ávr.jinā anavadyā áris.t.āh.
2.027.03a tá ādityā´sa urávo gabhı̄rā´ ádabdhāso dı́psanto bhūryaks.ā´h.
2.027.03c antáh. paśyanti vr.jinótá sādhú sárvam . rā´jabhyah. paramā´ cid ánti
2.027.04a dhāráyanta ādityāso jágat sthā devā vı́śvasya bhúvanasya gopā´h.
´ ´ ´
2.027.04c dı̄rghā´dhiyo ráks.amān.ā asuryàm r.tā´vānaś cáyamānā r.n.ā´ni
2.027.05a vidyā´m ādityā ávaso vo asyá yád aryaman bhayá ā´ cin mayobhú
2.027.05c yus.mā´kam mitrāvarun.ā prán.ı̄tau pári śvábhreva duritā´ni vr.jyām
2.027.06a sugó hı́ vo aryaman mitra pánthā anr.ks.aró varun.a sādhúr ásti
2.027.06c ténādityā ádhi vocatā no yáchatā no dus.parihántu śárma
2.027.07a pı́partu no áditı̄ rā´japutrā´ti dvés.ām
. sy aryamā´ sugébhih.
2.027.07c br.hán mitrásya várun.asya śármópa syāma puruv´ı̄rā áris.t.āh.
2.027.08a tisró bhū ´mı̄r dhārayan tr´ı̄m∗ r utá dyū ´n tr´ı̄n.i vratā´ vidáthe antár es.ām
2.027.08c r.ténādityā máhi vo mahitvám . tád aryaman varun.a mitra cā´ru

116
2.027.09a tr´ı̄ rocanā´ divyā´ dhārayanta hiran.yáyāh. śúcayo dhā´rapūtāh.
2.027.09c ásvapnajo animis.ā´ ádabdhā uruśám . sā r.jáve mártyāya
2.027.10a tvám . varun.āsi rā´jā yé ca devā´ asura yé ca mártāh.
. vı́śves.ām
2.027.10c śatám. no rāsva śarádo vicáks.e ’śyā´mā´yūm . s.i súdhitāni pū´rvā
2.027.11a ná daks.in.ā´ vı́ cikite ná savyā´ ná prāc´ı̄nam ādityā nótá paścā´
2.027.11c pākyā` cid vasavo dhı̄ryā` cid yus.mā´nı̄to ábhayam . jyótir aśyām
2.027.12a yó rā´jabhya r.tanı́bhyo dadā´śa yám . vardháyanti pus.t.áyaś ca nı́tyāh.
2.027.12c sá revā´n yāti prathamó ráthena vasudā´vā vidáthes.u praśastáh.
2.027.13a śúcir apáh. sūyávasā ádabdha úpa ks.eti vr.ddhávayāh. suv´ı̄rah.
2.027.13c nákis. t.ám. ghnanty ántito ná dūrā´d yá ādityā´nām bhávati prán.ı̄tau
2.027.14a ádite mı́tra várun.otá mr.la yád vo vayám
¯ . cakr.mā´ kác cid ā´gah.
2.027.14c urv àśyām ábhayam . jyótir indra mā´ no dı̄rghā´ abhı́ naśan támisrāh.
2.027.15a ubhé asmai pı̄payatah. samı̄c´ı̄ divó vr.s.t.ı́m . subhágo nā´ma pús.yan
2.027.15c ´ ´ ´
ubhā ks.áyāv ājáyan yāti pr.tsūbhāv árdhau bhavatah. sādhū ´ asmai
2.027.16a yā´ vo māyā´ abhidrúhe yajatrāh. pā´śā ādityā ripáve vı́cr.ttāh.
2.027.16c aśv´ı̄va tā´m∗ áti yes.am. ráthenā´ris.t.ā urā´v ā´ śárman syāma
2.027.17a mā´hám maghóno varun.a priyásya bhūridā´vna ā´ vidam ´nam āpéh.
. śū
2.027.17c mā´ rāyó rājan suyámād áva sthām br.hád vadema vidáthe suv´ı̄rāh.
(219)
2.028.01a idám . kavér ādityásya svarā´jo vı́śvāni sā´nty abhy àstu mahnā´
2.028.01c áti yó mandró yajáthāya deváh. sukı̄rtı́m bhiks.e várun.asya bhū ´reh.
2.028.02a táva vraté subhágāsah. syāma svādhyò varun.a tus.t.uvām ´ . sah.
2.028.02c upā´yana us.ásām . gómatı̄nām agnáyo ná járamān . ā ánu dy ´n

2.028.03a ´
táva syāma puruv ı̄ rasya śármann uruśám . sasya varun.a pran.etah.
2.028.03c yūyám . nah . putrā aditer adabdhā abhı́ ks. amadhvam . yújyāya devāh.

2.028.04a prá sı̄m ādityó asr.jad vidhartā´m r.tám . sı́ndhavo várun.asya yanti
2.028.04c ná śrāmyanti ná vı́ mucanty eté váyo ná paptū raghuyā´ párijman
2.028.05a vı́ mác chrathāya raśanā´m ivā´ga r.dhyā´ma te varun.a khā´m r.tásya
2.028.05c mā´ tántuś chedi váyato dhı́yam me mā´ mā´trā śāry apásah. purá r.tóh.
2.028.06a ápo sú myaks.a varun.a bhiyásam mát sámrāl ŕ. tāvó ’nu mā gr.bhāya
¯
2.028.06c dā´meva vatsā´d vı́ mumugdhy ám . ho nahı́ tvád āré nimı́s.aś canéśe
2.028.07a mā´ no vadhaı́r varun.a yé ta is.t.ā´v énah. kr.n.vántam asura bhrı̄n.ánti
2.028.07c mā´ jyótis.ah. pravasathā´ni ganma vı́ s.ū ´ mŕ. dhah. śiśratho jı̄váse nah.
2.028.08a ´
námah. purā te varun.otá nūnám utāparám ´ . tuvijāta bravāma
2.028.08c tvé hı́ kam párvate ná śritā´ny ápracyutāni dūlabha vratā´ni
¯
2.028.09a pára r.n.ā´ sāvı̄r ádha mátkr.tāni mā´hám . rājann anyákr.tena bhojam
2.028.09c ávyus.t.ā ı́n nú bhū ´yası̄r us.ā´sa ā´ no jı̄vā´n varun.a tā´su śādhi
2.028.10a yó me rājan yújyo vā sákhā vā svápne bhayám bhı̄ráve máhyam ā´ha
2.028.10c stenó vā yó dı́psati no vŕ. ko vā tvám . tásmād varun.a pāhy asmā´n
2.028.11a māhám maghóno varun.a priyásya bhūridā´vna ā´ vidam
´ ´nam āpéh.
. śū
2.028.11c mā´ rāyó rājan suyámād áva sthām br.hád vadema vidáthe suv´ı̄rāh.

117
(220)
2.029.01a dhŕ. tavratā ā´dityā ı́s.irā āré mát karta rahasū ´r ivā´gah.
2.029.01c śr.n.vató vo várun.a mı́tra dévā bhadrásya vidvā´m∗ ávase huve vah.
2.029.02a yūyám . devāh. prámatir yūyám ójo yūyám . dvés.ām. si sanutár yuyota
2.029.02c abhiks.attā´ro abhı́ ca ks.ámadhvam adyā´ ca no mr.láyatāparám . ca
´ ¯´
2.029.03a kı́m ū nú vah. kr.n.avāmāparen.a kı́m . sánena vasava āpyena
2.029.03c yūyám . no mitrāvarun . ādite ca svastı́m indrāmaruto dadhāta
2.029.04a hayé devā yūyám ı́d āpáya stha té mr.lata nā´dhamānāya máhyam
¯
2.029.04c mā´ vo rátho madhyamavā´l r.té bhūn mā´ yus.mā´vatsv āpı́s.u śramis.ma
2.029.05a prá va éko mimaya bhū ´ry ¯ā´go yán mā pitéva kitavám . śaśāsá
2.029.05c ´ ´ ´ ´
āré pāśā āré aghāni devā mā mādhi putré vı́m iva grabhı̄s.t.a
2.029.06a arvā´ñco adyā´ bhavatā yajatrā ā´ vo hā´rdi bháyamāno vyayeyam
2.029.06c trā´dhvam . no devā nijúro vŕ. kasya trā´dhvam . kartā´d avapádo yajatrāh.
2.029.07a ´
māhám maghóno varun.a priyásya bhūridāvna ā´ vidam
´ ´nam āpéh.
. śū
2.029.07c mā´ rāyó rājan suyámād áva sthām br.hád vadema vidáthe suv´ı̄rāh.
(221)
2.030.01a r.tám. devā´ya kr.n.vaté savitrá ı́ndrāyāhighné ná ramanta ā´pah.
2.030.01c áhar-ahar yāty aktúr apā´m . kı́yāty ā´ prathamáh. sárga āsām
2.030.02a ´ ´
yó vr.trāya sı́nam átrābharis.yat prá tám . jánitrı̄ vidús.a uvāca
2.030.02c pathó rádantı̄r ánu jós.am asmai divé-dive dhúnayo yanty ártham
2.030.03a ūrdhvó hy ásthād ádhy antáriks.é ’dhā vr.trā´ya prá vadhám . jabhāra
2.030.03c mı́ham ´ ´
. vásāna úpa h ı̄ m ádudrot tigmāyudho ajayac chátrum ı́ndrah.
2.030.04a bŕ. haspate tápus.ā´śneva vidhya vŕ. kadvaraso ásurasya vı̄rā´n
2.030.04c yáthā jaghántha dhr.s.atā´ purā´ cid evā´ jahi śátrum asmā´kam indra
2.030.05a áva ks.ipa divó áśmānam uccā´ yéna śátrum mandasānó nijū ´rvāh.

´rer asmā´m ardhám
2.030.05c tokásya sātaú tánayasya bhū . kr.n.utād indra gónām
2.030.06a prá hı́ krátum . vr.hátho yám. vanuthó radhrásya stho yájamānasya codaú
2.030.06c ı́ndrāsomā yuvám asmā´m∗ avis.t.am asmı́n bhayásthe kr.n.utam ulokám
2.030.07a ná mā taman ná śraman nótá tandran ná vocāma mā´ sunotéti sómam
2.030.07c yó me pr.n.ā´d yó dádad yó nibódhād yó mā sunvántam úpa góbhir ā´yat
2.030.08a sárasvati tvám asmā´m∗ avid.d.hi marútvatı̄ dhr.s.at´ı̄ jes.i śátrūn
2.030.08c tyám . cic chárdhantam . tavis.ı̄yámān.am ı́ndro hanti vr.s.abhám . śán.d.ikānām
2.030.09a yó nah. sánutya utá vā jighatnúr abhikhyā´ya tám . tigiténa vidhya
2.030.09c bŕ. haspata ā´yudhair jes.i śátrūn druhé r´ı̄s.antam pári dhehi rājan
2.030.10a asmā´kebhih. sátvabhih. śūra śū ´rair vı̄ryā` kr.dhi yā´ni te kártvāni
2.030.10c jyóg abhūvann ánudhūpitāso hatv´ı̄ tés.ām ā´ bharā no vásūni
2.030.11a tám . vah. śárdham mā´rutam . sumnayúr girópa bruve námasā daı́vyam . jánam
2.030.11c yáthā rayı́m . sárvavı̄ram. náśāmahā apatyas ´
ā cam
. śrútyam. divé-dive
(222)
2.031.01a asmā´kam mitrāvarun.āvatam . rátham ādityaı́ rudraı́r vásubhih. sacābhúvā
2.031.01c prá yád váyo ná páptan vásmanas pári śravasyávo hŕ. s.ı̄vanto vanars.ádah.

118
2.031.02a ádha smā na úd avatā sajos.aso rátham . devāso abhı́ viks.ú vājayúm
2.031.02c yád āśávah. pádyābhis tı́trato rájah. pr.thivyā´h. sā´nau jáṅghananta pān.ı́bhih.
2.031.03a utá syá na ı́ndro viśvácars.an.ir diváh. śárdhena mā´rutena sukrátuh.
2.031.03c ánu nú sthāty avr.kā´bhir ūtı́bhı̄ rátham mahé sanáye vā´jasātaye
2.031.04a utá syá devó bhúvanasya saks.án.is tvás.t.ā gnā´bhih. sajós.ā jūjuvad rátham
2.031.04c ı́lā bhágo br.haddivótá ródası̄ pūs.ā´ púram. dhir aśvı́nāv ádhā pátı̄
¯
2.031.05a utá tyé dev´ı̄ subháge mithūdŕ. śos.ā´sānáktā jágatām apı̄júvā
2.031.05c stus.é yád vām pr.thivi návyasā váca sthātúś ca váyas trı́vayā upastı́re
2.031.06a utá vah. śám. sam uśı́jām iva śmasy áhir budhnyò ’já ékapād utá
2.031.06c tritá r.bhuks.ā´h. savitā´ cáno dadhe ’pā´m . nápād āśuhémā dhiyā´ śámi
2.031.07a ´
etā vo vaśmy údyatā yajatrā átaks.ann āyávo návyase sám
2.031.07c śravasyávo vā´jam . cakānā´h. sáptir ná ráthyo áha dhı̄tı́m aśyāh.
(223)
2.032.01a asyá me dyāvāpr.thivı̄ r.tāyató bhūtám avitr´ı̄ vácasah. sı́s.āsatah.
2.032.01c yáyor ā´yuh. pratarám . té idám purá úpastute vasūyúr vām mahó dadhe
2.032.02a mā no gúhyā rı́pa āyór áhan dabhan mā´ na ābhyó rı̄radho duchúnābhyah.
´
2.032.02c mā´ no vı́ yauh. sakhyā´ viddhı́ tásya nah. sumnāyatā´ mánasā tát tvemahe
2.032.03a áhelatā mánasā śrus.t.ı́m ā´ vaha dúhānām . dhenúm pipyús.ı̄m asaścátam
¯ ´
2.032.03c pádyābhir āśúm . vácasā ca vājı́nam . tvām . hinomi puruhūta viśváhā
2.032.04a rākā´m ahám . suhávām . sus t
.. ut ´ı̄ huve śrn
.. ótu nah. subhágā bódhatu tmánā
2.032.04c s´ı̄vyatv ápah. sūcyā´chidyamānayā dádātu vı̄rám . śatádāyam ukthyàm
2.032.05a ´ ´
yās te rāke sumatáyah. supéśaso yābhir dádāsi dāśús.e vásūni
2.032.05c tā´bhir no adyá sumánā upā´gahi sahasrapos.ám . subhage rárān.ā
2.032.06a ´ ´
sı́nı̄vāli pŕ. thus.t.uke yā devānām ási svásā
2.032.06c jus.ásva havyám ā´hutam prajā´m . devi didid.d.hi nah.
2.032.07a yā´ subāhúh. svaṅgurı́h. sus.ū ´mā bahusū ´varı̄
2.032.07c tásyai viśpátnyai havı́h. sinı̄vālyaı́ juhotana
2.032.08a yā´ guṅgū´r yā´ sinı̄vāl´ı̄ yā´ rākā´ yā´ sárasvatı̄
2.032.08c indrān. ı̄ m ahva ūtáye varun.ān´ı̄m
´ . svastáye
(224)
2.033.01a ā´ te pitar marutām . sumnám etu mā´ nah. sū ´ryasya sam . dŕ. śo yuyothāh.
2.033.01c abhı́ no vı̄ró árvati ks.ameta prá jāyemahi rudra prajābhih. ´
2.033.02a tvā´dattebhı̄ rudra śám . tamebhih. śatám . hı́mā aśı̄ya bhes.ajébhih.
2.033.02c vy àsmád dvés.o vitarám . vy ám . ho vy ámı̄vāś cātayasvā vı́s.ūcı̄h.
2.033.03a śrés.t.ho jātásya rudra śriyā´si tavástamas tavásām . vajrabāho
2.033.03c párs.i n.ah. pārám ám . hasah. svastı́ vı́śvā abh`ı̄tı̄ rápaso yuyodhi
2.033.04a mā tvā rudra cukrudhāmā námobhir mā´ dús.t.utı̄ vr.s.abha mā´ sáhūtı̄
´
2.033.04c ún no vı̄rā´m∗ arpaya bhes.ajébhir bhis.áktamam . tvā bhis.ájām . śr.n.omi
2.033.05a hávı̄mabhir hávate yó havı́rbhir áva stómebhı̄ rudrám . dis.ı̄ya
2.033.05c r.dūdárah. suhávo mā no asyaı́ babhrúh. suśı́pro rı̄radhan manā´yai
´
2.033.06a ún mā mamanda vr.s.abhó marútvān tváks.ı̄yasā váyasā nā´dhamānam

119
2.033.06c ghŕ. n.ı̄va chāyā´m arapā´ aśı̄yā´ vivāseyam . rudrásya sumnám
2.033.07a kvà syá te rudra mr.layā´kur hásto yó ásti bhes.ajó jálās.ah.
¯
2.033.07c apabhartā´ rápaso daı́vyasyābh´ı̄ nú mā vr.s.abha caks.amı̄thāh.
2.033.08a prá babhráve vr.s.abhā´ya śvitı̄cé mahó mah´ı̄m . sus.t.utı́m ı̄rayāmi
2.033.08c namasyā´ kalmalı̄kı́nam . námobhir gr n
.. ı̄mási tves . ám. rudrásya nā´ma
´
2.033.09a sthirébhir áṅgaih. pururūpa ugró babhrúh. śukrébhih. pipiśe hı́ran.yaih.
2.033.09c ´ı̄śānād asyá bhúvanasya bhū ´rer ná vā´ u yos.ad rudrā´d asuryàm
2.033.10a árhan bibhars.i sā´yakāni dhánvā´rhan nis.kám . yajatám . viśvárūpam
2.033.10c árhann idám . dayase vı́śvam ábhvam ´
. ná vā ójı̄yo rudra tvád asti
2.033.11a stuhı́ śrutám . gartasádam . yúvānam mr.gám . ná bhı̄mám upahatnúm ugrám
´
2.033.11c mr.lā jaritré rudra stávāno ’nyám . te asmán nı́ vapantu sénāh.
¯
2.033.12a kumāráś cit pitáram . vándamānam práti nānāma rudropayántam
2.033.12c bhū ´rer dātā´ram . sátpatim . gr.n.ı̄s.e stutás tvám bhes.ajā´ rāsy asmé
´ ´
2.033.13a yā vo bhes.ajā marutah. śúcı̄ni yā´ śám . tamā vr.s.an.o yā´ mayobhú
2.033.13c yā´ni mánur ávr.n.ı̄tā pitā´ nas tā´ śám . ca yóś ca rudrásya vaśmi
2.033.14a pári n.o het ı̄ rudrásya vr.jyāh. pári tves.ásya durmatı́r mah´ı̄ gāt
´
2.033.14c áva sthirā´ maghávadbhyas tanus.va m´ı̄d.hvas tokā´ya tánayāya mr.la
¯
2.033.15a evā´ babhro vr.s.abha cekitāna yáthā deva ná hr.n.ı̄s.é ná hám . si
2.033.15c havanaśrún no rudrehá bodhi br.hád vadema vidáthe suv´ı̄rāh.
(225)
2.034.01a dhārāvarā´ marúto dhr.s.n.vòjaso mr.gā´ ná bhı̄mā´s távis.ı̄bhir arcı́nah.
2.034.01c agnáyo ná śuśucānā´ r.jı̄s.ı́n.o bhŕ. mim . dhámanto ápa gā´ avr.n.vata
2.034.02a dyā´vo ná stŕ. bhiś citayanta khādı́no vy àbhrı́yā ná dyutayanta vr.s.t.áyah.
2.034.02c rudró yád vo maruto rukmavaks.aso vŕ. s.ā´jani pŕ. śn.yāh. śukrá ū ´dhani
∗ ∗
2.034.03a uks.ánte áśvām átyām ivājı́s.u nadásya kárn.ais turayanta āśúbhih.
2.034.03c hı́ran.yaśiprā maruto dávidhvatah. pr.ks.ám . yātha pŕ. s.atı̄bhih. samanyavah.
2.034.04a pr.ks.é tā vı́śvā bhúvanā vavaks.ire mitrāya vā sádam ā´ jı̄rádānavah.
´ ´
2.034.04c pŕ. s.adaśvāso anavabhrárādhasa r.jipyā´so ná vayúnes.u dhūrs.ádah.
2.034.05a ı́ndhanvabhir dhenúbhı̄ rapśádūdhabhir adhvasmábhih. pathı́bhir bhrājadr.s.t.ayah.
2.034.05c ā´ ham . sā´so ná svásarān.i gantana mádhor mádāya marutah. samanyavah.
2.034.06a ā´ no bráhmān.i marutah. samanyavo narā´m . ná śám . sah. sávanāni gantana
´
2.034.06c áśvām iva pipyata dhenúm ūdhani kártā dhı́yam . jaritré vā´japeśasam
2.034.07a tám . no dāta maruto vājı́nam . rátha āpānám bráhma citáyad divé-dive
2.034.07c ı́s.am . stotŕ. bhyo vr.jánes.u kāráve sanı́m medhā´m áris.t.am . dus.t.áram
. sáhah.
2.034.08a yád yuñjáte marúto rukmávaks.asó ’śvān ráthes.u bhága ā´ sudā´navah.
2.034.08c dhenúr ná śı́śve svásares.u pinvate jánāya rātáhavis.e mah´ı̄m ı́s.am
2.034.09a yó no maruto vr.kátāti mártyo ripúr dadhé vasavo ráks.atā ris.áh.
2.034.09c vartáyata tápus.ā cakrı́yābhı́ tám áva rudrā aśáso hantanā vádhah.
2.034.10a citrám . tád vo maruto yā´ma cekite pŕ. śnyā yád ū ´dhar ápy āpáyo duhúh.
2.034.10c yád vā nidé návamānasya rudriyās tritám . járāya juratā´m adābhyāh.
2.034.11a tā´n vo mahó marúta evayā´vno vı́s.n.or es.ásya prabhr.thé havāmahe

120
2.034.11c hı́ran.yavarn.ān kakuhā´n yatásruco brahman.yántah. śám . syam. rā´dha ı̄mahe
2.034.12a té dáśagvāh. prathamā´ yajñám ūhire té no hinvantūs.áso vyùs.t.is.u
2.034.12c us.ā´ ná rām´ı̄r arun.aı́r áporn.ute mahó jyótis.ā śucatā´ góarn.asā
2.034.13a té ks.on.´ı̄bhir arun.ébhir nā´ñjı́bhı̄ rudrā´ r.tásya sádanes.u vāvr.dhuh.
2.034.13c niméghamānā átyena pā´jasā suścandrám . várn.am . dadhire supéśasam
´ ∗ ´
2.034.14a tām iyānó máhi várūtham ūtáya úpa ghéd enā námasā gr.n.ı̄masi
2.034.14c tritó ná yā´n páñca hótn abhı́s.t.aya āvavártad ávarāñ cakrı́yā´vase
2.034.15a yáyā radhrám pāráyathā´ty ám . ho yáyā nidó muñcátha vanditā´ram
2.034.15c ´ ´ ´
arvācı̄ sā maruto yā va ūtı́r ó s.ú vāśréva sumatı́r jigātu
(226)
2.035.01a úpem asr.ks.i vājayúr vacasyā´m . cáno dadhı̄ta nādyó gı́ro me
2.035.01c apā´m . nápād āśuhémā kuvı́t sá supéśasas karati jós.is.ad dhı́
2.035.02a imám . sv àsmai hr.dá ā´ sútas.t.am mántram . vocema kuvı́d asya védat
2.035.02c apām´ ´
. nápād asuryàsya mahnā vı́śvāny aryó bhúvanā jajāna
2.035.03a sám anyā´ yánty úpa yanty anyā´h. samānám ūrvám . nadyàh. pr.n.anti
2.035.03c tám ū śúcim ´
. śúcayo dı̄divām . sam apām ´ . nápātam pári tasthur ā´pah.
2.035.04a tám ásmerā yuvatáyo yúvānam marmr.jyámānāh. pári yanty ā´pah.
2.035.04c sá śukrébhih. śı́kvabhı̄ revád asmé dı̄dā´yānidhmó ghr.tánirn.ig apsú
2.035.05a asmaı́ tisró avyathyā´ya nā´rı̄r devā´ya dev´ı̄r didhis.anty ánnam
2.035.05c kŕ. tā ivópa hı́ prasarsré apsú sá pı̄yū ´s.am . dhayati pūrvasū ´nām
2.035.06a áśvasyā´tra jánimāsyá ca svàr druhó ris.áh. sampŕ. cah. pāhi sūr´ı̄n
2.035.06c āmā´su pūrs.ú paró apramr.s.yám . nā´rātayo vı́ naśan nā´nr.tāni
2.035.07a svá ā´ dáme sudúghā yásya dhenúh. svadhā´m pı̄pāya subhv ánnam atti
2.035.07c só apā´m . nápād ūrjáyann apsv àntár vasudéyāya vidhaté vı́ bhāti
2.035.08a yó apsv ā´ śúcinā daı́vyena r.tā´vā´jasra urviyā´ vibhā´ti
2.035.08c vayā´ ı́d anyā´ bhúvanāny asya prá jāyante vı̄rúdhaś ca prajā´bhih.
2.035.09a apā´m . nápād ā´ hy ásthād upástham . jihmā´nām ūrdhvó vidyútam . vásānah.
2.035.09c tásya jyés.t.ham mahimā´nam . váhantı̄r hı́ran . yavarn āh
. . pári yanti yahv´ı̄h.
2.035.10a hı́ran.yarūpah. sá hı́ran.yasam . dr.g apām´ . nápāt séd u hı́ran.yavarn.ah.
2.035.10c hiran.yáyāt pári yóner nis.ádyā hiran.yadā´ dadaty ánnam asmai
2.035.11a tád asyā´nı̄kam utá cā´ru nā´māpı̄cyàm . vardhate náptur apā´m
2.035.11c ´
yám indháte yuvatáyah. sám itthā hı́ran.yavarn.am . ghr.tám ánnam asya
2.035.12a asmaı́ bahūnā´m avamā´ya sákhye yajñaı́r vidhema námasā havı́rbhih.
2.035.12c sám . sā´nu mā´rjmi dı́dhis.āmi bı́lmair dádhāmy ánnaih. pári vanda r.gbhı́h.
2.035.13a sá ı̄m . vŕ. s.ājanayat tā´su gárbham . sá ı̄m. śı́śur dhayati tám . rihanti
2.035.13c só apā´m . nápād ánabhimlātavarn.o ’nyásyevehá tanvā` vives.a
2.035.14a asmı́n padé paramé tasthivā´m . sam adhvasmábhir viśváhā dı̄divā´m . sam
2.035.14c ā´po náptre ghr.tám ánnam . váhantı̄h . svayám átkaih. pári dı̄yanti yahv ´ı̄h.
2.035.15a áyām . sam agne suks.itı́m . jánāyā´yām . sam u maghávadbhyah. suvr.ktı́m
2.035.15c vı́śvam . tád bhadrám . yád ávanti devā´ br.hád vadema vidáthe suv´ı̄rāh.
(227)

121
2.036.01a túbhyam . hinvānó vasis.t.a gā´ apó ’dhuks.an sı̄m ávibhir ádribhir nárah.
2.036.01c pı́bendra svā´hā práhutam . vás.at.kr.tam . hotrā´d ā´ sómam prathamó yá ´ı̄śis.e
2.036.02a yajñaı́h. sámmiślāh. pŕ. s.atı̄bhir r.s.t.ı́bhir yā´mañ chubhrā´so añjı́s.u priyā´ utá
2.036.02c āsádyā barhı́r bharatasya sūnavah. potrā´d ā´ sómam pibatā divo narah.
2.036.03a améva nah. suhavā ā´ hı́ gántana nı́ barhı́s.i sadatanā rán.is.t.ana
2.036.03c áthā mandasva jujus.ān.ó ándhasas tvás.t.ar devébhir jánibhih. sumádgan.ah.
2.036.04a ā´ vaks.i devā´m∗ ihá vipra yáks.i cośán hotar nı́ s.adā yónis.u tris.ú
2.036.04c práti vı̄hi prásthitam . somyám mádhu pı́bā´gnı̄dhrāt táva bhāgásya tr.pn.uhi
2.036.05a es.á syá te tanvò nr.mn.avárdhanah. sáha ójah. pradı́vi bāhvór hitáh.
2.036.05c túbhyam . sutó maghavan túbhyam ā´bhr.tas tvám asya brā´hman.ād ā´ tr.pát
piba
2.036.06a jus.éthām . yajñám bódhatam . hávasya me sattó hótā nivı́dah. pūrvyā´ ánu
2.036.06c áchā rā´jānā náma ety āvŕ. tam praśāstrā´d ā´ pibatam
. somyám mádhu
(228)
2.037.01a mándasva hotrā´d ánu jós.am ándhasó ’dhvaryavah. sá pūrn.ā´m
. vas.t.y āsı́cam
2.037.01c ´
tásmā etám bharata tadvaśó dadı́r hotrād sómam . dravin.odah. pı́ba r.túbhih.
2.037.02a yám u pū´rvam áhuve tám idám . huve séd u hávyo dadı́r yó nā´ma pátyate
2.037.02c adhvaryúbhih. prásthitam . somyám mádhu potrā´t sómam . dravin.odah. pı́ba
r.túbhih.
2.037.03a médyantu te váhnayo yébhir ´ı̄yasé ’ris.an.yan vı̄layasvā vanaspate
´yā dhr.s.n.o abhigū ´ryā tvám ¯
2.037.03c āyū . nes.t.rā´t sómam . dravin.odah. pı́ba r.túbhih.
2.037.04a ápād dhotrā´d utá potrā´d amattotá nes.t.rā´d ajus.ata práyo hitám
2.037.04c tur´ı̄yam pā´tram ámr.ktam ámartyam . dravin.odā´h. pibatu drāvin.odasáh.
2.037.05a ´
arvāñcam adyá yayyàm ´
. nr.vāhan.am . rátham . yuñjāthām ihá vām . vimócanam
2.037.05c pr.ṅktám
. hav ´ı̄ ms
.. i mádhun ´
ā hı́ kam. gatám áthā sómam pibatam . vājinı̄vasū
2.037.06a jós.y agne samı́dham . jós.y ā´hutim . jós.i bráhma jányam . jós.i sus.t.utı́m
∗ ´ ∗
2.037.06c vı́śvebhir vı́śvām r.túnā vaso mahá uśán devām uśatáh. pāyayā havı́h.
(229)
2.038.01a úd u s.yá deváh. savitā´ savā´ya śaśvattamám . tádapā váhnir asthāt
2.038.01c nūnám . devébhyo vı́ hı́ dh ´
ā ti rátnam áth ´
ā bhajad vı̄tı́hotram. svastaú
2.038.02a vı́śvasya hı́ śrus.t.áye devá ūrdhváh. prá bāhávā pr.thúpān.ih. sı́sarti
2.038.02c ´āpaś cid asya vratá ā´ nı́mr.grā ayám . cid vā´to ramate párijman
2.038.03a āśúbhiś cid yā´n vı́ mucāti nūnám árı̄ramad átamānam . cid étoh.
∗ ´
2.038.03c ahyárs.ūn.ām . cin ny àyām avis.yām ánu vratám . savitúr móky ā´gāt
2.038.04a púnah. sám avyad vı́tatam . váyantı̄ madhyā´ kártor ny àdhāc chákma dh´ı̄rah.
2.038.04c út sam . hā´yāsthād vy `r.tū ´m∗ r adardhar arámatih. savitā´ devá ā´gāt
2.038.05a nā´naúkām . si dúryo vı́śvam ā´yur vı́ tis.t.hate prabhaváh. śóko agnéh.
2.038.05c jyés.t.ham mātā´ sūnáve bhāgám ā´dhād ánv asya kétam is.itám . savitrā´
2.038.06a samā´vavarti vı́s.t.hito jigı̄s.úr vı́śves.ām . kā´maś cáratām amā´bhūt
∗ ´
2.038.06c śáśvām ápo vı́kr.tam . hitvy āgād ánu vratám . savitúr daı́vyasya
2.038.07a tváyā hitám ápyam apsú bhāgám . dhánv ´
ā nv ā´ mr.gayáso vı́ tasthuh.

122
2.038.07c vánāni vı́bhyo nákir asya tā´ni vratā´ devásya savitúr minanti
2.038.08a yādrādhyàm . várun.o yónim ápyam ániśitam . nimı́s.i járbhurān.ah.
2.038.08c vı́śvo mārtān.d.ó vrajám ā´ paśúr gāt sthaśó jánmāni savitā´ vy ā´kah.
2.038.09a ná yásyéndro várun.o ná mitró vratám aryamā´ ná minánti rudráh.
2.038.09c nā´rātayas tám idám . svastı́ huvé devám . savitā´ram. námobhih.
2.038.10a bhágam . dhı́yam . vājáyantah. púram . dhim . so gnā´spátir no avyāh.
. nárāśám
2.038.10c āyé vāmásya sam . gathé rayı̄n.ā´m priyā´ devásya savitúh. syāma
2.038.11a asmábhyam . tád divó adbhyáh. pr.thivyā´s tváyā dattám . kā´myam . rā´dha ā´ gāt
2.038.11c śám. yát stotŕ. bhya āpáye bhávāty uruśám . sāya savitar jaritré
(230)
2.039.01a grā´vān.eva tád ı́d ártham . jarethe gŕ. dhreva vr.ks.ám . nidhimántam ácha
2.039.01c brahmā´n.eva vidátha ukthaśā´sā dūtéva hávyā jányā purutrā´
2.039.02a prātaryā´vān.ā rathyèva vı̄rā´jéva yamā´ váram ā´ sacethe
2.039.02c méne iva tanvā` śúmbhamāne dámpatı̄va kratuvı́dā jánes.u
2.039.03a śŕ. ṅgeva nah. prathamā´ gantam arvā´k chaphā´v iva járbhurān.ā tárobhih.
2.039.03c cakravākéva práti vástor usrārvā´ñcā yātam . rathyèva śakrā
2.039.04a nāvéva nah. pārayatam . yugéva nábhyeva na upadh´ı̄va pradh´ı̄va
2.039.04c śvā´neva no áris.an.yā tanū´nām. khŕ. galeva visrásah. pātam asmā´n
2.039.05a ´ ´
vātevājuryā nadyèva rı̄tı́r aks.´ı̄ iva cáks.us.ā´ yātam arvā´k
2.039.05c hástāv iva tanvè śámbhavis.t.hā pā´deva no nayatam . vásyo ácha
2.039.06a ós.t.hāv iva mádhv āsné vádantā stánāv iva pipyatam . jı̄váse nah.
2.039.06c ´ ´
nāseva nas tanvò raks.itārā kárn.āv iva suśrútā bhūtam asmé
2.039.07a hásteva śaktı́m abhı́ sam . dad´ı̄ nah. ks.ā´meva nah. sám ajatam . rájām
. si
2.039.07c ´
imā gı́ro aśvinā yus.mayántı̄h. ks.n.ótren.eva svádhitim . sám . śiśı̄tam
2.039.08a etā´ni vām aśvinā várdhanāni bráhma stómam gr
. . tsamad ā´so akran
2.039.08c tā´ni narā jujus.ān.ópa yātam br.hád vadema vidáthe suv´ı̄rāh.
(231)
2.040.01a sómāpūs.an.ā jánanā rayı̄n.ā´m
. jánanā divó jánanā pr.thivyā´h.
2.040.01c jātaú vı́śvasya bhúvanasya gopaú devā´ akr.n.vann amŕ. tasya nā´bhim
2.040.02a imaú devaú jā´yamānau jus.antemaú támām . si gūhatām ájus.t.ā
2.040.02c ābhyā´m ı́ndrah. pakvám āmā´sv antáh. somāpūs.ábhyām . janad usrı́yāsu
2.040.03a ´
sómāpūs.an.ā rájaso vimānam . saptácakram . rátham áviśvaminvam
2.040.03c vis.ūvŕ. tam mánasā yujyámānam . tám
. jinvatho vr.s.an.ā páñcaraśmim
2.040.04a divy ànyáh. sádanam ´ ´
. cakrá uccā pr.thivyām anyó ádhy antáriks.e
2.040.04c tā´v asmábhyam puruvā´ram puruks.úm . rāyás pós.am. vı́ s.yatām . nā´bhim asmé
2.040.05a vı́śvāny anyó bhúvanā jajā´na vı́śvam anyó abhicáks.ān.a eti
2.040.05c sómāpūs.an.āv ávatam . dhı́yam me yuvā´bhyām . vı́śvāh. pŕ. tanā jayema
2.040.06a dhı́yam pūs.ā´ jinvatu viśvaminvó rayı́m . sómo rayipátir dadhātu
2.040.06c ávatu devy áditir anarvā´ br.hád vadema vidáthe suv´ı̄rāh.
(232)
2.041.01a vā´yo yé te sahasrı́n.o ráthāsas tébhir ā´ gahi

123
2.041.01c niyútvān sómapı̄taye
2.041.02a niyútvān vāyav ā´ gahy ayám . śukró ayāmi te
2.041.02c gántāsi sunvató gr.hám
2.041.03a śukrásyādyá gávāśira ı́ndravāyū niyútvatah.
2.041.03c ā´ yātam pı́batam . narā
2.041.04a ayám . vām mitrāvarun.ā sutáh. sóma r.tāvr.dhā
2.041.04c máméd ihá śrutam . hávam
2.041.05a rā´jānāv ánabhidruhā dhruvé sádasy uttamé
2.041.05c sahásrasthūn.a āsāte
2.041.06a tā´ samrā´jā ghr.tā´sutı̄ ādityā´ dā´nunas pátı̄
2.041.06c sácete ánavahvaram
2.041.07a gómad ū s.ú nāsatyā´śvāvad yātam aśvinā
2.041.07c vart´ı̄ rudrā nr.pā´yyam
2.041.08a ná yát páro nā´ntara ādadhárs.ad vr.s.an.vasū
2.041.08c duh.śám . so mártyo ripúh.
2.041.09a ´ ´
tā na ā volham aśvinā rayı́m piśáṅgasam . dr.śam
¯
2.041.09c dhı́s.n.yā varivovı́dam
2.041.10a ı́ndro aṅgá mahád bhayám abh´ı̄ s.ád ápa cucyavat
2.041.10c sá hı́ sthiró vı́cars.an.ih.
2.041.11a ı́ndraś ca mr.láyāti no ná nah. paścā´d aghám . naśat
¯
2.041.11c bhadrám bhavāti nah. puráh.
2.041.12a ı́ndra ā´śābhyas pári sárvābhyo ábhayam . karat
2.041.12c jétā śátrūn vı́cars.an.ih.
2.041.13a vı́śve devāsa ā´ gata śr.n.utā´ ma imám . hávam
2.041.13c édám barhı́r nı́ s.ı̄data
2.041.14a tı̄vró vo mádhumām∗ ayám . śunáhotres.u matsaráh.
2.041.14c etám pibata kāmyam ´
2.041.15a ı́ndrajyes.t.hā márudgan.ā dévāsah. pū ´s.arātayah.
2.041.15c vı́śve máma śrutā hávam
2.041.16a ámbitame nádı̄tame dévitame sárasvati
2.041.16c apraśastā´ iva smasi práśastim amba nas kr.dhi
2.041.17a tvé vı́śvā sarasvati śritā´yūm . s.i devyā´m
2.041.17c śunáhotres.u matsva prajā´m . devi didid.d.hi nah.
2.041.18a ´
imā bráhma sarasvati jus.ásva vājinı̄vati
2.041.18c yā´ te mánma gr.tsamadā´ r.tāvari priyā´ devés.u júhvati
2.041.19a prétām . yajñásya śambhúvā yuvā´m ı́d ā´ vr.n.ı̄mahe
2.041.19c agnı́m . ca havyavā´hanam
2.041.20a dyā´vā nah. pr.thiv´ı̄ imám . sidhrám adyá divispŕ. śam
2.041.20c yajñám . devés.u yachatām
2.041.21a ´ā vām upástham adruhā devā´h. sı̄dantu yajñı́yāh.
2.041.21c ihā´dyá sómapı̄taye

124
(233)
2.042.01a kánikradaj janús.am prabruvān.á ı́yarti vā´cam aritéva nā´vam
2.042.01c sumaṅgálaś ca śakune bhávāsi mā´ tvā kā´ cid abhibhā´ vı́śvyā vidat
2.042.02a mā´ tvā śyená úd vadhı̄n mā´ suparn.ó mā´ tvā vidad ı́s.umān vı̄ró ástā
2.042.02c pı́tryām ánu pradı́śam . kánikradat sumaṅgálo bhadravād´ı̄ vadehá
2.042.03a áva kranda daks.in.ató gr.hā´n.ām . sumaṅgálo bhadravād´ı̄ śakunte
2.042.03c mā´ na stená ı̄śata mā´gháśam . so br.hád vadema vidáthe suv´ı̄rāh.
(234)
2.043.01a pradaks.in.ı́d abhı́ gr.n.anti kārávo váyo vádanta r.tuthā´ śakúntayah.
2.043.01c ubhé vā´cau vadati sāmagā´ iva gāyatrám . ca traı́s.t.ubham . cā´nu rājati
´
2.043.02a udgātéva śakune sāma gāyasi brahmaputrá iva sávanes.u śam . sasi
2.043.02c vŕ. s.eva vāj´ı̄ śı́śumatı̄r ap´ı̄tyā sarváto nah. śakune bhadrám ā´ vada viśváto
nah. śakune pún.yam ā´ vada
2.043.03a āvádam . s tvám . śakune bhadrám ā´ vada tūs.n.´ı̄m ā´sı̄nah. sumatı́m . cikiddhi nah.
2.043.03c yád utpátan vádasi karkarı́r yathā br.hád vadema vidáthe suv´ı̄rāh.

3 RV03A
(235)
3.001.01a sómasya mā tavásam . váks.y agne váhnim . cakartha vidáthe yájadhyai

3.001.01c devā´m áchā d´ı̄dyad yuñjé ádrim . śamāyé agne tanvàm . jus.asva
3.001.02a ´
prāñcam . yajñám . cakr.ma várdhatām ´
. g ı̄ h. samı́dbhir agnı́m . námasā duvasyan
3.001.02c diváh. śaśāsur vidáthā kavı̄nā´m gŕ
. . tsāya cit taváse gātúm ı̄s.uh.
3.001.03a máyo dadhe médhirah. pūtádaks.o diváh. subándhur janús.ā pr.thivyā´h.
3.001.03c ávindann u darśatám apsv àntár devā´so agnı́m apási svásn.ām
3.001.04a ávardhayan subhágam . saptá yahv´ı̄h. śvetám . jajñānám arus.ám mahitvā´
3.001.04c śı́śum ` ´
. ná jātám abhy ārur áśvā devāso agnı́m . jániman vapus.yan
3.001.05a śukrébhir áṅgai rája ātatanvā´n krátum punānáh. kavı́bhih. pavı́traih.
3.001.05c śocı́r vásānah. páry ā´yur apā´m . śrı́yo mimı̄te br.hat´ı̄r ánūnāh.
3.001.06a vavrājā sı̄m ánadatı̄r ádabdhā divó yahv´ı̄r ávasānā ánagnāh.
´
3.001.06c sánā átra yuvatáyah. sáyonı̄r ékam . gárbham . dadhire saptá vā´n.ı̄h.
3.001.07a ´
stı̄rn.ā asya sam . háto viśvárūpā ghr.tásya yónau sraváthe mádhūnām
3.001.07c ásthur átra dhenávah. pı́nvamānā mah´ı̄ dasmásya mātárā samı̄c´ı̄
3.001.08a babhrān.áh. sūno sahaso vy àdyaud dádhānah. śukrā´ rabhasā´ vápūm . s.i
3.001.08c ´
ścótanti dhārā mádhuno ghr.tásya vŕ. s.ā yátra vāvr.dhé kāvyena ´
3.001.09a pitúś cid ū ´dhar janús.ā viveda vy àsya dhā´rā asr.jad vı́ dhénāh.
3.001.09c gúhā cárantam . sákhibhih. śivébhir divó yahv´ı̄bhir ná gúhā babhūva
3.001.10a pitúś ca gárbham . janitúś ca babhre pūrv´ı̄r éko adhayat p´ı̄pyānāh.
3.001.10c vŕ. s.n.e sapátnı̄ śúcaye sábandhū ubhé asmai manus.yè nı́ pāhi
3.001.11a uraú mahā´m∗ anibādhé vavardhā´po agnı́m . yaśásah. sám. hı́ pūrv´ı̄h.

125
3.001.11c r.tásya yónāv aśayad dámūnā jāmı̄nā´m agnı́r apási svásn.ām
3.001.12a akró ná babhrı́h. samithé mah´ı̄nām . didr.ks.éyah. sūnáve bhā´r.jı̄kah.
3.001.12c úd usrı́yā jánitā yó jajā´nāpā´m. gárbho nŕ. tamo yahvó agnı́h.
3.001.13a apām´ . gárbham . darśatám ós.adhı̄nām . vánā jajāna subhágā vı́rūpam
3.001.13c devā´saś cin mánasā sám . hı́ jagmúh . pánis.t.ham. jātám. tavásam . duvasyan
3.001.14a ´
br.hánta ı́d bhānávo bhār.jı̄kam agnı́m . sacanta vidyúto ná śukrā´h.
3.001.14c gúheva vr.ddhám . sádasi své antár apārá ūrvé amŕ. tam . dúhānāh.
3.001.15a ´ı̄le ca tvā yájamāno havı́rbhir ´ı̄le sakhitvám . sumatı́m . nı́kāmah.
¯ ¯
3.001.15c devaı́r ávo mimı̄hi sám . jaritré ráks.ā ca no dámyebhir ánı̄kaih.
3.001.16a upaks.etā´ras táva supran.ı̄té ’gne vı́śvāni dhányā dádhānāh.
3.001.16c surétasā śrávasā túñjamānā abhı́ s.yāma pr.tanāyū ´m∗ r ádevān
3.001.17a ā´ devā´nām abhavah. ketúr agne mandró vı́śvāni kā´vyāni vidvā´n
3.001.17c práti mártām∗ avāsayo dámūnā ánu devā´n rathiró yāsi sā´dhan
3.001.18a nı́ duron.é amŕ. to mártyānām . rā´jā sasāda vidáthāni sā´dhan
3.001.18c ghr.tápratı̄ka urviyā´ vy àdyaud agnı́r vı́śvāni kā´vyāni vidvā´n
3.001.19a ā´ no gahi sakhyébhih. śivébhir mahā´n mah´ı̄bhir ūtı́bhih. saran.yán
3.001.19c asmé rayı́m bahulám . sám . tarutram . suvā´cam bhāgám . yaśásam . kr.dhı̄ nah.
3.001.20a etā´ te agne jánimā sánāni prá pūrvyā´ya nū ´tanāni vocam
3.001.20c ´ ´
mahānti vŕ. s.n.e sávanā kr.témā jánmañ-janman nı́hito jātávedāh.
3.001.21a jánmañ-janman nı́hito jātávedā viśvā´mitrebhir idhyate ájasrah.
3.001.21c tásya vayám . sumataú yajñı́yasyā´pi bhadré saumanasé syāma
3.001.22a imám . yajñám. sahasāvan tvám . no devatrā´ dhehi sukrato rárān.ah.
3.001.22c prá yam . si hotar br.hat´ı̄r ı́s.o nó ’gne máhi drávin.am ā´ yajasva
3.001.23a ı́lām agne purudám . sam. sanı́m . góh. śaśvattamám . hávamānāya sādha
¯
3.001.23c syā´n nah. sūnús tánayo vijā´vā´gne sā´ te sumatı́r bhūtv asmé
(236)
3.002.01a vaiśvānarā´ya dhis.án.ām r.tāvŕ. dhe ghr.tám . ná pūtám agnáye janāmasi
3.002.01c dvitā´ hótāram mánus.aś ca vāgháto dhiyā´ rátham . ná kúliśah. sám r.n.vati
3.002.02a sá rocayaj janús.ā ródası̄ ubhé sá mātrór abhavat putrá ´ı̄d.yah.
3.002.02c havyavā´l agnı́r ajáraś cánohito dūlábho viśā´m átithir vibhā´vasuh.
¯ ¯
3.002.03a krátvā dáks.asya tárus.o vı́dharman.i devā´so agnı́m . janayanta cı́ttibhih.
3.002.03c ´
rurucānám bhānúnā jyótis.ā mahām átyam ´
. ná vājam . sanis.yánn úpa bruve
3.002.04a ā´ mandrásya sanis.yánto váren.yam vr
. .. n ı̄máhe áhrayam . vā´jam r.gmı́yam
3.002.04c rātı́m bhŕ. gūn.ām uśı́jam. kavı́kratum agnı́m ´
. rājantam . divyéna śocı́s.ā
3.002.05a agnı́m . sumn ´
ā ya dadhire puró jánā v´
ā jaśravasam ihá vr.ktábarhis.ah.
3.002.05c yatásrucah. surúcam . viśvádevyam . rudrám . yajñā´nām. sā´dhadis.t.im apásām
3.002.06a ´
pāvakaśoce táva hı́ ks.áyam pári hótar yajñés.u vr.ktábarhis.o nárah.
3.002.06c ágne dúva ichámānāsa ā´pyam úpāsate drávin.am . dhehi tébhyah.
3.002.07a ā´ ródası̄ apr.n.ad ā´ svàr maháj jātám . yád enam apáso ádhārayan
3.002.07c só adhvarāya pári n.ı̄yate kavı́r átyo ná vā´jasātaye cánohitah.
´
3.002.08a namasyáta havyádātim . svadhvarám . duvasyáta dámyam . jātávedasam

126
3.002.08c rath´ı̄r r.tásya br.ható vı́cars.an.ir agnı́r devā´nām abhavat puróhitah.
3.002.09a tisró yahvásya samı́dhah. párijmano ’gnér apunann uśı́jo ámr.tyavah.
3.002.09c tā´sām ékām ádadhur mártye bhújam u lokám u dvé úpa jāmı́m ı̄yatuh.
3.002.10a viśā´m . kavı́m . viśpátim mā´nus.ı̄r ı́s.ah. sám . sı̄m akr.n.van svádhitim . ná téjase
3.002.10c sá udváto niváto yāti vévis.at sá gárbham es.ú bhúvanes.u dı̄dharat
3.002.11a sá jinvate jat.háres.u prajajñivā´n vŕ. s.ā citrés.u nā´nadan ná sim . háh.
3.002.11c vaiśvānaráh. pr.thupā´jā ámartyo vásu rátnā dáyamāno vı́ dāśús.e
3.002.12a vaiśvānaráh. pratnáthā nā´kam ā´ruhad divás pr.s.t.hám bhándamānah. sumánmabhih.
3.002.12c sá pūrvaváj janáyañ jantáve dhánam . samānám ájmam páry eti jā´gr.vih.
3.002.13a r.tā´vānam . yajñı́yam . vı́pram ukthyàm ā´ yám . dadhé mātarı́śvā divı́ ks.áyam
3.002.13c tám . citráyāmam . hárikeśam ı̄mahe sudı̄tı́m agnı́m . suvitā´ya návyase
3.002.14a śúcim . ná yā´mann is.irám . svardŕ. śam
. ketúm . divó rocanasthā´m us.arbúdham
3.002.14c agnı́m mūrdhā´nam . divó ápratis.kutam . tám ı̄mahe námasā vājı́nam br.hát
3.002.15a mandrám . hótāram . śúcim ádvayāvinam . dámūnasam ukthyàm . viśvácars.an.im
3.002.15c rátham . ná citrám . vápus . āya darśatám mánurhitam . sádam ı́d rāyá ı̄mahe
(237)
3.003.01a vaiśvānarā´ya pr.thupā´jase vı́po rátnā vidhanta dharún.es.u gā´tave
3.003.01c agnı́r hı́ devā´m∗ amŕ. to duvasyáty áthā dhármān.i sanátā ná dūdus.at
3.003.02a antár dūtó ródası̄ dasmá ı̄yate hótā nı́s.atto mánus.ah. puróhitah.
3.003.02c ks.áyam br.hántam pári bhūs.ati dyúbhir devébhir agnı́r is.itó dhiyā´vasuh.
3.003.03a ketúm . yajñā´nām . vidáthasya sā´dhanam . vı́prāso agnı́m mahayanta cı́ttibhih.
3.003.03c ápām . si yásminn ádhi sam . dadhúr gı́ras tásmin sumnā´ni yájamāna ā´ cake
3.003.04a pitā´ yajñā´nām ásuro vipaścı́tām . vimā´nam agnı́r vayúnam . ca vāghátām
´ ´
3.003.04c ā viveśa ródası̄ bhūrivarpasā purupriyó bhandate dhāmabhih. kavı́h. ´
3.003.05a candrám agnı́m . candráratham . hárivratam . vaiśvānarám apsus.ádam . svarvı́dam
3.003.05c vigāhám . tū´rn.im. távis.ı̄bhir ā´vr.tam bhū ´rn.im . devā´sa ihá suśrı́yam . dadhuh.
3.003.06a agnı́r devébhir mánus.aś ca jantúbhis tanvānó yajñám purupéśasam . dhiyā´
3.003.06c rath´ı̄r antár ı̄yate sā´dhadis.t.ibhir jı̄ró dámūnā abhiśasticā´tanah.
3.003.07a ágne járasva svapatyá ā´yuny ūrjā´ pinvasva sám ı́s.o didı̄hi nah.
3.003.07c váyām . si jinva br.hatáś ca jāgr.va uśı́g devā´nām ási sukrátur vipā´m
3.003.08a viśpátim . yahvám átithim . nárah. sádā yantā´ram. dhı̄nā´m uśı́jam . ca vāghátām
3.003.08c adhvarān.ām´ . cétanam . jātávedasam prá śam . santi námasā jūtı́bhir vr.dhé
3.003.09a vibhā´vā deváh. surán.ah. pári ks.it´ı̄r agnı́r babhūva śávasā sumádrathah.
3.003.09c tásya vratā´ni bhūripos.ı́n.o vayám úpa bhūs.ema dáma ā´ suvr.ktı́bhih.
3.003.10a vaı́śvānara táva dhā´māny ā´ cake yébhih. svarvı́d ábhavo vicaks.an.a
3.003.10c jātá ā´pr.n.o bhúvanāni ródası̄ ágne tā´ vı́śvā paribhū ´r asi tmánā
3.003.11a vaiśvānarásya dam . sánābhyo br.hád árin.ād ékah. svapasyáyā kavı́h.
3.003.11c ubhā´ pitárā maháyann ajāyatāgnı́r dyā´vāpr.thiv´ı̄ bhū ´riretasā
(238)
3.004.01a samı́t-samit sumánā bodhy asmé śucā´-śucā sumatı́m . rāsi vásvah.
3.004.01c ā´ deva devā´n yajáthāya vaks.i sákhā sákhı̄n sumánā yaks.y agne

127
3.004.02a yám . devā´sas trı́r áhann āyájante divé-dive várun.o mitró agnı́h.
3.004.02c sémám . yajñám mádhumantam . kr.dhı̄ nas tánūnapād ghr.táyonim . vidhántam
3.004.03a prá d´ı̄dhitir viśvávārā jigāti hótāram iláh. prathamám . yájadhyai
¯ ´
3.004.03c áchā námobhir vr.s.abhám . vandádhyai sá devān yaks.ad is.itó yájı̄yān
3.004.04a ūrdhvó vām . gātúr adhvaré akāry ūrdhvā´ śoc´ı̄m . s.i prásthitā rájām
. si
´
3.004.04c divó vā nābhā ny àsādi hótā str.n.ı̄máhi devávyacā vı́ barhı́h.
3.004.05a saptá hotrā´n.i mánasā vr.n.ānā´ ı́nvanto vı́śvam práti yann r.téna
3.004.05c nr.péśaso vidáthes.u prá jātā´ abh`ı̄mám . yajñám . vı́ caranta pūrv´ı̄h.
3.004.06a ā bhándamāne us.ásā úpāke utá smayete tanvā` vı́rūpe
´
3.004.06c yáthā no mitró várun.o jújos.ad ı́ndro marútvām∗ utá vā máhobhih.
3.004.07a daı́vyā hótārā prathamā´ ny `r.ñje saptá pr.ks.ā´sah. svadháyā madanti
3.004.07c r.tám. śám
. santa r.tám ı́t tá āhur ánu vratám . vratapā´ d´ı̄dhyānāh.
3.004.08a ā´ bhā´ratı̄ bhā´ratı̄bhih. sajós.ā ı́lā devaı́r manus.yèbhir agnı́h.
¯
3.004.08c sárasvatı̄ sārasvatébhir arvā´k tisró dev´ı̄r barhı́r édám . sadantu
3.004.09a tán nas tur´ı̄pam ádha pos.ayitnú déva tvas.t.ar vı́ rarān.áh. syasva
3.004.09c yáto vı̄ráh. karman.yàh. sudáks.o yuktágrāvā jā´yate devákāmah.
3.004.10a vánaspaté ’va sr.jópa devā´n agnı́r havı́h. śamitā´ sūdayāti
3.004.10c séd u hótā satyátaro yajāti yáthā devā´nām . jánimāni véda
´ ´
3.004.11a ā yāhy agne samidhānó arvāṅ ı́ndren.a devaı́h. sarátham . turébhih.
3.004.11c barhı́r na āstām áditih. suputrā´ svā´hā devā´ amŕ. tā mādayantām
(239)
3.005.01a práty agnı́r us.ásaś cékitānó ’bodhi vı́prah. padav´ı̄h. kavı̄nā´m
3.005.01c pr.thupā´jā devayádbhih. sámiddhó ’pa dvā´rā támaso váhnir āvah.
3.005.02a préd v agnı́r vāvr.dhe stómebhir gı̄rbhı́ stotn.ā´m . namasyà ukthaı́h.
3.005.02c pūrv´ı̄r r.tásya sam dŕ
. . śaś cakānáh. sám
. dūtó adyaud us.áso viroké
3.005.03a ádhāyy agnı́r mā´nus.ı̄s.u viks.v àpā´m . gárbho mitrá r.téna sā´dhan
3.005.03c ā haryató yajatáh. sānv asthād ábhūd u vı́pro hávyo matı̄nā´m
´ ´
3.005.04a mitró agnı́r bhavati yát sámiddho mitró hótā várun.o jātávedāh.
3.005.04c mitró adhvaryúr is.iró dámūnā mitráh. sı́ndhūnām utá párvatānām
3.005.05a pā´ti priyám . ripó ágram padám . véh. pā´ti yahváś cáran.am ´ryasya
. sū
3.005.05c pā´ti nā´bhā saptáśı̄rs.ān.am agnı́h. pā´ti devā´nām upamā´dam r.s.váh.
3.005.06a r.bhúś cakra ´ı̄d.yam . cā´ru nā´ma vı́śvāni devó vayúnāni vidvā´n
3.005.06c sasásya cárma ghr.távat padám . vés tád ı́d agn´ı̄ raks.aty áprayuchan
´
3.005.07a ā yónim agnı́r ghr.távantam asthāt pr.thúpragān.am uśántam uśānáh.
3.005.07c d´ı̄dyānah. śúcir r.s.váh. pāvakáh. púnah.-punar mātárā návyası̄ kah.
3.005.08a sadyó jātá ós.adhı̄bhir vavaks.e yádı̄ várdhanti prasvò ghr.téna
3.005.08c ā´pa iva pravátā śúmbhamānā urus.yád agnı́h. pitrór upásthe
3.005.09a úd u s.t.utáh. samı́dhā yahvó adyaud várs.man divó ádhi nā´bhā pr.thivyā´h.
3.005.09c mitró agnı́r ´ı̄d.yo mātarı́śvā´ dūtó vaks.ad yajáthāya devā´n
3.005.10a úd astambhı̄t samı́dhā nā´kam r.s.vò ’gnı́r bhávann uttamó rocanā´nām
3.005.10c yádı̄ bhŕ. gubhyah. pári mātarı́śvā gúhā sántam . havyavā´ham . samı̄dhé

128
3.005.11a ı́lām agne purudám . sam
. sanı́m . góh. śaśvattamám
. hávamānāya sādha
¯
3.005.11c syā´n nah. sūnús tánayo vijā´vā´gne sā´ te sumatı́r bhūtv asmé
(240)
3.006.01a prá kāravo mananā´ vacyámānā devadr´ı̄cı̄m . nayata devayántah.
3.006.01c daks.in.āvā´d. vājı́nı̄ prā´cy eti havı́r bháranty agnáye ghr.tā´cı̄
3.006.02a ā´ ródası̄ apr.n.ā jā´yamāna utá prá rikthā ádha nú prayajyo
3.006.02c diváś cid agne mahinā´ pr.thivyā´ vacyántām . te váhnayah. saptájihvāh.
3.006.03a dyaúś ca tvā pr.thiv´ı̄ yajñı́yāso nı́ hótāram . sādayante dámāya
3.006.03c yádı̄ vı́śo mānus.ı̄r devayántı̄h. práyasvatı̄r ´ı̄late śukrám arcı́h.
´
¯
3.006.04a mahā´n sadhásthe dhruvá ā´ nı́s.atto ’ntár dyā´vā mā´hine háryamān.ah.
3.006.04c ā´skre sapátnı̄ ajáre ámr.kte sabardúghe urugāyásya dhenū ´
3.006.05a vratā´ te agne maható mahā´ni táva krátvā ródası̄ ā´ tatantha
3.006.05c tvám . dūtó abhavo jā´yamānas tvám . netā´ vr.s.abha cars.an.ı̄nā´m
3.006.06a ´
r.tásya vā keśı́nā yogyābhir ghr.tasnúvā róhitā dhurı́ dhis.va
3.006.06c áthā´ vaha devā´n deva vı́śvān svadhvarā´ kr.n.uhi jātavedah.
3.006.07a diváś cid ā´ te rucayanta rokā´ us.ó vibhāt´ı̄r ánu bhāsi pūrv´ı̄h.
3.006.07c apó yád agna uśádhag vánes.u hótur mandrásya panáyanta devā´h.
3.006.08a uraú vā yé antáriks.e mádanti divó vā yé rocané sánti devā´h.
3.006.08c ´
ūmā vā yé suhávāso yájatrā āyemiré rathyò agne áśvāh.
3.006.09a aı́bhir agne sarátham . yāhy arvā´ṅ nānārathám . vā vibhávo hy áśvāh.
3.006.09c pátnı̄vatas trim . śátam . tr´ı̄m
. ś ca devā´n anus.vadhám ā´ vaha mādáyasva
3.006.10a sá hótā yásya ródası̄ cid urv´ı̄ yajñám . -yajñam abhı́ vr.dhé gr.n.ı̄táh.
3.006.10c prā´cı̄ adhvaréva tasthatuh. suméke r.tā´varı̄ r.tájātasya satyé
3.006.11a ı́lām agne purudám . sam . sanı́m . góh. śaśvattamám . hávamānāya sādha
¯
3.006.11c syā´n nah. sūnús tánayo vijā´vā´gne sā´ te sumatı́r bhūtv asmé
(241)
3.007.01a prá yá ārúh. śitipr.s.t.hásya dhāsér ā´ mātárā viviśuh. saptá vā´n.ı̄h.
3.007.01c pariks.ı́tā pitárā sám . carete prá sarsrāte dı̄rghám ā´yuh. prayáks.e
3.007.02a diváks.aso dhenávo vŕ. s.n.o áśvā dev´ı̄r ā´ tasthau mádhumad váhantı̄h.
3.007.02c r.tásya tvā sádasi ks.emayántam páry ékā carati vartanı́m . gaúh.
3.007.03a ā´ sı̄m arohat suyámā bhávantı̄h. pátiś cikitvā´n rayivı́d rayı̄n.ā´m
3.007.03c prá n´ı̄lapr.s.t.ho atasásya dhāsés tā´ avāsayat purudhápratı̄kah.
3.007.04a máhi tvās.t.rám ūrjáyantı̄r ajuryám . stabhūyámānam . vaháto vahanti
3.007.04c vy áṅgebhir didyutānáh. sadhástha ékām iva ródası̄ ā´ viveśa
3.007.05a jānánti vŕ. s.n.o arus.ásya śévam utá bradhnásya śā´sane ran.anti
3.007.05c divorúcah. surúco rócamānā ı́lā yés.ām
¯ . gán.yā mā´hinā g´ı̄h.
3.007.06a ´
utó pitŕ. bhyām pravı́dānu ghós.am mahó mahádbhyām anayanta śūs.ám
3.007.06c uks.ā´ ha yátra pári dhā´nam aktór ánu svám . dhā´ma jaritúr vaváks.a
3.007.07a adhvaryúbhih. pañcábhih. saptá vı́prāh. priyám . raks.ante nı́hitam padám
. véh.
3.007.07c ´ ´ ´ ´
prāñco madanty uks.án.o ajuryā devā devānām ánu hı́ vratā gúh. ´
3.007.08a daı́vyā hótārā prathamā´ ny `r.ñje saptá pr.ks.ā´sah. svadháyā madanti

129
3.007.08c r.tám . śám
. santa r.tám ı́t tá āhur ánu vratám . vratapā´ d´ı̄dhyānāh.
3.007.09a vr.s.āyánte mahé átyāya pūrv´ı̄r vŕ. s.n.e citrā´ya raśmáyah. suyāmā´h.
3.007.09c déva hotar mandrátaraś cikitvā´n mahó devā´n ródası̄ éhá vaks.i
3.007.10a pr.ks.áprayajo dravin.ah. suvā´cah. suketáva us.áso revád ūs.uh.
3.007.10c utó cid agne mahinā´ pr.thivyā´h. kr.tám . cid énah. sám mahé daśasya
3.007.11a ı́lām agne purudám . sam. sanı́m. góh. śaśvattamám . hávamānāya sādha
¯
3.007.11c syā´n nah. sūnús tánayo vijā´vā´gne sā´ te sumatı́r bhūtv asmé
(242)
3.008.01a añjánti tvā´m adhvaré devayánto vánaspate mádhunā daı́vyena
3.008.01c yád ūrdhvás tı́s.t.hā drávin.ehá dhattād yád vā ks.áyo mātúr asyā´ upásthe
3.008.02a sámiddhasya śráyamān.ah. purástād bráhma vanvānó ajáram . suv´ı̄ram
3.008.02c āré asmád ámatim bā´dhamāna úc chrayasva mahaté saúbhagāya
3.008.03a úc chrayasva vanaspate várs.man pr.thivyā´ ádhi
3.008.03c súmitı̄ mı̄yámāno várco dhā yajñávāhase
3.008.04a yúvā suvā´sāh. párivı̄ta ā´gāt sá u śréyān bhavati jā´yamānah.
3.008.04c tám . dh´ı̄rāsah. kaváya ún nayanti svādhyò mánasā devayántah.
3.008.05a jātó jāyate sudinatvé áhnām . samaryá ā´ vidáthe várdhamānah.
3.008.05c punánti dh´ı̄rā apáso manı̄s.ā´ devayā´ vı́pra úd iyarti vā´cam
3.008.06a yā´n vo náro devayánto nimimyúr vánaspate svádhitir vā tatáks.a
3.008.06c té devā´sah. sváravas tasthivā´m . sah. prajā´vad asmé didhis.antu rátnam
3.008.07a yé vr.kn.ā´so ádhi ks.ámi nı́mitāso yatásrucah.
3.008.07c té no vyantu vā´ryam . devatrā´ ks.etrasā´dhasah.
3.008.08a ādityā´ rudrā´ vásavah. sunı̄thā´ dyā´vāks.ā´mā pr.thiv´ı̄ antáriks.am
3.008.08c sajós.aso yajñám avantu devā´ ūrdhvám . kr.n.vantv adhvarásya ketúm
3.008.09a ham . s´
ā iva śren
. iśó yátānāh
. śukr ´
ā . sváravo na ā´guh.
vásānāh
3.008.09c unnı̄yámānāh. kavı́bhih. purástād devā´ devā´nām ápi yanti pā´thah.
3.008.10a śŕ. ṅgān.ı̄véc chr.ṅgı́n.ām. sám. dadr.śre cas.ā´lavantah. sváravah. pr.thivyā´m
3.008.10c vāghádbhir vā vihavé śrós.amān.ā asmā´m∗ avantu pr.tanā´jyes.u
3.008.11a vánaspate śatávalśo vı́ roha sahásravalśā vı́ vayám . ruhema
3.008.11c yám . tv ´
ā m ayám . svádhitis téjamānah . pran. in´
ā ya mahaté saúbhagāya
(243)
3.009.01a sákhāyas tvā vavr.mahe devám mártāsa ūtáye
3.009.01c apā´m. nápātam . subhágam . sud´ı̄ditim . suprátūrtim anehásam
3.009.02a ´ ´
kāyamāno vanā tvám ´
. yán mātā˙ r ájagann apáh.
3.009.02c ná tát te agne pramŕ. s.e nivártanam . yád dūré sánn ihā´bhavah.
3.009.03a áti tr.s.t.ám ´
. vavaks.ithāthaivá sumánā asi
3.009.03c prá-prānyé yánti páry anyá āsate yés.ām . sakhyé ási śritáh.
3.009.04a ´
ı̄yivām . sam áti srı́dhah. śáśvatı̄r áti saścátah.
3.009.04c ánv ı̄m avindan nicirā´so adrúho ’psú sim . hám iva śritám
3.009.05a sasr.vā´m . sam iva tmánāgnı́m itthā´ tiróhitam

130
3.009.05c aı́nam . nayan mātarı́śvā parāváto devébhyo mathitám pári
3.009.06a tám . tvā mártā agr.bhn.ata devébhyo havyavāhana
3.009.06c vı́śvān yád yajñā´m∗ abhipā´si mānus.a táva krátvā yavis.t.hya
3.009.07a tád bhadrám . táva dam . sánā pā´kāya cic chadayati
3.009.07c tvā´m . yád agne paśávah. samā´sate sámiddham apiśarvaré
3.009.08a ´ā juhotā svadhvarám . śı̄rám pāvakáśocis.am
3.009.08c āśúm . dūtám ajirám pratnám ´ı̄d.yam . śrus.t.´ı̄ devám
. saparyata
3.009.09a tr´ı̄n.i śatā´ tr´ı̄ sahásrān.y agnı́m . trim . śác ca devā´ náva cāsaparyan
3.009.09c aúks.an ghr.taı́r ástr.n.an barhı́r asmā ā´d ı́d dhótāram . ny àsādayanta
(244)
3.010.01a tvā´m agne manı̄s.ı́n.ah. samrā´jam . cars.an.ı̄nā´m
3.010.01c devám mártāsa indhate sám adhvaré
3.010.02a tvā´m. yajñés.v r.tvı́jam ágne hótāram ı̄l¯ate
3.010.02c ´
gopā r.tásya dı̄dihi své dáme
3.010.03a sá ghā yás te dádāśati samı́dhā jātávedase
3.010.03c só agne dhatte suv´ı̄ryam . sá pus.yati
3.010.04a sá ketúr adhvarā´n.ām agnı́r devébhir ā´ gamat
3.010.04c añjānáh. saptá hótr.bhir havı́s.mate
3.010.05a prá hótre pūrvyám . váco ’gnáye bharatā br.hát
3.010.05c vipā´m . jyótı̄ms
.. i bı́bhrate ná vedháse
3.010.06a agnı́m . vardhantu no gı́ro yáto jā´yata ukthyàh.
3.010.06c mahé vā´jāya drávin.āya darśatáh.
3.010.07a ágne yájis.t.ho adhvaré devā´n devayaté yaja
3.010.07c hótā mandró vı́ rājasy áti srı́dhah.
3.010.08a sá nah. pāvaka dı̄dihi dyumád asmé suv´ı̄ryam
3.010.08c bhávā stotŕ. bhyo ántamah. svastáye
3.010.09a tám . tvā vı́prā vipanyávo jāgr.vā´m . sah. sám indhate
3.010.09c havyavā´ham ámartyam . sahovŕ. dham
(245)
3.011.01a agnı́r hótā puróhito ’dhvarásya vı́cars.an.ih.
3.011.01c sá veda yajñám ānus.ák
3.011.02a sá havyavā´l ámartya uśı́g dūtáś cánohitah.
¯
3.011.02c agnı́r dhiyā´ sám r.n.vati
3.011.03a agnı́r dhiyā´ sá cetati ketúr yajñásya pūrvyáh.
3.011.03c ártham . hy àsya tarán.i
3.011.04a agnı́m . sūnúm. sánaśrutam . sáhaso jātávedasam
3.011.04c váhnim ´
. devā akr.n.vata
3.011.05a ádābhyah. puraetā´ viśā´m agnı́r mā´nus.ı̄n.ām
3.011.05c ´rn.ı̄ ráthah. sádā návah.
tū
3.011.06a sāhvā´n vı́śvā abhiyújah. krátur devā´nām ámr.ktah.
3.011.06c agnı́s tuvı́śravastamah.

131

3.011.07a abhı́ práyām . si vā´hasā dāśvā´m aśnoti mártyah.
3.011.07c ks.áyam pāvakáśocis.ah.
3.011.08a pári vı́śvāni súdhitāgnér aśyāma mánmabhih.
3.011.08c vı́prāso jātávedasah.
3.011.09a ágne vı́śvāni vā´ryā vā´jes.u sanis.āmahe
3.011.09c tvé devā´sa érire
(246)
3.012.01a ı́ndrāgnı̄ ā´ gatam . sutám. gı̄rbhı́r nábho váren.yam
3.012.01c asyá pātam . dhiyés.itā´
3.012.02a ı́ndrāgnı̄ jaritúh. sácā yajñó jigāti cétanah.
3.012.02c ayā´ pātam imám . sutám
3.012.03a ı́ndram agnı́m . kavichádā yajñásya jūtyā´ vr.n.e
3.012.03c tā´ sómasyehá tr.mpatām
3.012.04a tośā´ vr.trahán.ā huve sajı́tvānā´parājitā
3.012.04c indrāgn´ı̄ vājasā´tamā
3.012.05a prá vām arcanty ukthı́no nı̄thāvı́do jaritā´rah.
3.012.05c ı́ndrāgnı̄ ı́s.a ā´ vr.n.e
3.012.06a ı́ndrāgnı̄ navatı́m púro dāsápatnı̄r adhūnutam
3.012.06c sākám ékena kárman.ā
3.012.07a ı́ndrāgnı̄ ápasas páry úpa prá yanti dhı̄táyah.
3.012.07c r.tásya pathyā` ánu
3.012.08a ı́ndrāgnı̄ tavis.ā´n.i vām . sadhásthāni práyām . si ca
3.012.08c yuvór aptū ´ryam . hitám
3.012.09a ı́ndrāgnı̄ rocanā´ diváh. pári vā´jes.u bhūs.athah.
3.012.09c tád vām . ceti prá vı̄ryàm
(247)
3.013.01a prá vo devā´yāgnáye bárhis.t.ham arcāsmai
3.013.01c gámad devébhir ā´ sá no yájis.t.ho barhı́r ā´ sadat
3.013.02a r.tā´vā yásya ródası̄ dáks.am. sácanta ūtáyah.
3.013.02c havı́s.mantas tám ı̄late tám . sanis.yántó ’vase
¯
3.013.03a sá yantā´ vı́pra es.ām . sá yajñā´nām áthā hı́ s.áh.
3.013.03c agnı́m . tám. vo duvasyata dā´tā yó vánitā maghám
3.013.04a sá nah. śármān.i vı̄táye ’gnı́r yachatu śám . tamā
3.013.04c yáto nah. prus.n.ávad vásu divı́ ks.itı́bhyo apsv ā´
3.013.05a dı̄divā´m . sam ápūrvyam . vásvı̄bhir asya dhı̄tı́bhih.
3.013.05c ŕ. kvān.o agnı́m indhate hótāram . viśā´m
. viśpátim
3.013.06a utá no bráhmann avis.a ukthés.u devahūtamah. ´
3.013.06c śám . nah. śocā marúdvr.dhó ’gne sahasrasā´tamah.
3.013.07a nū ´ no rāsva sahásravat tokávat pus.t.imád vásu
3.013.07c dyumád agne suv´ı̄ryam . várs.is.t.ham ánupaks.itam
(248)

132
3.014.01a ā´ hótā mandró vidáthāny asthāt satyó yájvā kavı́tamah. sá vedhā´h.
3.014.01c vidyúdrathah. sáhasas putró agnı́h. śocı́s.keśah. pr.thivyā´m pā´jo aśret
3.014.02a áyāmi te námaktim . jus.asva ŕ. tāvas túbhyam . cétate sahasvah.
´ ∗ ´ ´
3.014.02c vidvām ā vaks.i vidús.o nı́ s.atsi mádhya ā barhı́r ūtáye yajatra
3.014.03a drávatām . ta us.ásā vājáyantı̄ ágne vā´tasya pathyā`bhir ácha
3.014.03c yát sı̄m añjánti pūrvyám . havı́rbhir ā´ vandhúreva tasthatur duron.é
3.014.04a mitráś ca túbhyam . várun.ah. sahasvó ’gne vı́śve marútah. sumnám arcan
3.014.04c yác chocı́s.ā sahasas putra tı́s.t.hā abhı́ ks.it´ı̄h. pratháyan sū ´ryo nā´n
˙
3.014.05a vayám . te adyá rarim ´
ā hı́ k´
ā mam uttānáhastā námasopasádya
3.014.05c yájis.t.hena mánasā yaks.i devā´n ásredhatā mánmanā vı́pro agne
3.014.06a tvád dhı́ putra sahaso vı́ pūrv´ı̄r devásya yánty ūtáyo vı́ vā´jāh.
3.014.06c tvám . dehi sahasrı́n.am . rayı́m . no ’droghén.a vácasā satyám agne
3.014.07a túbhyam . daks
. a kavikrato yā´nı̄mā´ déva mártāso adhvaré ákarma
3.014.07c tvám . vı́śvasya suráthasya bodhi sárvam . tád agne amr.ta svadehá
(249)
3.015.01a vı́ pā´jasā pr.thúnā śóśucāno bā´dhasva dvis.ó raks.áso ámı̄vāh.
3.015.01c suśárman.o br.hatáh. śárman.i syām agnér ahám . suhávasya prán.ı̄tau
3.015.02a tvám ´
. no asyā us.áso vyùs.t.au tvám . sūra údite bodhi gopā´h.
´
3.015.02c jánmeva nı́tyam . tánayam . jus.asva stómam me agne tanvā` sujāta
3.015.03a tvám . nr.cáks.ā vr.s.abhānu pūrv´ı̄h. kr.s.n.ā´sv agne arus.ó vı́ bhāhi
´
3.015.03c váso nés.i ca párs.i cā´ty ám . hah. kr.dh´ı̄ no rāyá uśı́jo yavis.t.ha
3.015.04a ás.ālho agne vr.s.abhó didı̄hi púro vı́śvāh. saúbhagā sam
¯ . jigı̄vā´n
3.015.04c ´ ´
yajñásya netā prathamásya pāyór jātavedo br.hatáh. supran.ı̄te
3.015.05a áchidrā śárma jaritah. purū ´n.i devā´m∗ áchā d´ı̄dyānah. sumedhā´h.
3.015.05c rátho ná sásnir abhı́ vaks.i vā´jam ágne tvám . ródası̄ nah. suméke
3.015.06a prá pı̄paya vr.s.abha jı́nva vā´jān ágne tvám . ródası̄ nah. sudóghe
3.015.06c devébhir deva surúcā rucānó mā´ no mártasya durmatı́h. pári s.t.hāt
3.015.07a ı́lām agne purudám . sam . sanı́m. góh. śaśvattamám . hávamānāya sādha
¯
3.015.07c syā´n nah. sūnús tánayo vijā´vā´gne sā´ te sumatı́r bhūtv asmé
(250)
3.016.01a ayám agnı́h. suv´ı̄ryasyéśe maháh. saúbhagasya
3.016.01c rāyá ı̄śe svapatyásya gómata ´ı̄śe vr.traháthānām
3.016.02a imám . naro marutah. saścatā vŕ. dham . yásmin rā´yah. śévr.dhāsah.
3.016.02c abhı́ yé sánti pŕ. tanāsu dūd.hyò viśvā´hā śátrum ādabhúh.
3.016.03a sá tvám . no rāyáh. śiśı̄hi m´ı̄d.hvo agne suv´ı̄ryasya
3.016.03c túvidyumna várs.is.t.hasya prajā´vato ’namı̄vásya śus.mı́n.ah.
3.016.04a cákrir yó vı́śvā bhúvanābhı́ sāsahı́ś cákrir devés.v ā´ dúvah.
3.016.04c ´ā devés.u yátata ā´ suv´ı̄rya ā´ śám . sa utá nr.n.ā´m
3.016.05a mā´ no agné ’mataye mā´v´ı̄ratāyai rı̄radhah.
3.016.05c mā´gótāyai sahasas putra mā´ nidé ’pa dvés.ām . sy ā´ kr.dhi

133
3.016.06a śagdhı́ vā´jasya subhaga prajā´vató ’gne br.ható adhvaré
3.016.06c . rāyā´ bhū
sám ´yasā sr.ja mayobhúnā túvidyumna yáśasvatā
(251)
3.017.01a samidhyámānah. prathamā´nu dhármā sám aktúbhir ajyate viśvávārah.
3.017.01c śocı́s.keśo ghr.tánirn.ik pāvakáh. suyajñó agnı́r yajáthāya devā´n
3.017.02a yáthā´yajo hotrám agne pr.thivyā´ yáthā divó jātavedaś cikitvā´n
3.017.02c evā´néna havı́s.ā yaks.i devā´n manus.vád yajñám prá tiremám adyá
3.017.03a tr´ı̄n.y ā´yūm
. s.i táva jātavedas tisrá ājā´nı̄r us.ásas te agne
3.017.03c tābhir devānām ávo yaks.i vidvā´n áthā bhava yájamānāya śám
´ ´ . yóh.
3.017.04a agnı́m . sudı̄tı́m
. sudŕ śam
. . ..gr nánto namasy ´
ā mas tvéd yam
. . jātavedah.
3.017.04c tvā´m . dūtám aratı́m . havyavā´ham . devā´ akr.n.vann amŕ. tasya nā´bhim
3.017.05a yás tvád dhótā pū ´rvo agne yájı̄yān dvitā´ ca sáttā svadháyā ca śambhúh.
3.017.05c tásyā´nu dhárma prá yajā cikitvó ’tha no dhā adhvarám . devávı̄tau
(252)
3.018.01a bhávā no agne sumánā úpetau sákheva sákhye pitáreva sādhúh.
3.018.01c purudrúho hı́ ks.itáyo jánānām práti pratı̄c´ı̄r dahatād árātı̄h.
3.018.02a tápo s.v àgne ántarām∗ amı́trān tápā śám . sam árarus.ah. párasya
3.018.02c tápo vaso cikitānó acı́ttān vı́ te tis.t.hantām ajárā ayā´sah.
3.018.03a idhménāgna ichámāno ghr.téna juhómi havyám . tárase bálāya
3.018.03c yā´vad ´ı̄śe bráhman.ā vándamāna imā´m . dhı́yam. śataséyāya dev´ı̄m
3.018.04a úc chocı́s.ā sahasas putra stutó br.hád váyah. śaśamānés.u dhehi
3.018.04c revád agne viśvā´mitres.u śám
. yór marmr.jmā´ te tanvàm bhū ´ri kŕ. tvah.
3.018.05a kr.dhı́ rátnam . susanitar dhánānām. sá ghéd agne bhavasi yát sámiddhah.
3.018.05c stotúr duron.é subhágasya revát sr.prā´ karásnā dadhis.e vápūm . s.i
(253)
3.019.01a agnı́m . hótāram prá vr.n.e miyédhe gŕ. tsam . kavı́m. viśvavı́dam ámūram
3.019.01c sá no yaks.ad devátātā yájı̄yān rāyé vājāya vanate maghā´ni
´
3.019.02a prá te agne havı́s.matı̄m iyarmy áchā sudyumnā´m . ghr.tā´cı̄m
. rātı́nı̄m
3.019.02c pradaks.in.ı́d devátātim urān.áh. sám . rātı́bhir vásubhir yajñám aśret
3.019.03a sá téjı̄yasā mánasā tvóta utá śiks.a svapatyásya śiks.óh.
3.019.03c ágne rāyó nŕ. tamasya prábhūtau bhūyā´ma te sus.t.utáyaś ca vásvah.
3.019.04a bhū´rı̄n.i hı́ tvé dadhiré ánı̄kā´gne devásya yájyavo jánāsah.
3.019.04c sá ā´ vaha devátātim. yavis.t.ha śárdho yád adyá divyám . yájāsi
3.019.05a yát tvā hótāram anájan miyédhe nis.ādáyanto yajáthāya devā´h.
3.019.05c sá tvám . no agne ’vitéhá bodhy ádhi śrávām . si dhehi nas tanū ´s.u
(254)
3.020.01a agnı́m us.ásam aśvı́nā dadhikrā´m . vyùs.t.is.u havate váhnir ukthaı́h.
3.020.01c sujyótis.o nah. śr.n.vantu devā´h. sajós.aso adhvarám . vāvaśānā´h.
3.020.02a ágne tr´ı̄ te vā´jinā tr´ı̄ s.adhásthā tisrás te jihvā´ r.tajāta pūrv´ı̄h.
3.020.02c tisrá u te tanvò devávātās tā´bhir nah. pāhi gı́ro áprayuchan
3.020.03a ágne bhū ´rı̄n.i táva jātavedo déva svadhāvo ’mŕ. tasya nā´ma

134
3.020.03c yā´ś ca māyā´ māyı́nām. viśvaminva tvé pūrv´ı̄h. sam . dadhúh. pr.s.t.abandho
3.020.04a agnı́r netā´ bhága iva ks.itı̄nā´m. daı́vı̄nām
. devá r
. tup ā´ r.tā´vā
3.020.04c sá vr.trahā´ sanáyo viśvávedāh. párs.ad vı́śvā´ti duritā´ gr.n.ántam
3.020.05a dadhikrā´m agnı́m us.ásam . ca dev´ı̄m bŕ. haspátim . savitā´ram . ca devám
∗ ∗
3.020.05c aśvı́nā mitrā´várun.ā bhágam . ca vásūn rudr ´
ā m ādity ´
ā m ihá huve
(255)
3.021.01a imám . no yajñám amŕ. tes.u dhehı̄mā´ havyā´ jātavedo jus.asva
3.021.01c stokā´nām agne médaso ghr.tásya hótah. prā´śāna prathamó nis.ádya
3.021.02a ghr.távantah. pāvaka te stokā´ ścotanti médasah.
3.021.02c svádharman devávı̄taye śrés.t.ham . no dhehi vā´ryam
3.021.03a túbhyam ´
. stokā ghr.taścútó ’gne vı́prāya santya
3.021.03c ŕ. s.ih. śrés.t.hah. sám idhyase yajñásya prāvitā´ bhava
3.021.04a túbhyam . ścotanty adhrigo śacı̄va stokā´so agne médaso ghr.tásya
3.021.04c kaviśastó br.hatā´ bhānúnā´gā havyā´ jus.asva medhira
3.021.05a ójis.t.ham . te madhyató méda údbhr.tam prá te vayám . dadāmahe
3.021.05c ´ ´
ścótanti te vaso stokā ádhi tvacı́ práti tān devaśó vihi
(256)
3.022.01a ayám . só agnı́r yásmin sómam ı́ndrah. sutám . dadhé jat.háre vāvaśānáh.
3.022.01c sahasrı́n.am ´
. vājam átyam . ná sáptim ´
. sasavān sán stūyase jātavedah.
3.022.02a ágne yát te divı́ várcah. pr.thivyā´m. yád ós.adhı̄s.v apsv ā´ yajatra
3.022.02c yénāntáriks.am urv ā`tatántha tves.áh. sá bhānúr arn.avó nr.cáks.āh.
3.022.03a ágne divó árn.am áchā jigāsy áchā devā´m∗ ūcis.e dhı́s.n.yā yé
3.022.03c yā´ rocané parástāt sū
´ryasya yā´ś cāvástād upatı́s.t.hanta ā´pah.
3.022.04a `
purı̄s.yāso agnáyah. prāvan.ébhih. sajós.asah.
3.022.04c . yajñám adrúho ’namı̄vā´ ı́s.o mah´ı̄h.
jus.ántām
3.022.05a ı́lām agne purudám . sam. sanı́m. góh. śaśvattamám . hávamānāya sādha
¯´ ´ ´ ´
3.022.05c syān nah. sūnús tánayo vijāvāgne sā te sumatı́r bhūtv asmé
(257)
3.023.01a nı́rmathitah. súdhita ā´ sadhásthe yúvā kavı́r adhvarásya pran.etā´
3.023.01c ´ryatsv agnı́r ajáro vánes.v átrā dadhe amŕ. tam
jū . jātávedāh.
3.023.02a ámanthis.t.ām bhā´ratā revád agnı́m . deváśravā devávātah. sudáks.am
3.023.02c ´ ´
ágne vı́ paśya br.hatābhı́ rāyés.ām. no netā´ bhavatād ánu dyū ´n
3.023.03a dáśa ks.ı́pah. pūrvyám. sı̄m ajı̄janan sújātam mātŕ. s.u priyám
3.023.03c agnı́m . stuhi daivavātám . devaśravo yó jánānām ásad vaś´ı̄
3.023.04a nı́ tvā dadhe vára ā´ pr.thivyā´ ı́lāyās padé sudinatvé áhnām
¯
3.023.04c dr.s.ádvatyām mā´nus.a āpayā´yām . sárasvatyām . revád agne didı̄hi
3.023.05a ı́lām agne purudám . sam. sanı́m . góh. śaśvattamám. hávamānāya sādha
¯
3.023.05c syā´n nah. sūnús tánayo vijā´vā´gne sā´ te sumatı́r bhūtv asmé
(258)
3.024.01a ágne sáhasva pŕ. tanā abhı́mātı̄r ápāsya
3.024.01c dus.t.áras tárann árātı̄r várco dhā yajñávāhase

135
3.024.02a ágna ilā´ sám idhyase vı̄tı́hotro ámartyah.
¯ ´
3.024.02c jus.ásva sū no adhvarám
3.024.03a ágne dyumnéna jāgr.ve sáhasah. sūnav āhuta
3.024.03c édám barhı́h. sado máma
3.024.04a ágne vı́śvebhir agnı́bhir devébhir mahayā gı́rah.
3.024.04c yajñés.u yá u cāyávah.
3.024.05a ágne dā´ dāśús.e rayı́m . vı̄rávantam párı̄n.asam
3.024.05c śiśı̄hı́ nah. sūnumátah.
(259)
3.025.01a ágne diváh. sūnúr asi prácetās tánā pr.thivyā´ utá viśvávedāh.
3.025.01c ŕ. dhag devā´m∗ ihá yajā cikitvah.
3.025.02a agnı́h. sanoti vı̄ryā`n.i vidvā´n sanóti vā´jam amŕ. tāya bhū ´s.an

3.025.02c sá no devā´m éhá vahā puruks.o
3.025.03a agnı́r dyā´vāpr.thiv´ı̄ viśvájanye ā´ bhāti dev´ı̄ amŕ. te ámūrah.
3.025.03c ks.áyan vā´jaih. puruścandró námobhih.
3.025.04a ágna ı́ndraś ca dāśús.o duron.é sutā´vato yajñám ihópa yātam
3.025.04c ámardhantā somapéyāya devā
3.025.05a ágne apā´m . sám idhyase duron.é nı́tyah. sūno sahaso jātavedah.
3.025.05c sadhásthāni maháyamāna ūt´ı̄
(260)
3.026.01a vaiśvānarám mánasāgnı́m . nicā´yyā havı́s.manto anus.atyám . svarvı́dam
´
3.026.01c sudānum . devám . rathirám ´
. vasūyávo gı̄rbh ı̄ ran.vám . kuśikā´so havāmahe
3.026.02a tám . śubhrám agnı́m ávase havāmahe vaiśvānarám mātarı́śvānam ukthyàm
3.026.02c bŕ. haspátim mánus.o devátātaye vı́pram . śrótāram átithim . raghus.yádam
3.026.03a áśvo ná krándañ jánibhih. sám idhyate vaiśvānaráh. kuśikébhir yugé-yuge
3.026.03c sá no agnı́h. suv´ı̄ryam . sváśvyam . dádhātu rátnam amŕ. tes.u jā´gr.vih.
´
3.026.04a prá yantu vājās távis.ı̄bhir agnáyah. śubhé sámmiślāh. pŕ. s.atı̄r ayuks.ata
3.026.04c br.hadúks.o marúto viśvávedasah. prá vepayanti párvatām∗ ádābhyāh.
3.026.05a agniśrı́yo marúto viśvákr.s.t.aya ā´ tves.ám ugrám áva ı̄mahe vayám
3.026.05c té svānı́no rudrı́yā vars.ánirn.ijah. sim . hā´ ná hes.ákratavah. sudā´navah.
3.026.06a vrā´tam . -vrātam . gan.ám. -gan.am. suśastı́bhir agnér bhā´mam marútām ója ı̄mahe
3.026.06c pŕ. s.adaśvāso anavabhrárādhaso gántāro yajñám . vidáthes.u dh´ı̄rāh.
3.026.07a agnı́r asmi jánmanā jātávedā ghr.tám me cáks.ur amŕ. tam ma āsán
3.026.07c arkás tridhā´tū rájaso vimā´nó ’jasro gharmó havı́r asmi nā´ma
3.026.08a tribhı́h. pavı́trair ápupod dhy àrkám . hr.dā´ matı́m . jyótir ánu prajānán
3.026.08c várs.is.t.ham . rátnam akr.ta svadhā´bhir ā´d ı́d dyā´vāpr.thiv´ı̄ páry apaśyat
3.026.09a śatádhāram útsam áks.ı̄yamān.am . vipaścı́tam pitáram . váktvānām
3.026.09c melı́m mádantam pitrór upásthe tám
¯ . rodası̄ pipr. . satyavā´cam
tam
(261)
3.027.01a prá vo vā´jā abhı́dyavo havı́s.manto ghr.tā´cyā
3.027.01c devā´ñ jigāti sumnayúh.

136
3.027.02a ´ı̄le agnı́m . vipaścı́tam. girā´ yajñásya sā´dhanam
¯
3.027.02c śrus.t.ı̄vā´nam . dhitā´vānam
3.027.03a ágne śakéma te vayám . yámam . devásya vājı́nah.
3.027.03c áti dvés.ām . si tarema
3.027.04a samidhyámāno adhvarè ’gnı́h. pāvaká ´ı̄d.yah.
3.027.04c śocı́s.keśas tám ı̄mahe
3.027.05a pr.thupā´jā ámartyo ghr.tánirn.ik svā`hutah.
3.027.05c agnı́r yajñásya havyavā´t.
3.027.06a tám . sabā´dho yatásruca itthā´ dhiyā´ yajñávantah.
3.027.06c ā´ cakrur agnı́m ūtáye
3.027.07a hótā devó ámartyah. purástād eti māyáyā
3.027.07c vidáthāni pracodáyan
3.027.08a vāj´ı̄ vā´jes.u dhı̄yate ’dhvarés.u prá n.ı̄yate
3.027.08c vı́pro yajñásya sā´dhanah.
3.027.09a dhiyā´ cakre váren.yo bhūtā´nām . gárbham ā´ dadhe
3.027.09c dáks.asya pitáram . tánā
3.027.10a nı́ tvā dadhe váren.yam . dáks.asyel¯ā´ sahaskr.ta
3.027.10c ágne sudı̄tı́m uśı́jam
3.027.11a agnı́m . yantúram aptúram r.tásya yóge vanús.ah.
3.027.11c vı́prā vā´jaih. sám indhate
3.027.12a ūrjó nápātam adhvaré dı̄divā´m . sam úpa dyávi
3.027.12c agnı́m ı̄le kavı́kratum
¯
3.027.13a ı̄lényo namasyàs tirás támām . si darśatáh.
¯
3.027.13c sám agnı́r idhyate vŕ. s.ā
3.027.14a vŕ. s.o agnı́h. sám idhyaté ’śvo ná devavā´hanah.
3.027.14c tám . havı́s.manta ı̄l¯ate
3.027.15a vŕ. s.an.am . tvā vayám . vr.s.an vŕ. s.an.ah. sám idhı̄mahi
3.027.15c ágne d´ı̄dyatam br.hát
(262)
3.028.01a ágne jus.ásva no havı́h. purolā´śam . jātavedah.
¯
3.028.01c prātah.sāvé dhiyāvaso
3.028.02a purolā´ agne pacatás túbhyam . vā ghā páris.kr.tah.
¯
3.028.02c tám. .jus asva yavis t
.. hya
3.028.03a ágne vı̄hı́ purolā´śam ā´hutam . tiróahnyam
¯
3.028.03c sáhasah. sūnúr asy adhvaré hitáh.
3.028.04a mā´dhyam . dine sávane jātavedah. purol¯ā´śam ihá kave jus.asva
3.028.04c ágne yahvásya táva bhāgadhéyam . ná prá minanti vidáthes.u dh´ı̄rāh.
3.028.05a ágne tr.t´ı̄ye sávane hı́ kā´nis.ah. purolā´śam sahasah. sūnav ā´hutam
¯´ .
3.028.05c áthā devés.v adhvarám . vipanyáyā dhā rátnavantam amŕ. tes.u jā´gr.vim
3.028.06a ágne vr.dhāná āhutim purolā´śam
´ . jātavedah.
¯
3.028.06c jus.ásva tiróahnyam

137
(263)
3.029.01a ástı̄dám adhimánthanam ásti prajánanam . kr.tám
3.029.01c etā´m . viśpátnı̄m ā´ bharāgnı́m manthāma pūrváthā
3.029.02a arán.yor nı́hito jātávedā gárbha iva súdhito garbhı́n.ı̄s.u
3.029.02c divé-diva ´ı̄d.yo jāgr.vádbhir havı́s.madbhir manus.yèbhir agnı́h.
3.029.03a uttānā´yām áva bharā cikitvā´n sadyáh. právı̄tā vŕ. s.an.am . jajāna
3.029.03c arus.ástūpo rúśad asya pā´ja ı́lāyās putró vayúne ’janis.t.a
¯
3.029.04a ı́lāyās tvā padé vayám . nā´bhā pr.thivyā´ ádhi
¯
3.029.04c jā´tavedo nı́ dhı̄mahy ágne havyā´ya vólhave
¯
3.029.05a mánthatā narah. kavı́m ádvayantam prácetasam amŕ. tam . suprátı̄kam
3.029.05c yajñásya ketúm prathamám purástād agnı́m . naro janayatā suśévam
3.029.06a yádı̄ mánthanti bāhúbhir vı́ rocaté ’śvo ná vājy àrus.ó vánes.v ā´
3.029.06c citró ná yā´mann aśvı́nor ánivr.tah. pári vr.n.akty áśmanas tŕ. n.ā dáhan
3.029.07a jātó agn´ı̄ rocate cékitāno vāj´ı̄ vı́prah. kaviśastáh. sudā´nuh.
3.029.07c yám . devā´sa ´ı̄d.yam. viśvavı́dam . havyavā´ham ádadhur adhvarés.u
3.029.08a ´ ´
s ı̄ da hotah. svá u loké cikitvān sādáyā yajñám . sukr.tásya yónau
3.029.08c devāv´ı̄r devā´n havı́s.ā yajāsy ágne br.hád yájamāne váyo dhāh.
3.029.09a kr.n.óta dhūmám . vŕ. s.an.am. sakhāyó ’sredhanta itana vā´jam ácha
3.029.09c ayám agnı́h. pr.tanās.āt. suv´ı̄ro yéna devā´so ásahanta dásyūn
´
3.029.10a ayám . te yónir r.tvı́yo yáto jātó árocathāh.
3.029.10c tám . jānánn agna ā´ sı̄dā´thā no vardhayā gı́rah.
3.029.11a tánūnápād ucyate gárbha āsuró nárāśám . so bhavati yád vijā´yate
3.029.11c mātarı́śvā yád ámimı̄ta mātári vā´tasya sárgo abhavat sárı̄man.i
3.029.12a sunirmáthā nı́rmathitah. sunidhā´ nı́hitah. kavı́h.
3.029.12c ágne svadhvarā´ kr.n.u devā´n devayaté yaja
3.029.13a ájı̄janann amŕ. tam mártyāso ’sremā´n.am . tarán.im . vı̄l¯újambham
3.029.13c ´
dáśa svásāro agrúvah. samı̄c ı̄ h. púmām . sam . jātám abhı́ sám . rabhante
3.029.14a prá saptáhotā sanakā´d arocata mātúr upásthe yád áśocad ū ´dhani
3.029.14c ná nı́ mis.ati surán.o divé-dive yád ásurasya jat.hárād ájāyata
3.029.15a amitrāyúdho marútām iva prayā´h. prathamajā´ bráhman.o vı́śvam ı́d viduh.
3.029.15c dyumnávad bráhma kuśikā´sa érira éka-eko dáme agnı́m . sám ı̄dhire
3.029.16a yád adyá tvā prayatı́ yajñé asmı́n hótaś cikitvó ’vr.n.ı̄mahı̄há
3.029.16c dhruvám ayā dhruvám utā´śamis.t.hāh. prajānán vidvā´m∗ úpa yāhi sómam
(264)
3.030.01a ichánti tvā somyā´sah. sákhāyah. sunvánti sómam . dádhati práyām
. si
3.030.01c tı́tiks.ante abhı́śastim . jánānām ı́ndra tvád ā´ káś caná hı́ praketáh.
3.030.02a ´
ná te dūré paramā cid rájām . sy ā´ tú prá yāhi harivo háribhyām
3.030.02c sthirā´ya vŕ. s.n.e sávanā kr.témā´ yuktā´ grā´vān.ah. samidhāné agnaú
3.030.03a ı́ndrah. suśı́pro maghávā tárutro mahā´vrātas tuvikūrmı́r ŕ. ghāvān
3.030.03c yád ugró dhā´ bādhitó mártyes.u kvà tyā´ te vr.s.abha vı̄ryā`n.i
3.030.04a tvám . hı́ s.mā cyāváyann ácyutāny éko vr.trā´ cárasi jı́ghnamānah.

138
3.030.04c táva dyā´vāpr.thiv´ı̄ párvatāsó ’nu vratā´ya nı́miteva tasthuh.
3.030.05a utā´bhaye puruhūta śrávobhir éko dr.lhám avado vr.trahā´ sán
¯
3.030.05c imé cid indra ródası̄ apāré yát sam . gr.bhn.ā´ maghavan kāśı́r ı́t te
3.030.06a prá sū´ ta indra pravátā háribhyām prá te vájrah. pramr.n.ánn etu śátrūn
3.030.06c jahı́ pratı̄có anūcáh. párāco vı́śvam . satyám . kr.n.uhi vis.t.ám astu
3.030.07a ´
yásmai dhāyur ádadhā mártyāyābhaktam´ . cid bhajate gehyàm . sáh.
3.030.07c bhadrā´ ta indra sumatı́r ghr.tā´cı̄ sahásradānā puruhūta rātı́h.
3.030.08a sahádānum puruhūta ks.iyántam ahastám indra sám pin.ak kún.ārum
3.030.08c abhı́ vr.trám . várdhamānam pı́yārum apā´dam indra tavásā jaghantha
3.030.09a nı́ sāmanā´m is.irā´m indra bhū ´mim mah´ı̄m apārā´m . sádane sasattha
3.030.09c ástabhnād dyām ´ ´
. vr.s.abhó antáriks.am árs.antv āpas tváyehá prásūtāh.
3.030.10a alātr.n.ó valá indra vrajó góh. purā´ hántor bháyamāno vy ā`ra
3.030.10c sugā´n pathó akr.n.on niráje gā´h. prā´van vā´n.ı̄h. puruhūtám . dhámantı̄h.
3.030.11a éko dvé vásumatı̄ samı̄c ı̄ ı́ndra ā paprau pr.thiv ı̄ m utá dyā´m
´ ´ ´
3.030.11c utā´ntáriks.ād abhı́ nah. samı̄ká is.ó rath´ı̄h. sayújah. śūra vā´jān
3.030.12a ´ryo ná mināti prádis.t.ā divé-dive háryaśvaprasūtāh.
dı́śah. sū
3.030.12c sám . yád ā´nal¯ ádhvana ā´d ı́d áśvair vimócanam . kr.n.ute tát tv àsya
3.030.13a dı́dr.ks.anta us.áso yā´mann aktór vivásvatyā máhi citrám ánı̄kam
3.030.13c vı́śve jānanti mahinā´ yád ā´gād ı́ndrasya kárma súkr.tā purū ´n.i
3.030.14a máhi jyótir nı́hitam . vaks.án.āsv āmā´ pakvám . carati bı́bhratı̄ gaúh.
3.030.14c vı́śvam . svā´dma sámbhr.tam usrı́yāyām . yát sı̄m ı́ndro ádadhād bhójanāya
3.030.15a ´ ´
ı́ndra dŕ. hya yāmakośā abhūvan yajñāya śiks.a gr.n.até sákhibhyah.
3.030.15c durmāyávo durévā mártyāso nis.aṅgı́n.o ripávo hántvāsah.
3.030.16a sám . ghós.ah. śr.n.ve ’vamaı́r amı́trair jah´ı̄ ny ès.v aśánim . tápis.t.hām
3.030.16c vr.ścém adhástād vı́ rujā sáhasva jahı́ ráks.o maghavan randháyasva
3.030.17a úd vr.ha ráks.ah. sahámūlam indra vr.ścā´ mádhyam práty ágram . śr.n.ı̄hi
3.030.17c ´ā k´ı̄vatah. salalū ´kam . cakartha brahmadvı́s.e tápus.im . hetı́m asya
3.030.18a svastáye vājı́bhiś ca pran.etah. sám . yán mah ´
ı̄ r ı́s
. a āsátsi pūrv´ı̄h.
3.030.18c ´
rāyó vantāro br.hatáh. syāmāsmé astu bhága indra prajāvān ´
3.030.19a ā´ no bhara bhágam indra dyumántam . nı́ te des.n.ásya dhı̄mahi prareké
3.030.19c ūrvá iva paprathe kā´mo asmé tám ā´ pr.n.a vasupate vásūnām
3.030.20a imám . kā´mam mandayā góbhir áśvaiś candrávatā rā´dhasā papráthaś ca
3.030.20c svaryávo matı́bhis túbhyam . vı́prā ı́ndrāya vā´hah. kuśikā´so akran
3.030.21a ´ā no gotrā´ dardr.hi gopate gā´h. sám asmábhyam . sanáyo yantu vā´jāh.
3.030.21c diváks.ā asi vr.s.abha satyáśus.mo ’smábhyam . sú maghavan bodhi godā´h.
3.030.22a śunám . huvema maghávānam ı́ndram asmı́n bháre nŕ. tamam . vā´jasātau
3.030.22c śr.n.vántam ugrám ūtáye samátsu ghnántam ´
. vr.trān.i sam . jı́tam. dhánānām
(265)

3.031.01a śā´sad váhnir duhitúr naptyàm . gād vidvā´m r.tásya d´ı̄dhitim
. saparyán
3.031.01c ´
pitā yátra duhitúh. sékam r.ñján sám
. śagmyèna mánasā dadhanvé
3.031.02a ná jāmáye tā´nvo rikthám āraik cakā´ra gárbham . sanitúr nidhā´nam

139
3.031.02c yádı̄ mātáro janáyanta váhnim anyáh. kartā´ sukŕ. tor anyá r.ndhán
3.031.03a agnı́r jajñe juhvā` réjamāno mahás putrā´m∗ arus.ásya prayáks.e
3.031.03c mahā´n gárbho máhy ā´ jātám es.ām mah´ı̄ pravŕ. d dháryaśvasya yajñaı́h.
3.031.04a abhı́ jaı́trı̄r asacanta spr.dhānám máhi jyótis támaso nı́r ajānan
3.031.04c tám . jānat´ı̄h. práty úd āyann us.ā´sah. pátir gávām abhavad éka ı́ndrah.
3.031.05a vı̄laú sat´ı̄r abhı́ dh´ı̄rā atr.ndan prācā´hinvan mánasā saptá vı́prāh.
¯
3.031.05c vı́śvām avindan pathyā`m r.tásya prajānánn ı́t tā´ námasā´ viveśa
3.031.06a vidád yádı̄ sarámā rugn.ám ádrer máhi pā´thah. pūrvyám . sadhryàk kah.
3.031.06c ágram . nayat supády áks.arān.ām áchā rávam prathamā jānat´ı̄ gāt
´
3.031.07a ágachad u vı́pratamah. sakhı̄yánn ásūdayat sukŕ. te gárbham ádrih.
3.031.07c sasā´na máryo yúvabhir makhasyánn áthābhavad áṅgirāh. sadyó árcan
3.031.08a satáh.-satah. pratimā´nam purobhū ´r vı́śvā veda jánimā hánti śús.n.am
3.031.08c prá n.o diváh. padav´ı̄r gavyúr árcan sákhā sákhı̄m∗ r amuñcan nı́r avadyā´t
3.031.09a nı́ gavyatā´ mánasā sedur arkaı́h. kr.n.vānā´so amr.tatvā´ya gātúm
´ry es.ām ∗
3.031.09c idám . cin nú sádanam bhū . yéna mā´sām ásis.āsann r.téna
3.031.10a sampáśyamānā amadann abhı́ svám páyah. pratnásya rétaso dúghānāh.
3.031.10c vı́ ródası̄ atapad ghós.a es.ām . jāté nis.t.hā´m ádadhur gós.u vı̄rā´n
3.031.11a sá jātébhir vr.trahā´ séd u havyaı́r úd usrı́yā asr.jad ı́ndro arkaı́h.
3.031.11c urūcy àsmai ghr.távad bhárantı̄ mádhu svā´dma duduhe jényā gaúh.
3.031.12a pitré cic cakruh. sádanam . sám asmai máhi tvı́s.ı̄mat sukŕ. to vı́ hı́ khyán
3.031.12c vis.kabhnánta skámbhanenā jánitrı̄ ā´sı̄nā ūrdhvám . rabhasám . vı́ minvan
3.031.13a ´ ´
mah ı̄ yádi dhis.án.ā śiśnáthe dhāt sadyovŕ. dham . vibhvàm . ródasyoh.
3.031.13c gı́ro yásminn anavadyā´h. samı̄c´ı̄r vı́śvā ı́ndrāya távis.ı̄r ánuttāh.
3.031.14a máhy ā´ te sakhyám . vaśmi śakt´ı̄r ā´ vr.traghné niyúto yanti pūrv´ı̄h.
3.031.14c máhi stotrám áva ā´ganma sūrér asmā´kam . sú maghavan bodhi gopā´h.
3.031.15a máhi ks.étram purú ścandrám . vividvā´n ā´d ı́t sákhibhyaś carátham . sám airat
3.031.15c ´
ı́ndro nŕ. bhir ajanad d ı̄ dyānah. sākám ´
. sūryam us.ásam . gātúm agnı́m
3.031.16a apáś cid es.á vibhvò dámūnāh. prá sadhr´ı̄cı̄r asr.jad viśváścandrāh.
3.031.16c mádhvah. punānā´h. kavı́bhih. pavı́trair dyúbhir hinvanty aktúbhir dhánutrı̄h.
3.031.17a ánu kr.s.n.é vásudhitı̄ jihāte ubhé sū ´ryasya mam . hánā yájatre
3.031.17c pári yát te mahimā´nam . vr.jádhyai sákhāya indra kā´myā r.jipyā´h.
3.031.18a pátir bhava vr.trahan sūnŕ. tānām . girā´m . viśvā´yur vr.s.abhó vayodhā´h.
3.031.18c ā´ no gahi sakhyébhih. śivébhir mahā´n mah´ı̄bhir ūtı́bhih. saran.yán
3.031.19a tám aṅgirasván námasā saparyán návyam . kr.n.omi sányase purājā´m
3.031.19c drúho vı́ yāhi bahulā´ ádevı̄h. svàś ca no maghavan sātáye dhāh.
3.031.20a mı́hah. pāvakā´h. prátatā abhūvan svastı́ nah. pipr.hi pārám āsām
3.031.20c ı́ndra tvám . rathiráh. pāhi no ris.ó maks.ū ´-maks.ū kr.n.uhi gojı́to nah.
3.031.21a ádedis.t.a vr.trahā´ gópatir gā´ antáh. kr.s.n.ā´m∗ arus.aı́r dhā´mabhir gāt
3.031.21c prá sūnŕ. tā diśámāna r.téna dúraś ca vı́śvā avr.n.od ápa svā´h.
3.031.22a śunám . huvema maghávānam ı́ndram asmı́n bháre nŕ. tamam . vā´jasātau
3.031.22c śr.n.vántam ugrám ūtáye samátsu ghnántam . vr.trā´n.i sam. jı́tam. dhánānām

140
(266)
3.032.01a ı́ndra sómam . somapate pı́bemám mā´dhyam . dinam . sávanam . cā´ru yát te
3.032.01c praprúthyā śı́pre maghavann r.jı̄s.in vimúcyā hárı̄ ihá mādayasva
3.032.02a gávāśiram manthı́nam indra śukrám pı́bā sómam . rarimā´ te mádāya
3.032.02c brahmakŕ. tā mā´rutenā gan.éna sajós.ā rudraı́s tr.pád ā´ vr.s.asva
3.032.03a yé te śús.mam . yé távis.ı̄m ávardhann árcanta indra marútas ta ójah.
3.032.03c mā´dhyam . dine sávane vajrahasta pı́bā rudrébhih. ságan.ah. suśipra
3.032.04a tá ı́n nv àsya mádhumad vivipra ı́ndrasya śárdho marúto yá ā´san
3.032.04c yébhir vr.trásyes.itó vivédāmarmán.o mányamānasya márma
3.032.05a manus.vád indra sávanam . jus.ān.áh. pı́bā sómam . śáśvate vı̄ryā`ya
3.032.05c ´
sá ā vavr.tsva haryaśva yajñaı́h. saran.yúbhir apó árn.ā sisars.i
∗ ∗
3.032.06a tvám apó yád dha vr.trám . jaghanvā´m átyām iva prā´sr.jah. sártavā´jaú
3.032.06c śáyānam indra cáratā vadhéna vavrivā´m . sam pári dev´ı̄r ádevam
3.032.07a yájāma ı́n námasā vr.ddhám ı́ndram br.hántam r.s.vám ajáram . yúvānam
3.032.07c yásya priyé mamátur yajñı́yasya ná ródası̄ mahimā´nam mamā´te
3.032.08a ı́ndrasya kárma súkr.tā purū ´n.i vratā´ni devā´ ná minanti vı́śve
3.032.08c dādhā´ra yáh. pr.thiv´ı̄m . dyā´m utémā´m . jajā´na sū
´ryam us.ásam . sudám . sāh.
3.032.09a ádrogha satyám . táva tán mahitvám . sadyó yáj jātó ápibo ha sómam
3.032.09c ná dyāva indra tavásas ta ójo nāhā ná mā´sāh. śarádo varanta
´ ´
3.032.10a tvám . sadyó apibo jātá indra mádāya sómam paramé vyòman
3.032.10c yád dha dyā´vāpr.thiv´ı̄ ā´viveśı̄r áthābhavah. pūrvyáh. kārúdhāyāh.
3.032.11a áhann áhim pariśáyānam árn.a ojāyámānam . tuvijāta távyān
3.032.11c ná te mahitvám ánu bhūd ádha dyaúr yád anyáyā sphigyā` ks.ā´m ávasthāh.
3.032.12a yajñó hı́ ta indra várdhano bhū ´d utá priyáh. sutásomo miyédhah.
3.032.12c yajñéna yajñám ava yajñı́yah. sán yajñás te vájram ahihátya āvat
3.032.13a yajñénéndram ávasā´ cakre arvā´g aı́nam . sumnā´ya návyase vavr.tyām
3.032.13c yá stómebhir vāvr.dhé pūrvyébhir yó madhyamébhir utá nū ´tanebhih.
3.032.14a vivés.a yán mā dhis.án.ā jajā´na stávai purā´ pā´ryād ı́ndram áhnah.
3.032.14c ám . haso yátra pı̄párad yáthā no nāvéva yā´ntam ubháye havante
3.032.15a ā´pūrn.o asya kaláśah. svā´hā sékteva kóśam . sisice pı́badhyai
3.032.15c sám u priyā´ ā´vavr.tran mádāya pradaks.in.ı́d abhı́ sómāsa ı́ndram
3.032.16a ná tvā gabhı̄ráh. puruhūta sı́ndhur nā´drayah. pári s.ánto varanta
3.032.16c itthā´ sákhibhya is.itó yád indrā´ dr.lhám cid árujo gávyam ūrvám
¯ .
3.032.17a śunám . huvema maghávānam ı́ndram asmı́n bháre nŕ. tamam . vā´jasātau
3.032.17c śr.n.vántam ugrám ūtáye samátsu ghnántam . vr.trā´n.i sam
. jı́tam . dhánānām
(267)
3.033.01a prá párvatānām uśat´ı̄ upásthād áśve iva vı́s.ite hā´samāne
3.033.01c gā´veva śubhré mātárā rihān.é vı́pāt. chutudr´ı̄ páyasā javete
3.033.02a ı́ndres.ite prasavám bhı́ks.amān.e áchā samudrám . rathyèva yāthah.
3.033.02c ´ ´
samārān.é ūrmı́bhih. pı́nvamāne anyā vām anyām ápy eti śubhre
3.033.03a áchā sı́ndhum mātŕ. tamām ayāsam . vı́pāśam urv´ı̄m. subhágām aganma

141
3.033.03c vatsám iva mātárā sam . rihān.é samānám . yónim ánu sam . cárantı̄
3.033.04a enā´ vayám páyasā pı́nvamānā ánu yónim . devákr tam
. . cárantı̄h
.
3.033.04c ná vártave prasaváh. sárgataktah. kim . yúr vı́pro nadyò johavı̄ti
3.033.05a rámadhvam me vácase somyā´ya ŕ. tāvarı̄r úpa muhūrtám évaih.
3.033.05c prá sı́ndhum áchā br.hat´ı̄ manı̄s.ā´vasyúr ahve kuśikásya sūnúh.
3.033.06a ı́ndro asmā´m∗ aradad vájrabāhur ápāhan vr.trám paridhı́m . nad´ı̄nām
3.033.06c devò ’nayat savitā´ supān.ı́s tásya vayám prasavé yāma urv´ı̄h.
3.033.07a pravā´cyam . śaśvadhā´ vı̄ryàm . tád ı́ndrasya kárma yád áhim . vivr.ścát
3.033.07c ´ ´
vı́ vájren.a paris.ádo jaghānāyann āpó ’yanam ichámānāh.
3.033.08a etád váco jaritar mā´pi mr.s.t.hā ā´ yát te ghós.ān úttarā yugā´ni
3.033.08c ukthés.u kāro práti no jus.asva mā´ no nı́ kah. purus.atrā´ námas te
3.033.09a ó s.ú svasārah. kāráve śr.n.ota yayaú vo dūrā´d ánasā ráthena
3.033.09c ´ namadhvam bhávatā supārā´ adhoaks.ā´h. sindhavah. srotyā´bhih.
nı́ s.ū
3.033.10a ´ā te kāro śr.n.avāmā vácām . si yayā´tha dūrā´d ánasā ráthena
3.033.10c nı́ te nam . sai pı̄pyānéva yós.ā máryāyeva kanyā` śaśvacaı́ te
3.033.11a yád aṅgá tvā bharatā´h. sam . táreyur gavyán grā´ma is.itá ı́ndrajūtah.
3.033.11c árs.ād áha prasaváh. sárgatakta ā´ vo vr.n.e sumatı́m . yajñı́yānām
3.033.12a átāris.ur bharatā´ gavyávah. sám ábhakta vı́prah. sumatı́m . nad´ı̄nām
3.033.12c ´ ´
prá pinvadhvam is.áyantı̄h. surādhā ā vaks.án.āh. pr.n.ádhvam . yātá ś´ı̄bham
3.033.13a úd va ūrmı́h. śámyā hantv ā´po yóktrān.i muñcata
3.033.13c mā´dus.kr.tau vyènasāghnyaú śū ´nam ā´ratām
(268)
3.034.01a ı́ndrah. pūrbhı́d ā´tirad dā´sam arkaı́r vidádvasur dáyamāno vı́ śátrūn
3.034.01c bráhmajūtas tanvā` vāvr.dhānó bhū ´ridātra ā´pr.n.ad ródası̄ ubhé
3.034.02a makhásya te tavis.ásya prá jūtı́m ı́yarmi vā´cam amŕ. tāya bhū ´s.an
3.034.02c ı́ndra ks.itı̄nā´m asi mā´nus.ı̄n.ām
. viśā´m
. daı́vı̄nām utá pūrvayā´vā
3.034.03a ı́ndro vr.trám avr.n.oc chárdhanı̄tih. prá māyı́nām aminād várpan.ı̄tih.
3.034.03c áhan vyàm . sam uśádhag vánes.v āvı́r dhénā akr.n.od rāmyā´n.ām
3.034.04a ı́ndrah. svars.ā´ janáyann áhāni jigā´yośı́gbhih. pŕ. tanā abhis.t.ı́h.
3.034.04c prā´rocayan mánave ketúm áhnām ávindaj jyótir br.haté rán.āya
3.034.05a ı́ndras tújo barhán.ā ā´ viveśa nr.vád dádhāno náryā purū ´n.i
3.034.05c ´
ácetayad dhı́ya imā jaritré prémám . várn.am atirac chukrám āsām
3.034.06a mahó mahā´ni panayanty asyéndrasya kárma súkr.tā purū ´n.i
´ ´ ∗
3.034.06c vr.jánena vr.jinān sám pipes.a māyābhir dásyūm r abhı́bhūtyojāh.
3.034.07a yudhéndro mahnā´ várivaś cakāra devébhyah. sátpatiś cars.an.iprā´h.
3.034.07c vivásvatah. sádane asya tā´ni vı́prā ukthébhih. kaváyo gr.n.anti
3.034.08a satrāsā´ham . váren.yam. sahodā´m . sasavā´m. sam . svàr apáś ca dev´ı̄h.
3.034.08c sasā´na yáh. pr.thiv´ı̄m. dyā´m utémā´m ı́ndram madanty ánu dh´ı̄ran.āsah.

3.034.09a sasā´nā´tyām utá sū ´ryam. sasānéndrah. sasāna purubhójasam . gā´m
3.034.09c hiran.yáyam utá bhógam ´ ´
. sasāna hatv ı̄ dásyūn prāryam . várn.am āvat
3.034.10a ı́ndra ós.adhı̄r asanod áhāni vánaspátı̄m∗ r asanod antáriks.am

142
3.034.10c bibhéda valám . nunudé vı́vācó ’thābhavad damitā´bhı́kratūnām
3.034.11a śunám . huvema maghávānam ı́ndram asmı́n bháre nŕ. tamam . vā´jasātau
3.034.11c śr.n.vántam ugrám ūtáye samátsu ghnántam . vr.trā´n.i sam . jı́tam . dhánānām
(269)
3.035.01a tı́s.t.hā hárı̄ rátha ā´ yujyámānā yāhı́ vāyúr ná niyúto no ácha
3.035.01c pı́bāsy ándho abhı́sr.s.t.o asmé ı́ndra svā´hā rarimā´ te mádāya
3.035.02a úpājirā´ puruhūtā´ya sáptı̄ hárı̄ ráthasya dhūrs.v ā´ yunajmi
3.035.02c dravád yáthā sámbhr.tam . viśvátaś cid úpemám . yajñám ā´ vahāta ı́ndram
3.035.03a úpo nayasva vŕ. s.an.ā tapus.pótém ava tvám . vr.s.abha svadhāvah.
3.035.03c grásetām áśvā vı́ mucehá śón.ā divé-dive sadŕ. śı̄r addhi dhānā´h.
3.035.04a bráhman.ā te brahmayújā yunajmi hárı̄ sákhāyā sadhamā´da āśū ´

3.035.04c sthirám . rátham . sukhám indrādhitı́s.t.han prajānán vidvā´m úpa yāhi sómam
3.035.05a mā´ te hárı̄ vŕ. s.an.ā vı̄tápr.s.t.hā nı́ rı̄raman yájamānāso anyé
3.035.05c atyā´yāhi śáśvato vayám . té ’ram . sutébhih. kr.n.avāma sómaih.
3.035.06a távāyám . sómas tvám éhy arv ´
ā ṅ chaśvattamám . sumánā asyá pāhi
´
3.035.06c asmı́n yajñé barhı́s.y ā nis.ádyā dadhis.vémám . jat.hára ı́ndum indra
3.035.07a stı̄rn.ám . te barhı́h. sutá indra sómah kr
. . t´
ā dhān ā´ áttave te háribhyām
3.035.07c tádokase puruśā´kāya vŕ. s.n.e marútvate túbhyam . rātā´ hav´ı̄m . s.i
3.035.08a imám ´
. nárah. párvatās túbhyam āpah. sám indra góbhir mádhumantam akran
3.035.08c tásyāgátyā sumánā r.s.va pāhi prajānán vidvā´n pathyā` ánu svā´h.
3.035.09a yā´m∗ ā´bhajo marúta indra sóme yé tvā´m ávardhann ábhavan gan.ás te
3.035.09c tébhir etám . sajós.ā vāvaśānò ’gnéh. piba jihváyā sómam indra
3.035.10a ı́ndra pı́ba svadháyā cit sutásyāgnér vā pāhi jihváyā yajatra
3.035.10c adhvaryór vā práyatam . śakra hástād dhótur vā yajñám . havı́s.o jus.asva
3.035.11a śunám . huvema maghávānam ı́ndram asmı́n bháre nŕ
. tamam . vā´jasātau
3.035.11c śr.n.vántam ugrám ūtáye samátsu ghnántam . vr.trā´n.i sam . jı́tam . dhánānām
(270)
3.036.01a imā´m ū s.ú prábhr.tim . sātáye dhāh. śáśvac-chaśvad ūtı́bhir yā´damānah.
3.036.01c suté-sute vāvr.dhe várdhanebhir yáh. kármabhir mahádbhih. súśruto bhū ´t
3.036.02a ı́ndrāya sómāh. pradı́vo vı́dānā r.bhúr yébhir vŕ. s.aparvā vı́hāyāh.
3.036.02c prayamyámānān práti s.ū ´ gr.bhāyéndra pı́ba vŕ. s.adhūtasya vŕ. s.n.ah.
3.036.03a pı́bā várdhasva táva ghā sutā´sa ı́ndra sómāsah. prathamā´ utémé
3.036.03c yáthā´pibah. pūrvyā´m∗ indra sómām∗ evā´ pāhi pányo adyā´ návı̄yān
3.036.04a mahā´m∗ ámatro vr.jáne virapśy ùgrám . śávah. patyate dhr.s.n.v ójah.
3.036.04c nā´ha vivyāca pr.thiv´ı̄ canaı́nam . yát sómāso háryaśvam ámandan

3.036.05a mahā´m ugró vāvr.dhe vı̄ryā`ya samā´cakre vr.s.abháh. kā´vyena
3.036.05c ı́ndro bhágo vājadā´ asya gā´vah. prá jāyante dáks.in.ā asya pūrv´ı̄h.
3.036.06a prá yát sı́ndhavah. prasavám . yáthā´yann ā´pah. samudrám . rathyèva jagmuh.
3.036.06c átaś cid ı́ndrah. sádaso várı̄yān yád ı̄m . sómah. pr.n.áti dugdhó am . śúh.
´
3.036.07a samudrén.a sı́ndhavo yādamānā ı́ndrāya sómam . sús.utam bhárantah.
3.036.07c am śúm
. . duhanti hastı́no bharı́trair mádhvah . punanti dhā´rayā pavı́traih.

143
3.036.08a hradā´ iva kuks.áyah. somadhā´nāh. sám ı̄ vivyāca sávanā purū ´n.i

3.036.08c ánnā yád ı́ndrah. prathamā´ vy ā´śa vr.trám . jaghanvā´m avr.n.ı̄ta sómam
3.036.09a ā´ tū
´ bhara mā´kir etát pári s.t.hād vidmā´ hı́ tvā vásupatim . vásūnām
3.036.09c ´
ı́ndra yát te māhinam . dátram ásty asmábhyam . tád dharyaśva prá yandhi
3.036.10a asmé prá yandhi maghavann r.jı̄s.inn ı́ndra rāyó viśvávārasya bhū ´reh.
3.036.10c asmé śatám ´
. śarádo jı̄váse dhā asmé vı̄rāñ cháśvata indra śiprin
3.036.11a śunám . huvema maghávānam ı́ndram asmı́n bháre nŕ. tamam . vā´jasātau
3.036.11c śr.n.vántam ugrám ūtáye samátsu ghnántam . vr.trā´n.i sam. jı́tam. dhánānām
(271)
3.037.01a vā´rtrahatyāya śávase pr.tanās.ā´hyāya ca
3.037.01c ı́ndra tvā´ vartayāmasi
3.037.02a arvāc´ı̄nam . sú te mána utá cáks.uh. śatakrato
3.037.02c ı́ndra kr.n.vántu vāghátah.
3.037.03a nā´māni te śatakrato vı́śvābhir gı̄rbhı́r ı̄mahe
3.037.03c ı́ndrābhimātis.ā´hye
3.037.04a purus.t.utásya dhā´mabhih. śaténa mahayāmasi
3.037.04c ı́ndrasya cars.an.ı̄dhŕ. tah.
3.037.05a ı́ndram . vr.trā´ya hántave puruhūtám úpa bruve
3.037.05c bháres.u vā´jasātaye
3.037.06a vā´jes.u sāsahı́r bhava tvā´m ı̄mahe śatakrato
3.037.06c ı́ndra vr.trā´ya hántave
3.037.07a dyumnés.u pr.tanā´jye pr.tsutū ´rs.u śrávassu ca
3.037.07c ı́ndra sā´ks.vābhı́mātis.u
3.037.08a śus.mı́ntamam . na ūtáye dyumnı́nam pāhi jā´gr.vim
3.037.08c ı́ndra sómam . śatakrato
3.037.09a indriyā´n.i śatakrato yā´ te jánes.u pañcásu
3.037.09c ı́ndra tā´ni ta ā´ vr.n.e
3.037.10a ágann indra śrávo br.hád dyumnám . dadhis.va dus.t.áram
3.037.10c út te śús.mam . tirāmasi
3.037.11a arvāváto na ā´ gahy átho śakra parāvátah.
3.037.11c u lokó yás te adriva ı́ndrehá táta ā´ gahi
(272)
3.038.01a abhı́ tás.t.eva dı̄dhayā manı̄s.ā´m átyo ná vāj´ı̄ sudhúro jı́hānah.
3.038.01c abhı́ priyā´n.i mármr.śat párān.i kav´ı̄m∗ r ichāmi sam . dŕ. śe sumedhā´h.
3.038.02a inótá pr.cha jánimā kavı̄nā´m manodhŕ. tah. sukŕ. tas taks.ata dyā´m
3.038.02c imā´ u te pran.yò várdhamānā mánovātā ádha nú dhárman.i gman
3.038.03a nı́ s.ı̄m ı́d átra gúhyā dádhānā utá ks.atrā´ya ródası̄ sám añjan
3.038.03c sám mā´trābhir mamiré yemúr urv´ı̄ antár mah´ı̄ sámr.te dhā´yase dhuh.
3.038.04a ātı́s.t.hantam pári vı́śve abhūs.añ chrı́yo vásānaś carati svárocih.
3.038.04c mahát tád vŕ. s.n.o ásurasya nā´mā´ viśvárūpo amŕ. tāni tasthau
3.038.05a ásūta pū ´rvo vr.s.abhó jyā´yān imā´ asya śurúdhah. santi pūrv´ı̄h.

144
3.038.05c dı́vo napātā vidáthasya dhı̄bhı́h. ks.atrám . rājānā pradı́vo dadhāthe
3.038.06a tr´ı̄n.i rājānā vidáthe purū ´n.i pári vı́śvāni bhūs.athah. sádām . si

3.038.06c ápaśyam átra mánasā jaganvā´n vraté gandharvā´m ápi vāyúkeśān
3.038.07a tád ı́n nv àsya vr.s.abhásya dhenór ā´ nā´mabhir mamire sákmyam . góh.
3.038.07c anyád-anyad asuryàm . vásānā nı́ māyı́no mamire rūpám asmin
3.038.08a tád ı́n nv àsya savitúr nákir me hiran.yáyı̄m amátim . yā´m áśiśret
3.038.08c ā´ sus.t.ut´ı̄ ródası̄ viśvaminvé ápı̄va yós.ā jánimāni vavre
3.038.09a yuvám pratnásya sādhatho mahó yád daı́vı̄ svastı́h. pári n.ah. syātam
3.038.09c gopā´jihvasya tasthús.o vı́rūpā vı́śve paśyanti māyı́nah. kr.tā´ni
3.038.10a śunám . huvema maghávānam ı́ndram asmı́n bháre nŕ. tamam . vā´jasātau
3.038.10c śr.n.vántam ugrám ūtáye samátsu ghnántam ´
. vr.trān.i sam . jı́tam . dhánānām
(273)
3.039.01a ı́ndram matı́r hr.dá ā´ vacyámānā´chā pátim . stómatas.t.ā jigāti
3.039.01c yā jāgr.vir vidáthe śasyámānéndra yát te jā´yate viddhı́ tásya
´ ´
3.039.02a diváś cid ā´ pūrvyā´ jā´yamānā vı́ jā´gr.vir vidáthe śasyámānā
3.039.02c bhadrā´ vástrān.y árjunā vásānā séyám asmé sanajā´ pı́tryā dh´ı̄h.
3.039.03a yamā´ cid átra yamasū ´r asūta jihvā´yā ágram pátad ā´ hy ásthāt
3.039.03c vápūm . s.i jātā´ mithunā´ sacete tamohánā tápus.o budhná étā
3.039.04a nákir es.ām . ninditā´ mártyes.u yé asmā´kam pitáro gós.u yodhā´h.
3.039.04c ı́ndra es.ām . dr.m . hitā´ mā´hināvān úd gotrā´n.i sasr.je dam . sánāvān
3.039.05a sákhā ha yátra sákhibhir návagvair abhijñv ā´ sátvabhir gā´ anugmán
3.039.05c satyám . tád ı́ndro daśábhir dáśagvaih. sū ´ryam . viveda támasi ks.iyántam
3.039.06a ı́ndro mádhu sámbhr.tam usrı́yāyām padvád viveda śaphávan náme góh.
3.039.06c gúhā hitám . gúhyam . gūl¯hám apsú háste dadhe dáks.in.e dáks.in.āvān
3.039.07a jyótir vr.n.ı̄ta támaso vijānánn āré syāma duritā´d abh´ı̄ke
3.039.07c imā´ gı́rah. somapāh. somavr.ddha jus.ásvendra purutámasya kāróh.
3.039.08a jyótir yajñā´ya ródası̄ ánu s.yād āré syāma duritásya bhū ´reh.
3.039.08c bhū ´ri cid dhı́ tujató mártyasya supārā´so vasavo barhán.āvat
3.039.09a śunám . huvema maghávānam ı́ndram asmı́n bháre nŕ. tamam . vā´jasātau
3.039.09c śr.n.vántam ugrám ūtáye samátsu ghnántam . vr.trā´n.i sam . jı́tam. dhánānām
(274)
3.040.01a ı́ndra tvā vr.s.abhám . vayám. suté sóme havāmahe
3.040.01c sá pāhi mádhvo ándhasah.
3.040.02a ı́ndra kratuvı́dam . sutám. sómam . harya purus.t.uta
3.040.02c pı́bā´ vr.s.asva tā´tr.pim
3.040.03a ı́ndra prá n.o dhitā´vānam . yajñám
. vı́śvebhir devébhih.
3.040.03c tirá stavāna viśpate
3.040.04a ı́ndra sómāh. sutā´ imé táva prá yanti satpate
3.040.04c ks.áyam . candrā´sa ı́ndavah.
3.040.05a dadhis.vā´ jat.háre sutám . sómam indra váren.yam
3.040.05c táva dyuks.ā´sa ı́ndavah.

145
3.040.06a gı́rvan.ah. pāhı́ nah. sutám mádhor dhā´rābhir ajyase
3.040.06c ı́ndra tvā´dātam ı́d yáśah.
3.040.07a abhı́ dyumnā´ni vanı́na ı́ndram . sacante áks.itā
3.040.07c ´
pı̄tv ı̄ sómasya vāvr.dhe
3.040.08a arvāváto na ā´ gahi parāvátaś ca vr.trahan
3.040.08c imā´ jus.asva no gı́rah.
3.040.09a yád antarā´ parāvátam arvāvátam . ca hūyáse
3.040.09c ı́ndrehá táta ā´ gahi
(275)
3.041.01a ā´ tū
´ na indra madryàg ghuvānáh. sómapı̄taye
3.041.01c háribhyām . yāhy adrivah.
3.041.02a sattó hótā na r.tvı́yas tistiré barhı́r ānus.ák
3.041.02c áyujran prātár ádrayah.
3.041.03a imā´ bráhma brahmavāhah. kriyánta ā´ barhı́h. sı̄da
3.041.03c vı̄hı́ śūra purolā´śam
¯
3.041.04a rārandhı́ sávanes.u n.a es.ú stómes.u vr.trahan
3.041.04c ukthés.v indra girvan.ah.
3.041.05a matáyah. somapā´m urúm . rihánti śávasas pátim
3.041.05c ı́ndram . vatsám. ná mātárah.
3.041.06a sá mandasvā hy ándhaso rā´dhase tanvā` mahé
3.041.06c ná stotā´ram . nidé karah.
3.041.07a vayám indra tvāyávo havı́s.manto jarāmahe
3.041.07c utá tvám asmayúr vaso
3.041.08a mā´ré asmád vı́ mumuco háripriyārvā´ṅ yāhi
3.041.08c ı́ndra svadhāvo mátsvehá
3.041.09a arvā´ñcam . tvā sukhé ráthe váhatām indra keśı́nā
3.041.09c ghr.tásnū barhı́r āsáde
(276)
3.042.01a úpa nah. sutám ā´ gahi sómam indra gávāśiram
3.042.01c háribhyām . yás te asmayúh.
3.042.02a tám indra mádam ā´ gahi barhis.t.hā´m . grā´vabhih. sutám
3.042.02c kuvı́n nv àsya tr.pn.ávah.
3.042.03a ı́ndram itthā´ gı́ro mámā´chāgur is.itā´ itáh.
3.042.03c āvŕ. te sómapı̄taye
3.042.04a ı́ndram . sómasya pı̄táye stómair ihá havāmahe
3.042.04c ukthébhih. kuvı́d āgámat
3.042.05a ı́ndra sómāh. sutā´ imé tā´n dadhis.va śatakrato
3.042.05c jat.háre vājinı̄vaso
3.042.06a vidmā´ hı́ tvā dhanam . jayám. vā´jes.u dadhr.s.ám
. kave
3.042.06c ádhā te sumnám ı̄mahe
3.042.07a imám indra gávāśiram . yávāśiram . ca nah. piba

146
3.042.07c āgátyā vŕ. s.abhih. sutám
3.042.08a túbhyéd indra svá okyè sómam . codāmi pı̄táye
3.042.08c es.á rārantu te hr.dı́
3.042.09a tvā´m. sutásya pı̄táye pratnám indra havāmahe
3.042.09c kuśikā´so avasyávah.
(277)
3.043.01a ā´ yāhy arvā´ṅ úpa vandhures.t.hā´s távéd ánu pradı́vah. somapéyam
3.043.01c priyā´ sákhāyā vı́ mucópa barhı́s tvā´m imé havyavā´ho havante
3.043.02a ā´ yāhi pūrv´ı̄r áti cars.an.´ı̄r ā´m∗ aryá āśı́s.a úpa no háribhyām
3.043.02c imā´ hı́ tvā matáya stómatas.t.ā ı́ndra hávante sakhyám . jus.ān.ā´h.
3.043.03a ´ā no yajñám . namovŕ. dham . sajós.ā ı́ndra deva háribhir yāhi tū ´yam
3.043.03c ahám . hı́ tvā matı́bhir jóhavı̄mi ghr.táprayāh. sadhamā´de mádhūnām
3.043.04a ā´ ca tvā´m etā´ vŕ. s.an.ā váhāto hárı̄ sákhāyā sudhúrā sváṅgā
3.043.04c dhānā´vad ı́ndrah. sávanam . jus.ān.áh. sákhā sákhyuh. śr.n.avad vándanāni
3.043.05a kuvı́n mā gopā´m . kárase jánasya kuvı́d rā´jānam maghavann r.jı̄s.in
3.043.05c kuvı́n ma ŕ. s.im papivām ´ . sam . sutásya kuvı́n me vásvo amŕ. tasya śı́ks.āh.
3.043.06a ā´ tvā br.hánto hárayo yujānā´ arvā´g indra sadhamā´do vahantu
3.043.06c prá yé dvitā´ divá r.ñjánty ā´tāh. súsammr.s.t.āso vr.s.abhásya mūrā´h.
3.043.07a ı́ndra pı́ba vŕ. s.adhūtasya vŕ. s.n.a ā´ yám . te śyená uśaté jabhā´ra
3.043.07c yásya máde cyāváyasi prá kr.s.t.´ı̄r yásya máde ápa gotrā´ vavártha
3.043.08a śunám . huvema maghávānam ı́ndram asmı́n bháre nŕ. tamam . vā´jasātau
3.043.08c śr.n.vántam ugrám ūtáye samátsu ghnántam ´
. vr.trān.i sam. jı́tam. dhánānām
(278)
3.044.01a ayám . te astu haryatáh. sóma ā´ háribhih. sutáh.
3.044.01c jus.ān.á indra háribhir na ā´ gahy ā´ tis.t.ha háritam . rátham
3.044.02a haryánn us.ásam arcayah. sū ´ryam . haryánn arocayah.
3.044.02c vidvām´ ´
. ś cikitvān haryaśva vardhasa ı́ndra vı́śvā abhı́ śrı́yah.
3.044.03a dyā´m ı́ndro háridhāyasam pr.thiv´ı̄m . hárivarpasam
3.044.03c ´
ádhārayad dharı́tor bhūri bhójanam . yáyor antár háriś cárat
3.044.04a jajñānó hárito vŕ. s.ā vı́śvam ā´ bhāti rocanám
3.044.04c háryaśvo háritam . dhatta ā´yudham ā´ vájram bāhvór hárim
3.044.05a ı́ndro haryántam árjunam . vájram. śukraı́r abh´ı̄vr.tam
3.044.05c ápāvr.n.od dháribhir ádribhih. sutám úd gā´ háribhir ājata
(279)
3.045.01a ā´ mandraı́r indra háribhir yāhı́ mayū ´raromabhih.

3.045.01c mā´ tvā ké cin nı́ yaman vı́m . nā´ pāśı́nó ’ti dhánveva tā´m ihi
3.045.02a vr.trakhādó valam . rujáh. purā´m
. darmó apā´m ajáh.
3.045.02c sthā´tā ráthasya háryor abhisvará ı́ndro dr.lhā´ cid ārujáh.
¯
3.045.03a gambhı̄rā´m∗ udadh´ı̄m∗ r iva krátum pus.yasi gā´ iva
3.045.03c prá sugopā´ yávasam . dhenávo yathā hradám . kulyā´ ivāśata
3.045.04a ā´ nas tújam . rayı́m bharā´m . śam. ná pratijānaté

147
3.045.04c vr.ks.ám pakvám phálam aṅk´ı̄va dhūnuh´ı̄ndra sampā´ran.am . vásu
3.045.05a svayúr indra svarā´l asi smáddis.t.ih. sváyaśastarah.
¯
3.045.05c sá vāvr.dhāná ójasā purus.t.uta bhávā nah. suśrávastamah.
(280)
3.046.01a yudhmásya te vr.s.abhásya svarā´ja ugrásya yū ´na sthávirasya ghŕ. s.veh.
3.046.01c ájūryato vajrı́n.o vı̄ryān. ı̄ ndra śrutásya maható mahā´ni
` ´
3.046.02a mahā´m∗ asi mahis.a vŕ. s.n.yebhir dhanaspŕ. d ugra sáhamāno anyā´n
3.046.02c éko vı́śvasya bhúvanasya rā´jā sá yodháyā ca ks.ayáyā ca jánān
3.046.03a prá mā´trābhı̄ ririce rócamānah. prá devébhir viśváto ápratı̄tah.
3.046.03c prá majmánā divá ı́ndrah. pr.thivyā´h. prórór mahó antáriks.ād r.jı̄s.´ı̄
3.046.04a urúm . gabhı̄rám. janús.ābhy ùgrám . viśvávyacasam avatám matı̄nā´m
3.046.04c ı́ndram . sómāsah. pradı́vi sutā´sah. samudrám . ná sraváta ā´ viśanti
3.046.05a yám . sómam indra pr.thiv´ı̄dyā´vā gárbham . ná mātā´ bibhr.tás tvāyā´
3.046.05c tám. te hinvanti tám u te mr.janty adhvaryávo vr.s.abha pā´tavā´ u
(281)
3.047.01a marútvām∗ indra vr.s.abhó rán.āya pı́bā sómam anus.vadhám mádāya
3.047.01c ā´ siñcasva jat.háre mádhva ūrmı́m . rā´jāsi pradı́vah. sutā´nām
. tvám
3.047.02a sajós.ā indra ságan.o marúdbhih. sómam piba vr.trahā´ śūra vidvā´n
3.047.02c jahı́ śátrūm∗ r ápa mŕ. dho nudasvā´thā´bhayam . kr.n.uhi viśváto nah.
3.047.03a utá r.túbhir r.tupāh. pāhi sómam ı́ndra devébhih. sákhibhih. sutám . nah.

3.047.03c yā´m ā´bhajo marúto yé tvā´nv áhan vr.trám ádadhus túbhyam ójah.
3.047.04a yé tvāhihátye maghavann ávardhan yé śāmbaré harivo yé gávis.t.au
3.047.04c yé tvā nūnám anumádanti vı́prāh. pı́bendra sómam . ságan.o marúdbhih.
3.047.05a marútvantam . vr.s.abhám . vāvr.dhānám ákavārim . divyám. śāsám ı́ndram
3.047.05c viśvāsā´ham ávase nū´tanāyográm . sahod ´
ā m ihá tám
. huvema
(282)
3.048.01a sadyó ha jātó vr.s.abháh. kan´ı̄nah. prábhartum āvad ándhasah. sutásya
3.048.01c sādhóh. piba pratikāmám . yáthā te rásāśirah. prathamám . somyásya
3.048.02a ´
yáj jāyathās tád áhar asya kāme ’m´ . śóh. pı̄yūs.am apibo giris.t.hā´m
´
3.048.02c tám . te mātā´ pári yós.ā jánitrı̄ maháh. pitúr dáma ā´siñcad ágre
3.048.03a upasthā´ya mātáram ánnam ait.t.a tigmám apaśyad abhı́ sómam ū ´dhah.
3.048.03c ´ ´
prayāváyann acarad gŕ. tso anyān mahāni cakre purudhápratı̄kah.
3.048.04a ugrás turās.ā´l abhı́bhūtyojā yathāvaśám . tanvàm . cakra es.áh.
¯ ´ ´s.u
3.048.04c tvás.t.āram ı́ndro janús.ābhibhūyāmús.yā sómam apibac camū
3.048.05a śunám . huvema maghávānam ı́ndram asmı́n bháre nŕ. tamam . vā´jasātau
3.048.05c śr.n.vántam ugrám ūtáye samátsu ghnántam . vr.trā´n.i sam
. jı́tam. dhánānām
(283)
3.049.01a . sā mahā´m ı́ndram
śám . yásmin vı́śvā ā´ kr.s.t.áyah. somapā´h. kā´mam ávyan
3.049.01c yám. sukrátum . dhis.án.e vibhvatas.t.ám . ghanám . vr.trā´n.ām
. janáyanta devā´h.
3.049.02a yám ´
. nú nákih. pŕ. tanāsu svarājam ´
. dvitā tárati nŕ. tamam . haris.t.hā´m
3.049.02c inátamah. sátvabhir yó ha śūs.aı́h. pr.thujráyā aminād ā´yur dásyoh.

148
3.049.03a sahā´vā pr.tsú tarán.ir nā´rvā vyānaś´ı̄ ródası̄ mehánāvān
3.049.03c bhágo ná kāré hávyo matı̄nā´m pitéva cā´ruh. suhávo vayodhā´h.
3.049.04a dhartā´ divó rájasas pr.s.t.á ūrdhvó rátho ná vāyúr vásubhir niyútvān
3.049.04c ks.apā´m . vastā´ janitā´ sū
´ryasya vı́bhaktā bhāgám . dhis.án.eva vā´jam
3.049.05a śunám . huvema maghávānam ı́ndram asmı́n bháre nŕ. tamam . vā´jasātau
3.049.05c śr.n.vántam ugrám ūtáye samátsu ghnántam ´
. vr.trān.i sam. jı́tam. dhánānām
(284)
3.050.01a ı́ndrah. svā´hā pibatu yásya sóma āgátyā túmro vr.s.abhó marútvān
3.050.01c óruvyácāh. pr.n.atām ebhı́r ánnair ā´sya havı́s tanvàh. kā´mam r.dhyāh.
3.050.02a ā´ te saparyū´ javáse yunajmi yáyor ánu pradı́vah. śrus.t.ı́m ā´vah.
3.050.02c ihá tvā dheyur hárayah. suśipra pı́bā tv àsyá sús.utasya cā´roh.
3.050.03a góbhir mimiks.úm . dadhire supārám ı́ndram . jyaı́s.t.hyāya dhā´yase gr.n.ānā´h.

3.050.03c mandānáh. sómam papivā´m r.jı̄s.in sám asmábhyam purudhā´ gā´ is.an.ya
3.050.04a imám . kā´mam mandayā góbhir áśvaiś candrávatā rā´dhasā papráthaś ca
3.050.04c svaryávo matı́bhis túbhyam . vı́prā ı́ndrāya vā´hah. kuśikā´so akran
3.050.05a śunám . huvema maghávānam ı́ndram asmı́n bháre nŕ. tamam . vā´jasātau
3.050.05c śr.n.vántam ugrám ūtáye samátsu ghnántam . vr.trā´n.i sam
. jı́tam. dhánānām
(285)
3.051.01a cars.an.ı̄dhŕ. tam maghávānam ukthyàm ı́ndram . gı́ro br.hat´ı̄r abhy ànūs.ata
3.051.01c vāvr.dhānám puruhūtám . suvr.ktı́bhir ámartyam . járamān.am . divé-dive
3.051.02a śatákratum arn.avám . śākı́nam. náram . gı́ro ma ı́ndram úpa yanti viśvátah.
3.051.02c vājasánim pūrbhı́dam ´
. tūrn.im aptúram . dhāmasā´cam abhis.ā´cam . svarvı́dam
3.051.03a ākaré vásor jaritā´ panasyate ’nehása stúbha ı́ndro duvasyati
3.051.03c vivásvatah. sádana ā´ hı́ pipriyé satrāsā´ham abhimātihánam . stuhi
3.051.04a nr.n.ā´m u tvā nŕ. tamam . gı̄rbhı́r ukthaı́r abhı́ prá vı̄rám arcatā sabā´dhah.
3.051.04c sám. sáhase purumāyó jihı̄te námo asya pradı́va éka ı̄śe
3.051.05a pūrv´ı̄r asya nis.s.ı́dho mártyes.u purū ´ vásūni pr.thiv´ı̄ bibharti
3.051.05c ı́ndrāya dyā´va ós.adhı̄r utā´po rayı́m . raks.anti jı̄ráyo vánāni
3.051.06a túbhyam bráhmān.i gı́ra indra túbhyam . satrā´ dadhire harivo jus.ásva
3.051.06c bodhy ā`pı́r ávaso nū ´tanasya sákhe vaso jaritŕ. bhyo váyo dhāh.
3.051.07a ı́ndra marutva ihá pāhi sómam . yáthā śāryāté ápibah. sutásya
3.051.07c táva prán.ı̄tı̄ táva śūra śármann ā´ vivāsanti kaváyah. suyajñā´h.
3.051.08a sá vāvaśāná ihá pāhi sómam marúdbhir indra sákhibhih. sutám . nah.
3.051.08c jātám ´
. yát tvā pári devā ábhūs.an mahé bhárāya puruhūta vı́śve
3.051.09a aptū´rye maruta āpı́r es.ó ’mandann ı́ndram ánu dā´tivārāh.
3.051.09c tébhih. sākám pibatu vr.trakhādáh. sutám . sómam . dāśús.ah. své sadhásthe
3.051.10a idám . hy ánv ójasā sutám . rādhānām pate
3.051.10c pı́bā tv àsyá girvan.ah.
3.051.11a yás te ánu svadhā´m ásat suté nı́ yacha tanvàm
3.051.11c sá tvā mamattu somyám
3.051.12a prá te aśnotu kuks.yóh. préndra bráhman.ā śı́rah.

149
3.051.12c ´ śūra rā´dhase
prá bāhū
(286)
3.052.01a dhānā´vantam . karambhı́n.am apūpávantam ukthı́nam
3.052.01c ı́ndra prātár jus.asva nah.
3.052.02a purolā´śam pacatyàm . jus.ásvendrā´ gurasva ca
¯ ´
3.052.02c túbhyam . havyāni sisrate
3.052.03a purolā´śam . ca no gháso jos.áyāse gı́raś ca nah.
¯
3.052.03c vadhūyúr iva yós.an.ām
3.052.04a purolā´śam . sanaśruta prātah.sāvé jus.asva nah.
¯
3.052.04c ı́ndra krátur hı́ te br.hán
3.052.05a mā´dhyam . dinasya sávanasya dhānā´h. purol¯ā´śam indra kr.s.vehá cā´rum
3.052.05c prá yát stotā´ jaritā´ tū
´rn.yartho vr.s.āyámān.a úpa gı̄rbhı́r ´ı̄t.t.e
3.052.06a tr.t´ı̄ye dhānā´h. sávane purus.t.uta purolā´śam ā´hutam māmahasva nah.
¯
3.052.06c r.bhumántam . vā´javantam . tvā kave práyasvanta úpa śiks.ema dhı̄tı́bhih.
3.052.07a pūs.an.váte te cakr.mā karambhám . hárivate háryaśvāya dhānā´h.
3.052.07c apūpám addhi ságan.o marúdbhih. sómam piba vr.trahā´ śūra vidvā´n
3.052.08a práti dhānā´ bharata tū ´yam asmai purolā´śam . vı̄rátamāya nr.n.ā´m
¯
3.052.08c divé-dive sadŕ. śı̄r indra túbhyam . várdhantu tvā somapéyāya dhr.s.n.o
(287)
3.053.01a ı́ndrāparvatā br.hatā´ ráthena vām´ı̄r ı́s.a ā´ vahatam . suv´ı̄rāh.
3.053.01c vı̄tám . havyā´ny adhvarés.u devā várdhethām . gı̄rbhı́r ı́l¯ayā mádantā
3.053.02a ´
tı́s.t.hā sú kam maghavan mā párā gāh. sómasya nú tvā sús.utasya yaks.i
3.053.02c pitúr ná putráh. sı́cam ā´ rabhe ta ı́ndra svā´dis.t.hayā girā´ śacı̄vah.
3.053.03a śám . sāvādhvaryo práti me gr.n.ı̄h´ı̄ndrāya vā´hah. kr.n.avāva jús.t.am
3.053.03c édám barhı́r yájamānasya sı̄dā´thā ca bhūd ukthám ı́ndrāya śastám
3.053.04a jāyéd ástam maghavan séd u yónis tád ı́t tvā yuktā´ hárayo vahantu
3.053.04c yadā´ kadā´ ca sunávāma sómam agnı́s. t.vā dūtó dhanvāty ácha
3.053.05a párā yāhi maghavann ā´ ca yāh´ı̄ndra bhrātar ubhayátrā te ártham
3.053.05c yátrā ráthasya br.ható nidhā´nam . vimócanam . vājı́no rā´sabhasya
3.053.06a ápāh. sómam ástam indra prá yāhi kalyān.´ı̄r jāyā´ surán.am . gr.hé te
3.053.06c yátrā ráthasya br.ható nidhā´nam . vimócanam . vājı́no dáks.in.āvat
3.053.07a imé bhojā áṅgiraso vı́rūpā divás putrāso ásurasya vı̄rā´h.
´ ´
3.053.07c viśvā´mitrāya dádato maghā´ni sahasrasāvé prá tiranta ā´yuh.
3.053.08a rūpám . -rūpam maghávā bobhavı̄ti māyā´h. kr.n.vānás tanvàm pári svā´m
3.053.08c trı́r yád diváh. pári muhūrtám ā´gāt svaı́r mántrair ánr.tupā r.tā´vā
3.053.09a mahā´m∗ ŕ. s.ir devajā´ devájūtó ’stabhnāt sı́ndhum arn.avám . nr.cáks.āh.
3.053.09c ´ ´
viśvāmitro yád ávahat sudāsam ápriyāyata kuśikébhir ı́ndrah.
3.053.10a ham . sā´ iva kr.n.utha ślókam ádribhir mádanto gı̄rbhı́r adhvaré suté sácā
3.053.10c devébhir viprā r.s.ayo nr.caks.aso vı́ pibadhvam . kuśikāh. somyám mádhu
3.053.11a úpa préta kuśikāś cetáyadhvam áśvam . rāyé prá muñcatā sudā´sah.
3.053.11c rā´jā vr.trám . jaṅghanat prā´g ápāg údag áthā yajāte vára ā´ pr.thivyā´h.

150
3.053.12a yá imé ródası̄ ubhé ahám ı́ndram átus.t.avam
3.053.12c viśvā´mitrasya raks.ati bráhmedám bhā´ratam . jánam
3.053.13a viśvā´mitrā arāsata bráhméndrāya vajrı́n.e
3.053.13c kárad ı́n nah. surā´dhasah.
3.053.14a kı́m . te kr.n.vanti k´ı̄kat.es.u gā´vo nā´śı́ram . duhré ná tapanti gharmám
3.053.14c ´ā no bhara prámagandasya védo naicāśākhám maghavan randhayā nah.
3.053.15a sasarpar´ı̄r ámatim bā´dhamānā br.hán mimāya jamádagnidattā
3.053.15c ā´ sū
´ryasya duhitā´ tatāna śrávo devés.v amŕ. tam ajuryám
3.053.16a sasarpar´ı̄r abharat tū ´yam ebhyó ’dhi śrávah. pā´ñcajanyāsu kr.s.t.ı́s.u
3.053.16c sā´ paks.yā` návyam ā´yur dádhānā yā´m me palastijamadagnáyo dadúh.
3.053.17a sthiraú gā´vau bhavatām . vı̄l¯úr áks.o més.ā´ vı́ varhi mā´ yugám . vı́ śāri
3.053.17c ı́ndrah. pātalyè dadatām . śárı̄tor árist
.. aneme abhı́ nah
. sacasva
3.053.18a bálam . dhehi tan ´
ū s
. u no bálam indrānal útsu nah .
¯
3.053.18c bálam . tokā´ya tánayāya jı̄váse tvám . hı́ baladā´ ási
3.053.19a abhı́ vyayasva khadirásya sā´ram ójo dhehi spandané śim . śápāyām
3.053.19c ´ ´ ´
áks.a vı̄lo vı̄lita vı̄láyasva mā yāmād asmād áva jı̄hipo nah.
¯ ¯ ¯
3.053.20a ayám asmā´n vánaspátir mā´ ca hā´ mā´ ca rı̄ris.at
3.053.20c svasty ā´ gr.hébhya ā´vasā´ ā´ vimócanāt
3.053.21a ı́ndrotı́bhir bahulā´bhir no adyá yācchres.t.hā´bhir maghavañ chūra jinva
3.053.21c yó no dvés.t.y ádharah. sás padı̄s.t.a yám u dvis.más tám u prān.ó jahātu
3.053.22a paraśúm . cid vı́ tapati śimbalám . cid vı́ vr.ścati
3.053.22c ´
ukhā cid indra yés.antı̄ práyastā phénam asyati
3.053.23a ná sā´yakasya cikite janāso lodhám . nayanti páśu mányamānāh.
3.053.23c ´
nāvājinam . vājı́nā hāsayanti ná gardabhám puró áśvān nayanti
3.053.24a imá indra bharatásya putrā´ apapitvám . cikitur ná prapitvám
3.053.24c hinvánty áśvam áran.am . ná nı́tyam . jyā`vājam pári n.ayanty ājaú
(288)
3.054.01a imám mahé vidathyā`ya śūs.ám . śáśvat kŕ. tva ´ı̄d.yāya prá jabhruh.
3.054.01c śr.n.ótu no dámyebhir ánı̄kaih. śr.n.ótv agnı́r divyaı́r ájasrah.
3.054.02a máhi mahé divé arcā pr.thivyaı́ kā´mo ma icháñ carati prajānán
3.054.02c yáyor ha stóme vidáthes.u devā´h. saparyávo mādáyante sácāyóh.
3.054.03a yuvór r.tám . rodası̄ satyám astu mahé s.ú n.ah. suvitā´ya prá bhūtam
3.054.03c idám . divé námo agne pr.thivyaı́ saparyā´mi práyasā yā´mi rátnam
3.054.04a utó hı́ vām pūrvyā´ āvividrá ŕ. tāvarı̄ rodası̄ satyavā´cah.
3.054.04c náraś cid vām ´rasātau vavandiré pr.thivi vévidānāh.
. samithé śū
3.054.05a kó addhā´ veda ká ihá prá vocad devā´m∗ áchā pathyā` kā´ sám eti
3.054.05c dádr.śra es.ām avamā´ sádām . si páres.u yā´ gúhyes.u vratés.u
3.054.06a kavı́r nr.cáks.ā abhı́ s.ı̄m acas.t.a r.tásya yónā vı́ghr.te mádantı̄
3.054.06c nā´nā cakrāte sádanam . yáthā véh. samānéna krátunā sam . vidāné
3.054.07a ´
samānyā vı́yute dūréante dhruvé padé tasthatur jāgarūke ´
3.054.07c utá svásārā yuvat´ı̄ bhávantı̄ ā´d u bruvāte mithunā´ni nā´ma

151
3.054.08a vı́śvéd eté jánimā sám . vivikto mahó devā´n bı́bhratı̄ ná vyathete
3.054.08c éjad dhruvám patyate vı́śvam ékam . cárat patatrı́ vı́s.un.am . vı́ jātám
3.054.09a sánā purān.ám ádhy emy ārā´n maháh. pitúr janitúr jāmı́ tán nah.
3.054.09c devā´so yátra panitā´ra évair uraú pathı́ vyùte tasthúr antáh.
3.054.10a imám . stómam . rodası̄ prá bravı̄my r.dūdárāh. śr.n.avann agnijihvā´h.
3.054.10c mitráh. samrājo várun.o yúvāna ādityā´sah. kaváyah. paprathānā´h.
´
3.054.11a hı́ran.yapān.ih. savitā´ sujihvás trı́r ā´ divó vidáthe pátyamānah.
3.054.11c devés.u ca savitah. ślókam áśrer ā´d asmábhyam ā´ suva sarvátātim
3.054.12a sukŕ. t supān.ı́h. svávām∗ r.tā´vā devás tvás.t.ā´vase tā´ni no dhāt
3.054.12c pūs.an.vánta r.bhavo mādayadhvam ūrdhvágrāvān.o adhvarám atas.t.a
3.054.13a vidyúdrathā marúta r.s.t.imánto divó máryā r.tájātā ayā´sah.
3.054.13c sárasvatı̄ śr.n.avan yajñı́yāso dhā´tā rayı́m . sahávı̄ram . turāsah.
3.054.14a vı́s.n.um . stómāsah. purudasmám arkā´ bhágasyeva kārı́n.o yā´mani gman
3.054.14c urukramáh. kakuhó yásya pūrv´ı̄r ná mardhanti yuvatáyo jánitrı̄h.
3.054.15a ı́ndro vı́śvair vı̄ryaı̀h. pátyamāna ubhé ā´ paprau ródası̄ mahitvā´
3.054.15c puram . daró vr.trahā´ dhr.s.n.ús.en.ah. sam. gŕ. bhyā na ā´ bharā bhū´ri paśváh.
3.054.16a nā´satyā me pitárā bandhupŕ. chā sajātyàm aśvı́noś cā´ru nā´ma
3.054.16c yuvám . hı́ sthó rayidaú no rayı̄n.ā´m . dātrám . raks.ethe ákavair ádabdhā
3.054.17a ´ ´
mahát tád vah. kavayaś cāru nāma yád dha devā bhávatha vı́śva ı́ndre
3.054.17c sákha r.bhúbhih. puruhūta priyébhir imā´m . dhı́yam . sātáye taks.atā nah.
3.054.18a aryamā´ n.o áditir yajñı́yāsó ’dabdhāni várun.asya vratā´ni
3.054.18c yuyóta no anapatyā´ni gántoh. prajā´vān nah. paśumā´m∗ astu gātúh.
3.054.19a devā´nām . dūtáh. purudhá prásūtó ’nāgān no vocatu sarvátātā
3.054.19c śr.n.ótu nah. pr.thiv´ı̄ dyaúr utā´pah. sū ´ryo náks.atrair urv àntáriks.am
3.054.20a śr.n.vántu no vŕ. s.an.ah. párvatāso dhruváks.emāsa ı́layā mádantah.
¯
3.054.20c ādityaı́r no áditih. śr.n.otu yáchantu no marútah. śárma bhadrám
3.054.21a sádā sugáh. pitumā´m∗ astu pánthā mádhvā devā ós.adhı̄h. sám pipr.kta
3.054.21c bhágo me agne sakhyé ná mr.dhyā úd rāyó aśyām . sádanam puruks.óh.
3.054.22a ´
svádasva havyā sám ı́s.o didı̄hy asmadryàk sám mimı̄hi śrávām . si
3.054.22c vı́śvām∗ agne pr.tsú tā´ñ jes.i śátrūn áhā vı́śvā sumánā dı̄dihı̄ nah.
(289)
3.055.01a us.ásah. pū´rvā ádha yád vyūs.úr mahád vı́ jajñe aks.áram padé góh.
3.055.01c vratā´ devā´nām úpa nú prabhū ´s.an mahád devā´nām asuratvám ékam
3.055.02a mó s.ū n.o átra juhuranta devā mā´ pū
´ ´ ´rve agne pitárah. padajñā´h.
3.055.02c purān.yóh. sádmanoh. ketúr antár mahád devā´nām asuratvám ékam
3.055.03a vı́ me purutrā´ patayanti kā´māh. śámy áchā dı̄dye pūrvyā´n.i
3.055.03c sámiddhe agnā´v r.tám ı́d vadema mahád devā´nām asuratvám ékam
3.055.04a samānó rā´jā vı́bhr.tah. purutrā´ śáye śayā´su práyuto vánā´nu
3.055.04c anyā´ vatsám bhárati ks.éti mātā´ mahád devā´nām asuratvám ékam
3.055.05a ´rvāsv áparā anūrút sadyó jātā´su tárun.ı̄s.v antáh.
āks.ı́t pū
3.055.05c antárvatı̄h. suvate ápravı̄tā mahád devā´nām asuratvám ékam

152
3.055.06a śayúh. parástād ádha nú dvimātā´bandhanáś carati vatsá ékah.
3.055.06c mitrásya tā´ várun.asya vratā´ni mahád devā´nām asuratvám ékam
3.055.07a dvimātā´ hótā vidáthes.u samrā´l ánv ágram . cárati ks.éti budhnáh.
¯
3.055.07c prá rán.yāni ran.yavāco bharante mahád devā´nām asuratvám ékam
´
3.055.08a ´rasyeva yúdhyato antamásya pratı̄c´ı̄nam
śū . dadr.śe vı́śvam āyát
3.055.08c antár matı́ś carati nis.s.ı́dham . gór mahád devā´nām asuratvám ékam
3.055.09a nı́ veveti palitó dūtá āsv antár mahā´m . ś carati rocanéna
3.055.09c vápūm . s.i bı́bhrad abhı́ no vı́ cas.t.e mahád devā´nām asuratvám ékam
3.055.10a vı́s.n.ur gopā´h. paramám pāti pā´thah. priyā´ dhā´māny amŕ. tā dádhānah.
3.055.10c agnı́s. t.ā´ vı́śvā bhúvanāni veda mahád devā´nām asuratvám ékam
3.055.11a nā´nā cakrāte yamyā` vápūm . s.i táyor anyád rócate kr.s.n.ám anyát
3.055.11c śyā´vı̄ ca yád árus.ı̄ ca svásārau mahád devā´nām asuratvám ékam
3.055.12a mātā´ ca yátra duhitā´ ca dhenū ´ sabardúghe dhāpáyete samı̄c´ı̄
3.055.12c r.tásya té sádası̄le antár mahád devā´nām asuratvám ékam
¯
3.055.13a anyásyā vatsám . rihat´ı̄ mimāya káyā bhuvā´ nı́ dadhe dhenúr ū ´dhah.
3.055.13c ´ ´
r.tásya sā páyasāpinvatélā mahád devānām asuratvám ékam
¯
´pā vápūm
3.055.14a pádyā vaste pururū . s.y ūrdhvā´ tasthau tryávim . rérihān.ā
3.055.14c r.tásya sádma vı́ carāmi vidvā´n mahád devā´nām asuratvám ékam
3.055.15a padé iva nı́hite dasmé antás táyor anyád gúhyam āvı́r anyát
3.055.15c sadhrı̄cı̄nā´ pathyā` sā´ vı́s.ūcı̄ mahád devā´nām asuratvám ékam
3.055.16a ā´ dhenávo dhunayantām áśiśvı̄h. sabardúghāh. śaśayā´ ápradugdhāh.
3.055.16c návyā-navyā yuvatáyo bhávantı̄r mahád devā´nām asuratvám ékam
3.055.17a yád anyā´su vr.s.abhó róravı̄ti só anyásmin yūthé nı́ dadhāti rétah.
3.055.17c sá hı́ ks.ápāvān sá bhágah. sá rā´jā mahád devā´nām asuratvám ékam
3.055.18a vı̄rásya nú sváśvyam . janāsah. prá nú vocāma vidúr asya devā´h.
3.055.18c s.olhā´ yuktā´h. páñca-pañcā´ vahanti mahád devā´nām asuratvám ékam
¯
3.055.19a devás tvás.t.ā savitā´ viśvárūpah. pupós.a prajā´h. purudhā´ jajāna
3.055.19c imā´ ca vı́śvā bhúvanāny asya mahád devā´nām asuratvám ékam
3.055.20a mah´ı̄ sám airac camvā` samı̄c´ı̄ ubhé té asya vásunā ny`r.s.t.e
3.055.20c śr.n.vé vı̄ró vindámāno vásūni mahád devā´nām asuratvám ékam
3.055.21a imā´m . ca nah. pr.thiv´ı̄m . viśvádhāyā úpa ks.eti hitámitro ná rā´jā
3.055.21c purah.sádah. śarmasádo ná vı̄rā´ mahád devā´nām asuratvám ékam
3.055.22a nis.s.ı́dhvarı̄s ta ós.adhı̄r utā´po rayı́m . ta indra pr.thiv´ı̄ bibharti
3.055.22c sákhāyas te vāmabhājah. syāma mahád devā´nām asuratvám ékam
´
(290)
3.056.01a ná tā´ minanti māyı́no ná dh´ı̄rā vratā´ devā´nām prathamā´ dhruvā´n.i
3.056.01c ná ródası̄ adrúhā vedyā´bhir ná párvatā nináme tasthivā´m . sah.
3.056.02a s.ád. bhārā´m∗ éko ácaran bibharty r.tám. várs is
. ..tham úpa g ā´va ā´guh.
3.056.02c tisró mah´ı̄r úparās tasthur átyā gúhā dvé nı́hite dárśy ékā
3.056.03a tripājasyó vr.s.abhó viśvárūpa utá tryudhā´ purudhá prajā´vān
3.056.03c tryanı̄káh. patyate mā´hināvān sá retodhā´ vr.s.abháh. śáśvatı̄nām

153
3.056.04a abh´ı̄ka āsām padav´ı̄r abodhy ādityā´nām ahve cā´ru nā´ma
3.056.04c ā´paś cid asmā aramanta dev´ı̄h. pŕ. thag vrájantı̄h. pári s.ı̄m avr.ñjan
3.056.05a tr´ı̄ s.adhásthā sindhavas trı́h. kavı̄nā´m utá trimātā´ vidáthes.u samrā´t.
3.056.05c r.tā´varı̄r yós.an.ās tisró ápyās trı́r ā´ divó vidáthe pátyamānāh.
3.056.06a trı́r ā´ diváh. savitar vā´ryān.i divé-diva ā´ suva trı́r no áhnah.
3.056.06c tridhā´tu rāyá ā´ suvā vásūni bhága trātar dhis.an.e sātáye dhāh.
3.056.07a trı́r ā´ diváh. savitā´ sos.avı̄ti rā´jānā mitrā´várun.ā supān.´ı̄
3.056.07c ā´paś cid asya ródası̄ cid urv´ı̄ rátnam bhiks.anta savitúh. savā´ya
3.056.08a trı́r uttamā´ dūn.áśā rocanā´ni tráyo rājanty ásurasya vı̄rā´h.
3.056.08c r.tā´vāna is.irā´ dūlábhāsas trı́r ā´ divó vidáthe santu devā´h.
¯
(291)
3.057.01a prá me vivikvā´m∗ avidan manı̄s.ā´m . dhenúm . cárantı̄m práyutām ágopām
3.057.01c sadyáś cid yā´ duduhé bhū ´ri dhāsér ı́ndras tád agnı́h. panitā´ro asyāh.
3.057.02a ı́ndrah. sú pūs.ā vŕ. s.an.ā suhástā divó ná prı̄tā´h. śaśayám
´ . duduhre
3.057.02c vı́śve yád asyām . ran . áyanta dev ´
ā h
. prá vó ’tra vasavah . sumnám aśyām
3.057.03a ´
yā jāmáyo vŕ. s.n.a ichánti śaktı́m . namasyántı̄r jānate gárbham asmin
3.057.03c áchā putrám . dhenávo vāvaśān ´
ā maháś caranti bı́bhratam . vápūm. s.i
3.057.04a áchā vivakmi ródası̄ suméke grā´vn.o yujānó adhvaré manı̄s.ā´
3.057.04c imā´ u te mánave bhū ´rivārā ūrdhvā´ bhavanti darśatā´ yájatrāh.
3.057.05a yā´ te jihvā´ mádhumatı̄ sumedhā´ ágne devés.ūcyáta urūc´ı̄
3.057.05c táyehá vı́śvām∗ ávase yájatrān ā´ sādaya pāyáyā cā mádhūni
3.057.06a yā´ te agne párvatasyeva dhā´rā´saścantı̄ pı̄páyad deva citrā´
3.057.06c tā´m asmábhyam prámatim . jātavedo váso rā´sva sumatı́m . viśvájanyām
(292)
3.058.01a dhenúh. pratnásya kā´myam . dúhānāntáh. putráś carati dáks.in.āyāh.
3.058.01c ā´ dyotanı́m. vahati śubhráyāmos.ása stómo aśvı́nāv ajı̄gah.
3.058.02a suyúg vahanti práti vām r.ténordhvā´ bhavanti pitáreva médhāh.
3.058.02c járethām asmád vı́ pan.ér manı̄s.ā´m . yuvór ávaś cakr.mā´ yātam arvā´k
3.058.03a suyúgbhir áśvaih. suvŕ. tā ráthena dásrāv imám . śr.n.utam. ślókam ádreh.
3.058.03c kı́m aṅgá vām práty ávartim . gámis..t hāhúr vı́prāso aśvinā purājā´h.
3.058.04a ā´ manyethām ā´ gatam . kác cid évair vı́śve jánāso aśvı́nā havante
3.058.04c ´
imā hı́ vām . gór.jı̄kā mádhūni prá mitrā´so ná dadúr usró ágre
3.058.05a ´ cid aśvinā rájām
tiráh. purū . sy āṅgūs.ó vām maghavānā jánes.u
3.058.05c éhá yātam pathı́bhir devayā´nair dásrāv imé vām . nidháyo mádhūnām
3.058.06a purān.ám ókah. sakhyám . śivám . vām. yuvór narā drávin.am. jahnā´vyām
3.058.06c púnah. kr.n.vānā´h. sakhyā´ śivā´ni mádhvā madema sahá nū ´ samānā´h.
3.058.07a áśvinā vāyúnā yuvám . sudaks.ā niyúdbhis. ca sajós.asā yuvānā
3.058.07c nā´satyā tiróahnyam . . ān.ā´ sómam pibatam asrı́dhā sudānū
jus
3.058.08a áśvinā pári vām ı́s.ah. purūc´ı̄r ı̄yúr gı̄rbhı́r yátamānā ámr.dhrāh.
3.058.08c rátho ha vām r.tajā´ ádrijūtah. pári dyā´vāpr.thiv´ı̄ yāti sadyáh.
3.058.09a áśvinā madhus.úttamo yuvā´kuh. sómas tám pātam ā´ gatam . duron.é

154
3.058.09c ´ri várpah. kárikrat sutā´vato nis.kr.tám ā´gamis.t.hah.
rátho ha vām bhū
(293)
3.059.01a mitró jánān yātayati bruvān.ó mitró dādhāra pr.thiv´ı̄m utá dyā´m
3.059.01c mitráh. kr.s.t.´ı̄r ánimis.ābhı́ cas.t.e mitrā´ya havyám . ghr.távaj juhota
3.059.02a prá sá mitra márto astu práyasvān yás ta āditya śı́ks.ati vraténa
3.059.02c ná hanyate ná jı̄yate tvóto naı́nam ám . ho aśnoty ántito ná dūrā´t
3.059.03a anamı̄vā´sa ı́layā mádanto mitájñavo várimann ā´ pr.thivyā´h.
¯
3.059.03c ādityásya vratám upaks.iyánto vayám mitrásya sumataú syāma
3.059.04a ayám mitró namasyàh. suśévo rā´jā suks.atró ajanis.t.a vedhā´h.
3.059.04c tásya vayám . sumataú yajñı́yasyā´pi bhadré saumanasé syāma
´ ∗
3.059.05a mahām ādityó námasopasádyo yātayájjano gr.n.até suśévah.
3.059.05c tásmā etát pányatamāya jús.t.am agnaú mitrā´ya havı́r ā´ juhota
3.059.06a mitrásya cars.an.ı̄dhŕ. tó ’vo devásya sānası́
3.059.06c dyumnám . citráśravastamam
3.059.07a abhı́ yó mahinā´ dı́vam mitró babhū ´va sapráthāh.
3.059.07c abhı́ śrávobhih. pr.thiv ı̄ m´
3.059.08a mitrā´ya páñca yemire jánā abhı́s.t.iśavase
3.059.08c sá devā´n vı́śvān bibharti
3.059.09a mitró devés.v āyús.u jánāya vr.ktábarhis.e
3.059.09c ı́s.a is.t.ávratā akah.
(294)
3.060.01a ihéha vo mánasā bandhútā nara uśı́jo jagmur abhı́ tā´ni védasā
3.060.01c yā´bhir māyā´bhih. prátijūtivarpasah. saúdhanvanā yajñı́yam bhāgám ānaśá
3.060.02a yā´bhih. śácı̄bhiś camasā´m∗ ápim . śata yáyā dhiyā´ gā´m árin.ı̄ta cárman.ah.
3.060.02c yéna hárı̄ mánasā nirátaks.ata téna devatvám r.bhavah. sám ānaśa
3.060.03a ı́ndrasya sakhyám r.bhávah. sám ānaśur mánor nápāto apáso dadhanvire
3.060.03c saudhanvanā´so amr.tatvám érire vis.t.v´ı̄ śámı̄bhih. sukŕ. tah. sukr.tyáyā

3.060.04a ı́ndren.a yātha sarátham . suté sácām átho váśānām bhavathā sahá śriyā´
3.060.04c ná vah. pratimaı́ sukr.tā´ni vāghatah. saúdhanvanā r.bhavo vı̄ryā`n.i ca
3.060.05a ı́ndra r.bhúbhir vā´javadbhih. sámuks.itam . sutám . sómam ā´ vr.s.asvā gábhastyoh.
3.060.05c dhiyés.itó maghavan dāśús.o gr.hé saudhanvanébhih. sahá matsvā nŕ. bhih.
3.060.06a ı́ndra r.bhumā´n vā´javān matsvehá no ’smı́n sávane śácyā purus.t.uta
3.060.06c imā´ni túbhyam . svásarān.i yemire vratā´ devā´nām mánus.aś ca dhármabhih.
3.060.07a ı́ndra r.bhúbhir vājı́bhir vājáyann ihá stómam . jaritúr úpa yāhi yajñı́yam
3.060.07c śatám. kétebhir is
. irébhir āyáve sahásran . ı̄tho adhvarásya hómani
(295)
3.061.01a ús.o vā´jena vājini prácetā stómam . jus.asva gr.n.ató maghoni
3.061.01c purān.´ı̄ devi yuvatı́h. púram . dhir ánu vratám . carasi viśvavāre
3.061.02a ús.o devy ámartyā vı́ bhāhi candrárathā sūnŕ. tā ı̄ráyantı̄
3.061.02c ´ā tvā vahantu suyámāso áśvā hı́ran.yavarn.ām pr.thupā´jaso yé
3.061.03a ús.ah. pratı̄c´ı̄ bhúvanāni vı́śvordhvā´ tis.t.hasy amŕ. tasya ketúh.

155
3.061.03c samānám ártham . caran.ı̄yámānā cakrám iva navyasy ā´ vavr.tsva
3.061.04a áva syū´meva cinvat´ı̄ maghóny us.ā´ yāti svásarasya pátnı̄
3.061.04c svàr jánantı̄ subhágā sudám . sā ā´ntād diváh. papratha ā´ pr.thivyā´h.
3.061.05a ´
áchā vo dev ı̄ m us.ásam. vibhāt´ı̄m prá vo bharadhvam . námasā suvr.ktı́m
3.061.05c ūrdhvám madhudhā´ divı́ pā´jo aśret prá rocanā´ ruruce ran.vásam . dr.k
3.061.06a ´ ´
r.tāvarı̄ divó arkaı́r abodhy ā revátı̄ ródası̄ citrám asthāt
3.061.06c āyat´ı̄m agna us.ásam . vibhāt´ı̄m. vāmám es.i drávin.am bhı́ks.amān.ah.
3.061.07a r.tásya budhná us.ásām is.an.yán vŕ. s.ā mah´ı̄ ródası̄ ā´ viveśa
3.061.07c mah´ı̄ mitrásya várun.asya māyā´ candréva bhānúm . vı́ dadhe purutrā´
(296)
3.062.01a imā´ u vām bhr.máyo mányamānā yuvā´vate ná tújyā abhūvan
3.062.01c kvà tyád indrāvarun.ā yáśo vām . yéna smā sı́nam bhárathah. sákhibhyah.
3.062.02a ayám u vām purutámo rayı̄yáñ chaśvattamám ávase johavı̄ti
3.062.02c sajós.āv indrāvarun.ā marúdbhir divā´ pr.thivyā´ śr.n.utam . hávam me
3.062.03a asmé tád indrāvarun.ā vásu s.yād asmé rayı́r marutah. sárvavı̄rah.
3.062.03c asmā´n várūtrı̄h. śaran.aı́r avantv asmā´n hótrā bhā´ratı̄ dáks.in.ābhih.
3.062.04a bŕ. haspate jus.ásva no havyā´ni viśvadevya
3.062.04c rā´sva rátnāni dāśús.e
3.062.05a śúcim arkaı́r bŕ. haspátim adhvarés.u namasyata
3.062.05c ánāmy ója ā´ cake
3.062.06a vr.s.abhám . cars.an.ı̄nā´m. viśvárūpam ádābhyam
3.062.06c bŕ. haspátim . váren.yam
3.062.07a iyám . te pūs
. ann āghr.n.e sus.t.utı́r deva návyası̄
3.062.07c ´
asmābhis túbhyam . śasyate
3.062.08a tā´m. .jus asva gı́ram máma vājayántı̄m avā dhı́yam
3.062.08c vadhūyúr iva yós.an.ām
3.062.09a yó vı́śvābhı́ vipáśyati bhúvanā sám . ca páśyati
3.062.09c sá nah. pūs.ā´vitā´ bhuvat
3.062.10a tát savitúr váren.yam bhárgo devásya dhı̄mahi
3.062.10c dhı́yo yó nah. pracodáyāt
3.062.11a devásya savitúr vayám . vājayántah. púram . dhyā
3.062.11c bhágasya rātı́m ı̄mahe
3.062.12a devám . nárah. savitā´ram . vı́prā yajñaı́h. suvr.ktı́bhih.
3.062.12c namasyánti dhiyés.itāh. ´
3.062.13a sómo jigāti gātuvı́d devā´nām eti nis.kr.tám
3.062.13c r.tásya yónim āsádam
3.062.14a sómo asmábhyam . dvipáde cátus.pade ca paśáve
3.062.14c anamı̄vā´ ı́s.as karat
3.062.15a asmā´kam ā´yur vardháyann abhı́mātı̄h. sáhamānah.
3.062.15c sómah. sadhástham ā´sadat
3.062.16a ā´ no mitrāvarun.ā ghr.taı́r gávyūtim uks.atam

156
3.062.16c mádhvā rájām . si sukratū
3.062.17a uruśám . sā namovŕ . dhā mahnā´ dáks.asya rājathah.
3.062.17c drā´ghis.t.hābhih. śucivratā
3.062.18a gr.n.ānā´ jamádagninā yónāv r.tásya sı̄datam
3.062.18c pātám. sómam r.tāvr.dhā

4 RV04A
(297)
4.001.01a tvā´m . hy àgne sádam ı́t samanyávo devā´so devám aratı́m . nyerirá ı́ti krátvā
nyeriré
4.001.01c ámartyam . yajata mártyes.v ā´ devám ā´devam . janata prácetasam . vı́śvam
ā´devam . janata prácetasam

4.001.02a sá bhrā´taram . várun.am agna ā´ vavr.tsva devā´m áchā sumat´ı̄ yajñávanasam .
jyés.t.ham. yajñávanasam
4.001.02c r.tā´vānam ādityám . cars.an.ı̄dhŕ. tam . rā´jānam . cars.an.ı̄dhŕ. tam
´
4.001.03a sákhe sákhāyam abhy ā vavr.tsvāśúm . ná cakrám . ráthyeva rám . hyāsmábhyam .
dasma rám . hyā
4.001.03c ágne mr.lı̄kám várun.e sácā vido marútsu viśvábhānus.u
¯ .
4.001.03d tokā´ya tujé śuśucāna śám . kr.dhy asmábhyam . dasma śám . kr.dhi
4.001.04a tvám . no agne várun.asya vidvā´n devásya hél¯ó ’va yāsisı̄s.t.hāh.
4.001.04c yájis.t.ho váhnitamah. śóśucāno vı́śvā dvés.ām . si prá mumugdhy asmát
4.001.05a sá tvám . no agne ’vamó bhavot ´
ı̄ nédis t
.. ho asy ā´ us.áso vyùs.t.au
4.001.05c áva yaks.va no várun.am . rárān.o vı̄hı́ mr.¯lı̄kám . suhávo na edhi
4.001.06a asyá śrés.t.hā subhágasya sam dŕ
. . g devásya citrátamā mártyes.u
4.001.06c śúci ghr.tám . ná taptám ághnyāyā spārhā´ devásya mam . háneva dhenóh.
´ ´ ´ ´
4.001.07a trı́r asya tā paramā santi satyā spārhā devásya jánimāny agnéh.
4.001.07c ananté antáh. párivı̄ta ā´gāc chúcih. śukró aryó rórucānah.
4.001.08a sá dūtó vı́śvéd abhı́ vas.t.i sádmā hótā hı́ran.yaratho rám . sujihvah. 4.001.08c
´
rohı́daśvo vapus.yò vibhāvā sádā ran.váh. pitumátı̄va sam . sát
4.001.09a sá cetayan mánus.o yajñábandhuh. prá tám mahyā´ raśanáyā nayanti 4.001.09c
sá ks.ety asya dúryāsu sā´dhan devó mártasya sadhanitvám āpa
4.001.10a sá tū ´ no agnı́r nayatu prajānánn áchā rátnam . devábhaktam . yád asya
4.001.10c dhiyā´ yád vı́śve amŕ. tā ákr.n.van dyaús. pitā´ janitā´ satyám uks.an
4.001.11a sá jāyata prathamáh. pastyā`su mahó budhné rájaso asyá yónau
4.001.11b apā´d aśı̄rs.ā´ guhámāno ántāyóyuvāno vr.s.abhásya nı̄lé
∗ ¯
4.001.12a prá śárdha ārta prathamám . vipanyám r.tásya yónā vr.s.abhásya nı̄l¯é
4.001.12c spārhó yúvā vapus.yò vibhā´vā saptá priyā´so ’janayanta vŕ. s.n.e
4.001.13a asmā´kam átra pitáro manus.yā` abhı́ prá sedur r.tám āśus.ān.ā´h.
4.001.13c áśmavrajāh. sudúghā vavré antár úd usrā´ ājann us.áso huvānā´h.

157
4.001.14a té marmr.jata dadr.vā´m . so ádrim. tád es.ām anyé abhı́to vı́ vocan
4.001.14c paśváyantrāso abhı́ kārám arcan vidánta jyótiś cakr.pánta dhı̄bhı́h.
4.001.15a té gavyatā´ mánasā dr.dhrám ubdhám . gā´ yemānám pári s.ántam ádrim
4.001.15c dr.lhám náro vácasā daı́vyena vrajám . gómantam uśı́jo vı́ vavruh.
¯ . ´
4.001.16a té manvata prathamám . n ā ma dhenós trı́h. saptá mātúh. paramā´n.i vindan
4.001.16c táj jānat ı̄ r abhy ànūs.ata vrā āvı́r bhuvad arun.´ı̄r yaśásā góh.
´ ´
4.001.17a néśat támo dúdhitam . rócata dyaúr úd devyā´ us.áso bhānúr arta
4.001.17c ´ryo br.hatás tis.t.had ájrām∗ r.jú mártes.u vr.jinā´ ca páśyan
ā´ sū
4.001.18a ā´d ı́t paścā´ bubudhānā´ vy àkhyann ā´d ı́d rátnam . dhārayanta dyúbhaktam
4.001.18c vı́śve vı́śvāsu dúryāsu devā´ mı́tra dhiyé varun.a satyám astu
4.001.19a áchā voceya śuśucānám agnı́m . hótāram . viśvábharasam . yájis.t.ham
4.001.19c ´dho atr.n.an ná gávām ándho ná pūtám páris.iktam am
śúcy ū . śóh.
4.001.20a vı́śves.ām áditir yajñı́yānām. vı́śves.ām átithir mā´nus.ān.ām
4.001.20c ´
agnı́r devānām áva āvr.n.ānáh. sumr.lı̄kó bhavatu jātávedāh.
¯
(298)
4.002.01a yó mártyes.v amŕ. ta r.tā´vā devó devés.v aratı́r nidhā´yi
4.002.01c hótā yájis.t.ho mahnā´ śucádhyai havyaı́r agnı́r mánus.a ı̄rayádhyai
∗ ∗
4.002.02a ihá tvám . sūno sahaso no adyá jātó jātā´m ubháyām antár agne
4.002.02c dūtá ı̄yase yuyujāná r.s.va r.jumus.kā´n vŕ. s.an.ah. śukrā´m . ś ca
4.002.03a átyā vr.dhasnū ´ róhitā ghr.tásnū r.tásya manye mánasā jávis.t.hā
4.002.03c antár ı̄yase arus.ā´ yujānó yus.mā´m . ś ca devā´n vı́śa ā´ ca mártān
4.002.04a aryamán.am . várun.am mitrám es.ām ı́ndrāvı́s.n.ū marúto aśvı́notá
4.002.04c sváśvo agne suráthah. surā´dhā éd u vaha suhavı́s.e jánāya
4.002.05a gómām∗ agné ’vimām∗ aśv´ı̄ yajñó nr.vátsakhā sádam ı́d apramr.s.yáh.
4.002.05c ı́lāvām∗ es.ó asura prajā´vān dı̄rghó rayı́h. pr.thubudhnáh. sabhā´vān
¯
4.002.06a yás ta idhmám . jabhárat sis.vidānó mūrdhā´nam . vā tatápate tvāyā´

4.002.06c bhúvas tásya svátavām h. pāyúr agne vı́śvasmāt sı̄m aghāyatá urus.ya
4.002.07a yás te bhárād ánniyate cid ánnam . niśı́s.an mandrám átithim ud´ı̄rat
4.002.07c ´ā devayúr inádhate duron.é tásmin rayı́r dhruvó astu dā´svān
4.002.08a yás tvā dos.ā´ yá us.ási praśám . sāt priyám . vā tvā kr.n.ávate havı́s.mān
4.002.08c áśvo ná své dáma ā´ hemyā´vān tám ám . hasah. pı̄paro dāśvā´m . sam
4.002.09a ´
yás túbhyam agne amŕ. tāya dāśad dúvas tvé kr.n.ávate yatásruk
4.002.09c ná sá rāyā´ śaśamānó vı́ yos.an naı́nam ám . hah. pári varad aghāyóh.
4.002.10a yásya tvám agne adhvarám . jújos.o devó mártasya súdhitam . rárān.ah.
4.002.10c prı̄téd asad dhótrā sā´ yavis.t.hā´sāma yásya vidható vr.dhā´sah.
4.002.11a cı́ttim ácittim . cinavad vı́ vidvā´n pr.s.t.héva vı̄tā´ vr.jinā´ ca mártān
4.002.11c rāyé ca nah. svapatyā´ya deva dı́tim . ca rā´svā´ditim urus.ya
4.002.12a kavı́m . śaśāsuh. kaváyó ’dabdhā nidhāráyanto dúryāsv āyóh.
∗ ∗
4.002.12c átas tvám . dŕ. śyām agna etā´n pad.bhı́h. paśyer ádbhutām aryá évaih.
4.002.13a tvám agne vāgháte suprán.ı̄tih. sutásomāya vidhaté yavis.t.ha
4.002.13c rátnam bhara śaśamānā´ya ghr.s.ve pr.thú ścandrám ávase cars.an.iprā´h.

158
4.002.14a ádhā ha yád vayám agne tvāyā´ pad.bhı́r hástebhiś cakr.mā´ tanū ´bhih.
4.002.14c rátham . ná kránto ápasā bhurı́jor r.tám . yemuh. sudhyà āśus.ān.ā´h.
4.002.15a ádhā mātúr us.ásah. saptá vı́prā jā´yemahi prathamā´ vedháso nā´˙ n
4.002.15c divás putrā´ áṅgiraso bhavemā´drim . rujema dhanı́nam . śucántah.
4.002.16a ádhā yáthā nah. pitárah. párāsah. pratnāso agna r.tám āśus.ān.ā´h.
´
4.002.16c śúc´ı̄d ayan d´ı̄dhitim ukthaśā´sah. ks.ā´mā bhindánto arun.´ı̄r ápa vran
4.002.17a sukármān.ah. surúco devayántó ’yo ná devā´ jánimā dhámantah.
4.002.17c śucánto agnı́m . vavr.dhánta ı́ndram ūrvám . gávyam paris.ádanto agman
4.002.18a ā´ yūthéva ks.umáti paśvó akhyad devā´nām . yáj jánimā´nty ugra
4.002.18c mártānām . cid urváśı̄r akr.pran vr.dhé cid aryá úparasyāyóh.
4.002.19a ákarma te svápaso abhūma r.tám avasrann us.áso vibhāt´ı̄h.
4.002.19c ánūnam agnı́m purudhā´ suścandrám . devásya mármr.jataś cā´ru cáks.uh.
4.002.20a etā´ te agna ucáthāni vedhó ’vocāma kaváye tā´ jus.asva
4.002.20c úc chocasva kr.n.uhı́ vásyaso no mahó rāyáh. puruvāra prá yandhi
(299)
4.003.01a ā´ vo rā´jānam adhvarásya rudrám . hótāram. satyayájam . ródasyoh.
4.003.01c agnı́m purā´ tanayitnór acı́ttād dhı́ran.yarūpam ávase kr.n.udhvam
4.003.02a ayám . yóniś cakr.mā´ yám . vayám . te jāyéva pátya uśat´ı̄ suvā´sāh.
4.003.02c arvācı̄náh. párivı̄to nı́ s.ı̄demā´ u te svapāka pratı̄c´ı̄h.
4.003.03a āśr.n.vaté ádr.pitāya mánma nr.cáks.ase sumr.lı̄kā´ya vedhah.
¯
4.003.03c devā´ya śastı́m amŕ. tāya śam . sa grā´veva sótā madhus.úd yám ı̄l¯é
4.003.04a tvám . cin nah. śámyā agne asyā´ r.tásya bodhy r.tacit svādh´ı̄h.
4.003.04c kadā ta ukthā´ sadhamā´dyāni kadā´ bhavanti sakhyā´ gr.hé te
´
4.003.05a kathā´ ha tád várun.āya tvám agne kathā´ divé garhase kán na ā´gah.
4.003.05c kathā´ mitrā´ya mı̄lhús.e pr.thivyaı́ brávah. kád aryamn.é kád bhágāya
¯
4.003.06a kád dhı́s.n.yāsu vr.dhasānó agne kád vā´tāya prátavase śubham . yé
4.003.06c párijmane nā´satyāya ks.é brávah. kád agne rudrā´ya nr.ghné
4.003.07a kathā´ mahé pus.t.imbharā´ya pūs.n.é kád rudrā´ya súmakhāya havirdé
4.003.07c kád vı́s.n.ava urugāyā´ya réto brávah. kád agne śárave br.hatyaı́
4.003.08a kathā´ śárdhāya marútām r.tā´ya kathā´ sūré br.haté pr.chyámānah.
4.003.08c práti bravó ’ditaye turā´ya sā´dhā divó jātavedaś cikitvā´n
4.003.09a r.téna r.tám . nı́yatam ı̄l¯a ā´ gór āmā´ sácā mádhumat pakvám agne
4.003.09c kr.s.n.ā sat ı̄ rúśatā dhāsı́nais.ā´ jā´maryen.a páyasā pı̄pāya
´ ´
4.003.10a r.téna hı́ s.mā vr.s.abháś cid aktáh. púmām∗ agnı́h. páyasā pr.s.t.hyèna
4.003.10c áspandamāno acarad vayodhā´ vŕ. s.ā śukrám . duduhe pŕ. śnir ū´dhah.
4.003.11a ´
r.ténādrim . vy àsan bhidántah. sám áṅgiraso navanta góbhih.
4.003.11c śunám . nárah . pári s.adann us.ā´sam āvı́h. svàr abhavaj jāté agnaú
4.003.12a r.téna dev ı̄ r amŕ. tā ámr.ktā árn.obhir ā´po mádhumadbhir agne
´
4.003.12c vāj´ı̄ ná sárges.u prastubhānáh. prá sádam ı́t srávitave dadhanyuh.
4.003.13a mā´ kásya yaks.ám . sádam ı́d dhuró gā mā´ veśásya praminató mā´péh.

159
4.003.13c mā´ bhrā´tur agne ánr.jor r.n.ám. ver mā´ sákhyur dáks.am . ripór bhujema
4.003.14a ráks.ā n.o agne táva ráks.an.ebhı̄ rāraks.ān.áh. sumakha prı̄n.ānáh.
4.003.14c práti s.phura vı́ ruja vı̄d.v ám. ho jahı́ ráks.o máhi cid vāvr.dhānám
4.003.15a ebhı́r bhava sumánā agne arkaı́r imā´n spr.śa mánmabhih. śūra vā´jān
4.003.15c utá bráhmān.y aṅgiro jus.asva sám . te śastı́r devávātā jareta
4.003.16a ´ . vedho nı̄thā´ny agne nin.yā´ vácām
etā vı́śvā vidús.e túbhyam . si
4.003.16c nivácanā kaváye kā´vyāny áśam sis
. . am matı́bhir vı́pra ukthaı́h.
(300)

4.004.01a kr.n.us.vá pā´jah. prásitim . ná pr.thv´ı̄m. yāhı́ rā´jevā´mavām ı́bhena
4.004.01c tr.s.v´ı̄m ánu prásitim . drūn.ānó ’stāsi vı́dhya raks.ásas tápis.t.haih.
4.004.02a táva bhramāsa āśuyā´ patanty ánu spr.śa dhr.s.atā´ śóśucānah.
´
4.004.02c tápūm . s.y agne juhvā` patam . gā´n ásam . dito vı́ sr.ja vı́s.vag ulkā´h.
4.004.03a práti spáśo vı́ sr.ja tū ´rn.itamo bhávā pāyúr viśó asyā´ ádabdhah.
4.004.03c yó no dūré agháśam . so yó ánty ágne mā´kis. t.e vyáthir ā´ dadhars.ı̄t
4.004.04a úd agne tis.t.ha práty ā´ tanus.va ny àmı́trām∗ os.atāt tigmahete
4.004.04c yó no árātim . samidhāna cakré nı̄cā´ tám . dhaks.y atasám . ná śús.kam
4.004.05a ūrdhvó bhava práti vidhyā´dhy asmád āvı́s. kr.n.us.va daı́vyāny agne
4.004.05c áva sthirā´ tanuhi yātujū ´nām . jāmı́m ájāmim prá mr.n.ı̄hi śátrūn
4.004.06a sá te jānāti sumatı́m . yavis.t.ha yá ´ı̄vate bráhman.e gātúm aı́rat
4.004.06c vı́śvāny asmai sudı́nāni rāyó dyumnā´ny aryó vı́ dúro abhı́ dyaut
4.004.07a séd agne astu subhágah. sudā´nur yás tvā nı́tyena havı́s.ā yá ukthaı́h.
4.004.07c pı́prı̄s.ati svá ā´yus.i duron.é vı́śvéd asmai sudı́nā sā´sad is.t.ı́h.
4.004.08a árcāmi te sumatı́m . ghós.y arvā´k sám . te vāvā´tā jaratām iyám . g´ı̄h.
4.004.08c ´
sváśvās tvā suráthā marjayemāsmé ks.atrān.i dhārayer ánu dyū ´n
4.004.09a ihá tvā bhū ´ry ā´ cared úpa tmán dós.āvastar dı̄divā´m . sam ánu dyū ´n
4.004.09c kr´ı̄lantas tvā sumánasah. sapemābhı́ dyumnā´ tasthivā´m . so jánānām
¯ ´
4.004.10a yás tvā sváśvah. suhiran.yó agna upayāti vásumatā ráthena
4.004.10c tásya trātā´ bhavasi tásya sákhā yás ta ātithyám ānus.ág jújos.at
4.004.11a mahó rujāmi bandhútā vácobhis tán mā pitúr gótamād ánv iyāya
4.004.11c tvám . no asyá vácasaś cikiddhi hótar yavis.t.ha sukrato dámūnāh.
4.004.12a ásvapnajas tarán.ayah. suśévā átandrāso ’vr.kā´ áśramis.t.hāh.
4.004.12c té pāyávah. sadhryàñco nis.ádyā´gne táva nah. pāntv amūra
4.004.13a yé pāyávo māmateyám . te agne páśyanto andhám . duritā´d áraks.an
4.004.13c raráks.a tān sukŕ. to viśvávedā dı́psanta ı́d ripávo nā´ha debhuh.
´
4.004.14a tváyā vayám . sadhanyàs tvótās táva prán.ı̄ty aśyāma vā´jān
4.004.14c ubhā´ śám . sā sūdaya satyatāte ’nus.t.huyā´ kr.n.uhy ahrayān.a
4.004.15a ´
ayā te agne samı́dhā vidhema práti stómam . śasyámānam . gr.bhāya
4.004.15c dáhāśáso raks.ásah. pāhy àsmā´n druhó nidó mitramaho avadyā´t
(301)
4.005.01a vaiśvānarā´ya mı̄lhús.e sajós.āh. kathā´ dāśemāgnáye br.hád bhā´h.
¯
4.005.01c ánūnena br.hatā´ vaks.áthenópa stabhāyad upamı́n ná ródhah.

160
4.005.02a mā´ nindata yá imā´m máhyam . rātı́m. devó dadaú mártyāya svadhā´vān
4.005.02c pā´kāya gŕ. tso amŕ. to vı́cetā vaiśvānaró nŕ. tamo yahvó agnı́h.
4.005.03a sā´ma dvibárhā máhi tigmábhr.s.t.ih. sahásraretā vr.s.abhás túvis.mān
4.005.03c padám . ná gór ápagūl¯ham . vividvā´n agnı́r máhyam préd u vocan manı̄s.ā´m

4.005.04a prá tā´m agnı́r babhasat tigmájambhas tápis.t.hena śocı́s.ā yáh. surā´dhāh.
4.005.04c prá yé minánti várun.asya dhā´ma priyā´ mitrásya cétato dhruvā´n.i
4.005.05a abhrātáro ná yós.an.o vyántah. patirı́po ná jánayo durévāh.
4.005.05c pāpā´sah. sánto anr.tā´ asatyā´ idám padám ajanatā gabhı̄rám
4.005.06a idám me agne kı́yate pāvakā´minate gurúm bhārám . ná mánma
4.005.06c br.hád dadhātha dhr.s.atā´ gabhı̄rám . yahvám pr st
... hám práyasā saptádhātu
4.005.07a ´ ´
tám ı́n nv èvá samanā samānám abhı́ krátvā punat ı̄ dhı̄tı́r aśyāh.
4.005.07c sasásya cármann ádhi cā´ru pŕ. śner ágre rupá ā´rupitam . jábāru
4.005.08a pravā´cyam . vácasah. kı́m me asyá gúhā hitám úpa nin.ı́g vadanti
4.005.08c yád usrı́yān.ām ápa vā´r iva vrán pā´ti priyám . rupó ágram padám . véh.
4.005.09a idám u tyán máhi mahā´m ánı̄kam . yád usrı́yā sácata pūrvyám . gaúh
.
4.005.09c r.tásya padé ádhi d´ı̄dyānam . gúhā raghus.yád raghuyád viveda
4.005.10a ádha dyutānáh. pitróh. sácāsā´manuta gúhyam . cā´ru pŕ. śneh.
4.005.10c mātús. padé paramé ánti s.ád gór vŕ. s.n.ah. śocı́s.ah. práyatasya jihvā´
4.005.11a r.tám
. voce námasā pr.chyámānas távāśásā jātavedo yádı̄dám
4.005.11c tvám asyá ks.ayasi yád dha vı́śvam . divı́ yád u drávin.am . yát pr.thivyā´m
4.005.12a kı́m. no asyá drávin.am . kád dha rátnam . vı́ no voco jātavedaś cikitvā´n
4.005.12c ´
gúhādhvanah. paramám . yán no asyá réku padám . ná nidānā´ áganma
4.005.13a kā´ maryā´dā vayúnā kád dha vāmám áchā gamema raghávo ná vā´jam
4.005.13c kadā´ no dev´ı̄r amŕ. tasya pátnı̄h. sū ´ro várn.ena tatanann us.ā´sah.
4.005.14a anirén.a vácasā phalgvèna prat´ı̄tyena kr.dhúnātr.pā´sah.
4.005.14c ádhā té agne kı́m ihā´ vadanty anāyudhā´sa ā´satā sacantām
4.005.15a asyá śriyé samidhānásya vŕ. s.n.o vásor ánı̄kam . dáma ā´ ruroca
4.005.15c rúśad vásānah. sudŕ. śı̄karūpah. ks.itı́r ná rāyā´ puruvā´ro adyaut
(302)
4.006.01a ūrdhvá ū s.ú n.o adhvarasya hotar ágne tı́s.t.ha devátātā yájı̄yān
4.006.01c tvám . hı́ vı́śvam abhy ási mánma prá vedhásaś cit tirasi manı̄s.ā´m
4.006.02a ámūro hótā ny àsādi viks.v àgnı́r mandró vidáthes.u prácetāh.
4.006.02c ūrdhvám bhānúm . savitévāśren méteva dhūmám . stabhāyad úpa dyā´m
4.006.03a ´ ´ ´
yatā sujūrn. ı̄ rātı́nı̄ ghr.tācı̄ pradaks.in.ı́d devátātim urān.áh.
4.006.03c úd u svárur navajā´ nā´kráh. paśvó anakti súdhitah. sumékah.
4.006.04a stı̄rn.é barhı́s.i samidhāné agnā´ ūrdhvó adhvaryúr jujus.ān.ó asthāt
4.006.04c páry agnı́h. paśupā´ ná hótā trivis.t.y èti pradı́va urān.áh.
4.006.05a pári tmánā mitádrur eti hótāgnı́r mandró mádhuvacā r.tā´vā
4.006.05c drávanty asya vājı́no ná śókā bháyante vı́śvā bhúvanā yád ábhrāt.
4.006.06a bhadrā´ te agne svanı̄ka sam . dŕ. g ghorásya sató vı́s.un.asya cā´ruh.
4.006.06c ná yát te śocı́s támasā váranta ná dhvasmā´nas tanv`ı̄ répa ā´ dhuh.

161
4.006.07a ná yásya sā´tur jánitor ávāri ná mātárāpitárā nū ´ cid is.t.aú
4.006.07c ádhā mitró ná súdhitah. pāvakò ’gnı́r dı̄dāya mā´nus.ı̄s.u viks.ú
4.006.08a dvı́r yám páñca j´ı̄janan sam . vásānāh. svásāro agnı́m mā´nus.ı̄s.u viks.ú
4.006.08c us.arbúdham atharyò ná dántam . śukrám . svā´sam paraśúm . ná tigmám
4.006.09a táva tyé agne harı́to ghr.tasnā´ róhitāsa r.jváñcah. sváñcah.
4.006.09c arus.ā´so vŕ. s.an.a r.jumus.kā´ ā´ devátātim ahvanta dasmā´h.
4.006.10a yé ha tyé te sáhamānā ayā´sas tves.ā´so agne arcáyaś cáranti
4.006.10c śyenā´so ná duvasanā´so ártham . tuvis.van.áso mā´rutam . ná śárdhah.
4.006.11a ákāri bráhma samidhāna túbhyam . śám. sāty ukthám. yájate vy ū ` dhāh.
4.006.11c hótāram agnı́m mánus.o nı́ s.edur namasyánta uśı́jah. śám . sam āyóh.
(303)
4.007.01a ayám ihá prathamó dhāyi dhātŕ. bhir hótā yájis.t.ho adhvarés.v ´ı̄d.yah.
4.007.01c yám ápnavāno bhŕ. gavo virurucúr vánes.u citrám . vibhvàm . viśé-viśe
4.007.02a ´
ágne kadā ta ānus.ág bhúvad devásya cétanam
4.007.02c ádhā hı́ tvā jagr.bhriré mártāso viks.v ´ı̄d.yam
4.007.03a r.tā´vānam . vı́cetasam páśyanto dyā´m iva stŕ. bhih.
4.007.03c vı́śves.ām adhvarā´n.ām . haskartā´ram . dáme-dame
4.007.04a āśúm. dūtám . vivásvato vı́śvā yáś cars.an.´ı̄r abhı́
4.007.04c ´ā jabhruh. ketúm āyávo bhŕ. gavān.am . viśé-viśe
4.007.05a tám ı̄m . hótāram ānus . ák cikitv ´
ā m
. . nı́ s.edire
sam
4.007.05c ran.vám pāvakáśocis.am . yájis.t.ham . saptá dhā´mabhih.
4.007.06a tám ´
. śáśvatı̄s.u mātŕ. s.u vána ā vı̄tám áśritam
4.007.06c citrám . sántam . gúhā hitám . suvédam . kūcidarthı́nam
4.007.07a sasásya yád vı́yutā sásminn ūdhann r.tásya dhā´man ran.áyanta devā´h.
´
4.007.07c mahā´m∗ agnı́r námasā rātáhavyo vér adhvarā´ya sádam ı́d r.tā´vā
4.007.08a vér adhvarásya dūtyā`ni vidvā´n ubhé antā´ ródası̄ sam . cikitvā´n
4.007.08c dūtá ı̄yase pradı́va urān.ó vidús.t.aro divá āródhanāni
4.007.09a kr.s.n.ám . ta éma rúśatah. puró bhā´ś caris.n.v àrcı́r vápus.ām ı́d ékam
4.007.09c yád ápravı̄tā dádhate ha gárbham . sadyáś cij jātó bhávas´ı̄d u dūtáh.
4.007.10a sadyó jātásya dádr.śānam ójo yád asya vā´to anuvā´ti śocı́h.
4.007.10c vr.n.ákti tigmā´m atasés.u jihvā´m . sthirā´ cid ánnā dayate vı́ jámbhaih.
4.007.11a tr.s.ú yád ánnā tr.s.ún.ā vaváks.a tr.s.úm . dūtám . kr.n.ute yahvó agnı́h.
4.007.11c vā´tasya melı́m sacate nij ´
ū rvann āśúm ná vājayate hinvé árvā
¯ . .
(304)
4.008.01a dūtám . vo viśvávedasam . havyavā´ham ámartyam
4.008.01c yájis.t.ham r.ñjase girā´
4.008.02a sá hı́ védā vásudhitim mahā´m∗ āródhanam . diváh.
4.008.02c sá devā´m∗ éhá vaks.ati

4.008.03a sá veda devá ānámam . devā´m r.tāyaté dáme
4.008.03c dā´ti priyā´n.i cid vásu

4.008.04a sá hótā séd u dūtyàm . cikitvā´m antár ı̄yate

162
4.008.04c vidvā´m∗ āródhanam . diváh.
4.008.05a té syāma yé agnáye dadāśúr havyádātibhih.
4.008.05c yá ı̄m pús.yanta indhaté
4.008.06a té rāyā´ té suv´ı̄ryaih. sasavā´m . so vı́ śr.n.vire
4.008.06c yé agnā´ dadhiré dúvah.
4.008.07a asmé rā´yo divé-dive sám . carantu puruspŕ. hah.
4.008.07c asmé vā´jāsa ı̄ratām
4.008.08a sá vı́praś cars.an.ı̄nā´m. śávasā mā´nus.ān.ām
4.008.08c áti ks.ipréva vidhyati
(305)
4.009.01a ágne mr.lá mahā´m∗ asi yá ı̄m ā´ devayúm . jánam
¯
4.009.01c iyétha barhı́r āsádam
4.009.02a sá mā´nus.ı̄s.u dūlábho viks.ú prāv´ı̄r ámartyah.
¯
4.009.02c dūtó vı́śves.ām bhuvat
4.009.03a sá sádma pári n.ı̄yate hótā mandró dı́vis.t.is.u
4.009.03c utá pótā nı́ s.ı̄dati
4.009.04a utá gnā´ agnı́r adhvará utó gr.hápatir dáme
4.009.04c utá brahmā´ nı́ s.ı̄dati
4.009.05a vés.i hy àdhvarı̄yatā´m upavaktā´ jánānām
4.009.05b havyā´ ca mā´nus.ān.ām
4.009.06a vés.´ı̄d v asya dūtyàm . yásya jújos.o adhvarám
4.009.06b havyám mártasya vólhave
¯
4.009.07a asmā´kam . jos.y adhvarám asmā´kam . yajñám aṅgirah.
4.009.07c ´
asmākam . śr.n.udhı̄ hávam
4.009.08a pári te dūlábho rátho ’smā´m∗ aśnotu viśvátah.
¯
4.009.08c yéna ráks.asi dāśús.ah.
(306)
4.010.01a ágne tám adyā´śvam . ná stómaih. krátum . ná bhadrám . hr.dispŕ. śam
4.010.01c ´
r.dhyāmā ta óhaih.
4.010.02a ádhā hy àgne krátor bhadrásya dáks.asya sādhóh.
4.010.02c rath´ı̄r r.tásya br.ható babhū ´tha
4.010.03a ebhı́r no arkaı́r bhávā no arvā´ṅ svàr n.á jyótih.
4.010.03c ágne vı́śvebhih. sumánā ánı̄kaih.
4.010.04a ābhı́s. t.e adyá gı̄rbhı́r gr.n.ántó ’gne dā´śema
4.010.04c prá te divó ná stanayanti śús.māh.
4.010.05a táva svā´dis.t.hā´gne sám
. dr.s.t.ir idā´ cid áhna idā´ cid aktóh.
4.010.05c śriyé rukmó ná rocata upāké
4.010.06a ghr.tám . ná pūtám ´r arepā´h. śúci hı́ran.yam
. tanū
4.010.06c tát te rukmó ná rocata svadhāvah.
4.010.07a kr.tám. cid dhı́ s.mā sánemi dvés.ó ’gna inós.i mártāt
4.010.07c itthā´ yájamānād r.tāvah.

163
4.010.08a śivā´ nah. sakhyā´ sántu bhrātrā´gne devés.u yus.mé
4.010.08c sā´ no nā´bhih. sádane sásminn ū ´dhan
(307)
4.011.01a bhadrám . te agne sahasinn ánı̄kam upāká ā´ rocate sū ´ryasya
4.011.01c rúśad dr.śé dadr.śe naktayā´ cid árūks.itam . dr.śá ā´ rūpé ánnam
4.011.02a vı́ s.āhy agne gr.n.até manı̄s.ām´ . khám . vépasā tuvijāta stávānah.
4.011.02c vı́śvebhir yád vāvánah. śukra devaı́s tán no rāsva sumaho bhū ´ri mánma
4.011.03a tvád agne kā´vyā tván manı̄s.ā´s tvád ukthā´ jāyante rā´dhyāni
4.011.03c tvád eti drávin.am . vı̄rápeśā itthā´dhiye dāśús.e mártyāya
4.011.04a tvád vāj´ı̄ vājambharó vı́hāyā abhis.t.ikŕ. j jāyate satyáśus.mah.
4.011.04c tvád rayı́r devájūto mayobhús tvád āśúr jūjuvā´m∗ agne árvā
4.011.05a tvā´m agne prathamám . devayánto devám mártā amr.ta mandrájihvam
4.011.05c dves.oyútam ā´ vivāsanti dhı̄bhı́r dámūnasam . gr.hápatim ámūram
4.011.06a āré asmád ámatim āré ám . ha āré vı́śvām
. durmatı́m . yán nipā´si
4.011.06c dos.ā´ śiváh. sahasah. sūno agne yám . devá ā´ cit sácase svastı́
(308)
4.012.01a yás tvā´m agna inádhate yatásruk trı́s te ánnam . kr.n.ávat sásminn áhan
4.012.01c sá sú dyumnaı́r abhy àstu prasáks.at táva krátvā jātavedaś cikitvā´n
4.012.02a idhmám . yás te jabhárac chaśramān.ó mahó agne ánı̄kam ā´ saparyán
4.012.02c sá idhānáh. práti dos.ā´m us.ā´sam pús.yan rayı́m . sacate ghnánn amı́trān
4.012.03a agnı́r ı̄śe br.hatáh. ks.atrı́yasyāgnı́r vā´jasya paramásya rāyáh.
4.012.03c dádhāti rátnam . vidhaté yávis.t.ho vy ā`nus.áṅ mártyāya svadhā´vān
4.012.04a yác cid dhı́ te purus.atrā´ yavis.t.hā´cittibhiś cakr.mā´ kác cid ā´gah.
4.012.04c kr.dh´ı̄ s.v àsmā´m∗ áditer ánāgān vy énām . si śiśratho vı́s.vag agne
4.012.05a maháś cid agna énaso abh´ı̄ka ūrvā´d devā´nām utá mártyānām
4.012.05c mā´ te sákhāyah. sádam ı́d ris.āma yáchā tokā´ya tánayāya śám . yóh.
4.012.06a yáthā ha tyád vasavo gauryàm ´
. cit padı́ s.itām ámuñcatā yajatrāh.
4.012.06c evó s.v àsmán muñcatā vy ám . hah. prá tāry agne pratarám . na ā´yuh.
(309)
4.013.01a práty agnı́r us.ásām ágram akhyad vibhātı̄nā´m . sumánā ratnadhéyam
4.013.01c ´ryo jyótis.ā devá eti
yātám aśvinā sukŕ. to duron.ám út sū
4.013.02a ūrdhvám bhānúm ´
. savitā devó aśred drapsám . dávidhvad gavis.ó ná sátvā
4.013.02c ánu vratám . várun. o yanti mitró yát s ´
ū . divy ā`roháyanti
ryam
4.013.03a yám. sı̄m ákr.n.van támase vipŕ. ce dhruváks.emā ánavasyanto ártham
4.013.03c tám
. sū´ryam . harı́tah. saptá yahv´ı̄ spáśam. vı́śvasya jágato vahanti
4.013.04a váhis.t.hebhir viháran yāsi tántum avavyáyann ásitam . deva vásma
4.013.04c ´ ´
dávidhvato raśmáyah. sūryasya cármevāvādhus támo apsv àntáh.
4.013.05a ánāyato ánibaddhah. kathā´yám . nyàṅṅ uttānó ’va padyate ná
4.013.05b káyā yāti svadháyā kó dadarśa divá skambháh. sámr.tah. pāti nā´kam
(310)
4.014.01a práty agnı́r us.áso jātávedā ákhyad devó rócamānā máhobhih.

164
4.014.01c ā´ nāsatyorugāyā´ ráthenemám . yajñám úpa no yātam ácha
4.014.02a ūrdhvám . ketúm . savit ´
ā devó aśrej jyótir vı́śvasmai bhúvanāya kr.n.ván
4.014.02c ā´prā dyā´vāpr.thiv´ı̄ antáriks.am ´ryo raśmı́bhiś cékitānah.
. vı́ sū
4.014.03a āváhanty arun. ı̄ r jyótis.āgān mah ı̄ citrā´ raśmı́bhiś cékitānā
´ ´ ´
4.014.03c prabodháyantı̄ suvitā´ya devy ùs.ā´ ı̄yate suyújā ráthena
4.014.04a ā´ vām. váhis.t.hā ihá té vahantu ráthā áśvāsa us.áso vyùs.t.au
4.014.04c imé hı́ vām madhupéyāya sómā asmı́n yajñé vr.s.an.ā mādayethām
4.014.05a ánāyato ánibaddhah. kathā´yám . nyàṅṅ uttānó ’va padyate ná
(311)
4.015.01a agnı́r hótā no adhvaré vāj´ı̄ sán pári n.ı̄yate
4.015.01c devó devés.u yajñı́yah.
4.015.02a pári trivis.t.y àdhvarám . yā´ty agn´ı̄ rath´ı̄r iva
4.015.02c ā´ devés.u práyo dádhat
4.015.03a pári vā´japatih. kavı́r agnı́r havyā´ny akramı̄t
4.015.03c dádhad rátnāni dāśús.e
4.015.04a ayám . yáh. sŕ. ñjaye puró daivavāté samidhyáte
4.015.04c dyumā´m∗ amitradámbhanah.
4.015.05a ásya ghā vı̄rá ´ı̄vato ’gnér ı̄śı̄ta mártyah.
4.015.05c tigmájambhasya mı̄lhús.ah.
¯
4.015.06a tám árvantam . ná sānası́m arus.ám. ná diváh. śı́śum
4.015.06c marmr.jyánte divé-dive
4.015.07a bódhad yán mā háribhyām . kumāráh. sāhadevyáh.
4.015.07c áchā ná hūtá úd aram
4.015.08a utá tyā´ yajatā´ hárı̄ kumārā´t sāhadevyā´t
4.015.08c práyatā sadyá ā´ dade
4.015.09a es.á vām . devāv aśvinā kumāráh. sāhadevyáh.
4.015.09c ´
dı̄rghāyur astu sómakah.
4.015.10a tám . yuvám . devāv aśvinā kumārám . sāhadevyám
4.015.10c ´
dı̄rghāyus.am . kr.n.otana
(312)
4.016.01a ā´ satyó yātu maghávām∗ r.jı̄s.´ı̄ drávantv asya háraya úpa nah.
4.016.01c tásmā ı́d ándhah. sus.umā sudáks.am ihā´bhipitvám . karate gr.n.ānáh.
4.016.02a áva sya śūrā´dhvano nā´nte ’smı́n no adyá sávane mandádhyai
4.016.02c śám. sāty ukthám uśáneva vedhā´ś cikitús.e asuryā`ya mánma
4.016.03a kavı́r ná nin.yám . vidáthāni sā´dhan vŕ. s.ā yát sékam. vipipānó árcāt
4.016.03c divá itthā´ jı̄janat saptá kārū ´n áhnā cic cakrur vayúnā gr.n.ántah.
4.016.04a svàr yád védi sudŕ. śı̄kam arkaı́r máhi jyótı̄ rurucur yád dha vástoh.
4.016.04c andhā´ támām . si dúdhitā vicáks.e nŕ. bhyaś cakāra nŕ. tamo abhı́s.t.au
4.016.05a vavaks.á ı́ndro ámitam r.jı̄s.y ùbhé ā´ paprau ródası̄ mahitvā´
4.016.05c átaś cid asya mahimā´ vı́ recy abhı́ yó vı́śvā bhúvanā babhū ´va
4.016.06a vı́śvāni śakró náryān.i vidvā´n apó rireca sákhibhir nı́kāmaih.

165
4.016.06c áśmānam . cid yé bibhidúr vácobhir vrajám . gómantam uśı́jo vı́ vavruh.
4.016.07a apó vr.trám . vavriv ´
ā m
. sam párāhan pr ´
ā vat te vájram pr.thiv´ı̄ sácetāh.
4.016.07c prā´rn.ām . si samudrı́yān.y ainoh. pátir bhávañ chávasā śūra dhr.s.n.o
4.016.08a apó yád ádrim puruhūta dárdar āvı́r bhuvat sarámā pūrvyám . te
4.016.08c sá no netā´ vā´jam ā´ dars.i bhū ´rim. gotr ´
ā rujánn áṅgirobhir gr
. . ānáh.
n
4.016.09a áchā kavı́m . nr.man.o gā abhı́s.t.au svàrs.ātā maghavan nādhamānam´
4.016.09c ūtı́bhis tám is.an.o dyumnáhūtau nı́ māyā´vān ábrahmā dásyur arta
4.016.10a ā´ dasyughnā´ mánasā yāhy ástam bhúvat te kútsah. sakhyé nı́kāmah.
4.016.10c své yónau nı́ s.adatam . sárūpā vı́ vām. cikitsad r.tacı́d dha nā´rı̄
4.016.11a yā´si kútsena sarátham avasyús todó vā´tasya háryor ´ı̄śānah.
4.016.11c r.jrā´ vā´jam . ná gádhyam . yúyūs.an kavı́r yád áhan pā´ryāya bhū ´s.āt
4.016.12a kútsāya śús.n.am aśús.am . nı́ barhı̄h. prapitvé áhnah. kúyavam . sahásrā
4.016.12c sadyó dásyūn prá mr.n.a kutsyéna prá sū ´raś cakrám . vr.hatād abh´ı̄ke
4.016.13a tvám pı́prum mŕ. gayam ´
. śūśuvām. sam r.jı́śvane vaidathinā´ya randhı̄h.
4.016.13c pañcāśát kr.s.n.ā´ nı́ vapah. sahásrā´tkam . ná púro jarimā´ vı́ dardah.
4.016.14a ´
sūra upāké tanvàm . dádhāno vı́ yát te céty amŕ. tasya várpah.
4.016.14c mr.gó ná hast´ı̄ távis.ı̄m us.ān.áh. sim . hó ná bhı̄má ā´yudhāni bı́bhrat
4.016.15a ı́ndram . kā´mā vasūyánto agman svàrmı̄l¯he ná sávane cakānā´h.
4.016.15c śravasyávah. śaśamānā´sa ukthaı́r óko ná ran.vā´ sudŕ. śı̄va pus.t.ı́h.
4.016.16a tám ı́d va ı́ndram . suhávam . huvema yás tā´ cakā´ra náryā purū ´n.i
4.016.16c yó mā´vate jaritré gádhyam . cin maks.ū ´ vā´jam bhárati spārhárādhāh.
4.016.17a ´
tigmā yád antár aśánih. pátāti kásmiñ cic chūra muhuké jánānām
4.016.17c ghorā´ yád arya sámr.tir bhávāty ádha smā nas tanvò bodhi gopā´h.
4.016.18a bhúvo ’vitā´ vāmádevasya dhı̄nā´m bhúvah. sákhāvr.kó vā´jasātau
4.016.18c tvā´m ánu prámatim ā´ jaganmoruśám . so jaritré viśvádha syāh.
4.016.19a ebhı́r nŕ. bhir indra tvāyúbhis. t.vā maghávadbhir maghavan vı́śva ājaú
4.016.19c dyā´vo ná dyumnaı́r abhı́ sánto aryáh. ks.apó madema śarádaś ca pūrv´ı̄h.
4.016.20a evéd ı́ndrāya vr.s.abhā´ya vŕ. s.n.e bráhmākarma bhŕ. gavo ná rátham
4.016.20c nū ´ cid yáthā nah. sakhyā´ viyós.ad ásan na ugrò ’vitā´ tanūpā´h.
4.016.21a nū´ s.t.utá indra nū ´ gr.n.āná ı́s.am. jaritré nadyò ná pı̄peh.
4.016.21c ákāri te harivo bráhma návyam . dhiyā´ syāma rathyàh. sadāsā´h.
(313)
4.017.01a tvám mahā´m∗ indra túbhyam . ha ks.ā´ ánu ks.atrám mam . hánā manyata dyaúh.

4.017.01c tvám . vr.trám. śávasā jaghanvān sr.jáh. sı́ndhūm r áhinā jagrasānā´n
´
4.017.02a táva tvis.ó jániman rejata dyaú réjad bhū ´mir bhiyásā svásya manyóh.
4.017.02c r.ghāyánta subhvàh. párvatāsa ā´rdan dhánvāni saráyanta ā´pah.
4.017.03a bhinád girı́m . śávasā vájram is.n.ánn āvis.kr.n.vānáh. sahasāná ójah.
4.017.03c vádhı̄d vr.trám . vájren.a mandasānáh. sárann ā´po jávasā hatávr.s.n.ı̄h.
4.017.04a suv´ı̄ras te janitā´ manyata dyaúr ı́ndrasya kartā´ svápastamo bhūt
4.017.04c yá ı̄m. jajā´na svaryàm . suvájram ánapacyutam ´ma
. sádaso ná bhū
4.017.05a yá éka ic cyāváyati prá bhū ´mā rā´jā kr.s.t.ı̄nā´m puruhūtá ı́ndrah.

166
4.017.05c satyám enam ánu vı́śve madanti rātı́m . devásya gr.n.ató maghónah.
4.017.06a satrā´ sómā abhavann asya vı́śve satrā´ mádāso br.ható mádis.t.hāh.
4.017.06c satrā´bhavo vásupatir vásūnām . dátre vı́śvā adhithā indra kr.s.t.´ı̄h.
4.017.07a tvám ádha prathamám . jāyamānó ’me vı́śvā adhithā indra kr.s.t.´ı̄h.
´
4.017.07c tvám práti praváta āśáyānam áhim . vájren.a maghavan vı́ vr.ścah.
4.017.08a satrāhán.am ´
. dādhr.s.im. túmram ı́ndram mahā´m apārám . vr.s.abhám . suvájram
4.017.08c hántā yó vr.trám . sánitotá v ´
ā jam . d ´
ā tā magh ´
ā ni maghávā sur´
ā dhāh
.
4.017.09a ayám . .vŕ taś cātayate samı̄c ´
ı̄ r yá ājı́s
. u maghávā śrn
.. vá ékah.
4.017.09c ayám . vā´jam bharati yám . sanóty asyá priyā´sah. sakhyé syāma
4.017.10a ayám . śr.n.ve ádha jáyann utá ghnánn ayám utá prá kr.n.ute yudhā´ gā´h.
4.017.10c ´
yadā satyám . kr.n.uté manyúm ı́ndro vı́śvam . dr.¯lhám bhayata éjad asmāt
4.017.11a sám ı́ndro gā´ ajayat sám . hı́ran . yā sám aśviy ā´ maghávā yó ha pūrv´ı̄h.
4.017.11c ebhı́r nŕ. bhir nŕ. tamo asya śākaı́ rāyó vibhaktā´ sambharáś ca vásvah.
4.017.12a kı́yat svid ı́ndro ádhy eti mātúh. kı́yat pitúr janitúr yó jajā´na
4.017.12c yó asya śús.mam muhukaı́r ı́yarti vā´to ná jūtá stanáyadbhir abhraı́h.
4.017.13a ks.iyántam . tvam áks.iyantam . kr.n.ot´ı̄yarti ren.úm maghávā samóham

4.017.13c vibhañjanúr aśánimām iva dyaúr utá stotā´ram maghávā vásau dhāt
4.017.14a ayám . cakrám is.an.at sū ´ryasya ny étaśam . rı̄ramat sasr.mān.ám
4.017.14b ´ā kr.s.n.á ı̄m. juhurān.ó jigharti tvacó budhné rájaso asyá yónau
4.017.15a ásiknyām . yájamāno ná hótā
4.017.16a gavyánta ı́ndram . sakhyā´ya vı́prā aśvāyánto vŕ. s.an.am . vājáyantah.
4.017.16c ´ ´
janı̄yánto janidām áks.itotim ā cyāvayāmo ’vaté ná kóśam
4.017.17a trātā´ no bodhi dádr.śāna āpı́r abhikhyātā´ mard.itā´ somyā´nām
4.017.17c sákhā pitā´ pitŕ. tamah. pitn.ā´m . kártem ulokám uśaté vayodhā´h.
4.017.18a sakhı̄yatā´m avitā´ bodhi sákhā gr.n.āná indra stuvaté váyo dhāh.
4.017.18c vayám . hy ā´ te cakr.mā´ sabā´dha ābhı́h. śámı̄bhir maháyanta indra
4.017.19a stutá ı́ndro maghávā yád dha vr.trā´ bhū ´rı̄n.y éko aprat´ı̄ni hanti
4.017.19c asyá priyó jaritā´ yásya śárman nákir devā´ vāráyante ná mártāh.
4.017.20a evā´ na ı́ndro maghávā virapś´ı̄ kárat satyā´ cars.an.ı̄dhŕ. d anarvā´
4.017.20c tvám . rā´jā janús.ām . dhehy asmé ádhi śrávo mā´hinam . yáj jaritré
4.017.21a ´ s.t.utá indra nū
nū ´ gr.n.āná ı́s.am . jaritré nadyò ná pı̄peh.
4.017.21c ákāri te harivo bráhma návyam . dhiyā´ syāma rathyàh. sadāsā´h.
(314)
4.018.01a ayám pánthā ánuvittah. purān.ó yáto devā´ udájāyanta vı́śve
4.018.01c átaś cid ā´ janis.ı̄s.t.a právr.ddho mā´ mātáram amuyā´ páttave kah.
4.018.02a nā´hám áto nı́r ayā durgáhaitát tiraścátā pārśvā´n nı́r gamān.i
4.018.02c bahū´ni me ákr.tā kártvāni yúdhyai tvena sám . tvena pr.chai
4.018.03a parāyat´ı̄m mātáram ánv acas.t.a ná nā´nu gāny ánu nū ´ gamāni
4.018.03c tvás.t.ur gr.hé apibat sómam ı́ndrah. śatadhanyàm . camvòh. sutásya
4.018.04a kı́m. sá ŕ. dhak kr.n.avad yám . sahásram māsó jabhā´ra śarádaś ca pūrv´ı̄h.
4.018.04c nah´ı̄ nv àsya pratimā´nam ásty antár jātés.ūtá yé jánitvāh.

167
4.018.05a avadyám iva mányamānā gúhākar ı́ndram mātā´ vı̄ryèn.ā ny`r.s.t.am
4.018.05c áthód asthāt svayám átkam . vásāna ā´ ródası̄ apr.n.āj jā´yamānah.
4.018.06a etā´ ars.anty alalābhávantı̄r r.tā´varı̄r iva sam . króśamānāh.
4.018.06c ´ ´
etā vı́ pr.cha kı́m idám bhananti kám āpo ádrim paridhı́m . rujanti
4.018.07a kı́m u s.vid asmai nivı́do bhananténdrasyāvadyám . didhis . anta ā´pah.
´ ´ ´ ∗
4.018.07c mámaitān putró mahatā vadhéna vr.trám . jaghanvām asr.jad vı́ sı́ndhūn
4.018.08a mámac caná tvā yuvatı́h. parā´sa mámac caná tvā kus.ávā jagā´ra
4.018.08c mámac cid ā´pah. śı́śave mamr.d.yur mámac cid ı́ndrah. sáhasód atis.t.hat

4.018.09a mámac caná te maghavan vyàm . so nivividhvā´m ápa hánū jaghā´na
4.018.09c ádhā nı́viddha úttaro babhūvā´ñ chı́ro dāsásya sám pin.ak vadhéna
4.018.10a gr.s.t.ı́h. sasūva stháviram . tavāgā´m anādhr.s.yám . vr.s.abhám . túmram ı́ndram
4.018.10c árı̄lham vatsám caráthāya māt ´
ā svayám gātúm tanvà ichámānam
¯ . . . .
4.018.11a utá mātā´ mahis.ám ánv avenad am´ı̄ tvā jahati putra devā´h.
4.018.11c áthābravı̄d vr.trám ı́ndro hanis.yán sákhe vis.n.o vitarám . vı́ kramasva
4.018.12a kás te mātáram . vidhávām acakrac chayúm . kás tv ´
ā m ajighām . sac cárantam
4.018.12c ´
kás te devó ádhi mārd.ı̄ká āsı̄d yát prāks.in.āh. pitáram pādagŕ. hya
4.018.13a ávartyā śúna āntrā´n.i pece ná devés.u vivide mard.itā´ram
4.018.13c ápaśyam . jāyā´m ámahı̄yamānām ádhā me śyenó mádhv ā´ jabhāra
(315)
4.019.01a evā´ tvā´m indra vajrinn átra vı́śve devā´sah. suhávāsa ū ´māh.
4.019.01c mahā´m ubhé ródası̄ vr.ddhám r.s.vám . nı́r ékam ı́d vr.n.ate vr.trahátye
4.019.02a ávāsr.janta jı́vrayo ná devā bhúvah. samrā´l indra satyáyonih.
´
¯
4.019.02c áhann áhim pariśáyānam árn.ah. prá vartan´ı̄r arado viśvádhenāh.
4.019.03a átr.pn.uvantam . vı́yatam abudhyám ábudhyamānam . sus.upān.ám indra
4.019.03c saptá práti praváta āśáyānam áhim . vájren. a vı́ rin. ā aparván
4.019.04a áks.odayac chávasā ks.ā´ma budhnám . vā´r n.á vā´tas távis.ı̄bhir ı́ndrah.
4.019.04c ´
dr.lhāny aubhnād uśámāna ójó ’vābhinat kakúbhah. párvatānām
¯
4.019.05a abhı́ prá dadrur jánayo ná gárbham . ráthā iva prá yayuh. sākám ádrayah.
´ ∗
4.019.05c átarpayo visŕ. ta ubjá ūrm ı̄ n tvám . vr.tā´m arin.ā indra sı́ndhūn
4.019.06a tvám mah´ı̄m avánim . viśvádhenām . turv´ı̄taye vayyā`ya ks.árantı̄m
4.019.06c áramayo námasaı́jad árn.ah. sutaran.ā´m∗ akr.n.or indra sı́ndhūn
4.019.07a prā´grúvo nabhanvò ná vákvā dhvasrā´ apinvad yuvat´ı̄r r.tajñā´h.
4.019.07c dhánvāny ájrām∗ apr.n.ak tr.s.ān.ā´m∗ ádhog ı́ndra staryò dám . supatnı̄h.
´ ´ ´ ∗
4.019.08a pūrv ı̄ r us.ásah. śarádaś ca gūrtā vr.trám. jaghanvām asr.jad vı́ sı́ndhūn
4.019.08c páris.t.hitā atr.n.ad badbadhānā´h. sı̄rā´ ı́ndrah. srávitave pr.thivyā´
4.019.09a vamr´ı̄bhih. putrám agrúvo adānám . nivéśanād dhariva ā´ jabhartha
4.019.09c vy àndhó akhyad áhim ādadānó nı́r bhūd ukhachı́t sám aranta párva
4.019.10a prá te pū ´rvān.i káran.āni viprāvidvā´m∗ āha vidús.e kárām . si
4.019.10c yáthā-yathā vŕ. s.n.yāni svágūrtā´pām. si rājan náryā´vives.ı̄h.
4.019.11a ´ ´
nū s.t.utá indra nū gr.n.āná ı́s.am
. jaritré nadyò ná pı̄peh.
4.019.11c ákāri te harivo bráhma návyam . dhiyā´ syāma rathyàh. sadāsā´h.

168
(316)
4.020.01a ā´ na ı́ndro dūrā´d ā´ na āsā´d abhis.t.ikŕ. d ávase yāsad ugráh.
4.020.01c ójis.t.hebhir nr.pátir vájrabāhuh. sam . gé samátsu turván.ih. pr.tanyū ´n
4.020.02a ´ā na ı́ndro háribhir yātv áchārvācı̄nó ’vase rā´dhase ca
4.020.02c tı́s.t.hāti vajr´ı̄ maghávā virapś´ı̄mám . yajñám ánu no vā´jasātau
4.020.03a imám . yajñám ´
. tvám asmākam indra puró dádhat sanis.yasi krátum . nah.
4.020.03c śvaghn´ı̄va vajrin sanáye dhánānām . tváyā vayám aryá ājı́m
. jayema
4.020.04a uśánn u s.ú n.ah. sumánā upāké sómasya nú sús.utasya svadhāvah.
4.020.04c pā´ indra prátibhr.tasya mádhvah. sám ándhasā mamadah. pr.s.t.hyèna
4.020.05a vı́ yó rarapśá ŕ. s.ibhir návebhir vr.ks.ó ná pakváh. sŕ. n.yo ná jétā
4.020.05c máryo ná yós.ām abhı́ mányamānó ’chā vivakmi puruhūtám ı́ndram
4.020.06a girı́r ná yáh. svátavām∗ r.s.vá ı́ndrah. sanā´d evá sáhase jātá ugráh.
4.020.06c ā´dartā vájram . stháviram . ná bhı̄má udnéva kóśam . vásunā ny`r.s.t.am
4.020.07a ´ ´ ´
ná yásya vartā janús.ā nv ásti ná rādhasa āmarı̄tā maghásya
4.020.07c udvāvr.s.ān.ás tavis.ı̄va ugrāsmábhyam . daddhi puruhūta rāyáh.
4.020.08a ´ı̄ks.e rāyáh. ks.áyasya cars.an.ı̄nā´m utá vrajám apavartā´si gónām
4.020.08c śiks.ānaráh. samithés.u prahā´vān vásvo rāśı́m abhinetā´si bhū ´rim
4.020.09a káyā tác chr.n.ve śácyā śácis.t.ho yáyā kr.n.óti múhu kā´ cid r.s.váh.
4.020.09c purú dāśús.e vı́cayis.t.ho ám . hó ’thā dadhāti drávin.am. jaritré
4.020.10a mā´ no mardhı̄r ā´ bharā daddhı́ tán nah. prá dāśús.e dā´tave bhū ´ri yát te
4.020.10c návye des.n.é śasté asmı́n ta ukthé prá bravāma vayám indra stuvántah.
4.020.11a nū´ s.t.utá indra nū ´ gr.n.āná ı́s.am
. jaritré nadyò ná pı̄peh.
4.020.11c ákāri te harivo bráhma návyam . dhiyā´ syāma rathyàh. sadāsā´h.
(317)
4.021.01a ā´ yātv ı́ndró ’vasa úpa na ihá stutáh. sadhamā´d astu śū ´rah.
4.021.01c vāvr.dhānás távis.ı̄r yásya pūrv´ı̄r dyaúr ná ks.atrám abhı́bhūti pús.yāt
4.021.02a tásyéd ihá stavatha vŕ. s.n.yāni tuvidyumnásya tuvirā´dhaso nā´˙ n
4.021.02c yásya krátur vidathyò ná samrā´t. sāhvā´n tárutro abhy ásti kr.s.t.´ı̄h.
4.021.03a ā´ yātv ı́ndro divá ā´ pr.thivyā´ maks.ū
´ samudrā´d utá vā púrı̄s.āt
4.021.03c svàrn.arād ávase no marútvān parāváto vā sádanād r.tásya
4.021.04a sthūrásya rāyó br.ható yá ´ı̄śe tám u s.t.avāma vidáthes.v ı́ndram
4.021.04c yó vāyúnā jáyati gómatı̄s.u prá dhr.s.n.uyā´ náyati vásyo ácha
4.021.05a úpa yó námo námasi stabhāyánn ı́yarti vā´cam . janáyan yájadhyai
4.021.05c r.ñjasānáh. puruvā´ra ukthaı́r éndram . ..krn vı̄ta sádanes . u hótā
4.021.06a dhis.ā´ yádi dhis.an.yántah. saran.yā´n sádanto ádrim auśijásya góhe
4.021.06c ´ā durós.āh. pāstyásya hótā yó no mahā´n sam . váran.es.u váhnih.
4.021.07a satrā´ yád ı̄m bhārvarásya vŕ. s.n.ah. sı́s.akti śús.ma stuvaté bhárāya
4.021.07c gúhā yád ı̄m auśijásya góhe prá yád dhiyé prā´yase mádāya
4.021.08a vı́ yád várām. si párvatasya vr.n.vé páyobhir jinvé apā´m . jávām. si
4.021.08c vidád gaurásya gavayásya góhe yádı̄ vā´jāya sudhyò váhanti

169
4.021.09a bhadrā´ te hástā súkr.totá pān.´ı̄ prayantā´rā stuvaté rā´dha indra
4.021.09c kā´ te nı́s.attih. kı́m u nó mamatsi kı́m . nód-ud u hars.ase dā´tavā´ u
4.021.10a evā´ vásva ı́ndrah. satyáh. samrā´d. d.hántā vr.trám . várivah. pūráve kah.
4.021.10c púrus.t.uta krátvā nah. śagdhi rāyó bhaks.ı̄yá té ’vaso daı́vyasya
4.021.11a ´ s.t.utá indra nū
nū ´ gr.n.āná ı́s.am
. jaritré nadyò ná pı̄peh.
4.021.11c ákāri te harivo bráhma návyam . dhiyā´ syāma rathyàh. sadāsā´h.
(318)
4.022.01a yán na ı́ndro jujus.é yác ca vás.t.i tán no mahā´n karati śus.my ā´ cit
4.022.01c bráhma stómam maghávā sómam ukthā´ yó áśmānam . śávasā bı́bhrad éti
4.022.02a vŕ. s.ā vŕ. s.andhim . cáturaśrim ásyann ugró bāhúbhyām . nŕ. tamah. śácı̄vān
4.022.02c śriyé párus.n.ı̄m us.ámān.a ūrn.ām´ . yásyāh. párvān.i sakhyā´ya vivyé
4.022.03a yó devó devátamo jā´yamāno mahó vā´jebhir mahádbhiś ca śús.maih.
4.022.03c dádhāno vájram bāhvór uśántam . dyā´m ámena rejayat prá bhū ´ma
4.022.04a vı́śvā ródhām ´
. si pravátaś ca pūrv ı̄ r dyaúr r.s.vāj jániman rejata ks.ā´h.
´
4.022.04c ā´ mātárā bhárati śus.my ā´ gór nr.vát párijman nonuvanta vā´tāh.
4.022.05a tā´ tū´ ta indra maható mahā´ni vı́śves.v ı́t sávanes.u pravā´cyā
4.022.05c yác chūra dhr.s.n.o dhr.s.atā´ dadhr.s.vā´n áhim . vájren.a śávasā´vives.ı̄h.
4.022.06a tā´ tū´ te satyā´ tuvinr.mn.a vı́śvā prá dhenávah. sisrate vŕ. s.n.a ū ´dhnah.
4.022.06c ´
ádhā ha tvád vr.s.aman.o bhiyānāh. prá sı́ndhavo jávasā cakramanta
4.022.07a átrā´ha te harivas tā´ u dev´ı̄r ávobhir indra stavanta svásārah.
4.022.07c yát sı̄m ánu prá mucó badbadhānā´ dı̄rghā´m ánu prásitim . syandayádhyai
4.022.08a pipı̄lé am ´
śúr mádyo ná sı́ndhur ā tvā śámı̄ śaśamānásya śaktı́h.
¯ .
4.022.08c asmadryàk chuśucānásya yamyā āśúr ná raśmı́m . tuvyójasam . góh.
4.022.09a ´ ´
asmé várs.is.t.hā kr.n.uhi jyés.t.hā nr.mn.āni satrā sahure sáhām . si
4.022.09c asmábhyam . .vr tr´
ā suhánāni randhi jahı́ vádhar vanús . o mártyasya

4.022.10a asmā´kam ı́t sú śr.n.uhi tvám indrāsmábhyam . citr´
ā m úpa māhi vā´jān
4.022.10c asmábhyam . vı́śvā is.an.ah. púram ´
. dhı̄r asmākam . sú maghavan bodhi godā´h.
4.022.11a nū´ s.t.utá indra nū ´ gr.n.āná ı́s.am. jaritré nadyò ná pı̄peh.
4.022.11c ákāri te harivo bráhma návyam . dhiyā´ syāma rathyàh. sadāsā´h.
(319)
4.023.01a kathā´ mahā´m avr.dhat kásya hótur yajñám . jus.ān.ó abhı́ sómam ū ´dhah.
4.023.01c pı́bann uśānó jus.ámān.o ándho vavaks.á r.s.váh. śucaté dhánāya
4.023.02a kó asya vı̄ráh. sadhamā´dam āpa sám ānam . śa sumatı́bhih. kó asya
4.023.02c kád asya citrám ´
. cikite kád ūt ı̄ vr.dhé bhuvac chaśamānásya yájyoh.
4.023.03a kathā´ śr.n.oti hūyámānam ı́ndrah. kathā´ śr.n.vánn ávasām asya veda
4.023.03c kā´ asya pūrv´ı̄r úpamātayo ha kathaı́nam āhuh. pápurim . jaritré
4.023.04a ´ ´
kathā sabādhah. śaśamānó asya náśad abhı́ drávin.am . d´ı̄dhyānah.

4.023.04c devó bhuvan návedā ma r.tā´nām . námo jagr.bhvā´m abhı́ yáj jújos.at
4.023.05a kathā´ kád asyā´ us.áso vyùs.t.au devó mártasya sakhyám . jujos.a
4.023.05c ´
kathā kád asya sakhyám . sákhibhyo yé asmin kāmam ´ . suyújam . tatasré
4.023.06a kı́m ā´d ámatram . sakhyám. sákhibhyah . kad ´
ā nú te bhrātrám prá bravāma

170
4.023.06c śriyé sudŕ. śo vápur asya sárgāh. svàr n.á citrátamam is.a ā´ góh.
4.023.07a drúham . san dhvarásam anindrā´m
. jı́ghām . tétikte tigmā´ tujáse ánı̄kā
4.023.07c r.n.ā´ cid yátra r.n.ayā´ na ugró dūré ájñātā us.áso babādhé
4.023.08a r.tásya hı́ śurúdhah. sánti pūrv´ı̄r r.tásya dhı̄tı́r vr.jinā´ni hanti
4.023.08c r.tásya ślóko badhirā´ tatarda kárn.ā budhānáh. śucámāna āyóh.
4.023.09a r.tásya dr.lhā´ dharún.āni santi purū ´n.i candrā´ vápus.e vápūm
. s.i
¯
4.023.09c r.téna dı̄rghám is.an.anta pŕ. ks.a r.téna gā´va r.tám ā´ viveśuh.
4.023.10a r.tám . yemāná r.tám ı́d vanoty r.tásya śús.mas turayā´ u gavyúh.
4.023.10c r.tāya pr.thv´ı̄ bahulé gabhı̄ré r.tā´ya dhenū
´ ´ paramé duhāte
4.023.11a nū´ s.t.utá indra nū´ gr.n.āná ı́s.am
. jaritré nadyò ná pı̄peh.
4.023.11c ákāri te harivo bráhma návyam . dhiyā´ syāma rathyàh. sadāsā´h.
(320)
4.024.01a kā´ sus.t.utı́h. śávasah. sūnúm ı́ndram arvācı̄nám . rā´dhasa ā´ vavartat
4.024.01c dadı́r hı́ vı̄ró gr.n.até vásūni sá gópatir nis.s.ı́dhām . no janāsah.
4.024.02a sá vr.trahátye hávyah. sá ´ı̄d.yah. sá sús.t.uta ı́ndrah. satyárādhāh.
4.024.02c sá yā´mann ā´ maghávā mártyāya brahman.yaté sús.vaye várivo dhāt
4.024.03a tám ı́n náro vı́ hvayante samı̄ké ririkvā´m . sas tanvàh. kr.n.vata trā´m
4.024.03c mithó yát tyāgám ubháyāso ágman náras tokásya tánayasya sātaú
4.024.04a kratūyánti ks.itáyo yóga ugrāśus.ān.ā´so mithó árn.asātau
4.024.04c sám. yád vı́śó ’vavr.tranta yudhmā´ ā´d ı́n néma indrayante abh´ı̄ke
4.024.05a ā´d ı́d dha néma indriyám . yajanta ā´d ı́t paktı́h. purol¯ā´śam . riricyāt
4.024.05c ´ād ı́t sómo vı́ papr.cyād ásus.vı̄n ā´d ı́j jujos.a vr.s.abhám . yájadhyai
4.024.06a kr.n.óty asmai várivo yá itthéndrāya sómam uśaté sunóti
4.024.06c sadhrı̄c´ı̄nena mánasā´vivenan tám ı́t sákhāyam . kr.n.ute samátsu
4.024.07a yá ı́ndrāya sunávat sómam adyá pácāt pakt´ı̄r utá bhr.jjā´ti dhānā´h.
4.024.07c práti manāyór ucáthāni háryan tásmin dadhad vŕ. s.an.am . śús.mam ı́ndrah.
4.024.08a ´
yadā samaryám . vy áced ŕ. ghāvā dı̄rghám . yád ājı́m abhy ákhyad aryáh.
4.024.08c ácikradad vŕ. s.an.am pátny áchā duron.á ā´ nı́śitam . somasúdbhih.
4.024.09a ´
bhūyasā vasnám acarat kánı̄yó ’vikrı̄to akānis.am púnar yán
4.024.09c sá bhū ´yasā kánı̄yo nā´rirecı̄d dı̄nā´ dáks.ā vı́ duhanti prá vān.ám
4.024.10a ká imám . daśábhir máméndram . krı̄n.āti dhenúbhih.
4.024.10c ´ ´
yadā vr.trān.i jáṅghanad áthainam me púnar dadat
4.024.11a nū´ s.t.utá indra nū ´ gr.n.āná ı́s.am
. jaritré nadyò ná pı̄peh.
4.024.11c ákāri te harivo bráhma návyam . dhiyā´ syāma rathyàh. sadāsā´h.
(321)
4.025.01a kó adyá náryo devákāma uśánn ı́ndrasya sakhyám . jujos.a
4.025.01c ´
kó vā mahé ’vase pāryāya sámiddhe agnaú sutásoma ı̄t.t.e
4.025.02a kó nānāma vácasā somyā´ya manāyúr vā bhavati vásta usrā´h.
4.025.02c ká ı́ndrasya yújyam . káh. sakhitvám . vas.t.i kaváye ká ūt´ı̄
. kó bhrātrám
´ ´ ´ ∗
4.025.03a kó devānām ávo adyā vr.n.ı̄te ká ādityām áditim . jyótir ı̄t.t.e
4.025.03c kásyāśvı́nāv ı́ndro agnı́h. sutásyām śóh
. . pibanti mánas ā´vivenam

171
4.025.04a tásmā agnı́r bhā´ratah. śárma yam . saj jyók paśyāt sū ´ryam uccárantam
4.025.04c yá ı́ndrāya sunávāméty ā´ha náre náryāya nŕ. tamāya nr.n.ā´m
4.025.05a ná tám . jinanti bahávo ná dabhrā´ urv àsmā áditih. śárma yam . sat
4.025.05c priyáh. sukŕ. t priyá ı́ndre manāyúh. priyáh. suprāv ı̄ h. priyó asya som´ı̄
´
4.025.06a suprāvyàh. prāśus.ā´l es.á vı̄ráh. sús.veh. paktı́m . kr.n.ute kévaléndrah.
´ ¯
4.025.06c nāsus.ver āpı́r ná sákhā ná jāmı́r dus.prāvyò ’vahantéd ávācah.
4.025.07a ná revátā pan.ı́nā sakhyám ı́ndró ’sunvatā sutapā´h. sám . gr.n.ı̄te
4.025.07c ā´sya védah. khidáti hánti nagnám . vı́ sús.vaye paktáye kévalo bhūt
4.025.08a ı́ndram páré ’vare madhyamāsa ı́ndram ´ . yā´ntó ’vasitāsa ı́ndram
4.025.08c ı́ndram . ks.iyánta utá yúdhyamānā ı́ndram . náro vājayánto havante
(322)
´ryaś cāhám ∗
4.026.01a ahám mánur abhavam . sū . kaks.´ı̄vām ŕ. s.ir asmi vı́prah.
4.026.01c ahám . kútsam ārjuneyám . ny `r.ñje ’hám . kavı́r uśánā páśyatā mā
´
4.026.02a ahám bhūmim adadām āryāyāhám´ . vr.s.t.ı́m. dāśús.e mártyāya
4.026.02c ahám apó anayam . vāvaśān ´
ā máma dev ´
ā so ánu kétam āyan
4.026.03a ahám púro mandasānó vy aı̀ram . náva sākám . navat´ı̄h. śámbarasya
4.026.03c śatatamám . veśyàm . sarvátātā dı́vodāsam atithigvám . yád ā´vam
4.026.04a prá sú s.á vı́bhyo maruto vı́r astu prá śyenáh. śyenébhya āśupátvā
4.026.04c acakráyā yát svadháyā suparn.ó havyám bháran mánave devájus.t.am
4.026.05a bhárad yádi vı́r áto vévijānah. pathórún.ā mánojavā asarji
4.026.05c tū´yam . yayau mádhunā somyénotá śrávo vivide śyenó átra
´
4.026.06a r.jı̄p ı̄ śyenó dádamāno am . śúm parāvátah. śakunó mandrám mádam
4.026.06c sómam bharad dādr.hān.ó devā´vān divó amús.mād úttarād ādā´ya

4.026.07a ādā´ya śyenó abharat sómam . sahásram . savā´m ayútam . ca sākám
4.026.07c átrā púram . dhir ajahād árātı̄r máde sómasya mūr ´
ā ámūrah.
(323)
4.027.01a gárbhe nú sánn ánv es.ām avedam ahám . devā´nām . jánimāni vı́śvā
4.027.01c śatám mā púra ā´yası̄r araks.ann ádha śyenó javásā nı́r adı̄yam
4.027.02a ná ghā sá mā´m ápa jós.am . jabhārābh´ı̄m āsa tváks.asā vı̄ryèn.a

4.027.02c ı̄rmā´ púram . dhir ajahād árātı̄r utá vā´tām atarac chū ´śuvānah.
4.027.03a áva yác chyenó ásvanı̄d ádha dyór vı́ yád yádi vā´ta ūhúh. púram . dhim
4.027.03c sr.jád yád asmā áva ha ks.ipáj jyām ´ ´
. kr.śānur ástā mánasā bhuran.yán
4.027.04a r.jipyá ı̄m ı́ndrāvato ná bhujyúm . śyenó jabhāra br.ható ádhi s.n.óh.
4.027.04c antáh. patat patatry àsya parn.ám ádha yā´mani prásitasya tád véh.
4.027.05a ádha śvetám . kaláśam . góbhir aktám āpipyānám maghávā śukrám ándhah.
4.027.05c adhvaryúbhih. práyatam mádhvo ágram ı́ndro mádāya práti dhat pı́badhyai
´ro mádāya práti dhat pı́badhyai
śū
(324)
4.028.01a tvā´ yujā´ táva tát soma sakhyá ı́ndro apó mánave sasrútas kah.
4.028.01c áhann áhim árin.āt saptá sı́ndhūn ápāvr.n.od ápihiteva khā´ni
4.028.02a tvā´ yujā´ nı́ khidat sū ´ryasyéndraś cakrám . sáhasā sadyá indo

172
4.028.02c ádhi s.n.únā br.hatā´ vártamānam mahó druhó ápa viśvā´yu dhāyi
4.028.03a áhann ı́ndro ádahad agnı́r indo purā´ dásyūn madhyám . dinād abh´ı̄ke
4.028.03c durgé duron.é krátvā ná yātā´m purū ´ sahásrā śárvā nı́ barhı̄t

4.028.04a vı́śvasmāt sı̄m adhamām indra dásyūn vı́śo dā´sı̄r akr.n.or apraśastā´h.
´
4.028.04c ábādhethām ámr.n.atam . nı́ śátrūn ávindethām ápacitim . vádhatraih.
4.028.05a ´
evā satyám maghavānā yuvám . tád ı́ndraś ca somorvám áśvyam . góh.
4.028.05c ā´dardr.tam ápihitāny áśnā riricáthuh. ks.ā´ś cit tatr.dānā´
(325)
4.029.01a ā´ na stutá úpa vā´jebhir ūt´ı̄ ı́ndra yāhı́ háribhir mandasānáh.
4.029.01c tiráś cid aryáh. sávanā purū ´n.y āṅgūs.ébhir gr.n.ānáh. satyárādhāh.
4.029.02a ´ā hı́ s.mā yā´ti náryaś cikitvā´n hūyámānah. sotŕ. bhir úpa yajñám
4.029.02c sváśvo yó ábhı̄rur mányamānah. sus.vān.ébhir mádati sám . ha vı̄raı́h.
4.029.03a śrāváyéd asya kárn.ā vājayádhyai jús.t.ām ánu prá dı́śam mandayádhyai
4.029.03c udvāvr.s.ān.ó rā´dhase túvis.mān káran na ı́ndrah. sutı̄rthā´bhayam . ca
4.029.04a áchā yó gántā nā´dhamānam ūt´ı̄ itthā´ vı́pram . hávamānam . . . ántam
grn
4.029.04c ` ´ ´
úpa tmáni dádhāno dhury āśūn sahásrān.i śatāni vájrabāhuh.
4.029.05a tvótāso maghavann indra vı́prā vayám . te syāma sūráyo gr.n.ántah.
4.029.05c bhejānā´so br.háddivasya rāyá ākāyyàsya dāváne puruks.óh.
(326)
4.030.01a nákir indra tvád úttaro ná jyā´yām∗ asti vr.trahan
4.030.01c nákir evā´ yáthā tvám
4.030.02a satrā´ te ánu kr.s.t.áyo vı́śvā cakréva vāvr.tuh.
4.030.02c satrā´ mahā´m∗ asi śrutáh.
4.030.03a vı́śve canéd anā´ tvā devā´sa indra yuyudhuh.
4.030.03c yád áhā náktam ā´tirah.
4.030.04a yátrotá bādhitébhyaś cakrám . kútsāya yúdhyate
4.030.04c ´
mus.āyá indra sūryam
4.030.05a yátra devā´m∗ r.ghāyató vı́śvām∗ áyudhya éka ı́t
4.030.05c tvám indra vanū ´m∗ r áhan
4.030.06a yátrotá mártyāya kám árin.ā indra sū ´ryam
4.030.06c prā´vah. śácı̄bhir étaśam
4.030.07a kı́m ā´d utā´si vr.trahan mághavan manyumáttamah.
4.030.07c átrā´ha dā´num ā´tirah.
4.030.08a etád ghéd utá vı̄ryàm ı́ndra cakártha paúm . syam
4.030.08c strı́yam . yád durhan . āyúvam . vádhı̄r duhitáram . diváh.
4.030.09a diváś cid ghā duhitáram mahā´n mahı̄yámānām
4.030.09c us.ā´sam indra sám pin.ak
4.030.10a ápos.ā´ ánasah. sarat sámpis.t.ād áha bibhyús.ı̄
4.030.10c nı́ yát sı̄m. śiśnáthad vŕ. s.ā
4.030.11a etád asyā ánah. śaye súsampis.t.am . vı́pāśy ā´
4.030.11c sasā´ra sı̄m parāvátah.

173
4.030.12a utá sı́ndhum . vibālyàm. vitasthānā´m ádhi ks.ámi
4.030.12c pári s.t.hā indra māyáyā
4.030.13a utá śús.n.asya dhr.s.n.uyā´ prá mr.ks.o abhı́ védanam
4.030.13c púro yád asya sampin.ák
4.030.14a utá dāsám . kaulitarám br.hatáh. párvatād ádhi
4.030.14c ávāhann indra śámbaram
4.030.15a utá dāsásya varcı́nah. sahásrān.i śatā´vadhı̄h.
4.030.15c ádhi páñca pradh´ı̄m∗ r iva
4.030.16a utá tyám putrám agrúvah. párāvr.ktam . śatákratuh.
4.030.16c ukthés.v ı́ndra ā´bhajat
4.030.17a utá tyā´ turváśāyádū asnātā´rā śácı̄pátih.
4.030.17c ı́ndro vidvā´m∗ apārayat
4.030.18a utá tyā´ sadyá ā´ryā saráyor indra pārátah.
4.030.18c árn.ācitrárathāvadhı̄h.
4.030.19a ánu dvā´ jahitā´ nayo ’ndhám . śron.ám . ca vr.trahan
4.030.19c ná tát te sumnám ás.t.ave
4.030.20a śatám aśmanmáyı̄nām purā´m ı́ndro vy ā`syat
4.030.20c dı́vodāsāya dāśús.e
4.030.21a ásvāpayad dabh´ı̄taye sahásrā trim . śátam. háthaih.
4.030.21c dāsā´nām ı́ndro māyáyā
4.030.22a sá ghéd utā´si vr.trahan samāná indra gópatih.
4.030.22c yás tā´ vı́śvāni cicyus.é
4.030.23a utá nūnám . yád indriyám . karis.yā´ indra paúm . syam
4.030.23c ´ ´
adyā nákis. t.ád ā minat
4.030.24a vāmám . -vāmam . ta ādure devó dadātv aryamā´
4.030.24c vāmám pūs.ā´ vāmám bhágo vāmám . deváh. kárūl¯atı̄
(327)
4.031.01a káyā naś citrá ā´ bhuvad ūt´ı̄ sadā´vr.dhah. sákhā
4.031.01c káyā śácis.t.hayā vr.tā´
4.031.02a kás tvā satyó mádānām mám . his.t.ho matsad ándhasah.
4.031.02c dr.lhā´ cid ārúje vásu
¯
4.031.03a abh´ı̄ s.ú n.ah. sákhı̄nām avitā´ jaritn.ā´m
4.031.03c śatám bhavāsy ūtı́bhih.
4.031.04a abh´ı̄ na ā´ vavr.tsva cakrám . ná vr.ttám árvatah.
4.031.04c niyúdbhiś cars.an.ı̄nā´m
4.031.05a pravátā hı́ krátūnām ā´ hā padéva gáchasi
4.031.05c ábhaks.i sū ´rye sácā
4.031.06a sám . yát ta indra manyávah. sám . cakrā´n.i dadhanviré
4.031.06c ádha tvé ádha sū ´rye
4.031.07a ´
utá smā hı́ tvām āhúr ı́n maghávānam . śacı̄pate
4.031.07c dā´tāram ávidı̄dhayum

174
4.031.08a utá smā sadyá ı́t pári śaśamānā´ya sunvaté
4.031.08c purū´ cin mam . hase vásu
4.031.09a nahı́ s.mā te śatám . caná rā´dho váranta āmúrah.
4.031.09c ´
ná cyautnāni karis.yatáh.
4.031.10a asmā´m∗ avantu te śatám asmā´n sahásram ūtáyah.
4.031.10c asmā´n vı́śvā abhı́s.t.ayah.
4.031.11a asmā´m∗ ihā´ vr.n.ı̄s.va sakhyā´ya svastáye
4.031.11c mahó rāyé divı́tmate
4.031.12a asmā´m∗ avid.d.hi viśváhéndra rāyā´ párı̄n.asā
4.031.12c asmā´n vı́śvābhir ūtı́bhih.
∗ ∗
4.031.13a asmábhyam . tā´m ápā vr.dhi vrajā´m ásteva gómatah.
4.031.13c návābhir indrotı́bhih.

4.031.14a asmā´kam . dhr.s.n.uyā´ rátho dyumā´m indrā´napacyutah.
4.031.14c gavyúr aśvayúr ı̄yate
4.031.15a asmā´kam uttamám . kr.dhi śrávo devés.u sūrya
4.031.15c várs.is.t.ham ´
. dyām ivopári
(328)
4.032.01a ā´ tū
´ na indra vr.trahann asmā´kam ardhám ā´ gahi
4.032.01c mahā´n mah´ı̄bhir ūtı́bhih.
4.032.02a bhŕ. miś cid ghāsi tū ´tujir ā´ citra citrı́n.ı̄s.v ā´
4.032.02c citrám . kr.n.os.y ūtáye
4.032.03a dabhrébhiś cic cháśı̄yām . sam . hám. si vrā´dhantam ójasā
4.032.03c sákhibhir yé tvé sácā
4.032.04a vayám indra tvé sácā vayám . tvābhı́ nonumah.
4.032.04c asmā´m∗ -asmām∗ ı́d úd ava
4.032.05a sá naś citrā´bhir adrivo ’navadyā´bhir ūtı́bhih.
4.032.05c ánādhr.s.t.ābhir ā´ gahi
4.032.06a bhūyā´mo s.ú tvā´vatah. sákhāya indra gómatah.
4.032.06c yújo vā´jāya ghŕ. s.vaye
4.032.07a tvám . hy éka ´ı̄śis.a ı́ndra vā´jasya gómatah.
4.032.07c sá no yandhi mah´ı̄m ı́s.am
4.032.08a ná tvā varante anyáthā yád dı́tsasi stutó maghám
4.032.08c stotŕ. bhya indra girvan.ah.
4.032.09a abhı́ tvā gótamā girā´nūs.ata prá dāváne
4.032.09c ı́ndra vā´jāya ghŕ. s.vaye
4.032.10a prá te vocāma vı̄ryā` yā´ mandasāná ā´rujah.
4.032.10c púro dā´sı̄r abh´ı̄tya
4.032.11a tā´ te gr.n.anti vedháso yā´ni cakártha paúm . syā
4.032.11c sutés.v indra girvan.ah.
4.032.12a ávı̄vr.dhanta gótamā ı́ndra tvé stómavāhasah.
4.032.12c aı́s.u dhā vı̄rávad yáśah.

175
4.032.13a yác cid dhı́ śáśvatām ás´ı̄ndra sā´dhāran.as tvám
4.032.13c tám . tvā vayám . havāmahe
4.032.14a arvācı̄nó vaso bhavāsmé sú matsvā´ndhasah.
4.032.14c sómānām indra somapāh.
4.032.15a asmā´kam . tvā matı̄nā´m ā´ stóma indra yachatu
4.032.15c ´ ´
arvāg ā vartayā hárı̄
4.032.16a purolā´śam . ca no gháso jos.áyāse gı́raś ca nah.
¯
4.032.16c vadhūyúr iva yós.an.ām
4.032.17a sahásram . vyátı̄nām . yuktā´nām ı́ndram ı̄mahe
4.032.17c śatám . sómasya khāryàh.
4.032.18a sahásrā te śatā´ vayám . gávām ā´ cyāvayāmasi
4.032.18c asmatrā´ rā´dha etu te
4.032.19a dáśa te kaláśānām . hı́ran.yānām adhı̄mahi
4.032.19c ´
bhūridā asi vr.trahan
4.032.20a bhū ´ridā bhū ´ri dehi no mā´ dabhrám bhū ´ry ā´ bhara
4.032.20c ´
bhūri ghéd indra ditsasi
4.032.21a bhūridā´ hy ási śrutáh. purutrā´ śūra vr.trahan
4.032.21c ā´ no bhajasva rā´dhasi
4.032.22a prá te babhrū ´ vicaks.an.a śám . sāmi gos.an.o napāt
4.032.22c mā´bhyām . g´
ā ánu śiśrathah .
4.032.23a kanı̄nakéva vidradhé náve drupadé arbhaké
4.032.23c babhrū ´ yā´mes.u śobhete
4.032.24a áram ma usráyāmn.é ’ram ánusrayāmn.e
4.032.24c babhrū ´ yā´mes.v asrı́dhā
(329)
4.033.01a prá r.bhúbhyo dūtám iva vā´cam is.ya upastı́re śvaı́tarı̄m . dhenúm ı̄l¯e
4.033.01c ´
yé vātajūtās tarán.ibhir évaih. pári dyām ´ . sadyó apáso babhūvúh.
4.033.02a yadā´ram ákrann r.bhávah. pitŕ. bhyām párivis.t.ı̄ ves.án.ā dam . sánābhih.
4.033.02c ´ād ı́d devā´nām úpa sakhyám āyan dh´ı̄rāsah. pus.t.ı́m avahan manā´yai
4.033.03a púnar yé cakrúh. pitárā yúvānā sánā yū ´peva jaran.ā´ śáyānā

4.033.03c té vā´jo vı́bhvām r.bhúr ı́ndravanto mádhupsaraso no ’vantu yajñám
4.033.04a yát sam . vátsam r.bhávo gā´m áraks.an yát sam . vátsam r.bhávo mā´ ápim . śan
4.033.04c yát sam . vátsam ábharan bh ´
ā so asyās t ´
ā bhih. śámı̄bhir amr . tatvám āśuh.
4.033.05a jyes.t.há āha camasā´ dvā´ karéti kánı̄yān tr´ı̄n kr.n.avāméty āha
4.033.05c kanis.t.há āha catúras karéti tvás.t.a r.bhavas tát panayad váco vah.
4.033.06a satyám ūcur nára evā´ hı́ cakrúr ánu svadhā´m r.bhávo jagmur etā´m

4.033.06c vibhrā´jamānām . ś camasā´m áhevā´venat tvás.t.ā catúro dadr.śvā´n
4.033.07a dvā´daśa dyū ´n yád ágohyasyātithyé rán.ann r.bhávah. sasántah.
4.033.07c suks.étrākr.n.vann ánayanta sı́ndhūn dhánvā´tis.t.hann ós.adhı̄r nimnám ā´pah.
4.033.08a rátham . yé cakrúh. suvŕ. tam. nares.t.hā´m . yé dhenúm . viśvajúvam . viśvárūpām
4.033.08c tá ā´ taks.antv r.bhávo rayı́m . nah . svávasah . svápasah . suhástāh.

176
4.033.09a ápo hy ès.ām ájus.anta devā´ abhı́ krátvā mánasā d´ı̄dhyānāh.
4.033.09c vā´jo devā´nām abhavat sukárméndrasya r.bhuks.ā´ várun.asya vı́bhvā
4.033.10a yé hárı̄ medháyokthā´ mádanta ı́ndrāya cakrúh. suyújā yé áśvā
4.033.10c té rāyás pós.am
. drávin.āny asmé dhattá r.bhavah. ks.emayánto ná mitrám
4.033.11a idā´hnah. pı̄tı́m utá vo mádam . dhur ná r.té śrāntásya sakhyā´ya devā´h.
4.033.11c té nūnám asmé r.bhavo vásūni tr.t´ı̄ye asmı́n sávane dadhāta
(330)
4.034.01a r.bhúr vı́bhvā vā´ja ı́ndro no áchemám . yajñám . ratnadhéyópa yāta
4.034.01c ´
idā hı́ vo dhis.án.ā devy áhnām ádhāt pı̄tı́m . sám mádā agmatā vah.
4.034.02a vidānā´so jánmano vājaratnā utá r.túbhir r.bhavo mādayadhvam
4.034.02c sám . vo mádā ágmata sám púram . dhih. suv´ı̄rām asmé rayı́m érayadhvam
4.034.03a ayám . vo yajñá r.bhavo ’kāri yám ā´ manus.vát pradı́vo dadhidhvé
4.034.03c prá vó ’chā jujus.ān.ā´so asthur ábhūta vı́śve agriyótá vājāh.
4.034.04a ábhūd u vo vidhaté ratnadhéyam idā´ naro dāśús.e mártyāya
4.034.04c pı́bata vājā r.bhavo dadé vo máhi tr.t´ı̄yam . sávanam mádāya
4.034.05a ´ā vājā yātópa na r.bhuks.ā mahó naro drávin.aso gr.n.ānā´h.
4.034.05c ā´ vah. pı̄táyo ’bhipitvé áhnām imā´ ástam . navasvà iva gman
4.034.06a ā´ napātah. śavaso yātanópemám . yajñám . námasā hūyámānāh.
4.034.06c sajós.asah. sūrayo yásya ca sthá mádhvah. pāta ratnadhā´ ı́ndravantah.
4.034.07a sajós.ā indra várun.ena sómam . sajós.āh. pāhi girvan.o marúdbhih.
4.034.07c agrepā´bhir r.tupā´bhih. sajós.ā gnā´spátnı̄bhı̄ ratnadhā´bhih. sajós.āh.
4.034.08a sajós.asa ādityaı́r mādayadhvam . sajós.asa r.bhavah. párvatebhih.
4.034.08c sajós.aso daı́vyenā savitrā´ sajós.asah. sı́ndhubhı̄ ratnadhébhih.
4.034.09a yé aśvı́nā yé pitárā yá ūt´ı̄ dhenúm . tataks.úr r.bhávo yé áśvā
4.034.09c yé ám . satrā yá ŕ
. dhag ródası̄ yé vı́bhvo nárah. svapatyā´ni cakrúh.
4.034.10a yé gómantam . vā´javantam . suv´ı̄ram . rayı́m. dhatthá vásumantam puruks.úm
4.034.10c ´ ´
té agrepā r.bhavo mandasānā asmé dhatta yé ca rātı́m . gr.n.ánti
4.034.11a nā´pābhūta ná vo ’tı̄tr.s.āmā´nih.śastā r.bhavo yajñé asmı́n
4.034.11c sám ı́ndren.a mádatha sám marúdbhih. sám . rā´jabhı̄ ratnadhéyāya devāh.
(331)
4.035.01a ihópa yāta śavaso napātah. saúdhanvanā r.bhavo mā´pa bhūta
4.035.01c asmı́n hı́ vah. sávane ratnadhéyam . gámantv ı́ndram ánu vo mádāsah.
4.035.02a ā´gann r.bhūn.ā´m ihá ratnadhéyam ábhūt sómasya sús.utasya pı̄tı́h.
4.035.02c sukr.tyáyā yát svapasyáyā cam∗ ékam . vicakrá camasám . caturdhā´
4.035.03a vy àkr.n.ota camasám . caturdhā´ sákhe vı́ śiks.éty abravı̄ta
4.035.03c áthaita vājā amŕ. tasya pánthām . gan.ám . devā´nām r.bhavah. suhastāh.
4.035.04a kimmáyah. svic camasá es.á āsa yám ´
. kāvyena catúro vicakrá
4.035.04c áthā sunudhvam . sávanam mádāya pātá r.bhavo mádhunah. somyásya
4.035.05a śácyākarta pitárā yúvānā śácyākarta camasám . devapā´nam
4.035.05c ´
śácyā hárı̄ dhánutarāv atas.t.endravāhāv r.bhavo vājaratnāh.
4.035.06a yó vah. sunóty abhipitvé áhnām . tı̄vrám. vājāsah. sávanam mádāya

177
4.035.06c tásmai rayı́m r.bhavah. sárvavı̄ram ā´ taks.ata vr.s.an.o mandasānā´h.
4.035.07a prātáh. sutám apibo haryaśva mā´dhyam . dinam . sávanam . kévalam . te
∗ ∗
4.035.07c sám r.bhúbhih. pibasva ratnadhébhih. sákhı̄m r yā´m indra cakr.s.é sukr.tyā´
4.035.08a yé devā´so ábhavatā sukr.tyā´ śyenā´ ivéd ádhi divı́ nis.edá
4.035.08c té rátnam . dhāta śavaso napātah. saúdhanvanā ábhavatāmŕ. tāsah.
´
4.035.09a yát tr.t ı̄ yam . sávanam . ratnadhéyam ákr.n.udhvam . svapasyā´ suhastāh.
4.035.09c tád r.bhavah. páris.iktam . va etát sám mádebhir indriyébhih. pibadhvam
(332)
4.036.01a anaśvó jātó anabhı̄śúr ukthyò ráthas tricakráh. pári vartate rájah.
4.036.01c mahát tád vo devyàsya pravā´canam . dyā´m r.bhavah. pr.thiv´ı̄m . yác ca pús.yatha
4.036.02a rátham . yé cakrúh. suvŕ. tam . sucétasó ’vihvarantam mánasas pári dhyáyā
4.036.02c tā´m∗ ū nv àsyá sávanasya pı̄táya ā´ vo vājā r.bhavo vedayāmasi
4.036.03a tád vo vājā r.bhavah. supravācanám . devés.u vibhvo abhavan mahitvanám
4.036.03c jı́vrı̄ yát sántā pitárā sanājúrā púnar yúvānā caráthāya táks.atha
4.036.04a ékam . vı́ cakra camasám . cáturvayam . nı́ś cárman.o gā´m arin.ı̄ta dhı̄tı́bhih.
4.036.04c áthā devés.v amr.tatvám ānaśa śrus.t.´ı̄ vājā r.bhavas tád va ukthyàm
4.036.05a r.bhutó rayı́h. prathamáśravastamo vā´jaśrutāso yám ájı̄janan nárah.
4.036.05c vibhvatas.t.ó vidáthes.u pravā´cyo yám . devāsó ’vathā sá vı́cars.an.ih.
´
4.036.06a sá vājy árvā sá ŕ. s.ir vacasyáyā sá śūro ástā pŕ. tanāsu dus.t.árah.

4.036.06c sá rāyás pós.am . sá suv´ı̄ryam . dadhe yám . vā´jo vı́bhvām r.bhávo yám ā´vis.uh.
4.036.07a śrés.t.ham . vah. péśo ádhi dhāyi darśatám . stómo vājā r.bhavas tám . jujus.t.ana
´ ´ ´ ´
4.036.07c dh ı̄ rāso hı́ s.t.hā kaváyo vipaścı́tas tān va enā bráhman.ā vedayāmasi´
4.036.08a yūyám asmábhyam . dhis.án.ābhyas pári vidvā´m . so vı́śvā náryān.i bhójanā
4.036.08c dyumántam ´
. vājam . vŕ. s.aśus.mam uttamám ā no rayı́m r.bhavas taks.atā´ váyah.
´
4.036.09a ihá prajā´m ihá rayı́m . rárān.ā ihá śrávo vı̄rávat taks.atā nah.
4.036.09c yéna vayám . citáyemā´ty anyā´n tám . vā´jam . citrám r.bhavo dadā nah.
(333)
4.037.01a úpa no vājā adhvarám r.bhuks.ā dévā yātá pathı́bhir devayā´naih.
4.037.01c yáthā yajñám mánus.o viks.v ā`sú dadhidhvé ran.vāh. sudı́nes.v áhnām
4.037.02a té vo hr.dé mánase santu yajñā´ jús.t.āso adyá ghr.tánirn.ijo guh.
4.037.02c prá vah. sutā´so harayanta pūrn.ā´h. krátve dáks.āya hars.ayanta pı̄tā´h.
4.037.03a tryudāyám . deváhitam . yáthā va stómo vājā r.bhuks.an.o dadé vah.
4.037.03c juhvé manus.vád úparāsu viks.ú yus.mé sácā br.háddives.u sómam
4.037.04a p´ı̄voaśvāh. śucádrathā hı́ bhūtā´yah.śiprā vājinah. sunis.kā´h.
4.037.04c ı́ndrasya sūno śavaso napātó ’nu vaś cety agriyám mádāya
4.037.05a r.bhúm r.bhuks.an.o rayı́m . vā´je vājı́ntamam . yújam
4.037.05c ı́ndrasvantam ´
. havāmahe sadāsātamam aśvı́nam
4.037.06a séd r.bhavo yám ávatha yūyám ı́ndraś ca mártyam
4.037.06c sá dhı̄bhı́r astu sánitā medhásātā só árvatā
4.037.07a vı́ no vājā r.bhuks.an.ah. patháś citana yás.t.ave
4.037.07c asmábhyam . sūraya stutā´ vı́śvā ā´śās tarı̄s.án.i

178
4.037.08a tám . no vājā r.bhuks.an.a ı́ndra nā´satyā rayı́m
4.037.08c sám áśvam . cars.an.ı́bhya ā´ purú śasta magháttaye
(334)
4.038.01a utó hı́ vām . dātrā´ sánti pū´rvā yā´ pūrúbhyas trasádasyur nitośé
4.038.01c ks.etrāsā´m . dadathur urvarāsā´m . ghanám . dásyubhyo abhı́bhūtim ugrám
4.038.02a utá vājı́nam purunis.s.ı́dhvānam . dadhikrā´m u dadathur viśvákr.s.t.im
4.038.02c r.jipyám . śyenám prus.itápsum āśúm . carkŕ. tyam aryó nr.pátim ´ram
. ná śū
4.038.03a yám . sı̄m ánu praváteva drávantam . vı́śvah. pūrúr mádati hárs.amān.ah.
4.038.03c pad.bhı́r gŕ. dhyantam medhayúm ´ram
. ná śū . rathatúram . vā´tam iva dhrájantam
4.038.04a yáh. smārundhānó gádhyā samátsu sánutaraś cárati gós.u gáchan
4.038.04c āvı́rr.jı̄ko vidáthā nicı́kyat tiró aratı́m páry ā´pa āyóh.
4.038.05a utá smainam . vastramáthim . ná tāyúm ánu krośanti ks.itáyo bháres.u
4.038.05c nı̄cā´yamānam . jásurim . ná śyenám . śrávaś cā´chā paśumác ca yūthám
4.038.06a utá smāsu prathamáh. saris.yán nı́ veveti śrén.ibhı̄ ráthānām
4.038.06c srájam . kr.n.vānó jányo ná śúbhvā ren.úm . rérihat kirán.am . dadaśvā´n
´ ´ `
4.038.07a utá syá vāj ı̄ sáhurir r.tāvā śúśrūs.amān.as tanvā samaryé
4.038.07c túram . yat´ı̄s.u turáyann r.jipyó ’dhi bhruvóh. kirate ren.úm r.ñján
4.038.08a utá smāsya tanyatór iva dyór r.ghāyató abhiyújo bhayante
4.038.08c yadā´ sahásram abhı́ s.ı̄m áyodhı̄d durvártuh. smā bhavati bhı̄má r.ñján
4.038.09a utá smāsya panayanti jánā jūtı́m . kr.s.t.ipró abhı́bhūtim āśóh.
4.038.09c utaı́nam āhuh. samithé viyántah. párā dadhikrā´ asarat sahásraih.
4.038.10a ā´ dadhikrā´h. śávasā páñca kr.s.t.´ı̄h. sū ´rya iva jyótis.āpás tatāna
4.038.10c sahasrasā´h. śatasā´ vājy árvā pr.n.áktu mádhvā sám imā´ vácām . si
(335)
4.039.01a āśúm. dadhikrā´m . tám u nú s.t.avāma divás pr.thivyā´ utá carkirāma
4.039.01c uchántı̄r mā´m us.ásah. sūdayantv áti vı́śvāni duritā´ni pars.an
4.039.02a maháś carkarmy árvatah. kratuprā´ dadhikrā´vn.ah. puruvā´rasya vŕ. s.n.ah.
4.039.02c yám pūrúbhyo dı̄divā´m . sam . nā´gnı́m . dadáthur mitrāvarun.ā táturim
4.039.03a yó áśvasya dadhikrāvn.o ákārı̄t sámiddhe agnā´ us.áso vyùs.t.au
´
4.039.03c ánāgasam . tám áditih. kr.n.otu sá mitrén.a várun.enā sajós.āh.
4.039.04a dadhikrā´vn.a is.á ūrjó mahó yád ámanmahi marútām . nā´ma bhadrám
4.039.04c svastáye várun.am mitrám agnı́m . hávāmaha ı́ndram . vájrabāhum
4.039.05a ı́ndram ivéd ubháye vı́ hvayanta ud´ı̄rān.ā yajñám upaprayántah.
4.039.05c dadhikrā´m u sū ´danam mártyāya dadáthur mitrāvarun.ā no áśvam
4.039.06a dadhikrā´vn.o akāris.am . jis.n.ór áśvasya vājı́nah.
4.039.06c surabhı́ no múkhā karat prá n.a ā´yūm . s.i tāris.at
(336)
4.040.01a dadhikrā´vn.a ı́d u nú carkirāma vı́śvā ı́n mā´m us.ásah. sūdayantu
4.040.01c apā´m agnér us.ásah. sū ´ryasya bŕ. haspáter āṅgirasásya jis.n.óh.
4.040.02a sátvā bharis.ó gavis.ó duvanyasác chravasyā´d is.á us.ásas turan.yasát
4.040.02c satyó dravó dravaráh. patam . garó dadhikrā´vés.am ū ´rjam . svàr janat

179
4.040.03a utá smāsya drávatas turan.yatáh. parn.ám . ná vér ánu vāti pragardhı́nah.
4.040.03c śyenásyeva dhrájato aṅkasám pári dadhikrā´vn.ah. sahórjā´ táritratah.
4.040.04a utá syá vāj´ı̄ ks.ipan.ı́m. turan.yati grı̄vā´yām baddhó apikaks.á āsáni
4.040.04c krátum ´
. dadhikrā ánu sam . távı̄tvat pathā´m áṅkām . sy ánv āpánı̄phan.at
4.040.05a ham sáh
. . śucis
. ád vásur antariks . asád dhótā vedis
. átithir duron.asát
ád
4.040.05c nr.s.ád varasád r.tasád vyomasád abjā gojā r.tajā adrijā´ r.tám
´ ´ ´
(337)

4.041.01a ı́ndrā kó vām . varun.ā sumnám āpa stómo havı́s.mām amŕ. to ná hótā

4.041.01c yó vām . hr.dı́ krátumām asmád uktáh. paspárśad indrāvarun.ā námasvān
4.041.02a ı́ndrā ha yó várun.ā cakrá āp´ı̄ devaú mártah. sakhyā´ya práyasvān
4.041.02c sá hanti vr.trā´ samithés.u śátrūn ávobhir vā mahádbhih. sá prá śr.n.ve
4.041.03a ı́ndrā ha rátnam . várun.ā dhés.t.hetthā´ nŕ. bhyah. śaśamānébhyas tā´
4.041.03c yádı̄ sákhāyā sakhyā´ya sómaih. sutébhih. suprayásā mādáyaite
4.041.04a ı́ndrā yuvám . varun.ā didyúm asminn ójis.t.ham ugrā nı́ vadhis.t.am . vájram
4.041.04c yó no durévo vr.kátir dabh´ı̄tis tásmin mimāthām abhı́bhūty ójah.
4.041.05a ı́ndrā yuvám . varun.ā bhūtám asyā´ dhiyáh. pretā´rā vr.s.abhéva dhenóh.
4.041.05c sā´ no duhı̄yad yávaseva gatv´ı̄ sahásradhārā páyasā mah´ı̄ gaúh.
4.041.06a toké hité tánaya urvárāsu sū ´ro dŕ. śı̄ke vŕ. s.an.aś ca paúm. sye
4.041.06c ´
ı́ndrā no átra várun.ā syātām ávobhir dasmā páritakmyāyām
4.041.07a yuvā´m ı́d dhy ávase pūrvyā´ya pári prábhūtı̄ gavı́s.ah. svāpı̄
4.041.07c vr.n.ı̄máhe sakhyā´ya priyā´ya śū ´rā mám . his.t.hā pitáreva śambhū´
4.041.08a ´
tā vām. dhı́yó ’vase vājayántı̄r ājı́m ´
. ná jagmur yuvayūh. sudānū
4.041.08c śriyé ná gā´va úpa sómam asthur ı́ndram . gı́ro várun.am me manı̄s.ā´h.
4.041.09a ´
imā ı́ndram ´
. várun.am me manı̄s.ā ágmann úpa drávin.am ichámānāh.
4.041.09c úpem asthur jos.t.ā´ra iva vásvo raghv´ı̄r iva śrávaso bhı́ks.amān.āh.
4.041.10a áśvyasya tmánā ráthyasya pus.t.ér nı́tyasya rāyáh. pátayah. syāma
4.041.10c tā´ cakrān.ā´ ūtı́bhir návyası̄bhir asmatrā´ rā´yo niyútah. sacantām
4.041.11a ā´ no br.hantā br.hat´ı̄bhir ūt´ı̄ ı́ndra yātám . varun.a vā´jasātau
4.041.11c ´
yád didyávah. pŕ. tanāsu prakr ı̄ lān tásya vām . syāma sanitā´ra ājéh.
¯
(338)
4.042.01a máma dvitā´ rās.t.rám . ks.atrı́yasya viśvā´yor vı́śve amŕ. tā yáthā nah.
4.042.01c krátum . sacante várun.asya devā´ rā´jāmi kr.s.t.ér upamásya vavréh.
4.042.02a ahám . rā´jā várun.o máhyam . tā´ny asuryā`n.i prathamā´ dhārayanta
4.042.02c krátum . sacante várun.asya devā´ rā´jāmi kr.s.t.ér upamásya vavréh.
4.042.03a ahám ı́ndro várun.as té mahitvórv´ı̄ gabhı̄ré rájası̄ suméke
4.042.03c tvás.t.eva vı́śvā bhúvanāni vidvā´n sám airayam . ródası̄ dhāráyam . ca
4.042.04a ahám apó apinvam uks.ámān.ā dhāráyam . dı́vam . sádana r.tásya
4.042.04c r.téna putró áditer r.tā´votá tridhā´tu prathayad vı́ bhū ´ma
4.042.05a mā´m. nárah. sváśvā vājáyanto mā´m . vr.tā´h. samáran.e havante
4.042.05c kr.n.ómy ājı́m maghávāhám ı́ndra ı́yarmi ren.úm abhı́bhūtyojāh.
4.042.06a ahám . tā´ vı́śvā cakaram. nákir mā daı́vyam . sáho varate ápratı̄tam

180
4.042.06c yán mā sómāso mamádan yád ukthóbhé bhayete rájası̄ apāré
4.042.07a vidús. te vı́śvā bhúvanāni tásya tā´ prá bravı̄s.i várun.āya vedhah.

4.042.07c tvám . vr.trā´n.i śr.n.vis.e jaghanvā´n tvám . vr.tā´m arin.ā indra sı́ndhūn
4.042.08a asmā´kam átra pitáras tá āsan saptá ŕ. s.ayo daurgahé badhyámāne
4.042.08c tá ā´yajanta trasádasyum asyā ı́ndram . ná vr.tratúram ardhadevám
4.042.09a purukútsānı̄ hı́ vām ádāśad dhavyébhir indrāvarun.ā námobhih.
4.042.09c áthā rā´jānam . trasádasyum asyā vr.trahán.am . dadathur ardhadevám
4.042.10a rāyā´ vayám . sasavā´m . so madema havyéna devā´ yávasena gā´vah.
´
4.042.10c tām . dhenúm indrāvarun.ā yuvám . no viśvā´hā dhattam ánapasphurantı̄m
(339)
4.043.01a ká u śravat katamó yajñı́yānām . vandā´ru deváh. katamó jus.āte
4.043.01c kásyemā´m . dev´ı̄m amŕ. tes.u prés.t.hām . hr.dı́ śres.āma sus.t.utı́m . suhavyā´m
4.043.02a kó mr.lāti katamá ā´gamis.t.ho devā´nām u katamáh. śámbhavis.t.hah.
¯ ´ryasya duhitā´vr.n.ı̄ta
4.043.02c rátham . kám āhur dravádaśvam āśúm . yám. sū
4.043.03a maks.ū ´ hı́ s.mā gáchatha ´ı̄vato dyū ´n ı́ndro ná śaktı́m páritakmyāyām
´ ´ ´
4.043.03c divá ājātā divyā suparn.ā káyā śácı̄nām bhavathah. śácis.t.hā
4.043.04a kā´ vām bhūd úpamātih. káyā na ā´śvinā gamatho hūyámānā
4.043.04c kó vām maháś cit tyájaso abh´ı̄ka urus.yátam mādhvı̄ dasrā na ūt´ı̄
4.043.05a urú vām . ráthah. pári naks.ati dyā´m ā´ yát samudrā´d abhı́ vártate vām
4.043.05c mádhvā mādhvı̄ mádhu vām prus.āyan yát sı̄m . vām pŕ. ks.o bhurájanta pakvā´h.
4.043.06a sı́ndhur ha vām . rasáyā siñcad áśvān ghr.n.ā´ váyo ’rus.ā´sah. pári gman
4.043.06c tád ū s.ú vām ajirám . ceti yā´nam . yéna pátı̄ bhávathah. sūryā´yāh.
4.043.07a ihéha yád vām . samanā´ papr.ks.é séyám asmé sumatı́r vājaratnā
4.043.07c urus.yátam . jaritā´ram . yuvám. ha śritáh. kā´mo nāsatyā yuvadrı́k
(340)
4.044.01a tám . vām . rátham . vayám adyā´ huvema pr.thujráyam aśvinā sám . gatim
. góh.
4.044.01c yáh. sūryām´ . váhati vandhurāyúr gı́rvāhasam purutámam . vasūyúm
4.044.02a yuvám . śrı́yam aśvinā devátā t´
ā m. dı́vo napātā vanathah . śácı̄bhih.
4.044.02c yuvór vápur abhı́ pŕ. ks.ah. sacante váhanti yát kakuhāso ráthe vām ´
4.044.03a kó vām adyā´ karate rātáhavya ūtáye vā sutapéyāya vārkaı́h.
4.044.03c r.tásya vā vanús.e pūrvyā´ya námo yemānó aśvinā´ vavartat
4.044.04a hiran.yáyena purubhū ráthenemám . yajñám . nāsatyópa yātam
4.044.04c pı́bātha ı́n mádhunah. somyásya dádhatho rátnam . vidhaté jánāya
´
4.044.05a ā no yātam ´
. divó áchā pr.thivyā hiran.yáyena suvŕ. tā ráthena
4.044.05c mā´ vām anyé nı́ yaman devayántah. sám . yád dadé nā´bhih. pūrvyā´ vām
4.044.06a nū´ no rayı́m puruv´ı̄ram br.hántam . dásrā mı́māthām ubháyes.v asmé
4.044.06c náro yád vām aśvinā stómam āvan sadhástutim ājamı̄lhā´so agman
´
¯
4.044.07a ihéha yád vām . samanā´ papr.ks.é séyám asmé sumatı́r vājaratnā
4.044.07c urus.yátam . jaritā´ram . yuvám. ha śritáh. kā´mo nāsatyā yuvadrı́k
(341)
4.045.01a es.á syá bhānúr úd iyarti yujyáte ráthah. párijmā divó asyá sā´navi

181
4.045.01c pr.ks.ā´so asmin mithunā´ ádhi tráyo dŕ. tis tur´ı̄yo mádhuno vı́ rapśate
4.045.02a úd vām pr.ks.ā´so mádhumanta ı̄rate ráthā áśvāsa us.áso vyùs.t.is.u
4.045.02c aporn.uvántas táma ā´ párı̄vr.tam
. svàr n.á śukrám . tanvánta ā´ rájah.
4.045.03a mádhvah. pibatam madhupébhir āsábhir utá priyám mádhune yuñjāthām .
rátham
4.045.03c ā´ vartanı́m mádhunā jinvathas pathó dŕ. tim . vahethe mádhumantam aśvinā
4.045.04a ham . s´
ā so yé vām mádhumanto asrı́dho hı́ran. yaparn.ā uhúva us.arbúdhah.
4.045.04c udaprúto mandı́no mandinispŕ. śo mádhvo ná máks.ah. sávanāni gachathah.
4.045.05a svadhvarā´so mádhumanto agnáya usrā´ jarante práti vástor aśvı́nā
4.045.05c yán niktáhastas tarán.ir vicaks.an.áh. sómam . sus.ā´va mádhumantam ádribhih.
4.045.06a ´
ākenipāso áhabhir dávidhvatah. svàr n.á śukrám . tanvánta ā´ rájah.

´raś cid áśvān yuyujāná ı̄yate vı́śvām ánu svadháyā cetathas patháh.
4.045.06c sū
4.045.07a prá vām avocam aśvinā dhiyam . dhā´ ráthah. sváśvo ajáro yó ásti
4.045.07c yéna sadyáh. pári rájām. si yāthó havı́s.mantam . tarán.im bhojám ácha
(342)
4.046.01a ágram pibā mádhūnām . sutám
. vāyo dı́vis.t.is.u
4.046.01c tvám . hı́ pūrvap ´
ā ási
4.046.02a śaténā no abhı́s.t.ibhir niyútvām∗ ı́ndrasārathih.
4.046.02c vā´yo sutásya tr.mpatam
4.046.03a ā´ vām . sahásram . háraya ı́ndravāyū abhı́ práyah.
4.046.03c váhantu sómapı̄taye
4.046.04a rátham . hı́ran.yavandhuram ı́ndravāyū svadhvarám
4.046.04c ā´ hı́ sthā´tho divispŕ. śam
4.046.05a ráthena pr.thupā´jasā dāśvā´m . sam úpa gachatam
4.046.05c ı́ndravāyū ihā´ gatam
4.046.06a ı́ndravāyū ayám . sutás tám. devébhih. sajós.asā
4.046.06c pı́batam . dāśús.o gr.hé
4.046.07a ihá prayā´n.am astu vām ı́ndravāyū vimócanam
4.046.07c ihá vām . sómapı̄taye
(343)
4.047.01a vā´yo śukró ayāmi te mádhvo ágram . dı́vis.t.is.u
4.047.01c ´ā yāhi sómapı̄taye spārhó deva niyútvatā
4.047.02a ı́ndraś ca vāyav es.ām . sómānām pı̄tı́m arhathah.
4.047.02c ´
yuvām . hı́ yánt ı̄ ndavo nimnám ā´po ná sadhryàk
´
4.047.03a vā´yav ı́ndraś ca śus.mı́n.ā sarátham. śavasas patı̄
4.047.03c niyútvantā na ūtáya ā´ yātam . sómapı̄taye
4.047.04a ´
yā vām . sánti puruspŕ. ho niyúto dāśús.e narā
4.047.04c asmé tā´ yajñavāhaséndravāyū nı́ yachatam
(344)
4.048.01a vihı́ hótrā ávı̄tā vı́po ná rā´yo aryáh.
4.048.01c vā´yav ā´ candrén.a ráthena yāhı́ sutásya pı̄táye

182
4.048.02a niryuvān.ó áśastı̄r niyútvām∗ ı́ndrasārathih.
4.048.02c vā´yav ā´ candrén.a ráthena yāhı́ sutásya pı̄táye
4.048.03a ánu kr.s.n.é vásudhitı̄ yemā´te viśvápeśasā
4.048.03c vā´yav ā´ candrén.a ráthena yāhı́ sutásya pı̄táye
4.048.04a váhantu tvā manoyújo yuktā´so navatı́r náva
4.048.04c vā´yav ā´ candrén.a ráthena yāhı́ sutásya pı̄táye
4.048.05a vā´yo śatám . hárı̄n.ām
. yuvásva pós.yān.ām
4.048.05c utá vā te sahasrı́n.o rátha ā´ yātu pā´jasā
(345)
4.049.01a idám . vām āsyè havı́h. priyám indrābr.haspatı̄
4.049.01c ukthám mádaś ca śasyate
4.049.02a ayám . vām pári s.icyate sóma indrābr.haspatı̄
4.049.02c cā´rur mádāya pı̄táye
4.049.03a ā´ na indrābr.haspatı̄ gr.hám ı́ndraś ca gachatam
4.049.03c somapā´ sómapı̄taye
4.049.04a asmé indrābr.haspatı̄ rayı́m . dhattam . śatagvı́nam
4.049.04c áśvāvantam . sahasrı́n. am
4.049.05a ı́ndrābŕ. haspátı̄ vayám. suté gı̄rbhı́r havāmahe
4.049.05c asyá sómasya pı̄táye
4.049.06a sómam indrābr.haspatı̄ pı́batam . dāśús.o gr.hé
4.049.06c mādáyethām . tádokasā
(346)
4.050.01a yás tastámbha sáhasā vı́ jmó ántān bŕ. haspátis tris.adhasthó ráven.a
4.050.01c tám pratnā´sa ŕ. s.ayo d´ı̄dhyānāh. puró vı́prā dadhire mandrájihvam
4.050.02a dhunétayah. supraketám mádanto bŕ. haspate abhı́ yé nas tatasré
4.050.02c pŕ. s.antam . sr.prám ádabdham ūrvám bŕ. haspate ráks.atād asya yónim
4.050.03a bŕ. haspate yā´ paramā´ parāvád áta ā´ ta r.taspŕ. śo nı́ s.eduh.
4.050.03c túbhyam . khātā´ avatā´ ádridugdhā mádhva ścotanty abhı́to virapśám
4.050.04a bŕ. haspátih. prathamám . jā´yamāno mahó jyótis.ah. paramé vyòman
4.050.04c saptā´syas tuvijātó ráven.a vı́ saptáraśmir adhamat támām . si
4.050.05a sá sus.t.úbhā sá ŕ. kvatā gan.éna valám . ruroja phaligám . ráven.a
4.050.05c ´ ´
bŕ. haspátir usrı́yā havyasūdah. kánikradad vāvaśatı̄r úd ājat
4.050.06a evā´ pitré viśvádevāya vŕ. s.n.e yajñaı́r vidhema námasā havı́rbhih.
4.050.06c bŕ. haspate suprajā´ vı̄rávanto vayám . syāma pátayo rayı̄n.ā´m
4.050.07a sá ı́d rā´jā prátijanyāni vı́śvā śús.men.a tasthāv abhı́ vı̄ryèn.a
4.050.07c bŕ. haspátim . yáh. súbhr.tam bibhárti valgūyáti vándate pūrvabhā´jam
4.050.08a sá ı́t ks.eti súdhita ókasi své tásmā ı́lā pinvate viśvadā´nı̄m
¯
4.050.08c tásmai vı́śah. svayám evā´ namante yásmin brahmā´ rā´jani pū ´rva éti
4.050.09a ápratı̄to jayati sám . dhánāni prátijanyāny utá yā´ sájanyā
4.050.09c avasyáve yó várivah. kr.n.óti brahmán.e rā´jā tám avanti devā´h.
4.050.10a ı́ndraś ca sómam pibatam br.haspate ’smı́n yajñé mandasānā´ vr.s.an.vasū

183
4.050.10c ā´ vām
. viśantv ı́ndavah. svābhúvo ’smé rayı́m . sárvavı̄ram
. nı́ yachatam
4.050.11a bŕ. haspata indra várdhatam . nah. sácā s ´
ā vām. sumatı́r bhūtv asmé
4.050.11c avis.t.ám
. dhı́yo jigr.tám púram. dhı̄r jajastám aryó vanús.ām árātı̄h.
(347)
4.051.01a idám u tyát purutámam purástāj jyótis támaso vayúnāvad asthāt
4.051.01c nūnám . divó duhitáro vibhāt´ı̄r gātúm . kr.n.avann us.áso jánāya
4.051.02a ásthur u citrā´ us.ásah. purástān mitā´ iva sváravo ’dhvarés.u
4.051.02c vy ū ` vrajásya támaso dvā´rochántı̄r avrañ chúcayah. pāvakā´h.
4.051.03a uchántı̄r adyá citayanta bhojā´n rādhodéyāyos.áso maghónı̄h.
4.051.03c acitré antáh. pan.áyah. sasantv ábudhyamānās támaso vı́madhye
4.051.04a kuvı́t sá devı̄h. sanáyo návo vā yā´mo babhūyā´d us.aso vo adyá
4.051.04c yénā návagve áṅgire dáśagve saptā´sye revatı̄ revád ūs.á
4.051.05a yūyám . hı́ devı̄r r.tayúgbhir áśvaih. pariprayāthá bhúvanāni sadyáh.
4.051.05c prabodháyantı̄r us.asah. sasántam . dvipā´c cátus.pāc caráthāya jı̄vám
4.051.06a kvà svid āsām . katamā´ purān.´ı̄ yáyā vidhā´nā vidadhúr r.bhūn.ā´m
4.051.06c śúbham . yác chubhrā´ us.ásaś cáranti ná vı́ jñāyante sadŕ. śı̄r ajuryā´h.
4.051.07a tā´ ghā tā´ bhadrā´ us.ásah. purā´sur abhis.t.ı́dyumnā r.tájātasatyāh.
4.051.07c yā´sv ı̄jānáh. śaśamāná ukthaı́ stuváñ chám . san drávin.am . sadyá ā´pa
4.051.08a tā ā caranti samanā purástāt samānátah. samanā paprathānā´h.
´ ´ ´ ´
4.051.08c r.tásya dev´ı̄h. sádaso budhānā´ gávām . ná sárgā us.áso jarante
4.051.09a tā´ ı́n nv èvá samanā´ samān´ı̄r ámı̄tavarn.ā us.ásaś caranti
4.051.09c gū´hantı̄r ábhvam ásitam . rúśadbhih. śukrā´s tanū´bhih. śúcayo rucānā´h.
4.051.10a rayı́m . divo duhitaro vibhāt´ı̄h. prajā´vantam . yachatāsmā´su devı̄h.
4.051.10c ´ ´ ´
syonād ā vah. pratibúdhyamānāh. suv ı̄ ryasya pátayah. syāma
4.051.11a tád vo divo duhitaro vibhāt´ı̄r úpa bruva us.aso yajñáketuh.
4.051.11c vayám . syāma yaśáso jánes.u tád dyaúś ca dhattā´m pr.thiv´ı̄ ca dev´ı̄
(348)
4.052.01a práti s.yā´ sūnárı̄ jánı̄ vyuchántı̄ pári svásuh.
4.052.01c divó adarśi duhitā´
4.052.02a áśveva citrā´rus.ı̄ mātā´ gávām r.tā´varı̄
4.052.02c sákhābhūd aśvı́nor us.ā´h.
4.052.03a utá sákhāsy aśvı́nor utá mātā´ gávām asi
4.052.03c utós.o vásva ı̄śis.e
4.052.04a yāvayáddves.asam . tvā cikitvı́t sūnr.tāvari
4.052.04c práti stómair abhutsmahi
4.052.05a práti bhadrā´ adr.ks.ata gávām . sárgā ná raśmáyah.
4.052.05c ´
ós.ā aprā urú jráyah.
4.052.06a āpaprús.ı̄ vibhāvari vy ā`var jyótis.ā támah.
4.052.06c ús.o ánu svadhā´m ava
4.052.07a ā´ dyā´m. tanos.i raśmı́bhir ā´ntáriks.am urú priyám
4.052.07c ús.ah. śukrén.a śocı́s.ā

184
(349)
4.053.01a tád devásya savitúr vā´ryam mahád vr.n.ı̄máhe ásurasya prácetasah.
4.053.01c chardı́r yéna dāśús.e yáchati tmánā tán no mahā´m∗ úd ayān devó aktúbhih.
4.053.02a divó dhartā´ bhúvanasya prajā´patih. piśáṅgam . drāpı́m práti muñcate kavı́h.
4.053.02c vicaks.an.áh. pratháyann āpr.n.ánn urv ájı̄janat savitā´ sumnám ukthyàm
4.053.03a ā´prā rájām. si divyā´ni pā´rthivā ślókam . deváh. kr.n.ute svā´ya dhárman.e
4.053.03c prá bāhū ´ asrāk savitā´ sávı̄mani niveśáyan prasuvánn aktúbhir jágat
4.053.04a ádābhyo bhúvanāni pracā´kaśad vratā´ni deváh. savitā´bhı́ raks.ate
4.053.04c prā´srāg bāhū ´ bhúvanasya prajā´bhyo dhr.távrato mahó ájmasya rājati
4.053.05a trı́r antáriks.am . savitā´ mahitvanā´ tr´ı̄ rájām . si paribhús tr´ı̄n.i rocanā´
´
4.053.05c tisró dı́vah. pr.thiv ı̄ s tisrá invati tribhı́r vrataı́r abhı́ no raks.ati tmánā
4.053.06a br.hátsumnah. prasavı̄tā´ nivéśano jágata sthātúr ubháyasya yó vaś´ı̄
4.053.06c sá no deváh. savitā´ śárma yachatv asmé ks.áyāya trivárūtham ám . hasah.
´
4.053.07a āgan devá r.túbhir várdhatu ks.áyam ´ ´
. dádhātu nah. savitā suprajām ı́s.am
4.053.07c sá nah. ks.apā´bhir áhabhiś ca jinvatu prajā´vantam . rayı́m asmé sám invatu
(350)
4.054.01a ábhūd deváh. savitā´ vándyo nú na idā´nı̄m áhna upavā´cyo nŕ. bhih.
4.054.01c vı́ yó rátnā bhájati mānavébhyah. śrés.t.ham . no átra drávin.am . yáthā dádhat
4.054.02a devébhyo hı́ prathamám . yajñı́yebhyo ’mr.tatvám . suvási bhāgám uttamám
4.054.02c ā´d ı́d dāmā´nam . savitar vy `
ū rn us
. . e ’nūcı̄n ´
ā jı̄vit ´
ā mā´nus.ebhyah.
4.054.03a ácittı̄ yác cakr.mā´ daı́vye jáne dı̄naı́r dáks.aih. prábhūtı̄ pūrus.atvátā
4.054.03c devés.u ca savitar mā´nus.es.u ca tvám . no átra suvatād ánāgasah.
4.054.04a ná pramı́ye savitúr daı́vyasya tád yáthā vı́śvam bhúvanam . dhārayis.yáti
´ ´
4.054.04c yát pr.thivyā várimann ā svaṅgurı́r várs.man diváh. suváti satyám asya tát
4.054.05a ı́ndrajyes.t.hān br.hádbhyah. párvatebhyah. ks.áyām∗ ebhyah. suvasi pastyā`vatah.
4.054.05c yáthā-yathā patáyanto viyemirá evaı́vá tasthuh. savitah. savā´ya te
4.054.06a yé te trı́r áhan savitah. savā´so divé-dive saúbhagam āsuvánti
4.054.06c ı́ndro dyā´vāpr.thiv´ı̄ sı́ndhur adbhı́r ādityaı́r no áditih. śárma yam . sat
(351)
4.055.01a kó vas trātā´ vasavah. kó varūtā´ dyā´vābhūmı̄ adite trā´sı̄thām . nah.
4.055.01c sáhı̄yaso varun.a mitra mártāt kó vo ’dhvaré várivo dhāti devāh.
4.055.02a prá yé dhā´māni pūrvyā´n.y árcān vı́ yád uchā´n viyotā´ro ámūrāh.
4.055.02c vidhātā´ro vı́ té dadhur ájasrā r.tádhı̄tayo rurucanta dasmā´h.
4.055.03a prá pastyā`m áditim . sı́ndhum arkaı́h. svastı́m ı̄l¯e sakhyā´ya dev´ı̄m
4.055.03c ubhé yáthā no áhanı̄ nipā´ta us.ā´sānáktā karatām ádabdhe
4.055.04a vy àryamā´ várun.aś ceti pánthām is.ás pátih. suvitám . gātúm agnı́h.
4.055.04c ı́ndrāvis.n.ū nr.vád u s.ú stávānā śárma no yantam ámavad várūtham
4.055.05a ā´ párvatasya marútām ávām . si devásya trātúr avri bhágasya
4.055.05c pā´t pátir jányād ám . haso no mitró mitrı́yād utá na urus.yet
´
4.055.06a nū rodası̄ áhinā budhnyèna stuvı̄tá devı̄ ápyebhir is.t.aı́h.
4.055.06c samudrám . ná sam . cáran.e sanis.yávo gharmásvaraso nadyò ápa vran

185
4.055.07a devaı́r no devy áditir nı́ pātu devás trātā´ trāyatām áprayuchan
4.055.07c nahı́ mitrásya várun.asya dhāsı́m árhāmasi pramı́yam . sā´nv agnéh.
4.055.08a agnı́r ı̄śe vasavyàsyāgnı́r maháh. saúbhagasya
4.055.08c tā´ny asmábhyam . rāsate
4.055.09a ús.o maghony ā´ vaha sū ´nr.te vā´ryā purú
4.055.09c asmábhyam . vājinı̄vati
4.055.10a tát sú nah. savitā´ bhágo várun.o mitró aryamā´
4.055.10c ı́ndro no rā´dhasā´ gamat
(352)
4.056.01a mah´ı̄ dyā´vāpr.thiv´ı̄ ihá jyés.t.he rucā´ bhavatām . śucáyadbhir arkaı́h.
4.056.01c yát sı̄m . váris.t.he br.hat ı̄ viminván ruvád dhoks.ā´ paprathānébhir évaih.
´
4.056.02a dev´ı̄ devébhir yajaté yájatrair áminatı̄ tasthatur uks.ámān.e
4.056.02c r.tā´varı̄ adrúhā deváputre yajñásya netr´ı̄ śucáyadbhir arkaı́h.
4.056.03a sá ı́t svápā bhúvanes.v āsa yá imé dyā´vāpr.thiv´ı̄ jajā´na
4.056.03c urv´ı̄ gabhı̄ré rájası̄ suméke avam . śé dh´ı̄rah. śácyā sám airat
4.056.04a ´
nū rodası̄ br.hádbhir no várūthaih. pátnı̄vadbhir is.áyantı̄ sajós.āh.
4.056.04c urūc´ı̄ vı́śve yajaté nı́ pātam . dhiyā´ syāma rathyàh. sadāsā´h.
4.056.05a prá vām máhi dyávı̄ abhy úpastutim bharāmahe
4.056.05c śúcı̄ úpa práśastaye
4.056.06a punāné tanvā` mitháh. svéna dáks.en.a rājathah.
4.056.06c ūhyā´the sanā´d r.tám
4.056.07a mah´ı̄ mitrásya sādhathas tárantı̄ pı́pratı̄ r.tám
4.056.07c pári yajñám . nı́ s.edathuh.
(353)
4.057.01a ks.étrasya pátinā vayám . hiténeva jayāmasi
4.057.01c gā´m áśvam pos.ayitnv ā´ sá no mr.lātı̄dŕ. śe
¯
4.057.02a ks.étrasya pate mádhumantam ūrmı́m . dhenúr iva páyo asmā´su dhuks.va
4.057.02c madhuścútam . ghr.tám iva súpūtam r.tásya nah. pátayo mr.¯layantu
4.057.03a mádhumatı̄r ós.adhı̄r dyā´va ā´po mádhuman no bhavatv antáriks.am
4.057.03c ks.étrasya pátir mádhumān no astv áris.yanto ánv enam . carema
4.057.04a śunám . vāhā´h. śunám. nárah. śunám. kr.s.atu lā´ṅgalam
4.057.04c śunám ´
. varatrā badhyantām . śunám ás.t.rām úd iṅgaya
4.057.05a śúnāsı̄rāv imā´m. v´
ā cam. . ethām
jus . yád divı́ cakráthuh. páyah.
4.057.05c ´
ténemām úpa siñcatam
4.057.06a arvā´cı̄ subhage bhava s´ı̄te vándāmahe tvā
4.057.06c yáthā nah. subhágā´sasi yáthā nah. suphálā´sasi
4.057.07a ı́ndrah. s´ı̄tām. nı́ gr.hn.ātu tā´m pūs.ā´nu yachatu
4.057.07c sā´ nah. páyasvatı̄ duhām úttarām-uttarām . sámām
4.057.08a śunám . nah. phā´lā vı́ kr.s.antu bhū´mim . śunám. kı̄nā´śā abhı́ yantu vāhaı́h.
4.057.08c śunám parjányo mádhunā páyobhih. śúnāsı̄rā śunám asmā´su dhattam
(354)

186
4.058.01a samudrā´d ūrmı́r mádhumām∗ úd ārad úpām . śúnā sám amr.tatvám ānat.
4.058.01c ghr.tásya nā´ma gúhyam . yád ásti jihv ´
ā dev ´
ā nām amŕ. tasya nā´bhih.
4.058.02a vayám . nā´ma prá bravāmā ghr.tásyāsmı́n yajñé dhārayāmā námobhih.
4.058.02c úpa brahmā´ śr.n.avac chasyámānam . cátuh.śr.ṅgo ’vamı̄d gaurá etát
4.058.03a catvā´ri śŕ. ṅgā tráyo asya pā´dā dvé śı̄rs.é saptá hástāso asya
4.058.03c trı́dhā baddhó vr.s.abhó roravı̄ti mahó devó mártyām∗ ā´ viveśa
4.058.04a trı́dhā hitám pan.ı́bhir guhyámānam . gávi devā´so ghr.tám ánv avindan
4.058.04c ı́ndra ékam ´rya ékam
. sū . jajāna venā´d ékam . svadháyā nı́s. t.ataks.uh.
4.058.05a etā ars.anti hŕ. dyāt samudrāc chatávrajā ripún.ā nā´vacáks.e
´ ´
4.058.05c ghr.tásya dhā´rā abhı́ cākaśı̄mi hiran.yáyo vetasó mádhya āsām
4.058.06a samyák sravanti sarı́to ná dhénā antár hr.dā´ mánasā pūyámānāh.
4.058.06c eté ars.anty ūrmáyo ghr.tásya mr.gā´ iva ks.ipan.ór ´ı̄s.amān.āh.
4.058.07a sı́ndhor iva prādhvané śūghanā´so vā´tapramiyah. patayanti yahvā´h.
4.058.07c ghr.tásya dhā´rā arus.ó ná vāj´ı̄ kā´s.t.hā bhindánn ūrmı́bhih. pı́nvamānah.
4.058.08a abhı́ pravanta sámaneva yós.āh. kalyān.yàh. smáyamānāso agnı́m
4.058.08c ghr.tásya dhā´rāh. samı́dho nasanta tā´ jus.ān.ó haryati jātávedāh.
4.058.09a kanyā` iva vahatúm étavā´ u añjy àñjānā´ abhı́ cākaśı̄mi
4.058.09c yátra sómah. sūyáte yátra yajñó ghr.tásya dhā´rā abhı́ tát pavante
4.058.10a abhy àrs.ata sus.t.utı́m . gávyam ājı́m asmā´su bhadrā´ drávin.āni dhatta
4.058.10c imám . yajñám . nayata devátā no ghr.tásya dhā´rā mádhumat pavante
4.058.11a dhā´man te vı́śvam bhúvanam ádhi śritám antáh. samudré hr.dy àntár ā´yus.i
4.058.11c apā´m ánı̄ke samithé yá ā´bhr.tas tám aśyāma mádhumantam . ta ūrmı́m

5 RV05A
(355)
5.001.01a ábodhy agnı́h. samı́dhā jánānām práti dhenúm ivāyat´ı̄m us.ā´sam
5.001.01c yahvā´ iva prá vayā´m ujjı́hānāh. prá bhānávah. sisrate nā´kam ácha
5.001.02a ábodhi hótā yajáthāya devā´n ūrdhvó agnı́h. sumánāh. prātár asthāt
5.001.02c sámiddhasya rúśad adarśi pā´jo mahā´n devás támaso nı́r amoci
5.001.03a yád ı̄m . gan.ásya raśanā´m ájı̄gah. śúcir aṅkte śúcibhir góbhir agnı́h.
5.001.03c ´ād dáks.in.ā yujyate vājayánty uttānā´m ūrdhvó adhayaj juhū ´bhih.
5.001.04a agnı́m áchā devayatā´m mánām . si cáks.ūm ´rye sám
. s.ı̄va sū . caranti
5.001.04c yád ı̄m . súvāte us.ásā vı́rūpe śvetó vāj´ı̄ jāyate ágre áhnām
5.001.05a jánis.t.a hı́ jényo ágre áhnām . hitó hités.v arus.ó vánes.u
5.001.05c dáme-dame saptá rátnā dádhāno ’gnı́r hótā nı́ s.asādā yájı̄yān
5.001.06a agnı́r hótā ny àsı̄dad yájı̄yān upásthe mātúh. surabhā´ uloké
5.001.06c yúvā kavı́h. purunis.t.há r.tā´vā dhartā´ kr.s.t.ı̄nā´m utá mádhya iddháh.
5.001.07a prá n.ú tyám . vı́pram adhvarés.u sādhúm agnı́m . hótāram ı̄l¯ate námobhih.
5.001.07c ´ā yás tatā´na ródası̄ r.téna nı́tyam mr.janti vājı́nam . ghr.téna

187
5.001.08a mārjālyò mr.jyate své dámūnāh. kavipraśastó átithih. śivó nah.
5.001.08c sahásraśr.ṅgo vr.s.abhás tádojā vı́śvām∗ agne sáhasā prā´sy anyā´n
5.001.09a prá sadyó agne áty es.y anyā´n āvı́r yásmai cā´rutamo babhū ´tha
´ ´ ´
5.001.09c ı̄lényo vapus.yò vibhāvā priyó viśām átithir mānus.ı̄n.ām
¯
5.001.10a túbhyam bharanti ks.itáyo yavis.t.ha balı́m agne ántita ótá dūrā´t
5.001.10c ā´ bhándis.t.hasya sumatı́m . cikiddhi br.hát te agne máhi śárma bhadrám
5.001.11a ā´dyá rátham bhānumo bhānumántam ágne tı́s.t.ha yajatébhih. sámantam
5.001.11c vidvā´n pathı̄nā´m urv àntáriks.am éhá devā´n havirádyāya vaks.i
5.001.12a ávocāma kaváye médhyāya váco vandā´ru vr.s.abhā´ya vŕ. s.n.e
5.001.12c gávis.t.hiro námasā stómam agnaú div`ı̄va rukmám uruvyáñcam aśret
(356)
5.002.01a kumārám mātā´ yuvatı́h. sámubdham . gúhā bibharti ná dadāti pitré
5.002.01c ánı̄kam asya ná mináj jánāsah. puráh. paśyanti nı́hitam arataú
5.002.02a kám etám . tvám. yuvate kumārám pés.ı̄ bibhars.i máhis.ı̄ jajāna
5.002.02c pūrv´ı̄r hı́ gárbhah. śarádo vavárdhā´paśyam . yád ásūta mātā´
. jātám
5.002.03a hı́ran.yadantam . śúcivarn.am ārāt ks.étrād apaśyam ā´yudhā mı́mānam
´
5.002.03c dadānó asmā amŕ. tam . vipŕ. kvat kı́m mā´m anindrā´h. kr.n.avann anukthā´h.
5.002.04a ks.étrād apaśyam . sanutáś cárantam . sumád yūthám . ná purú śóbhamānam
´
5.002.04c ná tā agr.bhrann ájanis.t.a hı́ s.áh. páliknı̄r ı́d yuvatáyo bhavanti
5.002.05a ké me maryakám . vı́ yavanta góbhir ná yés.ām . gopā´ áran.aś cid ā´sa
5.002.05c yá ı̄m. jagr.bhúr áva té sr.jantv ā´jāti paśvá úpa naś cikitvā´n
5.002.06a vasām´ . rā´jānam. vasatı́m . jánānām árātayo nı́ dadhur mártyes.u
5.002.06c bráhmān.y átrer áva tám . sr.jantu ninditā´ro nı́ndyāso bhavantu
5.002.07a śúnaś cic chépam . nı́ditam ´pād amuñco áśamis.t.a hı́ s.áh.
. sahásrād yū
5.002.07c evā´smád agne vı́ mumugdhi pā´śān hótaś cikitva ihá tū ´ nis.ádya
5.002.08a hr.n.ı̄yámāno ápa hı́ mád aı́yeh. prá me devā´nām . vratapā´ uvāca

´
5.002.08c ı́ndro vidvām ánu hı́ tvā cacáks.a ténāhám agne ánuśis.t.a ā´gām
5.002.09a vı́ jyótis.ā br.hatā´ bhāty agnı́r āvı́r vı́śvāni kr.n.ute mahitvā´
5.002.09c prā´devı̄r māyā´h. sahate durévāh. śı́śı̄te śŕ. ṅge ráks.ase vinı́ks.e
5.002.10a utá svānā´so divı́ s.antv agnés tigmā´yudhā ráks.ase hántavā´ u
5.002.10c máde cid asya prá rujanti bhā´mā ná varante paribā´dho ádevı̄h.
5.002.11a etám . te stómam . tuvijāta vı́pro rátham . ná dh´ı̄rah. svápā ataks.am
5.002.11c yád´ı̄d agne práti tvám . deva háryāh. svàrvatı̄r apá enā jayema
´
5.002.12a tuvigr ı̄ vo vr.s.abhó vāvr.dhānò ’śatrv àryáh. sám ajāti védah.
5.002.12c ı́tı̄mám agnı́m amŕ. tā avocan barhı́s.mate mánave śárma yam . sad dhavı́s.mate
mánave śárma yam . sat
(358)
5.003.01a tvám agne várun.o jā´yase yát tvám mitró bhavasi yát sámiddhah.
5.003.01c tvé vı́śve sahasas putra devā´s tvám ı́ndro dāśús.e mártyāya
5.003.02a tvám aryamā´ bhavasi yát kan´ı̄nām . nā´ma svadhāvan gúhyam bibhars.i
5.003.02c añjánti mitrám . súdhitam . ná góbhir yád dámpatı̄ sámanasā kr.n.ós.i

188
5.003.03a táva śriyé marúto marjayanta rúdra yát te jánima cā´ru citrám
5.003.03c padám . yád vı́s.n.or upamám . nidhā´yi téna pāsi gúhyam . nā´ma gónām
5.003.04a táva śriyā´ sudŕ. śo deva devā´h. purū ´ dádhānā amŕ. tam . sapanta
5.003.04c hótāram agnı́m mánus.o nı́ s.edur daśasyánta uśı́jah. śám . sam āyóh.
5.003.05a ná tvád dhótā pū ´rvo agne yájı̄yān ná kā´vyaih. paró asti svadhāvah.
5.003.05c viśáś ca yásyā átithir bhávāsi sá yajñéna vanavad deva mártān
5.003.06a vayám agne vanuyāma tvótā vasūyávo havı́s.ā búdhyamānāh.
5.003.06c vayám . samaryé vidáthes.v áhnām . vayám . rāyā´ sahasas putra mártān
5.003.07a ´ ´
yó na āgo abhy éno bhárāty ádh ı̄ d aghám agháśam . se dadhāta
5.003.07c jah´ı̄ cikitvo abhı́śastim etā´m ágne yó no marcáyati dvayéna
5.003.08a tvā´m asyā´ vyús.i deva pū ´rve dūtám . kr.n.vānā´ ayajanta havyaı́h.
5.003.08c sam . sthé yád agna ´ı̄yase rayı̄n.ā´m . devó mártair vásubhir idhyámānah.
5.003.09a áva spr.dhi pitáram . yódhi vidvā´n putró yás te sahasah. sūna ūhé
5.003.09c kadā cikitvo abhı́ caks.ase nó ’gne kadā´m∗ r.tacı́d yātayāse
´
5.003.10a bhū´ri nā´ma vándamāno dadhāti pitā´ vaso yádi táj jos.áyāse
5.003.10c kuvı́d devásya sáhasā cakānáh. sumnám agnı́r vanate vāvr.dhānáh.
5.003.11a tvám aṅgá jaritā´ram . yavis.t.ha vı́śvāny agne duritā´ti pars.i
5.003.11c stenā´ adr.śran ripávo jánāsó ’jñātaketā vr.jinā´ abhūvan
5.003.12a imé yā´māsas tvadrı́g abhūvan vásave vā tád ı́d ā´go avāci
5.003.12c nā´hāyám agnı́r abhı́śastaye no ná r´ı̄s.ate vāvr.dhānáh. párā dāt
(359)
5.004.01a tvā´m agne vásupatim . vásūnām abhı́ prá mande adhvarés.u rājan
5.004.01c tváyā vā´jam . vājayánto jayemābhı́ s.yāma pr.tsut´ı̄r mártyānām
5.004.02a havyavāl agnı́r ajárah. pitā´ no vibhúr vibhā´vā sudŕ. śı̄ko asmé
´
¯
5.004.02c sugārhapatyā´h. sám ı́s.o didı̄hy asmadryàk sám mimı̄hi śrávām . si
5.004.03a viśā´m. kavı́m . viśpátim mā´nus.ı̄n.ām. śúcim pāvakám . ghr.tápr.s.t.ham agnı́m
5.004.03c nı́ hótāram . viśvavı́dam . dadhidhve sá devés.u vanate vā´ryān.i
5.004.04a jus.ásvāgna ı́layā sajós.ā yátamāno raśmı́bhih. sū ´ryasya
¯ ´ ´
5.004.04c jus.ásva nah. samı́dham . jātaveda ā ca devān havirádyāya vaks.i
5.004.05a jús.t.o dámūnā átithir duron.á imám . no yajñám úpa yāhi vidvā´n
5.004.05c vı́śvā agne abhiyújo vihátyā śatrūyatā´m ā´ bharā bhójanāni
5.004.06a vadhéna dásyum prá hı́ cātáyasva váyah. kr.n.vānás tanvè svā´yai
5.004.06c pı́pars.i yát sahasas putra devā´nt só agne pāhi nr.tama vā´je asmā´n
5.004.07a vayám . te agna ukthaı́r vidhema vayám . havyaı́h. pāvaka bhadraśoce
5.004.07c asmé rayı́m . viśvávāram . sám invāsmé vı́śvāni drávin.āni dhehi
5.004.08a asmā´kam agne adhvarám . jus.asva sáhasah. sūno tris.adhastha havyám
5.004.08c vayám . devés.u sukŕ. tah. syāma śárman.ā nas trivárūthena pāhi
5.004.09a vı́śvāni no durgáhā jātavedah. sı́ndhum . ná nāvā´ duritā´ti pars.i
5.004.09c ágne atriván námasā gr.n.ānò ’smā´kam bodhy avitā´ tanū ´nām
5.004.10a ´
yás tvā hr.dā kı̄rı́n.ā mányamānó ’martyam mártyo jóhavı̄mi
5.004.10c jā´tavedo yáśo asmā´su dhehi prajā´bhir agne amr.tatvám aśyām

189
5.004.11a yásmai tvám . sukŕ. te jātaveda ulokám agne kr.n.ávah. syonám
5.004.11c aśvı́nam
. sá putŕ. n.am
. vı̄rávantam
. gómantam. rayı́m . naśate svastı́
(359)
5.005.01a súsamiddhāya śocı́s.e ghr.tám . tı̄vrám
. juhotana
5.005.01c agnáye jātávedase
5.005.02a nárāśám. sah. sus.ūdatı̄mám. yajñám ádābhyah.
5.005.02c kavı́r hı́ mádhuhastyah.
5.005.03a ı̄litó agna ā´ vahéndram . citrám ihá priyám
¯
5.005.03c sukhaı́ ráthebhir ūtáye
5.005.04a ´rn.amradā vı́ prathasvābhy àrkā´ anūs.ata

5.005.04c bhávā nah. śubhra sātáye
5.005.05a dévı̄r dvāro vı́ śrayadhvam . suprāyan.ā´ na ūtáye
5.005.05c prá-pra yajñám pr.n.ı̄tana
5.005.06a suprátı̄ke vayovŕ. dhā yahv´ı̄ r.tásya mātárā
5.005.06c dos.ā´m us.ā´sam ı̄mahe
5.005.07a vā´tasya pátmann ı̄litā´ daı́vyā hótārā mánus.ah.
¯
5.005.07c imám . no yajñám ā´ gatam
5.005.08a ı́lā sárasvatı̄ mah´ı̄ tisró dev´ı̄r mayobhúvah.
¯
5.005.08b barhı́h. sı̄dantv asrı́dhah.
5.005.09a śivás tvas.t.ar ihā´ gahi vibhúh. pós.a utá tmánā
5.005.09c yajñé-yajñe na úd ava
5.005.10a yátra véttha vanaspate devā´nām . gúhyā nā´māni
5.005.10c tátra havyā´ni gāmaya
5.005.11a svā´hāgnáye várun.āya svā´héndrāya marúdbhyah. svā´hā devébhyo havı́h.
(360)
5.006.01a agnı́m. tám manye yó vásur ástam . yám . yánti dhenávah.
5.006.01c ástam árvanta āśávó ’stam . nı́tyāso vājı́na ı́s.am. stotŕ. bhya ā´ bhara
5.006.02a só agnı́r yó vásur gr.n.é sám. yám āyánti dhenávah.
5.006.02c sám árvanto raghudrúvah. sám . sujātā´sah. sūráya ı́s.am. stotŕ. bhya ā´ bhara
5.006.03a agnı́r hı́ vājı́nam. viśé dádāti viśvácars.an.ih.
5.006.03c agn´ı̄ rāyé svābhúvam . sá prı̄tó yāti vā´ryam ı́s.am . stotŕ. bhya ā´ bhara
5.006.04a ´ā te agna idhı̄mahi dyumántam . devājáram
5.006.04c yád dha syā´ te pánı̄yası̄ samı́d dı̄dáyati dyáv´ı̄s.am . stotŕ. bhya ā´ bhara
5.006.05a ´ā te agna r.cā´ havı́h. śúkrasya śocis.as pate
5.006.05c súścandra dásma vı́śpate hávyavāt. túbhyam . hūyata ı́s.am. stotŕ. bhya ā´ bhara
5.006.06a pró tyé agnáyo ’gnı́s.u vı́śvam pus.yanti vā´ryam
5.006.06c té hinvire tá invire tá is.an.yanty ānus.ág ı́s.am . stotŕ. bhya ā´ bhara
5.006.07a táva tyé agne arcáyo máhi vrādhanta vājı́nah.
5.006.07c yé pátvabhih. śaphā´nām . vrajā´ bhuránta gónām ı́s.am . stotŕ. bhya ā´ bhara
5.006.08a ´ ´
návā no agna ā bhara stotŕ. bhyah. suks.it ı̄ r ı́s.ah.
5.006.08c té syāma yá ānr.cús tvā´dūtāso dáme-dama ı́s.am . stotŕ. bhya ā´ bhara

190
5.006.09a ubhé suścandra sarpı́s.o dárvı̄ śrı̄n.ı̄s.a āsáni
5.006.09c utó na út pupūryā ukthés.u śavasas pata ı́s.am . stotŕ. bhya ā´ bhara

5.006.10a evā´m agnı́m ajuryamur gı̄rbhı́r yajñébhir ānus.ák
5.006.10c dádhad asmé suv´ı̄ryam utá tyád āśváśvyam ı́s.am . stotŕ. bhya ā´ bhara
(361)
5.007.01a sákhāyah. sám . vah. samyáñcam ı́s.am . stómam . cāgnáye
5.007.01c várs.is.t.hāya ks.itı̄nā´m ūrjó náptre sáhasvate
5.007.02a kútrā cid yásya sámr.tau ran.vā´ náro nr.s.ádane
5.007.02c árhantaś cid yám indhaté sam . janáyanti jantávah.
5.007.03a sám . yád is
. ó vánāmahe sám. havy ā´ mā´nus.ān.ām
5.007.03c utá dyumnásya śávasa r.tásya raśmı́m ā´ dade
5.007.04a sá smā kr.n.oti ketúm ā´ náktam . cid dūrá ā´ saté
5.007.04c pāvakó yád vánaspátı̄n prá smā minā´ty ajárah.
5.007.05a áva sma yásya vés.an.e svédam pathı́s.u júhvati
5.007.05c abh´ı̄m áha svájenyam bhū ´mā pr.s.t.héva ruruhuh.
5.007.06a yám mártyah. puruspŕ. ham . vidád vı́śvasya dhā´yase
5.007.06c prá svā´danam pitūnā´m ástatātim . cid āyáve
5.007.07a sá hı́ s.mā dhánvā´ks.itam . dā´tā ná dā´ty ā´ paśúh.
5.007.07c hı́riśmaśruh. śúcidann r.bhúr ánibhr.s.t.atavis.ih.
5.007.08a śúcih. s.mā yásmā atrivát prá svádhitı̄va r´ı̄yate
5.007.08c sus.ū´r asūta mātā´ krān.ā´ yád ānaśé bhágam
5.007.09a ´ā yás te sarpirāsuté ’gne śám ásti dhā´yase
5.007.09c aı́s.u dyumnám utá śráva ā´ cittám mártyes.u dhāh.
5.007.10a ı́ti cin manyúm adhrı́jas tvā´dātam ā´ paśúm . dade
5.007.10c ā´d agne ápr.n.ató ’trih. sāsahyād dásyūn is.áh. sāsahyān nā´˙ n
(362)
5.008.01a tvā´m agna r.tāyávah. sám ı̄dhire pratnám pratnā´sa ūtáye sahaskr.ta
5.008.01c puruścandrám . yajatám . viśvádhāyasam . dámūnasam . gr.hápatim . váren.yam
5.008.02a ´
tvām agne átithim pūrvyám . vı́śah. śocı́s.keśam . gr.hápatim . nı́ s.edire
5.008.02c br.hátketum pururū ´pam . dhanaspŕ tam
. . suśármān am
. . svávasam . jaradvı́s.am
5.008.03a tvā´m agne mā´nus.ı̄r ı̄late vı́śo hotrāvı́dam . vı́vicim . ratnadhā´tamam
¯
5.008.03c gúhā sántam . subhaga viśvádarśatam . tuvis.van.ásam . suyájam . ghr.taśrı́yam
5.008.04a tvā´m agne dharn.ası́m . viśvádhā vayám . gı̄rbhı́r gr n
.. ánto námasópa sedima
5.008.04c sá no jus.asva samidhānó aṅgiro devó mártasya yaśásā sudı̄tı́bhih.
5.008.05a tvám agne pururū ´po viśé-viśe váyo dadhāsi pratnáthā purus.t.uta
5.008.05c purū´n.y ánnā sáhasā vı́ rājasi tvı́s.ih. sā´ te titvis.ān.ásya nā´dhŕ. s.e
5.008.06a ´
tvām agne samidhānám . yavis.t.hya devā´ dūtám . cakrire havyavā´hanam
5.008.06c urujráyasam . ghr.táyonim ā´hutam . tves.ám . cáks.ur dadhire codayánmati
5.008.07a tvā´m agne pradı́va ā´hutam . ghr.taı́h. sumnāyávah. sus.amı́dhā sám ı̄dhire
5.008.07c sá vāvr.dhāná ós.adhı̄bhir uks.itò ’bhı́ jráyām . si pā´rthivā vı́ tis.t.hase
(363)

191
5.009.01a tvā´m agne havı́s.manto devám mártāsa ı̄late
¯
5.009.01c mánye tvā jātávedasam . sá havyā´ vaks.y ānus.ák
5.009.02a agnı́r hótā dā´svatah. ks.áyasya vr.ktábarhis.ah.
5.009.02c sám. yajñā´saś cáranti yám . sám. vā´jāsah. śravasyávah.
5.009.03a utá sma yám . śı́śum
. yathā návam . jánis.t.ārán.ı̄
5.009.03c ´ ´
dhartāram mānus.ı̄n.ām ´
. viśām agnı́m . svadhvarám
5.009.04a utá sma durgr.bhı̄yase putró ná hvāryā´n.ām
5.009.04c purū ´ yó dágdhā´si vánā´gne paśúr ná yávase
5.009.05a ádha sma yásyārcáyah. samyák sam . yánti dhūmı́nah.
5.009.05c yád ı̄m áha tritó divy úpa dhmā´teva dhámati śı́śı̄te dhmātárı̄ yathā
5.009.06a távāhám agna ūtı́bhir mitrásya ca práśastibhih.
5.009.06c dves.oyúto ná duritā´ turyā´ma mártyānām
5.009.07a tám . no agne abh´ı̄ náro rayı́m . sahasva ā´ bhara
5.009.07c sá ks.epayat sá pos.ayad bhúvad vā´jasya sātáya utaı́dhi pr.tsú no vr.dhé
(364)
5.010.01a ágna ójis.t.ham ā´ bhara dyumnám asmábhyam adhrigo
5.010.01c prá no rāyā´ párı̄n.asā rátsi vā´jāya pánthām
5.010.02a tvám . no agne adbhuta krátvā dáks.asya mam . hánā
5.010.02c ´ ´
tvé asuryàm āruhat krān.ā mitró ná yajñı́yah.
5.010.03a tvám . no agna es.ām . gáyam pus.t.ı́m . ca vardhaya
5.010.03c yé stómebhih. prá sūráyo náro maghā´ny ānaśúh.
5.010.04a yé agne candra te gı́rah. śumbhánty áśvarādhasah.
5.010.04c śús.mebhih. śus.mı́n.o náro diváś cid yés.ām br.hát sukı̄rtı́r bódhati tmánā
5.010.05a táva tyé agne arcáyo bhrā´janto yanti dhr.s.n.uyā´
5.010.05c párijmāno ná vidyútah. svānó rátho ná vājayúh.
5.010.06a nū´ no agna ūtáye sabā´dhasaś ca rātáye
5.010.06c asmā´kāsaś ca sūráyo vı́śvā ā´śās tarı̄s.án.i
5.010.07a tvám . no agne aṅgira stutá stávāna ā´ bhara
5.010.07c hótar vibhvāsáham . rayı́m . stotŕ. bhya stávase ca na utaı́dhi pr.tsú no vr.dhé
(365)
5.011.01a jánasya gopā´ ajanis.t.a jā´gr.vir agnı́h. sudáks.ah. suvitā´ya návyase
5.011.01c ghr.tápratı̄ko br.hatā´ divispŕ. śā dyumád vı́ bhāti bharatébhyah. śúcih.
5.011.02a yajñásya ketúm prathamám puróhitam agnı́m . náras tris.adhasthé sám ı̄dhire
5.011.02c ı́ndren.a devaı́h. sarátham ´
. sá barhı́s.i s ı̄ dan nı́ hótā yajáthāya sukrátuh.
5.011.03a ásammr.s.t.o jāyase mātróh. śúcir mandráh. kavı́r úd atis.t.ho vivásvatah.
5.011.03c ghr.téna tvāvardhayann agna āhuta dhūmás te ketúr abhavad divı́ śritáh.
5.011.04a agnı́r no yajñám úpa vetu sādhuyā´gnı́m . náro vı́ bharante gr.hé-gr.he
5.011.04c agnı́r dūtó abhavad dhavyavā´hano ’gnı́m . vr.n.ānā´ vr.n.ate kavı́kratum
5.011.05a túbhyedám agne mádhumattamam . vácas túbhyam manı̄s.ā´ iyám astu śám .
hr.dé
5.011.05c tvā´m
. gı́rah. sı́ndhum ivāvánı̄r mah´ı̄r ā´ pr.n.anti śávasā vardháyanti ca

192
5.011.06a tvā´m agne áṅgiraso gúhā hitám ánv avindañ chiśriyān.ám
. váne-vane
5.011.06c sá jāyase mathyámānah. sáho mahát tvā´m āhuh. sáhasas putrám aṅgirah.
(366)
5.012.01a prā´gnáye br.haté yajñı́yāya r.tásya vŕ. s.n.e ásurāya mánma
5.012.01c ghr.tám. ná yajñá āsyè súpūtam . gı́ram bhare vr.s.abhā´ya pratı̄c´ı̄m
5.012.02a . cikitva r.tám ı́c cikiddhy r.tásya dhā´rā ánu tr.ndhi pūrv´ı̄h.
r.tám
5.012.02c nā´hám
. yātúm. sáhasā ná dvayéna r.tám . sapāmy arus.ásya vŕ. s.n.ah.
5.012.03a káyā no agna r.táyann r.téna bhúvo návedā ucáthasya návyah.
5.012.03c védā me devá r.tupā´ r.tūnā´m. nā´hám pátim . sanitúr asya rāyáh.
5.012.04a ké te agne ripáve bándhanāsah. ké pāyávah. sanis.anta dyumántah.
5.012.04c ké dhāsı́m agne ánr.tasya pānti ká ā´sato vácasah. santi gopā´h.
5.012.05a sákhāyas te vı́s.un.ā agna eté śivā´sah. sánto áśivā abhūvan
5.012.05c ádhūrs.ata svayám eté vácobhir r.jūyaté vr.jinā´ni bruvántah.
5.012.06a yás te agne námasā yajñám ´ı̄t.t.a r.tám . sá pāty arus.ásya vŕ. s.n.ah.
5.012.06c tásya ks.áyah. pr.thúr ā´ sādhúr etu prasársrān.asya náhus.asya śés.ah.
(367)
5.013.01a árcantas tvā havāmahé ’rcantah. sám idhı̄mahi
5.013.01c ágne árcanta ūtáye
5.013.02a agné stómam manāmahe sidhrám adyá divispŕ. śah.
5.013.02c devásya dravin.asyávah.
5.013.03a agnı́r jus.ata no gı́ro hótā yó mā´nus.es.v ā´
5.013.03c sá yaks.ad daı́vyam . jánam
5.013.04a tvám agne sapráthā asi jús.t.o hótā váren.yah.
5.013.04c tváyā yajñám . vı́ tanvate
5.013.05a tvā´m agne vājasā´tamam . vı́prā vardhanti sús.t.utam
5.013.05c sá no rāsva suv´ı̄ryam
5.013.06a ágne nemı́r arā´m∗ iva devā´m ´r asi
. s tvám paribhū
5.013.06c ā´ rā´dhaś citrám r.ñjase
(368)
5.014.01a agnı́m . stómena bodhaya samidhānó ámartyam
5.014.01c havyā´ devés.u no dadhat
5.014.02a tám adhvarés.v ı̄late devám mártā ámartyam
¯
5.014.02c yájis.t.ham mā´nus.e jáne
5.014.03a tám. hı́ śáśvanta ´ı̄¯late srucā´ devám . ghr.taścútā
5.014.03c agnı́m . havy ´
ā ya vólhave
¯
5.014.04a agnı́r jātó arocata ghnán dásyūñ jyótis.ā támah.
5.014.04c ávindad gā´ apáh. svàh.
5.014.05a agnı́m ı̄lényam . kavı́m. ghr.tápr.s.t.ham. saparyata
¯
5.014.05c vétu me śr.n.ávad dhávam
5.014.06a agnı́m . ghr.téna vāvr.dhu stómebhir viśvácars.an.im
5.014.06c svādh´ı̄bhir vacasyúbhih.

193
(369)
5.015.01a prá vedháse kaváye védyāya gı́ram bhare yaśáse pūrvyā´ya
5.015.01c ghr.táprasatto ásurah. suśévo rāyó dhartā´ dharún.o vásvo agnı́h.
5.015.02a r.téna r.tám. dharún.am . dhārayanta yajñásya śāké paramé vyòman
5.015.02c divó dhárman dharún.e sedús.o nā´˙ ñ jātaı́r ájātām∗ abhı́ yé nanaks.úh.
5.015.03a aṅhoyúvas tanvàs tanvate vı́ váyo mahád dus.t.áram pūrvyā´ya
5.015.03c sá sam. váto návajātas tuturyāt siṅhám . ná kruddhám abhı́tah. pári s.t.huh.
5.015.04a mātéva yád bhárase paprathānó jánam . -janam . dhā´yase cáks.ase ca
5.015.04c váyo-vayo jarase yád dádhānah. pári tmánā vı́s.urūpo jigāsi
5.015.05a vā´jo nú te śávasas pātv ántam urúm . dógham . dharún.am . deva rāyáh.
5.015.05c padám . ná tāyúr gúhā dádhāno mahó rāyé citáyann átrim aspah.
(370)
5.016.01a br.hád váyo hı́ bhānávé ’rcā devā´yāgnáye
5.016.01c yám mitrám . ná práśastibhir mártāso dadhiré puráh.
5.016.02a sá hı́ dyúbhir jánānām . hótā dáks.asya bāhvóh.
5.016.02c vı́ havyám agnı́r ānus.ág bhágo ná vā´ram r.n.vati
5.016.03a asyá stóme maghónah. sakhyé vr.ddháśocis.ah.
5.016.03c vı́śvā yásmin tuvis.ván.i sám aryé śús.mam ādadhúh.
5.016.04a ádhā hy àgna es.ām . suv´ı̄ryasya mam . hánā
5.016.04c tám ı́d yahvám . ná ródası̄ pári śrávo babhūvatuh.
5.016.05a ´ na éhi vā´ryam ágne gr.n.āná ā´ bhara
nū
5.016.05c yé vayám . yé ca sūráyah. svastı́ dhā´mahe sácotaı́dhi pr.tsú no vr.dhé
(371)
5.017.01a ā´ yajñaı́r deva mártya itthā´ távyām . sam ūtáye
5.017.01c agnı́m ´
. kr.té svadhvaré pūrúr ı̄l¯ı̄tāvase
5.017.02a ásya hı́ sváyaśastara āsā´ vidharman mányase
5.017.02c tám . nā´kam. citráśocis.am mandrám paró manı̄s.áyā
5.017.03a asyá vāsā u arcı́s.ā yá ā´yukta tujā´ girā´
´ ´
5.017.03c divó ná yásya rétasā br.hác chócanty arcáyah.
5.017.04a asyá krátvā vı́cetaso dasmásya vásu rátha ā´
5.017.04c ádhā vı́śvāsu hávyo ’gnı́r viks.ú prá śasyate
5.017.05a nū´ na ı́d dhı́ vā´ryam āsā´ sacanta sūráyah.
5.017.05c ´
ūrjo napād abhı́s.t.aye pāhı́ śagdhı́ svastáya utaı́dhi pr.tsú no vr.dhé
(372)
5.018.01a prātár agnı́h. purupriyó viśá stavetā´tithih.
5.018.01c vı́śvāni yó ámartyo havyā´ mártes.u rán.yati
5.018.02a dvitā´ya mr.ktávāhase svásya dáks.asya mam . hánā
5.018.02c ı́ndum ´
. sá dhatta ānus.ák stotā cit te amartya
5.018.03a tám . vo dı̄rghā´yuśocis.am
. girā´ huve maghónām
5.018.03c . rátho vy àśvadāvann ´ı̄yate
áris.t.o yés.ām

194
5.018.04a citrā´ vā yés.u d´ı̄dhitir āsánn ukthā´ pā´nti yé
5.018.04b stı̄rn.ám barhı́h. svàrn.are śrávām. si dadhire pári
5.018.05a yé me pañcāśátam . dadúr áśvānām. sadhástuti
5.018.05b dyumád agne máhi śrávo br.hát kr.dhi maghónām . nr.vád amr.ta nr.n.ā´m
(373)
5.019.01a abhy àvasthā´h. prá jāyante prá vavrér vavrı́ś ciketa
5.019.01c upásthe mātúr vı́ cas.t.e
5.019.02a juhuré vı́ citáyantó ’nimis.am. nr.mn.ám pānti
5.019.02c ´ā dr.lhā´m púram. viviśuh.
¯
5.019.03a ā´ śvaitreyásya jantávo dyumád vardhanta kr.s.t.áyah.
5.019.03b nis.kágrı̄vo br.háduktha enā´ mádhvā ná vājayúh.
5.019.04a priyám . dugdhám . ná kā´myam ájāmi jāmyóh. sácā
5.019.04c gharmó ná vā´jajat.haró ’dabdhah. śáśvato dábhah.
5.019.05a kr´ı̄lan no raśma ā´ bhuvah. sám bhásmanā vāyúnā vévidānah.
¯
5.019.05b tā´ asya san dhr.s.ájo ná tigmā´h. súsam
. śitā vaks.yò vaks.an.esthā´h.
(374)
5.020.01a yám agne vājasātama tvám . cin mányase rayı́m
5.020.01c tám. no gı̄rbhı́h. śravā´yyam . devatrā´ panayā yújam
5.020.02a yé agne néráyanti te vr.ddhā´ ugrásya śávasah.
5.020.02b ápa dvés.o ápa hváro ’nyávratasya saścire
5.020.03a hótāram . tvā vr.n.ı̄mahé ’gne dáks.asya sā´dhanam
5.020.03b yajñés.u pūrvyám . girā´ práyasvanto havāmahe
5.020.04a itthā´ yáthā ta ūtáye sáhasāvan divé-dive
5.020.04b rāyá r.tā´ya sukrato góbhih. s.yāma sadhamā´do vı̄raı́h. syāma sadhamā´dah.
(375)
5.021.01a manus.vát tvā nı́ dhı̄mahi manus.vát sám idhı̄mahi
5.021.01c ágne manus.vád aṅgiro devā´n devayaté yaja
5.021.02a tvám. hı́ mā´nus.e jáné ’gne súprı̄ta idhyáse
5.021.02c srúcas tvā yanty ānus.ák sújāta sárpirāsute
5.021.03a tvā´m
. vı́śve sajós.aso devā´so dūtám akrata
5.021.03b saparyántas tvā kave yajñés.u devám ı̄late
¯
5.021.04a devám . vo devayajyáyāgnı́m ı̄l¯ı̄ta mártyah.
5.021.04b sámiddhah. śukra dı̄dihy r.tásya yónim ā´sadah. sasásya yónim ā´sadah.
(376)
5.022.01a prá viśvasāmann atrivád árcā pāvakáśocis.e
5.022.01c yó adhvarés.v ´ı̄d.yo hótā mandrátamo viśı́
5.022.02a ny àgnı́m. jātávedasam . dádhātā devám r.tvı́jam
5.022.02c prá yajñá etv ānus.ág adyā´ devávyacastamah.
5.022.03a cikitvı́nmanasam . tvā devám mártāsa ūtáye
5.022.03c váren.yasya té ’vasa iyānā´so amanmahi
5.022.04a ágne cikiddhy àsyá na idám . vácah. sahasya

195
5.022.04c tám. tvā suśipra dampate stómair vardhanty átrayo gı̄rbhı́h. śumbhanty átrayah.
(377)
5.023.01a ágne sáhantam ā´ bhara dyumnásya prāsáhā rayı́m
5.023.01c vı́śvā yáś cars.an.´ı̄r abhy ā`sā´ vā´jes.u sāsáhat
5.023.02a tám agne pr.tanās.áham . rayı́m . sahasva ā´ bhara
5.023.02b tvám . hı́ satyó ádbhuto dātā vā´jasya gómatah.
´
5.023.03a vı́śve hı́ tvā sajós.aso jánāso vr.ktábarhis.ah.
5.023.03c hótāram . sádmasu priyám . vyánti vā´ryā purú
5.023.04a sá hı́ s.mā viśvácars.an.ir abhı́māti sáho dadhé
5.023.04b ágna es.ú ks.áyes.v ā´ reván nah. śukra dı̄dihi dyumát pāvaka dı̄dihi
(378)
5.024.01a ágne tvám . no ántama utá trātā´ śivó bhavā varūthyàh.
5.024.02a vásur agnı́r vásuśravā áchā naks.i dyumáttamam . rayı́m
. dāh.
´ ´
5.024.03a sá no bodhi śrudh ı̄ hávam urus.yā n.o aghāyatáh. samasmāt
5.024.04a tám . tvā śocis.t.ha dı̄divah. sumnā´ya nūnám ı̄mahe sákhibhyah.
(379)
5.025.01a áchā vo agnı́m ávase devám . gāsi sá no vásuh.
5.025.01c rā´sat putrá r.s.ūn.ā´m r.tā´vā pars.ati dvis.áh.
5.025.02a sá hı́ satyó yám pū ´rve cid devā´saś cid yám ı̄dhiré
5.025.02c hótāram mandrájihvam ı́t sudı̄tı́bhir vibhā´vasum
5.025.03a sá no dhı̄t´ı̄ váris.t.hayā śrés.t.hayā ca sumatyā´
5.025.03c ágne rāyó didı̄hi nah. suvr.ktı́bhir varen.ya
5.025.04a agnı́r devés.u rājaty agnı́r mártes.v āviśán
5.025.04c agnı́r no havyavā´hano ’gnı́m . dhı̄bhı́h. saparyata
5.025.05a agnı́s tuvı́śravastamam . tuvı́brahmān . am uttamám
5.025.05c atū´rtam . śrāvayátpatim putrám . dadāti dāśús.e
5.025.06a agnı́r dadāti sátpatim . sāsāha yó yudhā´ nŕ. bhih.
´
5.025.06c agnı́r átyam . raghus.yádam . jétāram áparājitam
´
5.025.07a yád vāhis.t.ham . tád agnáye br.hád arca vibhāvaso
5.025.07c máhis.ı̄va tvád rayı́s tvád vā´jā úd ı̄rate
5.025.08a táva dyumánto arcáyo grā´vevocyate br.hát
5.025.08c utó te tanyatúr yathā svānó arta tmánā diváh.
5.025.09a evā´m∗ agnı́m . vasūyávah. sahasānám . vavandima
5.025.09c sá no vı́śvā áti dvı́s.ah. párs.an nāvéva sukrátuh.
(380)
5.026.01a ágne pāvaka rocı́s.ā mandráyā deva jihváyā
5.026.01c ā´ devā´n vaks.i yáks.i ca
5.026.02a tám . tvā ghr.tasnav ı̄mahe cı́trabhāno svardŕ. śam
5.026.02c devā´m∗ ā´ vı̄táye vaha
5.026.03a vı̄tı́hotram . tvā kave dyumántam . sám idhı̄mahi
5.026.03c ágne br.hántam adhvaré

196
5.026.04a ágne vı́śvebhir ā´ gahi devébhir havyádātaye
5.026.04b hótāram . tvā vr.n.ı̄mahe
5.026.05a yájamānāya sunvatá ā´gne suv´ı̄ryam . vaha
5.026.05c ´
devaı́r ā satsi barhı́s.i
5.026.06a samidhānáh. sahasrajid ágne dhármān.i pus.yasi
5.026.06c devā´nām . dūtá ukthyàh.
5.026.07a ny àgnı́m . jātávedasam. hotravā´ham
. yávis.t.hyam
5.026.07c dádhātā devám r.tvı́jam
5.026.08a prá yajñá etv ānus.ág adyā´ devávyacastamah.
5.026.08c str.n.ı̄tá barhı́r āsáde
5.026.09a édám marúto aśvı́nā mitráh. sı̄dantu várun.ah.
5.026.09c devā´sah. sárvayā viśā´
(381)
5.027.01a ánasvantā sátpatir māmahe me gā´vā cétis.t.ho ásuro maghónah.
5.027.01c traivr.s.n.ó agne daśábhih. sahásrair vaı́śvānara tryàrun.aś ciketa
5.027.02a yó me śatā´ ca vim . śatı́m . hárı̄ ca yuktā´ sudhúrā dádāti
. ca gónām
5.027.02c vaı́śvānara sús.t.uto vāvr.dhānó ’gne yácha tryàrun.āya śárma
5.027.03a evā´ te agne sumatı́m . cakānó návis.t.hāya navamám . trasádasyuh.
5.027.03c ´
yó me gı́ras tuvijātásya pūrv ı̄ r yukténābhı́ tryàrun.o gr.n.ā´ti
5.027.04a yó ma ı́ti pravócaty áśvamedhāya sūráye
5.027.04b dádad r.cā´ sanı́m . yaté dádan medhā´m r.tāyaté
5.027.05a yásya mā parus.ā´h. śatám uddhars.áyanty uks.án.ah.
5.027.05c áśvamedhasya dā´nāh. sómā iva tryā`śirah.
5.027.06a ı́ndrāgnı̄ śatadā´vny áśvamedhe suv´ı̄ryam
5.027.06c ks.atrám . dhārayatam br.hád divı́ sū ´ryam ivājáram
(382)
5.028.01a sámiddho agnı́r divı́ śocı́r aśret pratyáṅṅ us.ásam urviyā´ vı́ bhāti
5.028.01c éti prā´cı̄ viśvávārā námobhir devā´m∗ ´ı̄lānā havı́s.ā ghr.tā´cı̄
¯
5.028.02a samidhyámāno amŕ. tasya rājasi havı́s. kr.n.vántam . sacase svastáye
5.028.02c vı́śvam . sá dhatte drávin am
. . yám ı́nvasy ātithyám agne nı́ ca dhatta ı́t puráh.
5.028.03a ágne śárdha mahaté saúbhagāya táva dyumnā´ny uttamā´ni santu
5.028.03c sám . jāspatyám . suyámam ā´ kr.n.us.va śatrūyatā´m abhı́ tis.t.hā máhām
. si
5.028.04a sámiddhasya prámahasó ’gne vánde táva śrı́yam
5.028.04c vr.s.abhó dyumnávām∗ asi sám adhvarés.v idhyase
5.028.05a sámiddho agna āhuta devā´n yaks.i svadhvara
5.028.05c tvám . hı́ havyavā´¯l ási
5.028.06a ´ā juhotā duvasyátāgnı́m prayaty àdhvaré
5.028.06c vr.n.ı̄dhvám . havyav ´
ā hanam
(383)
5.029.01a try àryamā´ mánus.o devátātā tr´ı̄ rocanā´ divyā´ dhārayanta
5.029.01c árcanti tvā marútah. pūtádaks.ās tvám es.ām ŕ. s.ir indrāsi dh´ı̄rah.

197
5.029.02a ánu yád ı̄m marúto mandasānám ā´rcann ı́ndram papivā´m . sam . sutásya
5.029.02c ā´datta vájram abhı́ yád áhim . hánn apó yahv ´ı̄ r asr
. jat sártav ´
ā u
5.029.03a utá brahmān.o maruto me asyéndrah. sómasya sús.utasya peyāh.
5.029.03c tád dhı́ havyám mánus.e gā´ ávindad áhann áhim papivā´m∗ ı́ndro asya
5.029.04a ā´d ródası̄ vitarám . vı́ s.kabhāyat sam . vivyānáś cid bhiyáse mr.gám . kah.
5.029.04c jı́gartim ı́ndro apajárgurān.ah. práti śvasántam áva dānavám . han
5.029.05a ádha krátvā maghavan túbhyam . dev ´
ā ánu vı́ś ve adaduh . somapéyam
5.029.05c yát sū ´ryasya harı́tah. pátantı̄h. puráh. sat´ı̄r úparā étaśe káh.
5.029.06a náva yád asya navatı́m . ca bhogā´n sākám . vájren.a maghávā vivr.ścát
5.029.06c árcant´ı̄ndram marútah. sadhásthe traı́s.t.ubhena vácasā bādhata dyā´m
5.029.07a sákhā sákhye apacat tū ´yam agnı́r asyá krátvā mahis.ā´ tr´ı̄ śatā´ni
5.029.07c tr´ı̄ sākám ı́ndro mánus.ah. sárām . si sutám pibad vr.trahátyāya sómam
5.029.08a tr´ı̄ yác chatā´ mahis.ā´n.ām ágho mā´s tr´ı̄ sárām . si maghávā somyā´pāh.
5.029.08c kārám ´
. ná vı́śve ahvanta devā bháram ı́ndrāya yád áhim . jaghā´na
5.029.09a uśánā yát sahasyaı̀r áyātam . gr.hám indra jūjuvānébhir áśvaih.
5.029.09c vanvānó átra sarátham . yayātha kútsena devaı́r ávanor ha śús.n.am
5.029.10a prā´nyác cakrám avr.hah. sū ´ryasya kútsāyānyád várivo yā´tave ’kah.

5.029.10c anā´so dásyūm r amr.n.o vadhéna nı́ duryon.á āvr.n.aṅ mr.dhrávācah.
5.029.11a stómāsas tvā gaúrivı̄ter avardhann árandhayo vaidathinā´ya pı́prum
5.029.11c ā´ tvā´m r.jı́śvā sakhyā´ya cakre pácan pakt´ı̄r ápibah. sómam asya
5.029.12a návagvāsah. sutásomāsa ı́ndram . dáśagvāso abhy àrcanty arkaı́h.
5.029.12c gávyam ´
. cid ūrvám apidhānavantam . tám . cin nárah. śaśamānā´ ápa vran
5.029.13a kathó nú te pári carān.i vidvā´n vı̄ryā` maghavan yā´ cakártha
5.029.13c yā´ co nú návyā kr.n.ávah. śavis.t.ha préd u tā´ te vidáthes.u bravāma
5.029.14a etā´ vı́śvā cakr.vā´m∗ indra bhū ´ry áparı̄to janús.ā vı̄ryèn.a
5.029.14c yā´ cin nú vajrin kr.n.ávo dadhr.s.vā´n ná te vartā´ távis.yā asti tásyāh.
5.029.15a ı́ndra bráhma kriyámān.ā jus.asva yā´ te śavis.t.ha návyā ákarma
5.029.15c vástreva bhadrā´ súkr.tā vasūyū ´ rátham . ná dh´ı̄rah. svápā ataks.am
(384)
5.030.01a kvà syá vı̄ráh. kó apaśyad ı́ndram . sukháratham ´ı̄yamānam . háribhyām
5.030.01c yó rāyā´ vajr´ı̄ sutásomam ichán tád óko gántā puruhūtá ūt´ı̄
5.030.02a ávācacaks.am padám asya sasvár ugrám . nidhātúr ánv āyam ichán
5.030.02c ápr.cham anyā´m∗ utá té ma āhur ı́ndram . náro bubudhānā´ aśema
5.030.03a prá nú vayám . suté yā te kr.tān ı̄ ndra brávāma yā´ni no jújos.ah.
´ ´ ´
5.030.03b védad ávidvāñ chr.n.ávac ca vidvā´n váhate ’yám maghávā sárvasenah.
5.030.04a sthirám mánaś cakr.s.e jātá indra vés.´ı̄d éko yudháye bhū ´yasaś cit
5.030.04b áśmānam . cic chávasā didyuto vı́ vidó gávām ūrvám usrı́yān.ām
5.030.05a paró yát tvám paramá ājánis.t.hāh. parāváti śrútyam . nā´ma bı́bhrat
5.030.05c átaś cid ı́ndrād abhayanta devā´ vı́śvā apó ajayad dāsápatnı̄h.
5.030.06a túbhyéd eté marútah. suśévā árcanty arkám . sunvánty ándhah.
5.030.06c áhim ohānám apá āśáyānam prá māyā´bhir māyı́nam . saks.ad ı́ndrah.

198
5.030.07a ´ mŕ. dho janús.ā dā´nam ı́nvann áhan gávā maghavan sam
vı́ s.ū . cakānáh.
5.030.07c átrā dāsásya námuceh. śı́ro yád ávartayo mánave gātúm ichán
5.030.08a yújam . hı́ mā´m ákr.thā ā´d ı́d indra śı́ro dāsásya námucer mathāyán
5.030.08c áśmānam . cit svaryàm . vártamānam prá cakrı́yeva ródası̄ marúdbhyah.
5.030.09a strı́yo hı́ dāsá ā´yudhāni cakré kı́m mā karann abalā´ asya sénāh.
5.030.09c antár hy ákhyad ubhé asya dhéne áthópa praı́d yudháye dásyum ı́ndrah.
5.030.10a sám átra gā´vo ’bhı́to ’navantehéha vatsaı́r vı́yutā yád ā´san
5.030.10c sám . tā´ ı́ndro asr.jad asya śākaı́r yád ı̄m . sómāsah. sús.utā ámandan
5.030.11a yád ı̄m . sómā babhrúdhūtā ámandann ároravı̄d vr.s.abháh. sā´danes.u

5.030.11c puram . daráh. papivā´m ı́ndro asya púnar gávām adadād usrı́yān.ām
5.030.12a bhadrám idám . ruśámā agne akran gávām . catvā´ri dádatah. sahásrā
5.030.12c r.n.am . cayásya práyatā maghā´ni práty agrabhı̄s.ma nŕ. tamasya nr.n.ā´m
5.030.13a supéśasam mā´va sr.janty ástam . gávām . sahásrai ruśámāso agne
5.030.13c ´ ´
tı̄vrā ı́ndram amamanduh. sutāso ’któr vyùs.t.au páritakmyāyāh.
5.030.14a aúchat sā´ rā´trı̄ páritakmyā yā´m∗ r.n.am . cayé rā´jani ruśámānām
5.030.14c átyo ná vāj ı̄ raghúr ajyámāno babhrúś catvā´ry asanat sahásrā
´
5.030.15a cátuh.sahasram . gávyasya paśváh. práty agrabhı̄s.ma ruśámes.v agne
5.030.15c gharmáś cit taptáh. pravŕ. je yá ā´sı̄d ayasmáyas tám . v ā´dāma vı́prāh.
(385)
5.031.01a ı́ndro ráthāya pravátam . kr.n.oti yám adhyásthān maghávā vājayántam
5.031.01c yūthéva paśvó vy ùnoti gopā´ ár.is.t.o yāti prathamáh. sı́s.āsan
5.031.02a ā´ prá drava harivo mā´ vı́ venah. pı́śaṅgarāte abhı́ nah. sacasva
5.031.02c nahı́ tvád indra vásyo anyád ásty amenā´m . ś cij jánivataś cakartha
5.031.03a úd yát sáhah. sáhasa ājanis.t.a dédis.t.a ı́ndra indriyā´n.i vı́śvā
´
5.031.03c prā´codayat sudúghā vavré antár vı́ jyótis.ā sam . vavr.tvát támo ’vah.
5.031.04a ánavas te rátham áśvāya taks.an tvás.t.ā vájram puruhūta dyumántam
5.031.04c brahmā´n.a ı́ndram maháyanto arkaı́r ávardhayann áhaye hántavā´ u
5.031.05a vŕ. s.n.e yát te vŕ. s.an.o arkám árcān ı́ndra grā´vān.o áditih. sajós.āh.
5.031.05c anaśvā´so yé paváyo ’rathā´ ı́ndres.itā abhy ávartanta dásyūn
5.031.06a prá te pū ´rvān.i káran.āni vocam prá nū ´tanā maghavan yā´ cakártha
5.031.06c śáktı̄vo yád vibhárā ródası̄ ubhé jáyann apó mánave dā´nucitrāh.
5.031.07a tád ı́n nú te káran.am . dasma viprā´him . yád ghnánn ójo átrā´mimı̄thāh.

5.031.07c śús.n.asya cit pári māyā´ agr.bhn.āh. prapitvám . yánn ápa dásyūm r asedhah.
5.031.08a tvám apó yádave turváśāyā´ramayah. sudúghāh. pārá indra
5.031.08c ugrám ayātam ávaho ha kútsam . sám. ha yád vām uśánā´ranta devā´h.
5.031.09a ı́ndrākutsā váhamānā ráthenā´ vām átyā ápi kárn.e vahantu
5.031.09c nı́h. s.ı̄m adbhyó dhámatho nı́h. s.adhásthān maghóno hr.dó varathas támām . si
5.031.10a vā´tasya yuktā´n suyújaś cid áśvān kavı́ś cid es.ó ajagann avasyúh.
5.031.10c vı́śve te átra marútah. sákhāya ı́ndra bráhmān.i távis.ı̄m avardhan
5.031.11a sū´raś cid rátham páritakmyāyām pū ´rvam. karad úparam . jūjuvā´m. sam
5.031.11c bhárac cakrám étaśah. sám . .rināti puró dádhat sanis. yati krátum . nah.

199
5.031.12a ā´yám
. janā abhicáks.e jagāméndrah. sákhāyam . sutásomam ichán
5.031.12c vádan grā´vā´va védim bhriyāte yásya jı̄rám adhvaryávaś cáranti
5.031.13a yé cākánanta cākánanta nū ´ té mártā amr.ta mó té ám
. ha ā´ran

5.031.13c vāvandhı́ yájyūm r utá tés.u dhehy ójo jánes.u yés.u te syā´ma
(386)
5.032.01a ádardar útsam ásr.jo vı́ khā´ni tvám arn.avā´n badbadhānā´m∗ aramn.āh.
5.032.01c mahā´ntam indra párvatam . vı́ yád váh. sŕ. jó vı́ dhā´rā áva dānavám . han
∗ ∗
5.032.02a tvám útsām r.túbhir badbadhānā´m áram . ha ū ´dhah. párvatasya vajrin
´ ∗
5.032.02c áhim . cid ugra práyutam . śáyānam . jaghanvām indra távis.ı̄m adhatthāh.
5.032.03a tyásya cin maható nı́r mr.gásya vádhar jaghāna távis.ı̄bhir ı́ndrah.
5.032.03c yá éka ı́d apratı́r mányamāna ā´d asmād anyó ajanis.t.a távyān
5.032.04a tyám . cid es.ām . svadháyā mádantam mihó nápātam . suvŕ. dham . tamogā´m
5.032.04c vŕ. s.aprabharmā dānavásya bhā´mam . vájren.a vajr´ı̄ nı́ jaghāna śús.n.am
5.032.05a tyám . cid asya krátubhir nı́s.attam amarmán.o vidád ı́d asya márma
5.032.05c yád ı̄m . suks.atra prábhr.tā mádasya yúyutsantam . támasi harmyé dhā´h.
5.032.06a tyám ´
. cid itthā katpayám . śáyānam asūryé támasi vāvr.dhānám
5.032.06c tám . cin mandānó vr s
.. abháh . sutásyoccaı́r ı́ndro apagū ´ryā jaghāna
5.032.07a úd yád ı́ndro mahaté dānavā´ya vádhar yámis.t.a sáho ápratı̄tam
5.032.07c yád ı̄m . vájrasya prábhr.tau dadā´bha vı́śvasya jantór adhamám . cakāra
5.032.08a tyám . cid árn
. am madhupám . śáyānam asinvám . vavrám máhy ā´dad ugráh.
5.032.08c apā´dam atrám mahatā´ vadhéna nı́ duryon.á āvr.n.aṅ mr.dhrávācam
5.032.09a kó asya śús.mam . távis.ı̄m
. varāta éko dhánā bharate ápratı̄tah.
5.032.09c imé cid asya jráyaso nú dev´ı̄ ı́ndrasyaújaso bhiyásā jihāte
5.032.10a ny àsmai dev´ı̄ svádhitir jihı̄ta ı́ndrāya gātúr uśat´ı̄va yeme
5.032.10c sám . yád ójo yuváte vı́śvam ābhir ánu svadhā´vne ks.itáyo namanta
5.032.11a ékam . nú tvā sátpatim pā´ñcajanyam . jātám. śr.n.omi yaśásam . jánes.u
5.032.11c tám me jagr.bhra āśáso návis.t.ham ´
. dos.ā vástor hávamānāsa ı́ndram
5.032.12a evā´ hı́ tvā´m r.tuthā´ yātáyantam maghā´ vı́prebhyo dádatam . śr.n.ómi
5.032.12c kı́m ´ ´
. te brahmān.o gr.hate sákhāyo yé tvāyā nidadhúh. kāmam indra ´
(387)
5.033.01a máhi mahé taváse dı̄dhye nā´˙ n ı́ndrāyetthā´ taváse átavyān
5.033.01c yó asmai sumatı́m . vā´jasātau stutó jáne samaryàś cikéta
5.033.02a sá tvám . na indra dhiyasānó arkaı́r hárı̄n.ām . vr.s.an yóktram aśreh.
5.033.02c yā´ itthā´ maghavann ánu jós.am . váks . o abhı́ prā´ryáh. saks.i jánān
5.033.03a ná té ta indrābhy àsmád r.s.vā´yuktāso abrahmátā yád ásan
5.033.03c tı́s.t.hā rátham ádhi tám . vajrahastā´ raśmı́m . deva yamase sváśvah.
5.033.04a purū ´ yát ta indra sánty ukthā´ gáve cakárthorvárāsu yúdhyan
5.033.04c tataks.é sū ´ryāya cid ókasi své vŕ. s.ā samátsu dāsásya nā´ma cit
5.033.05a vayám . té ta indra yé ca nárah. śárdho jajñānā´ yātā´ś ca ráthāh.
5.033.05c ā´smā´ñ jagamyād ahiśus.ma sátvā bhágo ná hávyah. prabhr.thés.u cā´ruh.

200
5.033.06a papr.ks.én.yam indra tvé hy ójo nr.mn.ā´ni ca nr.támāno ámartah.
5.033.06c sá na énı̄m
. vasavāno rayı́m . dāh. prā´ryá stus.e tuvimaghásya dā´nam
5.033.07a evā´ na indrotı́bhir ava pāhı́ gr.n.atáh. śūra kārū
´n
5.033.07c utá tvácam . dádato vājasātau piprı̄hı́ mádhvah. sús.utasya cā´roh.
´
5.033.08a utá tyé mā paurukutsyásya sūrés trasádasyor hiran.ı́no rárān.āh.
5.033.08c váhantu mā dáśa śyétāso asya gairiks.itásya krátubhir nú saśce
5.033.09a utá tyé mā mārutā´śvasya śón.āh. krátvāmaghāso vidáthasya rātaú
5.033.09c sahásrā me cyávatāno dádāna ānūkám aryó vápus.e nā´rcat
5.033.10a utá tyé mā dhvanyàsya jús.t.ā laks.man.yàsya surúco yátānāh.
5.033.10c mahnā´ rāyáh. sam. váran.asya ŕ. s.er vrajám. ná gā´vah. práyatā ápi gman
(388)
5.034.01a ájātaśatrum ajárā svàrvaty ánu svadhā´mitā dasmám ı̄yate
5.034.01c sunótana pácata bráhmavāhase purus.t.utā´ya pratarám . dadhātana
5.034.02a ´ā yáh. sómena jat.háram ápipratā´mandata maghávā mádhvo ándhasah.
5.034.02c yád ı̄m mr.gā´ya hántave mahā´vadhah. sahásrabhr.s.t.im uśánā vadhám . yámat
´ ´ ∗
5.034.03a yó asmai ghram . sá utá vā yá ūdhani sómam . sunóti bhávati dyumām áha
5.034.03c ápāpa śakrás tatanús.t.im ūhati tanū ´śubhram maghávā yáh. kavāsakháh.
5.034.04a yásyā´vadhı̄t pitáram . yásya mātáram . yásya śakró bhrā´taram . nā´ta ı̄s.ate
5.034.04c ´
vét ı̄ d v asya práyatā yatam . karó ná kı́lbis.ād ı̄s.ate vásva ākaráh.
5.034.05a ná pañcábhir daśábhir vas.t.y ārábham . nā´sunvatā sacate pús.yatā caná
5.034.05c jinā´ti véd amuyā´ hánti vā dhúnir ā´ devayúm bhajati gómati vrajé
5.034.06a vitváks.an.ah. sámr.tau cakramāsajó ’sunvato vı́s.un.ah. sunvató vr.dháh.
5.034.06c ı́ndro vı́śvasya damitā´ vibh´ı̄s.an.o yathāvaśám . nayati dā´sam ā´ryah.
5.034.07a sám ı̄m pan.ér ajati bhójanam mus.é vı́ dāśús.e bhajati sūnáram . vásu
5.034.07c durgé caná dhriyate vı́śva ā´ purú jáno yó asya távis.ı̄m ácukrudhat
5.034.08a sám . yáj jánau sudhánau viśváśardhasāv áved ı́ndro maghávā gós.u śubhrı́s.u
5.034.08c yújam . hy ànyám ákr.ta pravepany úd ı̄m . gávyam . sr.jate sátvabhir dhúnih.
5.034.09a sahasrasā´m ā´gniveśim grn
. .. . ı̄s e śátrim agna upam ā´m
. ketúm aryáh.
5.034.09c ´
tásmā āpah. sam . yátah. pı̄payanta tásmin ks.atrám ámavat tves.ám astu
(389)
5.035.01a yás te sā´dhis.t.hó ’vasa ı́ndra krátus. t.ám ā´ bhara
5.035.01c asmábhyam . cars.an.ı̄sáham . sásnim . vā´jes.u dus.t.áram
5.035.02a yád indra te cátasro yác chūra sánti tisráh.
5.035.02c yád vā páñca ks.itı̄nā´m ávas tát sú na ā´ bhara
5.035.03a ā´ té ’vo váren.yam . vŕ. s.antamasya hūmahe
5.035.03c ´bhir indra turván.ih.
vŕ. s.ajūtir hı́ jajñis.á ābhū
5.035.04a ´
vŕ. s.ā hy ási rādhase jajñis.é vŕ. s.n.i te śávah.
5.035.04c sváks.atram . te dhr.s.án mánah. satrāhám indra paúm . syam
5.035.05a tvám . tám indra mártyam amitrayántam adrivah.
5.035.05c sarvarathā´ śatakrato nı́ yāhi śavasas pate
5.035.06a tvā´m ı́d vr.trahantama jánāso vr.ktábarhis.ah.

201
5.035.06c ugrám pūrv´ı̄s.u pūrvyám . hávante vā´jasātaye
5.035.07a asmā´kam indra dus.t.áram puroyā´vānam ājı́s.u
5.035.07c sayā´vānam. dháne-dhane vājayántam avā rátham
5.035.08a ´
asmākam indréhi no rátham avā púram . dhyā
5.035.08c vayám . śavist
.. ha v ´
ā ryam
. divı́ śrávo dadhı̄mahi divı́ stómam manāmahe
(390)
5.036.01a sá ā´ gamad ı́ndro yó vásūnām . cı́ketad dā´tum . dā´mano rayı̄n.ā´m
5.036.01c dhanvacaró ná vám . sagas tr.s.ān.áś cakamānáh. pibatu dugdhám am . śúm
5.036.02a ´ā te hánū harivah. śūra śı́pre rúhat sómo ná párvatasya pr.s.t.hé
5.036.02c ánu tvā rājann árvato ná hinván gı̄rbhı́r madema puruhūta vı́śve
5.036.03a cakrám . ná vr.ttám puruhūta vepate máno bhiyā´ me ámater ı́d adrivah.
5.036.03c ráthād ádhi tvā jaritā´ sadāvr.dha kuvı́n nú stos.an maghavan purūvásuh.
5.036.04a es.á grā´veva jaritā´ ta indréyarti vā´cam br.hád āśus.ān.áh.
5.036.04c prá savyéna maghavan yám . si rāyáh. prá daks.in.ı́d dharivo mā´ vı́ venah.
5.036.05a vŕ. s.ā tvā vŕ. s.an.am
. vardhatu dyaúr vŕ. s.ā vŕ. s.abhyām . vahase háribhyām
5.036.05c sá no vŕ. s.ā vŕ. s.arathah. suśipra vŕ. s.akrato vŕ. s.ā vajrin bháre dhāh.
5.036.06a yó róhitau vājı́nau vājı́nı̄vān tribhı́h. śataı́h. sácamānāv ádis.t.a
5.036.06c yū´ne sám asmai ks.itáyo namantām . śrutárathāya maruto duvoyā´
(391)
5.037.01a sám bhānúnā yatate sū ´ryasyājúhvāno ghr.tápr.s.t.hah. sváñcāh.
5.037.01c tásmā ámr.dhrā us.áso vy ùchān yá ı́ndrāya sunávāméty ā´ha
5.037.02a sámiddhāgnir vanavat stı̄rn.ábarhir yuktágrāvā sutásomo jarāte
5.037.02c grā´vān.o yásyes.irám
. vádanty áyad adhvaryúr havı́s.ā´va sı́ndhum
5.037.03a ´
vadhūr iyám pátim ichánty eti yá ı̄m . váhāte máhis.ı̄m is.irā´m
5.037.03c ā´sya śravasyād rátha ā´ ca ghos.āt purū ´ sahásrā pári vartayāte
5.037.04a ná sá rā´jā vyathate yásminn ı́ndras tı̄vrám . sómam pı́bati gósakhāyam
5.037.04c ´ā satvanaı́r ájati hánti vr.trám
. ks.éti ks.it ı̄ h. subhágo nā´ma pús.yan
´
5.037.05a pús.yāt ks.éme abhı́ yóge bhavāty ubhé vŕ. tau sam . yat´ı̄ sám
. jayāti
5.037.05c ´ ´
priyáh. sūrye priyó agnā bhavāti yá ı́ndrāya sutásomo dádāśat
(392)
5.038.01a urós. t.a indra rā´dhaso vibhv´ı̄ rātı́h. śatakrato
5.038.01c ádhā no viśvacars.an.e dyumnā´ suks.atra mam . haya
5.038.02a yád ı̄m indra śravā´yyam ı́s.am . śavist
.. ha dadhis. é
5.038.02c paprathé dı̄rghaśrúttamam . hı́ran.yavarn.a dus.t.áram
5.038.03a śús.māso yé te adrivo mehánā ketasā´pah.
5.038.03c ubhā´ devā´v abhı́s.t.aye diváś ca gmáś ca rājathah.
5.038.04a utó no asyá kásya cid dáks.asya táva vr.trahan
5.038.04c asmábhyam . nr.mn.ám ā´ bharāsmábhyam . nr.man.asyase
5.038.05a nū´ ta ābhı́r abhı́s.t.ibhis táva śármañ chatakrato
5.038.05c ı́ndra syā´ma sugopā´h. śū´ra syā´ma sugopā´h.
(393)

202
5.039.01a yád indra citra mehánā´sti tvā´dātam adrivah.
5.039.01c rā´dhas tán no vidadvasa ubhayāhasty ā´ bhara
5.039.02a yán mányase váren.yam ı́ndra dyuks.ám . tád ā´ bhara
5.039.02c ´
vidyāma tásya te vayám ákūpārasya dāváne
5.039.03a yát te ditsú prarā´dhyam máno ásti śrutám br.hát
5.039.03c téna dr.lhā´ cid adriva ā´ vā´jam. dars.i sātáye
¯
5.039.04a mám his
. .. .tham vo maghónām . rā´jānam
. cars.an.ı̄nā´m
5.039.04c ı́ndram úpa práśastaye pūrv´ı̄bhir jujus.e gı́rah.
5.039.05a ásmā ı́t kā´vyam. váca ukthám ı́ndrāya śám . syam
5.039.05c tásmā u bráhmavāhase gı́ro vardhanty átrayo gı́rah. śumbhanty átrayah.
(394)
5.040.01a ā´ yāhy ádribhih. sutám . sómam . somapate piba
5.040.01c vŕ. s.ann indra vŕ. s.abhir vr.trahantama
5.040.02a vŕ. s.ā grā´vā vŕ. s.ā mádo vŕ. s.ā sómo ayám . sutáh.
5.040.02c vŕ. s.ann indra vŕ. s.abhir vr.trahantama
5.040.03a vŕ. s.ā tvā vŕ. s.an.am . huve vájriñ citrā´bhir ūtı́bhih.
5.040.03c vŕ. s.ann indra vŕ. s.abhir vr.trahantama
5.040.04a r.jı̄s.´ı̄ vajr´ı̄ vr.s.abhás turās.ā´t. chus.m´ı̄ rā´jā vr.trahā´ somapā´vā
5.040.04c yuktvā´ háribhyām úpa yāsad arvā´ṅ mā´dhyam . dine sávane matsad ı́ndrah.
5.040.05a yát tvā sūrya svàrbhānus támasā´vidhyad āsuráh.
5.040.05c áks.etravid yáthā mugdhó bhúvanāny adı̄dhayuh.
5.040.06a svàrbhānor ádha yád indra māyā´ avó divó vártamānā avā´han
5.040.06c gūlhám ´ryam
sū . támasā´pavratena tur´ı̄yen.a bráhman.āvindad átrih.
¯ ´.
´
5.040.07a mā mām imám . táva sántam atra irasyā´ drugdhó bhiyásā nı́ gārı̄t
5.040.07c tvám mitró asi satyárādhās taú mehā´vatam . várun.aś ca rā´jā
5.040.08a grā´vn.o brahmā´ yuyujānáh. saparyán kı̄rı́n.ā devā´n námasopaśı́ks.an
5.040.08c átrih. sū ´ryasya divı́ cáks.ur ā´dhāt svàrbhānor ápa māyā´ aghuks.at
5.040.09a yám . vaı́ sū´ryam . svàrbhānus támasā´vidhyad āsuráh.
5.040.09c átrayas tám ánv avindan nahy ànyé áśaknuvan
(395)
5.041.01a kó nú vām mitrāvarun.āv r.tāyán divó vā maháh. pā´rthivasya vā dé
5.041.01c r.tásya vā sádasi trā´sı̄thām . no yajñāyaté vā paśus.ó ná vā´jān
5.041.02a té no mitró várun.o aryamā´yúr ı́ndra r.bhuks.ā´ marúto jus.anta
5.041.02c námobhir vā yé dádhate suvr.ktı́m . stómam . rudrā´ya mı̄l¯hús.e sajós.āh.
5.041.03a ā´ vām. yés.t.hāśvinā huvádhyai vā´tasya pátman ráthyasya pus.t.aú
5.041.03c utá vā divó ásurāya mánma prā´ndhām . sı̄va yájyave bharadhvam
5.041.04a prá saks.án.o divyáh. kán.vahotā tritó diváh. sajós.ā vā´to agnı́h.
5.041.04c pūs.ā´ bhágah. prabhr.thé viśvábhojā ājı́m . ná jagmur āśvàśvatamāh.
5.041.05a prá vo rayı́m . yuktā´śvam bharadhvam . rāyá és.é ’vase dadhı̄ta dh´ı̄h.
5.041.05c suśéva évair auśijásya hótā yé va évā marutas turā´n.ām
5.041.06a prá vo vāyúm . rathayújam . kr.n.udhvam prá devám . vı́pram panitā´ram arkaı́h.

203
5.041.06c is.udhyáva r.tasā´pah. púram . dhı̄r vásvı̄r no átra pátnı̄r ā´ dhiyé dhuh.
5.041.07a úpa va és.e vándyebhih. śūs.aı́h. prá yahv´ı̄ diváś citáyadbhir arkaı́h.
5.041.07c us.ā´sānáktā vidús.ı̄va vı́śvam ā´ hā vahato mártyāya yajñám
5.041.08a abhı́ vo arce pos.yā´vato nā´˙ n vā´stos. pátim . tvás.t.āram . rárān.ah.
5.041.08c dhányā sajós.ā dhis.án.ā námobhir vánaspátı̄m∗ r ós.adhı̄ rāyá és.e
5.041.09a tujé nas táne párvatāh. santu svaı́tavo yé vásavo ná vı̄rā´h.
5.041.09c panitá āptyó yajatáh. sádā no várdhān nah. śám . sam . náryo abhı́s.t.au
5.041.10a vŕ. s.n.o astos.i bhūmyásya gárbham . tritó nápātam apā´m . suvr.ktı́
5.041.10c gr.n.ı̄té agnı́r etárı̄ ná śūs.aı́h. śocı́s.keśo nı́ rin.āti vánā
5.041.11a kathā´ mahé rudrı́yāya bravāma kád rāyé cikitús.e bhágāya
5.041.11c ā´pa ós.adhı̄r utá no ’vantu dyaúr vánā giráyo vr.ks.ákeśāh.
5.041.12a śr.n.ótu na ūrjā´m pátir gı́rah. sá nábhas tárı̄yām∗ is.iráh. párijmā
5.041.12c śr.n.vántv ā´pah. púro ná śubhrā´h. pári srúco babr.hān.ásyā´dreh.
5.041.13a vidā´ cin nú mahānto yé va évā brávāma dasmā vā´ryam . dádhānāh.
5.041.13c váyaś caná subhvà ā´va yanti ks.ubhā´ mártam ánuyatam . vadhasnaı́h.
´ ´ ´
5.041.14a ā daı́vyāni pārthivāni jánmāpáś cāchā súmakhāya vocam
5.041.14c várdhantām . dyā´vo gı́raś candrā´grā udā´ vardhantām abhı́s.ātā árn.āh.
5.041.15a padé-pade me jarimā´ nı́ dhāyi várūtrı̄ vā śakrā´ yā´ pāyúbhiś ca
5.041.15c sı́s.aktu mātā´ mah´ı̄ rasā´ nah. smát sūrı́bhir r.juhásta r.juvánih.
5.041.16a kathā´ dāśema námasā sudā´nūn evayā´ marúto áchoktau práśravaso marúto
áchoktau
5.041.16c mā´ nó ’hir budhnyò ris.é dhād asmā´kam bhūd upamātivánih.
5.041.17a ı́ti cin nú prajā´yai paśumátyai dévāso vánate mártyo va ā´ devāso vanate
mártyo vah.
5.041.17c átrā śivā´m
. tanvò dhāsı́m asyā´ jarā´m . cin me nı́rr.tir jagrası̄ta
5.041.18a tā´m . vo devāh. sumatı́m ūrjáyantı̄m ı́s.am aśyāma vasavah. śásā góh.
5.041.18c sā nah. sudā´nur mr.láyantı̄ dev´ı̄ práti drávantı̄ suvitā´ya gamyāh.
´
¯
5.041.19a abhı́ na ı́lā yūthásya mātā´ smán nad´ı̄bhir urváśı̄ vā gr.n.ātu
¯
5.041.19c urváśı̄ vā br.haddivā´ gr.n.ānā´bhyūrn.vānā´ prabhr.thásyāyóh.
5.041.20a sı́s.aktu na ūrjavyàsya pus.t.éh.
(396)
5.042.01a prá śám . tamā várun.am . d´ı̄dhitı̄ g´ı̄r mitrám bhágam áditim . nūnám aśyāh.
5.042.01c pŕ. s.adyonih. páñcahotā śr.n.otv átūrtapanthā ásuro mayobhúh.
5.042.02a práti me stómam áditir jagr.bhyāt sūnúm . ná mātā´ hŕ. dyam . suśévam
5.042.02c bráhma priyám . deváhitam . yád ásty ahám mitré várun . e yán mayobhú
5.042.03a úd ı̄raya kavı́tamam . kavı̄nā´m unáttainam abhı́ mádhvā ghr.téna
5.042.03c sá no vásūni práyatā hitā´ni candrā´n.i deváh. savitā´ suvāti
5.042.04a sám indra n.o mánasā nes.i góbhih. sám . sūrı́bhir harivah. sám . svastı́
5.042.04c sám bráhman.ā deváhitam . yád ásti sám . devā´nām . sumatyā´ yajñı́yānām
´
5.042.05a devó bhágah. savitā rāyó ám . śa ı́ndro vr.trásya sam . jı́to dhánānām
5.042.05c r.bhuks.ā´ vā´ja utá vā púram . dhir ávantu no amŕ. tāsas turā´sah.

204
5.042.06a marútvato ápratı̄tasya jis.n.ór ájūryatah. prá bravāmā kr.tā´ni
5.042.06c ná te pū´rve maghavan nā´parāso ná vı̄ryàm ´tanah. káś canā´pa
. nū
5.042.07a úpa stuhi prathamám . ratnadhéyam bŕ. haspátim . sanitā´ram
. dhánānām
5.042.07c yáh. śám
. sate stuvaté śámbhavis.t.hah. purūvásur āgámaj jóhuvānam
5.042.08a távotı́bhih. sácamānā áris.t.ā bŕ. haspate maghávānah. suv´ı̄rāh.
5.042.08c yé aśvadā´ utá vā sánti godā´ yé vastradā´h. subhágās tés.u rā´yah.
5.042.09a visarmā´n.am . kr.n.uhi vittám es.ām . yé bhuñjáte ápr.n.anto na ukthaı́h.
5.042.09c ápavratān prasavé vāvr.dhānā´n brahmadvı́s.ah. sū ´ryād yāvayasva
5.042.10a yá óhate raks.áso devávı̄tāv acakrébhis tám maruto nı́ yāta
5.042.10c yó vah. śámı̄m. śaśamānásya nı́ndāt tuchyā´n kā´mān karate sis.vidānáh.
5.042.11a tám u s.t.uhi yáh. svis.úh. sudhánvā yó vı́śvasya ks.áyati bhes.ajásya
5.042.11c yáks.vā mahé saumanasā´ya rudrám . námobhir devám ásuram . duvasya
5.042.12a dámūnaso apáso yé suhástā vŕ. s.n.ah. pátnı̄r nadyò vibhvatas.t.ā´h.
5.042.12c sárasvatı̄ br.haddivótá rākā´ daśasyántı̄r varivasyantu śubhrā´h.
5.042.13a prá sū´ mahé suśaran.ā´ya medhā´m . gı́ram bhare návyası̄m . jā´yamānām
5.042.13c ´ ´
yá āhanā duhitúr vaks.án.āsu rūpā minānó ákr.n.od idám . nah.
5.042.14a prá sus.t.utı́ stanáyantam . ruvántam il ás pátim
. jaritar nūnám aśyāh.
∗ ∗ ¯
5.042.14c yó abdimā´m udanimā´m ı́yarti prá vidyútā ródası̄ uks.ámān.ah.
5.042.15a es.á stómo mā´rutam . śárdho áchā rudrásya sūnū ´m∗ r yuvanyū ´m∗ r úd aśyāh.

5.042.15c kā´mo rāyé havate mā svasty úpa stuhi pŕ. s.adaśvām ayā´sah.

5.042.16a praı́s.á stómah. pr.thiv´ı̄m antáriks.am . vánaspátı̄m r ós.adhı̄ rāyé aśyāh.
5.042.16c devó-devah. suhávo bhūtu máhyam mā´ no mātā´ pr.thiv´ı̄ durmataú dhāt
5.042.17a uraú devā anibādhé syāma
5.042.18a sám aśvı́nor ávasā nū ´tanena mayobhúvā suprán.ı̄tı̄ gamema
5.042.18c ā´ no rayı́m. vahatam ótá vı̄rā´n ā´ vı́śvāny amr.tā saúbhagāni
(397)
5.043.01a ā´ dhenávah. páyasā tū ´rn.yarthā ámardhantı̄r úpa no yantu mádhvā
5.043.01c mahó rāyé br.hat´ı̄h. saptá vı́pro mayobhúvo jaritā´ johavı̄ti
5.043.02a ā´ sus.t.ut´ı̄ námasā vartayádhyai dyā´vā vā´jāya pr.thiv´ı̄ ámr.dhre
5.043.02c pitā´ mātā´ mádhuvacāh. suhástā bháre-bhare no yaśásāv avis.t.ām
5.043.03a ádhvaryavaś cakr.vā´m . so mádhūni prá vāyáve bharata cā´ru śukrám
5.043.03c hóteva nah. prathamáh. pāhy asyá déva mádhvo rarimā´ te mádāya
5.043.04a dáśa ks.ı́po yuñjate bāhū ´ ádrim . sómasya yā´ śamitā´rā suhástā
5.043.04c mádhvo rásam . sugábhastir giris.t.hā´m. cániścadad duduhe śukrám am . śúh.
5.043.05a ásāvi te jujus.ān.ā´ya sómah. krátve dáks.āya br.haté mádāya
5.043.05c hárı̄ ráthe sudhúrā yóge arvā´g ı́ndra priyā´ kr.n.uhi hūyámānah.
5.043.06a ā´ no mah´ı̄m arámatim . sajós.ā gnā´m
. dev´ı̄m. námasā rātáhavyām
5.043.06c mádhor mádāya br.hat´ı̄m r.tajñā´m ā´gne vaha pathı́bhir devayā´naih.
5.043.07a añjánti yám pratháyanto ná vı́prā vapā´vantam . nā´gnı́nā tápantah.
5.043.07c ´
pitúr ná putrá upási prés.t.ha ā gharmó agnı́m r.táyann asādi
5.043.08a áchā mah´ı̄ br.hat´ı̄ śám. tamā g´ı̄r dūtó ná gantv aśvı́nā huvádhyai

205
5.043.08c mayobhúvā saráthā´ yātam arvā´g gantám . nidhı́m . dhúram ān.ı́r ná nā´bhim
5.043.09a prá távyaso námaktim . turásyāhám pūs.n.á utá vāyór adiks.i
5.043.09c yā´ rā´dhasā coditā´rā matı̄nā´m . yā´ vā´jasya dravin.odā´ utá tmán
5.043.10a ā nāmabhir marúto vaks.i vı́śvān ā´ rūpébhir jātavedo huvānáh.
´ ´
5.043.10c yajñám . gı́ro jaritúh. sus.t.utı́m . ca vı́śve ganta maruto vı́śva ūt´ı̄
5.043.11a ā no divó br.hatáh. párvatād ā´ sárasvatı̄ yajatā´ gantu yajñám
´
5.043.11c hávam . dev´ı̄ jujus.ān.ā´ ghr.tā´cı̄ śagmā´m . no vā´cam uśat´ı̄ śr.n.otu
5.043.12a ā´ vedhásam . n´ı̄lapŕ. s.t.ham br.hántam bŕ. haspátim . sádane sādayadhvam
5.043.12c sādádyonim ´
. dáma ā dı̄divām ´ . sam. hı́ran.yavarn.am arus.ám . sapema
5.043.13a ā´ dharn.ası́r br.háddivo rárān.o vı́śvebhir gantv ómabhir huvānáh.
5.043.13c gnā´ vásāna ós.adhı̄r ámr.dhras tridhā´tuśr.ṅgo vr.s.abhó vayodhā´h.
5.043.14a mātús. padé paramé śukrá āyór vipanyávo rāspirā´so agman
5.043.14c suśévyam . námasā rātáhavyāh. śı́śum mr.janty āyávo ná vāsé
5.043.15a br.hád váyo br.haté túbhyam agne dhiyājúro mithunā´sah. sacanta
5.043.15c devó-devah. suhávo bhūtu máhyam mā´ no mātā´ pr.thiv´ı̄ durmataú dhāt
5.043.16a uraú devā anibādhé syāma
5.043.17a sám aśvı́nor ávasā nū ´tanena mayobhúvā suprán.ı̄tı̄ gamema
5.043.17c ā´ no rayı́m . vahatam ótá vı̄rā´n ā´ vı́śvāny amr.tā saúbhagāni
(398)
5.044.01a tám pratnáthā pūrváthā viśváthemáthā jyes.t.hátātim barhis.ádam . svarvı́dam
5.044.01c pratı̄cı̄nám . vr.jánam . dohase girā´śúm . jáyantam ánu yā´su várdhase
´
5.044.02a śriyé sudŕ. śı̄r úparasya yāh. svàr virócamānah. kakúbhām acodáte
5.044.02c sugopā´ asi ná dábhāya sukrato paró māyā´bhir r.tá āsa nā´ma te
5.044.03a átyam . havı́h. sacate sác ca dhā´tu cā´ris.t.agātuh. sá hótā sahobhárih.
5.044.03c prasársrān.o ánu barhı́r vŕ. s.ā śı́śur mádhye yúvājáro visrúhā hitáh.
5.044.04a prá va eté suyújo yā´mann is.t.áye n´ı̄cı̄r amús.mai yamyà r.tāvŕ. dhah.
5.044.04c suyántubhih. sarvaśāsaı́r abh´ı̄śubhih. krı́vir nā´māni pravan.é mus.āyati
5.044.05a sam . járbhurān.as tárubhih. sutegŕ. bham . vayākı́nam . cittágarbhāsu susváruh.
5.044.05c dhāravākés.v r.jugātha śobhase várdhasva pátnı̄r abhı́ jı̄vó adhvaré
5.044.06a yādŕ. g evá dádr.śe tādŕ. g ucyate sám . chāyáyā dadhire sidhráyāpsv ā´
5.044.06c mah´ı̄m asmábhyam urus.ā´m urú jráyo br.hát suv´ı̄ram ánapacyutam . sáhah.
´ ´
5.044.07a véty ágrur jánivān vā áti spŕ. dhah. samaryatā mánasā sūryah. kavı́h.´
5.044.07c ghram . sám. ráks.antam pári viśváto gáyam asmā´kam . śárma vanavat svā´vasuh.
´
5.044.08a jyāyām . sam asyá yatúnasya ketúna r.s.isvarám . carati yā´su nā´ma te
5.044.08c yādŕ. śmin dhā´yi tám apasyáyā vidad yá u svayám . váhate só áram . karat
5.044.09a samudrám āsām áva tasthe agrimā´ ná ris.yati sávanam . yásminn ā´yatā
´
5.044.09c átrā ná hārdi kravan.ásya rejate yátrā matı́r vidyáte pūtabándhanı̄
5.044.10a sá hı́ ks.atrásya manasásya cı́ttibhir evāvadásya yajatásya sádhreh.
5.044.10c avatsārásya spr.n.avāma rán.vabhih. śávis.t.ham . vā´jam . vidús.ā cid árdhyam
5.044.11a śyená āsām áditih. kaks.yò mádo viśvávārasya yajatásya māyı́nah.
5.044.11c sám anyám-anyam arthayanty étave vidúr vis.ā´n.am paripā´nam ánti té

206
5.044.12a sadāpr.n.ó yajató vı́ dvı́s.o vadhı̄d bāhuvr.ktáh. śrutavı́t táryo vah. sácā
5.044.12c ubhā´ sá várā práty eti bhā´ti ca yád ı̄m. gan.ám bhájate suprayā´vabhih.
5.044.13a sutambharó yájamānasya sátpatir vı́śvāsām ū ´dhah. sá dhiyā´m udáñcanah.
5.044.13c ´
bhárad dhenū rásavac chiśriye páyo ’nubruvān.ó ádhy eti ná svapán
5.044.14a yó jāgā´ra tám ŕ. cah. kāmayante yó jāgā´ra tám u sā´māni yanti
5.044.14c yó jāgā´ra tám ayám . sóma āha távāhám asmi sakhyé nyòkāh.
5.044.15a agnı́r jāgāra tám ŕ. cah. kāmayante ’gnı́r jāgāra tám u sā´māni yanti
5.044.15c agnı́r jāgāra tám ayám . sóma āha távāhám asmi sakhyé nyòkāh.
(399)
5.045.01a vidā´ divó vis.yánn ádrim ukthaı́r āyatyā´ us.áso arcı́no guh.
5.045.01c ápāvr.ta vrajı́nı̄r út svàr gād vı́ dúro mā´nus.ı̄r devá āvah.
5.045.02a ´ryo amátim
vı́ sū . sād órvā´d gávām mātā´ jānat´ı̄ gāt
. ná śrı́yam
5.045.02c dhánvarn.aso nadyàh. khā´doarn.ā sthū ´n.eva súmitā dr.m . hata dyaúh.
5.045.03a ´ ´
asmā ukthāya párvatasya gárbho mah ı̄ nām ´ . janús.e pūrvyā´ya
5.045.03c vı́ párvato jı́hı̄ta sā´dhata dyaúr āvı́vāsanto dasayanta bhū ´ma
5.045.04a ´
sūktébhir vo vácobhir devájus.t.air ı́ndrā nv àgn ı̄ ávase huvádhyai
5.045.04c ukthébhir hı́ s.mā kaváyah. suyajñā´ āvı́vāsanto marúto yájanti
5.045.05a éto nv àdyá sudhyò bhávāma prá duchúnā minavāmā várı̄yah.
5.045.05c āré dvés.ām. si sanutár dadhāmā´yāma prā´ñco yájamānam ácha

5.045.06a étā dhı́yam . kr.n.ávāmā sakhāyó ’pa yā´ mātā´m r.n.utá vrajám . góh.
5.045.06c yáyā mánur viśiśiprám . jigā´ya yáyā van.ı́g vaṅkúr ā´pā púrı̄s.am
5.045.07a ánūnod átra hástayato ádrir ā´rcan yéna dáśa māsó návagvāh.
5.045.07c r.tám . yat´ı̄ sarámā gā´ avindad vı́śvāni satyā´ṅgirāś cakāra
5.045.08a vı́śve asyā´ vyús.i mā´hināyāh. sám. yád góbhir áṅgiraso návanta
5.045.08c útsa āsām paramé sadhástha r.tásya pathā´ sarámā vidad gā´h.
5.045.09a ā´ sū
´ryo yātu saptā´śvah. ks.étram . yád asyorviyā´ dı̄rghayāthé
5.045.09c raghúh. śyenáh. patayad ándho áchā yúvā kavı́r dı̄dayad gós.u gáchan
5.045.10a ā´ sū
´ryo aruhac chukrám árn.ó ’yukta yád dharı́to vı̄tápr.s.t.hāh.
5.045.10c udnā´ ná nā´vam anayanta dh´ı̄rā āśr.n.vat´ı̄r ā´po arvā´g atis.t.han
5.045.11a dhı́yam . vo apsú dadhis.e svars.ā´m . yáyā´taran dáśa māsó návagvāh.
5.045.11c ayā´ dhiyā´ syāma devágopā ayā´ dhiyā´ tuturyāmā´ty ám . hah.
(400)
5.046.01a háyo ná vidvā´m∗ ayuji svayám . dhurı́ tā´m. vahāmi pratáran.ı̄m avasyúvam
5.046.01c ´
nāsyā vaśmi vimúcam ´
. nāvŕ. tam púnar vidvā´n patháh. puraetá r.jú nes.ati
5.046.02a ágna ı́ndra várun.a mı́tra dévāh. śárdhah. prá yanta mā´rutotá vis.n.o
5.046.02c ubhā´ nā´satyā rudró ádha gnā´h. pūs.ā´ bhágah. sárasvatı̄ jus.anta

5.046.03a indrāgn´ı̄ mitrā´várun.ā´ditim
. svàh. pr.thiv´ı̄m. dyā´m marútah. párvatām apáh.
5.046.03c huvé vı́s.n.um pūs.án.am bráhman.as pátim bhágam . nú śám . savitā´ram
. sam
ūtáye
5.046.04a utá no vı́s.n.ur utá vā´to asrı́dho dravin.odā´ utá sómo máyas karat
5.046.04c utá r.bháva utá rāyé no aśvı́notá tvás.t.otá vı́bhvā´nu mam
. sate

207
5.046.05a utá tyán no mā´rutam . śárdha ā´ gamad diviks.ayám . yajatám barhı́r āsáde
5.046.05c bŕ. haspátih. śárma pūs.ótá no yamad varūthyàm . várun . o mitró aryamā´
5.046.06a utá tyé nah. párvatāsah. suśastáyah. sudı̄táyo nadyàs trā´man.e bhuvan
5.046.06c bhágo vibhaktā´ śávasā´vasā´ gamad uruvyácā áditih. śrotu me hávam
5.046.07a devā´nām pátnı̄r uśat´ı̄r avantu nah. prā´vantu nas tujáye vā´jasātaye
5.046.07c yā´h. pā´rthivāso yā´ apā´m ápi vraté tā´ no devı̄h. suhavāh. śárma yachata
5.046.08a utá gnā´ vyantu devápatnı̄r indrān.y àgnā´yy aśvı́nı̄ rā´t.
5.046.08c ā´ ródası̄ varun.ān´ı̄ śr.n.otu vyántu dev´ı̄r yá r.túr jánı̄nām
(401)
5.047.01a prayuñjat´ı̄ divá eti bruvān.ā´ mah´ı̄ mātā´ duhitúr bodháyantı̄
5.047.01c āvı́vāsantı̄ yuvatı́r manı̄s.ā´ pitŕ. bhya ā´ sádane jóhuvānā
5.047.02a ajirā´sas tádapa ´ı̄yamānā ātasthivā´m . so amŕ. tasya nā´bhim
5.047.02c anantā´sa urávo viśvátah. sı̄m pári dyā´vāpr.thiv´ı̄ yanti pánthāh.
5.047.03a uks.ā´ samudró arus.áh. suparn.áh. pū ´rvasya yónim pitúr ā´ viveśa
5.047.03c mádhye divó nı́hitah. pŕ. śnir áśmā vı́ cakrame rájasas pāty ántau
5.047.04a catvā´ra ı̄m bibhrati ks.emayánto dáśa gárbham . caráse dhāpayante
5.047.04c tridhā´tavah. paramā´ asya gā´vo diváś caranti pári sadyó ántān
5.047.05a idám . vápur nivácanam . janāsaś cáranti yán nadyàs tasthúr ā´pah.
5.047.05c dvé yád ı̄m bibhr.tó mātúr anyé ihéha jāté yamyā` sábandhū
5.047.06a vı́ tanvate dhı́yo asmā ápām . si vástrā putrā´ya mātáro vayanti
5.047.06c upapraks.é vŕ. s.an.o módamānā divás pathā´ vadhvò yanty ácha
5.047.07a tád astu mitrāvarun.ā tád agne śám . yór asmábhyam idám astu śastám
5.047.07c aśı̄máhi gādhám utá pratis.t.hā´m . námo divé br.haté sā´danāya
(402)
5.048.01a kád u priyā´ya dhā´mne manāmahe sváks.atrāya sváyaśase mahé vayám
5.048.01c āmenyásya rájaso yád abhrá ā´m∗ apó vr.n.ānā´ vitanóti māyı́nı̄
5.048.02a tā´ atnata vayúnam . vı̄rávaks.an.am. samānyā´ vr.táyā vı́śvam ā´ rájah.
5.048.02c ápo ápācı̄r áparā ápejate prá pū ´rvābhis tirate devayúr jánah.
5.048.03a ´ā grā´vabhir ahanyèbhir aktúbhir váris.t.ham . vájram ā´ jigharti māyı́ni
5.048.03c śatám . vā yásya pracáran své dáme sam . vartáyanto vı́ ca vartayann áhā
5.048.04a tā´m asya rı̄tı́m paraśór iva práty ánı̄kam akhyam bhujé asya várpasah.
5.048.04c sácā yádi pitumántam iva ks.áyam . rátnam . dádhāti bhárahūtaye viśé
5.048.05a sá jihváyā cáturanı̄ka r.ñjate cā´ru vásāno várun.o yátann arı́m
5.048.05c ná tásya vidma purus.atvátā vayám . yáto bhágah. savitā´ dā´ti vā´ryam
(403)
5.049.01a devám . vo adyá savitā´ram és.e bhágam . ca rátnam. vibhájantam āyóh.
5.049.01c ´ā vām
. narā purubhujā vavr.tyām . divé-dive cid aśvinā sakhı̄yán
5.049.02a práti prayā´n.am ásurasya vidvā´n sūktaı́r devám . savitā´ram
. duvasya
5.049.02c úpa bruvı̄ta námasā vijānáñ jyés.t.ham. ca rátnam . vibhájantam āyóh.
5.049.03a ´ ´ ´
adatrayā dayate vāryān.i pūs.ā bhágo áditir vásta usráh.
5.049.03c ı́ndro vı́s.n.ur várun.o mitró agnı́r áhāni bhadrā´ janayanta dasmā´h.

208
5.049.04a tán no anarvā´ savitā´ várūtham . tát sı́ndhava is.áyanto ánu gman
5.049.04c úpa yád vóce adhvarásya hótā rāyáh. syāma pátayo vā´jaratnāh.
5.049.05a prá yé vásubhya ´ı̄vad ā´ námo dúr yé mitré várun.e sūktávācah.
5.049.05c ávaitv ábhvam. kr.n.utā´ várı̄yo diváspr.thivyór ávasā madema
(404)
5.050.01a vı́śvo devásya netúr márto vurı̄ta sakhyám
5.050.01c vı́śvo rāyá is.udhyati dyumnám . vr.n.ı̄ta pus.yáse

5.050.02a té te deva netar yé cemā´m anuśáse
5.050.02c té rāyā´ té hy ā`pŕ. ce sácemahi sacathyaı̀h.
5.050.03a áto na ā´ nā´˙ n átithı̄n átah. pátnı̄r daśasyata
5.050.03c āré vı́śvam pathes.t.hā´m . dvis.ó yuyotu yū ´yuvih.
5.050.04a yátra váhnir abhı́hito dudrávad drón.yah. paśúh.
5.050.04c nr.mán.ā vı̄rápastyó ’rn.ā dh´ı̄reva sánitā
5.050.05a es.á te deva netā ráthaspátih. śám . rayı́h.
5.050.05c śám. rāyé śám. svastáya is.astúto manāmahe devastúto manāmahe
(405)
5.051.01a ágne sutásya pı̄táye vı́śvair ū ´mebhir ā´ gahi
5.051.01c devébhir havyádātaye
5.051.02a ŕ. tadhı̄taya ā´ gata sátyadharmān.o adhvarám
5.051.02c agnéh. pibata jihváyā
5.051.03a vı́prebhir vipra santya prātaryā´vabhir ā´ gahi
5.051.03c devébhih. sómapı̄taye
5.051.04a ayám . sómaś camū ´ sutó ’matre pári s.icyate
5.051.04c priyá ı́ndrāya vāyáve
5.051.05a vā´yav ā´ yāhi vı̄táye jus.ān.ó havyádātaye
5.051.05c pı́bā sutásyā´ndhaso abhı́ práyah.
5.051.06a ı́ndraś ca vāyav es.ām . sutā´nām pı̄tı́m arhathah.
5.051.06c ´
tāñ jus.ethām arepásāv abhı́ práyah.
5.051.07a sutā´ ı́ndrāya vāyáve sómāso dádhyāśirah.
5.051.07c nimnám . ná yanti sı́ndhavo ’bhı́ práyah.
5.051.08a sajū ´r vı́śvebhir devébhir aśvı́bhyām us.ásā sajū ´h.
5.051.08c ā´ yāhy agne atrivát suté ran.a
5.051.09a sajū ´r mitrā´várun.ābhyām . sajū´h. sómena vı́s.n.unā
5.051.09c ā´ yāhy agne atrivát suté ran.a
5.051.10a sajū ´r ādityaı́r vásubhih. sajū ´r ı́ndren.a vāyúnā
5.051.10c ´ā yāhy agne atrivát suté ran.a
5.051.11a svastı́ no mimı̄tām aśvı́nā bhágah. svastı́ devy áditir anarván.ah.
5.051.11c svastı́ pūs.ā´ ásuro dadhātu nah. svastı́ dyā´vāpr.thiv´ı̄ sucetúnā
5.051.12a svastáye vāyúm úpa bravāmahai sómam . svastı́ bhúvanasya yás pátih.
5.051.12c bŕ. haspátim . sárvagan.am . svastáye svastáya ādityā´so bhavantu nah.

209
5.051.13a vı́śve devā´ no adyā´ svastáye vaiśvānaró vásur agnı́h. svastáye
5.051.13c devā´ avantv r.bhávah. svastáye svastı́ no rudráh. pātv ám . hasah.
5.051.14a svastı́ mitrāvarun.ā svastı́ pathye revati
5.051.14c svastı́ na ı́ndraś cāgnı́ś ca svastı́ no adite kr.dhi
5.051.15a svastı́ pánthām ánu carema sūryācandramásāv iva
5.051.15c púnar dádatā´ghnatā jānatā´ sám. gamemahi
(406)
5.052.01a prá śyāvāśva dhr.s.n.uyā´rcā marúdbhir ŕ. kvabhih.
5.052.01c yé adroghám anus.vadhám . śrávo mádanti yajñı́yāh.
5.052.02a té hı́ sthirásya śávasah. sákhāyah. sánti dhr.s.n.uyā´
5.052.02c té yā´mann ā´ dhr.s.advı́nas tmánā pānti śáśvatah.
5.052.03a té syandrā´so nóks.án.ó ’ti s.kandanti śárvarı̄h.
5.052.03c marútām ádhā máho divı́ ks.amā´ ca manmahe
5.052.04a marútsu vo dadhı̄mahi stómam . yajñám . ca dhr.s.n.uyā´
5.052.04c vı́śve yé mā´nus.ā yugā´ pā´nti mártyam . ris.áh.
5.052.05a ´
árhanto yé sudānavo náro ásāmiśavasah.
5.052.05c prá yajñám . yajñı́yebhyo divó arcā marúdbhyah.
5.052.06a ā´ rukmaı́r ā´ yudhā´ nára r.s.vā´ r.s.t.´ı̄r asr.ks.ata
5.052.06c ánv enām∗ áha vidyúto marúto jájjhatı̄r iva bhānúr arta tmánā diváh.
5.052.07a yé vāvr.dhánta pā´rthivā yá urā´v antáriks.a ā´
5.052.07c vr.jáne vā nad´ı̄nām . sadhásthe vā mahó diváh.
5.052.08a ´
śárdho mārutam úc cham . sa satyáśavasam ŕ. bhvasam
5.052.08c utá sma té śubhé nárah. prá syandrā´ yujata tmánā
5.052.09a utá sma té párus.n.yām ū ´rn.ā vasata śundhyávah.
5.052.09c utá pavyā´ ráthānām ádrim bhindanty ójasā
5.052.10a ā´pathayo vı́pathayó ’ntaspathā ánupathāh.
5.052.10c etébhir máhyam . nā´mabhir yajñám . vis.t.ārá ohate
5.052.11a ádhā náro ny òhaté ’dhā niyúta ohate
5.052.11c ádhā pā´rāvatā ı́ti citrā´ rūpā´n.i dárśyā
5.052.12a chandastúbhah. kubhanyáva útsam ā´ kı̄rı́n.o nr.tuh.
5.052.12c té me ké cin ná tāyáva ū ´mā āsan dr.śı́ tvis.é
5.052.13a ´
yá r.s.vā r.s.t.ı́vidyutah. kaváyah. sánti vedhásah.
5.052.13c tám r.s.e mā´rutam . gan.ám. namasyā´ ramáyā girā´
5.052.14a ´
ácha r.s.e mārutam . gan.ám. dānā´ mitrám . ná yos.án.ā
5.052.14c divó vā dhr.s.n.ava ójasā stutā´ dhı̄bhı́r is.an.yata
´ manvāná es.ām ∗
5.052.15a nū . devā´m áchā ná vaks.án.ā
5.052.15c dānā´ saceta sūrı́bhir yā´maśrutebhir añjı́bhih.
5.052.16a prá yé me bandhves.é gā´m . vócanta sūráyah. pŕ. śnim . vocanta mātáram
5.052.16c ádhā pitáram is.mı́n.am . rudrám . vocanta śı́kvasah.
5.052.17a saptá me saptá śākı́na ékam-ekā śatā´ daduh.
5.052.17c yamúnāyām ádhi śrutám úd rā´dho gávyam mr.je nı́ rā´dho áśvyam mr.je

210
(407)
5.053.01a kó veda jā´nam es.ām . kó vā purā´ sumnés.v āsa marútām
5.053.01c yád yuyujré kilāsyàh.
5.053.02a aı́tā´n ráthes.u tasthús.ah. káh. śuśrāva kathā´ yayuh.
5.053.02c kásmai sasruh. sudā´se ánv āpáya ı́lābhir vr.s.t.áyah. sahá
¯
5.053.03a té ma āhur yá āyayúr úpa dyúbhir vı́bhir máde
5.053.03c náro máryā arepása imā´n páśyann ı́ti s.t.uhi
5.053.04a yé añjı́s.u yé vā´śı̄s.u svábhānavah. sraks.ú rukmés.u khādı́s.u
5.053.04c śrāyā´ ráthes.u dhánvasu

5.053.05a yus.mā´kam . smā ráthām ánu mudé dadhe maruto jı̄radānavah.
5.053.05c vr.s.t.´ı̄ dyā´vo yat´ı̄r iva
5.053.06a ā´ yám . nárah. sudā´navo dadāśús.e diváh. kóśam ácucyavuh.
5.053.06c vı́ parjányam . sr.janti ródası̄ ánu dhánvanā yanti vr.s.t.áyah.
5.053.07a ´
tatr.dānāh. sı́ndhavah. ks.ódasā rájah. prá sasrur dhenávo yathā
5.053.07c syannā´ áśvā ivā´dhvano vimócane vı́ yád vártanta enyàh.
5.053.08a ā´ yāta maruto divá ā´ntáriks.ād amā´d utá
5.053.08c mā´va sthāta parāvátah.
5.053.09a mā´ vo rasā´nitabhā kúbhā krúmur mā´ vah. sı́ndhur nı́ rı̄ramat
5.053.09c mā´ vah. pári s.t.hāt saráyuh. purı̄s.ı́n.y asmé ´ı̄t sumnám astu vah.
5.053.10a tám . vah. śárdham . ráthānām. tves.ám. gan.ám mā´rutam . návyası̄nām
5.053.10c ánu prá yanti vr.s.t.áyah.
5.053.11a śárdham . -śardham . vrā´tam
. va es.ām . -vrātam. gan.ám
. -gan.am. suśastı́bhih.
5.053.11c ánu krāmema dhı̄tı́bhih.
5.053.12a kásmā adyá sújātāya rātáhavyāya prá yayuh.
5.053.12c enā´ yā´mena marútah.
5.053.13a yéna tokā´ya tánayāya dhānyàm b´ı̄jam . váhadhve áks.itam
5.053.13c asmábhyam . tád dhattana yád va ı̄ mahe rā´dho viśvā´yu saúbhagam
´
5.053.14a átı̄yāma nidás tiráh. svastı́bhir hitvā´vadyám árātı̄h.
5.053.14c vr.s.t.v´ı̄ śám. yór ā´pa usrı́ bhes.ajám . syā´ma marutah. sahá
5.053.15a sudeváh. samahāsati suv´ı̄ro naro marutah. sá mártyah.
5.053.15c yám . trā´yadhve syā´ma té
5.053.16a stuhı́ bhojā´n stuvató asya yā´mani rán.an gā´vo ná yávase
5.053.16c yatáh. pū ´rvām∗ iva sákhı̄m∗ r ánu hvaya girā´ gr.n.ı̄hi kāmı́nah.
(408)
5.054.01a prá śárdhāya mā´rutāya svábhānava imā´m . vā´cam anajā parvatacyúte
5.054.01c gharmastúbhe divá ā´ pr.s.t.hayájvane dyumnáśravase máhi nr.mn.ám arcata
5.054.02a prá vo marutas tavis.ā´ udanyávo vayovŕ. dho aśvayújah. párijrayah.
5.054.02c . vidyútā dádhati vā´śati tritáh. sváranty ā´po ’vánā párijrayah.
sám
5.054.03a vidyúnmahaso náro áśmadidyavo vā´tatvis.o marútah. parvatacyútah.
5.054.03c abdayā´ cin múhur ā´ hrādunı̄vŕ. ta stanáyadamā rabhasā´ údojasah.
5.054.04a vy àktū´n rudrā vy áhāni śikvaso vy àntáriks.am . vı́ rájām
. si dhūtayah.

211
5.054.04c vı́ yád ájrām∗ ájatha nā´va ı̄m . yathā vı́ durgā´n.i maruto nā´ha ris.yatha
5.054.05a tád vı̄ryàm . vo maruto mahitvanám . dı̄rghám . tatāna sū ´ryo ná yójanam
5.054.05c étā ná yā´me ágr.bhı̄taśocis.ó ’naśvadām . yán ny áyātanā girı́m
5.054.06a ábhrāji śárdho maruto yád arn.asám mós.athā vr.ks.ám . kapanéva vedhasah.
5.054.06c ádha smā no arámatim . sajos . asaś cáks. ur iva yántam ánu nes.athā sugám
5.054.07a ná sá jı̄yate maruto ná hanyate ná sredhati ná vyathate ná ris.yati
5.054.07c nā´sya rā´ya úpa dasyanti nótáya ŕ. s.im . vā yám . rā´jānam. vā sús.ūdatha
5.054.08a niyútvanto grāmajı́to yáthā náro ’ryamán.o ná marútah. kabandhı́nah.
5.054.08c pı́nvanty útsam . yád inā´so ásvaran vy ùndanti pr.thiv´ı̄m mádhvo ándhasā
5.054.09a pravátvatı̄yám pr.thiv´ı̄ marúdbhyah. pravátvatı̄ dyaúr bhavati prayádbhyah.
5.054.09c pravátvatı̄h. pathyā` antáriks.yāh. pravátvantah. párvatā jı̄rádānavah.
5.054.10a yán marutah. sabharasah. svarn.arah. sū ´rya údite mádathā divo narah.
5.054.10c ná vó ’śvāh. śrathayantā´ha sı́sratah. sadyó asyā´dhvanah. pārám aśnutha
5.054.11a ám . ses.u va r.s.t.áyah. patsú khādáyo váks.assu rukmā´ maruto ráthe śúbhah.
5.054.11c agnı́bhrājaso vidyúto gábhastyoh. śı́prāh. śı̄rs.ásu vı́tatā hiran.yáyı̄h.
5.054.12a tám . nā´kam aryó ágr.bhı̄taśocis.am . rúśat pı́ppalam maruto vı́ dhūnutha
5.054.12c sám acyanta vr.jánā´titvis.anta yát sváranti ghós.am . vı́tatam r.tāyávah.
5.054.13a yus.mā´dattasya maruto vicetaso rāyáh. syāma rathyò váyasvatah.
5.054.13c ná yó yúchati tis.yò yáthā divò ’smé rāranta marutah. sahasrı́n.am
5.054.14a yūyám . rayı́m maruta spārhávı̄ram . yūyám ŕ. s.im avatha sā´mavipram
5.054.14c yūyám árvantam bharatā´ya vā´jam . yūyám . dhattha rā´jānam . śrus.t.imántam

5.054.15a tád vo yāmi drávin.am . sadyaūtayo yénā svàr n.á tatánāma nā´˙ m r abhı́
5.054.15c idám . sú me maruto haryatā váco yásya tárema tárasā śatám . hı́māh.
(409)
5.055.01a práyajyavo marúto bhrā´jadr.s.t.ayo br.hád váyo dadhire rukmávaks.asah.
5.055.01c ´ı̄yante áśvaih. suyámebhir āśúbhih. śúbham . yātā´m ánu ráthā avr.tsata
5.055.02a svayám . dadhidhve távis.ı̄m . yáthā vidá br.hán mahānta urviyā´ vı́ rājatha
5.055.02c utā´ntáriks.am mamire vy ójasā śúbham . yātā´m ánu ráthā avr.tsata
5.055.03a sākám. jātāh. subhvàh. sākám uks.itāh. śriyé cid ā´ pratarám
´ ´ . vāvr.dhur nárah.
5.055.03c virokı́n.ah. sū ´ryasyeva raśmáyah. śúbham . yāt ´
ā m ánu ráthā avr.tsata
5.055.04a ābhūs.én.yam . vo maruto mahitvanám . didr.ks.én.yam ´ryasyeva cáks.an.am
. sū
´ ∗ ´
5.055.04c utó asmām amr.tatvé dadhātana śúbham . yātām ánu ráthā avr.tsata
5.055.05a úd ı̄rayathā marutah. samudrató yūyám . vr.s.t.ı́m
. vars.ayathā purı̄s.in.ah.
5.055.05c ná vo dasrā úpa dasyanti dhenávah. śúbham . yātā´m ánu ráthā avr.tsata

5.055.06a yád áśvān dhūrs.ú pŕ. s.atı̄r áyugdhvam . hiran.yáyān práty átkām ámugdhvam
5.055.06c vı́śvā ı́t spŕ. dho maruto vy àsyatha śúbham . yātā´m ánu ráthā avr.tsata
5.055.07a ´
ná párvatā ná nadyò varanta vo yátrācidhvam maruto gáchathéd u tát
5.055.07c utá dyā´vāpr.thiv´ı̄ yāthanā pári śúbham . yātā´m ánu ráthā avr.tsata
5.055.08a yát pūrvyám maruto yác ca nū ´tanam . yád udyáte vasavo yác ca śasyáte
5.055.08c vı́śvasya tásya bhavathā návedasah. śúbham . yātā´m ánu ráthā avr.tsata
5.055.09a mr.láta no maruto mā´ vadhis.t.anāsmábhyam . śárma bahulám . vı́ yantana
¯
212
5.055.09c ádhi stotrásya sakhyásya gātana śúbham. yātā´m ánu ráthā avr.tsata
5.055.10a yūyám asmā´n nayata vásyo áchā nı́r am
. hatı́bhyo maruto gr.n.ānā´h.
5.055.10c jus.ádhvam
. no havyádātim. yajatrā vayám . syāma pátayo rayı̄n.ā´m
(410)
5.056.01a ágne śárdhantam ā´ gan.ám pis.t.ám . rukmébhir añjı́bhih.
5.056.01c vı́śo adyá marútām áva hvaye diváś cid rocanā´d ádhi
5.056.02a yáthā cin mányase hr.dā´ tád ı́n me jagmur āśásah.
5.056.02c yé te nédis.t.ham . hávanāny āgáman tā´n vardha bhı̄másam . dr.śah.
5.056.03a ´
mı̄lhús.matı̄va pr.thiv ı̄ párāhatā mádanty ety asmád ā ´
¯
5.056.03c ŕ. ks.o ná vo marutah. śı́mı̄vām∗ ámo dudhró gaúr iva bhı̄mayúh.
5.056.04a nı́ yé rin.ánty ójasā vŕ. thā gā´vo ná durdhúrah.
5.056.04c áśmānam . cit svaryàm párvatam . girı́m prá cyāvayanti yā´mabhih.
5.056.05a út tis.t.ha nūnám es.ām . stómaih. sámuks.itānām
5.056.05c marútām purutámam ápūrvyam . gávām. sárgam iva hvaye
5.056.06a yuṅgdhvám . hy árus. ı̄ ráthe yu ṅgdhvám . ráthes.u rohı́tah.
5.056.06c yuṅgdhvám ´
. hárı̄ ajirā dhurı́ vól¯have váhis.t.hā dhurı́ vól¯have
5.056.07a utá syá vājy àrus.ás tuvis.ván.ir ihá sma dhāyi darśatáh.
5.056.07c mā´ vo yā´mes.u marutaś cirám . karat prá tám . ráthes.u codata
5.056.08a rátham ´
. nú mārutam . vayám ´
. śravasyúm ā huvāmahe
5.056.08c ā´ yásmin tasthaú surán.āni bı́bhratı̄ sácā marútsu rodas´ı̄
5.056.09a tám . vah. śárdham . ratheśúbham . tves.ám panasyúm ā´ huve
5.056.09c yásmin sújātā subhágā mahı̄yáte sácā marútsu mı̄lhus.´ı̄
¯
(411)
5.057.01a ā´ rudrāsa ı́ndravantah. sajós.aso hı́ran.yarathāh. suvitā´ya gantana
5.057.01c iyám . vo asmát práti haryate matı́s tr.s.n.áje ná divá útsā udanyáve
5.057.02a vā´śı̄manta r.s.t.imánto manı̄s.ı́n.ah. sudhánvāna ı́s.umanto nis.aṅgı́n.ah.
5.057.02c sváśvā stha suráthāh. pr.śnimātarah. svāyudhā´ maruto yāthanā śúbham
5.057.03a dhūnuthá dyā´m párvatān dāśús.e vásu nı́ vo vánā jihate yā´mano bhiyā´
5.057.03c kopáyatha pr.thiv´ı̄m pr.śnimātarah. śubhé yád ugrāh. pŕ. s.atı̄r áyugdhvam
5.057.04a vā´tatvis.o marúto vars.ánirn.ijo yamā´ iva súsadr.śah. supéśasah.
5.057.04c piśáṅgāśvā arun.ā´śvā arepásah. prátvaks.aso mahinā´ dyaúr ivorávah.
5.057.05a purudrapsā´ añjimántah. sudā´navas tves.ásam . dr.śo anavabhrárādhasah.
5.057.05c sujātā´so janús.ā rukmávaks.aso divó arkā´ amŕ. tam . nā´ma bhejire
5.057.06a r.s.t.áyo vo maruto ám . sayor ádhi sáha ójo bāhvór vo bálam . hitám
5.057.06c nr.mn.ā´ śı̄rs.ásv ā´yudhā ráthes.u vo vı́śvā vah. śr´ı̄r ádhi tanū
´s.u pipiśe
5.057.07a gómad áśvāvad ráthavat suv´ı̄ram . candrávad rā´dho maruto dadā nah.
5.057.07c práśastim . nah. kr.n.uta rudriyāso bhaks.ı̄yá vó ’vaso daı́vyasya
5.057.08a hayé náro máruto mr.látā nas túvı̄maghāso ámr.tā ŕ. tajñāh.
¯
5.057.08c sátyaśrutah. kávayo yúvāno bŕ. hadgirayo br.hád uks.ámān.āh.
(412)
5.058.01a tám u nūnám . stus.é gan.ám mā´rutam
. távis.ı̄mantam es.ām . návyası̄nām

213
5.058.01c yá āśvàśvā ámavad váhanta utéśire amŕ. tasya svarā´jah.
5.058.02a tves.ám . gan.ám . tavásam . khā´dihastam . dhúnivratam māyı́nam . dā´tivāram
5.058.02c mayobhúvo yé ámitā mahitvā´ vándasva vipra tuvirā´dhaso nā´˙ n
5.058.03a ā´ vo yantūdavāhā´so adyá vr.s.t.ı́m . yé vı́śve marúto junánti
5.058.03c ayám . yó agnı́r marutah. sámiddha etám . jus.adhvam . kavayo yuvānah.
5.058.04a yūyám . r´
ā jānam ı́ryam . jánāya vibhvatas tám
.. . janayathā yajatrāh.
5.058.04c yus.mád eti mus.t.ihā bāhújūto yus.mád sádaśvo marutah. suv´ı̄rah.
´
5.058.05a arā´ ivéd ácaramā áheva prá-pra jāyante ákavā máhobhih.
5.058.05c pŕ. śneh. putrā´ upamā´so rábhis.t.hāh. sváyā matyā´ marútah. sám mimiks.uh.
5.058.06a yát prā´yāsis.t.a pŕ. s.atı̄bhir áśvair vı̄lupavı́bhir maruto ráthebhih.
¯
5.058.06c ks.ódanta ā´po rin.até vánāny ávosrı́yo vr.s.abháh. krandatu dyaúh.
5.058.07a práthis.t.a yā´man pr.thiv´ı̄ cid es.ām bhárteva gárbham . svám ı́c chávo dhuh.
5.058.07c vā´tān hy áśvān dhury ā`yuyujré vars.ám . svédam. cakrire rudrı́yāsah.
5.058.08a hayé náro máruto mr.látā nas túvı̄maghāso ámr.tā ŕ. tajñāh.
¯
5.058.08c sátyaśrutah. kávayo yúvāno bŕ. hadgirayo br.hád uks.ámān.āh.
(413)
5.059.01a prá va spál akran suvitā´ya dāváné ’rcā divé prá pr.thivyā´ r.tám bhare
¯
5.059.01c uks.ánte áśvān tárus.anta ā´ rájó ’nu svám bhānúm . śrathayante arn.avaı́h.
5.059.02a ámād es.ām bhiyásā bhū ´mir ejati naúr ná pūrn.ā´ ks.arati vyáthir yat´ı̄
5.059.02c dūredŕ. śo yé citáyanta émabhir antár mahé vidáthe yetire nárah.
5.059.03a gávām iva śriyáse śŕ. ṅgam uttamám ´ryo ná cáks.ū rájaso visárjane
. sū
5.059.03c átyā iva subhvàś cā´rava sthana máryā iva śriyáse cetathā narah.
5.059.04a kó vo mahā´nti mahatā´m úd aśnavat kás kā´vyā marutah. kó ha paúm . syā
5.059.04c yūyám . ha bh ´
ū mim. kirán am
. . ná rejatha prá yád bháradhve suvit ´
ā ya dāváne
5.059.05a ´ ´
áśvā ivéd arus.āsah. sábandhavah. śūrā iva prayúdhah. prótá yuyudhuh.
5.059.05c máryā iva suvŕ. dho vāvr.dhur nárah. sū ´ryasya cáks.uh. prá minanti vr.s.t.ı́bhih.
5.059.06a té ajyes.t.hā´ ákanis.t.hāsa udbhı́dó ’madhyamāso máhasā vı́ vāvr.dhuh.
5.059.06c sujātā´so janús.ā pŕ. śnimātaro divó máryā ā´ no áchā jigātana
5.059.07a váyo ná yé śrén.ı̄h. paptúr ójasā´ntān divó br.hatáh. sā´nunas pári
5.059.07c áśvāsa es.ām ubháye yáthā vidúh. prá párvatasya nabhanū ´m∗ r acucyavuh.
5.059.08a mı́mātu dyaúr áditir vı̄táye nah. sám . dā´nucitrā us.áso yatantām
5.059.08c ā´cucyavur divyám . kóśam etá ŕ. s.e rudrásya marúto gr.n.ānā´h.
(414)
5.060.01a ´ı̄le agnı́m
. svávasam . námobhir ihá prasattó vı́ cayat kr.tám . nah.
¯
5.060.01c ráthair iva prá bhare vājayádbhih. pradaks.in.ı́n marútām . stómam r.dhyām
5.060.02a ´ā yé tasthúh. pŕ. s.atı̄s.u śrutā´su sukhés.u rudrā´ marúto ráthes.u
5.060.02c vánā cid ugrā jihate nı́ vo bhiyā´ pr.thiv´ı̄ cid rejate párvataś cit
5.060.03a párvataś cin máhi vr.ddhó bibhāya diváś cit sā´nu rejata svané vah.
5.060.03c yát kr´ı̄latha maruta r.s.t.imánta ā´pa iva sadhryàñco dhavadhve
¯
5.060.04a varā´ ivéd raivatā´so hı́ran.yair abhı́ svadhā´bhis tanvàh. pipiśre

214
5.060.04c śriyé śréyām . sas taváso ráthes.u satrā´ máhām ´s.u
. si cakrire tanū
5.060.05a ajyes.t.hā´so ákanis.t.hāsa eté sám bhrā´taro vāvr.dhuh. saúbhagāya
5.060.05c yúvā pitā´ svápā rudrá es.ām . sudúghā pŕ. śnih. sudı́nā marúdbhyah.
5.060.06a yád uttamé maruto madhyamé vā yád vāvamé subhagāso divı́ s.t.há
5.060.06c áto no rudrā utá vā nv àsyā´gne vittā´d dhavı́s.o yád yájāma
5.060.07a agnı́ś ca yán maruto viśvavedaso divó váhadhva úttarād ádhi s.n.úbhih.
5.060.07c té mandasānā´ dhúnayo riśādaso vāmám . dhatta yájamānāya sunvaté
5.060.08a ágne marúdbhih. śubháyadbhir ŕ. kvabhih. sómam piba mandasānó gan.aśrı́bhih.
5.060.08c pāvakébhir viśvaminvébhir āyúbhir vaı́śvānara pradı́vā ketúnā sajū ´h.
(415)
5.061.01a ké s.t.hā narah. śrés.t.hatamā yá éka-eka āyayá
5.061.01c paramásyāh. parāvátah.
5.061.02a kvà vó ’śvāh. kvā`bh´ı̄śavah. kathám . śeka kathā´ yaya
5.061.02c pr.s.t.hé sádo nasór yámah.
5.061.03a jagháne códa es.ām . vı́ sakthā´ni náro yamuh.
5.061.03c putrakr.thé ná jánayah.
5.061.04a párā vı̄rāsa etana máryāso bhádrajānayah.
5.061.04c agnitápo yáthā´satha
5.061.05a sánat sā´śvyam paśúm utá gávyam . śatā´vayam
5.061.05c śyāvā´śvastutāya yā´ dór vı̄rā´yopabárbr.hat
5.061.06a utá tvā str´ı̄ śáśı̄yası̄ pum . só bhavati vásyası̄
5.061.06c ádevatrād arādhásah.
5.061.07a vı́ yā´ jānā´ti jásurim . vı́ tŕ. s.yantam
. vı́ kāmı́nam
´
5.061.07c devatrā kr.n.uté mánah.
5.061.08a utá ghā némo ástutah. púmām∗ ı́ti bruve pan.ı́h.
5.061.08c sá vaı́radeya ı́t samáh.
5.061.09a utá me ’rapad yuvatı́r mamandús.ı̄ práti śyāvā´ya vartanı́m
5.061.09c vı́ róhitā purumı̄lhā´ya yematur vı́prāya dı̄rgháyaśase
¯
5.061.10a yó me dhenūnā´m . śatám . vaı́dadaśvir yáthā dádat
5.061.10c tarantá iva mam . hánā
5.061.11a yá ı̄m . váhanta āśúbhih. pı́banto madirám mádhu
5.061.11c átra śrávām . si dadhire
5.061.12a yés.ām . śriy ´
ā dhi ródası̄ vibhrā´jante ráthes.v ā´
5.061.12c divı́ rukmá ivopári
5.061.13a yúvā sá mā´ruto gan.ás tves.áratho ánedyah.
5.061.13c śubham . yā´vā´pratis.kutah.
5.061.14a kó veda nūnám es.ām . yátrā mádanti dhū ´tayah.
5.061.14c r.tájātā arepásah.
5.061.15a yūyám mártam . vipanyavah. pran.etā´ra itthā´ dhiyā´
´
5.061.15c śrótāro yāmahūtis.u
5.061.16a té no vásūni kā´myā puruścandrā´ riśādasah.

215
5.061.16c ā´ yajñiyāso vavr.ttana
5.061.17a etám me stómam ūrmye dārbhyā´ya párā vaha
5.061.17c gı́ro devi rath´ı̄r iva
5.061.18a utá me vocatād ı́ti sutásome ráthavı̄tau
5.061.18c ná kā´mo ápa veti me
5.061.19a es.á ks.eti ráthavı̄tir maghávā gómatı̄r ánu
5.061.19c párvates.v ápaśritah.
(416)
5.062.01a r.téna r.tám ápihitam . dhruvám . vām ´ryasya yátra vimucánty áśvān
. sū
5.062.01c dáśa śatā´ sahá tasthus tád ékam . devā´nām . śrés.t.ham . vápus.ām apaśyam
5.062.02a ´
tát sú vām mitrāvarun.ā mahitvám ı̄rmā tasthús.ı̄r áhabhir duduhre
5.062.02c vı́śvāh. pinvathah. svásarasya dhénā ánu vām ékah. pavı́r ā´ vavarta
5.062.03a ádhārayatam pr.thiv´ı̄m utá dyā´m mı́trarājānā varun.ā máhobhih.
5.062.03c vardháyatam ós.adhı̄h. pı́nvatam . gā´ áva vr.s.t.ı́m. sr.jatam . jı̄radānū
5.062.04a ā´ vām áśvāsah. suyújo vahantu yatáraśmaya úpa yantv arvā´k
5.062.04c ghr.tásya nirn.ı́g ánu vartate vām úpa sı́ndhavah. pradı́vi ks.aranti
5.062.05a ánu śrutā´m amátim . várdhad urv´ı̄m barhı́r iva yájus.ā ráks.amān.ā
5.062.05c námasvantā dhr.tadaks.ā´dhi gárte mı́trā´sāthe varun.élāsv antáh.
¯
5.062.06a ákravihastā sukŕ. te paraspā´ yám . trā´sāthe varun.él¯āsv antáh.
5.062.06c rā´jānā ks.atrám áhr.n.ı̄yamānā sahásrasthūn.am bibhr.thah. sahá dvaú
5.062.07a hı́ran.yanirn.ig áyo asya sthū ´n.ā vı́ bhrājate divy àśvā´janı̄va
5.062.07c bhadré ks.étre nı́mitā tı́lvile vā sanéma mádhvo ádhigartyasya
5.062.08a hı́ran.yarūpam us.áso vyùs.t.āv áyasthūn.am úditā sū ´ryasya
5.062.08c ´ā rohatho varun.a mitra gártam átaś caks.āthe áditim . dı́tim. ca
5.062.09a yád bám his
. .. . tham n ´
ā tivı́dhe sudānū áchidram . śárma bhuvanasya gopā
5.062.09c téna no mitrāvarun.āv avis.t.am . sı́s.āsanto jigı̄vā´m . sah. syāma
(417)
5.063.01a ŕ. tasya gopāv ádhi tis.t.hatho rátham . sátyadharmān.ā paramé vyòmani
5.063.01c ´
yám átra mitrāvarun.āvatho yuvám . tásmai vr.s.t.ı́r mádhumat pinvate diváh.
5.063.02a samrā´jāv asyá bhúvanasya rājatho mı́trāvarun.ā vidáthe svardŕ. śā
5.063.02c vr.s.t.ı́m. vām . rā´dho amr.tatvám ı̄mahe dyā´vāpr.thiv´ı̄ vı́ caranti tanyávah.
5.063.03a samrājā ugrā´ vr.s.abhā´ divás pátı̄ pr.thivyā´ mitrā´várun.ā vı́cars.an.ı̄
´
5.063.03c citrébhir abhraı́r úpa tis.t.hatho rávam . dyā´m . vars.ayatho ásurasya māyáyā
5.063.04a māyā vām mitrāvarun.ā divı́ śritā sūryo jyótiś carati citrám ā´yudham
´ ´ ´
5.063.04c tám abhrén.a vr.s.t.yā´ gūhatho divı́ párjanya drapsā´ mádhumanta ı̄rate
5.063.05a rátham . yuñjate marútah. śubhé sukhám ´ro ná mitrāvarun.ā gávis.t.is.u
. śū
5.063.05c rájām ´
. si citrā vı́ caranti tanyávo diváh. samrājā páyasā na uks.atam
5.063.06a vā´cam . sú mitrāvarun.āv ı́rāvatı̄m parjányaś citrā´m . vadati tvı́s.ı̄matı̄m
5.063.06c abhrā´ vasata marútah. sú māyáyā dyā´m . vars.ayatam arun.ā´m arepásam
5.063.07a ´
dhárman.ā mitrāvarun.ā vipaścitā vratā raks.ethe ásurasya māyáyā
5.063.07c r.téna vı́śvam bhúvanam ´ryam ā´ dhattho divı́ cı́tryam
. vı́ rājathah. sū . rátham

216
(418)
5.064.01a várun.am . vo riśā´dasam r.cā´ mitrám . havāmahe
5.064.01c pári vrajéva bāhvór jaganvā´m . sā svàrn.aram
´
5.064.02a tā bāhávā sucetúnā prá yantam asmā árcate
5.064.02c śévam . hı́ jāryàm . vām . vı́śvāsu ks.ā´su jóguve
5.064.03a yán nūnám aśyām ´ . gátim mitrásya yāyām pathā´
5.064.03c ásya priyásya śárman.y áhim . sānasya saścire
5.064.04a yuvā´bhyām mitrāvarun.opamám . dheyām r.cā´
5.064.04c yád dha ks.áye maghónām . stotn.ā´m. ca spūrdháse
5.064.05a ā´ no mitra sudı̄tı́bhir várun.aś ca sadhástha ā´
5.064.05c své ks.áye maghónām . sákhı̄nām . ca vr.dháse
5.064.06a yuvám . no yés. u varun . a ks. atrám br.hác ca bibhr.tháh.
5.064.06c urú n.o vā´jasātaye kr.tám . rāyé svastáye
´
5.064.07a uchántyām me yajatā deváks.atre rúśadgavi
5.064.07c sutám . sómam . ná hastı́bhir ā´ pad.bhı́r dhāvatam . narā bı́bhratāv arcanā´nasam
(419)
5.065.01a yáś cikéta sá sukrátur devatrā´ sá bravı̄tu nah.
5.065.01c várun.o yásya darśató mitró vā vánate gı́rah.
5.065.02a tā´ hı́ śrés.t.havarcasā rā´jānā dı̄rghaśrúttamā
5.065.02c tā´ sátpatı̄ r.tāvŕ. dha r.tā´vānā jáne-jane
5.065.03a tā´ vām iyānó ’vase pū ´rvā úpa bruve sácā
5.065.03c sváśvāsah. sú cetúnā vā´jām∗ abhı́ prá dāváne
5.065.04a mitró am . hóś cid ā´d urú ks.áyāya gātúm . vanate
´
5.065.04c mitrásya hı́ pratūrvatah. sumatı́r ásti vidhatáh.
5.065.05a vayám mitrásyā´vasi syā´ma sapráthastame
5.065.05c anehásas tvótayah. satrā´ várun.aśes.asah.
5.065.06a yuvám mitremám . jánam . yátathah. sám . ca nayathah.
5.065.06c mā´ maghónah. pári khyatam mó asmā´kam ŕ. s.ı̄n.ām . gopı̄thé na urus.yatam
(420)
5.066.01a ā´ cikitāna sukrátū devaú marta riśā´dasā
5.066.01c várun.āya r.tápeśase dadhı̄tá práyase mahé
5.066.02a tā´ hı́ ks.atrám ávihrutam . samyág asuryàm ā´śāte
5.066.02c ádha vratéva mā´nus.am . svàr n.á dhāyi darśatám
5.066.03a tā vām és.e ráthānām urv´ı̄m
´ . gávyūtim es.ām
5.066.03c rātáhavyasya sus.t.utı́m . dadhŕ . k stómair manāmahe
5.066.04a ádhā hı́ kā´vyā yuvám . dáks.asya pūrbhı́r adbhutā
5.066.04c nı́ ketúnā jánānām . cikéthe pūtadaks.asā
5.066.05a tád r.tám pr.thivi br.hác chravaes.á ŕ. s.ı̄n.ām
5.066.05c jrayasānā´v áram pr.thv áti ks.aranti yā´mabhih.
5.066.06a ā´ yád vām ı̄yacaks.asā mı́tra vayám . ca sūráyah.
5.066.06c vyácis.t.he bahupā´yye yátemahi svarā´jye

217
(421)
5.067.01a bál itthā´ deva nis.kr.tám ā´dityā yajatám br.hát
¯
5.067.01c várun.a mı́trā´ryaman várs.is.t.ham . ks.atrám āśāthe
5.067.02a ´ā yád yónim . hiran.yáyam . várun.a mı́tra sádathah.
5.067.02c dhartā´rā cars.an.ı̄nā´m . yantám . sumnám . riśādasā
5.067.03a vı́śve hı́ viśvávedaso várun.o mitró aryamā´
5.067.03c vratā´ padéva saścire pā´nti mártyam . ris.áh.
5.067.04a té hı́ satyā´ r.taspŕ. śa r.tā´vāno jáne-jane
5.067.04c sunı̄thā´sah. sudā´navo ’m . hóś cid urucákrayah.
5.067.05a kó nú vām mitrā´stuto várun.o vā tanū ´nām
5.067.05c tát sú vām és.ate matı́r átribhya és.ate matı́h.
(422)
5.068.01a prá vo mitrā´ya gāyata várun.āya vipā´ girā´
5.068.01c máhiks.atrāv r.tám br.hát
5.068.02a samrā´jā yā´ ghr.táyonı̄ mitráś cobhā´ várun.aś ca
5.068.02c devā´ devés.u praśastā´
5.068.03a tā´ nah. śaktam pā´rthivasya mahó rāyó divyásya
5.068.03c máhi vām . ks.atrám . devés.u
5.068.04a r.tám r.téna sápantes.irám . dáks.am āśāte
5.068.04c adrúhā devaú vardhete
5.068.05a vr.s.t.ı́dyāvā rı̄tyā`pes.ás pátı̄ dā´numatyāh.
5.068.05c br.hántam . gártam āśāte
(423)
5.069.01a tr´ı̄ rocanā´ varun.a tr´ı̄m∗ r utá dyū ´n tr´ı̄n.i mitra dhārayatho rájām . si
5.069.01c vāvr.dhānā´v amátim . . ks atrı́yasy ´
ā nu vratám . ráks . amān. āv ajuryám
5.069.02a ı́rāvatı̄r varun.a dhenávo vām mádhumad vām . sı́ndhavo mitra duhre
5.069.02c ´
tráyas tasthur vr.s.abhāsas tisr.n.ām ´ . dhis.án.ānām ´
. retodhā vı́ dyumántah.
5.069.03a prātár dev´ı̄m áditim . johavı̄mi madhyám . dina ´ryasya
úditā sū
5.069.03c ´
rāyé mitrāvarun.ā sarvátātéle tokāya tánayāya śám . yóh.
¯
5.069.04a yā´ dhartā´rā rájaso rocanásyotā´dityā´ divyā´ pā´rthivasya
5.069.04c ná vām . devā´ amŕ. tā ā´ minanti vratā´ni mitrāvarun.ā dhruvā´n.i
(424)
5.070.01a purūrún.ā cid dhy ásty ávo nūnám . vām
. varun.a
5.070.01c mı́tra vám . si vām
. sumatı́m
5.070.02a tā´ vām. samyág adruhvān.és.am aśyāma dhā´yase
5.070.02c vayám . té rudrā syāma
5.070.03a pātám . no rudrā pāyúbhir utá trāyethām . sutrātrā´
5.070.03c turyā´ma dásyūn tanū ´bhih.
5.070.04a mā´ kásyādbhutakratū yaks.ám bhujemā tanū ´bhih.
5.070.04c ´ ´
mā śés.asā mā tánasā
(425)

218
5.071.01a ā´ no gantam . riśādasā várun.a mı́tra barhán.ā
5.071.01c úpemám . c ´
ā rum adhvarám
5.071.02a vı́śvasya hı́ pracetasā várun.a mı́tra rā´jathah.
5.071.02c ı̄śānā´ pipyatam . dhı́yah.
5.071.03a úpa nah. sutám ā´ gatam . várun.a mı́tra dāśús.ah.
5.071.03c asyá sómasya pı̄táye
(426)
5.072.01a ā´ mitré várun.e vayám
. gı̄rbhı́r juhumo atrivát
5.072.01c nı́ barhı́s.i sadatam. sómapı̄taye
5.072.02a vraténa stho dhruváks.emā dhárman.ā yātayájjanā
5.072.02c nı́ barhı́s.i sadatam. sómapı̄taye
5.072.03a mitráś ca no várun.aś ca jus.étām
. yajñám is.t.áye
5.072.03c nı́ barhı́s.i sadatām
. sómapı̄taye
(427)
5.073.01a yád adyá stháh. parāváti yád arvāváty aśvinā
5.073.01c yád vā purū ´ purubhujā yád antáriks.a ā´ gatam
5.073.02a ihá tyā´ purubhū ´tamā purū ´ dám . sām. si bı́bhratā
5.073.02c varasyā´ yāmy ádhrigū huvé tuvı́s.t.amā bhujé
5.073.03a ı̄rmā´nyád vápus.e vápuś cakrám . ráthasya yemathuh.
5.073.03c páry anyā´ nā´hus.ā yugā´ mahnā´ rájām . si dı̄yathah.
5.073.04a tád ū s.ú vām enā´ kr.tám . vı́śvā yád vām ánu s.t.áve
5.073.04c ´ ´
nānā jātāv arepásā sám asmé bándhum éyathuh.
5.073.05a ā´ yád vām. sūryā´ rátham . tı́s.t.had raghus.yádam . sádā
5.073.05c ´ ´
pári vām arus.ā váyo ghr.n.ā varanta ātápah.
5.073.06a yuvór átriś ciketati nárā sumnéna cétasā
5.073.06c gharmám . yád vām arepásam . nā´satyāsnā´ bhuran.yáti
5.073.07a ugró vām . kakuhó yayı́h. śr.n.vé yā´mes.u sam . tanı́h.
5.073.07c yád vām . dám. sobhir aśvin´
ā trir narāvavártati
5.073.08a mádhva ū s.ú madhūyuvā rúdrā sı́s.akti pipyús.ı̄
5.073.08c yát samudrā´ti párs.athah. pakvā´h. pŕ. ks.o bharanta vām
5.073.09a satyám ı́d vā´ u aśvinā yuvā´m āhur mayobhúvā
5.073.09c tā´ yā´man yāmahū ´tamā yā´mann ā´ mr.layáttamā
¯
5.073.10a imā´ bráhmān.i várdhanāśvı́bhyām . santu śám . tamā
´ ∗ ´
5.073.10c yā táks.āma ráthām ivāvocāma br.hán námah.
(428)
5.074.01a ´s.t.ho devāv aśvinādyā´ divó manāvasū
kū
5.074.01c tác chravatho vr.s.an.vasū átrir vām ā´ vivāsati
5.074.02a kúha tyā´ kúha nú śrutā´ divı́ devā´ nā´satyā
5.074.02c kásminn ā´ yatatho jáne kó vām . nad´ı̄nām . sácā
5.074.03a kám. yāthah. kám. ha gachathah. kám áchā yuñjāthe rátham
5.074.03c kásya bráhmān.i ran.yatho vayám . vām uśması̄s.t.áye

219
5.074.04a paurám . cid dhy ùdaprútam paúra paurā´ya jı́nvathah.
5.074.04c yád ı̄m . gr.bhı̄tátātaye sim . hám iva druhás padé
5.074.05a prá cyávānāj jujurús.o vavrı́m átkam . ná muñcathah.
´ ´
5.074.05c yúvā yádı̄ kr.tháh. púnar ā kāmam r.n.ve vadhvàh.
5.074.06a ásti hı́ vām ihá stotā´ smási vām . sam . dŕ. śi śriyé
´ ´
5.074.06c nū śrutám ma ā gatam ávobhir vājinı̄vasū
5.074.07a kó vām adyá purūn.ā´m ā´ vavne mártyānām
5.074.07c kó vı́pro vipravāhasā kó yajñaı́r vājinı̄vasū
5.074.08a ā´ vām. rátho ráthānām . yés.t.ho yātv aśvinā
5.074.08c purū´ cid asmayús tirá āṅgūs.ó mártyes.v ā´
5.074.09a śám ū s.ú vām madhūyuvāsmā´kam astu carkr.tı́h.
5.074.09c arvācı̄nā´ vicetasā vı́bhih. śyenéva dı̄yatam
5.074.10a áśvinā yád dha kárhi cic chuśrūyā´tam imám . hávam
5.074.10c vásvı̄r ū s.ú vām bhújah. pr.ñcánti sú vām pŕ. cah.
(429)
5.075.01a práti priyátamam . rátham . vŕ. s.an.am . vasuvā´hanam
5.075.01c stotā´ vām aśvināv ŕ. s.i stómena práti bhūs.ati mā´dhvı̄ máma śrutam . hávam
5.075.02a atyā´yātam aśvinā tiró vı́śvā ahám . sánā
5.075.02c dásrā hı́ran.yavartanı̄ sús.umnā sı́ndhuvāhasā mā´dhvı̄ máma śrutam . hávam
5.075.03a ā´ no rátnāni bı́bhratāv áśvinā gáchatam . yuvám
5.075.03c rúdrā hı́ran.yavartanı̄ jus.ān.ā´ vājinı̄vasū mā´dhvı̄ máma śrutam . hávam
5.075.04a sus.t.úbho vām ´
. vr.s.an.vasū ráthe vān.ı̄cy āhitā´
5.075.04c utá vām . kakuhó mr.gáh. pŕ. ks.ah. kr.n.oti vāpus.ó mā´dhvı̄ máma śrutam . hávam
´
5.075.05a bodhı́nmanasā rathyès.irā havanaśrútā
5.075.05c vı́bhiś cyávānam aśvinā nı́ yātho ádvayāvinam mā´dhvı̄ máma śrutam . hávam
5.075.06a ā´ vām. narā manoyújó ’śvāsah. prus.itápsavah.
5.075.06c váyo vahantu pı̄táye sahá sumnébhir aśvinā mā´dhvı̄ máma śrutam . hávam
5.075.07a áśvināv éhá gachatam . n ´
ā satyā m ´
ā vı́ venatam
5.075.07c tiráś cid aryayā´ pári vartı́r yātam adābhyā mā´dhvı̄ máma śrutam . hávam
5.075.08a asmı́n yajñé adābhyā jaritā´ram . śubhas patı̄
5.075.08c avasyúm aśvinā yuvám gr
. .. n ántam úpa bhūs.atho mā´dhvı̄ máma śrutam . hávam
´ ´
5.075.09a ábhūd us.ā rúśatpaśur āgnı́r adhāyy r.tvı́yah.
5.075.09c áyoji vām . vr.s.an.vasū rátho dasrāv ámartyo mā´dhvı̄ máma śrutam . hávam
(430)
5.076.01a ā´ bhāty agnı́r us.ásām ánı̄kam úd vı́prān.ām . devayā´ vā´co asthuh.
5.076.01c arvā´ñcā nūnám . rathyehá yātam pı̄pivā´m . sam aśvinā gharmám ácha
5.076.02a ná sam ´
. skr.tám prá mimı̄to gámis.t.hānti nūnám aśvı́nópastutehá
5.076.02c dı́vābhipitvé ’vasā´gamis.t.hā práty ávartim . dāśús.e śámbhavis.t.hā
5.076.03a utā´ yātam . sam . gavé prātár áhno madhyám ´ryasya
. dina úditā sū
5.076.03c dı́vā náktam ávasā śám ´
. tamena nédānı̄m pı̄tı́r aśvı́nā tatāna ´
5.076.04a idám . hı́ vām pradı́vi sth ā´nam óka imé gr.hā´ aśvinedám . duron.ám

220
5.076.04c ā´ no divó br.hatáh. párvatād ā´dbhyó yātam ı́s.am ū´rjam. váhantā
5.076.05a sám aśvı́nor ávasā nū´tanena mayobhúvā suprán.ı̄tı̄ gamema
5.076.05c ā´ no rayı́m
. vahatam ótá vı̄rā´n ā´ vı́śvāny amr.tā saúbhagāni
(431)
5.077.01a prātaryā´vān.ā prathamā´ yajadhvam purā´ gŕ. dhrād árarus.ah. pibātah.
5.077.01c prātár hı́ yajñám aśvı́nā dadhā´te prá śam . santi kaváyah. pūrvabhā´jah.
5.077.02a prātár yajadhvam aśvı́nā hinota ná sāyám asti devayā´ ájus.t.am
5.077.02c utā´nyó asmád yajate vı́ cā´vah. pū ´rvah.-pūrvo yájamāno vánı̄yān
5.077.03a hı́ran.yatvaṅ mádhuvarn.o ghr.tásnuh. pŕ. ks.o váhann ā´ rátho vartate vām
5.077.03c mánojavā aśvinā vā´taram . hā yénātiyāthó duritā´ni vı́śvā
5.077.04a ´
yó bhūyis.t.ham ´
. nāsatyābhyām . vivés.a cánis.t.ham pitvó rárate vibhāgé
5.077.04c sá tokám asya pı̄parac chámı̄bhir ánūrdhvabhāsah. sádam ı́t tuturyāt
5.077.05a ´tanena mayobhúvā suprán.ı̄tı̄ gamema
sám aśvı́nor ávasā nū
5.077.05c ´ā no rayı́m . vahatam ótá vı̄rā´n ā´ vı́śvāny amr.tā saúbhagāni
(432)
5.078.01a áśvināv éhá gachatam . nā´satyā mā´ vı́ venatam

5.078.01c ham . sā´v iva patatam ā´ sutā´m úpa
5.078.02a áśvinā harin.ā´v iva gaurā´v ivā´nu yávasam

5.078.02c ham . sā´v iva patatam ā´ sutā´m úpa
5.078.03a áśvinā vājinı̄vasū jus.éthām . yajñám is.t.áye

5.078.03c ham . sā´v iva patatam ā´ sutā´m úpa
5.078.04a átrir yád vām avaróhann r.b´ı̄sam ájohavı̄n nā´dhamāneva yós.ā
5.078.04c śyenásya cij jávasā nū ´tanenā´gachatam aśvinā śám . tamena
5.078.05a ´
vı́ jihı̄s.va vanaspate yónih. sūs.yantyā iva
5.078.05c śrutám me aśvinā hávam . saptávadhrim . ca muñcatam
5.078.06a bhı̄tā´ya nā´dhamānāya ŕ. s.aye saptávadhraye
5.078.06c māyā´bhir aśvinā yuvám . vr.ks.ám. sám
. ca vı́ cācathah.
5.078.07a yáthā vā´tah. pus.karı́n.ı̄m. sami ṅgáyati sarvátah.
5.078.07c ´
evā te gárbha ejatu niraı́tu dáśamāsyah.
5.078.08a yáthā vā´to yáthā vánam . yáthā samudrá éjati
5.078.08c evā´ tvám . daśamāsya sahā´vehi jarā´yun.ā
5.078.09a ´
dáśa māsāñ chaśayānáh. kumāró ádhi mātári
5.078.09c niraı́tu jı̄vó áks.ato jı̄vó j´ı̄vantyā ádhi
(433)
5.079.01a mahé no adyá bodhayós.o rāyé divı́tmatı̄
5.079.01c yáthā cin no ábodhayah. satyáśravasi vāyyé sújāte áśvasūnr.te
5.079.02a yā´ sunı̄thé śaucadrathé vy aúcho duhitar divah.
5.079.02c sā´ vy ùcha sáhı̄yasi satyáśravasi vāyyé sújāte áśvasūnr.te
5.079.03a sā´ no adyā´bharádvasur vy ùchā duhitar divah.
5.079.03c yó vy aúchah. sáhı̄yasi satyáśravasi vāyyé sújāte áśvasūnr.te
5.079.04a abhı́ yé tvā vibhāvari stómair gr.n.ánti váhnayah.

221
5.079.04c maghaı́r maghoni suśrı́yo dā´manvantah. surātáyah. sújāte áśvasūnr.te
5.079.05a yác cid dhı́ te gan.ā´ imé chadáyanti magháttaye
5.079.05c pári cid vás.t.ayo dadhur dádato rā´dho áhrayam . sújāte áśvasūnr.te
5.079.06a aı́s.u dhā vı̄rávad yáśa ús.o maghoni sūrı́s.u
5.079.06c yé no rā´dhām . sy áhrayā maghávāno árāsata sújāte áśvasūnr.te
5.079.07a tébhyo dyumnám br.hád yáśa ús.o maghony ā´ vaha
5.079.07c yé no rā´dhām . sy áśvyā gavyā´ bhájanta sūráyah. sújāte áśvasūnr.te
5.079.08a utá no gómatı̄r ı́s.a ā´ vahā duhitar divah.
5.079.08c sākám. sū ´ryasya raśmı́bhih. śukraı́h. śócadbhir arcı́bhih. sújāte áśvasūnr.te
5.079.09a vy ùchā duhitar divo mā´ cirám . tanuthā ápah.
5.079.09c nét tvā stenám . yáthā ripúm ´ro arcı́s.ā sújāte áśvasūnr.te
. tápāti sū
5.079.10a etā´vad véd us.as tvám bhū ´yo vā dā´tum arhasi
5.079.10c yā´ stotŕ. bhyo vibhāvary uchántı̄ ná pram´ı̄yase sújāte áśvasūnr.te
(434)
5.080.01a dyutádyāmānam br.hat´ı̄m r.téna r.tā´varı̄m arun.ápsum . vibhāt´ı̄m
5.080.01c ´
dev ı̄ m us.ásam . svàr āváhantı̄m práti vı́prāso matı́bhir jarante
5.080.02a es.ā´ jánam. darśatā´ bodháyantı̄ sugā´n patháh. kr.n.vat´ı̄ yāty ágre
5.080.02c br.hadrathā´ br.hat´ı̄ viśvaminvós.ā´ jyótir yachaty ágre áhnām
5.080.03a es.ā´ góbhir arun.ébhir yujānā´sredhantı̄ rayı́m áprāyu cakre
5.080.03c pathó rádantı̄ suvitā´ya dev´ı̄ purus.t.utā´ viśvávārā vı́ bhāti
5.080.04a es.ā´ vyènı̄ bhavati dvibárhā āvis.kr.n.vānā´ tanvàm purástāt
5.080.04c r.tásya pánthām ánv eti sādhú prajānat´ı̄va ná dı́śo mināti
5.080.05a es.ā´ śubhrā´ ná tanvò vidānórdhvéva snāt´ı̄ dr.śáye no asthāt
5.080.05c ápa dvés.o bā´dhamānā támām . sy us.ā´ divó duhitā´ jyótis.ā´gāt
5.080.06a es.ā´ pratı̄c´ı̄ duhitā´ divó nā´˙ n yós.eva bhadrā´ nı́ rin.ı̄te ápsah.
5.080.06c vyūrn.vat´ı̄ dāśús.e vā´ryān.i púnar jyótir yuvatı́h. pūrváthākah.
(435)
5.081.01a yuñjáte mána utá yuñjate dhı́yo vı́prā vı́prasya br.ható vipaścı́tah.
5.081.01c vı́ hótrā dadhe vayunāvı́d éka ı́n mah´ı̄ devásya savitúh. páris.t.utih.
5.081.02a vı́śvā rūpā´n.i práti muñcate kavı́h. prā´sāvı̄d bhadrám . dvipáde cátus.pade
5.081.02c vı́ nā´kam akhyat savitā´ váren.yó ’nu prayā´n.am us.áso vı́ rājati
5.081.03a yásya prayā´n.am ánv anyá ı́d yayúr devā´ devásya mahimā´nam ójasā
5.081.03c yáh. pā´rthivāni vimamé sá étaśo rájām . si deváh. savitā´ mahitvanā´
5.081.04a utá yāsi savitas tr´ı̄n.i rocanótá sū ´ryasya raśmı́bhih. sám ucyasi
5.081.04c utá rā´trı̄m ubhayátah. párı̄yasa utá mitró bhavasi deva dhármabhih.
5.081.04a utéśis.e prasavásya tvám éka ı́d utá pūs.ā´ bhavasi deva yā´mabhih.
5.081.04c utédám . vı́śvam bhúvanam . vı́ rājasi śyāvā´śvas te savita stómam ānaśe
(436)
5.082.01a tát savitúr vr.n.ı̄mahe vayám
. devásya bhójanam
5.082.01c . sarvadhā´tamam
śrés.t.ham . túram bhágasya dhı̄mahi

222
5.082.02a ásya hı́ sváyaśastaram . savitúh. kác caná priyám
5.082.02c ná minánti svarā´jyam
5.082.03a sá hı́ rátnāni dāśús.e suvā´ti savitā´ bhágah.
5.082.03c tám bhāgám . citrám ı̄mahe
5.082.04a adyā´ no deva savitah. prajā´vat sāvı̄h. saúbhagam
5.082.04c párā dus.vápnyam . suva
5.082.05a vı́śvāni deva savitar duritā´ni párā suva
5.082.05c yád bhadrám . tán na ā´ suva
5.082.06a ánāgaso áditaye devásya savitúh. savé
5.082.06c vı́śvā vāmā´ni dhı̄mahi
5.082.07a ā´ viśvádevam . sátpatim . sūktaı́r adyā´ vr.n.ı̄mahe
5.082.07c satyásavam . savitā´ram
5.082.08a yá imé ubhé áhanı̄ purá éty áprayuchan
5.082.08c svādh´ı̄r deváh. savitā´
5.082.09a yá imā´ vı́śvā jātā´ny āśrāváyati ślókena
5.082.09c prá ca suvā´ti savitā´
(437)
5.083.01a áchā vada tavásam . gı̄rbhı́r ābhı́ stuhı́ parjányam . námasā´ vivāsa
5.083.01c kánikradad vr.s.abhó jı̄rádānū réto dadhāty ós.adhı̄s.u gárbham
5.083.02a vı́ vr.ks.ā´n hanty utá hanti raks.áso vı́śvam bibhāya bhúvanam mahā´vadhāt
5.083.02c utā´nāgā ı̄s.ate vŕ. s.n.yāvato yát parjánya stanáyan hánti dus.kŕ. tah.
5.083.03a rath´ı̄va káśayā´śvām∗ abhiks.ipánn āvı́r dūtā´n kr.n.ute vars.yā`m∗ áha
5.083.03c dūrā´t sim . hásya stanáthā úd ı̄rate yát parjányah. kr.n.uté vars.yàm . nábhah.
5.083.04a ´ ´
prá vātā vānti patáyanti vidyúta úd ós.adhı̄r jı́hate pı́nvate svàh.
5.083.04c ı́rā vı́śvasmai bhúvanāya jāyate yát parjányah. pr.thiv´ı̄m . rétasā´vati
5.083.05a yásya vraté pr.thiv´ı̄ nánnamı̄ti yásya vraté śaphávaj járbhurı̄ti
5.083.05c yásya vratá ós.adhı̄r viśvárūpāh. sá nah. parjanya máhi śárma yacha
5.083.06a divó no vr.s.t.ı́m maruto rarı̄dhvam prá pinvata vŕ. s.n.o áśvasya dhā´rāh.
5.083.06c arvā´ṅ eténa stanayitnúnéhy apó nis.iñcánn ásurah. pitā´ nah.
5.083.07a abhı́ kranda stanáya gárbham ā´ dhā udanvátā pári dı̄yā ráthena
5.083.07c dŕ. tim
. sú kars.a vı́s.itam . nyàñcam . samā´ bhavantūdváto nipādā´h.
5.083.08a ´
mahāntam . kóśam úd acā nı́ s.iñca syándantām . kulyā´ vı́s.itāh. purástāt
5.083.08c ghr.téna dyā´vāpr.thiv´ı̄ vy ùndhi suprapān.ám bhavatv aghnyā´bhyah.
5.083.09a yát parjanya kánikradat stanáyan hám . si dus.kŕ. tah.
5.083.09c prátı̄dám . vı́ ś vam modate yát kı́m. ca pr . thivyā´m ádhi
5.083.10a ávars.ı̄r vars.ám úd u s.ū ´ gr.bhāyā´kar dhánvāny átyetavā´ u
5.083.10c ájı̄jana ós.adhı̄r bhójanāya kám utá prajā´bhyo ’vido manı̄s.ā´m
(438)
5.084.01a bál itthā´ párvatānām
. khidrám bibhars.i pr.thivi
¯ ´ ´
5.084.01c prá yā bhūmim pravatvati mahnā´ jinós.i mahini
5.084.02a stómāsas tvā vicārin.i práti s.t.obhanty aktúbhih.

223
5.084.02c prá yā´ vā´jam . ná hés.antam perúm ásyasy arjuni
5.084.03a dr.lhā´ cid yā´ vánaspátı̄n ks.mayā´ dárdhars.y ójasā
¯
5.084.03c yát te abhrásya vidyúto divó várs.anti vr.s.t.áyah.
(439)
5.085.01a prá samrā´je br.hád arcā gabhı̄rám bráhma priyám . várun.āya śrutā´ya
´
5.085.01c vı́ yó jaghāna śamitéva cármopastı́re pr.thiv ı̄ m ´ ´
. sūryāya
5.085.02a vánes.u vy àntáriks.am . tatāna v´
ā jam árvatsu páya usrı́yāsu
5.085.02c hr.tsú krátum . várun.o apsv àgnı́m . divı́ sū´ryam adadhāt sómam ádrau
´
5.085.03a nı̄c ı̄ nabāram . várun.ah. kávandham prá sasarja ródası̄ antáriks.am
5.085.03c téna vı́śvasya bhúvanasya rā´jā yávam . ná vr.s.t.ı́r vy ùnatti bhū ´ma
´ ´
5.085.04a unátti bhūmim pr.thiv ı̄ m utá dyām ´ ´
. yadā dugdhám . várun.o vás.t.y ā´d ı́t
5.085.04c sám abhrén.a vasata párvatāsas tavis.ı̄yántah. śrathayanta vı̄rā´h.
5.085.05a imā´m ū s.v ā`surásya śrutásya mah´ı̄m māyā´m . várun.asya prá vocam

5.085.05c māneneva tasthivām antáriks.e vı́ yó mamé pr.thiv´ı̄m
´ ´ ´ryen.a
. sū
5.085.06a imā´m ū nú kavı́tamasya māyā´m mah´ı̄m . devásya nákir ā´ dadhars.a
5.085.06c ékam ´
. yád udnā ná pr.n.ánty énı̄r āsiñcántı̄r avánayah. samudrám
5.085.07a aryamyàm . varun.a mitryàm . vā sákhāyam . vā sádam ı́d bhrā´taram . vā
5.085.07c veśám . vā nı́tyam . varun.ā´ran.am . vā yát sı̄m ā´gaś cakr.mā´ śiśráthas tát
´
5.085.08a kitavāso yád riripúr ná dı̄vı́ yád vā ghā satyám utá yán ná vidmá
5.085.08c sárvā tā´ vı́ s.ya śithiréva devā´dhā te syāma varun.a priyā´sah.
(440)
5.086.01a ı́ndrāgnı̄ yám ávatha ubhā´ vā´jes.u mártyam
5.086.01c dr.lhā´ cit sá prá bhedati dyumnā´ vā´n.ı̄r iva tritáh.
¯
5.086.02a yā´ pŕ. tanāsu dus.t.árā yā´ vā´jes.u śravā´yyā
5.086.02c yā´ páñca cars.an.´ı̄r abh`ı̄ndrāgn´ı̄ tā´ havāmahe
5.086.03a táyor ı́d ámavac chávas tigmā´ didyún maghónoh.
5.086.03c práti drún.ā gábhastyor gávām . vr.traghná és.ate
5.086.04a tā´ vām és.e ráthānām indrāgn´ı̄ havāmahe
5.086.04c pátı̄ turásya rā´dhaso vidvā´m . sā gı́rvan.astamā
5.086.05a tā´ vr.dhántāv ánu dyū ´n mártāya devā´v adábhā
5.086.05c árhantā cit puró dadhé ’m . śeva devā´v árvate
5.086.06a evéndrāgnı́bhyām áhāvi havyám . śūs.yàm. ghr.tám . ná pūtám ádribhih.
5.086.06c tā´ sūrı́s.u śrávo br.hád rayı́m gr
. .. n átsu didhr . tam ı́s
. am. gr.n.átsu didhr.tam
(441)
5.087.01a prá vo mahé matáyo yantu vı́s.n.ave marútvate girijā´ evayā´marut
5.087.01c prá śárdhāya práyajyave sukhādáye taváse bhandádis.t.aye dhúnivratāya śávase
5.087.02a prá yé jātā´ mahinā´ yé ca nú svayám prá vidmánā bruváta evayā´marut
5.087.02c krátvā tád vo maruto nā´dhŕ. s.e śávo dānā´ mahnā´ tád es.ām ádhr.s.t.āso nā´drayah.
5.087.03a prá yé divó br.hatáh. śr.n.viré girā´ suśúkvānah. subhvà evayā´marut
5.087.03c ná yés.ām ı́rı̄ sadhástha ´ı̄s.t.a ā´m∗ agnáyo ná svávidyutah. prá syandrā´so
dhúnı̄nām

224
5.087.04a sá cakrame maható nı́r urukramáh. samānásmāt sádasa evayā´marut
5.087.04c yadā´yukta tmánā svā´d ádhi s.n.úbhir vı́s.pardhaso vı́mahaso jı́gāti śévr.dho
nŕ. bhih.
5.087.05a svanó ná vó ’mavān rejayad vŕ. s.ā tves.ó yayı́s tavis.á evayā´marut
5.087.05c yénā sáhanta r.ñjáta svárocis.a sthā´raśmāno hiran.yáyāh. svāyudhā´sa is.mı́n.ah.
5.087.06a apāró vo mahimā´ vr.ddhaśavasas tves.ám . śávo ’vatv evayā´marut
5.087.06c sthā´tāro hı́ prásitau sam. dŕ. śi sthána té na urus.yatā nidáh. śuśukvā´m . so nā´gnáyah.
5.087.07a té rudrā´sah. súmakhā agnáyo yathā tuvidyumnā´ avantv evayā´marut
5.087.07c dı̄rghám pr.thú paprathe sádma pā´rthivam . yés.ām ájmes.v ā´ maháh. śárdhām . sy
ádbhutainasām
5.087.08a adves.ó no maruto gātúm étana śrótā hávam . jaritúr evayā´marut
5.087.08c vı́s.n.or maháh. samanyavo yuyotana smád rathyò ná dam . sánā´pa dvés.ām. si
sanutáh.
5.087.09a gántā no yajñám . yajñiyāh. suśámi śrótā hávam araks.á evayā´marut
5.087.09c jyés.t.hāso ná párvatāso vyòmani yūyám . tásya pracetasah. syā´ta durdhártavo
nidáh.

6 RV06A
(442)
6.001.01a tvám . hy àgne prathamó manótāsyā´ dhiyó ábhavo dasma hótā
6.001.01c tvám . sı̄m. vr.s.ann akr.n.or dus.t.árı̄tu sáho vı́śvasmai sáhase sáhadhyai
6.001.02a ádhā hótā ny àsı̄do yájı̄yān ilás padá is.áyann ´ı̄d.yah. sán
¯
6.001.02c tám. tvā nárah. prathamám . devayánto mahó rāyé citáyanto ánu gman
6.001.03a vr.téva yántam bahúbhir vasavyaı̀s tvé rayı́m . jāgr.vā´m
. so ánu gman
6.001.03c rúśantam agnı́m . darśatám br.hántam . vapā´vantam . viśváhā dı̄divā´m. sam
6.001.04a padám . devásya námasā vyántah. śravasyávah. śráva āpann ámr.ktam
6.001.04c nā´māni cid dadhire yajñı́yāni bhadrā´yām . te ran.ayanta sám . dr.s.t.au
6.001.05a tvā´m . vardhanti ks.itáyah. pr.thivyā´m . tvā´m. rā´ya ubháyāso jánānām
6.001.05c tvám . trātā taran.e cétyo bhūh. pitā mātā sádam ı́n mā´nus.ān.ām
´ ´ ´
6.001.06a saparyén.yah. sá priyó viks.v àgnı́r hótā mandró nı́ s.asādā yájı̄yān
6.001.06c tám. tvā vayám . dáma ā´ dı̄divā´m. sam úpa jñubā´dho námasā sadema
6.001.07a tám . tvā vayám . sudhyò návyam agne sumnāyáva ı̄mahe devayántah.
6.001.07c tvám . vı́śo anayo d´ı̄dyāno divó agne br.hatā´ rocanéna
6.001.08a ´
viśām . kavı́m . viśpátim
. śáśvatı̄nām. nitóśanam . vr.s.abhám . cars.an.ı̄nā´m
6.001.08c prétı̄s.an.im is.áyantam pāvakám . rā´jantam agnı́m . yajatám . rayı̄n.ā´m
6.001.09a ´
só agna ı̄je śaśamé ca márto yás ta ānat. samı́dhā havyádātim
6.001.09c yá ā´hutim pári védā námobhir vı́śvét sá vāmā´ dadhate tvótah.
6.001.10a asmā´ u te máhi mahé vidhema námobhir agne samı́dhotá havyaı́h.
6.001.10c védı̄ sūno sahaso gı̄rbhı́r ukthaı́r ā´ te bhadrā´yām . sumataú yatema

225
6.001.11a ā´ yás tatántha ródası̄ vı́ bhāsā´ śrávobhiś ca śravasyàs tárutrah.
6.001.11c br.hádbhir vā´jai sthávirebhir asmé revádbhir agne vitarám . vı́ bhāhi
6.001.12a nr.vád vaso sádam ı́d dhehy asmé bhū ´ri tokā´ya tánayāya paśváh.
6.001.12c pūrv ı̄ r ı́s.o br.hat ı̄ r āré-aghā asmé bhadrā´ sauśravasā´ni santu
´ ´
6.001.13a purū ´n.y agne purudhā´ tvāyā´ vásūni rājan vasútā te aśyām
6.001.13c purūn.i hı́ tvé puruvāra sánty ágne vásu vidhaté rā´jani tvé
´
(443)
6.002.01a tvám . hı́ ks.aı́tavad yáśó ’gne mitró ná pátyase
6.002.01c tvám . vicars.an.e śrávo váso pus.t.ı́m . ná pus.yasi
6.002.02a tvā´m . hı́ s
. mā cars an
. . áyo yajñébhir gı̄rbhı́r ´ı̄late
´ ´ ´ ¯
6.002.02c tvām . vāj ı̄ yāty avr.kó rajastūr viśvácars.an.ih.
6.002.03a sajós.as tvā divó náro yajñásya ketúm indhate
6.002.03c yád dha syá mā´nus.o jánah. sumnāyúr juhvé adhvaré
6.002.04a ŕ. dhad yás te sudā´nave dhiyā´ mártah. śaśámate
6.002.04c ūt´ı̄ s.á br.ható divó dvis.ó ám . ho ná tarati
6.002.05a samı́dhā yás ta āhutim ´ . nı́śitim mártyo náśat
6.002.05c vayā´vantam . sá pus. yati ks.áyam agne śatā´yus.am
6.002.06a tves.ás te dhūmá r.n.vati divı́ s.áñ chukrá ā´tatah.
6.002.06c sū ´ro ná hı́ dyutā´ tvám . kr.pā´ pāvaka rócase
6.002.07a ádhā hı́ viks.v ´ı̄d.yó ’si priyó no átithih.
6.002.07c ran.váh. pur`ı̄va jū ´ryah. sūnúr ná trayayā´yyah.
6.002.08a krátvā hı́ drón.e ajyásé ’gne vāj´ı̄ ná kŕ. tvyah.
6.002.08c párijmeva svadhā´ gáyó ’tyo ná hvāryáh. śı́śuh.
6.002.09a tvám . tyā´ cid ácyutā´gne paśúr ná yávase
6.002.09c dhā´mā ha yát te ajara vánā vr.ścánti śı́kvasah.
6.002.10a vés.i hy àdhvarı̄yatā´m ágne hótā dáme viśā´m
6.002.10c samŕ. dho viśpate kr.n.u jus.ásva havyám aṅgirah.
6.002.11a áchā no mitramaho deva devā´n ágne vócah. sumatı́m . ródasyoh.
6.002.11c vı̄hı́ svastı́m . suks.itı́m ´
. divó nā˙ n dvis.ó ám . hām . si duritā´ tarema tā´ tarema
távā´vasā tarema
(444)
6.003.01a ágne sá ks.es.ad r.tapā´ r.tejā´ urú jyótir naśate devayús. t.e
6.003.01c yám . tvám mitrén.a várun.ah. sajós.ā déva pā´si tyájasā mártam ám . hah.
6.003.02a ı̄jé yajñébhih. śaśamé śámı̄bhir r.dhádvārāyāgnáye dadāśa
6.003.02c evā´ caná tám . yaśásām ájus.t.ir nā´m . ho mártam . naśate ná prádr.ptih.
6.003.03a sūro ná yásya dr.śatı́r arepā bhı̄mā yád éti śucatás ta ā´ dh´ı̄h.
´ ´ ´
6.003.03c hés.asvatah. śurúdho nā´yám aktóh. kútrā cid ran.vó vasatı́r vanejā´h.
6.003.04a tigmám . cid éma máhi várpo asya bhásad áśvo ná yamasāná āsā´
6.003.04c vijéhamānah. paraśúr ná jihvā´m . dravı́r ná drāvayati dā´ru dháks.at
6.003.05a sá ı́d ásteva práti dhād asis.yáñ chı́śı̄ta téjó ’yaso ná dhā´rām

226
6.003.05c citrádhrajatir aratı́r yó aktór vér ná drus.ádvā raghupátmajam . hāh.
6.003.06a sá ı̄m. rebhó ná práti vasta usr ´
ā h
. śocı́s
. ā rārapı̄ti mitrámahāh .
6.003.06c náktam . yá ı̄m arus. ó yó dı́vā n´
ā n ámartyo arus. ó yó dı́vā n´
ā n
˙ ˙
6.003.07a divó ná yásya vidható návı̄nod vŕ. s.ā ruks.á ós.adhı̄s.u nūnot
6.003.07c ghŕ. n.ā ná yó dhrájasā pátmanā yánn ā´ ródası̄ vásunā dám . supátnı̄
6.003.08a ´
dhāyobhir vā yó yújyebhir arkaı́r vidyún ná davidyot svébhih. śús.maih.
6.003.08c śárdho vā yó marútām . tatáks.a r.bhúr ná tves.ó rabhasānó adyaut
(445)
6.004.01a yáthā hotar mánus.o devátātā yajñébhih. sūno sahaso yájāsi
6.004.01c evā´ no adyá samanā´ samānā´n uśánn agna uśató yaks.i devā´n
6.004.02a sá no vibhā´vā caks.án.ir ná vástor agnı́r vandā´ru védyaś cáno dhāt
6.004.02c viśvā´yur yó amŕ. to mártyes.ūs.arbhúd bhū ´d átithir jātávedāh.
6.004.03a dyā´vo ná yásya panáyanty ábhvam bhā´sām ´ryo ná śukráh.
. si vaste sū
6.004.03c vı́ yá inóty ajárah. pāvakó ’śnasya cic chiśnathat pūrvyā´n.i
6.004.04a vadmā´ hı́ sūno ásy admasádvā cakré agnı́r janús.ā´jmā´nnam
6.004.04c sá tvám . na ūrjasana ū ´rjam. dhā rā´jeva jer avr.ké ks.es.y antáh.
6.004.05a nı́tikti yó vāran.ám ánnam átti vāyúr ná rā´s.t.ry áty ety aktū ´n
6.004.05c turyā´ma yás ta ādı́śām árātı̄r átyo ná hrútah. pátatah. parihrút
6.004.06a ā´ sū
´ryo ná bhānumádbhir arkaı́r ágne tatántha ródası̄ vı́ bhāsā´
6.004.06c citró nayat pári támām . sy aktáh. śocı́s.ā pátmann auśijó ná d´ı̄yan
6.004.07a tvā´m . hı́ mandrátamam arkaśokaı́r vavr.máhe máhi nah. śrós.y agne
6.004.07c ı́ndram . ná tvā śávasā devátā vāyúm pr.n.anti rā´dhasā nŕ. tamāh.
6.004.08a nū ´ no agne ’vr.kébhih. svastı́ vés.i rāyáh. pathı́bhih. párs.y ám . hah.
6.004.08c ´
tā sūrı́bhyo gr.n.até rāsi sumnám mádema śatáhimāh. suv ı̄ rāh. ´
(446)
6.005.01a huvé vah. sūnúm . sáhaso yúvānam ádroghavācam matı́bhir yávis.t.ham
6.005.01c yá ı́nvati drávin.āni prácetā viśvávārān.i puruvā´ro adhrúk
6.005.02a tvé vásūni purvan.ı̄ka hotar dos.ā´ vástor érire yajñı́yāsah.
6.005.02c ks.ā´meva vı́śvā bhúvanāni yásmin sám . saúbhagāni dadhiré pāvaké
6.005.03a tvám . viks
. ú pradı́vah . sı̄da āsú krátvā rath´ı̄r abhavo vā´ryān.ām
6.005.03c áta inos.i vidhaté cikitvo vy ā`nus.ág jātavedo vásūni
6.005.04a yó nah. sánutyo abhidā´sad agne yó ántaro mitramaho vanus.yā´t
6.005.04c tám ajárebhir vŕ. s.abhis táva svaı́s tápā tapis.t.ha tápasā tápasvān
6.005.05a yás te yajñéna samı́dhā yá ukthaı́r arkébhih. sūno sahaso dádāśat
6.005.05c sá mártyes.v amr.ta prácetā rāyā´ dyumnéna śrávasā vı́ bhāti
6.005.06a ´yam agne spŕ. dho bādhasva sáhasā sáhasvān
sá tát kr.dhı̄s.itás tū
6.005.06c yác chasyáse dyúbhir aktó vácobhis táj jus.asva jaritúr ghós.i mánma
6.005.07a aśyā´ma tám . kā´mam agne távot´ı̄ aśyā´ma rayı́m . rayivah. suv´ı̄ram
6.005.07c aśyā´ma vā´jam abhı́ vājáyanto ’śyā´ma dyumnám ajarājáram . te
(447)
6.006.01a prá návyasā sáhasah. sūnúm áchā yajñéna gātúm áva ichámānah.

227
6.006.01c vr.ścádvanam . kr.s.n.áyāmam. rúśantam . vı̄t´ı̄ hótāram
. divyám . jigāti
6.006.02a sá śvitānás tanyatū ´ rocanasthā´ ajárebhir nā´nadadbhir yávis.t.hah.
6.006.02c yáh. pāvakáh. purutámah. purū ´n.i pr.thū
´ny agnı́r anuyā´ti bhárvan
6.006.03a ´ ´
vı́ te vı́s.vag vātajūtāso agne bhāmāsah. śuce śúcayaś caranti
6.006.03c tuvimraks.ā´so divyā´ návagvā vánā vananti dhr.s.atā´ rujántah.
6.006.04a yé te śukrā´sah. śúcayah. śucis.mah. ks.ā´m . vápanti vı́s.itāso áśvāh.
6.006.04c ádha bhramás ta urviyā´ vı́ bhāti yātáyamāno ádhi sā´nu pŕ. śneh.
6.006.05a ádha jihvā´ pāpatı̄ti prá vŕ. s.n.o gos.uyúdho nā´śánih. sr.jānā´
6.006.05c ´rasyeva prásitih. ks.ātı́r agnér durvártur bhı̄mó dayate vánāni
śū
6.006.06a ā´ bhānúnā pā´rthivāni jráyām . si mahás todásya dhr.s.atā´ tatantha
6.006.06c ´ ´
sá bādhasvāpa bhayā sáhobhi spŕ. dho vanus.yán vanús.o nı́ jūrva
6.006.07a sá citra citrám . citáyantam asmé cı́traks.atra citrátamam . vayodhā´m
6.006.07c candrám . rayı́m puruv´ı̄ram br.hántam . cándra candrā´bhir gr.n.até yuvasva
(448)
6.007.01a mūrdhā´nam . divó aratı́m pr.thivyā´ vaiśvānarám r.tá ā´ jātám agnı́m
6.007.01c kavı́m . samrā´jam átithim . jánānām āsánn ā´ pā´tram
. janayanta devā´h.
6.007.02a nā´bhim . yajñā´nām
. sádanam . rayı̄n.ā´m mahā´m āhāvám abhı́ sám . navanta
6.007.02c vaiśvānarám . rathyàm adhvarā´n.ām . yajñásya ketúm. janayanta devā´h.
6.007.03a ´
tvád vı́pro jāyate vājy àgne tvád vı̄rāso abhimātis.ā´hah.
6.007.03c vaı́śvānara tvám asmā´su dhehi vásūni rājan spr.hayā´yyān.i
6.007.04a tvā´m. vı́śve amr.ta jā´yamānam . śı́śum. ná devā´ abhı́ sám. navante
6.007.04c táva krátubhir amr.tatvám āyan vaı́śvānara yát pitrór ádı̄deh.
6.007.05a vaı́śvānara táva tā´ni vratā´ni mahā´ny agne nákir ā´ dadhars.a
6.007.05c yáj jā´yamānah. pitrór upásthé ’vindah. ketúm . vayúnes.v áhnām
6.007.06a vaiśvānarásya vı́mitāni cáks.asā sā´nūni divó amŕ. tasya ketúnā
6.007.06c tásyéd u vı́śvā bhúvanā´dhi mūrdháni vayā´ iva ruruhuh. saptá visrúhah.
6.007.07a vı́ yó rájām. sy ámimı̄ta sukrátur vaiśvānaró vı́ divó rocanā´ kavı́h.
6.007.07c pári yó vı́śvā bhúvanāni paprathé ’dabdho gopā´ amŕ. tasya raks.itā´
(449)
6.008.01a pr.ks.ásya vŕ. s.n.o arus.ásya nū´ sáhah. prá nú vocam . vidáthā jātávedasah.
6.008.01c vaiśvānarā´ya matı́r návyası̄ śúcih. sóma iva pavate cā´rur agnáye
6.008.02a sá jā´yamānah. paramé vyòmani vratā´ny agnı́r vratapā´ araks.ata
6.008.02c vy àntáriks.am amimı̄ta sukrátur vaiśvānaró mahinā´ nā´kam aspr.śat
6.008.03a vy àstabhnād ródası̄ mitró ádbhuto ’ntarvā´vad akr.n.oj jyótis.ā támah.
6.008.03c vı́ cárman.ı̄va dhis.án.e avartayad vaiśvānaró vı́śvam adhatta vŕ. s.n.yam
6.008.04a apā´m upásthe mahis.ā´ agr.bhn.ata vı́śo rā´jānam úpa tasthur r.gmı́yam
6.008.04c ´ā dūtó agnı́m abharad vivásvato vaiśvānarám mātarı́śvā parāvátah.
6.008.05a yugé-yuge vidathyàm . gr.n.ádbhyó ’gne rayı́m . yaśásam
. dhehi návyası̄m
6.008.05c pavyéva rājann agháśam . sam ajara nı̄cā´ nı́ vr.śca vanı́nam. ná téjasā
6.008.06a ´ ´
asmākam agne maghávatsu dhārayānāmi ks.atrám ajáram . suv´ı̄ryam
6.008.06c vayám . jayema śatı́nam . sahasrı́n.am . vaı́śvānara vā´jam agne távotı́bhih.

228
6.008.07a ádabdhebhis táva gopā´bhir is.t.e ’smā´kam pāhi tris.adhastha sūr´ı̄n
6.008.07c ráks.ā ca no dadús.ām
. śárdho agne vaı́śvānara prá ca tārı̄ stávānah.
(450)
6.009.01a áhaś ca kr.s.n.ám áhar árjunam . ca vı́ vartete rájası̄ vedyā´bhih.
6.009.01c vaiśvānaró jā´yamāno ná rā´jā´vātiraj jyótis.āgnı́s támām . si
6.009.02a ´
nāhám . tántum . ná vı́ jānāmy ótum . ná yám . váyanti samaré ’tamānāh.
6.009.02c kásya svit putrá ihá váktvāni paró vadāty ávaren.a pitrā´
6.009.03a sá ı́t tántum . sá vı́ jānāty ótum . sá váktvāny r.tuthā´ vadāti
6.009.03c yá ı̄m ´
. cı́ketad amŕ. tasya gopā aváś cáran paró anyéna páśyan
6.009.04a ayám . hótā prathamáh. páśyatemám idám . jyótir amŕ. tam mártyes.u
6.009.04c ayám . sá jajñe dhruvá ā nı́s.attó ’martyas tanvā` várdhamānah.
´
6.009.05a dhruvám . jyótir nı́hitam . dr.śáye kám máno jávis.t.ham patáyatsv antáh.
6.009.05c vı́śve devā´h. sámanasah. sáketā ékam . krátum abhı́ vı́ yanti sādhú
6.009.06a `
vı́ me kárn.ā patayato vı́ cáks.ur v ı̄ dám . jyótir hŕ. daya ā´hitam . yát
6.009.06c vı́ me mánaś carati dūráādhı̄h. kı́m . svid vaks. y´
ā mi kı́m u n ´
ū manis.ye
6.009.07a ´ ´ ´
vı́śve devā anamasyan bhiyānās tvām agne támasi tasthivām ´ . sam
6.009.07c vaiśvānarò ’vatūtáye nó ’martyo ’vatūtáye nah.
(451)
6.010.01a puró vo mandrám
. divyám
. suvr.ktı́m prayatı́ yajñé agnı́m adhvaré dadhid-
hvam
6.010.01c purá ukthébhih. sá hı́ no vibhā´vā svadhvarā´ karati jātávedāh.
6.010.02a tám u dyumah. purvan.ı̄ka hotar ágne agnı́bhir mánus.a idhānáh.
6.010.02c stómam . yám asmai mamáteva śūs.ám . ghr.tám . ná śúci matáyah. pavante
6.010.03a ´ ´
pı̄pāya sá śrávasā mártyes.u yó agnáye dadāśa vı́pra ukthaı́h.
6.010.03c citrā´bhis tám ūtı́bhiś citráśocir vrajásya sātā´ gómato dadhāti
6.010.04a ā´ yáh. papraú jā´yamāna urv´ı̄ dūredŕ. śā bhāsā´ kr.s.n.ā´dhvā
6.010.04c ádha bahú cit táma ū ´rmyāyās tiráh. śocı́s.ā dadr.śe pāvakáh.
6.010.05a nū´ naś citrám puruvā´jābhir ūt´ı̄ ágne rayı́m maghávadbhyaś ca dhehi
6.010.05c yé rā´dhasā śrávasā cā´ty anyā´n suv´ı̄ryebhiś cābhı́ sánti jánān
6.010.06a imám . yajñám. cáno dhā agna uśán yám . ta āsānó juhuté havı́s.mān
6.010.06c bharádvājes.u dadhis.e suvr.ktı́m ávı̄r vā´jasya gádhyasya sātaú
6.010.07a . sı̄nuhı́ vardháyél¯ām mádema śatáhimāh. suv´ı̄rāh.
vı́ dvés.ām
(452)
6.011.01a yájasva hotar is.itó yájı̄yān ágne bā´dho marútām . ná práyukti
6.011.01c ā´ no mitrā´várun.ā nā´satyā dyā´vā hotrā´ya pr.thiv´ı̄ vavr.tyāh.
6.011.02a tvám . hótā mandrátamo no adhrúg antár devó vidáthā mártyes.u
6.011.02c pāvakáyā juhvā` váhnir āsā´gne yájasva tanvàm . táva svā´m
6.011.03a dhányā cid dhı́ tvé dhis.án.ā vás.t.i prá devā´ñ jánma gr.n.até yájadhyai
6.011.03c vépis.t.ho áṅgirasām. yád dha vı́pro mádhu chandó bhánati rebhá is.t.aú
6.011.04a ádidyutat sv ápāko vibhā´vā´gne yájasva ródası̄ urūc´ı̄
6.011.04c āyúm. ná yám . námasā rātáhavyā añjánti suprayásam páñca jánāh.

229
6.011.05a vr.ñjé ha yán námasā barhı́r agnā´v áyāmi srúg ghr.távatı̄ suvr.ktı́h.
6.011.05c ámyaks.i sádma sádane pr.thivyā´ áśrāyi yajñáh. sū
´rye ná cáks.uh.
6.011.06a daśasyā´ nah. purvan.ı̄ka hotar devébhir agne agnı́bhir idhānáh.
6.011.06c rāyáh. sūno sahaso vāvasānā´ áti srasema vr.jánam . nā´m
. hah.
(453)
6.012.01a mádhye hótā duron.é barhı́s.o rā´l agnı́s todásya ródası̄ yájadhyai
¯
6.012.01c ayám . sá sūnúh. sáhasa r.tā´vā dūrā´t sū
´ryo ná śocı́s.ā tatāna
6.012.02a ā´ yásmin tvé sv ápāke yajatra yáks.ad rājan sarvátāteva nú dyaúh.
6.012.02c tris.adhásthas tatarús.o ná jám . ho havyā´ maghā´ni mā´nus.ā yájadhyai
6.012.03a téjis.t.hā yásyāratı́r vanerā´t. todó ádhvan ná vr.dhasānó adyaut
6.012.03c adroghó ná dravitā´ cetati tmánn ámartyo ’vartrá ós.adhı̄s.u
6.012.04a sā´smā´kebhir etárı̄ ná śūs.aı́r agnı́ s.t.ave dáma ā´ jātávedāh.
6.012.04c drvànno vanván krátvā nā´rvosráh. pitéva jārayā´yi yajñaı́h.
6.012.05a ádha smāsya panayanti bhā´so vŕ. thā yát táks.ad anuyā´ti pr.thv´ı̄m
6.012.05c sadyó yáh. syandró vı́s.ito dhávı̄yān r.n.ó ná tāyúr áti dhánvā rāt.
6.012.06a sá tvám . no arvan nı́dāyā vı́śvebhir agne agnı́bhir idhānáh.
6.012.06c vés.i rāyó vı́ yāsi duchúnā mádema śatáhimāh. suv´ı̄rāh.
(454)
6.013.01a tvád vı́śvā subhaga saúbhagāny ágne vı́ yanti vanı́no ná vayā´h.
6.013.01c śrus.t.´ı̄ rayı́r vā´jo vr.tratū
´rye divó vr.s.t.ı́r ´ı̄d.yo rı̄tı́r apā´m
6.013.02a tvám bhágo na ā´ hı́ rátnam is.é párijmeva ks.ayasi dasmávarcāh.
6.013.02c ágne mitró ná br.hatá r.tásyā´si ks.attā´ vāmásya deva bhū ´reh.
6.013.03a sá sátpatih. śávasā hanti vr.trám ágne vı́pro vı́ pan.ér bharti vā´jam
6.013.03c yám . tvám praceta r.tajāta rāyā´ sajós.ā náptrāpā´m . hinós.i
6.013.04a yás te sūno sahaso gı̄rbhı́r ukthaı́r yajñaı́r márto nı́śitim . vedyā´nat.
6.013.04c vı́śvam . sá deva práti vā´ram agne dhatté dhānyàm pátyate vasavyaı̀h.
6.013.05a tā nŕ. bhya ā´ sauśravasā´ suv´ı̄rā´gne sūno sahasah. pus.yáse dhāh.
´
6.013.05c kr.n.ós.i yác chávasā bhū ´ri paśvó váyo vŕ. kāyāráye jásuraye
6.013.06a ´
vadmā sūno sahaso no vı́hāyā ágne tokám . tánayam . vājı́ no dāh.
6.013.06c vı́śvābhir gı̄rbhı́r abhı́ pūrtı́m aśyām mádema śatáhimāh. suv´ı̄rāh.
(455)
6.014.01a agnā´ yó mártyo dúvo dhı́yam . jujós.a dhı̄tı́bhih.
6.014.01c bhásan nú s.á prá pūrvyá ı́s.am . vurı̄tā´vase
6.014.02a agnı́r ı́d dhı́ prácetā agnı́r vedhástama ŕ. s.ih.
6.014.02c agnı́m . hótāram ı̄l¯ate yajñés.u mánus.o vı́śah.
6.014.03a nā´nā hy àgné ’vase spárdhante rā´yo aryáh.
6.014.03c ´rvanto dásyum āyávo vrataı́h. s´ı̄ks.anto avratám
tū
6.014.04a agnı́r apsā´m r.tı̄s.áham
. vı̄rám . dadāti sátpatim
6.014.04c yásya trásanti śávasah. sam . cáks.i śátravo bhiyā´
6.014.05a agnı́r hı́ vidmánā nidó devó mártam urus.yáti
6.014.05c sahā´vā yásyā´vr.to rayı́r vā´jes.v ávr.tah.

230
6.014.06a áchā no mitramaho deva devā´n ágne vócah. sumatı́m . ródasyoh.
6.014.06c vı̄hı́ svastı́m . suks itı́m
. . divó n ´
ā n dvis . ó ám
. hām . si durit ā´ tarema tā´ tarema
˙
távā´vasā tarema
(456)
6.015.01a imám ū s.ú vo átithim us.arbúdham . vı́śvāsām . viśā´m pátim r.ñjase girā´
6.015.01c vét´ı̄d divó janús.ā kác cid ā´ śúcir jyók cid atti gárbho yád ácyutam
6.015.02a mitrám . ná yám . súdhitam bhŕ. gavo dadhúr vánaspátāv ´ı̄d.yam ūrdhváśocis.am
6.015.02c sá tvám . súprı̄to vı̄táhavye adbhuta práśastibhir mahayase divé-dive
6.015.03a sá tvám . dáks.asyāvr.kó vr.dhó bhūr aryáh. párasyā´ntarasya tárus.ah.
6.015.03c rāyáh. sūno sahaso mártyes.v ā´ chardı́r yacha vı̄táhavyāya saprátho bharádvājāya
sapráthah.
6.015.04a dyutānám . vo átithim . svàrn.aram agnı́m . hótāram mánus.ah. svadhvarám
6.015.04c vı́pram . ná dyuks . ávacasam . suvr . ktı́bhir havyavā´ham aratı́m . devám r.ñjase
6.015.05a pāvakáyā yáś citáyantyā kr.pā´ ks.ā´man rurucá us.áso ná bhānúnā
6.015.05c tū ´rvan ná yā´mann étaśasya nū ´ rán.a ā´ yó ghr.n.é ná tatr.s.ān.ó ajárah.
6.015.06a agnı́m-agnim . vah. samı́dhā duvasyata priyám-priyam . vo átithim . gr.n.ı̄s.án.i
6.015.06c úpa vo gı̄rbhı́r amŕ. tam . vivāsata 6.015.06d devó devés.u vánate hı́ vā´ryam .
devó devés.u vánate hı́ no dúvah.
6.015.07a sámiddham agnı́m . samı́dhā girā´ gr.n.e śúcim pāvakám puró adhvaré dhruvám
6.015.07c vı́pram . hótāram puruvā´ram adrúham . kavı́m . sumnaı́r ı̄mahe jātávedasam
6.015.08a tvā´m . dūtám agne amŕ tam
. . yugé-yuge havyav ā´ham . dadhire pāyúm ´ı̄d.yam
6.015.08c devā´saś ca mártāsaś ca jā´gr.vim . vibhúm . viśpátim . námasā nı́ s.edire
´ ∗ ´ ´
6.015.09a vibhūs.ann agna ubháyām ánu vratā dūtó devānām . rájası̄ sám ı̄yase
6.015.09c yát te dhı̄tı́m . sumatı́m āvr..nı̄máhé ’dha smā nas trivárūthah . śivó bhava
6.015.10a tám . suprátı̄kam . sudŕ. śam . sváñcam ávidvām . so vidús.t.aram . sapema
6.015.10c sá yaks.ad vı́śvā vayúnāni vidvā´n prá havyám agnı́r amŕ. tes.u vocat
6.015.11a tám agne pāsy utá tám pipars.i yás ta ā´nat. kaváye śūra dhı̄tı́m
6.015.11c yajñásya vā nı́śitim . vóditim . vā tám ı́t pr.n.aks.i śávasotá rāyā´
6.015.12a tvám agne vanus.yató nı́ pāhi tvám u nah. sahasāvann avadyā´t
6.015.12c sám . tvā dhvasmanvád abhy ètu pā´thah. sám . rayı́ spr.hayā´yyah. sahasr´ı̄
6.015.13a agnı́r hótā gr.hápatih. sá rā´jā vı́śvā veda jánimā jātávedāh.
6.015.13c devā´nām utá yó mártyānām . yájis.t.hah. sá prá yajatām r.tā´vā
6.015.14a ágne yád adyá viśó adhvarasya hotah. pā´vakaśoce vés. t.vám . hı́ yájvā
6.015.14c r.tā´ yajāsi mahinā´ vı́ yád bhū ´r havyā´ vaha yavis.t.ha yā´ te adyá
6.015.15a abhı́ práyām . si súdhitāni hı́ khyó nı́ tvā dadhı̄ta ródası̄ yájadhyai
6.015.15c ávā no maghavan vā´jasātāv ágne vı́śvāni duritā´ tarema tā´ tarema távā´vasā
tarema
6.015.16a ágne vı́śvebhih. svanı̄ka devaı́r ū ´rn.āvantam prathamáh. sı̄da yónim
6.015.16c kulāyı́nam . ghr.távantam . savitré yajñám . naya yájamānāya sādhú
6.015.17a imám u tyám atharvavád agnı́m manthanti vedhásah.

231
6.015.17c yám aṅkūyántam ā´nayann ámūram . śyāvyā`bhyah.
6.015.18a jánis.vā devávı̄taye sarvátātā svastáye
6.015.18c ā´ devā´n vaks.y amŕ. tām∗ r.tāvŕ. dho yajñám. devés.u pispr.śah.
6.015.19a vayám u tvā gr.hapate janānām ágne ákarma samı́dhā br.hántam
6.015.19c asthūrı́ no gā´rhapatyāni santu tigména nas téjasā sám . śiśādhi
(457)
6.016.01a tvám agne yajñā´nām . hótā vı́śves.ām
. hitáh.
6.016.01c devébhir mā´nus.e jáne
6.016.02a sá no mandrā´bhir adhvaré jihvā´bhir yajā maháh.
6.016.02c ā´ devā´n vaks.i yáks.i ca
6.016.03a vétthā hı́ vedho ádhvanah. patháś ca devā´ñjasā
6.016.03c ágne yajñés.u sukrato
6.016.04a tvā´m ı̄le ádha dvitā´ bharató vājı́bhih. śunám
¯
6.016.04c ı̄jé yajñés.u yajñı́yam
6.016.05a tvám imā´ vā´ryā purú dı́vodāsāya sunvaté
6.016.05c bharádvājāya dāśús.e
6.016.06a tvám . dūtó ámartya ā´ vahā daı́vyam . jánam
6.016.06c śr.n.ván vı́prasya sus.t.utı́m
6.016.07a tvā´m agne svādhyò mártāso devávı̄taye
6.016.07c yajñés.u devám ı̄late
¯
6.016.08a táva prá yaks.i sam . dŕ. śam utá krátum . sudā´navah.
6.016.08c vı́śve jus.anta kāmı́nah.
6.016.09a tvám . hótā mánurhito váhnir āsā´ vidús.t.arah.
6.016.09c ágne yáks.i divó vı́śah.
6.016.10a ágna ā´ yāhi vı̄táye gr.n.ānó havyádātaye
6.016.10c nı́ hótā satsi barhı́s.i
6.016.11a tám . tvā samı́dbhir aṅgiro ghr.téna vardhayāmasi
6.016.11c br.hác chocā yavis.t.hya
6.016.12a sá nah. pr.thú śravā´yyam áchā deva vivāsasi
6.016.12c br.hád agne suv´ı̄ryam
6.016.13a tvā´m agne pús.karād ádhy átharvā nı́r amanthata
6.016.13c mūrdhnó vı́śvasya vāghátah.
6.016.14a tám u tvā dadhyáṅṅ ŕ. s.ih. putrá ı̄dhe átharvan.ah.
6.016.14c vr.trahán.am puram . darám
6.016.15a tám u tvā pāthyó vŕ. s.ā sám ı̄dhe dasyuhántamam
6.016.15c dhanam . jayám. rán.e-ran.e
6.016.16a éhy ū s.ú brávān.i té ’gna itthétarā gı́rah.
6.016.16c ebhı́r vardhāsa ı́ndubhih.
6.016.17a yátra kvà ca te máno dáks.am . dadhasa úttaram
6.016.17c tátrā sádah. kr.n.avase
6.016.18a nahı́ te pūrtám aks.ipád bhúvan nemānām . vaso

232
6.016.18c áthā dúvo vanavase
6.016.19a ā´gnı́r agāmi bhā´rato vr.trahā´ purucétanah.
6.016.19c dı́vodāsasya sátpatih.
6.016.20a sá hı́ vı́śvā´ti pā´rthivā rayı́m . dā´śan mahitvanā´
6.016.20c vanvánn ávāto ástr.tah.
6.016.21a sá pratnaván návı̄yasā´gne dyumnéna sam . yátā
6.016.21c br.hát tatantha bhānúnā
6.016.22a prá vah. sakhāyo agnáye stómam . ca dhr.s.n.uyā´
. yajñám
6.016.22c ´
árca gāya ca vedháse
6.016.23a sá hı́ yó mā´nus.ā yugā´ s´ı̄dad dhótā kavı́kratuh.
6.016.23c dūtáś ca havyavā´hanah.
6.016.24a tā´ rā´jānā śúcivratādityā´n mā´rutam . gan.ám
6.016.24c váso yáks.ı̄há ródası̄
6.016.25a vásvı̄ te agne sám . dr.s.t.ir is.ayaté mártyāya
6.016.25c ´rjo napād amŕ. tasya

6.016.26a krátvā dā´ astu śrés.t.ho ’dyá tvā vanván surékn.āh.
6.016.26c márta ānāśa suvr.ktı́m
6.016.27a té te agne tvótā is.áyanto vı́śvam ā´yuh.
6.016.27c táranto aryó árātı̄r vanvánto aryó árātı̄h.
6.016.28a agnı́s tigména śocı́s.ā yā´sad vı́śvam . ny àtrı́n.am
6.016.28c agnı́r no vanate rayı́m
6.016.29a suv´ı̄ram . rayı́m ā´ bhara jā´tavedo vı́cars.an.e
6.016.29c jahı́ ráks.ām . si sukrato
6.016.30a tvám . nah. pāhy ám . haso jā´tavedo aghāyatáh.
6.016.30c ráks.ā n.o brahman.as kave
6.016.31a yó no agne duréva ā´ márto vadhā´ya dā´śati
6.016.31c tásmān nah. pāhy ám . hasah.
6.016.32a tvám . tám. deva jihváyā pári bādhasva dus.kŕ. tam
6.016.32c márto yó no jı́ghām . sati
6.016.33a bharádvājāya sapráthah. śárma yacha sahantya
6.016.33c ágne váren.yam . vásu
6.016.34a ´
agnı́r vr.trān.i jaṅghanad dravin.asyúr vipanyáyā
6.016.34c sámiddhah. śukrá ā´hutah.
6.016.35a gárbhe mātúh. pitús. pitā´ vididyutānó aks.áre
6.016.35c s´ı̄dann r.tásya yónim ā´
6.016.36a bráhma prajā´vad ā´ bhara jā´tavedo vı́cars.an.e
6.016.36c ágne yád dı̄dáyad divı́
6.016.37a úpa tvā ran.vásam . dr.śam práyasvantah. sahaskr.ta
6.016.37c ágne sasr.jmáhe gı́rah.
6.016.38a úpa chāyā´m iva ghŕ. n.er áganma śárma te vayám
6.016.38c ágne hı́ran.yasam . dr.śah.

233
6.016.39a yá ugrá iva śaryahā´ tigmáśr.ṅgo ná vám . sagah.
6.016.39c ágne púro rurójitha
6.016.40a ā´ yám. háste ná khādı́nam . śı́śum . jātám . ná bı́bhrati
6.016.40c ´
viśām agnı́m . svadhvarám
6.016.41a prá devám . devávı̄taye bháratā vasuvı́ttamam
6.016.41c ´ā své yónau nı́ s.ı̄datu
6.016.42a ā´ jātám
. jātávedasi priyám . śiśı̄tā´tithim
6.016.42c syoná ā´ gr.hápatim
6.016.43a ágne yuks.vā´ hı́ yé távā´śvāso deva sādhávah.
6.016.43c áram . váhanti manyáve
6.016.44a áchā no yāhy ā´ vahābhı́ práyām . si vı̄táye
6.016.44c ā´ devā´n sómapı̄taye
6.016.45a úd agne bhārata dyumád ájasren.a dávidyutat
6.016.45c śócā vı́ bhāhy ajara
6.016.46a vı̄t´ı̄ yó devám márto duvasyéd agnı́m ı̄lı̄tādhvaré havı́s.mān
¯
6.016.46c hótāram . satyayájam . ródasyor uttānáhasto námasā´ vivāset
6.016.47a ā´ te agna r.cā´ havı́r hr.dā´ tas.t.ám bharāmasi
6.016.47c té te bhavantūks.án.a r.s.abhā´so vaśā´ utá
6.016.48a agnı́m . devā´so agriyám indháte vr.trahántamam
6.016.48c yénā vásūny ā´bhr.tā tr.lhā´ ráks.ām . si vājı́nā
¯
(458)
6.017.01a pı́bā sómam abhı́ yám ugra tárda ūrvám . gávyam máhi gr.n.āná indra
6.017.01c vı́ yó dhr.s.n.o vádhis.o vajrahasta vı́śvā vr.trám amitrı́yā śávobhih.
6.017.02a sá ı̄m pāhi yá r.jı̄s.´ı̄ tárutro yáh. śı́pravān vr.s.abhó yó matı̄nā´m
6.017.02c yó gotrabhı́d vajrabhŕ. d yó haris.t.hā´h. sá indra citrā´m∗ abhı́ tr.ndhi vā´jān
6.017.03a evā´ pāhi pratnáthā mándatu tvā śrudhı́ bráhma vāvr.dhásvotá gı̄rbhı́h.
´ryam ∗
6.017.03c āvı́h. sū . kr.n.uhı́ pı̄pih´ı̄s.o jahı́ śátrūm r abhı́ gā´ indra tr.ndhi
6.017.04a té tvā mádā br.hád indra svadhāva imé pı̄tā´ uks.ayanta dyumántam
6.017.04c mahā´m ánūnam . tavásam . vı́bhūtim matsarā´so jarhr.s.anta prasā´ham
6.017.05a yébhih. sū´ryam us.ásam mandasānó ’vāsayó ’pa dr.lhā´ni dárdrat
¯
6.017.05c mahā´m ádrim pári gā´ indra sántam . nutthā´ ácyutam . sádasas pári svā´t
6.017.06a táva krátvā táva tád dam ´
. sánābhir āmāsu pakvám . śácyā nı́ dı̄dhah.
6.017.06c aúrn.or dúra usrı́yābhyo vı́ dr.lhód ūrvā´d gā´ asr.jo áṅgirasvān
¯
6.017.07a paprā´tha ks.ā´m máhi dám . so vy ùrv´ı̄m úpa dyā´m r.s.vó br.hád indra stabhāyah.
6.017.07c ádhārayo ródası̄ deváputre pratné mātárā yahv´ı̄ r.tásya
6.017.08a ádha tvā vı́śve purá indra devā´ ékam . tavásam . dadhire bhárāya
6.017.08c ´
ádevo yád abhy aúhis.t.a devān svàrs.ātā vr.n.ata ı́ndram átra
6.017.09a ádha dyaúś cit te ápa sā´ nú vájrād dvitā´namad bhiyásā svásya manyóh.
6.017.09c áhim . yád ı́ndro abhy óhasānam . nı́ cid viśvā´yuh. śayáthe jaghā´na
6.017.10a ádha tvás.t.ā te mahá ugra vájram . sahásrabhr.s.t.im. vavr.tac chatā´śrim
6.017.10c nı́kāmam aráman.asam . yéna návantam áhim . sám pin.ag r.jı̄s.in

234

6.017.11a várdhān yám . vı́śve marútah. sajós.āh. pácac chatám mahis.ā´m indra túbhyam
6.017.11c pūs.ā´ vı́s.n.us tr´ı̄n.i sárām
. si dhāvan vr.trahán.am madirám am . śúm asmai
6.017.12a ā´ ks.ódo máhi vr.tám . nad´ı̄nām páris.t.hitam asr.ja ūrmı́m apā´m
6.017.12c tāsām ánu praváta indra pánthām prā´rdayo n´ı̄cı̄r apásah. samudrám
´
6.017.13a evā´ tā´ vı́śvā cakr.vā´m . sam ı́ndram mahā´m ugrám ajuryám . sahodā´m
6.017.13c ´
suv ı̄ ram . tvā svāyudhám ´
. suvájram ā bráhma návyam ávase vavr.tyāt
6.017.14a sá no vā´jāya śrávasa is.é ca rāyé dhehi dyumáta indra vı́prān
6.017.14c bharádvāje nr.váta indra sūr´ı̄n divı́ ca smaidhi pā´rye na indra
6.017.15a ayā´ vā´jam . deváhitam . sanema mádema śatáhimāh. suv´ı̄rāh.
(459)
6.018.01a tám u s.t.uhi yó abhı́bhūtyojā vanvánn ávātah. puruhūtá ı́ndrah.
6.018.01c ás.ālham ugrám
¯ . sáhamānam ābhı́r gı̄rbhı́r vardha vr.s.abhám . cars.an.ı̄nā´m
6.018.02a sá yudhmáh. sátvā khajakŕ. t samádvā tuvimraks.ó nadanumā´m∗ r.jı̄s.´ı̄
6.018.02c br.hádren.uś cyávano mā´nus.ı̄n.ām ékah. kr.s.t.ı̄nā´m abhavat sahā´vā

6.018.03a tvám . ha nú tyád adamāyo dásyūm r ékah. kr.s.t.´ı̄r avanor ā´ryāya
6.018.03c ásti svin nú vı̄ryàm . tát ta indra ná svid asti tád r.tuthā´ vı́ vocah.
6.018.04a sád ı́d dhı́ te tuvijātásya mánye sáhah. sahis.t.ha turatás turásya
6.018.04c ugrám ugrásya tavásas távı̄yó ’radhrasya radhratúro babhūva
6.018.05a tán nah. pratnám . sakhyám astu yus.mé itthā´ vádadbhir valám áṅgirobhih.
6.018.05c hánn acyutacyud dasmes.áyantam r.n.óh. púro vı́ dúro asya vı́śvāh.
6.018.06a sá hı́ dhı̄bhı́r hávyo ásty ugrá ı̄śānakŕ. n mahatı́ vr.tratū ´rye
6.018.06c ´ ´
sá tokásātā tánaye sá vajr ı̄ vitantasāyyo abhavat samátsu
6.018.07a sá majmánā jánima mā´nus.ān.ām ámartyena nā´mnā´ti prá sarsre
6.018.07c sá dyumnéna sá śávasotá rāyā´ sá vı̄ryèn.a nŕ. tamah. sámokāh.
6.018.08a sá yó ná muhé ná mı́thū jáno bhū ´t sumántunāmā cúmurim . dhúnim . ca
6.018.08c vr.n.ák pı́prum . śámbaram . śús.n.am ı́ndrah. purā´m . cyautnā´ya śayáthāya nū ´ cit
6.018.09a ´
udāvatā tváks.asā pányasā ca vr.trahátyāya rátham indra tis.t.ha
6.018.09c dhis.vá vájram . hásta ā´ daks.in.atrā´bhı́ prá manda purudatra māyā´h.
6.018.10a agnı́r ná śús.kam . vánam indra het´ı̄ ráks.o nı́ dhaks.y aśánir ná bhı̄mā´
6.018.10c gambhı̄ráya r.s.váyā yó rurójā´dhvānayad duritā´ dambháyac ca
6.018.11a ā´ sahásram pathı́bhir indra rāyā´ túvidyumna tuvivā´jebhir arvā´k
6.018.11c yāhı́ sūno sahaso yásya nū ´ cid ádeva ´ı̄śe puruhūta yótoh.
6.018.12a prá tuvidyumnásya sthávirasya ghŕ. s.ver divó rarapśe mahimā´ pr.thivyā´h.
6.018.12c nā´sya śátrur ná pratimā´nam asti ná pratis.t.hı́h. purumāyásya sáhyoh.
6.018.13a prá tát te adyā´ káran.am . kr.tám bhūt kútsam . yád āyúm atithigvám asmai
6.018.13c purū ´ sahásrā nı́ śiśā abhı́ ks.ā´m út tū
´rvayān.am . dhr.s.atā´ ninetha
6.018.14a ´ ´
ánu tvāhighne ádha deva devā mádan vı́śve kavı́tamam . kavı̄nā´m
6.018.14c káro yátra várivo bādhitā´ya divé jánāya tanvè gr.n.ānáh.
6.018.15a ánu dyā´vāpr.thiv´ı̄ tát ta ójó ’martyā jihata indra devā´h.
6.018.15c kr.s.vā´ kr.tno ákr.tam . yát te ásty ukthám . návı̄yo janayasva yajñaı́h.
(460)

235
6.019.01a mahā´m∗ ı́ndro nr.vád ā´ cars.an.iprā´ utá dvibárhā amináh. sáhobhih.
6.019.01c asmadryàg vāvr.dhe vı̄ryā`yorúh. pr.thúh. súkr.tah. kartŕ. bhir bhūt
6.019.02a ı́ndram evá dhis.án.ā sātáye dhād br.hántam r.s.vám ajáram . yúvānam
6.019.02c ás.ālhena śávasā śūśuvām ´ . sam. sadyáś cid yó vāvr.dhé ásāmi
¯´
6.019.03a pr.thū karásnā bahulā´ gábhastı̄ asmadryàk sám mimı̄hi śrávām . si
´ ´ ∗ ´
6.019.03c yūthéva paśváh. paśupā dámūnā asmām indrābhy ā vavr.tsvājaú
6.019.04a tám . va ı́ndram . catı́nam asya śākaı́r ihá nūnám . vājayánto huvema
6.019.04c yáthā cit pū ´rve jaritā´ra āsúr ánedyā anavadyā´ áris.t.āh.
6.019.05a dhr.távrato dhanadā´h. sómavr.ddhah. sá hı́ vāmásya vásunah. puruks.úh.
6.019.05c sám . jagmire pathyā` rā´yo asmin samudré ná sı́ndhavo yā´damānāh.
6.019.06a śávis.t.ham . na ā´ bhara śūra śáva ójis.t.ham ójo abhibhūta ugrám
6.019.06c vı́śvā dyumnā´ vŕ. s.n.yā mā´nus.ān.ām asmábhyam . dā harivo mādayádhyai
6.019.07a yás te mádah. pr.tanās.ā´l ámr.dhra ı́ndra tám . na ā´ bhara śūśuvā´m . sam
¯ ´
6.019.07c yéna tokásya tánayasya sātaú mam . sı̄máhi jigı̄vām . sas tvótāh.
6.019.08a ā´ no bhara vŕ. s.an.am . śús
. mam indra dhanaspŕ . . śūśuvā´m
tam . sam. sudáks.am
´ ∗
6.019.08c yéna vám . sāma pŕ. tanāsu śátrūn távotı́bhir utá jām ı̄ m r ájāmı̄n
6.019.09a ā´ te śús.mo vr.s.abhá etu paścā´d óttarā´d adharā´d ā´ purástāt
6.019.09c ā´ viśváto abhı́ sám etv arvā´ṅ ı́ndra dyumnám . svàrvad dhehy asmé
6.019.10a nr.vát ta indra nŕ. tamābhir ūt ı̄ vam´ . sı̄máhi vāmám . śrómatebhih.
6.019.10c ´ı̄ks.e hı́ vásva ubháyasya rājan dhā´ rátnam máhi sthūrám br.hántam
6.019.11a marútvantam . vr.s.abhám . vāvr.dhānám ákavārim . divyám . śāsám ı́ndram
6.019.11c ´ ´
viśvāsāham ávase nūtanāyográm ´
. sahodām ihá tám . huvema
6.019.12a jánam . vajrin máhi cin mányamānam ebhyó nŕ
. bhyo randhayā yés.v ásmi
6.019.12c ádhā hı́ tvā pr.thivyām ´ ´
. śūrasātau hávāmahe tánaye gós.v apsú
6.019.13a vayám . ta ebhı́h
. puruhūta sakhyaı́h. śátroh.-śatror úttara ı́t syāma
6.019.13c ghnánto vr.trā´n.y ubháyāni śūra rāyā´ madema br.hatā´ tvótāh.
(461)
6.020.01a dyaúr ná yá indrābhı́ bhū ´māryás tasthaú rayı́h. śávasā pr.tsú jánān
6.020.01c tám . nah. sahásrabharam urvarāsā´m . daddhı́ sūno sahaso vr.tratúram
6.020.02a divó ná túbhyam ánv indra satrā´suryàm . devébhir dhāyi vı́śvam
6.020.02c áhim . yád vr.trám apó vavrivā´m . sam
. hánn r.jı̄s.in vı́s.n.unā sacānáh.
6.020.03a ´
tūrvann ójı̄yān tavásas távı̄yān kr.tábrahméndro vr.ddhámahāh.
6.020.03c rā´jābhavan mádhunah. somyásya vı́śvāsām . yát purā´m . dartnúm ā´vat
6.020.04a ´
śataı́r apadran pan.áya indrātra dáśon.aye kaváye ’rkásātau
6.020.04c vadhaı́h. śús.n.asyāśús.asya māyā´h. pitvó nā´rirecı̄t kı́m . caná prá
6.020.05a mahó druhó ápa viśvā´yu dhāyi vájrasya yát pátane pā´di śús.n.ah.
6.020.05c urú s.á sarátham . sā´rathaye kar ı́ndrah. kútsāya sū ´ryasya sātaú
6.020.06a prá śyenó ná madirám am . śúm asmai śı́ro dāsásya námucer mathāyán
6.020.06c prā´van námı̄m . sāpyám . sasántam pr.n.ág rāyā´ sám is.ā´ sám. svastı́
6.020.07a ´
vı́ pı́pror áhimāyasya dr.lhāh. púro vajriñ chávasā ná dardah.
¯
6.020.07c súdāman tád rékn.o apramr.s.yám r.jı́śvane dātrám . dāśús.e dāh.

236
6.020.08a sá vetasúm . dáśamāyam . dáśon.im ´tujim ı́ndrah. svabhis.t.ı́sumnah.
. tū
6.020.08c ā´ túgram . śáśvad ı́bham . dyótanāya mātúr ná sı̄m úpa sr.jā iyádhyai
6.020.09a sá ı̄m . spŕ. dho vanate ápratı̄to bı́bhrad vájram . vr.trahán.am . gábhastau
6.020.09c tı́s.t.had dhárı̄ ádhy ásteva gárte vacoyújā vahata ı́ndram r.s.vám
6.020.10a sanéma té ’vasā návya indra prá pūráva stavanta enā´ yajñaı́h.
6.020.10c saptá yát púrah. śárma śā´radı̄r dárd dhán dā´sı̄h. purukútsāya śı́ks.an
6.020.11a tvám . vr.dhá indra pūrvyó bhūr varivasyánn uśáne kāvyā´ya
6.020.11c párā návavāstvam anudéyam mahé pitré dadātha svám . nápātam
6.020.12a tvám ´
. dhúnir indra dhúnimatı̄r r.n.ór apáh. sı̄rā ná srávantı̄h.
6.020.12c prá yát samudrám áti śūra párs.i pāráyā turváśam . yádum . svastı́
6.020.13a ´
táva ha tyád indra vı́śvam ājaú sastó dhúnı̄cúmurı̄ yā ha sı́s.vap
6.020.13c dı̄dáyad ı́t túbhyam . sómebhih. sunván dabh´ı̄tir idhmábhr.tih. pakthy àrkaı́h.
(462)
6.021.01a imā´ u tvā purutámasya kārór hávyam . vı̄ra hávyā havante
6.021.01c dhı́yo rathes.t.hā´m ajáram . návı̄yo rayı́r vı́bhūtir ı̄yate vacasyā´
6.021.02a tám u stus.a ı́ndram . yó vı́dāno gı́rvāhasam . gı̄rbhı́r yajñávr.ddham
6.021.02c yásya dı́vam áti mahnā´ pr.thivyā´h. purumāyásya riricé mahitvám
6.021.03a sá ı́t támo ’vayunám . tatanvát sū ´ryen.a vayúnavac cakāra
6.021.03c ´ ´
kadā te mártā amŕ. tasya dhāméyaks.anto ná minanti svadhāvah.
6.021.04a yás tā´ cakā´ra sá kúha svid ı́ndrah. kám ā´ jánam . carati kā´su viks.ú
6.021.04c kás te yajñó mánase śám . várāya kó arká indra katamáh. sá hótā
6.021.05a idā hı́ te vévis.atah. purājā´h. pratnā´sa āsúh. purukr.t sákhāyah.
´
6.021.05c yé madhyamā´sa utá nū ´tanāsa utā´vamásya puruhūta bodhi
6.021.06a tám pr.chántó ’varāsah. párān.i pratnā´ ta indra śrútyā´nu yemuh.
6.021.06c árcāmasi vı̄ra brahmavāho yā´d evá vidmá tā´t tvā mahā´ntam
6.021.07a abhı́ tvā pā´jo raks.áso vı́ tasthe máhi jajñānám abhı́ tát sú tis.t.ha
6.021.07c táva pratnéna yújyena sákhyā vájren.a dhr.s.n.o ápa tā´ nudasva
6.021.08a sá tú śrudhı̄ndra nū ´tanasya brahman.yató vı̄ra kārudhāyah.
6.021.08c tvám . hy āpı́h. pradı́vi pitn.ā´m
` . śáśvad babhū ´tha suháva és.t.au
6.021.09a prótáye várun.am mitrám ı́ndram marútah. kr.s.vā´vase no adyá
6.021.09c prá pūs.án.am. vı́s.n.um agnı́m púram . dhim . savitā´ram ós.adhı̄h. párvatām
. ś ca
6.021.10a ´
imá u tvā puruśāka prayajyo jaritāro abhy àrcanty arkaı́h.
6.021.10c śrudh´ı̄ hávam ā´ huvató huvānó ná tvā´vām∗ anyó amr.ta tvád asti
6.021.11a nū´ ma ā´ vā´cam úpa yāhi vidvā´n vı́śvebhih. sūno sahaso yájatraih.
6.021.11c yé agnijihvā´ r.tasā´pa āsúr yé mánum . cakrúr úparam . dásāya
6.021.12a sá no bodhi puraetā´ sugés.ūtá durgés.u pathikŕ. d vı́dānah.
6.021.12c yé áśramāsa urávo váhis.t.hās tébhir na indrābhı́ vaks.i vā´jam
(463)
6.022.01a yá éka ı́d dhávyaś cars.an.ı̄nā´m ı́ndram . tám . gı̄rbhı́r abhy àrca ābhı́h.
6.022.01c yáh. pátyate vr.s.abhó vŕ. s.n.yāvān satyáh. sátvā purumāyáh. sáhasvān
6.022.02a tám u nah. pū´rve pitáro návagvāh. saptá vı́prāso abhı́ vājáyantah.

237
6.022.02c naks.addābhám . táturim parvates.t.hā´m ádroghavācam matı́bhih. śávis.t.ham
6.022.03a tám ı̄maha ı́ndram asya rāyáh. puruv´ı̄rasya nr.vátah. puruks.óh.
6.022.03c yó áskr.dhoyur ajárah. svàrvān tám ā´ bhara harivo mādayádhyai
6.022.04a tán no vı́ voco yádi te purā´ cij jaritā´ra ānaśúh. sumnám indra
6.022.04c kás te bhāgáh. kı́m . váyo dudhra khidvah. púruhūta purūvaso ’suraghnáh.
6.022.05a tám pr.chántı̄ vájrahastam . rathes.t.hā´m ı́ndram . vépı̄ vákvarı̄ yásya nū ´ g´ı̄h.
6.022.05c tuvigrābhám . tuvikūrmı́m . rabhodā´m gātúm is.e náks.ate túmram ácha
6.022.06a ayā´ ha tyám māyáyā vāvr.dhānám manojúvā svatavah. párvatena
6.022.06c ácyutā cid vı̄litā´ svojo rujó vı́ dr.lhā´ dhr.s.atā´ virapśin
¯ ¯
6.022.07a tám . vo dhiyā´ návyasyā śávis.t.ham pratnám pratnavát paritam . sayádhyai
6.022.07c sá no vaks.ad animānáh. suváhméndro vı́śvāny áti durgáhān.i
6.022.08a ā´ jánāya drúhvan.e pā´rthivāni divyā´ni dı̄payo ’ntáriks.ā
6.022.08c tápā vr.s.an viśvátah. śocı́s.ā tā´n brahmadvı́s.e śocaya ks.ā´m apáś ca
6.022.09a bhúvo jánasya divyásya rā´jā pā´rthivasya jágatas tves.asam . dr.k
6.022.09c dhis.vá vájram . dáks in
. . a indra háste vı́ś vā ajurya dayase vı́ māyā´h.
´
6.022.10a ā sam . yátam indra n.ah. svastı́m ´ ´
. śatrutūryāya br.hat ı̄ m ámr.dhrām
6.022.10c yáyā dā´sāny ā´ryān.i vr.trā´ káro vajrin sutúkā nā´hus.ān.i
6.022.11a sá no niyúdbhih. puruhūta vedho viśvávārābhir ā´ gahi prayajyo
6.022.11c ná yā´ ádevo várate ná devá ā´bhir yāhi tū ´yam ā´ madryadrı́k
(464)
6.023.01a sutá ı́t tvám . nı́miśla indra sóme stóme bráhman.i śasyámāna ukthé
6.023.01c yád vā yuktā´bhyām maghavan háribhyām bı́bhrad vájram bāhvór indra yā´si
6.023.02a yád vā divı́ pā´rye sús.vim indra vr.trahátyé ’vasi śū ´rasātau
6.023.02c yád vā dáks.asya bibhyús.o ábibhyad árandhayah. śárdhata indra dásyūn
6.023.03a pā´tā sutám ı́ndro astu sómam pran.en´ı̄r ugró jaritā´ram ūt´ı̄
6.023.03c kártā vı̄rā´ya sús.vaya ulokám . dā´tā vásu stuvaté kı̄ráye cit
6.023.04a gántéyānti sávanā háribhyām babhrı́r vájram papı́h. sómam . dadı́r gā´h.
6.023.04c kártā vı̄rám . náryam . sárvavı̄ram . śrótā hávam . gr.n.atá stómavāhāh.
6.023.05a ásmai vayám ´
. yád vāvāna tád vivis.ma ı́ndrāya yó nah. pradı́vo ápas káh.
6.023.05c suté sóme stumási śám . sad ukthéndrāya bráhma várdhanam . yáthā´sat
6.023.06a bráhmān.i hı́ cakr.s.é várdhanāni tā´vat ta indra matı́bhir vivis.mah.
6.023.06c suté sóme sutapāh. śám . tamāni rā´n.d.yā kriyāsma váks.an.āni yajñaı́h.
6.023.07a sá no bodhi purolā´śam . rárān.ah. pı́bā tú sómam . gór.jı̄kam indra
¯
6.023.07c édám barhı́r yájamānasya sı̄dorúm . kr.dhi tvāyatá ulokám
6.023.08a sá mandasvā hy ánu jós.am ugra prá tvā yajñā´sa imé aśnuvantu
6.023.08c prémé hávāsah. puruhūtám asmé ā´ tveyám . dh´ı̄r ávasa indra yamyāh.
6.023.09a tám . vah. sakhāyah. sám . yáthā sutés.u sómebhir ı̄m pr.n.atā bhojám ı́ndram
6.023.09c kuvı́t tásmā ásati no bhárāya ná sús.vim ı́ndró ’vase mr.dhāti
6.023.10a evéd ı́ndrah. suté astāvi sóme bharádvājes.u ks.áyad ı́n maghónah.
6.023.10c ásad yáthā jaritrá utá sūrı́r ı́ndro rāyó viśvávārasya dātā´
(465)

238
6.024.01a vŕ. s.ā máda ı́ndre ślóka ukthā´ sácā sómes.u sutapā´ r.jı̄s.´ı̄
6.024.01c arcatryò maghávā nŕ. bhya ukthaı́r dyuks.ó rā´jā girā´m áks.itotih.
6.024.02a táturir vı̄ró náryo vı́cetāh. śrótā hávam `tih.
. gr.n.atá urvyū
6.024.02c vásuh. śám ´
. so narām . kārúdhāyā vāj ı̄ stutó vidáthe dāti vā´jam
´
6.024.03a áks.o ná cakryòh. śūra br.hán prá te mahnā´ ririce ródasyoh.
6.024.03c vr.ks.ásya nú te puruhūta vayā´ vy ū `táyo ruruhur indra pūrv´ı̄h.
6.024.04a śácı̄vatas te puruśāka śā´kā gávām iva srutáyah. sam . cáran.ı̄h.
6.024.04c vatsā´nām . ná tantáyas ta indra dā´manvanto adāmā´nah. sudāman
6.024.05a anyád adyá kárvaram anyád u śvó ’sac ca sán múhur ācakrı́r ı́ndrah.
6.024.05c mitró no átra várun.aś ca pūs.ā´ryó váśasya paryetā´sti
6.024.06a vı́ tvád ā´po ná párvatasya pr.s.t.hā´d ukthébhir indrānayanta yajñaı́h.
6.024.06c tám . tvābhı́h. sus.t.utı́bhir vājáyanta ājı́m. ná jagmur girvāho áśvāh.
6.024.07a ná yám . járanti śarádo ná mā´sā ná dyā´va ı́ndram avakarśáyanti
6.024.07c vr.ddhásya cid vardhatām asya tanū ´ stómebhir ukthaı́ś ca śasyámānā
6.024.08a ná vı̄láve námate ná sthirā´ya ná śárdhate dásyujūtāya stavā´n
¯
6.024.08c ájrā ı́ndrasya giráyaś cid r.s.vā´ gambhı̄ré cid bhavati gādhám asmai
6.024.09a gambhı̄rén.a na urún.āmatrin prés.ó yandhi sutapāvan vā´jān
6.024.09c sthā´ ū s.ú ūrdhvá ūt´ı̄ áris.an.yann aktór vyùs.t.au páritakmyāyām
6.024.10a sácasva nāyám ávase abh´ı̄ka itó vā tám indra pāhi ris.áh.
6.024.10c amā´ cainam áran.ye pāhi ris.ó mádema śatáhimāh. suv´ı̄rāh.
(466)
6.025.01a yā´ ta ūtı́r avamā´ yā´ paramā´ yā´ madhyaméndra śus.minn ásti
6.025.01c tā´bhir ū s.ú vr.trahátye ’vı̄r na ebhı́ś ca vā´jair mahā´n na ugra
6.025.02a ā´bhi spŕ. dho mithat´ı̄r áris.an.yann amı́trasya vyathayā manyúm indra
6.025.02c ā´bhir vı́śvā abhiyújo vı́s.ūcı̄r ā´ryāya vı́śó ’va tārı̄r dā´sı̄h.
6.025.03a ı́ndra jāmáya utá yé ’jāmayo ’rvācı̄nā´so vanús.o yuyujré
6.025.03c tvám es.ām . vithurā´ śávām
. si jahı́ vŕ. s.n.yāni kr.n.uh´ı̄ párācah.
6.025.04a ´ro vā śū
śū ´ram. vanate śárı̄rais tanūrúcā tárus.i yát kr.n.vaı́te
6.025.04c toké vā gós.u tánaye yád apsú vı́ krándası̄ urvárāsu brávaite
6.025.05a nahı́ tvā śū´ro ná turó ná dhr.s.n.úr ná tvā yodhó mányamāno yuyódha
6.025.05c ı́ndra nákis. t.vā práty asty es.ām . vı́śvā jātā´ny abhy àsi tā´ni
6.025.06a sá patyata ubháyor nr.mn.ám ayór yádı̄ vedhásah. samithé hávante
6.025.06c vr.tré vā mahó nr.váti ks.áye vā vyácasvantā yádi vitantasaı́te
6.025.07a ádha smā te cars.an.áyo yád éjān ı́ndra trātótá bhavā varūtā´
6.025.07c asmā´kāso yé nŕ. tamāso aryá ı́ndra sūráyo dadhiré puró nah.
6.025.08a ánu te dāyi mahá indriyā´ya satrā´ te vı́śvam ánu vr.trahátye
6.025.08c ánu ks.atrám ánu sáho yajatréndra devébhir ánu te nr.s.áhye
6.025.09a evā´ na spŕ. dhah. sám ajā samátsv ı́ndra rārandhı́ mithat´ı̄r ádevı̄h.
6.025.09c vidyā´ma vástor ávasā gr.n.ánto bharádvājā utá ta indra nūnám
(467)
6.026.01a śrudh´ı̄ na indra hváyāmasi tvā mahó vā´jasya sātaú vāvr.s.ān.ā´h.

239
6.026.01c sám . yád vı́śó ’yanta śū ´rasātā ugrám . nó ’vah. pā´rye áhan dāh.
6.026.02a tvā´m . vāj´ı̄ havate vājineyó mahó vā´jasya gádhyasya sātaú
6.026.02c tvā´m . vr.trés.v indra sátpatim . tárutram . tvā´m . cas.t.e mus.t.ihā´ gós.u yúdhyan
6.026.03a tvám . kavı́m . codayo ’rkásātau tvám . kútsāya śús.n.am . dāśús.e vark
6.026.03c tvám . śı́ ro amarmán ah
. . párāhann atithigv ´
ā ya śám. syam . karis.yán
6.026.04a tvám . rátham prá bharo yodhám r.s.vám āvo yúdhyantam ´ . vr.s.abhám . dáśadyum
6.026.04c tvám . túgram . vetasáve sácāhan tvám . tújim gr
. .. n ántam indra tūtoh .
6.026.05a tvám . tád ukthám indra barhán . ā kah . prá yác chat ´
ā sahásrā śūra dárs.i
6.026.05c áva girér dāsam ´ . śámbaram ´
. han prāvo dı́vodāsam ´
. citrābhir ūt ı̄´
6.026.06a tvám . śraddh ´
ā bhir mandasānáh . sómair dabh ´
ı̄ taye cúmurim indra sis.vap
6.026.06c tvám . rajı́m pı́t.hı̄nase daśasyán s.as.t.ı́m . sahásrā śácyā sácāhan
6.026.07a ahám . caná tát sūrı́bhir ānaśyām . táva jyā´ya indra sumnám ójah.
6.026.07c tváyā yát stávante sadhavı̄ra vı̄rā´s trivárūthena náhus.ā śavis.t.ha
6.026.08a vayám . te asyā´m indra dyumnáhūtau sákhāyah. syāma mahina prés.t.hāh.
6.026.08c prā´tardanih. ks.atraśr´ı̄r astu śrés.t.ho ghané vr.trā´n.ām . sanáye dhánānām
(468)
6.027.01a kı́m asya máde kı́m v asya pı̄tā´v ı́ndrah. kı́m asya sakhyé cakāra
6.027.01c rán.ā vā yé nis.ádi kı́m . té asya purā´ vividre kı́m u nū ´tanāsah.
´
6.027.02a sád asya máde sád v asya pı̄tāv ı́ndrah. sád asya sakhyé cakāra
6.027.02c rán.ā vā yé nis.ádi sát té asya purā´ vividre sád u nū ´tanāsah.
6.027.03a nahı́ nú te mahimánah. samasya ná maghavan maghavattvásya vidmá
6.027.03c ná rā´dhaso-rādhaso nū ´tanasyéndra nákir dadr.śa indriyám . te
6.027.04a etát tyát ta indriyám aceti yénā´vadhı̄r varáśikhasya śés.ah.
6.027.04c vájrasya yát te nı́hatasya śús.māt svanā´c cid indra paramó dadā´ra
6.027.05a vádhı̄d ı́ndro varáśikhasya śés.o ’bhyāvartı́ne cāyamānā´ya śı́ks.an
6.027.05c vr.c´ı̄vato yád dhariyūp´ı̄yāyām . hán pū ´rve árdhe bhiyásā´paro dárt
6.027.06a trim . śácchatam . varmı́n.a indra sākám . yavyā´vatyām puruhūta śravasyā´
6.027.06c vr.c´ı̄vantah. śárave pátyamānāh. pā´trā bhindānā´ nyarthā´ny āyan
6.027.07a yásya gā´vāv arus.ā´ sūyavasyū ´ antár ū s.ú cárato rérihān.ā
6.027.07c sá sŕ. ñjayāya turváśam párādād vr.c´ı̄vato daivavātā´ya śı́ks.an
6.027.08a dvayā´m∗ agne rathı́no vim . śatı́m. gā´ vadhū ´mato maghávā máhyam . samrā´t.
´
6.027.08c abhyāvart ı̄ cāyamānó dadāti dūn.āśeyám ´ . dáks.in.ā pārthavānām´
(469)
6.028.01a ā´ gā´vo agmann utá bhadrám akran s´ı̄dantu gos.t.hé ran.áyantv asmé
6.028.01c prajā´vatı̄h. pururū ´pā ihá syur ı́ndrāya pūrv´ı̄r us.áso dúhānāh.
6.028.02a ı́ndro yájvane pr.n.até ca śiks.aty úpéd dadāti ná svám mus.āyati
6.028.02c bhū´yo-bhūyo rayı́m ı́d asya vardháyann ábhinne khilyé nı́ dadhāti devayúm
6.028.03a ná tā´ naśanti ná dabhāti táskaro nā´sām āmitró vyáthir ā´ dadhars.ati
6.028.03c devā´m . ś ca yā´bhir yájate dádāti ca jyóg ı́t tā´bhih. sacate gópatih. sahá
´
6.028.04a ná tā árvā ren.úkakāt.o aśnute ná sam . skr.tatrám úpa yanti tā´ abhı́
6.028.04c urugāyám ábhayam . tásya tā´ ánu gā´vo mártasya vı́ caranti yájvanah.

240
6.028.05a gā´vo bhágo gā´va ı́ndro me achān gā´vah. sómasya prathamásya bhaks.áh.
6.028.05c imā´ yā´ gā´vah. sá janāsa ı́ndra ichā´m´ı̄d dhr.dā´ mánasā cid ı́ndram
6.028.06a yūyám . gāvo medayathā kr.śám . cid aśrı̄rám
. cit kr.n.uthā suprátı̄kam
6.028.06c bhadrám . gr.hám . kr.n.utha bhadravāco br.hád vo váya ucyate sabhā´su
6.028.07a prajā´vatı̄h. sūyávasam . riśántı̄h. śuddhā´ apáh. suprapān.é pı́bantı̄h.
6.028.07c ´ ´
mā va stená ı̄śata māgháśam . sah. pári vo het´ı̄ rudrásya vr.jyāh.
6.028.08a úpedám upapárcanam āsú gós.ū ´pa pr.cyatām
6.028.08c úpa r.s.abhásya rétasy úpendra táva vı̄ryè
(470)
6.029.01a ı́ndram . vo nárah. sakhyā´ya sepur mahó yántah. sumatáye cakānā´h.
6.029.01c mahó hı́ dātā´ vájrahasto ásti mahā´m u ran.vám ávase yajadhvam
6.029.02a ā´ yásmin háste náryā mimiks.úr ā´ ráthe hiran.yáye rathes.t.hā´h.
6.029.02c ā´ raśmáyo gábhastyo sthūráyor ā´dhvann áśvāso vŕ. s.an.o yujānā´h.
6.029.03a śriyé te pā´dā dúva ā´ mimiks.ur dhr.s.n.úr vajr´ı̄ śávasā dáks.in.āvān
6.029.03c vásāno átkam . surabhı́m. dr.śé kám
. svàr n.á nr.tav is.iró babhūtha
6.029.04a ´
sá sóma āmiślatamah. sutó bhūd yásmin paktı́h. pacyáte sánti dhānā´h.
6.029.04c ı́ndram . nára stuvánto brahmakārā´ ukthā´ śám . santo devávātatamāh.
6.029.05a ná te ántah. śávaso dhāyy asyá vı́ tú bābadhe ródası̄ mahitvā´
6.029.05c ´ā tā´ sūrı́h. pr.n.ati tū
´tujāno yūthévāpsú sam´ı̄jamāna ūt´ı̄
6.029.06a evéd ı́ndrah. suháva r.s.vó astūt´ı̄ ánūtı̄ hiriśipráh. sátvā
6.029.06c evā´ hı́ jātó ásamātyojāh. purū ´ ca vr.trā´ hanati nı́ dásyūn
(471)
6.030.01a bhū ´ya ı́d vāvr.dhe vı̄ryā`yam∗ éko ajuryó dayate vásūni
6.030.01c prá ririce divá ı́ndrah. pr.thivyā´ ardhám ı́d asya práti ródası̄ ubhé
6.030.02a ádhā manye br.hád asuryàm asya yā´ni dādhā´ra nákir ā´ mināti
6.030.02c divé-dive sū´ryo darśató bhūd vı́ sádmāny urviyā´ sukrátur dhāt
6.030.03a ´
adyā cin nū ´ cit tád ápo nad´ı̄nām . yád ābhyo árado gātúm indra
6.030.03c nı́ párvatā admasádo ná sedus tváyā dr.lhā´ni sukrato rájām . si
∗ ¯
6.030.04a satyám ı́t tán ná tvāvām anyó ast ı̄ ndra devó ná mártyo jyā´yān
´ ´
6.030.04c áhann áhim pariśáyānam árn.ó ’vāsr.jo apó áchā samudrám
6.030.05a tvám apó vı́ dúro vı́s.ūcı̄r ı́ndra dr.lhám arujah. párvatasya
¯
6.030.05c rā´jābhavo jágataś cars.an.ı̄nā´m
. sākám ´ryam
. sū . janáyan dyā´m us.ā´sam
(472)
6.031.01a ábhūr éko rayipate rayı̄n.ā´m ā´ hástayor adhithā indra kr.s.t.´ı̄h.
6.031.01c vı́ toké apsú tánaye ca sū ´ré ’vocanta cars.an.áyo vı́vācah.
6.031.02a tvád bhiyéndra pā´rthivāni vı́śvā´cyutā cic cyāvayante rájām . si
6.031.02c ´ ´
dyāvāks.āmā párvatāso vánāni vı́śvam . dr.¯lhám bhayate ájmann ā´ te
6.031.03a tvám . kútsenābhı́ śús.n.am indrāśús.am
. yudhya kúyavam . gávis.t.au
6.031.03c dáśa prapitvé ádha sū ´ryasya mus.āyáś cakrám ávive rápām. si
6.031.04a tvám ´ ´
. śatāny áva śámbarasya púro jaghanthāprat ı̄ ni dásyoh.

241
6.031.04c áśiks.o yátra śácyā śacı̄vo dı́vodāsāya sunvaté sutakre bharádvājāya gr.n.até
vásūni
6.031.05a sá satyasatvan mahaté rán.āya rátham ā´ tis.t.ha tuvinr.mn.a bhı̄mám
6.031.05c yāhı́ prapathinn ávasópa madrı́k prá ca śruta śrāvaya cars.an.ı́bhyah.
(473)
6.032.01a ápūrvyā purutámāny asmai mahé vı̄rā´ya taváse turā´ya
6.032.01c virapśı́ne vajrı́n.e śám . tamāni vácām. sy āsā´ sthávirāya taks.am
6.032.02a sá mātárā sū ´ryen.ā kavı̄nā´m ávāsayad rujád ádrim . gr.n.ānáh.
6.032.02c svādh ı̄ bhir ŕ. kvabhir vāvaśāná úd usrı́yān.ām asr.jan nidā´nam
´
6.032.03a sá váhnibhir ŕ. kvabhir gós.u śáśvan mitájñubhih. purukŕ. tvā jigāya
6.032.03c púrah. purohā´ sákhibhih. sakhı̄yán dr.lhā´ ruroja kavı́bhih. kavı́h. sán
¯
6.032.04a sá nı̄vyā`bhir jaritā´ram áchā mahó vā´jebhir mahádbhiś ca śús.maih.
6.032.04c puruv´ı̄rābhir vr.s.abha ks.itı̄nā´m ā´ girvan.ah. suvitā´ya prá yāhi
6.032.05a sá sárgen.a śávasā taktó átyair apá ı́ndro daks.in.atás turās.ā´t.
6.032.05c itthā´ sr.jānā´ ánapāvr.d ártham. divé-dive vivis.ur apramr.s.yám
(474)
6.033.01a yá ójis.t.ha indra tám . sú no dā mádo vr.s.an svabhis.t.ı́r dā´svān
6.033.01c saúvaśvyam . yó vanávat sváśvo vr.trā´ samátsu sāsáhad amı́trān
6.033.02a ´
tvām . h ı̄ ndrā´vase vı́vāco hávante cars.an.áyah. śū
` ´rasātau

6.033.02c tvám. vı́prebhir vı́ pan.´ı̄m r aśāyas tvóta ı́t sánitā vā´jam árvā
∗ ∗
6.033.03a tvám . tā´m indrobháyām amı́trān dā´sā vr.trā´n.y ā´ryā ca śūra
6.033.03c vádhı̄r váneva súdhitebhir átkair ā´ pr.tsú dars.i nr.n.ā´m . nr.tama
6.033.04a sá tvám . na indr ´
ā kavābhir ūt´ı̄ sákhā viśv´
ā yur avit ´
ā vr
. dhé bhūh.
6.033.04c svàrs.ātā yád dhváyāmasi tvā yúdhyanto nemádhitā pr.tsú śūra
6.033.05a nūnám . na indrāparā´ya ca syā bhávā mr.¯lı̄ká utá no abhı́s.t.au
6.033.05c itthā´ gr.n.ánto mahı́nasya śárman divı́ s.yāma pā´rye gos.átamāh.
(475)
6.034.01a sám. ca tvé jagmúr gı́ra indra pūrv´ı̄r vı́ ca tvád yanti vibhvò manı̄s.ā´h.
6.034.01c purā´ nūnám. ca stutáya ŕ. s.ı̄n.ām paspr.dhrá ı́ndre ádhy ukthārkā´
6.034.02a puruhūtó yáh. purugūrtá ŕ. bhvām∗ ékah. purupraśastó ásti yajñaı́h.
6.034.02c rátho ná mahé śávase yujānò ’smā´bhir ı́ndro anumā´dyo bhūt
6.034.03a ná yám. hı́m. santi dhı̄táyo ná vā´n.ı̄r ı́ndram . náks.ant´ı̄d abhı́ vardháyantı̄h.
6.034.03c yádi stotā´rah. śatám
. yát sahásram . gr.n.ánti gı́rvan.asam . śám
. tád asmai
6.034.04a ´
ásmā etád divy àrcéva māsā mimiks.á ı́ndre ny àyāmi sómah.
6.034.04c jánam. ná dhánvann abhı́ sám . yád ā´pah. satrā´ vāvr.dhur hávanāni yajñaı́h.
6.034.05a ásmā etán máhy āṅgūs.ám asmā ı́ndrāya stotrám matı́bhir avāci
6.034.05c ásad yáthā mahatı́ vr.tratū ´rya ı́ndro viśvā´yur avitā´ vr.dháś ca
(476)
6.035.01a kadā´ bhuvan ráthaks.ayān.i bráhma kadā´ stotré sahasrapos.yàm . dāh.
6.035.01c ´
kadā stómam ´ ´ ´
. vāsayo ’sya rāyā kadā dhı́yah. karasi vājaratnāh.
6.035.02a kárhi svit tád indra yán nŕ. bhir nā´˙ n vı̄raı́r vı̄rā´n nı̄láyāse jáyāj´ı̄n
¯
242
6.035.02c tridhā´tu gā´ ádhi jayāsi gós.v ı́ndra dyumnám . svàrvad dhehy asmé
6.035.03a kárhi svit tád indra yáj jaritré viśvápsu bráhma kr.n.ávah. śavis.t.ha
6.035.03c kadā´ dhı́yo ná niyúto yuvāse kadā´ gómaghā hávanāni gachāh.
6.035.04a sá gómaghā jaritré áśvaścandrā vā´jaśravaso ádhi dhehi pŕ. ks.ah.
6.035.04c pı̄pih´ı̄s.ah. sudúghām indra dhenúm bharádvājes.u surúco rurucyāh.
6.035.05a tám ā´ nūnám . vr.jánam anyáthā cic chū ´ro yác chakra vı́ dúro gr.n.ı̄s.é
6.035.05c mā´ nı́r aram . śukradúghasya dhenór āṅgirasā´n bráhman.ā vipra jinva
(477)
6.036.01a satrā´ mádāsas táva viśvájanyāh. satrā´ rā´yó ’dha yé pā´rthivāsah.
6.036.01c satrā´ vā´jānām abhavo vibhaktā´ yád devés.u dhāráyathā asuryàm
6.036.02a ánu prá yeje jána ójo asya satrā´ dadhire ánu vı̄ryā`ya
6.036.02c syūmagŕ. bhe dúdhayé ’rvate ca krátum . vr.ñjanty ápi vr.trahátye
6.036.03a tám. sadhr´ı̄cı̄r ūtáyo vŕ. s.n.yāni paúm
. syāni niyútah. saścur ı́ndram
6.036.03c samudrám . ná sı́ndhava uktháśus.mā uruvyácasam . gı́ra ā´ viśanti
6.036.04a sá rāyás khā´m úpa sr.jā gr.n.ānáh. puruścandrásya tvám indra vásvah.
6.036.04c pátir babhūthā´samo jánānām éko vı́śvasya bhúvanasya rā´jā
6.036.05a sá tú śrudhi śrútyā yó duvoyúr dyaúr ná bhū ´mābhı́ rā´yo aryáh.
6.036.05c áso yáthā nah. śávasā cakānó yugé-yuge váyasā cékitānah.
(478)
6.037.01a arvā´g rátham . viśvávāram. ta ugréndra yuktā´so hárayo vahantu
6.037.01c kı̄rı́ś cid dhı́ tvā hávate svàrvān r.dhı̄máhi sadhamā´das te adyá
6.037.02a pró drón.e hárayah. kármāgman punānā´sa ŕ. jyanto abhūvan
6.037.02c ı́ndro no asyá pūrvyáh. papı̄yād dyuks.ó mádasya somyásya rā´jā
6.037.03a āsasrān.ā´sah. śavasānám áchéndram . sucakré rathyā`so áśvāh.
6.037.03c abhı́ śráva ŕ. jyanto vaheyur nū ´ cin nú vāyór amŕ. tam . vı́ dasyet
6.037.04a váris.t.ho asya dáks.in.ām iyart´ı̄ndro maghónām . tuvikūrmı́tamah.
6.037.04c ´
yáyā vajrivah. pariyāsy ám . ho maghā ca dhr.s.n.o dáyase vı́ sūr´ı̄n
´
6.037.05a ı́ndro vā´jasya sthávirasya dāténdro gı̄rbhı́r vardhatām . vr.ddhámahāh.
6.037.05c ı́ndro vr.trám ´ ´ ´
. hánis.t.ho astu sátvā tā sūrı́h. pr.n.ati tūtujānah.
(479)
6.038.01a ápād itá úd u naś citrátamo mah´ı̄m bhars.ad dyumátı̄m ı́ndrahūtim
6.038.01c pányası̄m . dhı̄tı́m . daı́vyasya yā´mañ jánasya rātı́m
. vanate sudā´nuh.
6.038.02a dūrā´c cid ā´ vasato asya kárn.ā ghós.ād ı́ndrasya tanyati bruvān.áh.
6.038.02c éyám enam . deváhūtir vavr.tyān madryàg ı́ndram iyám r.cyámānā
6.038.03a tám. vo dhiy ā´ paramáyā purājā´m ajáram ı́ndram abhy ànūs.y arkaı́h.
6.038.03c bráhmā ca gı́ro dadhiré sám asmin mahā´m . ś ca stómo ádhi vardhad ı́ndre
6.038.04a várdhād yám . yajñá utá sóma ı́ndram. várdhād bráhma gı́ra ukthā´ ca mánma
6.038.04c várdhā´hainam us.áso yā´mann aktór várdhān mā´sāh. śarádo dyā´va ı́ndram
6.038.05a evā´ jajñānám . sáhase ásāmi vāvr.dhānám. rā´dhase ca śrutā´ya
6.038.05c ´ ´
mahām ugrám ávase vipra nūnám ā vivāsema vr.tratū ´ryes.u
(480)

243
6.039.01a mandrásya kavér divyásya váhner vı́pramanmano vacanásya mádhvah.
6.039.01c ápā nas tásya sacanásya devés.o yuvasva gr.n.até góagrāh.
6.039.02a ayám uśānáh. páry ádrim usrā´ r.tádhı̄tibhir r.tayúg yujānáh.

6.039.02c rujád árugn.am . vı́ valásya sā´num pan.´ı̄m r vácobhir abhı́ yodhad ı́ndrah.
6.039.03a ayám . dyotayad adyúto vy àktū ´n dos.ā´ vástoh. śaráda ı́ndur indra
6.039.03c imám ´
. ketúm adadhur nū cid áhnām . śúcijanmana us.ásaś cakāra
6.039.04a ayám . rocayad arúco rucānò ’yám. vāsayad vy `r.téna pūrv´ı̄h.
6.039.04c ayám ı̄yata r.tayúgbhir áśvaih. svarvı́dā nā´bhinā cars.an.iprā´h.
6.039.05a ´ gr.n.ānó gr.n.até pratna rājann ı́s.ah. pinva vasudéyāya pūrv´ı̄h.
nū
6.039.05c apá ós.adhı̄r avis.ā´ vánāni gā´ árvato nā´˙ n r.cáse rirı̄hi
(481)
6.040.01a ı́ndra pı́ba túbhyam . sutó mádāyā´va sya hárı̄ vı́ mucā sákhāyā
6.040.01c utá prá gāya gan.á ā´ nis.ádyā´thā yajñā´ya gr.n.até váyo dhāh.
6.040.02a ásya piba yásya jajñāná indra mádāya krátve ápibo virapśin
6.040.02c tám u te gā´vo nára ā´po ádrir ı́ndum . sám ahyan pı̄táye sám asmai
6.040.03a ´
sámiddhe agnaú sutá indra sóma ā tvā vahantu hárayo váhis.t.hāh.
6.040.03c tvāyatā´ mánasā johavı̄m´ı̄ndrā´ yāhi suvitā´ya mahé nah.
6.040.04a ā´ yāhi śáśvad uśatā´ yayāthéndra mahā´ mánasā somapéyam
6.040.04c úpa bráhmān.i śr.n.ava imā´ nó ’thā te yajñás tanvè váyo dhāt
6.040.05a yád indra divı́ pā´rye yád ŕ. dhag yád vā své sádane yátra vā´si
6.040.05c áto no yajñám ávase niyútvān sajós.āh. pāhi girvan.o marúdbhih.
(482)
6.041.01a áhelamāna úpa yāhi yajñám
¯ . túbhyam pavanta ı́ndavah. sutā´sah.
6.041.01c gāvo ná vajrin svám óko áchéndrā´ gahi prathamó yajñı́yānām
´
6.041.02a yā´ te kākút súkr.tā yā´ váris.t.hā yáyā śáśvat pı́basi mádhva ūrmı́m
6.041.02c táyā pāhi prá te adhvaryúr asthāt sám . te vájro vartatām indra gavyúh.
6.041.03a es.á drapsó vr.s.abhó viśvárūpa ı́ndrāya vŕ. s.n.e sám akāri sómah.
6.041.03c etám piba hariva sthātar ugra yásyéśis.e pradı́vi yás te ánnam
6.041.04a sutáh. sómo ásutād indra vásyān ayám . śréyāñ cikitús.e rán.āya
6.041.04c etám . titirva úpa yāhi yajñám . téna vı́ś vās távis.ı̄r ā´ pr.n.asva
6.041.05a hváyāmasi tvéndra yāhy arvā´ṅ áram . te sómas tanvè bhavāti
6.041.05c śátakrato mādáyasvā sutés.u prāsmām∗ ava pŕ. tanāsu prá viks.ú
´ ´
(483)
6.042.01a práty asmai pı́pı̄s.ate vı́śvāni vidús.e bhara
6.042.01c aram . gamā´ya jágmayé ’paścāddaghvane náre
6.042.02a ém enam pratyétana sómebhih. somapā´tamam
6.042.02c ámatrebhir r.jı̄s.ı́n.am ı́ndram. sutébhir ı́ndubhih.
6.042.03a yádı̄ sutébhir ı́ndubhih. sómebhih. pratibhū ´s.atha
6.042.03c védā vı́śvasya médhiro dhr.s.át tám
. -tam ı́d és.ate
6.042.04a ´
asmā-asmā ı́d ándhasó ’dhvaryo prá bharā sutám
6.042.04c kuvı́t samasya jényasya śárdhato ’bhı́śaster avaspárat

244
(484)
6.043.01a yásya tyác chámbaram máde dı́vodāsāya randháyah.
6.043.01c ayám. sá sóma indra te sutáh. pı́ba
6.043.02a yásya tı̄vrasútam mádam mádhyam ántam . ca ráks.ase
6.043.02c ayám. sá sóma indra te sutáh
. pı́ba
6.043.03a yásya gā´ antár áśmano máde dr.lhā´ avā´sr.jah.
¯
6.043.03c ayám. sá sóma indra te sutáh. pı́ba
6.043.04a yásya mandānó ándhaso mā´ghonam . dadhis.é śávah.
6.043.04c ayám. sá sóma indra te sutáh. pı́ba
(485)
6.044.01a yó rayivo rayı́m . tamo yó dyumnaı́r dyumnávattamah.
6.044.01c sómah. sutáh. sá indra té ’sti svadhāpate mádah.
6.044.02a yáh. śagmás tuviśagma te rāyó dāmā´ matı̄nā´m
6.044.02c sómah. sutáh. sá indra té ’sti svadhāpate mádah.
6.044.03a yéna vr.ddhó ná śávasā turó ná svā´bhir ūtı́bhih.
6.044.03c sómah. sutáh. sá indra té ’sti svadhāpate mádah.
6.044.04a tyám u vo áprahan.am . gr.n.ı̄s.é śávasas pátim
6.044.04c ı́ndram . viśvāsā´ham . náram mám . his.t.ham. viśvácars.an.im
6.044.05a yám ´
. vardháyant ı̄ d gı́rah. pátim . turásya rā´dhasah.
6.044.05c tám ı́n nv àsya ródası̄ dev´ı̄ śús.mam . saparyatah.
6.044.06a tád va ukthásya barhán.éndrāyopastr.n.ı̄s.án.i
6.044.06c vı́po ná yásyotáyo vı́ yád róhanti saks.ı́tah.
6.044.07a ávidad dáks.am mitró návı̄yān papānó devébhyo vásyo acait
6.044.07c sasavā´n staulā´bhir dhautárı̄bhir urus.yā´ pāyúr abhavat sákhibhyah.
6.044.08a r.tásya pathı́ vedhā´ apāyi śriyé mánām . si devā´so akran
6.044.08c dádhāno nā´ma mahó vácobhir vápur dr.śáye venyó vy ā`vah.
6.044.09a dyumáttamam . dáks.am . dhehy asmé sédhā jánānām pūrv´ı̄r árātı̄h.
6.044.09c várs.ı̄yo váyah. kr.n.uhi śácı̄bhir dhánasya sātā´v asmā´m∗ avid.d.hi
6.044.10a ı́ndra túbhyam ı́n maghavann abhūma vayám . dātré harivo mā´ vı́ venah.
6.044.10c nákir āpı́r dadr.śe martyatrā´ kı́m aṅgá radhracódanam . tvāhuh.
6.044.11a mā´ jásvane vr.s.abha no rarı̄thā mā´ te revátah. sakhyé ris.āma
6.044.11c pūrv´ı̄s. t.a indra nis.s.ı́dho jánes.u jahy ásus.vı̄n prá vr.hā´pr.n.atah.
6.044.12a úd abhrā´n.ı̄va stanáyann iyart´ı̄ndro rā´dhām . sy áśvyāni gávyā
6.044.12c tvám asi pradı́vah. kārúdhāyā mā tvādāmāna ā´ dabhan maghónah.
´ ´
6.044.13a ádhvaryo vı̄ra prá mahé sutā´nām ı́ndrāya bhara sá hy àsya rā´jā
6.044.13c yáh. pūrvyā´bhir utá nū ´tanābhir gı̄rbhı́r vāvr.dhé gr.n.atā´m ŕ. s.ı̄n.ām
6.044.14a asyá máde purú várpām . si vidvā´n ı́ndro vr.trā´n.y aprat´ı̄ jaghāna
6.044.14c tám u prá hos.i mádhumantam asmai sómam . vı̄rā´ya śiprı́n.e pı́badhyai
6.044.15a pā´tā sutám ı́ndro astu sómam . hántā vr.trám . vájren.a mandasānáh.
6.044.15c gántā yajñám parāvátaś cid áchā vásur dhı̄nā´m avitā´ kārúdhāyāh.
6.044.16a idám . tyát pā´tram indrapā´nam ı́ndrasya priyám amŕ. tam apāyi

245
6.044.16c mátsad yáthā saumanasā´ya devám . vy àsmád dvés.o yuyávad vy ám . hah.
6.044.17a enā´ mandānó jahı́ śūra śátrūñ jāmı́m ájāmim maghavann amı́trān
6.044.17c abhis.en.ā´m∗ abhy ā`dédiśānān párāca indra prá mr.n.ā jah´ı̄ ca
6.044.18a āsú s.mā n.o maghavann indra pr.tsv àsmábhyam máhi várivah. sugám . kah.
6.044.18c apā´m . tokásya tánayasya jes
. á ı́ndra sūr ´
ı̄ n kr n
.. uhı́ smā no ardhám
6.044.19a ā´ tvā hárayo vŕ. s.an.o yujānā´ vŕ. s.arathāso vŕ. s.araśmayó ’tyāh.
6.044.19c asmatrā´ñco vŕ. s.an.o vajravā´ho vŕ. s.n.e mádāya suyújo vahantu
6.044.20a ā´ te vr.s.an vŕ. s.an.o drón.am asthur ghr.taprús.o nórmáyo mádantah.
6.044.20c ı́ndra prá túbhyam . vŕ. s.abhih. sutā´nām . vŕ. s.n.e bharanti vr.s.abhā´ya sómam
6.044.21a vŕ. s.āsi divó vr.s.abháh. pr.thivyā´ vŕ. s.ā sı́ndhūnām . vr.s.abhá stı́yānām
6.044.21c ´
vŕ. s.n.e ta ı́ndur vr.s.abha pı̄pāya svādū ráso madhupéyo várāya
6.044.22a ayám . deváh. sáhasā jā´yamāna ı́ndren.a yujā´ pan.ı́m astabhāyat
6.044.22c ayám . svásya pitúr ā´yudhān´ı̄ndur amus.n.ād áśivasya māyā´h.
6.044.23a ayám akr.n.od us.ásah. supátnı̄r ayám ´rye adadhāj jyótir antáh.
. sū
6.044.23c ayám . tridhā´tu divı́ rocanés.u trités.u vindad amŕ. tam . nı́gūl¯ham
6.044.24a ayám ´ ´
. dyāvāpr.thiv ı̄ vı́ s.kabhāyad ayám . rátham ayunak saptáraśmim
6.044.24c ayám . gós
. u śácyā pakvám antáh . sómo dādhāra dáśayantram útsam
(486)
6.045.01a yá ā´nayat parāvátah. súnı̄tı̄ turváśam . yádum
6.045.01c ı́ndrah. sá no yúvā sákhā
6.045.02a avipré cid váyo dádhad anāśúnā cid árvatā
6.045.02c ı́ndro jétā hitám . dhánam
6.045.03a mah´ı̄r asya prán.ı̄tayah. pūrv´ı̄r utá práśastayah.
6.045.03c nā´sya ks.ı̄yanta ūtáyah.
6.045.04a sákhāyo bráhmavāhasé ’rcata prá ca gāyata
6.045.04c sá hı́ nah. prámatir mah´ı̄
6.045.05a tvám ékasya vr.trahann avitā´ dváyor asi
6.045.05c utédŕ. śe yáthā vayám
6.045.06a náyas´ı̄d v áti dvı́s.ah. kr.n.ós.y ukthaśam . sı́nah.
6.045.06c nŕ. bhih. suv´ı̄ra ucyase
6.045.07a brahmā´n.am bráhmavāhasam . gı̄rbhı́h. sákhāyam r.gmı́yam
6.045.07c ´
gām . ná doháse huve
6.045.08a yásya vı́śvāni hástayor ūcúr vásūni nı́ dvitā´
6.045.08c vı̄rásya pr.tanās.áhah.
6.045.09a vı́ dr.lhā´ni cid adrivo jánānām . śacı̄pate
¯
6.045.09c vr.há māyā´ anānata
6.045.10a tám u tvā satya somapā ı́ndra vājānām pate
6.045.10c áhūmahi śravasyávah.
6.045.11a tám u tvā yáh. purā´sitha yó vā nūnám . hité dháne
6.045.11c hávyah. sá śrudhı̄ hávam
6.045.12a dhı̄bhı́r árvadbhir árvato vā´jām∗ indra śravā´yyān

246
6.045.12c tváyā jes.ma hitám . dhánam
6.045.13a ábhūr u vı̄ra girvan.o mahā´m∗ indra dháne hité
6.045.13c bháre vitantasā´yyah.
6.045.14a yā´ ta ūtı́r amitrahan maks.ū ´javastamā´sati
6.045.14c táyā no hinuhı̄ rátham
6.045.15a sá ráthena rath´ı̄tamo ’smā´kenābhiyúgvanā
6.045.15c jés.i jis.n.o hitám. dhánam
6.045.16a yá éka ı́t tám u s.t.uhi kr.s.t.ı̄nā´m . vı́cars.an.ih.
6.045.16c pátir jajñé vŕ. s.akratuh.
6.045.17a yó gr.n.atā´m ı́d ā´sithāpı́r ūt´ı̄ śiváh. sákhā
6.045.17c sá tvám . na indra mr.¯laya
6.045.18a dhis.vá vájram . gábhastyo raks.ohátyāya vajrivah.
6.045.18c sāsahı̄s.t.hā´ abhı́ spŕ. dhah.
6.045.19a pratnám . rayı̄n.ā´m
. yújam . sákhāyam . kı̄ricódanam
6.045.19c bráhmavāhastamam . huve
6.045.20a sá hı́ vı́śvāni pā´rthivām∗ éko vásūni pátyate
6.045.20c gı́rvan.astamo ádhriguh.
6.045.21a sá no niyúdbhir ā´ pr.n.a kā´mam . vā´jebhir aśvı́bhih.
6.045.21c gómadbhir gopate dhr.s.át
6.045.22a tád vo gāya suté sácā puruhūtā´ya sátvane
6.045.22c śám. yád gáve ná śākı́ne
6.045.23a ná ghā vásur nı́ yamate dānám . vā´jasya gómatah.
6.045.23c yát sı̄m úpa śrávad gı́rah.
6.045.24a kuvı́tsasya prá hı́ vrajám . gómantam . dasyuhā´ gámat
6.045.24c śácı̄bhir ápa no varat
6.045.25a imā´ u tvā śatakrato ’bhı́ prá n.onuvur gı́rah.
6.045.25c ı́ndra vatsám . ná mātárah.
6.045.26a dūn.ā´śam . sakhyám . táva gaúr asi vı̄ra gavyaté
6.045.26c áśvo aśvāyaté bhava
6.045.27a sá mandasvā hy ándhaso rā´dhase tanvā` mahé
6.045.27c ná stotā´ram . nidé karah.
6.045.28a ´
imā u tvā suté-sute náks.ante girvan.o gı́rah.
6.045.28c vatsám . gā´vo ná dhenávah.
6.045.29a purūtámam purūn.ā´m . stotn.ā´m . vı́vāci
6.045.29c vā´jebhir vājayatā´m
6.045.30a asmā´kam indra bhūtu te stómo vā´his.t.ho ántamah.
6.045.30c asmā´n rāyé mahé hinu
6.045.31a ádhi br.búh. pan.ı̄nā´m . várs.is.t.he mūrdhánn asthāt
6.045.31c urúh. káks.o ná gāṅgyáh.
6.045.32a yásya vāyór iva dravád bhadrā´ rātı́h. sahasrı́n.ı̄
6.045.32c sadyó dānā´ya mám . hate

247
6.045.33a tát sú no vı́śve aryá ā´ sádā gr.n.anti kārávah.
6.045.33c br.búm. sahasradā´tamam . sūrı́m. sahasrasā´tamam
(487)
6.046.01a tvā´m ı́d dhı́ hávāmahe sātā´ vā´jasya kārávah.
6.046.01c tvā´m . vr.trés.v indra sátpatim . náras tvā´m . kā´s.t.hāsv árvatah.
6.046.02a sá tvám ´
. naś citra vajrahasta dhr.s.n.uyā mahá stavānó adrivah.
6.046.02c gā´m áśvam . rathyàm indra sám . kira satrā´ vā´jam . ná jigyús.e
6.046.03a yáh. satrāhā´ vı́cars.an.ir ı́ndram . tám . hūmahe vayám
6.046.03c sáhasramus.ka túvinr.mn.a sátpate bhávā samátsu no vr.dhé
6.046.04a bā´dhase jánān vr.s.abhéva manyúnā ghŕ. s.au mı̄lhá r.cı̄s.ama
¯ ´
6.046.04c asmā´kam bodhy avitā´ mahādhané tanū ´s.v apsú sūrye
´ ∗
6.046.05a ı́ndra jyés.t.ham . na ā bharam ójis t
.. ham pápuri śrávah
.
6.046.05c yénemé citra vajrahasta ródası̄ óbhé suśipra prā´h.
6.046.06a tvā´m ugrám ávase cars.an.ı̄sáham . rā´jan devés.u hūmahe
6.046.06c vı́śvā sú no vithurā´ pibdanā´ vaso ’mı́trān sus.áhān kr.dhi
6.046.07a yád indra nā´hus.ı̄s.v ā´m∗ ójo nr.mn.ám . ca kr.s.t.ı́s.u
6.046.07c yád vā páñca ks.itı̄nā´m. dyumnám ´
ā bhara satrā´ vı́śvāni paúm . syā
6.046.08a yád vā tr.ks.aú maghavan druhyā´v ā´ jáne yát pūraú kác ca vŕ. s.n.yam
6.046.08c asmábhyam . tád rirı̄hi sám. nr.s.ā´hye ’mı́trān pr.tsú turván.e
6.046.09a ı́ndra tridhā´tu śaran.ám . trivárūtham . svastimát
6.046.09c chardı́r yacha maghávadbhyaś ca máhyam . ca yāváyā didyúm ebhyah.
6.046.10a yé gavyatā mánasā śátrum ādabhúr abhipraghnánti dhr.s.n.uyā´
´
6.046.10c ádha smā no maghavann indra girvan.as tanūpā´ ántamo bhava
6.046.11a ádha smā no vr.dhé bhavéndra nāyám avā yudhı́
6.046.11c yád antáriks.e patáyanti parn.ı́no didyávas tigmámūrdhānah.
6.046.12a yátra śū´rāsas tanvò vitanvaté priyā´ śárma pitn.ā´m
6.046.12c ádha smā yacha tanvè táne ca chardı́r acı́ttam . yāváya dvés.ah.
6.046.13a yád indra sárge árvataś codáyāse mahādhané
6.046.13c asamané ádhvani vr.jiné pathı́ śyenā´m∗ iva śravasyatáh.
6.046.14a sı́ndhūm∗ r iva pravan.á āśuyā´ yató yádi klóśam ánu s.ván.i
6.046.14c ā´ yé váyo ná várvr.taty ā´mis.i gr.bhı̄tā´ bāhvór gávi
(488)
6.047.01a svādús. kı́lāyám mádhumām∗ utā´yám ∗
. rásavām utā´yám
. tı̄vráh. kı́lāyám
6.047.01c utó nv àsyá papivā´m . sam ı́ndram . ná káś caná sahata āhavés.u
6.047.02a ayám. svādúr ihá mádis t
.. ha āsa yásyéndro vr.trahátye mamā´da
6.047.02c ´n.i yáś cyautnā´ śámbarasya vı́ navatı́m
purū . náva ca dehyò hán
6.047.03a ayám me pı̄tá úd iyarti vācam ayám manı̄s.ā´m uśat´ı̄m ajı̄gah.
´
6.047.03c ayám. s.ál¯ urv´ı̄r amimı̄ta dh´ı̄ro ná yā´bhyo bhúvanam . kác canā´ré
6.047.04a ayám. sá yó varimā´n.am pr.thivyā´ vars.mā´n.am . divó ákr.n.od ayám . sáh.
6.047.04c ´
ayám pı̄yūs.am . tisŕ. s.u pravátsu sómo dādhārorv àntáriks.am
6.047.05a ayám. vidac citradŕ . śı̄kam árn.ah. śukrásadmanām us.ásām ánı̄ke

248
6.047.05c ayám mahā´n mahatā´ skámbhanenód dyā´m astabhnād vr.s.abhó marútvān
6.047.06a dhr.s.át piba kaláśe sómam indra vr.trahā´ śūra samaré vásūnām
6.047.06c mā´dhyam . dine sávana ā´ vr.s.asva rayisthā´no rayı́m asmā´su dhehi
6.047.07a ı́ndra prá n.ah. puraetéva paśya prá no naya pratarám . vásyo ácha
6.047.07c bhávā supāró atipārayó no bhávā súnı̄tir utá vāmánı̄tih.
6.047.08a urúm . no lokám ánu nes.i vidvā´n svàrvaj jyótir ábhayam . svastı́
6.047.08c r.s.vā´ ta indra sthávirasya bāhū ´ úpa stheyāma śaran.ā´ br.hántā
6.047.09a váris.t.he na indra vandhúre dhā váhis.t.hayoh. śatāvann áśvayor ā´
6.047.09c ı́s.am ā´ vaks.ı̄s.ā´m . várs.is.t.hām mā´ nas tārı̄n maghavan rā´yo aryáh.
6.047.10a ı́ndra mr.lá máhyam
¯ . jı̄vā´tum icha codáya dhı́yam áyaso ná dhā´rām
6.047.10c yát kı́m . cāhám . tvāyúr idám . vádāmi táj jus.asva kr.dhı́ mā devávantam
6.047.11a trātā´ram ı́ndram avitā´ram ı́ndram . háve-have suhávam ´ram ı́ndram
. śū
6.047.11c hváyāmi śakrám puruhūtám ı́ndram . svastı́ no maghávā dhātv ı́ndrah.
´ ∗
6.047.12a ı́ndrah. sutrāmā svávām ávobhih. sumr.lı̄kó bhavatu viśvávedāh.
¯
6.047.12c bā´dhatām . dvés.o ábhayam . kr.n.otu suv´ı̄ryasya pátayah. syāma
6.047.13a tásya vayám . sumataú yajñı́yasyā´pi bhadré saumanasé syāma
6.047.13c sá sutrā´mā svávām∗ ı́ndro asmé ārā´c cid dvés.ah. sanutár yuyotu
6.047.14a áva tvé indra praváto nórmı́r gı́ro bráhmān.i niyúto dhavante
6.047.14c urū ´ ná rā´dhah. sávanā purū ´n.y apó gā´ vajrin yuvase sám ı́ndūn
6.047.15a ká ı̄m . stavat káh. pr.n.āt kó yajāte yád ugrám ı́n maghávā viśváhā´vet
6.047.15c pā´dāv iva prahárann anyám-anyam ´rvam áparam
. kr.n.óti pū . śácı̄bhih.
6.047.16a śr.n.vé vı̄rá ugrám-ugram . damāyánn anyám-anyam atinenı̄yámānah.
6.047.16c edhamānadvı́l ubháyasya rā´jā cos.kūyáte vı́śa ı́ndro manus.yā`n
´rves.ām¯
6.047.17a párā pū . sakhyā´ vr.n.akti vitárturān.o áparebhir eti
6.047.17c ánānubhūtı̄r avadhūnvānáh. pūrv´ı̄r ı́ndrah. śarádas tartarı̄ti
6.047.18a rūpám . -rūpam prátirūpo babhūva tád asya rūpám praticáks.an.āya
6.047.18c ı́ndro māyā´bhih. pururū ´pa ı̄yate yuktā´ hy àsya hárayah. śatā´ dáśa
6.047.19a yujānó harı́tā ráthe bhū ´ri tvás.t.ehá rājati
6.047.19c kó viśvāhā dvis.atáh. páks.a āsata utā´sı̄nes.u sūrı́s.u
´
6.047.20a agavyūtı́ ks.étram ā´ganma devā urv´ı̄ sat´ı̄ bhū ´mir am . hūran.ā´bhūt
6.047.20c bŕ. haspate prá cikitsā gávis.t.āv itthā´ saté jaritrá indra pánthām
6.047.21a divé-dive sadŕ. śı̄r anyám árdham . kr.s.n.ā´ asedhad ápa sádmano jā´h.
6.047.21c áhan dāsā´ vr.s.abhó vasnayántodávraje varcı́nam . śámbaram . ca
6.047.22a ´
prastoká ı́n nú rādhasas ta indra dáśa kóśayı̄r dáśa vājı́no ’dāt
6.047.22c dı́vodāsād atithigvásya rā´dhah. śāmbarám . vásu práty agrabhı̄s.ma
6.047.23a dáśā´śvān dáśa kóśān dáśa vástrā´dhibhojanā
6.047.23c dáśo hiran.yapin.d.ā´n dı́vodāsād asānis.am
6.047.24a dáśa ráthān prás.t.imatah. śatám . gā´ átharvabhyah.
6.047.24c aśvatháh. pāyáve ’dāt
6.047.25a máhi rā´dho viśvájanyam . dádhānān bharádvājān sārñjayó abhy àyas.t.a
6.047.26a vánaspate vı̄d.vàṅgo hı́ bhūyā´ asmátsakhā pratáran.ah. suv´ı̄rah.

249
6.047.26c góbhih. sám . naddho asi vı̄l¯áyasvāsthātā´ te jayatu jétvāni
6.047.27a divás pr.thivyā´h. páry ója údbhr.tam . vánaspátibhyah. páry ā´bhr.tam . sáhah.
6.047.27c apā´m ojmā´nam pári góbhir ā´vr.tam ı́ndrasya vájram . havı́s.ā rátham . yaja
6.047.28a ı́ndrasya vájro marútām ánı̄kam mitrásya gárbho várun.asya nābhih. ´
6.047.28c sémā´m . no havyádātim . jus.ān.ó déva ratha práti havyā´ gr.bhāya
6.047.29a úpa śvāsaya pr.thiv ı̄ m utá dyā´m purutrā´ te manutām
´ . vı́s.t.hitam . jágat
6.047.29c sá dundubhe sajū ´r ı́ndren.a devaı́r dūrā´d dávı̄yo ápa sedha śátrūn
6.047.30a ā´ krandaya bálam ójo na ā´ dhā nı́ s.t.anihi duritā´ bā´dhamānah.
6.047.30c ápa protha dundubhe duchúnā itá ı́ndrasya mus.t.ı́r asi vı̄láyasva
6.047.31a ā´mū ´r aja pratyā´vartayemā´h. ketumád dundubhı́r vāvadı̄ti¯
6.047.31c sám áśvaparn.āś cáranti no náro ’smā´kam indra rathı́no jayantu
(489)
6.048.01a yajñā´-yajñā vo agnáye girā´-girā ca dáks.ase
6.048.01c prá-pra vayám amŕ. tam . jātávedasam priyám mitrám . ná śam . sis.am
6.048.02a ūrjó nápātam . sá hin ´
ā yám asmayúr d ´
ā śema havyádātaye
6.048.02c bhúvad vā´jes.v avitā´ bhúvad vr.dhá utá trātā´ tanū ´nām
6.048.03a vŕ. s.ā hy àgne ajáro mahā´n vibhā´sy arcı́s.ā
6.048.03c ájasren.a śocı́s.ā śóśucac chuce sudı̄tı́bhih. sú dı̄dihi
6.048.04a mahó devā´n yájasi yáks.y ānus.ák táva krátvotá dam . sánā
6.048.04c arvā´cah. sı̄m kr
. .. n uhy agné ’vase r´
ā sva v ´
ā jotá vam. sva
6.048.05a yám ā´po ádrayo vánā gárbham r.tásya pı́prati
6.048.05c sáhasā yó mathitó jā´yate nŕ. bhih. pr.thivyā´ ádhi sā´navi
6.048.06a ā´ yáh. papraú bhānúnā ródası̄ ubhé dhūména dhāvate divı́
6.048.06c tirás támo dadr.śa ū ´rmyāsv ā´ śyāvā´sv arus.ó vŕ. s.ā´ śyāvā´ arus.ó vŕ. s.ā
6.048.07a br.hádbhir agne arcı́bhih. śukrén.a deva śocı́s.ā
6.048.07c bharádvāje samidhānó yavis.t.hya reván nah. śukra dı̄dihi dyumát pāvaka
dı̄dihi
6.048.08a vı́śvāsām. gr.hápatir viśā´m asi tvám agne mā´nus.ı̄n.ām
6.048.08c śatám pūrbhı́r yavis.t.ha pāhy ám . hasah. sameddhā´ram . śatám . hı́mā stotŕ. bhyo
yé ca dádati
6.048.09a tvám . naś citrá ūtyā´ váso rā´dhām . si codaya
6.048.09c asyá rāyás tvám agne rath ı̄ r asi vidā´ gādhám
´ . tucé tú nah.
6.048.10a párs.i tokám . tánayam partŕ. bhis. .t vám ádabdhair áprayutvabhih.
6.048.10c ágne hélām si daı́vyā yuyodhi nó ’devāni hvárām . si ca
¯ .
6.048.11a ā´ sakhāyah. sabardúghām . dhenúm ajadhvam úpa návyasā vácah.
6.048.11c sr.jádhvam ánapasphurām
6.048.12a yā´ śárdhāya mā´rutāya svábhānave śrávó ’mr.tyu dhúks.ata
6.048.12c yā´ mr.lı̄ké marútām . turā´n.ām . yā´ sumnaı́r evayā´varı̄
¯
6.048.13a bharádvājāyā´va dhuks.ata dvitā´
6.048.13b dhenúm . ca viśvádohasam ı́s.am . ca viśvábhojasam
6.048.14a tám . va ı́ndram . ná sukrátum . várun . am iva māyı́nam

250
6.048.14c aryamán.am . ná mandrám . sr.prábhojasam . vı́s.n.um . ná stus.a ādı́śe
6.048.15a tves.ám . śárdho ná m ´
ā rutam . tuvis ván
. . y anarv ´
ā n
. am pūs.án.am . sám. yáthā śatā´

6.048.15c sám . sahásrā kā´ris.ac cars.an.ı́bhya ā´m āvı́r gūl¯hā´ vásū karat suvédā no vásū
karat
6.048.16a ā´ mā pūs.ann úpa drava śám . sis.am
. nú te apikarn.á āghr.n.e
´
6.048.16c aghā aryó árātayah.
6.048.17a mā´ kākamb´ı̄ram úd vr.ho vánaspátim áśastı̄r vı́ hı́ n´ı̄naśah.
6.048.17c mótá sū ´ro áha evā´ caná grı̄vā´ ādádhate véh.
6.048.18a dŕ. ter iva te ’vr.kám astu sakhyám
6.048.18b áchidrasya dadhanvátah. súpūrn.asya dadhanvátah.
6.048.19a paró hı́ mártyair ási samó devaı́r utá śriyā´
6.048.19c abhı́ khyah. pūs.an pŕ. tanāsu nas tvám ávā nūnám . yáthā purā´
6.048.20a vām´ı̄ vāmásya dhūtayah. prán.ı̄tir astu sūnŕ. tā
6.048.20c devásya vā maruto mártyasya vejānásya prayajyavah.
6.048.21a sadyáś cid yásya carkr.tı́h. pári dyā´m . devó naı́ti sū ´ryah.
6.048.21c tves.ám ´
. śávo dadhire nāma yajñı́yam marúto vr.trahám . śávo jyés.t.ham . vr.trahám .
śávah.
6.048.22a sakŕ. d dha dyaúr ajāyata sakŕ. d bhū ´mir ajāyata
6.048.22c pŕ. śnyā dugdhám . sakŕ. t páyas tád anyó nā´nu jāyate
(490)
6.049.01a stus.é jánam . suvratám . návyası̄bhir gı̄rbhı́r mitrā´várun.ā sumnayántā
6.049.01c tá ā gamantu tá ihá śruvantu suks.atrā´so várun.o mitró agnı́h.
´
6.049.02a viśó-viśa ´ı̄d.yam adhvarés.v ádr.ptakratum aratı́m . yuvatyóh.
6.049.02c diváh. śı́śum . sáhasah. sūnúm agnı́m . yajñásya ketúm arus.ám . yájadhyai
6.049.03a arus.ásya duhitárā vı́rūpe stŕ. bhir anyā´ pipiśé sū ´ro anyā´
6.049.03c mithastúrā vicárantı̄ pāvaké mánma śrutám . naks.ata r.cyámāne
´ ´
6.049.04a prá vāyúm áchā br.hat ı̄ manı̄s.ā br.hádrayim . viśvávāram . rathaprā´m
6.049.04c dyutádyāmā niyútah. pátyamānah. kavı́h. kavı́m iyaks.asi prayajyo
6.049.05a sá me vápuś chadayad aśvı́nor yó rátho virúkmān mánasā yujānáh.
6.049.05c yéna narā nāsatyes.ayádhyai vartı́r yāthás tánayāya tmáne ca
6.049.06a párjanyavātā vr.s.abhā pr.thivyā´h. púrı̄s.ān.i jinvatam ápyāni
6.049.06c sátyaśrutah. kavayo yásya gı̄rbhı́r jágata sthātar jágad ā´ kr.n.udhvam
6.049.07a pā´vı̄ravı̄ kanyā` citrā´yuh. sárasvatı̄ vı̄rápatnı̄ dhı́yam . dhāt
´
6.049.07c gnābhir áchidram . śaran.ám . sajós.ā durādhárs.am . gr.n.até śárma yam . sat
6.049.08a pathás-pathah. páripatim . vacasy ´
ā k´
ā mena kr. tó abhy `
ā nal arkám
¯
6.049.08c sá no rāsac churúdhaś candrā´grā dhı́yam . -dhiyam . sı̄s.adhāti prá pūs.ā´
6.049.09a prathamabhā´jam . yaśásam . vayodhā´m . supān.ı́m . devám . sugábhastim ŕ. bhvam
6.049.09c hótā yaks.ad yajatám pastyā`nām agnı́s tvás.t.āram . suhávam . vibhā´vā
6.049.10a bhúvanasya pitáram . gı̄rbhı́r ābh´ı̄ rudrám . dı́vā vardháyā rudrám aktaú
6.049.10c br.hántam r.s.vám ajáram . sus.umnám ŕ. dhag ghuvema kavı́nes.itā´sah.
6.049.11a ā´ yuvānah. kavayo yajñiyāso máruto gantá gr.n.ató varasyā´m

251
6.049.11c acitrám . cid dhı́ jı́nvathā vr.dhánta itthā´ náks.anto naro aṅgirasvát
6.049.12a prá vı̄rā´ya prá taváse turā´yā´jā yūthéva paśuráks.ir ástam
6.049.12c sá pispr.śati tanvı̀ śrutásya stŕ. bhir ná nā´kam . vacanásya vı́pah.
6.049.13a yó rájām . si vimamé pārthivāni trı́ś cid vı́s.n.ur mánave bādhitā´ya
´
6.049.13c tásya te śármann upadadyámāne rāyā´ madema tanvā` tánā ca
6.049.14a tán nó ’hir budhnyò adbhı́r arkaı́s tát párvatas tát savitā´ cáno dhāt
6.049.14c tád ós.adhı̄bhir abhı́ rātis.ā´co bhágah. púram . dhir jinvatu prá rāyé
6.049.15a nú no rayı́m . rathyàm . cars.an.iprā´m puruv´ı̄ram mahá r.tásya gopā´m
6.049.15c ks.áyam . dātājáram . yéna jánān spŕ. dho ádevı̄r abhı́ ca krámāma vı́śa ā´devı̄r
abhy àśnávāma
(491)
6.050.01a huvé vo dev´ı̄m áditim . námobhir mr.¯lı̄kā´ya várun.am mitrám agnı́m
6.050.01c abhiks.adā´m aryamán.am . suśévam . trātā´˙ n devā´n savitā´ram bhágam . ca
6.050.02a sujyótis.ah. sūrya dáks.apitn anāgāstvé sumaho vı̄hi devā´n
6.050.02c dvijánmāno yá r.tasā´pah. satyā´h. svàrvanto yajatā´ agnijihvā´h.
6.050.03a utá dyāvāpr.thivı̄ ks.atrám urú br.hád rodası̄ śaran.ám . sus.umne
6.050.03c mahás karatho várivo yáthā no ’smé ks.áyāya dhis.an.e aneháh.
6.050.04a ā´ no rudrásya sūnávo namantām adyā´ hūtā´so vásavó ’dhr.s.t.āh.
6.050.04c yád ı̄m árbhe mahatı́ vā hitā´so bādhé marúto áhvāma devā´n
6.050.05a mimyáks.a yés.u rodas´ı̄ nú dev´ı̄ sı́s.akti pūs.ā´ abhyardhayájvā
6.050.05c śrutvā´ hávam maruto yád dha yāthá bhū ´mā rejante ádhvani právikte
6.050.06a abhı́ tyám . vı̄rám. gı́rvan.asam arcéndram bráhman.ā jaritar návena
6.050.06c śrávad ı́d dhávam úpa ca stávāno rā´sad vā´jām∗ úpa mahó gr.n.ānáh.
6.050.07a omā´nam āpo mānus.ı̄r ámr.ktam . dhā´ta tokā´ya tánayāya śám . yóh.
6.050.07c yūyám ´
. hı́ s.t.hā bhis.ájo mātŕ. tamā vı́śvasya sthātúr jágato jánitrı̄h.
6.050.08a ā´ no deváh. savitā´ trā´yamān.o hı́ran.yapān.ir yajató jagamyāt
6.050.08c yó dátravām∗ us.áso ná prátı̄kam . vyūrn.uté dāśús.e vā´ryān.i

6.050.09a utá tvám . sūno sahaso no adyā devā´m asmı́nn adhvaré vavr.tyāh.
´
6.050.09c syā´m ahám . te sádam ı́d rātaú táva syām agné ’vasā suv´ı̄rah.
6.050.10a utá tyā me hávam ā´ jagmyātam
´ . nā´satyā dhı̄bhı́r yuvám aṅgá viprā
6.050.10c átrim. ná mahás támaso ’mumuktam ´rvatam
. tū . narā duritā´d abh´ı̄ke
6.050.11a té no rāyó dyumáto vā´javato dātā´ro bhūta nr.vátah. puruks.óh.
6.050.11c daśasyánto divyā´h. pā´rthivāso gójātā ápyā mr.látā ca devāh.
¯
6.050.12a té no rudráh. sárasvatı̄ sajós.ā mı̄lhús.manto vı́s.n.ur mr.lantu vāyúh.
¯ ¯
6.050.12c r.bhuks.ā´ vā´jo daı́vyo vidhātā´ parjányāvā´tā pipyatām ı́s.am . nah.
´
6.050.13a utá syá deváh. savitā bhágo no ’pām ´ ´
. nápād avatu dānu páprih.
6.050.13c tvás.t.ā devébhir jánibhih. sajós.ā dyaúr devébhih. pr.thiv´ı̄ samudraı́h.
6.050.14a utá nó ’hir budhnyàh. śr.n.otv ajá ékapāt pr.thiv´ı̄ samudráh.
6.050.14c vı́śve devā´ r.tāvŕ. dho huvānā´ stutā´ mántrāh. kaviśastā´ avantu
6.050.15a evā´ nápāto máma tásya dhı̄bhı́r bharádvājā abhy àrcanty arkaı́h.

252
6.050.15c gnā´ hutā´so vásavó ’dhr.s.t.ā vı́śve stutā´so bhūtā yajatrāh.
(492)
6.051.01a úd u tyác cáks.ur máhi mitráyor ā´m∗ éti priyám . várun.ayor ádabdham
6.051.01c r.tásya śúci darśatám ánı̄kam . rukmó ná divá úditā vy àdyaut
6.051.02a véda yás tr´ı̄n.i vidáthāny es.ām . devā´nām . jánma sanutár ā´ ca vı́prah.
6.051.02c ´
r.jú mártes.u vr.jinā ca páśyann abhı́ cas.t.e sū ´ro aryá évān
6.051.03a stus.á u vo mahá r.tásya gopā´n áditim mitrám . várun.am . sujātā´n
6.051.03c aryamán.am bhágam ádabdhadhı̄tı̄n áchā voce sadhanyàh. pāvakā´n
6.051.04a riśā´dasah. sátpatı̄m∗ r ádabdhān mahó rā´jñah. suvasanásya dātā´˙ n
6.051.04c yū´nah. suks.atrā´n ks.áyato divó nā´n ādityā´n yāmy áditim . duvoyú
˙
6.051.05a ´
dyaùs. pı́tah. pŕ. thivi mātar ádhrug ágne bhrātar vasavo mr.látā nah.
¯
6.051.05c vı́śva ādityā adite sajós.ā asmábhyam . śárma bahulám . vı́ yanta
6.051.06a mā´ no vŕ. kāya vr.kyè samasmā aghāyaté rı̄radhatā yajatrāh.
6.051.06c yūyám . hı́ s.t.hā´ rathyò nas tanū ´nām. yūyám . dáks.asya vácaso babhūvá
6.051.07a mā´ va éno anyákr.tam bhujema mā´ tát karma vasavo yác cáyadhve
6.051.07c vı́śvasya hı́ ks.áyatha viśvadevāh. svayám . ripús tanvàm . rı̄ris.ı̄s.t.a
6.051.08a náma ı́d ugrám . náma ´
ā vivāse námo dādhāra pr. thiv´ı̄ m utá dyā´m
6.051.08c námo devébhyo náma ı̄śa es.ām . kr.tám. cid éno námasā´ vivāse
6.051.09a r.tásya vo rathyàh. pūtádaks.ān r.tásya pastyasádo ádabdhān
6.051.09c tā´m∗ ā´ námobhir urucáks.aso nā´˙ n vı́śvān va ā´ name mahó yajatrāh.
6.051.10a té hı́ śrés.t.havarcasas tá u nas tiró vı́śvāni duritā´ náyanti
6.051.10c suks.atrā´so várun.o mitró agnı́r r.tádhı̄tayo vakmarā´jasatyāh.
6.051.11a té na ı́ndrah. pr.thiv´ı̄ ks.ā´ma vardhan pūs.ā´ bhágo áditih. páñca jánāh.
6.051.11c suśármān.ah. svávasah. sunı̄thā´ bhávantu nah. sutrātrā´sah. sugopā´h.
6.051.12a nū´ sadmā´nam . divyám . nám . śi devā bhā´radvājah. sumatı́m . yāti hótā
6.051.12c āsānébhir yájamāno miyédhair devā´nām . jánma vasūyúr vavanda
6.051.13a ápa tyám . vr.jinám . ripúm . stenám agne durādhyàm
6.051.13c davis.t.hám asya satpate kr.dh´ı̄ sugám
6.051.14a grā´vān.ah. soma no hı́ kam . sakhitvanā´ya vāvaśúh.
6.051.14c ´
jah ı̄ ny àtrı́n.am pan.ı́m . vŕ. ko hı́ s.áh.
6.051.15a yūyám . hı́ st
.. h ´
ā sudānava ı́ndrajyes.t.hā abhı́dyavah.
6.051.15c kártā no ádhvann ā´ sugám . gopā´ amā´
6.051.16a ápi pánthām aganmahi svastigā´m anehásam
6.051.16c yéna vı́śvāh. pári dvı́s.o vr.n.ákti vindáte vásu
(493)
6.052.01a ná tád divā´ ná pr.thivyā´nu manye ná yajñéna nótá śámı̄bhir ābhı́h.
6.052.01c ubjántu tám . subhvàh. párvatāso nı́ hı̄yatām atiyājásya yas.t.ā´
6.052.02a áti vā yó maruto mányate no bráhma vā yáh. kriyámān.am . nı́nitsāt
6.052.02c tápūm..si tásmai vr. jin´
ā ni santu brahmadvı́s . am abhı́ tám
. śocatu dyaúh.
6.052.03a kı́m aṅgá tvā bráhman.ah. soma gopām ´ . kı́m aṅgá tvāhur abhiśastipā´m
. nah.

253
6.052.03c kı́m aṅgá nah. paśyasi nidyámānān brahmadvı́s.e tápus.im . hetı́m asya
6.052.04a ávantu mā´m us.áso jā´yamānā ávantu mā sı́ndhavah. pı́nvamānāh.
6.052.04c ávantu mā párvatāso dhruvā´só ’vantu mā pitáro deváhūtau
6.052.05a viśvadā´nı̄m . sumánasah. syāma páśyema nú sū ´ryam uccárantam

6.052.05c táthā karad vásupatir vásūnām . devā´m óhānó ’vasā´gamis.t.hah.
6.052.06a ´
ı́ndro nédis.t.ham ávasāgamis.t.hah. sárasvatı̄ sı́ndhubhih. pı́nvamānā
6.052.06c parjányo na ós.adhı̄bhir mayobhúr agnı́h. suśám . sah. suhávah. pitéva
6.052.07a vı́śve devāsa ā´ gata śr.n.utā´ ma imám . hávam
6.052.07c édám barhı́r nı́ s.ı̄data
6.052.08a yó vo devā ghr.tásnunā havyéna pratibhū ´s.ati
6.052.08c tám . vı́śva úpa gachatha
6.052.09a úpa nah. sūnávo gı́rah. śr.n.vántv amŕ. tasya yé
6.052.09c sumr.lı̄kā´ bhavantu nah.
¯
6.052.10a vı́śve devā´ r.tāvŕ. dha r.túbhir havanaśrútah.
6.052.10c jus.ántām . yújyam páyah.
6.052.11a stotrám ı́ndro marúdgan.as tvás.t.r.mān mitró aryamā´
6.052.11c imā´ havyā´ jus.anta nah.
6.052.12a imám . no agne adhvarám . hótar vayunaśó yaja
6.052.12c ´
cikitvān daı́vyam . jánam
6.052.13a vı́śve devāh. śr.n.utémám . hávam me yé antáriks.e yá úpa dyávi s.t.há
6.052.13c yé agnijihvā´ utá vā yájatrā āsádyāsmı́n barhı́s.i mādayadhvam
6.052.14a vı́śve devā´ máma śr.n.vantu yajñı́yā ubhé ródası̄ apā´m . nápāc ca mánma
6.052.14c mā´ vo vácām . si paricáks yān
. . i vocam. sumnés. v ı́d vo ántamā madema
6.052.15a ´
yé ké ca jmā mahı́no áhimāyā divó jajñiré apām ´ . sadhásthe
6.052.15c té asmábhyam is.áye vı́śvam ā´yuh. ks.ápa usrā´ varivasyantu devā´h.
6.052.16a ágnı̄parjanyāv ávatam . dhı́yam me ’smı́n háve suhavā sus.t.utı́m . nah.
6.052.16c ´ ´
ı́lām anyó janáyad gárbham anyáh. prajāvatı̄r ı́s.a ā dhattam asmé
¯
6.052.17a stı̄rn.é barhı́s.i samidhāné agnaú sūkténa mahā´ námasā´ vivāse
6.052.17c asmı́n no adyá vidáthe yajatrā vı́śve devā havı́s.i mādayadhvam
(494)
6.053.01a vayám u tvā pathas pate rátham . ná vā´jasātaye
6.053.01c dhiyé pūs.ann ayujmahi
6.053.02a abhı́ no náryam . vásu vı̄rám práyatadaks.in.am
6.053.02c vāmám . gr.hápatim. naya
6.053.03a áditsantam . cid āghr ´s.an dā´nāya codaya
. n.e pū
6.053.03c pan.éś cid vı́ mradā mánah.
6.053.04a vı́ pathó vā´jasātaye cinuhı́ vı́ mŕ. dho jahi
6.053.04c sā´dhantām ugra no dhı́yah.
6.053.05a pári tr.ndhi pan.ı̄nā´m ā´rayā hŕ. dayā kave
6.053.05c áthem asmábhyam . randhaya
6.053.06a vı́ pūs.ann ā´rayā tuda pan.ér icha hr.dı́ priyám

254
6.053.06c áthem asmábhyam . randhaya
6.053.07a ā´ rikha kikirā´ kr.n.u pan.ı̄nā´m . hŕ. dayā kave
6.053.07c áthem asmábhyam . randhaya
6.053.08a yām pūs.an brahmacódanı̄m ā´rām bı́bhars.y āghr.n.e
´
6.053.08c táyā samasya hŕ. dayam ā´ rikha kikirā´ kr.n.u
6.053.09a yā´ te ás.t.rā góopaśā´ghr.n.e paśusā´dhanı̄
6.053.09c tásyās te sumnám ı̄mahe
6.053.10a utá no gos.án.im . dhı́yam aśvasā´m . vājasā´m utá
6.053.10c nr.vát kr.n.uhi vı̄táye
(495)
6.054.01a sám pūs.an vidús.ā naya yó áñjasānuśā´sati
6.054.01c yá evédám ı́ti brávat
6.054.02a sám u pūs.n.ā´ gamemahi yó gr.hā´m∗ abhiśā´sati
6.054.02c imá evéti ca brávat
6.054.03a pūs.n.áś cakrám . ná ris.yati ná kóśó ’va padyate
6.054.03c nó asya vyathate pavı́h.
6.054.04a yó asmai havı́s.ā´vidhan ná tám pūs.ā´pi mr.s.yate
6.054.04c prathamó vindate vásu
6.054.05a pūs.ā´ gā´ ánv etu nah. pūs.ā´ raks.atv árvatah.
6.054.05c pūs.ā´ vā´jam . sanotu nah.
6.054.06a pū´s.ann ánu prá gā´ ihi yájamānasya sunvatáh.
6.054.06c asmā´kam . stuvatā´m utá
6.054.07a mā´kir neśan mā´kı̄m . ris.an mā´kı̄m. sám. śāri kévat.e
6.054.07c ´ ´
áthāris.t.ābhir ā gahi
6.054.08a śr.n.vántam pūs.án.am . vayám ı́ryam ánas.t.avedasam
6.054.08c ´ı̄śānam . rāyá ı̄mahe
6.054.09a ´
pūs.an táva vraté vayám . ná ris.yema kádā caná
6.054.09c stotā´ras ta ihá smasi
6.054.10a pári pūs.ā´ parástād dhástam . dadhātu dáks.in.am
6.054.10c púnar no nas.t.ám ā´jatu
(496)
6.055.01a éhi vā´m. vimuco napād ā´ghr.n.e sám . sacāvahai
6.055.01c rath´ı̄r r.tásya no bhava
6.055.02a rath´ı̄tamam . kapardı́nam ´ı̄śānam . rā´dhaso maháh.
6.055.02c rāyáh. sákhāyam ı̄mahe
6.055.03a rāyó dhā´rāsy āghr.n.e váso rāśı́r ajāśva
6.055.03c dh´ı̄vato-dhı̄vatah. sákhā
6.055.04a pūs.án.am. nv àjā´śvam úpa stos.āma vājı́nam
6.055.04c svásur yó jārá ucyáte
6.055.05a mātúr didhis.úm abravam . svásur jāráh. śr.n.otu nah.
6.055.05c bhrā´téndrasya sákhā máma

255
6.055.06a ā´jā´sah. pūs.án.am
. ráthe niśr.mbhā´s té janaśrı́yam
6.055.06c devám . vahantu bı́bhratah.
(497)
6.056.01a yá enam ādı́deśati karambhā´d ı́ti pūs.án.am
6.056.01c ná téna devá ādı́śe
6.056.02a utá ghā sá rath´ı̄tamah. sákhyā sátpatir yujā´
6.056.02c ı́ndro vr.trā´n.i jighnate
6.056.03a utā´dáh. parus.é gávi sū
´raś cakrám . hiran.yáyam
6.056.03c ´
ny aı̀rayad rath ı̄ tamah.
6.056.04a yád adyá tvā purus.t.uta brávāma dasra mantumah.
6.056.04c tát sú no mánma sādhaya
6.056.05a imám . ca no gavés.an.am . sātáye sı̄s.adho gan.ám
6.056.05c ārā´t pūs.ann asi śrutáh.
6.056.06a ā´ te svastı́m ı̄maha āréaghām úpāvasum
6.056.06c adyā´ ca sarvátātaye śváś ca sarvátātaye
(498)
6.057.01a ı́ndrā nú pūs.án.ā vayám. sakhyā´ya svastáye
6.057.01c huvéma vā´jasātaye
6.057.02a sómam anyá úpāsadat pā´tave camvòh. sutám
6.057.02c karambhám anyá ichati
6.057.03a ajā´ anyásya váhnayo hárı̄ anyásya sámbhr.tā
6.057.03c tā´bhyām . vr.trā´n.i jighnate
6.057.04a yád ı́ndro ánayad rı́to mah´ı̄r apó vŕ. s.antamah.
6.057.04c tátra pūs.ā´bhavat sácā
6.057.05a tā´m pūs.n.áh. sumatı́m . vr.ks.ásya prá vayā´m iva
. vayám
6.057.05c ı́ndrasya cā´ rabhāmahe

6.057.06a út pūs.án.am. yuvāmahe ’bh´ı̄śūm r iva sā´rathih.
6.057.06c mahyā´ ı́ndram . svastáye
(499)
6.058.01a śukrám . te anyád yajatám . te anyád vı́s.urūpe áhanı̄ dyaúr ivāsi
6.058.01c vı́śvā hı́ māyā´ ávasi svadhāvo bhadrā´ te pūs.ann ihá rātı́r astu
6.058.02a ajā´śvah. paśupā´ vā´japastyo dhiyam . jinvó bhúvane vı́śve árpitah.
6.058.02c ás.t.rām pūs.ā´ śithirā´m udvárı̄vr.jat sam . cáks.ān.o bhúvanā devá ı̄yate
6.058.03a ´ ´
yās te pūs.an nāvo antáh. samudré hiran.yáyı̄r antáriks.e cáranti
6.058.03c tā´bhir yāsi dūtyā´m ´ryasya kā´mena kr.ta śráva ichámānah.
. sū
6.058.04a pūs.ā´ subándhur divá ā´ pr.thivyā´ ilás pátir maghávā dasmávarcāh.
¯
6.058.04c yám . devā´so ádaduh. sūryā´yai kā´mena kr.tám . tavásam. sváñcam
(500)
6.059.01a . vı̄ryā` yā´ni cakráthuh.
prá nú vocā sutés.u vām
6.059.01c hatāso vām pitáro deváśatrava ı́ndrāgnı̄ j´ı̄vatho yuvám
´
6.059.02a bál itthā´ mahimā´ vām ı́ndrāgnı̄ pánis.t.ha ā´
¯
256
6.059.02c samānó vām . janitā´ bhrā´tarā yuvám . yamā´v ihéhamātarā

6.059.03a okivā´m . sā suté sácām áśvā sáptı̄ ivā´dane
6.059.03c ı́ndrā nv àgn´ı̄ ávasehá vajrı́n.ā vayám . devā´ havāmahe
6.059.04a yá indrāgnı̄ sutés.u vām . stávat tés.v r.tāvr.dhā
6.059.04c jos.avākám . vádatah . pajrahos . in.ā ná devā bhasáthaś caná
6.059.05a ı́ndrāgnı̄ kó asyá vām . dévau mártaś ciketati
6.059.05c vı́s.ūco áśvān yuyujāná ı̄yata ékah. samāná ā´ ráthe
6.059.06a ı́ndrāgnı̄ apā´d iyám pū ´rvā´gāt padvátı̄bhyah.
6.059.06c ´ ´
hitv ı̄ śı́ro jihváyā vāvadac cárat trim . śát padā´ ny àkramı̄t
6.059.07a ı́ndrāgnı̄ ā´ hı́ tanvaté náro dhánvāni bāhvóh.
6.059.07c mā´ no asmı́n mahādhané párā varktam . gávis.t.is.u
6.059.08a ı́ndrāgnı̄ tápanti māghā´ aryó árātayah.
6.059.08c ápa dvés.ām . sy ā´ kr.tam . yuyutám ´ryād ádhi
. sū
6.059.09a ı́ndrāgnı̄ yuvór ápi vásu divyāni pā´rthivā
´
6.059.09c ā´ na ihá prá yachatam . rayı́m . viśvā´yupos.asam
6.059.10a ı́ndrāgnı̄ ukthavāhasā stómebhir havanaśrutā
6.059.10c vı́śvābhir gı̄rbhı́r ā´ gatam asyá sómasya pı̄táye
(501)
6.060.01a śnáthad vr.trám utá sanoti vā´jam ı́ndrā yó agn´ı̄ sáhurı̄ saparyā´t
6.060.01c irajyántā vasavyàsya bhū ´reh. sáhastamā sáhasā vājayántā
6.060.02a tā´ yodhis.t.am abhı́ gā´ indra nūnám apáh. svàr us.áso agna ūlhā´h.
¯
6.060.02c dı́śah. svàr us.ása indra citrā´ apó gā´ agne yuvase niyútvān
6.060.03a ā´ vr.trahan.ā vr.trahábhih. śús.mair ı́ndra yātám . námobhir agne arvā´k
6.060.03c yuvám ´ ´
. rādhobhir ákavebhir indrāgne asmé bhavatam uttamébhih.
6.060.04a tā´ huve yáyor idám papné vı́śvam purā´ kr.tám
6.060.04c indrāgn´ı̄ ná mardhatah.
6.060.05a ugrā´ vighanı́nā mŕ. dha indrāgn´ı̄ havāmahe
6.060.05c tā´ no mr.lāta ı̄dŕ. śe
¯
6.060.06a ható vr.trā´n.y ā´ryā ható dā´sāni sátpatı̄
6.060.06c ható vı́śvā ápa dvı́s.ah.
6.060.07a ı́ndrāgnı̄ yuvā´m imè ’bhı́ stómā anūs.ata
6.060.07c pı́batam . śambhuvā sutám
6.060.08a yā´ vām . sánti puruspŕ. ho niyúto dāśús.e narā
6.060.08c ı́ndrāgnı̄ tā´bhir ā´ gatam
6.060.09a tā´bhir ā´ gachatam . narópedám . sávanam . sutám
6.060.09c ı́ndrāgnı̄ sómapı̄taye
6.060.10a tám ı̄lis.va yó arcı́s.ā vánā vı́śvā paris.vájat
¯
6.060.10c kr.s.n.ā´ kr.n.óti jihváyā
6.060.11a yá iddhá āvı́vāsati sumnám ı́ndrasya mártyah.
6.060.11c dyumnā´ya sutárā apáh.
6.060.12a tā´ no vā´javatı̄r ı́s.a āśū
´n pipr.tam árvatah.

257
6.060.12c ı́ndram agnı́m . ca vól¯have
6.060.13a ubhā´ vām indrāgnı̄ āhuvádhyā ubhā´ rā´dhasah. sahá mādayádhyai
6.060.13c ubhā´ dātā´rāv is.ā´m. rayı̄n.ā´m ubhā´ vā´jasya sātáye huve vām
6.060.14a ´ā no gávyebhir áśvyair vasavyaı̀r úpa gachatam
6.060.14c sákhāyau devaú sakhyā´ya śambhúvendrāgn´ı̄ tā´ havāmahe
6.060.15a ı́ndrāgnı̄ śr.n.utám . hávam . yájamānasya sunvatáh.
6.060.15c vı̄tám
. havy ´
ā ny ´
ā gatam pı́batam
. somyám mádhu
(502)
6.061.01a iyám adadād rabhasám r.n.acyútam . dı́vodāsam . vadhryaśvā´ya dāśús.e
6.061.01c yā´ śáśvantam ācakhā´dāvasám pan.ı́m . tā´ te dātrā´n.i tavis.ā´ sarasvati
6.061.02a iyám . śús.mebhir bisakhā ivārujat sānu girı̄n.ā´m
´ ´ . tavis.ébhir ūrmı́bhih.
6.061.02c pārāvataghn´ı̄m ávase suvr.ktı́bhih. sárasvatı̄m ā´ vivāsema dhı̄tı́bhih.
6.061.03a sárasvati devanı́do nı́ barhaya prajā´m . vı́śvasya bŕ. sayasya māyı́nah.
6.061.03c utá ks.itı́bhyo ’vánı̄r avindo vis.ám ebhyo asravo vājinı̄vati
6.061.04a prá n.o dev´ı̄ sárasvatı̄ vā´jebhir vājı́nı̄vatı̄
6.061.04c dhı̄nā´m avitry àvatu
6.061.05a yás tvā devi sarasvaty upabrūté dháne hité
6.061.05c ı́ndram ´rye
. ná vr.tratū
6.061.06a tvám . devi sarasvaty ávā vā´jes.u vājini
6.061.06c rádā pūs.éva nah. sanı́m
6.061.07a utá syā´ nah. sárasvatı̄ ghorā´ hı́ran.yavartanih.
6.061.07c vr.traghn´ı̄ vas.t.i sus.t.utı́m
6.061.08a yásyā anantó áhrutas tves.áś caris.n.úr arn.aváh.
6.061.08c ámaś cárati róruvat
6.061.09a sā´ no vı́śvā áti dvı́s.ah. svásr anyā´ r.tā´varı̄
6.061.09c átann áheva sū ´ryah.
6.061.10a utá nah. priyā priyā´su saptásvasā sújus.t.ā
´
6.061.10c sárasvatı̄ stómyā bhūt
6.061.11a āpaprús.ı̄ pā´rthivāny urú rájo antáriks.am
6.061.11c sárasvatı̄ nidás pātu
6.061.12a tris.adhásthā saptádhātuh. páñca jātā´ vardháyantı̄
6.061.12c vā´je-vāje hávyā bhūt
6.061.13a prá yā´ mahimnā´ mahı́nāsu cékite dyumnébhir anyā´ apásām apástamā
6.061.13c rátha iva br.hat´ı̄ vibhváne kr.tópastútyā cikitús.ā sárasvatı̄
6.061.14a sárasvaty abhı́ no nes.i vásyo mā´pa spharı̄h. páyasā mā´ na ā´ dhak
6.061.14c jus.ásva nah. sakhyā´ veśyā` ca mā´ tvát ks.étrān.y áran.āni ganma
(503)
6.062.01a stus.é nárā divó asyá prasántāśvı́nā huve járamān.o arkaı́h.
6.062.01c yā´ sadyá usrā´ vyús.i jmó ántān yúyūs.atah. páry urū´ várām
. si
6.062.02a ´ ´ ´
tā yajñám ā śúcibhiś cakramān.ā ráthasya bhānúm . rurucū rájobhih.
6.062.02c purū´ várām. sy ámitā mı́mānāpó dhánvāny áti yātho ájrān

258
6.062.03a tā´ ha tyád vartı́r yád áradhram ugretthā´ dhı́ya ūhathuh. śáśvad áśvaih.
6.062.03c mánojavebhir is.iraı́h. śayádhyai pári vyáthir dāśús.o mártyasya
6.062.04a tā´ návyaso járamān.asya mánmópa bhūs.ato yuyujānásaptı̄
6.062.04c śúbham pŕ. ks.am ı́s.am ū ´rjam . váhantā hótā yaks.at pratnó adhrúg yúvānā
6.062.05a tā´ valgū´ dasrā´ puruśā´katamā pratnā´ návyasā vácasā´ vivāse
6.062.05c yā´ śám
. sate stuvaté śámbhavis.t.hā babhūvátur gr.n.até citrárātı̄
6.062.06a tā´ bhujyúm . vı́bhir adbhyáh. samudrā´t túgrasya sūnúm ūhathū rájobhih.
6.062.06c aren.úbhir yójanebhir bhujántā patatrı́bhir árn.aso nı́r upásthāt
6.062.07a vı́ jayús.ā rathyā yātam ádrim . śrutám
. hávam . vr.s.an.ā vadhrimatyā´h.
6.062.07c daśasyántā śayáve pipyathur gā´m ı́ti cyavānā sumatı́m bhuran.yū
6.062.08a yád rodası̄ pradı́vo ásti bhū ´mā hélo devā´nām utá martyatrā´
¯
6.062.08c tád ādityā vasavo rudriyāso raks.oyúje tápur aghám . dadhāta
6.062.09a yá ı̄m . rā´jānāv r.tuthā´ vidádhad rájaso mitró várun.aś cı́ketat
6.062.09c gambhı̄rā´ya ráks.ase hetı́m asya dróghāya cid vácasa ā´navāya
6.062.10a ántaraiś cakraı́s tánayāya vartı́r dyumátā´ yātam . nr.vátā ráthena
6.062.10c ´
sánutyena tyájasā mártyasya vanus.yatām ápi śı̄rs.ā´ vavr.ktam
6.062.11a ā´ paramā´bhir utá madhyamā´bhir niyúdbhir yātam avamā´bhir arvā´k
6.062.11c dr.lhásya cid gómato vı́ vrajásya dúro vartam . gr.n.até citrarātı̄
¯
(504)
6.063.01a kvà tyā´ valgū ´ puruhūtā´dyá dūtó ná stómo ’vidan námasvān
6.063.01c ā´ yó arvā´ṅ nā´satyā vavárta prés.t.hā hy ásatho asya mánman
6.063.02a áram me gantam . hávanāyāsmaı́ gr.n.ānā´ yáthā pı́bātho ándhah.
6.063.02c pári ha tyád vartı́r yātho ris.ó ná yát páro nā´ntaras tuturyā´t
6.063.03a ákāri vām ándhaso várı̄mann ástāri barhı́h. suprāyan.átamam
6.063.03c uttānáhasto yuvayúr vavandā´ vām . náks.anto ádraya āñjan
6.063.04a ūrdhvó vām agnı́r adhvarés.v asthāt prá rātı́r eti jūrn.ı́nı̄ ghr.tā´cı̄
6.063.04c prá hótā gūrtámanā urān.ó ’yukta yó nā´satyā hávı̄man
6.063.05a ádhi śriyé duhitā´ sū ´ryasya rátham . tasthau purubhujā śatótim
6.063.05c ´
prá māyābhir māyinā bhūtam átra nárā nr.tū jániman yajñı́yānām
6.063.06a yuvám . śrı̄bhı́r darśatā´bhir ābhı́h. śubhé pus.t.ı́m ūhathuh. sūryā´yāh.
6.063.06c prá vām . váyo vápus.é ’nu paptan náks.ad vā´n.ı̄ sús.t.utā dhis.n.yā vām
6.063.07a ´ā vām . váyó ’śvāso váhis.t.hā abhı́ práyo nāsatyā vahantu
6.063.07c prá vām . rátho mánojavā asarjı̄s.áh. pr.ks.á is.ı́dho ánu pūrv´ı̄h.
6.063.08a purú hı́ vām purubhujā des.n.ám . dhenúm . na ı́s.am pinvatam ásakrām
6.063.08c stútaś ca vām mādhvı̄ sus.t.utı́ś ca rásāś ca yé vām ánu rātı́m ágman
6.063.09a utá ma r.jré púrayasya raghv´ı̄ sumı̄lhé śatám peruké ca pakvā´
¯
6.063.09c śān.d.ó dād dhiran.ı́nah. smáddis.t.ı̄n dáśa vaśā´so abhis.ā´ca r.s.vā´n
6.063.10a sám. vām . śatā´ nāsatyā sahásrā´śvānām purupánthā giré dāt
6.063.10c bharádvājāya vı̄ra nū ´ giré dād dhatā´ ráks.ām . si purudam . sasā syuh.
6.063.11a ´ā vām . sumné váriman sūrı́bhih. s.yām
(505)

259
6.064.01a úd u śriyá us.áso rócamānā ásthur apā´m . nórmáyo rúśantah.
6.064.01c kr.n.óti vı́śvā supáthā sugā´ny ábhūd u vásvı̄ dáks.in.ā maghónı̄
6.064.02a bhadrā´ dadr.ks.a urviyā´ vı́ bhāsy út te śocı́r bhānávo dyā´m apaptan
6.064.02c āvı́r váks.ah. kr.n.us.e śumbhámānós.o devi rócamānā máhobhih.
6.064.03a váhanti sı̄m arun.ā´so rúśanto gā´vah. subhágām urviyā´ prathānā´m
6.064.03c ápejate śū ´ro ásteva śátrūn bā´dhate támo ajiró ná vólhā
¯
6.064.04a sugótá te supáthā párvates.v avāté apás tarasi svabhāno
6.064.04c sā´ na ā´ vaha pr.thuyāmann r.s.ve rayı́m . divo duhitar is.ayádhyai
6.064.05a ´
sā vaha yóks.ábhir ávātós.o váram . váhasi jós.am ánu
6.064.05c tvám . divo duhitar y ´
ā ha dev ´ı̄ pūrváhūtau mam. hánā darśatā´ bhūh.
6.064.06a út te váyaś cid vasatér apaptan náraś ca yé pitubhā´jo vyùs.t.au
6.064.06c amā´ saté vahasi bhū ´ri vāmám ús.o devi dāśús.e mártyāya
(506)
6.065.01a es.ā´ syā´ no duhitā´ divojā´h. ks.it´ı̄r uchántı̄ mā´nus.ı̄r ajı̄gah.
6.065.01c yā´ bhānúnā rúśatā rāmyā´sv ájñāyi tirás támasaś cid aktū ´n
6.065.02a vı́ tád yayur arun.ayúgbhir áśvaiś citrám bhānty us.ásaś candrárathāh.
6.065.02c ágram . yajñásya br.ható náyantı̄r vı́ tā´ bādhante táma ū ´rmyāyāh.
6.065.03a śrávo vā´jam ı́s.am ū´rjam . váhantı̄r nı́ dāśús.a us.aso mártyāya
6.065.03c maghónı̄r vı̄rávat pátyamānā ávo dhāta vidhaté rátnam adyá
6.065.04a idā´ hı́ vo vidhaté rátnam ástı̄dā´ vı̄rā´ya dāśús.a us.āsah.
6.065.04c idā´ vı́prāya járate yád ukthā´ nı́ s.ma mā´vate vahathā purā´ cit
6.065.05a idā´ hı́ ta us.o adrisāno gotrā´ gávām áṅgiraso gr.n.ánti
6.065.05c vy àrkén.a bibhidur bráhman.ā ca satyā´ nr.n.ā´m abhavad deváhūtih.
6.065.06a uchā´ divo duhitah. pratnaván no bharadvājavád vidhaté maghoni
6.065.06c suv´ı̄ram . rayı́m
. gr.n.até rirı̄hy urugāyám ádhi dhehi śrávo nah.
(507)
6.066.01a vápur nú tác cikitús.e cid astu samānám . nā´ma dhenú pátyamānam
6.066.01c mártes.v anyád doháse pı̄pā´ya sakŕ. c chukrám ´dhah.
. duduhe pŕ. śnir ū
6.066.02a ´
yé agnáyo ná śóśucann idhānā dvı́r yát trı́r marúto vāvr.dhánta
6.066.02c aren.ávo hiran.yáyāsa es.ām . sākám . nr.mn.aı́h. paúm
. syebhiś ca bhūvan
6.066.03a rudrásya yé mı̄lhús.ah. sánti putrā´ yā´m . ś co nú dā´dhr.vir bháradhyai
¯
6.066.03c vidé hı́ mātā mahó mah ı̄ s.ā sét pŕ. śnih. subhvè gárbham ā´dhāt
´ ´ ´
6.066.04a ná yá ´ı̄s.ante janús.ó ’yā nv àntáh. sánto ’vadyā´ni punānā´h.
6.066.04c nı́r yád duhré śúcayó ’nu jós.am ánu śriyā´ tanvàm uks.ámān.āh.
6.066.05a maks.ū ´ ná yés.u doháse cid ayā´ ā´ nā´ma dhr.s.n.ú mā´rutam . dádhānāh.
6.066.05c ná yé staunā´ ayā´so mahnā´ nū ´ cit sudā´nur áva yāsad ugrā´n
6.066.06a ´
tá ı́d ugrāh. śávasā dhr.s.n.ús.en.ā ubhé yujanta ródası̄ suméke
6.066.06c ádha smais.u rodas´ı̄ sváśocir ā´mavatsu tasthau ná rókah.
6.066.07a anenó vo maruto yā´mo astv anaśváś cid yám ájaty árathı̄h.
6.066.07c anavasó anabhı̄śū ´ rajastū´r vı́ ródası̄ pathyā` yāti sā´dhan
6.066.08a nā´sya vartā´ ná tarutā´ nv àsti máruto yám ávatha vā´jasātau

260
6.066.08c toké vā gós.u tánaye yám apsú sá vrajám . dártā pā´rye ádha dyóh.
6.066.09a prá citrám arkám . gr.n.até turā´ya mā´rutāya svátavase bharadhvam
6.066.09c yé sáhām . si sáhasā sáhante réjate agne pr.thiv´ı̄ makhébhyah.
6.066.10a tvı́s.ı̄manto adhvarásyeva didyút tr.s.ucyávaso juhvò nā´gnéh.
6.066.10c arcátrayo dhúnayo ná vı̄rā´ bhrā´jajjanmāno marúto ádhr.s.t.āh.
6.066.11a tám. vr.dhántam mā´rutam bhrā´jadr.s.t.im . rudrásya sūnúm . havásā´ vivāse
6.066.11c diváh. śárdhāya śúcayo manı̄s.ā´ giráyo nā´pa ugrā´ aspr.dhran
(508)
6.067.01a vı́śves.ām. vah. satā´m . jyés.t.hatamā gı̄rbhı́r mitrā´várun.ā vāvr.dhádhyai

6.067.01c sám . yā´ raśméva yamátur yámis.t.hā dvā´ jánām ásamā bāhúbhih. svaı́h.
6.067.02a iyám mád vām prá str.n.ı̄te manı̄s.ópa priyā´ námasā barhı́r ácha
6.067.02c yantám . no mitrāvarun.āv ádhr.s.t.am . chardı́r yád vām . varūthyàm . sudānū
6.067.03a ā´ yātam mitrāvarun.ā suśasty úpa priyā´ námasā hūyámānā
6.067.03c sám . yā´v apna sthó apáseva jánāñ chrudhı̄yatáś cid yatatho mahitvā´
6.067.04a áśvā ná yā´ vājı́nā pūtábandhū r.tā´ yád gárbham áditir bháradhyai
6.067.04c prá yā´ máhi mahā´ntā jā´yamānā ghorā´ mártāya ripáve nı́ dı̄dhah.
6.067.05a vı́śve yád vām mam . hánā mándamānāh. ks.atrám . devā´so ádadhuh. sajós.āh.
6.067.05c pári yád bhūthó ródası̄ cid urv´ı̄ sánti spáśo ádabdhāso ámūrāh.
6.067.06a tā´ hı́ ks.atrám. dhāráyethe ánu dyū ´n dr.m . héthe sā´num upamā´d iva dyóh.
6.067.06c dr.lhó náks.atra utá viśvádevo bhū ´mim ā´tān dyā´m . dhāsı́nāyóh.
¯
6.067.07a tā´ vigrám . dhaithe jat.háram pr.n.ádhyā ā´ yát sádma sábhr.tayah. pr.n.ánti
6.067.07c ná mr.s.yante yuvatáyó ’vātā vı́ yát páyo viśvajinvā bhárante
6.067.08a tā´ jihváyā sádam édám . sumedhā´ ā´ yád vām . satyó aratı́r r.té bhū´t
6.067.08c tád vām mahitvám . ghr.tānnāv astu yuvám . dāśús.e vı́ cayis.t.am ám
. hah.
6.067.09a prá yád vām mitrāvarun.ā spūrdhán priyā´ dhā´ma yuvádhitā minánti
6.067.09c ná yé devā´sa óhasā ná mártā áyajñasāco ápyo ná putrā´h.
6.067.10a vı́ yád vā´cam . kı̄stā´so bhárante śám . santi ké cin nivı́do manānā´h.
6.067.10c ā´d vām bravāma satyā´ny ukthā´ nákir devébhir yatatho mahitvā´
6.067.11a avór itthā´ vām . chardı́s.o abhı́s.t.au yuvór mitrāvarun.āv áskr.dhoyu
6.067.11c ánu yád gā´va sphurā´n r.jipyám . dhr.s.n.úm
. yád rán.e vŕ. s.an.am. yunájan
(509)
6.068.01a śrus.t.´ı̄ vām . yajñá údyatah. sajós.ā manus.vád vr.ktábarhis.o yájadhyai
6.068.01c ā´ yá ı́ndrāvárun.āv is.é adyá mahé sumnā´ya mahá āvavártat
6.068.02a tā´ hı́ śrés.t.hā devátātā tujā´ śū
´rān.ām. śávis.t.hā tā´ hı́ bhūtám
6.068.02c maghónām mám . his.t.hā tuviśús.ma r.téna vr.tratúrā sárvasenā
6.068.03a tā´ gr.n.ı̄hi namasyèbhih. śūs.aı́h. sumnébhir ı́ndrāvárun.ā cakānā´
6.068.03c vájren.ānyáh. śávasā hánti vr.trám . sı́s.akty anyó vr.jánes.u vı́prah.
6.068.04a gnā´ś ca yán náraś ca vāvr.dhánta vı́śve devā´so narā´m . svágūrtāh.
6.068.04c praı́bhya indrāvarun.ā mahitvā´ dyaúś ca pr.thivi bhūtam urv´ı̄
6.068.05a sá ı́t sudā´nuh. svávām∗ r.tā´véndrā yó vām . varun.a dā´śati tmán
6.068.05c is.ā´ sá dvis.ás tared dā´svān vám . sad rayı́m . rayivátaś ca jánān

261
6.068.06a yám . yuvám . dāśvàdhvarāya devā rayı́m . dhatthó vásumantam puruks.úm
6.068.06c asmé sá indrāvarun.āv ápi s.yāt prá yó bhanákti vanús.ām áśastı̄h.
6.068.07a utá nah. sutrātró devágopāh. sūrı́bhya indrāvarun.ā rayı́h. s.yāt
6.068.07c yés.ām. śús.mah. pŕ. tanāsu sāhvā´n prá sadyó dyumnā´ tiráte táturih.
6.068.08a nū´ na indrāvarun.ā gr.n.ānā´ pr.ṅktám . rayı́m. sauśravasā´ya devā
6.068.08c itthā gr.n.ánto mahı́nasya śárdho ’pó ná nāvā´ duritā´ tarema
´
6.068.09a prá samrā´je br.haté mánma nú priyám árca devā´ya várun.āya sapráthah.
6.068.09c ayám . yá urv´ı̄ mahinā´ máhivratah. krátvā vibhā´ty ajáro ná śocı́s.ā
6.068.10a ı́ndrāvarun.ā sutapāv imám . sutám . sómam pibatam mádyam . dhr.tavratā
6.068.10c yuvó rátho adhvarám . devávı̄taye práti svásaram úpa yāti pı̄táye
6.068.11a ı́ndrāvarun.ā mádhumattamasya vŕ. s.n.ah. sómasya vr.s.an.ā´ vr.s.ethām
6.068.11c idám . vām ándhah. páris.iktam asmé āsádyāsmı́n barhı́s.i mādayethām
(570)
6.069.01a sám . vām. kárman.ā sám is.ā´ hinom´ı̄ndrāvis.n.ū ápasas pāré asyá
6.069.01c jus.éthām. yajñám . drávin.am . ca dhattam áris.t.air nah. pathı́bhih. pāráyantā
6.069.02a ´
yā vı́śvāsām. janitārā matı̄nā´m ı́ndrāvı́s.n.ū kaláśā somadhā´nā
´
6.069.02c prá vām . gı́rah. śasyámānā avantu prá stómāso gı̄yámānāso arkaı́h.
6.069.03a ı́ndrāvis.n.ū madapatı̄ madānām ā´ sómam . yātam . drávin.o dádhānā
6.069.03c sám . vām añjantv aktúbhir matı̄nām ´ . sám. stómāsah. śasyámānāsa ukthaı́h.
6.069.04a ā´ vām áśvāso abhimātis.ā´ha ı́ndrāvis.n.ū sadhamā´do vahantu
6.069.04c jus.éthām. vı́śvā hávanā matı̄nā´m úpa bráhmān.i śr.n.utam . gı́ro me
6.069.05a ´
ı́ndrāvis.n.ū tát panayāyyam . vām. sómasya máda urú cakramāthe
6.069.05c ákr.n.utam antáriks.am . várı̄yó ’prathatam . jı̄váse no rájām. si
6.069.06a ´
ı́ndrāvis.n.ū havı́s.ā vāvr.dhānāgrādvānā námasā rātahavyā
6.069.06c ghŕ. tāsutı̄ drávin.am . dhattam asmé samudrá sthah. kaláśah. somadhā´nah.
6.069.07a ı́ndrāvis.n.ū pı́batam mádhvo asyá sómasya dasrā jat.háram pr.n.ethām
6.069.07c ´ā vām ándhām . si madirā´n.y agmann úpa bráhmān.i śr.n.utam . hávam me
6.069.08a ubhā´ jigyathur ná párā jayethe ná párā jigye kataráś canaı́noh.
6.069.08c ı́ndraś ca vis.n.o yád ápaspr.dhethām . tredhā´ sahásram . vı́ tád airayethām
(571)
6.070.01a ghr.távatı̄ bhúvanānām abhiśrı́yorv´ı̄ pr.thv´ı̄ madhudúghe supéśasā
6.070.01c dyā´vāpr.thiv´ı̄ várun.asya dhárman.ā vı́s.kabhite ajáre bhū ´riretasā
6.070.02a ásaścantı̄ bhū´ridhāre páyasvatı̄ ghr.tám. duhāte sukŕ. te śúcivrate
6.070.02c ´
rājantı̄ asyá bhúvanasya rodası̄ asmé rétah. siñcatam . yán mánurhitam
6.070.03a yó vām r.jáve kráman.āya rodası̄ márto dadā´śa dhis.an.e sá sādhati
6.070.03c prá prajā´bhir jāyate dhárman.as pári yuvóh. siktā´ vı́s.urūpān.i sávratā
6.070.04a ghr.téna dyā´vāpr.thiv´ı̄ abh´ı̄vr.te ghr.taśrı́yā ghr.tapŕ. cā ghr.tāvŕ. dhā
6.070.04c urv´ı̄ pr.thv´ı̄ hotr.vū
´rye puróhite té ı́d vı́prā ı̄late sumnám is.t.áye
¯
6.070.05a mádhu no dyā´vāpr.thiv´ı̄ mimiks.atām madhuścútā madhudúghe mádhuvrate
6.070.05c dádhāne yajñám . ca devátā máhi śrávo vā´jam asmé suv´ı̄ryam
. drávin.am
6.070.06a ´rjam
ū . no dyaúś ca pr.thiv´ı̄ ca pinvatām pitā´ mātā´ viśvavı́dā sudám . sasā

262
6.070.06c sam . vā´jam
. rarān.é ródası̄ viśváśambhuvā sanı́m . rayı́m asmé sám invatām
(572)
6.071.01a úd u s.yá deváh. savitā´ hiran.yáyā bāhū ´ ayam . sta sávanāya sukrátuh.
6.071.01c ´
ghr.téna pān. ı̄ abhı́ prus.n.ute makhó yúvā sudáks.o rájaso vı́dharman.i
6.071.02a devásya vayám . savitúh. sávı̄mani śrés.t.he syāma vásunaś ca dāváne
6.071.02c yó vı́śvasya dvipádo yáś cátus.pado nivéśane prasavé cā´si bhū ´manah.
6.071.03a ádabdhebhih. savitah. pāyúbhis. t.vám . śivébhir adyá pári pāhi no gáyam
6.071.03c hı́ran.yajihvah. suvitā´ya návyase ráks.ā mā´kir no agháśam . sa ı̄śata
6.071.04a ´
úd u s.yá deváh. savitā dámūnā hı́ran.yapān.ih. pratidos.ám asthāt
6.071.04c áyohanur yajató mandrájihva ā´ dāśús.e suvati bhū ´ri vāmám
∗ ´ ´
6.071.05a úd ū ayām upavaktéva bāhū hiran.yáyā savitā suprátı̄kā
6.071.05c divó róhām. sy aruhat pr.thivyā´ árı̄ramat patáyat kác cid ábhvam
6.071.06a vāmám adyá savitar vāmám u śvó divé-dive vāmám asmábhyam . sāvı̄h.
6.071.06c ´ ´ ´ ´
vāmásya hı́ ks.áyasya deva bhūrer ayā dhiyā vāmabhājah. syāma
(573)
6.072.01a ı́ndrāsomā máhi tád vām mahitvám . yuvám mahā´ni prathamā´ni cakrathuh.
6.072.01c yuvám ´ryam
. sū . vividáthur yuvám . svàr vı́śvā támām . sy ahatam . nidáś ca
6.072.02a ı́ndrāsomā vāsáyatha us.ā´sam út sū ´ryam . nayatho jyótis.ā sahá
6.072.02c úpa dyām´ . skambháthu skámbhanenāprathatam pr.thiv´ı̄m mātáram
´ . vı́
6.072.03a ı́ndrāsomāv áhim apáh. paris.t.hā´m . hathó vr . trám ánu vām. dyaúr amanyata
6.072.03c prā´rn.ām
. sy airayatam. nad ´
ı̄ nām ´
ā samudr ´
ā n
. i paprathuh ´n.i
. purū
6.072.04a ´
ı́ndrāsomā pakvám āmāsv antár nı́ gávām ı́d dadhathur vaks.án.āsu
6.072.04c jagr.bháthur ánapinaddham āsu rúśac citrā´su jágatı̄s.v antáh.
6.072.05a ı́ndrāsomā yuvám aṅgá tárutram apatyasā´cam . śrútyam. rarāthe
6.072.05c yuvám . śús
. mam. náryam. cars an
. . ı́bhyah . sám
. vivyathuh . . tanās.ā´ham ugrā
pr
(574)
6.073.01a yó adribhı́t prathamajā´ r.tā´vā bŕ. haspátir āṅgirasó havı́s.mān
6.073.01c dvibárhajmā prāgharmasát pitā´ na ā´ ródası̄ vr.s.abhó roravı̄ti
6.073.02a jánāya cid yá ´ı̄vata ulokám bŕ. haspátir deváhūtau cakā´ra
6.073.02c ghnán vr.trā´n.i vı́ púro dardarı̄ti jáyañ chátrūm∗ r amı́trān pr.tsú sā´han
6.073.03a bŕ. haspátih. sám ajayad vásūni mahó vrajā´n gómato devá es.áh.
6.073.03c apáh. sı́s.āsan svàr ápratı̄to bŕ. haspátir hánty amı́tram arkaı́h.
(575)
6.074.01a sómārudrā dhāráyethām asuryàm prá vām is.t.áyó ’ram aśnuvantu
6.074.01c dáme-dame saptá rátnā dádhānā śám . no bhūtam . dvipáde śám. cátus.pade
6.074.02a sómārudrā vı́ vr.hatam . vı́s.ūcı̄m ámı̄vā yā´ no gáyam āvivéśa
6.074.02c āré bādhethām. nı́rr.tim parācaı́r asmé bhadrā´ sauśravasā´ni santu
6.074.03a sómārudrā yuvám etā´ny asmé vı́śvā tanū ´s.u bhes.ajā´ni dhattam
6.074.03c áva syatam muñcátam . yán no ásti tanū ´s.u baddhám . kr.tám éno asmát
6.074.04a ´
tigmāyudhau tigmáhetı̄ suśévau sómārudrāv ihá sú mr.latam . nah.
´ ¯
6.074.04c prá no muñcatam . várun. asya pā śād gopāyátam
. nah
. sumanasyámānā

263
(576)
6.075.01a jı̄mū ´tasyeva bhavati prátı̄kam . yád varm´ı̄ yā´ti samádām upásthe
6.075.01c ánāviddhayā tanvā` jaya tvám . sá tvā várman.o mahimā´ pipartu
6.075.02a ´
dhánvanā gā dhánvanājı́m . jayema dhánvanā tı̄vrā´h. samádo jayema
6.075.02c dhánuh. śátror apakāmám . kr.n.oti dhánvanā sárvāh. pradı́śo jayema
6.075.03a ´
vaks.yántı̄véd ā ganı̄ganti kárn.am priyám . sákhāyam paris.asvajānā´
6.075.03c yós.eva śiṅkte vı́tatā´dhi dhánvañ jyā´ iyám . sámane pāráyantı̄
6.075.04a té ācárantı̄ sámaneva yós.ā mātéva putrám bibhr.tām upásthe
6.075.04c ápa śátrūn vidhyatām . sam . vidāné ā´rtnı̄ imé vis.phurántı̄ amı́trān
6.075.05a bahvı̄nā´m pitā´ bahúr asya putráś ciścā´ kr.n.oti sámanāvagátya
6.075.05c is.udhı́h. sáṅkāh. pŕ. tanāś ca sárvāh. pr.s.t.hé nı́naddho jayati prásūtah.
6.075.06a ráthe tı́s.t.han nayati vājı́nah. puró yátra-yatra kāmáyate sus.ārathı́h.
6.075.06c abh´ı̄śūnām mahimā´nam panāyata mánah. paścā´d ánu yachanti raśmáyah.
6.075.07a tı̄vrā´n ghós.ān kr.n.vate vŕ. s.apān.ayó ’śvā ráthebhih. sahá vājáyantah.
6.075.07c avakrā´mantah. prápadair amı́trān ks.in.ánti śátrūm∗ r ánapavyayantah.
6.075.08a rathavā´hanam . havı́r asya nā´ma yátrā´yudham . nı́hitam asya várma
6.075.08c tátrā rátham úpa śagmám . sadema viśv ´
ā hā vayám . sumanasyámānāh.
6.075.09a svādus.am . sádah. pitáro vayodhā´h. kr.chreśrı́tah. śáktı̄vanto gabhı̄rā´h.
6.075.09c citrásenā ı́s.ubalā ámr.dhrāh. satóvı̄rā urávo vrātasāhā´h.
6.075.10a brā´hman.āsah. pı́tarah. sómyāsah. śivé no dyā´vāpr.thiv´ı̄ anehásā
6.075.10c pūs.ā´ nah. pātu duritā´d r.tāvr.dho ráks.ā mā´kir no agháśam . sa ı̄śata
6.075.11a suparn.ám . vaste mr.gó asyā dánto góbhih. sám . naddhā patati prásūtā
6.075.11c yátrā nárah. sám . ca vı́ ca drávanti tátrāsmábhyam ı́s.avah. śárma yam
. san
6.075.12a ŕ. jı̄te pári vr.ṅdhi nó ’śmā bhavatu nas tanūh. ´
6.075.12c sómo ádhi bravı̄tu nó ’ditih. śárma yachatu

6.075.13a ā´ jaṅghanti sā´nv es.ām . jaghánām úpa jighnate
6.075.13c áśvājani prácetasó ’śvān samátsu codaya
6.075.14a áhir iva bhogaı́h. páry eti bāhúm . jyā´yā hetı́m paribā´dhamānah.
6.075.14c ´
hastaghnó vı́śvā vayúnāni vidvān púmān púmām . sam pári pātu viśvátah.
6.075.15a ā´lāktā yā´ rúruśı̄rs.n.y átho yásyā áyo múkham
6.075.15c idám parjányaretasa ı́s.vai devyaı́ br.hán námah.
6.075.16a ávasr.s.t.ā párā pata śáravye bráhmasam . śite
6.075.16c gáchāmı́trān prá padyasva mā´m´ı̄s.ām . kám . canóc chis.ah.
6.075.17a ´ ´
yátra bān.āh. sampátanti kumārā viśikhā iva ´
6.075.17c tátrā no bráhman.as pátir áditih. śárma yachatu viśvā´hā śárma yachatu
6.075.18a mármān.i te várman.ā chādayāmi sómas tvā rā´jāmŕ. tenā´nu vastām
6.075.18c urór várı̄yo várun.as te kr.n.otu jáyantam . tvā´nu devā´ madantu
6.075.19a yó nah. svó áran.o yáś ca nı́s.t.yo jı́ghām . sati
6.075.19c devā´s tám . sárve dhūrvantu bráhma várma mámā´ntaram

264
7 RV07A
(517)
7.001.01a agnı́m . náro d´ı̄dhitibhir arán.yor hástacyutı̄ janayanta praśastám
7.001.01c dūredŕ. śam . gr.hápatim atharyúm
7.001.02a tám agnı́m áste vásavo ny `r.n.van supraticáks.am ávase kútaś cit
7.001.02c daks.ā´yyo yó dáma ā´sa nı́tyah.
7.001.03a préddho agne dı̄dihi puró nó ’jasrayā sūrmyā` yavis.t.ha
7.001.03c tvā´m. śáśvanta úpa yanti vā´jāh.
7.001.04a prá te agnáyo ’gnı́bhyo váram . nı́h. suv´ı̄rāsah. śośucanta dyumántah.
7.001.04c yátrā nárah. samā´sate sujātā´h.
7.001.05a dā´ no agne dhiyā´ rayı́m . suv´ı̄ram . svapatyám . sahasya praśastám
7.001.05c ná yám . y ´
ā vā tárati yātum ´
ā vān
7.001.06a úpa yám éti yuvatı́h. sudáks.am . dos.ā´ vástor havı́s.matı̄ ghr.tā´cı̄
7.001.06c úpa svaı́nam arámatir vasūyúh.
7.001.07a vı́śvā agné ’pa dahā´rātı̄r yébhis tápobhir ádaho járūtham
7.001.07c prá nisvarám . cātayasvā´mı̄vām
7.001.08a ā´ yás te agna idhaté ánı̄kam . vásis.t.ha śúkra d´ı̄divah. pā´vaka
7.001.08c utó na ebhı́ staváthair ihá syāh.
7.001.09a vı́ yé te agne bhejiré ánı̄kam mártā nárah. pı́tryāsah. purutrā´
7.001.09c utó na ebhı́h. sumánā ihá syāh.
7.001.10a imé náro vr.trahátyes.u śū ´rā vı́śvā ádevı̄r abhı́ santu māyā´h.
7.001.10c yé me dhı́yam panáyanta praśastā´m
7.001.11a mā´ śū
´ne agne nı́ s.adāma nr.n.ā´m mā´śés.aso ’v´ı̄ratā pári tvā
7.001.11c ´
prajāvatı̄s.u dúryāsu durya
7.001.12a yám aśv´ı̄ nı́tyam upayā´ti yajñám prajā´vantam . svapatyám . ks.áyam
. nah.
7.001.12c svájanmanā śés.asā vāvr.dhānám
7.001.13a pāhı́ no agne raks.áso ájus.t.āt pāhı́ dhūrtér árarus.o aghāyóh.
7.001.13c tvā´ yujā´ pr.tanāyū ´m∗ r abhı́ s.yām
7.001.14a séd agnı́r agn´ı̄m∗ r áty astv anyā´n yátra vāj´ı̄ tánayo vı̄lúpān.ih.
¯
7.001.14c sahásrapāthā aks.árā saméti
7.001.15a séd agnı́r yó vanus.yató nipā´ti sameddhā´ram ám . hasa urus.yā´t
7.001.15c ´
sujātāsah. pári caranti vı̄rāh. ´
7.001.16a ayám . só agnı́r ā´hutah. purutrā´ yám ´ı̄śānah. sám ı́d indhé havı́s.mān
7.001.16c pári yám éty adhvarés.u hótā
7.001.17a tvé agna āhávanāni bhū ´rı̄śānā´sa ā´ juhuyāma nı́tyā
7.001.17c ubhā´ kr.n.vánto vahatū ´ miyédhe
7.001.18a imó agne vı̄tátamāni havyā´jasro vaks.i devátātim ácha
7.001.18c práti na ı̄m . surabh´ı̄n.i vyantu
7.001.19a mā no agne ’v´ı̄rate párā dā durvā´sasé ’mataye mā´ no asyaı́
´
7.001.19c mā´ nah. ks.udhé mā´ raks.ása r.tāvo mā´ no dáme mā´ vána ā´ juhūrthāh.

265
7.001.20a ´ me bráhmān.y agna úc chaśādhi tvám
nū . deva maghávadbhyah. sus.ūdah.
7.001.20c rātaú syāmobháyāsa ā´ te yūyám pāta svastı́bhih. sádā nah.
7.001.21a tvám agne suhávo ran.vásam . dr.k sudı̄t´ı̄ sūno sahaso didı̄hi
7.001.21c mā tvé sácā tánaye nı́tya ā dhaṅ mā´ vı̄ró asmán náryo vı́ dāsı̄t
´ ´
7.001.22a mā´ no agne durbhr.táye sácais.ú devéddhes.v agnı́s.u prá vocah.
7.001.22c mā´ te asmā´n durmatáyo bhr.mā´c cid devásya sūno sahaso naśanta
7.001.23a sá márto agne svanı̄ka revā´n ámartye yá ājuhóti havyám
7.001.23c sá devátā vasuvánim. dadhāti yám . sūrı́r arth´ı̄ pr.chámāna éti
7.001.24a ´
mahó no agne suvitásya vidvān rayı́m . sūrı́bhya ā´ vahā br.hántam
7.001.24c yéna vayám . sahasāvan mádemā´viks.itāsa ā´yus.ā suv´ı̄rāh.
7.001.25a ´
nū me bráhmān.y agna úc chaśādhi tvám . deva maghávadbhyah. sus.ūdah.
7.001.25c rātaú syāmobháyāsa ā´ te yūyám pāta svastı́bhih. sádā nah.
(518)
7.002.01a jus.ásva nah. samı́dham agne adyá śócā br.hád yajatám . dhūmám r.n.ván
7.002.01c úpa spr.śa divyám . s ´
ā nu st ´
ū paih. sám. raśmı́bhis tatanah ´ryasya
. sū
7.002.02a nárāśám ´
. sasya mahimānam es.ām úpa stos.āma yajatásya yajñaı́h.
7.002.02c yé sukrátavah. śúcayo dhiyam . dhā´h. svádanti devā´ ubháyāni havyā´
7.002.03a ı̄lényam
¯ . vo ásuram . sudáks.am antár dūtám . ródası̄ satyavā´cam
7.002.03c manus.vád agnı́m mánunā sámiddham . sám adhvarā´ya sádam ı́n mahema
7.002.04a saparyávo bháramān.ā abhijñú prá vr.ñjate námasā barhı́r agnaú
7.002.04c ājúhvānā ghr.tápr.s.t.ham pŕ. s.advad ádhvaryavo havı́s.ā marjayadhvam
7.002.05a svādhyò vı́ dúro devayántó ’śiśrayū rathayúr devátātā
7.002.05c pūrv´ı̄ śı́śum
. ná mātárā rihān.é sám agrúvo ná sámanes.v añjan
7.002.06a utá yós.an.e divyé mah´ı̄ na us.ā´sānáktā sudúgheva dhenúh.
7.002.06c barhis.ádā puruhūté maghónı̄ ā´ yajñı́ye suvitā´ya śrayetām
7.002.07a vı́prā yajñés.u mā´nus.es.u kārū ´ mánye vām . jātávedasā yájadhyai
7.002.07c ūrdhvám . no adhvarám . kr.tam . háves.u tā devés.u vanatho vā´ryān.i
´
7.002.08a ā´ bhā´ratı̄ bhā´ratı̄bhih. sajós.ā ı́lā devaı́r manus.yèbhir agnı́h.
¯
7.002.08c sárasvatı̄ sārasvatébhir arvā´k tisró dev´ı̄r barhı́r édám . sadantu
7.002.09a tán nas tur´ı̄pam ádha pos.ayitnú déva tvas.t.ar vı́ rarān.áh. syasva
7.002.09c yáto vı̄ráh. karman.yàh. sudáks.o yuktágrāvā jā´yate devákāmah.
7.002.10a vánaspaté ’va sr.jópa devā´n agnı́r havı́h. śamitā´ sūdayāti
7.002.10c séd u hótā satyátaro yajāti yáthā devā´nām . jánimāni véda
7.002.11a ´ā yāhy agne samidhānó arvā´ṅ ı́ndren.a devaı́h. sarátham . turébhih.
7.002.11c barhı́r na āstām áditih. suputrā´ svā´hā devā´ amŕ. tā mādayantām
(519)
7.003.01a agnı́m. vo devám agnı́bhih. sajós.ā yájis.t.ham . dūtám adhvaré kr.n.udhvam
7.003.01c yó mártyes.u nı́dhruvir r.tā´vā tápurmūrdhā ghr.tā´nnah. pāvakáh.
7.003.02a próthad áśvo ná yávase ’vis.yán yadā´ maháh. sam . váran.ād vy ásthāt
7.003.02c ´ād asya vā´to ánu vāti śocı́r ádha sma te vrájanam . kr.s.n.ám asti
7.003.03a úd yásya te návajātasya vŕ. s.n.ó ’gne cáranty ajárā idhānā´h.

266
7.003.03c áchā dyā´m arus.ó dhūmá eti sám . dūtó agna ´ı̄yase hı́ devā´n
7.003.04a vı́ yásya te pr.thivyā´m pā´jo áśret tr.s.ú yád ánnā samávr.kta jámbhaih.
7.003.04c séneva sr.s.t.ā´ prásitis. t.a eti yávam . ná dasma juhvā` viveks.i
7.003.05a ´
tám ı́d dos.ā tám us.ási yávis.t.ham agnı́m átyam . ná marjayanta nárah.
7.003.05c niśı́śānā átithim asya yónau dı̄dā´ya śocı́r ā´hutasya vŕ. s.n.ah.
7.003.06a susam . dŕ. k te svanı̄ka prátı̄kam . vı́ yád rukmó ná rócasa upāké
7.003.06c divó ná te tanyatúr eti śús.maś citró ná sū ´rah. práti caks.i bhānúm
7.003.07a yáthā vah. svā´hāgnáye dā´śema pár´ı̄lābhir ghr.távadbhiś ca havyaı́h.
¯
7.003.07c tébhir no agne ámitair máhobhih. śatám pūrbhı́r ā´yası̄bhir nı́ pāhi
7.003.08a yā´ vā te sánti dāśús.e ádhr.s.t.ā gı́ro vā yā´bhir nr.vátı̄r urus.yā´h.
7.003.08c tā´bhir nah. sūno sahaso nı́ pāhi smát sūr´ı̄ñ jaritā´˙ ñ jātavedah.
7.003.09a nı́r yát pūtéva svádhitih. śúcir gā´t sváyā kr.pā´ tanvā` rócamānah.
7.003.09c ā´ yó mātrór uśényo jánis.t.a devayájyāya sukrátuh. pāvakáh.
7.003.10a etā´ no agne saúbhagā didı̄hy ápi krátum . sucétasam . vatema
7.003.10c vı́śvā stotŕ. bhyo gr.n.até ca santu yūyám pāta svastı́bhih. sádā nah.
(520)
7.004.01a prá vah. śukrā´ya bhānáve bharadhvam . havyám matı́m . cāgnáye súpūtam
7.004.01c ´
yó daı́vyāni mānus.ā janūm ´ . s.y antár vı́śvāni vidmánā jı́gāti
7.004.02a sá gŕ. tso agnı́s tárun.aś cid astu yáto yávis.t.ho ájanis.t.a mātúh.
7.004.02c sám . yó vánā yuváte śúcidan bhū ´ri cid ánnā sám ı́d atti sadyáh.
7.004.03a asyá devásya sam . sády ánı̄ke yám mártāsah. śyetám . jagr.bhré
7.004.03c nı́ yó gŕ. bham paúrus.eyı̄m uvóca durókam agnı́r āyáve śuśoca
7.004.04a ayám . kavı́r ákavis.u prácetā mártes.v agnı́r amŕ. to nı́ dhāyi
7.004.04c sá mā´ no átra juhurah. sahasvah. sádā tvé sumánasah. syāma

7.004.05a ā´ yó yónim . devákr.tam . sasā´da krátvā hy àgnı́r amŕ. tām átārı̄t
7.004.05c tám ós.adhı̄ś ca vanı́naś ca gárbham bhū ´miś ca viśvádhāyasam bibharti
7.004.06a ´ı̄śe hy àgnı́r amŕ. tasya bhū ´rer ´ı̄śe rāyáh. suv´ı̄ryasya dā´toh.
7.004.06c ´
mā tvā vayám . sahasāvann av´ı̄rā mā´psavah. pári s.adāma mā´duvah.
7.004.07a paris.ádyam . hy áran.asya rékn.o nı́tyasya rāyáh. pátayah. syāma
7.004.07c ná śés.o agne anyájātam asty ácetānasya mā´ pathó vı́ duks.ah.
7.004.08a nahı́ grábhāyā´ran.ah. suśévo ’nyódaryo mánasā mántavā´ u
7.004.08c ádhā cid ókah. púnar ı́t sá ety ā´ no vājy àbhı̄s.ā´l etu návyah.
¯
7.004.09a tvám agne vanus.yató nı́ pāhi tvám u nah. sahasāvann avadyā´t
7.004.09c sám . tvā dhvasmanvád abhy ètu pā´thah. sám . rayı́ spr.hayā´yyah. sahasr´ı̄
7.004.10a etā´ no agne saúbhagā didı̄hy ápi krátum . sucétasam . vatema
7.004.10c vı́śvā stotŕ. bhyo gr.n.até ca santu yūyám pāta svastı́bhih. sádā nah.
(521)
7.005.01a prā´gnáye taváse bharadhvam . gı́ram. divó aratáye pr.thivyā´h.
7.005.01c yó vı́śves.ām amŕ. tānām upásthe vaiśvānaró vāvr.dhé jāgr.vádbhih.
7.005.02a pr.s.t.ó divı́ dhā´yy agnı́h. pr.thivyā´m
. netā´ sı́ndhūnām
. vr.s.abhá stı́yānām

267
7.005.02c sá mā´nus.ı̄r abhı́ vı́śo vı́ bhāti vaiśvānaró vāvr.dhānó váren.a
7.005.03a tvád bhiyā´ vı́śa āyann ásiknı̄r asamanā´ jáhatı̄r bhójanāni
7.005.03c vaı́śvānara pūráve śóśucānah. púro yád agne daráyann ádı̄deh.
7.005.04a táva tridhā´tu pr.thiv´ı̄ utá dyaúr vaı́śvānara vratám agne sacanta
7.005.04c tvám bhāsā´ ródası̄ ā´ tatanthā´jasren.a śocı́s.ā śóśucānah.
7.005.05a tvā´m agne harı́to vāvaśānā´ gı́rah. sacante dhúnayo ghr.tā´cı̄h.
7.005.05c pátim . kr.s.t.ı̄nā´m . rayı̄n.ā´m
. rathyàm . vaiśvānarám us.ásām . ketúm áhnām
7.005.06a tvé asuryàm . vásavo ny `r.n.van krátum . hı́ te mitramaho jus.ánta

7.005.06c tvám . dásyūm r ókaso agna āja urú jyótir janáyann ā´ryāya
7.005.07a sá jā´yamānah. paramé vyòman vāyúr ná pā´thah. pári pāsi sadyáh.
7.005.07c tvám bhúvanā janáyann abhı́ krann ápatyāya jātavedo daśasyán
7.005.08a tā´m agne asmé ı́s.am érayasva vaı́śvānara dyumátı̄m . jātavedah.
7.005.08c yáyā rā´dhah. pı́nvasi viśvavāra pr.thú śrávo dāśús.e mártyāya
7.005.09a tám . no agne maghávadbhyah. puruks.úm . rayı́m. nı́ vā´jam. śrútyam
. yuvasva
7.005.09c vaı́śvānara máhi nah. śárma yacha rudrébhir agne vásubhih. sajós.āh.
(522)
7.006.01a prá samrā´jo ásurasya práśastim pum . sáh. kr.s.t.ı̄nā´m anumā´dyasya
7.006.01c ı́ndrasyeva prá tavásas kr.tā´ni vánde dārúm . vándamāno vivakmi
7.006.02a kavı́m. ketúm . dhāsı́m bhānúm ádrer hinvánti śám . rājyám. ródasyoh.
7.006.02c puram . darásya gı̄rbhı́r ´
ā vivāse ’gnér vrat ´
ā ni pūrvy ´
ā mah ā´ni
7.006.03a ny àkratū ´n grathı́no mr.dhrávācah. pan.´ı̄m r aśraddhā´m avr.dhā´m∗ ayajñā´n
∗ ∗

7.006.03c prá-pra tā´n dásyūm∗ r agnı́r vivāya pū ´rvaś cakārā´parām∗ áyajyūn
7.006.04a yó apāc´ı̄ne támasi mádantı̄h. prā´cı̄ś cakā´ra nŕ. tamah. śácı̄bhih.
7.006.04c tám ´ı̄śānam. vásvo agnı́m . gr.n.ı̄s.é ’nānatam . damáyantam pr.tanyū ´n
7.006.05a yó dehyò ánamayad vadhasnaı́r yó aryápatnı̄r us.ásaś cakā´ra
7.006.05c sá nirúdhyā náhus.o yahvó agnı́r vı́śaś cakre balihŕ. tah. sáhobhih.
7.006.06a yásya śármann úpa vı́śve jánāsa évais tasthúh. sumatı́m bhı́ks.amān.āh.
7.006.06c vaiśvānaró váram ā´ ródasyor ā´gnı́h. sasāda pitrór upástham
7.006.07a ā´ devó dade budhnyā` vásūni vaiśvānará úditā sū ´ryasya
7.006.07c ā´ samudrā´d ávarād ā´ párasmād ā´gnı́r dade divá ā´ pr.thivyā´h.
(523)
7.007.01a prá vo devám . cit sahasānám agnı́m áśvam . ná vājı́nam . his.e námobhih.
7.007.01c bhávā no dūtó adhvarásya vidvā´n tmánā devés.u vivide mitádruh.
7.007.02a ā´ yāhy agne pathyā` ánu svā´ mandró devā´nām . sakhyám . jus.ān.áh.
7.007.02c ā´ sā´nu śús.mair nadáyan pr.thivyā´ jámbhebhir vı́śvam uśádhag vánāni
7.007.03a prāc´ı̄no yajñáh. súdhitam. hı́ barhı́h. prı̄n.ı̄té agnı́r ı̄l¯itó ná hótā
7.007.03c ´ā mātárā viśvávāre huvānó yáto yavis.t.ha jajñis.é suśévah .
7.007.04a sadyó adhvaré rathirám . jananta m ´
ā nus. āso vı́cetaso yá es
. ām
7.007.04c viśā´m adhāyi viśpátir duron.è ’gnı́r mandró mádhuvacā r.tā´vā
7.007.05a ásādi vr.tó váhnir ājaganvā´n agnı́r brahmā´ nr.s.ádane vidhartā´
7.007.05c dyaúś ca yám pr.thiv´ı̄ vāvr.dhā´te ā´ yám. hótā yájati viśvávāram

268
7.007.06a eté dyumnébhir vı́śvam ā´tiranta mántram . yé vā´ram
. náryā átaks.an
7.007.06c prá yé vı́śas tiránta śrós.amān.ā ā´ yé me asyá d´ı̄dhayann r.tásya
7.007.07a nū ´ tvā´m agna ı̄mahe vásis.t.hā ı̄śānám . sūno sahaso vásūnām
7.007.07c ı́s.am. stotŕ. bhyo maghávadbhya ānad. yūyám pāta svastı́bhih. sádā nah.
(524)
7.008.01a indhé rā´jā sám aryó námobhir yásya prátı̄kam ā´hutam . ghr.téna
7.008.01c náro havyébhir ı̄late sabā´dha ā´gnı́r ágra us.ásām aśoci
¯
7.008.02a ayám u s.yá súmahām∗ avedi hótā mandró mánus.o yahvó agnı́h.
7.008.02c vı́ bhā´ akah. sasr.jānáh. pr.thivyā´m . kr.s.n.ápavir ós.adhı̄bhir vavaks.e
7.008.03a káyā no agne vı́ vasah. suvr.ktı́m . kā´m u svadhā´m r.n.avah. śasyámānah.
7.008.03c kadā bhavema pátayah. sudatra rāyó vantā´ro dus.t.árasya sādhóh.
´
7.008.04a prá-prāyám agnı́r bharatásya śr.n.ve vı́ yát sū ´ryo ná rócate br.hád bhā´h.
7.008.04c abhı́ yáh. pūrúm pŕ. tanāsu tasthaú dyutānó daı́vyo átithih. śuśoca
7.008.05a ásann ı́t tvé āhávanāni bhū ´ri bhúvo vı́śvebhih. sumánā ánı̄kaih.
7.008.05c stutáś cid agne śr.n.vis.e gr.n.ānáh. svayám . vardhasva tanvàm . sujāta
7.008.06a idám ´
. vácah. śatasāh. sám. sahasram úd agnáye janis.ı̄s.t.a dvibárhāh.
7.008.06c śám. yát stotŕ
. bhya āpáye bhávāti dyumád amı̄vacā´tanam . raks.ohā´
7.008.07a nū ´ tvā´m agna ı̄mahe vásis.t.hā ı̄śānám . sūno sahaso vásūnām
7.008.07c ı́s.am . stotŕ. bhyo maghávadbhya ānad. yūyám pāta svastı́bhih. sádā nah.
(525)
7.009.01a ábodhi jārá us.ásām upásthād dhótā mandráh. kavı́tamah. pāvakáh.
7.009.01c dádhāti ketúm ubháyasya jantór havyā´ devés.u drávin.am . sukŕ. tsu
7.009.02a sá sukrátur yó vı́ dúrah. pan.ı̄nā´m punānó arkám purubhójasam . nah.
7.009.02c hótā mandró viśām ´ ´
. dámūnās tirás támo dadr.śe rāmyān.ām
7.009.03a ámūrah. kavı́r áditir vivásvān susam . sán mitró átithih. śivó nah.
7.009.03c citrábhānur us.ásām bhāty ágre ’pā´m . gárbhah. prasvà ā´ viveśa
7.009.04a ´
ı̄lényo vo mánus.o yugés.u samanagā aśucaj jātávedāh.
¯
7.009.04c susam . dŕ. śā bhānúnā yó vibhā´ti práti gā´vah. samidhānám budhanta
7.009.05a ágne yāhı́ dūtyàm mā´ ris.an.yo devā´m∗ áchā brahmakŕ. tā gan.éna
7.009.05c sárasvatı̄m marúto aśvı́nāpó yáks.i devā´n ratnadhéyāya vı́śvān
7.009.06a tvā´m agne samidhānó vásis.t.ho járūtham . han yáks.i rāyé púram . dhim
7.009.06c ´
purun.ı̄thā jātavedo jarasva yūyám pāta svastı́bhih. sádā nah.
(526)
7.010.01a us.ó ná jāráh. pr.thú pā´jo aśred dávidyutad d´ı̄dyac chóśucānah.
7.010.01c vŕ. s.ā hárih. śúcir ā´ bhāti bhāsā´ dhı́yo hinvāná uśat´ı̄r ajı̄gah.
7.010.02a svàr n.á vástor us.ásām aroci yajñám . tanvānā´ uśı́jo ná mánma
7.010.02c agnı́r jánmāni devá ā vı́ vidvān dravád dūtó devayā´vā vánis.t.hah.
´ ´
7.010.03a áchā gı́ro matáyo devayántı̄r agnı́m . yanti drávin.am bhı́ks.amān.āh.
7.010.03c susam . dŕ. śam
. suprátı̄kam . sváñcam . havyavā´ham aratı́m mā´nus.ān.ām
7.010.04a ı́ndram . no agne vásubhih. sajós.ā rudrám . rudrébhir ā´ vahā br.hántam
7.010.04c ādityébhir áditim . viśvájanyām bŕ. haspátim ŕ. kvabhir viśvávāram

269
7.010.05a mandrám . hótāram uśı́jo yávis.t.ham agnı́m
. vı́śa ı̄l¯ate adhvarés.u
7.010.05c sá hı́ ks.ápāvām∗ ábhavad rayı̄n.ā´m átandro dūtó yajáthāya devā´n
(527)
7.011.01a mahā´m∗ asy adhvarásya praketó ná r.té tvád amŕ. tā mādayante
7.011.01c ā´ vı́śvebhih. sarátham . yāhi devaı́r ny àgne hótā prathamáh. sadehá
7.011.02a ´
tvām ı̄late ajirám . dūtyā`ya havı́s.mantah. sádam ı́n mā´nus.āsah.
¯
7.011.02c yásya devaı́r ā´sado barhı́r agné ’hāny asmai sudı́nā bhavanti
7.011.03a trı́ś cid aktóh. prá cikitur vásūni tvé antár dāśús.e mártyāya
7.011.03c manus.vád agna ihá yaks.i devā´n bhávā no dūtó abhiśastipā´vā
7.011.04a agnı́r ı̄śe br.ható adhvarásyāgnı́r vı́śvasya havı́s.ah. kr.tásya
7.011.04c krátum . hy àsya vásavo jus.ántā´thā devā´ dadhire havyavā´ham
7.011.05a ā´gne vaha havirádyāya devā´n ı́ndrajyes.t.hāsa ihá mādayantām
7.011.05c imám . yajñám. divı́ devés.u dhehi yūyám pāta svastı́bhih. sádā nah.
(528)
7.012.01a áganma mahā´ námasā yávis.t.ham . yó dı̄dā´ya sámiddhah. své duron.é
7.012.01c citrábhānum . ródası̄ antár urv ı̄ svā`hutam
´ . viśvátah. pratyáñcam
7.012.02a sá mahnā´ vı́śvā duritā´ni sāhvā´n agnı́ s.t.ave dáma ā´ jātávedāh.
7.012.02c sá no raks.is.ad duritā´d avadyā´d asmā´n gr.n.atá utá no maghónah.
7.012.03a tvám. várun.a utá mitró agne tvā´m . vardhanti matı́bhir vásis.t.hāh.
7.012.03c tvé vásu sus.an.anā´ni santu yūyám pāta svastı́bhih. sádā nah.
(529)
7.013.01a prā´gnáye viśvaśúce dhiyam . dhè ’suraghné mánma dhı̄tı́m bharadhvam
7.013.01c bháre havı́r ná barhı́s.i prı̄n.ānó vaiśvānarā´ya yátaye matı̄nā´m
7.013.02a tvám agne śocı́s.ā śóśucāna ā´ ródası̄ apr.n.ā jā´yamānah.

7.013.02c tvám . devā´m abhı́śaster amuñco vaı́śvānara jātavedo mahitvā´
7.013.03a jātó yád agne bhúvanā vy ákhyah. paśū ´n ná gopā´ ı́ryah. párijmā
7.013.03c vaı́śvānara bráhman.e vinda gātúm . yūyám pāta svastı́bhih. sádā nah.
(530)
7.014.01a samı́dhā jātávedase devā´ya deváhūtibhih.
7.014.01c havı́rbhih. śukráśocis.e namasvı́no vayám
. dāśemāgnáye
7.014.02a vayám . te agne samı́dhā vidhema vayám . dāśema sus.t.ut´ı̄ yajatra
7.014.02c vayám . ghr.ténādhvarasya hotar vayám . deva havı́s.ā bhadraśoce
7.014.03a ā´ no devébhir úpa deváhūtim ágne yāhı́ vás.at.kr.tim
. jus.ān.áh.
7.014.03c túbhyam ´ ´
. devāya dāśatah. syāma yūyám pāta svastı́bhih. sádā nah.
(531)
7.015.01a upasádyāya mı̄lhús.a āsyè juhutā havı́h.
¯
7.015.01c yó no nédis.t.ham ā´pyam
7.015.02a yáh. páñca cars.an.´ı̄r abhı́ nis.asā´da dáme-dame
7.015.02c kavı́r gr.hápatir yúvā
7.015.03a sá no védo amā´tyam agn´ı̄ raks.atu viśvátah.
7.015.03c utā´smā´n pātv ám. hasah.

270
7.015.04a návam . nú stómam agnáye diváh. śyenā´ya jı̄janam
7.015.04c vásvah. kuvı́d vanā´ti nah.
7.015.05a spārhā´ yásya śrı́yo dr.śé rayı́r vı̄rávato yathā
7.015.05c ágre yajñásya śócatah.
7.015.06a sémā´m . vetu vás.at.kr.tim agnı́r jus.ata no gı́rah.
7.015.06c yájis.t.ho havyavā´hanah.
7.015.07a nı́ tvā naks.ya viśpate dyumántam . deva dhı̄mahi
7.015.07c suv´ı̄ram agna āhuta
7.015.08a ks.ápa usráś ca dı̄dihi svagnáyas tváyā vayám
7.015.08c suv´ı̄ras tvám asmayúh.
7.015.09a úpa tvā sātáye náro vı́prāso yanti dhı̄tı́bhih.
7.015.09c úpā´ks.arā sahasrı́n.ı̄
7.015.10a agn´ı̄ ráks.ām. si sedhati śukráśocir ámartyah.
7.015.10c śúcih. pāvaká ´ı̄d.yah.
7.015.11a sá no rā´dhām . sy ā´ bharéśānah. sahaso yaho
7.015.11c bhágaś ca dātu vā´ryam
7.015.12a tvám agne vı̄rávad yáśo deváś ca savitā´ bhágah.
7.015.12c dı́tiś ca dāti vā´ryam
7.015.13a ágne ráks.ā n.o ám . hasah. práti s.ma deva r´ı̄s.atah.
7.015.13c tápis.t.hair ajáro daha
7.015.14a ádhā mah´ı̄ na ā´yasy ánādhr.s.t.o nŕ. pı̄taye
7.015.14c pū´r bhavā śatábhujih.
7.015.15a tvám . nah. pāhy ám . haso dós.āvastar aghāyatáh.
7.015.15c dı́vā náktam adābhya
(532)
7.016.01a enā´ vo agnı́m . námasorjó nápātam ā´ huve
7.016.01c priyám . cétis.t.ham aratı́m . svadhvarám . vı́śvasya dūtám amŕ. tam
7.016.02a sá yojate arus.ā´ viśvábhojasā sá dudravat svā`hutah.
7.016.02c subráhmā yajñáh. suśámı̄ vásūnām . devám . rā´dho jánānām
7.016.03a úd asya śocı́r asthād ājúhvānasya mı̄lhús.ah.
¯
7.016.03c úd dhūmā´so arus.ā´so divispŕ. śah. sám agnı́m indhate nárah.

7.016.04a tám . tvā dūtám . kr.n.mahe yaśástamam . devā´m ā´ vı̄táye vaha
7.016.04c vı́śvā sūno sahaso martabhójanā rā´sva tád yát tvémahe
7.016.05a tvám agne gr.hápatis tvám . hótā no adhvaré
7.016.05c tvám pótā viśvavāra prácetā yáks.i vés.i ca vā´ryam
7.016.06a kr.dhı́ rátnam . yájamānāya sukrato tvám . hı́ ratnadhā´ ási
7.016.06c ´ā na r.té śiśı̄hi vı́śvam r.tvı́jam
. suśám. so yáś ca dáks.ate
7.016.07a tvé agne svāhuta priyā´sah. santu sūráyah.
7.016.07c yantā´ro yé maghávāno jánānām ūrvā´n dáyanta gónām
7.016.08a yés.ām ı́lā ghr.táhastā duron.á ā´m∗ ápi prātā´ nis.´ı̄dati
¯
7.016.08c tā´m. s trāyasva sahasya druhó nidó yáchā nah. śárma dı̄rghaśrút

271
7.016.09a sá mandráyā ca jihváyā váhnir āsā´ vidús.t.arah.
7.016.09c ágne rayı́m maghávadbhyo na ā´ vaha havyádātim . ca sūdaya
7.016.10a yé rā´dhām. si dádaty áśvyā maghā´ kā´mena śrávaso maháh.
´ ∗
7.016.10c tām ám . hasah. pipr.hi partŕ. bhis. t.vám . śatám pūrbhı́r yavis.t.hya
7.016.11a devó vo dravin.odā´h. pūrn.ā´m . vivas . . āsı́cam
t y
7.016.11c úd vā siñcádhvam úpa vā pr.n.adhvam ā´d ı́d vo devá ohate
7.016.12a tám. hótāram adhvarásya prácetasam . váhnim. devā´ akr.n.vata
7.016.12c dádhāti rátnam . vidhaté suv´ı̄ryam agnı́r jánāya dāśús.e
(533)
7.017.01 ágne bháva sus.amı́dhā sámiddha utá barhı́r urviyā´ vı́ str.n.ı̄tām
7.017.02 utá dvā´ra uśat´ı̄r vı́ śrayantām utá devā´m∗ uśatá ā´ vahehá
7.017.03 ágne vı̄hı́ havı́s.ā yáks.i devā´n svadhvarā´ kr.n.uhi jātavedah.
7.017.04 svadhvarā´ karati jātávedā yáks.ad devā´m∗ amŕ. tān pipráyac ca
7.017.05 vám . sva vı́śvā vā´ryān.i pracetah. satyā´ bhavantv āśı́s.o no adyá
7.017.06 tvā´m u té dadhire havyavā´ham . devā´so agna ūrjá ā´ nápātam
7.017.07 ´ ´
té te devāya dāśatah. syāma mahó no rátnā vı́ dadha iyānáh.
(534)
7.018.01a tvé ha yát pitáraś cin na indra vı́śvā vāmā´ jaritā´ro ásanvan
7.018.01c tvé gā´vah. sudúghās tvé hy áśvās tvám . vásu devayaté vánis.t.hah.
7.018.02a rā´jeva hı́ jánibhih. ks.és.y evā´va dyúbhir abhı́ vidús. kavı́h. sán
7.018.02c piśā´ gı́ro maghavan góbhir áśvais tvāyatáh. śiśı̄hi rāyé asmā´n
7.018.03a imā´ u tvā paspr.dhānā´so átra mandrā´ gı́ro devayántı̄r úpa sthuh.
7.018.03c arvā´cı̄ te pathyā` rāyá etu syā´ma te sumatā´v indra śárman
7.018.04a dhenúm . ná tvā sūyávase dúduks.ann úpa bráhmān.i sasr.je vásis.t.hah.
7.018.04c tvā´m ı́n me gópatim . vı́śva āhā´ na ı́ndrah. sumatı́m . gantv ácha
7.018.05a árn.ām . si cit paprathānā´ sudā´sa ı́ndro gādhā´ny akr.n.ot supārā´
7.018.05c śárdhantam . śimyúm ucáthasya návyah. śā´pam . sı́ndhūnām akr.n.od áśastı̄h.
7.018.06a purolā´ ı́t turváśo yáks.ur āsı̄d rāyé mátsyāso nı́śitā ápı̄va
¯
7.018.06c śrus.t.ı́m. cakrur bhŕ. gavo druhyávaś ca sákhā sákhāyam atarad vı́s.ūcoh.
7.018.07a ā´ pakthā´so bhalānáso bhanantā´lināso vis.ān.ı́nah. śivā´sah.
7.018.07c ā´ yó ’nayat sadhamā´ ā´ryasya gavyā´ tŕ. tsubhyo ajagan yudhā´ nā´˙ n
7.018.08a durādhyò áditim . sreváyanto ’cetáso vı́ jagr.bhre párus.n.ı̄m
7.018.08c mahnā´vivyak pr.thiv´ı̄m pátyamānah. paśús. kavı́r aśayac cā´yamānah.
7.018.09a ı̄yúr ártham . ná nyarthám párus.n.ı̄m āśúś canéd abhipitvám . jagāma
7.018.09c sudā´sa ı́ndrah. sutúkām∗ amı́trān árandhayan mā´nus.e vádhrivācah.
7.018.10a ı̄yúr gā´vo ná yávasād ágopā yathākr.tám abhı́ mitrám . citā´sah.
7.018.10c pŕ. śnigāvah. pŕ. śninipres.itāsah. śrus.t.ı́m. cakrur niyúto rántayaś ca
7.018.11a ékam . ca yó vim. śatı́m
. ca śravasy ´
ā vaikarn. áyor jánān rā´jā ny ástah.
7.018.11c dasmó ná sádman nı́ śiśāti barhı́h. śū ´rah. sárgam akr.n.od ı́ndra es.ām
7.018.12a ádha śrutám . kavás.am . vr.ddhám apsv ánu druhyúm . nı́ vr.n.ag vájrabāhuh.
7.018.12c vr.n.ānā´ átra sakhyā´ya sakhyám . tvāyánto yé ámadann ánu tvā

272
7.018.13a vı́ sadyó vı́śvā dr.m . hitā´ny es.ām ı́ndrah. púrah. sáhasā saptá dardah.
7.018.13c vy ā´navasya tŕ. tsave gáyam bhāg jés.ma pūrúm . vidáthe mr.dhrávācam
7.018.14a nı́ gavyávó ’navo druhyávaś ca s.as.t.ı́h. śatā´ sus.upuh. s.át. sahásrā
7.018.14c s.as.t.ı́r vı̄rā´so ádhi s.ád. duvoyú vı́śvéd ı́ndrasya vı̄ryā` kr.tā´ni
7.018.15a ı́ndren.aité tŕ. tsavo vévis.ān.ā ā´po ná sr.s.t.ā´ adhavanta n´ı̄cı̄h.
7.018.15c durmitrā´sah. prakalavı́n mı́mānā jahúr vı́śvāni bhójanā sudā´se
7.018.16a ardhám . vı̄rásya śr.tapā´m anindrám párā śárdhantam . nunude abhı́ ks.ā´m
7.018.16c ı́ndro manyúm manyumyò mimāya bhejé pathó vartanı́m pátyamānah.
7.018.17a ādhrén.a cit tád v ékam . cakāra sim . hyàm . cit pétvenā jaghāna
7.018.17c áva srakt´ı̄r veśyā`vr.ścad ı́ndrah. prā´yachad vı́śvā bhójanā sudā´se
7.018.18a śáśvanto hı́ śátravo rāradhús. t.e bhedásya cic chárdhato vinda rándhim
7.018.18c mártām∗ éna stuvató yáh. kr.n.óti tigmám . tásmin nı́ jahi vájram indra
7.018.19a ā´vad ı́ndram . yamúnā tŕ. tsavaś ca prā´tra bhedám . sarvátātā mus.āyat
7.018.19c ´
ajāsaś ca śı́gravo yáks.avaś ca balı́m ´
. śı̄rs.ān.i jabhrur áśvyāni
7.018.20a ná ta indra sumatáyo ná rā´yah. sam . cáks.e pū ´rvā us.áso ná nū
´tnāh.
7.018.20c dévakam . cin mānyamānám ´
. jaghanthāva tmánā br.hatáh. śámbaram bhet
7.018.21a prá yé gr.hā´d ámamadus tvāyā´ parāśaráh. śatáyātur vásis.t.hah.
7.018.21c ná te bhojásya sakhyám mr.s.antā´dhā sūrı́bhyah. sudı́nā vy ùchān
7.018.22a dvé náptur devávatah. śaté gór dvā´ ráthā vadhū ´mantā sudā´sah.
7.018.22c árhann agne paijavanásya dā´nam . hóteva sádma páry emi rébhan
7.018.23a catvā´ro mā paijavanásya dā´nāh. smáddis.t.ayah. kr.śanı́no nireké
7.018.23c r.jrā´so mā pr.thivis.t.hā´h. sudā´sas tokám . tokā´ya śrávase vahanti
7.018.24a yásya śrávo ródası̄ antár urv´ı̄ śı̄rs.n.é-śı̄rs.n.e vibabhā´jā vibhaktā´
7.018.24c saptéd ı́ndram . ná sraváto gr.n.anti nı́ yudhyāmadhı́m aśiśād abh´ı̄ke
7.018.25a imám . naro marutah. saścatā´nu dı́vodāsam . ná pitáram . sudā´sah.
7.018.25c avis.t.ánā paijavanásya kétam . dūn.ā´śam . ks.atrám ajáram . duvoyú
(535)
7.019.01a yás tigmáśr.ṅgo vr.s.abhó ná bhı̄má ékah. kr.s.t.´ı̄ś cyāváyati prá vı́śvāh.
7.019.01c yáh. śáśvato ádāśus.o gáyasya prayantā´si sús.vitarāya védah.
7.019.02a tvám . ha tyád indra kútsam āvah. śúśrūs.amān.as tanvā` samaryé
7.019.02c dā´sam . yác chús.n.am . kúyavam. ny àsmā árandhaya ārjuneyā´ya śı́ks.an
7.019.03a tvám . dhr.s.n.o dhr.s.atā vı̄táhavyam prā´vo vı́śvābhir ūtı́bhih. sudā´sam
´
7.019.03c prá paúrukutsim . trasádasyum āvah. ks.étrasātā vr.trahátyes.u pūrúm
7.019.04a tvám . nŕ. bhir nr.man.o devávı̄tau bhū ´rı̄n.i vr.trā´ haryaśva ham . si
7.019.04c tvám . nı́ dásyum. cúmurim . dhúnim
. c ´
ā svāpayo dabh´ı̄ taye suhántu
7.019.05a táva cyautnā´ni vajrahasta tā´ni náva yát púro navatı́m . ca sadyáh.
7.019.05c ´
nivéśane śatatamāvives.ı̄r áhañ ca vr.trám . námucim utā´han
7.019.06a sánā tā´ ta indra bhójanāni rātáhavyāya dāśús.e sudā´se
7.019.06c vŕ. s.n.e te hárı̄ vŕ. s.an.ā yunajmi vyántu bráhmān.i puruśāka vā´jam
7.019.07a mā´ te asyā´m . sahasāvan páris.t.āv aghā´ya bhūma harivah. parādaı́
7.019.07c trā´yasva no ’vr.kébhir várūthais táva priyā´sah. sūrı́s.u syāma

273
7.019.08a priyā´sa ı́t te maghavann abhı́s.t.au náro madema śaran.é sákhāyah.
7.019.08c nı́ turváśam. nı́ yā´dvam. śiśı̄hy atithigvā´ya śám
. syam . karis.yán
7.019.09a sadyáś cin nú té maghavann abhı́s.t.au nárah. śam . santy ukthaśā´sa ukthā´
´ ∗ ´
7.019.09c yé te hávebhir vı́ pan. ı̄ m r ádāśann asmān vr.n.ı̄s.va yújyāya tásmai
7.019.10a eté stómā narā´m. nr.tama túbhyam asmadryàñco dádato maghā´ni
7.019.10c tés.ām indra vr.trahátye śivó bhūh. sákhā ca śū ´ro ’vitā´ ca nr.n.ā´m
7.019.11a ´ indra śūra stávamāna ūt´ı̄ bráhmajūtas tanvā` vāvr.dhasva
nū
7.019.11c úpa no vā´jān mimı̄hy úpa st´ı̄n yūyám pāta svastı́bhih. sádā nah.
(536)
7.020.01a ugró jajñe vı̄ryā`ya svadhā´vāñ cákrir ápo náryo yát karis.yán
7.020.01c jágmir yúvā nr.s.ádanam ávobhis trātā´ na ı́ndra énaso maháś cit
7.020.02a hántā vr.trám ı́ndrah. śū ´śuvānah. prā´vı̄n nú vı̄ró jaritā´ram ūt´ı̄
7.020.02c kártā sudā´se áha vā´ ulokám . dā´tā vásu múhur ā´ dāśús.e bhūt
7.020.03a ´
yudhmó anarvā khajakŕ. t samádvā śū ´rah. satrās.ā´d. janús.em ás.ālhah.
¯
7.020.03c vy ā`sa ı́ndrah. pŕ. tanāh. svójā ádhā vı́śvam . śatrūyántam . jaghāna
7.020.04a ubhé cid indra ródası̄ mahitvā´ paprātha távis.ı̄bhis tuvis.mah.
7.020.04c nı́ vájram ı́ndro hárivān mı́miks.an sám ándhasā mádes.u vā´ uvoca
7.020.05a . rán.āya tám u cin nā´rı̄ náryam
vŕ. s.ā jajāna vŕ. s.an.am . sasūva
7.020.05c ´
prá yáh. senān ı̄ r ádha nŕ. bhyo ástı̄náh. sátvā gavés.an.ah. sá dhr.s.n.úh.
7.020.06a ´ cit sá bhres.ate jáno ná res.an máno yó asya ghorám āvı́vāsāt
nū
7.020.06c yajñaı́r yá ı́ndre dádhate dúvām . si ks.áyat sá rāyá r.tapā´ r.tejā´h.
7.020.07a ´
yád indra pūrvo áparāya śı́ks.ann áyaj jyā´yān kánı̄yaso des.n.ám
7.020.07c amŕ. ta ı́t páry āsı̄ta dūrám ā´ citra cı́tryam bharā rayı́m . nah.
7.020.08a yás ta indra priyó jáno dádāśad ásan nireké adrivah. sákhā te
7.020.08c vayám . te asyā´m . sumataú cánis.t.hāh. syā´ma várūthe ághnato nŕ. pı̄tau
7.020.09a es.á stómo acikradad vŕ. s.ā ta utá stāmúr maghavann akrapis.t.a
7.020.09c rāyás kā´mo jaritā´ram . ta ā´gan tvám aṅgá śakra vásva ā´ śako nah.
7.020.10a sá na indra tváyatāyā is.é dhās tmánā ca yé maghávāno junánti
7.020.10c vásvı̄ s.ú te jaritré astu śaktı́r yūyám pāta svastı́bhih. sádā nah.
(537)
7.021.01a ásāvi devám. gór.jı̄kam ándho ny àsminn ı́ndro janús.em uvoca
7.021.01c bódhāmasi tvā haryaśva yajñaı́r bódhā na stómam ándhaso mádes.u
7.021.02a prá yanti yajñám . vipáyanti barhı́h. somamā´do vidáthe dudhrávācah.
7.021.02c ny ù bhriyante yaśáso gr.bhā´d ā´ dūrápabdo vŕ. s.an.o nr.s.ā´cah.
7.021.03a tvám indra srávitavā´ apás kah. páris.t.hitā áhinā śūra pūrv´ı̄h.
7.021.03c tvád vāvakre rathyò ná dhénā réjante vı́śvā kr.trı́mān.i bhı̄s.ā´
7.021.04a bhı̄mó vives.ā´yudhebhir es.ām ápām . si vı́śvā náryān.i vidvā´n
7.021.04c ı́ndrah. púro járhr.s.ān.o vı́ dūdhod vı́ vájrahasto mahinā´ jaghāna
7.021.05a ná yātáva indra jūjuvur no ná vándanā śavis.t.ha vedyā´bhih.
7.021.05c sá śardhad aryó vı́s.un.asya jantór mā´ śiśnádevā ápi gur r.tám . nah.
7.021.06a abhı́ krátvendra bhūr ádha jmán ná te vivyaṅ mahimā´nam . rájām
. si

274
7.021.06c svénā hı́ vr.trám. śávasā jaghántha ná śátrur ántam. vividad yudhā´ te
7.021.07a devā´ś cit te asuryā`ya pū ´rvé ’nu ks.atrā´ya mamire sáhām . si
7.021.07c ı́ndro maghā´ni dayate vis.áhyéndram . vā´jasya johuvanta sātaú
7.021.08a ´ ´
kı̄rı́ś cid dhı́ tvām ávase juhāvéśānam indra saúbhagasya bhū ´reh.
7.021.08c ávo babhūtha śatamūte asmé abhiks.attús tvā´vato varūtā´
7.021.09a sákhāyas ta indra viśváha syāma namovr.dhā´so mahinā´ tarutra
7.021.09c vanvántu smā té ’vasā samı̄kè ’bh`ı̄tim aryó vanús.ām . śávām. si
7.021.10a sá na indra tváyatāyā is.é dhās tmánā ca yé maghávāno junánti
7.021.10c vásvı̄ s.ú te jaritré astu śaktı́r yūyám pāta svastı́bhih. sádā nah.
(538)
7.022.01a pı́bā sómam indra mándatu tvā yám . te sus.ā´va haryaśvā´drih.
7.022.01c sotúr bāhúbhyām . súyato nā´rvā
7.022.02a yás te mádo yújyaś cā´rur ásti yéna vr.trā´n.i haryaśva hám . si
7.022.02c ´
sá tvām indra prabhūvaso mamattu
7.022.03a bódhā sú me maghavan vā´cam émā´m . yā´m
. te vásis.t.ho árcati práśastim
7.022.03c ´ ´
imā bráhma sadhamāde jus.asva
7.022.04a śrudh´ı̄ hávam . vipipānásyā´drer bódhā vı́prasyā´rcato manı̄s.ā´m
7.022.04c kr.s.vā´ dúvām
. sy ántamā sácemā´
7.022.05a ná te gı́ro ápi mr.s.ye turásya ná sus.t.utı́m asuryàsya vidvā´n
7.022.05c sádā te nā´ma svayaśo vivakmi
7.022.06a bhū ´ri hı́ te sávanā mā´nus.es.u bhū ´ri manı̄s.´ı̄ havate tvā´m ı́t
7.022.06c ´
māré asmán maghavañ jyók kah.
7.022.07a túbhyéd imā´ sávanā śūra vı́śvā túbhyam bráhmān.i várdhanā kr.n.omi
7.022.07c tvám . nŕ. bhir hávyo viśvádhāsi
7.022.08a ´ cin nú te mányamānasya dasmód aśnuvanti mahimā´nam ugra
nū
7.022.08c ná vı̄ryàm indra te ná rā´dhah.
7.022.09a yé ca pū ´rva ŕ. s.ayo yé ca nū
´tnā ı́ndra bráhmān.i janáyanta vı́prāh.
7.022.09c asmé te santu sakhyā´ śivā´ni yūyám pāta svastı́bhih. sádā nah.
(539)
7.023.01a úd u bráhmān.y airata śravasyéndram . samaryé mahayā vasis.t.ha
7.023.01c ā´ yó vı́śvāni śávasā tatā´nopaśrotā´ ma ´ı̄vato vácām . si
7.023.02a áyāmi ghós.a indra devájāmir irajyánta yác churúdho vı́vāci
7.023.02c nahı́ svám ā´yuś cikité jánes.u tā´n´ı̄d ám . hām . sy áti pars.y asmā´n
7.023.03a yujé rátham . gavés.an.am . háribhyām úpa bráhmān.i jujus.ān.ám asthuh.
7.023.03c vı́ bādhis.t.a syá ródası̄ mahitvéndro vr.trā´n.y aprat´ı̄ jaghanvā´n
7.023.04a ā´paś cit pipyu staryò ná gā´vo náks.ann r.tám . jaritā´ras ta indra
7.023.04c yāhı́ vāyúr ná niyúto no áchā tvám . hı́ dhı̄bhı́r dáyase vı́ vā´jān
7.023.05a té tvā mádā indra mādayantu śus.mı́n.am . tuvirā´dhasam . jaritré
7.023.05c éko devatrā´ dáyase hı́ mártān asmı́ñ chūra sávane mādayasva
7.023.06a evéd ı́ndram . vŕ. s.an.am
. vájrabāhum . vásis.t.hāso abhy àrcanty arkaı́h.
7.023.06c sá na stutó vı̄rávad dhātu gómad yūyám pāta svastı́bhih. sádā nah.

275
(540)
7.024.01a yónis. t.a indra sádane akāri tám ā´ nŕ. bhih. puruhūta prá yāhi
7.024.01c áso yáthā no ’vitā´ vr.dhé ca dádo vásūni mamádaś ca sómaih.
7.024.02a gr.bhı̄tám. te mána indra dvibárhāh. sutáh. sómah. páris.iktā mádhūni
7.024.02c vı́sr.s.t.adhenā bharate suvr.ktı́r iyám ı́ndram . jóhuvatı̄ manı̄s.ā´
7.024.03a ´ā no divá ā´ pr.thivyā´ r.jı̄s.inn idám barhı́h. somapéyāya yāhi
7.024.03c váhantu tvā hárayo madryàñcam āṅgūs.ám áchā tavásam mádāya
7.024.04a ā´ no vı́śvābhir ūtı́bhih. sajós.ā bráhma jus.ān.ó haryaśva yāhi
7.024.04c várı̄vr.jat sthávirebhih. suśiprāsmé dádhad vŕ. s.an.am . śús.mam indra
7.024.05a es.á stómo mahá ugrā´ya vā´he dhur`ı̄vā´tyo ná vājáyann adhāyi
7.024.05c ı́ndra tvāyám arká ı̄t.t.e vásūnām . div`ı̄va dyā´m ádhi nah. śrómatam . dhāh.
7.024.06a evā´ na indra vā´ryasya pūrdhi prá te mah´ı̄m . sumatı́m . vevidāma
7.024.06c ı́s.am pinva maghávadbhyah. suv´ı̄rām . yūyám pāta svastı́bhih . sádā nah.
(541)
7.025.01a ā´ te mahá indroty ùgra sámanyavo yát samáranta sénāh.
7.025.01c pátāti didyún náryasya bāhvór mā´ te máno vis.vadryàg vı́ cārı̄t
7.025.02a nı́ durgá indra śnathihy amı́trām∗ abhı́ yé no mártāso amánti
7.025.02c āré tám. śám . kr.n.uhi ninitsór ā´ no bhara sambháran.am
. sam . vásūnām
7.025.03a śatám ´
. te śiprinn ūtáyah. sudāse sahásram . śám
. sā utá rātı́r astu
7.025.03c jahı́ vádhar vanús.o mártyasyāsmé dyumnám ádhi rátnam . ca dhehi
7.025.04a tvā´vato h`ı̄ndra krátve ásmi tvā´vato ’vitúh. śūra rātaú
7.025.04c vı́śvéd áhāni tavis.ı̄va ugram∗ ókah. kr.n.us.va harivo ná mardhı̄h.
7.025.05a kútsā eté háryaśvāya śūs.ám ı́ndre sáho devájūtam iyānā´h.
7.025.05c satrā´ kr.dhi suhánā śūra vr.trā´ vayám
. tárutrāh. sanuyāma vā´jam
7.025.06a evā´ na indra vā´ryasya pūrdhi prá te mah´ı̄m . sumatı́m . vevidāma
7.025.06c ı́s.am pinva maghávadbhyah. suv´ı̄rām . yūyám pāta svastı́bhih. sádā nah.
(542)
7.026.01a ná sóma ı́ndram ásuto mamāda nā´brahmān.o maghávānam . sutā´sah.
7.026.01c tásmā ukthám . janaye yáj jújos.an nr.ván návı̄yah. śr.n.ávad yáthā nah.
7.026.02a ukthá-ukthe sóma ı́ndram mamāda nı̄thé-nı̄the maghávānam . sutā´sah.
7.026.02c yád ı̄m. sabā´dhah. pitáram . ná putrā´h. samānádaks.ā ávase hávante
7.026.03a cakāra tā kr.n.ávan nūnám anyā´ yā´ni bruvánti vedhásah. sutés.u
´ ´
7.026.03c jánı̄r iva pátir ékah. samānó nı́ māmr.je púra ı́ndrah. sú sárvāh.
7.026.04a evā´ tám āhur utá śr.n.va ı́ndra éko vibhaktā´ tarán.ir maghā´nām
7.026.04c mithastúra ūtáyo yásya pūrv´ı̄r asmé bhadrā´n.i saścata priyā´n.i
7.026.05a evā´ vásis.t.ha ı́ndram ūtáye nā´˙ n kr.s.t.ı̄nā´m
. vr.s.abhám
. suté gr.n.āti
7.026.05c sahasrı́n.a úpa no māhi vā´jān yūyám pāta svastı́bhih. sádā nah.
(543)
7.027.01a ı́ndram. náro nemádhitā havante yát pā´ryā yunájate dhı́yas tā´h.
7.027.01c ´ro nŕ. s.ātā śávasaś cakāná ā´ gómati vrajé bhajā tvám
śū . nah.

276
7.027.02a yá indra śús.mo maghavan te ásti śı́ks.ā sákhibhyah. puruhūta nŕ. bhyah.
7.027.02c tvám . hı́ dr.¯lhā´ maghavan vı́cetā ápā vr.dhi párivr.tam . ná rā´dhah.
7.027.03a ı́ndro rā´jā jágataś cars.an.ı̄nā´m ádhi ks.ámi vı́s.urūpam. yád ásti
7.027.03c táto dadāti dāśús.e vásūni códad rādha úpastutaś cid arvā´k
´
7.027.04a nū´ cin na ı́ndro maghávā sáhūtı̄ dānó vā´jam . nı́ yamate na ūt´ı̄
7.027.04c ´
ánūnā yásya dáks.in.ā pı̄pāya vāmám . nŕ. bhyo abhı́vı̄tā sákhibhyah.
7.027.05a nū´ indra rāyé várivas kr.dhı̄ na ā´ te máno vavr.tyāma maghā´ya
7.027.05c gómad áśvāvad ráthavad vyánto yūyám pāta svastı́bhih. sádā nah.
(544)
7.028.01a bráhmā n.a indrópa yāhi vidvā´n arvā´ñcas te hárayah. santu yuktā´h.
7.028.01c vı́śve cid dhı́ tvā vihávanta mártā asmā´kam ı́c chr.n.uhi viśvaminva
7.028.02a hávam . ta indra mahimā´ vy ā`nad. bráhma yát pā´si śavasinn ŕ. s.ı̄n.ām
7.028.02c ā´ yád vájram . dadhis.é hásta ugra ghoráh. sán krátvā janis.t.hā ás.āl¯hah.
7.028.03a táva prán.ı̄tı̄ndra jóhuvānān sám . yán nā´˙ n ná ródası̄ ninétha
7.028.03c mahé ks.atrā´ya śávase hı́ jajñé ’tūtujim
. cit tū ´tujir aśiśnat
7.028.04a ebhı́r na indrā´habhir daśasya durmitrā´so hı́ ks.itáyah. pávante
7.028.04c práti yác cás.t.e ánr.tam anenā´ áva dvitā´ várun.o māy´ı̄ nah. sāt
7.028.05a vocéméd ı́ndram maghávānam enam mahó rāyó rā´dhaso yád dádan nah.
7.028.05c yó árcato bráhmakr.tim ávis.t.ho yūyám pāta svastı́bhih. sádā nah.
(545)
7.029.01a ayám . sóma indra túbhyam . sunva ā´ tú prá yāhi harivas tádokāh.
7.029.01c pı́bā tv àsyá sús.utasya cā´ror dádo maghā´ni maghavann iyānáh.
7.029.02a bráhman vı̄ra bráhmakr.tim . jus.ān.ò ’rvācı̄nó háribhir yāhi tū ´yam
7.029.02c asmı́nn ū s.ú sávane mādayasvópa bráhmān.i śr.n.ava imā´ nah.
7.029.03a kā´ te asty áram . kr.tih. sūktaı́h. kadā´ nūnám. te maghavan dāśema
7.029.03c vı́śvā mat´ı̄r ā´ tatane tvāyā´dhā ma indra śr.n.avo hávemā´
7.029.04a utó ghā té purus.yā` ı́d āsan yés.ām pū ´rves.ām áśr.n.or ŕ. s.ı̄n.ām
7.029.04c ádhāhám. tvā maghavañ johavı̄mi tvám . na indrāsi prámatih. pitéva
7.029.05a vocéméd ı́ndram maghávānam enam mahó rāyó rā´dhaso yád dádan nah.
7.029.05c yó árcato bráhmakr.tim ávis.t.ho yūyám pāta svastı́bhih. sádā nah.
(546)
7.030.01a ā´ no deva śávasā yāhi śus.min bhávā vr.dhá indra rāyó asyá
7.030.01c mahé nr.mn.ā´ya nr.pate suvajra máhi ks.atrā´ya paúm . syāya śūra
7.030.02a hávanta u tvā hávyam . vı́vāci tan ´
ū s
. u ś ´
ū rāh
. s ´
ū ryasya sātaú
7.030.02c tvám. vı́śves.u sényo jánes.u tvám . vr.trā´n.i randhayā suhántu
7.030.03a ´
áhā yád indra sudı́nā vyuchān dádho yát ketúm upamám . samátsu
7.030.03c ny àgnı́h. sı̄dad ásuro ná hótā huvānó átra subhágāya devā´n
7.030.04a vayám . té ta indra yé ca deva stávanta śūra dádato maghā´ni
7.030.04c yáchā sūrı́bhya upamám . várūtham . svābhúvo jaran.ā´m aśnavanta
7.030.05a vocéméd ı́ndram maghávānam enam mahó rāyó rā´dhaso yád dádan nah.

277
7.030.05c yó árcato bráhmakr.tim ávis.t.ho yūyám pāta svastı́bhih. sádā nah.
(547)
7.031.01a prá va ı́ndrāya mā´danam . háryaśvāya gāyata
7.031.01c sákhāyah. somapāvne ´
7.031.02a śám. séd ukthám . sudā´nava utá dyuks.ám . yáthā nárah.
7.031.02c ´
cakr.mā satyárādhase
7.031.03a tvám . na indra vājayús tvám . gavyúh. śatakrato
7.031.03c tvám . hiran.yayúr vaso
7.031.04a vayám indra tvāyávo ’bhı́ prá n.onumo vr.s.an
7.031.04c viddh´ı̄ tv àsyá no vaso
7.031.05a mā´ no nidé ca váktave ’ryó randhı̄r árāvn.e
7.031.05c tvé ápi krátur máma
7.031.06a tvám . vármāsi sapráthah. puroyodháś ca vr.trahan
7.031.06c tváyā práti bruve yujā´
7.031.07a mahā´m∗ utā´si yásya té ’nu svadhā´varı̄ sáhah.
7.031.07c mamnā´te indra ródası̄
7.031.08a tám . tvā marútvatı̄ pári bhúvad vā´n.ı̄ sayā´varı̄
7.031.08c náks.amān.ā sahá dyúbhih.
7.031.09a ūrdhvā´sas tvā´nv ı́ndavo bhúvan dasmám úpa dyávi
7.031.09c sám . te namanta kr.s.t.áyah.
7.031.10a prá vo mahé mahivŕ. dhe bharadhvam prácetase prá sumatı́m . kr.n.udhvam
7.031.10c ´ ´
vı́śah. pūrv ı̄ h. prá carā cars.an.iprāh.
7.031.11a uruvyácase mahı́ne suvr.ktı́m ı́ndrāya bráhma janayanta vı́prāh.
7.031.11c tásya vratā´ni ná minanti dh´ı̄rāh.
7.031.12a ı́ndram . vā´n.ı̄r ánuttamanyum evá satrā´ rā´jānam . dadhire sáhadhyai
7.031.12c háryaśvāya barhayā sám āp´ı̄n
(548)
7.032.01a mó s.ú tvā vāghátaś canā´ré asmán nı́ rı̄raman
7.032.01c ārā´ttāc cit sadhamā´dam . na ā´ gahı̄há vā sánn úpa śrudhi
7.032.02a imé hı́ te brahmakŕ. tah. suté sácā mádhau ná máks.a ā´sate
7.032.02c ı́ndre kā´mam . jaritā´ro vasūyávo ráthe ná pā´dam ā´ dadhuh.
7.032.03 rāyáskāmo vájrahastam . sudáks.in.am putró ná pitáram . huve
7.032.04a imá ı́ndrāya sunvire sómāso dádhyāśirah.
7.032.04c tā´m∗ ā´ mádāya vajrahasta pı̄táye háribhyām . yāhy óka ā´
7.032.05a śrávac chrútkarn.a ı̄yate vásūnām ´ cin no mardhis.ad gı́rah.
. nū
7.032.05c sadyáś cid yáh. sahásrān.i śatā´ dádan nákir dı́tsantam ā´ minat
7.032.06a sá vı̄ró ápratis.kuta ı́ndren.a śūśuve nŕ. bhih.
7.032.06c yás te gabhı̄rā´ sávanāni vr.trahan sunóty ā´ ca dhā´vati
7.032.07a bhávā várūtham maghavan maghónām . yát samájāsi śárdhatah.
7.032.07c vı́ tvāhatasya védanam bhajemahy ā dūn.ā´śo bharā gáyam
´ ´
7.032.08a sunótā somapā´vne sómam ı́ndrāya vajrı́n.e

278
7.032.08c pácatā pakt´ı̄r ávase kr.n.udhvám ı́t pr.n.ánn ı́t pr.n.até máyah.
7.032.09a mā´ sredhata somino dáks.atā mahé kr.n.udhvám . rāyá ātúje
7.032.09c tarán.ir ı́j jayati ks.éti pús.yati ná devā´sah. kavatnáve
7.032.10a nákih. sudā´so rátham páry āsa ná rı̄ramat
7.032.10c ı́ndro yásyāvitā´ yásya marúto gámat sá gómati vrajé
7.032.11a gámad vā´jam . vājáyann indra mártyo yásya tvám avitā´ bhúvah.
7.032.11c asmā´kam bodhy avitā´ ráthānām asmā´kam . śūra nr.n.ā´m
7.032.12a úd ı́n nv àsya ricyaté ’m . śo dhánam. ná jigyús.ah.
7.032.12c yá ı́ndro hárivān ná dabhanti tám . rı́po dáks.am . dadhāti somı́ni
7.032.13a mántram ákharvam . súdhitam . supéśasam. dádhāta yajñı́yes.v ā´
7.032.13c ´
pūrv ı̄ ś caná prásitayas taranti tám . yá ı́ndre kárman.ā bhúvat
7.032.14a kás tám indra tvā´vasum ā´ mártyo dadhars.ati
7.032.14c śraddhā´ ı́t te maghavan pā´rye divı́ vāj´ı̄ vā´jam . sis.āsati
7.032.15a maghónah. sma vr.trahátyes.u codaya yé dádati priyā´ vásu
7.032.15c táva prán.ı̄tı̄ haryaśva sūrı́bhir vı́śvā tarema duritā´
7.032.16a távéd indrāvamám . vásu tvám pus.yasi madhyamám
7.032.16c satrā´ vı́śvasya paramásya rājasi nákis. t.vā gós.u vr.n.vate
7.032.17a tvám . vı́śvasya dhanadā´ asi śrutó yá ı̄m bhávanty ājáyah.
7.032.17c távāyám . vı́śvah. puruhūta pā´rthivo ’vasyúr nā´ma bhiks.ate
7.032.18a yád indra yā´vatas tvám etā´vad ahám ´ı̄śı̄ya
7.032.18c stotā´ram ı́d didhis.eya radāvaso ná pāpatvā´ya rāsı̄ya
7.032.19a śı́ks.eyam ı́n mahayaté divé-dive rāyá ā´ kuhacidvı́de
7.032.19c nahı́ tvád anyán maghavan na ā´pyam . vásyo ásti pitā´ caná
7.032.20a ´
tarán.ir ı́t sis.āsati vājam púram . dhyā yujā´
7.032.20c ā´ va ı́ndram puruhūtám . name girā´ nemı́m . tás.t.eva sudrvàm
7.032.21a ná dus.t.ut´ı̄ mártyo vindate vásu ná srédhantam . rayı́r naśat
7.032.21c ´
suśáktir ı́n maghavan túbhyam māvate des.n.ám . yát pā´rye divı́
7.032.22a abhı́ tvā śūra nonumó ’dugdhā iva dhenávah.
7.032.22c ´ı̄śānam asyá jágatah. svardŕ. śam ´ı̄śānam indra tasthús.ah.
7.032.23a ná tvā´vām∗ anyó divyó ná pā´rthivo ná jātó ná janis.yate
7.032.23c aśvāyánto maghavann indra vājı́no gavyántas tvā havāmahe
7.032.24a abh´ı̄ s.atás tád ā´ bharéndra jyā´yah. kánı̄yasah.
7.032.24c purūvásur hı́ maghavan sanā´d ási bháre-bhare ca hávyah.
7.032.25a párā n.udasva maghavann amı́trān suvédā no vásū kr.dhi
7.032.25c asmā´kam bodhy avitā´ mahādhané bhávā vr.dháh. sákhı̄nām
7.032.26a ı́ndra krátum . na ā´ bhara pitā´ putrébhyo yáthā
7.032.26c śı́ks.ā n.o asmı́n puruhūta yā´mani jı̄vā´ jyótir aśı̄mahi
7.032.27a mā´ no ájñātā vr.jánā durādhyò mā´śivāso áva kramuh.
7.032.27c tváyā vayám pravátah. śáśvatı̄r apó ’ti śūra tarāmasi
(549)
7.033.01a . jinvā´so abhı́ hı́ pramandúh.
śvityáñco mā daks.in.atáskapardā dhiyam

279
7.033.01c uttı́s.t.han voce pári barhı́s.o nā´˙ n ná me dūrā´d ávitave vásis.t.hāh.
7.033.02a dūrā´d ı́ndram anayann ā´ suténa tiró vaiśantám áti pā´ntam ugrám
7.033.02c pā´śadyumnasya vāyatásya sómāt sutā´d ı́ndro ’vr.n.ı̄tā vásis.t.hān
7.033.03a evén nú kam . sı́ndhum ebhis tatārevén nú kam bhedám ebhir jaghāna
7.033.03c evén nú kam . dāśarājñé sudā´sam prā´vad ı́ndro bráhman.ā vo vasis.t.hāh.
7.033.04a jús.t.ı̄ naro bráhman.ā vah. pitn.ā´m áks.am avyayam . ná kı́lā ris.ātha
7.033.04c ´
yác chákvarı̄s.u br.hatā ráven.éndre śús.mam ádadhātā vasis.t.hāh.
7.033.05a úd dyā´m ivét tr.s.n.ájo nāthitā´só ’dı̄dhayur dāśarājñé vr.tā´sah.
7.033.05c vásis.t.hasya stuvatá ı́ndro aśrod urúm . tŕ. tsubhyo akr.n.od ulokám
7.033.06a dan.d.ā ivéd goájanāsa āsan párichinnā bharatā´ arbhakā´sah.
´
7.033.06c ábhavac ca puraetā´ vásis.t.ha ā´d ı́t tŕ. tsūnām . vı́śo aprathanta
7.033.07a tráyah. kr.n.vanti bhúvanes.u rétas tisráh. prajā´ ā´ryā jyótiragrāh.
∗ ∗
7.033.07c tráyo gharmā´sa us.ásam . sacante sárvām ı́t tā´m ánu vidur vásis.t.hāh.
7.033.08a ´ryasyeva vaks.átho jyótir es.ām
sū . samudrásyeva mahimā´ gabhı̄ráh.
7.033.08c ´ ´
vātasyeva prajavó nānyéna stómo vasis.t.hā ánvetave vah.
7.033.09a tá ı́n nin.yám . hŕ. dayasya praketaı́h. sahásravalśam abhı́ sám . caranti
7.033.09c yaména tatám paridhı́m . váyanto ’psarása úpa sedur vásis.t.hāh.
7.033.10a vidyúto jyótih. pári sam . jı́hānam mitrā´várun.ā yád ápaśyatām . tvā
7.033.10c tát te jánmotaı́kam . vasis..thāgástyo yát tvā viśá ājabh ´
ā ra
7.033.11a utā´si maitrāvarun.ó vasis.t.horváśyā brahman mánasó ’dhi jātáh.
7.033.11c drapsám . skannám bráhman.ā daı́vyena vı́śve devā´h. pús.kare tvādadanta
7.033.12a sá praketá ubháyasya pravidvā´n sahásradāna utá vā sádānah.
7.033.12c yaména tatám paridhı́m . vayis.yánn apsarásah. pári jajñe vásis.t.hah.
7.033.13a satré ha jātā´v is.itā´ námobhih. kumbhé rétah. sis.icatuh. samānám
7.033.13c táto ha mā´na úd iyāya mádhyāt táto jātám ŕ. s.im āhur vásis.t.ham
7.033.14a ukthabhŕ. tam . sāmabhŕ. tam bibharti grā´vān.am bı́bhrat prá vadāty ágre
7.033.14c úpainam ādhvam . sumanasyámānā ā´ vo gachāti pratr.do vásis.t.hah.
(550)
7.034.01 prá śukraı́tu dev´ı̄ manı̄s.ā´ asmát sútas.t.o rátho ná vāj´ı̄
7.034.02 vidúh. pr.thivyā´ divó janı́tram . śr.n.vánty ā´po ádha ks.árantı̄h.
7.034.03 ā´paś cid asmai pı́nvanta pr.thv´ı̄r vr.trés.u śū ´rā mám. santa ugrā´h.
7.034.04 ā´ dhūrs.v àsmai dádhātā´śvān ı́ndro ná vajr´ı̄ hı́ran.yabāhuh.
7.034.05 abhı́ prá sthātā´heva yajñám . yā´teva pátman tmánā hinota
7.034.06 tmánā samátsu hinóta yajñám . dádhāta ketúm . jánāya vı̄rám
7.034.07 úd asya śús.mād bhānúr nā´rta bı́bharti bhārám pr.thiv´ı̄ ná bhū ´ma
´ ∗ ´
7.034.08 hváyāmi devām áyātur agne sādhann r.téna dhı́yam . dadhāmi
7.034.09 abhı́ vo dev´ı̄m . dhı́yam. dadhidhvam prá vo devatr ´
ā vā´cam
. kr.n.udhvam
7.034.10 ´ā cas.t.a āsām pā´tho nad´ı̄nām . várun.a ugráh. sahásracaks.āh.
7.034.11 rā´jā rās.t.rā´nām péśo nad´ı̄nām ánuttam asmai ks.atrám . viśvā´yu
7.034.12 ávis.t.o asmā´n vı́śvāsu viks.v ádyum . kr.n.ota śám
. sam. ninitsóh.

280
7.034.13 vy ètu didyúd dvis.ā´m áśevā yuyóta vı́s.vag rápas tanū ´nām
7.034.14 ávı̄n no agnı́r havyā´n námobhih. prés.t.ho asmā adhāyi stómah.
7.034.15 sajū ´r devébhir apā´m . nápātam . sákhāyam . kr.dhvam . śivó no astu
´
7.034.16 abjām ukthaı́r áhim . gr.n.ı̄s.e budhné nad ı̄ nām ´ . rájassu s.´ı̄dan
7.034.17 mā´ nó ’hir budhnyò ris.é dhān mā´ yajñó asya sridhad r.tāyóh.
7.034.18 utá na es.ú nŕ. s.u śrávo dhuh. prá rāyé yantu śárdhanto aryáh.
7.034.19 tápanti śátrum . svàr n.á bhū ´mā mahā´senāso ámebhir es.ām
7.034.20 ā´ yán nah. pátnı̄r gámanty áchā tvás.t.ā supān.ı́r dádhātu vı̄rā´n
7.034.21 práti na stómam . tvás.t.ā jus.eta syā´d asmé arámatir vasūyúh.
7.034.22a tā´ no rāsan rātis.ā´co vásūny ā´ ródası̄ varun.ān´ı̄ śr.n.otu
7.034.22c várūtrı̄bhih. suśaran.ó no astu tvás.t.ā sudátro vı́ dadhātu rā´yah.
7.034.23a tán no rā´yah. párvatās tán na ā´pas tád rātis.ā´ca ós.adhı̄r utá dyaúh.
7.034.23c vánaspátibhih. pr.thiv´ı̄ sajós.ā ubhé ródası̄ pári pāsato nah.
7.034.24a ánu tád urv´ı̄ ródası̄ jihātām ánu dyuks.ó várun.a ı́ndrasakhā
7.034.24c ánu vı́śve marúto yé sahā´so rāyáh. syāma dharún.am . dhiyádhyai
´
7.034.25a tán na ı́ndro várun.o mitró agnı́r āpa ós.adhı̄r vanı́no jus.anta
7.034.25c śárman syāma marútām upásthe yūyám pāta svastı́bhih. sádā nah.
(551)
7.035.01a śám. na indrāgn´ı̄ bhavatām ávobhih. śám . na ı́ndrāvárun.ā rātáhavyā
7.035.01c śám ı́ndrāsómā suvitā´ya śám . yóh. śám . na ı́ndrāpūs.án.ā vā´jasātau
7.035.02a śám . no bhágah. śám u nah. śám . so astu śám . nah. púram . dhih. śám u santu
´
rāyah.
7.035.02c śám. nah. satyásya suyámasya śám . sah. śám . no aryamā´ purujātó astu
7.035.03a śám ´ ´
. no dhātā śám u dhartā no astu śám . na urūc´ı̄ bhavatu svadhā´bhih.
7.035.03c śám. ródası̄ br.hat´ı̄ śám. no ádrih. śám . no devā´nām . suhávāni santu
7.035.04a śám. no agnı́r jyótiranı̄ko astu śám . no mitrā´várun.āv aśvı́nā śám
7.035.04c śám. nah. sukŕ. tām ´
. sukr.tāni santu śám . na is.iró abhı́ vātu vā´tah.
7.035.05a śám. no dyā´vāpr.thiv´ı̄ pūrváhūtau śám antáriks.am . dr.śáye no astu
7.035.05c śám. na ós.adhı̄r vanı́no bhavantu śám . no rájasas pátir astu jis.n.úh.
7.035.06a śám. na ı́ndro vásubhir devó astu śám ādityébhir várun.ah. suśám . sah.
7.035.06c śám. no rudró rudrébhir jálās.ah. śám . nas tvás.t.ā gnā´bhir ihá śr.n.otu
7.035.07a śám . nah. sómo bhavatu bráhma śám . nah. śám . no grā´vān.ah. śám u santu
yajñā´h.
7.035.07c śám. nah. svárūn.ām mitáyo bhavantu śám . nah. prasvàh. śám v astu védih.
7.035.08a śám. nah. s ´
ū rya urucáks . ā úd etu śám . naś cátasrah. pradı́śo bhavantu
7.035.08c śám. nah. párvatā dhruváyo bhavantu śám . nah. sı́ndhavah. śám u santv ā´pah.
7.035.09a śám. no áditir bhavatu vratébhih. śám . no bhavantu marútah. svarkā´h.
7.035.09c śám. no vı́s.n.uh. śám u pūs.ā´ no astu śám . no bhavı́tram . śám v astu vāyúh.
7.035.10a śám. no deváh. savitā´ trā´yamān.ah. śám . no bhavantūs.áso vibhāt´ı̄h.
7.035.10c śám ´
. nah. parjányo bhavatu prajābhyah. śám . nah. ks.étrasya pátir astu śambhúh.
7.035.11a śám. no dev ´
ā viśvádevā bhavantu śám . sárasvatı̄ sahá dhı̄bhı́r astu

281
7.035.11c śám abhis.ā´cah. śám u rātis.ā´cah. śám
. no divyā´h. pā´rthivāh. śám
. no ápyāh.
7.035.12a śám . nah. satyásya pátayo bhavantu śám
. no árvantah
. śám u santu gā´vah.
7.035.12c śám . na r.bhávah. sukŕ. tah. suhástāh. śám . no bhavantu pitáro háves.u
7.035.13a śám . no ajá ékapād devó astu śám . nó ’hir budhnyàh. śám . samudráh.
7.035.13c śám . no ap ´
ā m. nápāt perúr astu śám
. nah pŕ
. . śnir bhavatu devágopā
7.035.14a ´ ´
ādityā rudrā vásavo jus.antedám bráhma kriyámān.am . návı̄yah.
7.035.14c śr.n.vántu no divyā´h. pā´rthivāso gójātā utá yé yajñı́yāsah.
7.035.15a yé devā´nām . yajñı́yā yajñı́yānām mánor yájatrā amŕ. tā r.tajñā´h.
7.035.15c té no rāsantām urugāyám adyá yūyám pāta svastı́bhih. sádā nah.
(552)
7.036.01a prá bráhmaitu sádanād r.tásya vı́ raśmı́bhih. sasr.je sū ´ryo gā´h.
7.036.01c vı́ sā´nunā pr.thiv´ı̄ sasra urv´ı̄ pr.thú prátı̄kam ádhy édhe agnı́h.
7.036.02a imā´m . vām mitrāvarun.ā suvr.ktı́m ı́s.am . ná kr.n.ve asurā návı̄yah.
7.036.02c ´
inó vām anyáh. padav ı̄ r ádabdho jánam . ca mitró yatati bruvān.áh.
7.036.03a ā´ vā´tasya dhrájato ranta ityā´ ápı̄payanta dhenávo ná sū ´dāh.
7.036.03c ´
mahó diváh. sádane jāyamānó ’cikradad vr.s.abháh. sásminn ū ´dhan
7.036.04a girā´ yá etā´ yunájad dhárı̄ ta ı́ndra priyā´ suráthā śūra dhāyū ´
7.036.04c prá yó manyúm . rı́riks.ato minā´ty ā´ sukrátum aryamán.am . vavr.tyām
7.036.05a yájante asya sakhyám . váyaś ca namasvı́nah. svá r.tásya dhā´man
7.036.05c vı́ pŕ. ks.o bābadhe nŕ. bhi stávāna idám . námo rudrā´ya prés.t.ham
7.036.06a ā´ yát sākám. yaśáso vāvaśānā´h. sárasvatı̄ saptáthı̄ sı́ndhumātā
7.036.06c yāh. sus.váyanta sudúghāh. sudhārā´ abhı́ svéna páyasā p´ı̄pyānāh.
´
7.036.07a utá tyé no marúto mandasānā´ dhı́yam . tokám . ca vājı́no ’vantu
7.036.07c ´
mā nah. pári khyad áks.arā cáranty ávı̄vr.dhan yújyam . té rayı́m. nah.
7.036.08a prá vo mah´ı̄m arámatim kr
. ..n udhvam prá pūs án
. . . am vidathyàm . ná vı̄rám
7.036.08c bhágam . dhiyò ’vitā´ram . no asyā´h. sātaú vā´jam . rātis.ā´cam púram . dhim
7.036.09a áchāyám . vo marutah. ślóka etv áchā vı́s.n.um ´
. nis.iktapām ávobhih.
7.036.09c utá prajā´yai gr.n.até váyo dhur yūyám pāta svastı́bhih. sádā nah.
(553)
7.037.01a ā´ vo vā´his.t.ho vahatu stavádhyai rátho vājā r.bhuks.an.o ámr.ktah.
7.037.01c abhı́ tripr.s.t.haı́h. sávanes.u sómair máde suśiprā mahábhih. pr.n.adhvam
7.037.02a yūyám . ha rátnam maghávatsu dhattha svardŕ. śa r.bhuks.an.o ámr.ktam
7.037.02c sám . yajñés. u svadhāvantah. pibadhvam . vı́ no rā´dhām
. si matı́bhir dayadhvam
7.037.03a uvócitha hı́ maghavan des.n.ám mahó árbhasya vásuno vibhāgé
7.037.03c ubhā´ te pūrn.ā´ vásunā gábhastı̄ ná sūnŕ. tā nı́ yamate vasavyā`
7.037.04a tvám indra sváyaśā r.bhuks.ā´ vā´jo ná sādhúr ástam es.y ŕ. kvā
7.037.04c vayám . nú te dāśvā´m. sah. syāma bráhma kr.n.vánto harivo vásis.t.hāh.
7.037.05a sánitāsi praváto dāśús.e cid yā´bhir vı́ves.o haryaśva dhı̄bhı́h.
7.037.05c vavanmā´ nú te yújyābhir ūt´ı̄ kadā´ na indra rāyá ā´ daśasyeh.
7.037.06a vāsáyası̄va vedhásas tvám . nah. kadā´ na indra vácaso bubodhah.
7.037.06c ástam . tātyā´ dhiyā´ rayı́m . suv´ı̄ram pr.ks.ó no árvā ny ùhı̄ta vāj´ı̄

282
7.037.07a abhı́ yám . dev´ı̄ nı́rr.tiś cid ´ı̄śe náks.anta ı́ndram. śarádah. supŕ. ks.ah.
7.037.07c úpa tribandhúr jarádas.t.im ety ásvaveśam . yám
. kr.n.ávanta mártāh.
7.037.08a ā´ no rā´dhām
. si savita stavádhyā ā´ rā´yo yantu párvatasya rātaú
7.037.08c sádā no divyáh. pāyúh. sis.aktu yūyám pāta svastı́bhih. sádā nah.
(554)
7.038.01a úd u s.yá deváh. savitā´ yayāma hiran.yáyı̄m amátim . yā´m áśiśret
7.038.01c nūnám bhágo hávyo mā´nus.ebhir vı́ yó rátnā purūvásur dádhāti
7.038.02a úd u tis.t.ha savitah. śrudhy àsyá hı́ran.yapān.e prábhr.tāv r.tásya
7.038.02c vy ùrv´ı̄m pr.thv´ı̄m amátim . sr.jāná ā´ nŕ. bhyo martabhójanam . suvānáh.
7.038.03a ápi s.t.utáh. savitā´ devó astu yám ā´ cid vı́śve vásavo gr.n.ánti
7.038.03c sá na stómān namasyàś cáno dhād vı́śvebhih. pātu pāyúbhir nı́ sūr´ı̄n
7.038.04a abhı́ yám . devy áditir gr.n.ā´ti savám . devásya savitúr jus.ān.ā´
7.038.04c abhı́ samrā´jo várun.o gr.n.anty abhı́ mitrā´so aryamā´ sajós.āh.
7.038.05a abhı́ yé mithó vanús.ah. sápante rātı́m . divó rātis.ā´cah. pr.thivyā´h.
7.038.05c áhir budhnyà utá nah. śr.n.otu várūtry ékadhenubhir nı́ pātu
7.038.06a ánu tán no jā´spátir mam . sı̄s.t.a rátnam . devásya savitúr iyānáh.
7.038.06c bhágam ugró ’vase jóhavı̄ti bhágam ánugro ádha yāti rátnam
7.038.07a . no bhavantu vājı́no háves.u devátātā mitádravah. svarkā´h.
śám
7.038.07c jambháyantó ’him . vŕ. kam
. ráks.ām . si sánemy asmád yuyavann ámı̄vāh.
7.038.08a vā´je-vāje ’vata vājino no dhánes.u viprā amr.tā r.tajñāh.
7.038.08c asyá mádhvah. pibata mādáyadhvam . tr.ptā´ yāta pathı́bhir devayā´naih.
(555)
7.039.01a ūrdhvó agnı́h. sumatı́m . vásvo aśret pratı̄c´ı̄ jūrn.ı́r devátātim eti
7.039.01c ´
bhejāte ádrı̄ rathyèva pánthām r.tám . hótā na is.itó yajāti
7.039.02a prá vāvr.je suprayā´ barhı́r es.ām ā´ viśpátı̄va b´ı̄rit.a iyāte
7.039.02c viśā´m aktór us.ásah. pūrváhūtau vāyúh. pūs.ā´ svastáye niyútvān
7.039.03a jmayā´ átra vásavo ranta devā´ urā´v antáriks.e marjayanta śubhrā´h.
7.039.03c arvā´k pathá urujrayah. kr.n.udhvam . śrótā dūtásya jagmús.o no asyá
7.039.04a ´
té hı́ yajñés.u yajñı́yāsa ūmāh. sadhástham . vı́śve abhı́ sánti devā´h.

7.039.04c tā´m adhvará uśató yaks.y agne śrus.t.´ı̄ bhágam . nā´satyā púram. dhim
7.039.05a ā´gne gı́ro divá ā´ pr.thivyā´ mitrám . vaha várun.am ı́ndram agnı́m
7.039.05c ´āryamán.am áditim . vı́s.n.um es.ām . sárasvatı̄ marúto mādayantām
7.039.06a raré havyám matı́bhir yajñı́yānām . náks.at kā´mam mártyānām ásinvan
7.039.06c ´
dhātā rayı́m avidasyám ´
. sadāsām . saks.ı̄máhi yújyebhir nú devaı́h.
7.039.07a nū ´ ródası̄ abhı́s.t.ute vásis.t.hair r.tā´vāno várun.o mitró agnı́h.
7.039.07c yáchantu candrā´ upamám . no arkám . yūyám pāta svastı́bhih. sádā nah.
(556)
7.040.01a ó śrus.t.ı́r vidathyā` sám etu práti stómam. dadhı̄mahi turā´n.ām
7.040.01c yád adyá deváh. savitā´ suvā´ti syā´māsya ratnı́no vibhāgé
7.040.02a mitrás tán no várun.o ródası̄ ca dyúbhaktam ı́ndro aryamā´ dadātu
7.040.02c dı́des.t.u devy áditı̄ rékn.o vāyúś ca yán niyuvaı́te bhágaś ca

283
7.040.03a séd ugró astu marutah. sá śus.m´ı̄ yám mártyam pr.s.adaśvā ávātha
7.040.03c utém agnı́h. sárasvatı̄ junánti ná tásya rāyáh. paryetā´sti
7.040.04a ayám. hı́ netā´ várun.a r.tásya mitró rā´jāno aryamā´po dhúh.
7.040.04c suhávā devy áditir anarvā´ té no ám . ho áti pars.ann áris.t.ān
7.040.05a asyá devásya mı̄lhús.o vayā´ vı́s.n.or es.ásya prabhr.thé havı́rbhih.
¯
7.040.05c vidé hı́ rudró rudrı́yam mahitvám . yāsis.t.ám
. vartı́r aśvināv ı́rāvat
7.040.06a mā´tra pūs.ann āghr.n.a irasyo várūtrı̄ yád rātis.ā´caś ca rā´san
7.040.06c mayobhúvo no árvanto nı́ pāntu vr.s.t.ı́m párijmā vā´to dadātu
7.040.07a ´ ródası̄ abhı́s.t.ute vásis.t.hair r.tā´vāno várun.o mitró agnı́h.
nū
7.040.07c yáchantu candrā´ upamám . no arkám . yūyám pāta svastı́bhih. sádā nah.
(557)
7.041.01a . havāmahe prātár mitrā´várun.ā prātár aśvı́nā
prātár agnı́m prātár ı́ndram
7.041.01c prātár bhágam pūs.án.am bráhman.as pátim prātáh. sómam utá rudrám . hu-
vema
7.041.02a prātarjı́tam bhágam ugrám . huvema vayám putrám áditer yó vidhartā´
7.041.02c ādhráś cid yám mányamānas turáś cid rā´jā cid yám bhágam bhaks.´ı̄ty ā´ha
7.041.03a bhága prán.etar bhága sátyarādho bhágemā´m . dhı́yam úd avā dádan nah.
7.041.03c bhága prá n.o janaya góbhir áśvair bhága prá nŕ. bhir nr.vántah. syāma
7.041.04a utédā´nı̄m bhágavantah. syāmotá prapitvá utá mádhye áhnām
7.041.04c utóditā maghavan sū ´ryasya vayám . devā´nām . sumataú syāma

7.041.05a bhága evá bhágavām astu devās téna vayám bhágavantah. syāma
7.041.05c tám. tvā bhaga sárva ı́j johavı̄ti sá no bhaga puraetā´ bhavehá
7.041.06a sám adhvarā´yos.áso namanta dadhikrā´veva śúcaye padā´ya
7.041.06c arvācı̄nám . vasuvı́dam bhágam . no rátham ivā´śvā vājı́na ā´ vahantu
7.041.07a áśvāvatı̄r gómatı̄r na us.ā´so vı̄rávatı̄h. sádam uchantu bhadrā´h.
7.041.07c ghr.tám. dúhānā viśvátah. prápı̄tā yūyám pāta svastı́bhih. sádā nah.
(558)
7.042.01a prá brahmā´n.o áṅgiraso naks.anta prá krandanúr nabhanyàsya vetu
7.042.01c prá dhenáva udaprúto navanta yujyā´tām ádrı̄ adhvarásya péśah.
7.042.02a sugás te agne sánavitto ádhvā yuks.vā´ suté harı́to rohı́taś ca
7.042.02c yé vā sádmann arus.ā´ vı̄ravā´ho huvé devā´nām . jánimāni sattáh.
7.042.03a sám u vo yajñám mahayan námobhih. prá hótā mandró ririca upāké
7.042.03c yájasva sú purvan.ı̄ka devā´n ā´ yajñı́yām arámatim . vavr.tyāh.
7.042.04a ´ ´
yadā vı̄rásya reváto duron.é syonaś ı̄ r átithir ācı́ketat
7.042.04c súprı̄to agnı́h. súdhito dáma ā´ sá viśé dāti vā´ryam ı́yatyai
7.042.05a imám . no agne adhvarám . jus.asva marútsv ı́ndre yaśásam . kr.dhı̄ nah.
7.042.05c ´ā náktā barhı́h. sadatām us.ā´sośántā mitrā´várun.ā yajehá
7.042.06a evā´gnı́m. sahasyàm . vásis.t.ho rāyáskāmo viśvápsnyasya staut
7.042.06c ı́s.am. rayı́m paprathad vā´jam asmé yūyám pāta svastı́bhih. sádā nah.
(559)
7.043.01a prá vo yajñés.u devayánto arcan dyā´vā námobhih. pr.thiv´ı̄ is.ádhyai

284
7.043.01c yés.ām bráhmān.y ásamāni vı́prā vı́s.vag viyánti vanı́no ná śā´khāh.
7.043.02a prá yajñá etu hétvo ná sáptir úd yachadhvam . sámanaso ghr.tā´cı̄h.
7.043.02c str.n.ı̄tá barhı́r adhvarā´ya sādhū ´rdhvā´ śoc´ı̄m
. s.i devayū ´ny asthuh.
´ ´
7.043.03a ā putrāso ná mātáram ´ ´
. vı́bhr.trāh. sānau devāso barhı́s.ah. sadantu
7.043.03c ā´ viśvā´cı̄ vidathyā`m anaktv ágne mā´ no devátātā mŕ. dhas kah.
7.043.04a té sı̄s.apanta jós.am ā´ yájatrā r.tásya dhā´rāh. sudúghā dúhānāh.
7.043.04c jyés.t.ham . vo adyá máha ā´ vásūnām ā´ gantana sámanaso yáti s.t.há
7.043.05a evā´ no agne viks.v ā´ daśasya tváyā vayám . sahasāvann ā´skrāh.
´ ´ ´
7.043.05c rāyā yujā sadhamādo áris.t.ā yūyám pāta svastı́bhih. sádā nah.
(560)
7.044.01a dadhikrā´m . vah. prathamám aśvı́nos.ásam agnı́m . sámiddham bhágam ūtáye
huve
7.044.01c ı́ndram . vı́s.n.um pūs.án.am bráhman.as pátim ādityā´n dyā´vāpr.thiv´ı̄ apáh. svàh.
7.044.02a dadhikrā´m u námasā bodháyanta ud´ı̄rān.ā yajñám upaprayántah.
7.044.02c ı́lām dev´ı̄m barhı́s.i sādáyanto ’śvı́nā vı́prā suhávā huvema
¯ .
7.044.03a dadhikrā´vān.am bubudhānó agnı́m úpa bruva us.ásam ´ryam
. sū . gā´m

7.044.03c bradhnám mām ścatór várun.asya babhrúm . té vı́śvāsmád duritā´ yāvayantu
7.044.04a dadhikrā´vā prathamó vājy árvā´gre ráthānām bhavati prajānán
7.044.04c sam ´ryen.ādityébhir vásubhir áṅgirobhih.
. vidāná us.ásā sū
7.044.05a ā´ no dadhikrā´h. pathyā`m anaktv r.tásya pánthām ánvetavā´ u
7.044.05c śr.n.ótu no daı́vyam . śárdho agnı́h. śr.n.vántu vı́śve mahis.ā´ ámūrāh.
(561)
7.045.01a ā´ devó yātu savitā´ surátno ’ntariks.aprā´ váhamāno áśvaih.
7.045.01c háste dádhāno náryā purū ´n.i niveśáyañ ca prasuváñ ca bhū ´ma

´ śithirā´ br.hántā hiran.yáyā divó ántām anas.t.ām
7.045.02a úd asya bāhū
7.045.02c nūnám . só asya mahimā´ panis.t.a sū ´raś cid asmā ánu dād apasyā´m
´ ´ ´
7.045.03a sá ghā no deváh. savitā sahāvā sāvis.ad vásupatir vásūni
7.045.03c viśráyamān.o amátim urūc´ı̄m martabhójanam ádha rāsate nah.
7.045.04a imā´ gı́rah. savitā´ram . sujihvám pūrn.ágabhastim ı̄l¯ate supān.ı́m
7.045.04c citrám . váyo br
. hád asmé dadhātu yūyám pāta svastı́bhih. sádā nah.
(562)
7.046.01a imā´ rudrā´ya sthirádhanvane gı́rah. ks.iprés.ave devā´ya svadhā´vne
7.046.01c ás.ālhāya sáhamānāya vedháse tigmā´yudhāya bharatā śr.n.ótu nah.
¯
7.046.02a sá hı́ ks.áyen.a ks.ámyasya jánmanah. sā´mrājyena divyásya cétati
7.046.02c ávann ávantı̄r úpa no dúraś carānamı̄vó rudra jā´su no bhava
7.046.03a yā´ te didyúd ávasr.s.t.ā divás pári ks.mayā´ cárati pári sā´ vr.n.aktu nah.
7.046.03c sahásram . te svapivāta bhes.ajā´ mā´ nas tokés.u tánayes.u rı̄ris.ah.
7.046.04a mā´ no vadhı̄ rudra mā´ párā dā mā´ te bhūma prásitau hı̄litásya
¯
7.046.04c ā´ no bhaja barhı́s.i jı̄vaśam . sé yūyám pāta svastı́bhih. sádā nah.
(563)
7.047.01a ā´po yám . vah. prathamám . devayánta indrapā´nam ūrmı́m ákr.n.vatel¯áh.

285
7.047.01c tám . vo vayám . śúcim ariprám adyá ghr.taprús.am mádhumantam . vanema
7.047.02a tám ūrmı́m āpo mádhumattamam . vo ’p ´
ā m
. nápād avatv āśuhémā
7.047.02c yásminn ı́ndro vásubhir mādáyāte tám aśyāma devayánto vo adyá
7.047.03a śatápavitrāh. svadháyā mádantı̄r dev´ı̄r devā´nām ápi yanti pā´thah.
7.047.03c tā´ ı́ndrasya ná minanti vratā´ni sı́ndhubhyo havyám . ghr.távaj juhota
´ ´ ´ ´
7.047.04a yāh. sūryo raśmı́bhir ātatāna yābhya ı́ndro áradad gātúm ūrmı́m
7.047.04c té sindhavo várivo dhātanā no yūyám pāta svastı́bhih. sádā nah.
(564)
7.048.01a ŕ. bhuks.an.o vājā mādáyadhvam asmé naro maghavānah. sutásya
7.048.01c ā´ vo ’rvā´cah. krátavo ná yātā´m . vı́bhvo rátham . náryam . vartayantu
7.048.02a r.bhúr r.bhúbhir abhı́ vah. syāma vı́bhvo vibhúbhih. śávasā śávām . si
7.048.02c vā´jo asmā´m∗ avatu vā´jasātāv ı́ndren.a yujā´ tarus.ema vr.trám
7.048.03a té cid dhı́ pūrv´ı̄r abhı́ sánti śāsā´ vı́śvām∗ aryá uparátāti vanvan
7.048.03c ı́ndro vı́bhvām∗ r.bhuks.ā´ vā´jo aryáh. śátror mithatyā´ kr.n.avan vı́ nr.mn.ám
7.048.04a nū ´ devāso várivah. kartanā no bhūtá no vı́śvé ’vase sajós.āh.
7.048.04c sám asmé ı́s.am . vásavo dadı̄ran yūyám pāta svastı́bhih. sádā nah.
(565)
7.049.01a samudrájyes.t.hāh. salilásya mádhyāt punānā´ yanty ániviśamānāh.
7.049.01c ı́ndro yā´ vajr´ı̄ vr.s.abhó rarā´da tā´ ā´po dev´ı̄r ihá mā´m avantu
7.049.02a yā´ ā´po divyā´ utá vā srávanti khanı́trimā utá vā yā´h. svayam . jā´h.
7.049.02c samudrā´rthā yā´h. śúcayah. pāvakā´s tā´ ā´po dev´ı̄r ihá mā´m avantu
7.049.03a yā´sām . rā´jā várun.o yā´ti mádhye satyānr.té avapáśyañ jánānām
7.049.03c madhuścútah. śúcayo yā´h. pāvakā´s tā´ ā´po dev´ı̄r ihá mā´m avantu
7.049.04a yā´su rā´jā várun.o yā´su sómo vı́śve devā´ yā´sū ´rjam mádanti
7.049.04c vaiśvānaró yā´sv agnı́h. právis.t.as tā´ ā´po dev´ı̄r ihá mā´m avantu
(566)
7.050.01a ā´ mā´m mitrāvarun.ehá raks.atam . kulāyáyad viśváyan mā´ na ā´ gan
7.050.01c ajakāvám . durdŕ. śı̄kam. tiró dadhe mā´ mā´m pádyena rápasā vidat tsáruh.
´
7.050.02a yád vijāman párus.i vándanam bhúvad as.t.hı̄vántau pári kulphaú ca déhat
7.050.02c agnı́s. t.ác chócann ápa bādhatām itó mā´ mā´m pádyena rápasā vidat tsáruh.
7.050.03a yác chalmalaú bhávati yán nad´ı̄s.u yád ós.adhı̄bhyah. pári jā´yate vis.ám
7.050.03c vı́śve devā´ nı́r itás tát suvantu mā´ mā´m pádyena rápasā vidat tsáruh.
7.050.04a yā´h. praváto niváta udváta udanvátı̄r anudakā´ś ca yā´h.
7.050.04c tā´ asmábhyam páyasā pı́nvamānāh. śivā´ dev´ı̄r aśipadā´ bhavantu sárvā nadyò
aśimidā´ bhavantu
(567)
7.051.01a ādityā´nām ávasā nū ´tanena saks.ı̄máhi śárman.ā śám . tamena
7.051.01c anāgāstvé adititvé turā´sa imám . yajñám. dadhatu śrós
. amān.āh.
7.051.02a ādityā´so áditir mādayantām mitró aryamā´ várun.o rájis.t.hāh.
7.051.02c asmā´kam . santu bhúvanasya gopā´h. pı́bantu sómam ávase no adyá
7.051.03a ādityā´ vı́śve marútaś ca vı́śve devā´ś ca vı́śva r.bhávaś ca vı́śve

286
7.051.03c ı́ndro agnı́r aśvı́nā tus.t.uvānā´ yūyám pāta svastı́bhih. sádā nah.
(568)
7.052.01a ādityā´so áditayah. syāma pū
´r devatrā´ vasavo martyatrā´
7.052.01c sánema mitrāvarun.ā sánanto bhávema dyāvāpr.thivı̄ bhávantah.
7.052.02a mitrás tán no várun.o māmahanta śárma tokā´ya tánayāya gopā´h.
7.052.02c mā´ vo bhujemānyájātam éno mā´ tát karma vasavo yác cáyadhve
7.052.03a turan.yávó ’ṅgiraso naks.anta rátnam . devásya savitúr iyānā´h.
7.052.03c pitā´ ca tán no mahā´n yájatro vı́śve devā´h. sámanaso jus.anta
(569)
7.053.01a prá dyā´vā yajñaı́h. pr.thiv´ı̄ námobhih. sabā´dha ı̄le br.hat´ı̄ yájatre
¯
´rve kaváyo gr.n.ántah. puró mah´ı̄ dadhiré
7.053.01c té cid dhı́ pū deváputre
7.053.02a prá pūrvajé pitárā návyası̄bhir gı̄rbhı́h. kr.n.udhvam . sádane r.tásya
7.053.02c ā´ no dyāvāpr.thivı̄ daı́vyena jánena yātam máhi vām . várūtham
7.053.03a . ratnadhéyāni sánti purūn.i dyāvāpr.thivı̄ sudā´se
utó hı́ vām ´
7.053.03c asmé dhattam . yád ásad áskr.dhoyu yūyám pāta svastı́bhih. sádā nah.
(570)
7.054.01a vā´stos. pate práti jānı̄hy asmā´n svāveśó anamı̄vó bhavā nah.
7.054.01c yát tvémahe práti tán no jus.asva śám . no bhava dvipáde śám . cátus.pade
7.054.02a ´ ´
vāstos. pate pratáran.o na edhi gayasphāno góbhir áśvebhir indo
7.054.02c ajárāsas te sakhyé syāma pitéva putrā´n práti no jus.asva
7.054.03a vā´stos. pate śagmáyā sam . sádā te saks.ı̄máhi ran.váyā gātumátyā
7.054.03c pāhı́ ks.éma utá yóge váram . no yūyám pāta svastı́bhih. sádā nah.
(571)
7.055.01a amı̄vahā´ vāstos. pate vı́śvā rūpā´n.y āviśán
7.055.01c sákhā suśéva edhi nah.
7.055.02a yád arjuna sārameya datáh. piśaṅga yáchase
7.055.02c v`ı̄va bhrājanta r.s.t.áya úpa srákves.u bápsato nı́ s.ú svapa
7.055.03a stenám . rāya sārameya táskaram . vā punah.sara
7.055.03c stotā˙ n ı́ndrasya rāyasi kı́m asmā´n duchunāyase nı́ s.ú svapa
´
7.055.04a tvám . sūkarásya dardr.hi táva dardartu sūkaráh.
7.055.04c stotā´˙ n ı́ndrasya rāyasi kı́m asmā´n duchunāyase nı́ s.ú svapa
7.055.05a sástu mātā´ sástu pitā´ sástu śvā´ sástu viśpátih.
7.055.05c sasántu sárve jñātáyah. sástv ayám abhı́to jánah.
7.055.06a yá ā´ste yáś ca cárati yáś ca páśyati no jánah.
7.055.06c tés.ām. sám. hanmo aks.ā´n.i yáthedám . harmyám . táthā
7.055.07a ´
sahásraśr.ṅgo vr.s.abhó yáh. samudrād udācarat´
7.055.07c ténā sahasyènā vayám . nı́ jánān svāpayāmasi
7.055.08a pros.t.heśayā vahyeśayā´ nā´rı̄r yā´s talpaś´ı̄varı̄h.
´
7.055.08c strı́yo yā´h. pún.yagandhās tā´h. sárvāh. svāpayāmasi
(572)

287
7.056.01a ká ı̄m . vyàktā nárah. sánı̄l¯ā rudrásya máryā ádha sváśvāh.
7.056.02a nákir hy ès.ām . janū´m . s.i véda té aṅgá vidre mithó janı́tram
7.056.03a abhı́ svapū ´bhir mithó vapanta vā´tasvanasah. śyenā´ aspr.dhran
7.056.04a etāni dh ı̄ ro nin.yā´ ciketa pŕ. śnir yád ū
´ ´ ´dho mah´ı̄ jabhā´ra
7.056.05a sā´ vı́t. suv´ı̄rā marúdbhir astu sanā´t sáhantı̄ pús.yantı̄ nr.mn.ám
7.056.06a yā´mam . yés.t.hāh. śubhā´ śóbhis.t.hāh. śriyā´ sámmiślā ójobhir ugrā´h.
7.056.07a ugrám . va ója sthirā´ śávām . sy ádhā marúdbhir gan.ás túvis.mān
7.056.08a śubhró vah. śús.mah. krúdhmı̄ mánām . si dhúnir múnir iva śárdhasya dhr.s.n.óh.
7.056.09a ´
sánemy asmád yuyóta didyúm mā vo durmatı́r ihá prán.aṅ nah.
7.056.10a priyā´ vo nā´ma huve turā´n.ām ā´ yát tr.pán maruto vāvaśānā´h.
7.056.11a svāyudhā´sa is.mı́n.ah. sunis.kā´ utá svayám . tanvàh. śúmbhamānāh.
7.056.12a śúcı̄ vo havyā´ marutah. śúcı̄nām . śúcim. hinomy adhvarám . śúcibhyah.
7.056.12c r.téna satyám r.tasā´pa āyañ chúcijanmānah. śúcayah. pāvakā´h.
7.056.13a ám . ses.v ā´ marutah. khādáyo vo váks.assu rukmā´ upaśiśriyān.ā´h.
7.056.13c vı́ vidyúto ná vr.s.t.ı́bhı̄ rucānā´ ánu svadhā´m ā´yudhair yáchamānāh.
7.056.14a prá budhnyā` va ı̄rate máhām . si prá nā´māni prayajyavas tiradhvam
7.056.14c sahasrı́yam . dámyam bhāgám etám . gr.hamedh´ı̄yam maruto jus.adhvam
7.056.15a yádi stutásya maruto adhı̄thétthā´ vı́prasya vājı́no hávı̄man
7.056.15c maks.ū ´ rāyáh. suv´ı̄ryasya dāta nū ´ cid yám anyá ādábhad árāvā
7.056.16a átyāso ná yé marútah. sváñco yaks.adŕ. śo ná śubháyanta máryāh.
7.056.16c té harmyes.t.hā´h. śı́śavo ná śubhrā´ vatsā´so ná prakrı̄lı́nah. payodhā´h.
¯
7.056.17a daśasyánto no marúto mr.lantu varivasyánto ródası̄ suméke
¯
7.056.17c āré gohā´ nr.hā´ vadhó vo astu sumnébhir asmé vasavo namadhvam
7.056.18a ā´ vo hótā johavı̄ti sattáh. satrā´cı̄m . rātı́m maruto gr.n.ānáh.
7.056.18c yá ´ı̄vato vr.s.an.o ásti gopā´h. só ádvayāvı̄ havate va ukthaı́h.
7.056.19a imé turám marúto rāmayantı̄mé sáhah. sáhasa ā´ namanti
7.056.19c imé śám . sam. vanus.yató nı́ pānti gurú dvés.o árarus.e dadhanti
7.056.20a imé radhrám . cin marúto junanti bhŕ. mim . cid yáthā vásavo jus.ánta
7.056.20c ápa bādhadhvam . vr.s.an.as támām . si dhattá vı́śvam . tánayam . tokám asmé
7.056.21a mā´ vo dātrā´n maruto nı́r arāma mā´ paścā´d daghma rathyo vibhāgé
7.056.21c ā´ na spārhé bhajatanā vasavyè yád ı̄m . sujātám. vr.s.an.o vo ásti
7.056.22a sám . yád dhánanta manyúbhir jánāsah. śūrā yahv´ı̄s.v ós.adhı̄s.u viks.ú
´
7.056.22c ádha smā no maruto rudriyāsas trātā´ro bhūta pŕ. tanāsv aryáh.
7.056.23a bhū ´ri cakra marutah. pı́tryān.y ukthā´ni yā´ vah. śasyánte purā´ cit
7.056.23c marúdbhir ugráh. pŕ. tanāsu sā´lhā marúdbhir ı́t sánitā vā´jam árvā
¯
7.056.24a asmé vı̄ró marutah. śus.my àstu jánānām . yó ásuro vidhartā´
7.056.24c ´
apó yéna suks.itáye táremādha svám óko abhı́ vah. syāma
7.056.25a tán na ı́ndro várun.o mitró agnı́r ā´pa ós.adhı̄r vanı́no jus.anta
7.056.25c śárman syāma marútām upásthe yūyám pāta svastı́bhih. sádā nah.
(573)
7.057.01a mádhvo vo nā´ma mā´rutam
. yajatrāh. prá yajñés.u śávasā madanti

288
7.057.01c yé rejáyanti ródası̄ cid urv´ı̄ pı́nvanty útsam . yád áyāsur ugrā´h.
7.057.02a nicetā´ro hı́ marúto gr.n.ántam pran.etā´ro yájamānasya mánma
7.057.02c asmā´kam adyá vidáthes.u barhı́r ā´ vı̄táye sadata pipriyān.ā´h.
7.057.03a naı́tā´vad anyé marúto yáthemé bhrā´jante rukmaı́r ā´yudhais tanū ´bhih.
7.057.03c ā´ ródası̄ viśvapı́śah. piśānā´h. samānám añjy àñjate śubhé kám
7.057.04a ŕ. dhak sā´ vo maruto didyúd astu yád va ā´gah. purus.átā kárāma
7.057.04c mā´ vas tásyām ápi bhūmā yajatrā asmé vo astu sumatı́ś cánis.t.hā
7.057.05a kr.té cid átra marúto ran.antānavadyā´sah. śúcayah. pāvakā´h.
7.057.05c prá n.o ’vata sumatı́bhir yajatrāh. prá vā´jebhis tirata pus.yáse nah.
7.057.06a utá stutā´so marúto vyantu vı́śvebhir nā´mabhir náro hav´ı̄m . s.i
7.057.06c ´
dádāta no amŕ. tasya prajāyai jigr.tá rāyáh. sūnŕ. tā maghāni ´
7.057.07a ā´ stutā´so maruto vı́śva ūt´ı̄ áchā sūr´ı̄n sarvátātā jigāta
7.057.07c yé nas tmánā śatı́no vardháyanti yūyám pāta svastı́bhih. sádā nah.
(574)
7.058.01a prá sākamúks.e arcatā gan.ā´ya yó daı́vyasya dhā´mnas túvis.mān
7.058.01c utá ks.odanti ródası̄ mahitvā´ náks.ante nā´kam . śā´t
. nı́rr.ter avam
7.058.02a janū ´ś cid vo marutas tves.yèn.a bh´ı̄māsas túvimanyavó ’yāsah.
7.058.02c prá yé máhobhir ójasotá sánti vı́śvo vo yā´man bhayate svardŕ. k
7.058.03a br.hád váyo maghávadbhyo dadhāta jújos.ann ı́n marútah. sus.t.utı́m . nah.
7.058.03c gató nā´dhvā vı́ tirāti jantúm prá n.a spārhā´bhir ūtı́bhis tireta
7.058.04a yus.móto vı́pro marutah. śatasv´ı̄ yus.móto árvā sáhurih. sahasr´ı̄
7.058.04c yus.mótah. samrā´l utá hanti vr.trám prá tád vo astu dhūtayo des.n.ám
¯
7.058.05a tā´m∗ ā´ rudrásya mı̄lhús.o vivāse kuvı́n nám . sante marútah. púnar nah.
¯
7.058.05c yát sasvártā jihı̄liré yád āvı́r áva tád éna ı̄mahe turā´n.ām
¯
7.058.06a prá sā´ vāci sus.t.utı́r maghónām idám . sūktám marúto jus.anta
7.058.06c ārā´c cid dvés.o vr.s.an.o yuyota yūyám pāta svastı́bhih. sádā nah.
(575)
7.059.01a yám . trā´yadhva idám-idam . dévāso yám . ca náyatha
7.059.01c ´
tásmā agne várun.a mı́trāryaman márutah. śárma yachata
7.059.02a yus.mā´kam . devā ávasā´hani priyá ı̄jānás tarati dvı́s.ah.
7.059.02c prá sá ks.áyam . tirate vı́ mah´ı̄r ı́s.o yó vo várāya dā´śati
7.059.03a nahı́ vaś caramám . caná vásis.t.hah. parimám . sate
7.059.03c asmā´kam adyá marutah. suté sácā vı́śve pibata kāmı́nah.
7.059.04a nahı́ va ūtı́h. pŕ. tanāsu márdhati yásmā árādhvam . narah.
7.059.04c abhı́ va ā´vart sumatı́r návı̄yası̄ tū ´yam . yāta pipı̄s. avah.
7.059.05a ó s.ú ghr.s.virādhaso yātánā´ndhām . si pı̄táye
7.059.05c imā´ vo havyā´ maruto raré hı́ kam mó s.v ànyátra gantana
7.059.06a ā´ ca no barhı́h. sádatāvitā´ ca na spārhā´n.i dā´tave vásu
7.059.06c ásredhanto marutah. somyé mádhau svā´hehá mādayādhvai
7.059.07a sasváś cid dhı́ tanvàh. śúmbhamānā ā´ ham . sā´so n´ı̄lapr.s.t.hā apaptan
7.059.07c vı́śvam . śárdho abhı́to mā nı́ s.eda náro ná ran.vā´h. sávane mádantah.

289
7.059.08a yó no maruto abhı́ durhr.n.āyús tiráś cittā´ni vasavo jı́ghām . sati
7.059.08c druháh. pā´śān práti sá mucı̄s.t.a tápis.t.hena hánmanā hantanā tám
7.059.09a sā´m. tapanā idám. havı́r márutas táj jujus.t.ana
7.059.09c ´ ´
yus.mākot ı̄ riśādasah.
7.059.10a gŕ. hamedhāsa ā´ gata máruto mā´pa bhūtana
7.059.10c yus.mā´kot´ı̄ sudānavah.
7.059.11a ihéha vah. svatavasah. kávayah. sū ´ryatvacah.
7.059.11c yajñám maruta ā´ vr.n.e
7.059.12a tryàmbakam . yajāmahe sugándhim pus.t.ivárdhanam
7.059.12c urvārukám iva bándhanān mr.tyór muks.ı̄ya mā´mŕ. tāt
(576)
7.060.01a yád adyá sūrya brávó ’nāgā udyán mitrā´ya várun.āya satyám
7.060.01c vayám . devatrā´dite syāma táva priyā´so aryaman gr.n.ántah.
7.060.02a es.á syá mitrāvarun.ā nr.cáks.ā ubhé úd eti sū ´ryo abhı́ jmán
7.060.02c vı́śvasya sthātúr jágataś ca gopā´ r.jú mártes.u vr.jinā´ ca páśyan
7.060.03a áyukta saptá harı́tah. sadhásthād yā´ ı̄m . váhanti sū´ryam . ghr.tā´cı̄h.
7.060.03c dhā´māni mitrāvarun.ā yuvā´kuh. sám . yó yūthéva jánimāni cás.t.e
7.060.04a úd vām pr.ks.ā´so mádhumanto asthur ā´ sū ´ryo aruhac chukrám árn.ah.
7.060.04c yásmā ādityā ádhvano rádanti mitró aryamā´ várun.ah. sajós.āh.
´
7.060.05a imé cetā´ro ánr.tasya bhū ´rer mitró aryamā´ várun.o hı́ sánti
7.060.05c imá r.tásya vāvr.dhur duron.é śagmā´sah. putrā´ áditer ádabdhāh.
7.060.06a imé mitró várun.o dūlábhāso ’cetásam . cic citayanti dáks.aih.
¯
7.060.06c ápi krátum . sucétasam . vátantas tiráś cid ám . hah. supáthā nayanti
7.060.07a ´
imé divó ánimis.ā pr.thivyāś cikitvām ´ . so acetásam . nayanti
7.060.07c pravrājé cin nadyò gādhám asti pārám . no asyá vis.pitásya pars.an
7.060.08a yád gopā´vad áditih. śárma bhadrám mitró yáchanti várun.ah. sudā´se
7.060.08c tásminn ā´ tokám . tánayam . dádhānā mā´ karma devahél¯anam . turāsah.
7.060.09a áva védim . hótrābhir yajeta rı́pah. k´
ā ś cid varun. adhrútah . .sáh
7.060.09c pári dvés.obhir aryamā´ vr.n.aktūrúm . sudā´se vr.s.an.ā ulokám
7.060.10a sasváś cid dhı́ sámr.tis tves.y ès.ām apı̄cyèna sáhasā sáhante
7.060.10c yus.mád bhiyā´ vr.s.an.o réjamānā dáks.asya cin mahinā´ mr.látā nah.
¯
7.060.11a yó bráhman.e sumatı́m āyájāte vā´jasya sātaú paramásya rāyáh.
7.060.11c s´ı̄ks.anta manyúm maghávāno aryá urú ks.áyāya cakrire sudhā´tu
7.060.12a iyám . deva puróhitir yuvábhyām . yajñés.u mitrāvarun.āv akāri
7.060.12c vı́śvāni durgā´ pipr.tam . tiró no yūyám pāta svastı́bhih. sádā nah.
(577)
7.061.01a úd vām. cáks.ur varun.a suprátı̄kam . deváyor eti sū ´ryas tatanvā´n
7.061.01c abhı́ yó vı́śvā bhúvanāni cás.t.e sá manyúm mártyes.v ā´ ciketa
7.061.02a prá vām. sá mitrāvarun.āv r.tā´vā vı́pro mánmāni dı̄rghaśrúd iyarti
7.061.02c yásya bráhmān.i sukratū ávātha ā´ yát krátvā ná śarádah. pr.n.aı́the
7.061.03a prórór mitrāvarun.ā pr.thivyā´h. prá divá r.s.vā´d br.hatáh. sudānū

290
7.061.03c spáśo dadhāthe ós.adhı̄s.u viks.v ŕ. dhag yató ánimis.am . ráks.amān.ā
7.061.04a śám. sā mitrásya várun. asya dh ´
ā ma śús
. mo ródası̄ badbadhe mahitvā´
7.061.04c áyan mā´sā áyajvanām av´ı̄rāh. prá yajñámanmā vr.jánam . tirāte
7.061.05a ´
ámūrā vı́śvā vr.s.an.āv imā vām ´
. ná yāsu citrám . dádr.śe ná yaks.ám
7.061.05c drúhah. sacante ánr.tā jánānām . ná vām . nin ´
. ny acı́te abhūvan
yā
7.061.06a sám u vām . yajñám mahayam . námobhir huvé vām mitrāvarun.ā sabā´dhah.
7.061.06c prá vām mánmāny r.cáse návāni kr.tā´ni bráhma jujus.ann imā´ni
7.061.07a iyám . deva puróhitir yuvábhyām . yajñés.u mitrāvarun.āv akāri
7.061.07c ´
vı́śvāni durgā pipr.tam . tiró no yūyám pāta svastı́bhih. sádā nah.
(578)
7.062.01a ´ryo br.hád arc´ı̄m
út sū . s.y aśret purú vı́śvā jánima mā´nus.ān.ām
7.062.01c samó divā´ dadr.śe rócamānah. krátvā kr.táh. súkr.tah. kartŕ. bhir bhūt
7.062.02a sá sūrya práti puró na úd gā ebhı́ stómebhir etaśébhir évaih.
7.062.02c prá no mitrā´ya várun.āya vocó ’nāgaso aryamn.é agnáye ca
7.062.03a vı́ nah. sahásram . śurúdho radantv r.tā´vāno várun.o mitró agnı́h.
7.062.03c yáchantu candrā´ upamám . no arkám ā´ nah. kā´mam pūpurantu stávānāh.
7.062.04a dyā´vābhūmı̄ adite trā´sı̄thām . no yé vām . jajñúh. sujánimāna r.s.ve
7.062.04c mā´ héle bhūma várun.asya vāyór mā´ mitrásya priyátamasya nr.n.ā´m
¯
7.062.05a prá bāhávā sisr.tam . jı̄váse na ā´ no gávyūtim uks.atam . ghr.téna
7.062.05c ā´ no jáne śravayatam . yuvānā śrutám me mitrāvarun . ā hávemā´
7.062.06a nū´ mitró várun.o aryamā´ nas tmáne tokā´ya várivo dadhantu
7.062.06c sugā´ no vı́śvā supáthāni santu yūyám pāta svastı́bhih. sádā nah.
(579)
7.063.01a úd v eti subhágo viśvácaks.āh. sā´dhāran.ah. sū
´ryo mā´nus.ān.ām
7.063.01c cáks.ur mitrásya várun.asya deváś cármeva yáh. samávivyak támām . si
7.063.02a úd v eti prasavı̄tā´ jánānām mahā´n ketúr arn.aváh. sū ´ryasya
7.063.02c samānám . cakrám paryāvı́vr.tsan yád etaśó váhati dhūrs.ú yuktáh.
7.063.03a vibhrā´jamāna us.ásām upásthād rebhaı́r úd ety anumadyámānah.
7.063.03c es.á me deváh. savitā´ cachanda yáh. samānám . ná praminā´ti dhā´ma
7.063.04a divó rukmá urucáks.ā úd eti dūréarthas tarán.ir bhrā´jamānah.
7.063.04c nūnám ´ryen.a prásūtā áyann árthāni kr.n.ávann ápām
. jánāh. sū . si
7.063.05a yátrā cakrúr amŕ. tā gātúm asmai śyenó ná d ı̄ yann ánv eti pā´thah.
´
7.063.05c práti vām ´ra údite vidhema námobhir mitrāvarun.otá havyaı́h.
. sū
7.063.06a nū mitró várun.o aryamā´ nas tmáne tokā´ya várivo dadhantu
´
7.063.06c sugā´ no vı́śvā supáthāni santu yūyám pāta svastı́bhih. sádā nah.
(580)
7.064.01a divı́ ks.áyantā rájasah. pr.thivyā´m prá vām . ghr.tásya nirn.ı́jo dadı̄ran
7.064.01c havyám . no mitró aryam ´
ā sújāto r´
ā jā suks. atró várun.o jus.anta
7.064.02a ā´ rājānā maha r.tasya gopā sı́ndhupatı̄ ks.atriyā yātam arvā´k
7.064.02c ı́lām no mitrāvarun.otá vr.s.t.ı́m áva divá invatam . jı̄radānū
¯ .
7.064.03a mitrás tán no várun.o devó aryáh. prá sā´dhis.t.hebhih. pathı́bhir nayantu

291
7.064.03c brávad yáthā na ā´d arı́h. sudā´sa is.ā´ madema sahá devágopāh.
7.064.04a yó vām . gártam mánasā táks.ad etám ūrdhvā´m . dhı̄tı́m. kr.n.ávad dhāráyac ca
7.064.04c uks.éthām mitrāvarun.ā ghr.téna tā´ rājānā suks.it´ı̄s tarpayethām
7.064.05a es.á stómo varun.a mitra túbhyam . sómah. śukró ná vāyáve ’yāmi
7.064.05c avis.t.ám
. dhı́yo jigr
. tám púram. dhı̄r yūyám pāta svastı́bhih. sádā nah.
(581)
7.065.01a práti vām ´ra údite sūktaı́r mitrám
. sū . huve várun.am pūtádaks.am
7.065.01c yáyor asuryàm áks.itam . jyés.t.ham . vı́śvasya yā´mann ācı́tā jigatnú
7.065.02a tā hı́ devānām ásurā tāv aryā tā nah. ks.it´ı̄h. karatam ūrjáyantı̄h.
´ ´ ´ ´ ´
7.065.02c aśyā´ma mitrāvarun.ā vayám . vām . dyā´vā ca yátra pı̄páyann áhā ca
7.065.03a ´ ´
tā bhūripāśāv ánr.tasya sétū duratyétū ripáve mártyāya
7.065.03c r.tásya mitrāvarun.ā pathā´ vām apó ná nāvā´ duritā´ tarema
7.065.04a ā´ no mitrāvarun.ā havyájus.t.im . ghr.taı́r gávyūtim uks.atam ı́l¯ābhih.
7.065.04c práti vām átra váram ā jánāya pr.n.ı̄tám udnó divyásya cā´roh.
´
7.065.05a es.á stómo varun.a mitra túbhyam . sómah. śukró ná vāyáve ’yāmi
7.065.05c avis.t.ám. dhı́yo jigr.tám púram . dhı̄r yūyám pāta svastı́bhih. sádā nah.
(582)
7.066.01a prá mitráyor várun.ayo stómo na etu śūs.yàh.
7.066.01c námasvān tuvijātáyoh.
7.066.02a yā´ dhāráyanta devā´h. sudáks.ā dáks.apitarā
7.066.02c asuryā`ya prámahasā
7.066.03a tā´ na stipā´ tanūpā´ várun.a jaritn.ā´m
7.066.03c mı́tra sādháyatam . dhı́yah.
7.066.04a yád adyá sūra údité ’nāgā mitró aryamā´
´
7.066.04c suvā´ti savitā´ bhágah.
7.066.05a suprāv´ı̄r astu sá ks.áyah. prá nú yā´man sudānavah.
7.066.05c yé no ám . ho ’tipı́prati
7.066.06a utá svarā´jo áditir ádabdhasya vratásya yé
7.066.06c mahó rā´jāna ı̄śate
7.066.07a práti vām ´ra údite mitrám
. sū . gr.n.ı̄s.e várun.am
7.066.07c aryamán.am . riśā´dasam
7.066.08a rāyā hiran.yayā´ matı́r iyám avr.kā´ya śávase
´
7.066.08c iyám . vı́prā medhásātaye
7.066.09a té syāma deva varun.a té mitra sūrı́bhih. sahá
7.066.09c ı́s.am . svàś ca dhı̄mahi
7.066.10a bahávah. sū ´racaks.aso ’gnijihvā´ r.tāvŕ. dhah.
7.066.10c ´
tr ı̄ n.i yé yemúr vidáthāni dhı̄tı́bhir vı́śvāni páribhūtibhih.
7.066.11a vı́ yé dadhúh. śarádam mā´sam ā´d áhar yajñám aktúm . cā´d ŕ. cam
7.066.11c anāpyám . várun.o mitró aryamā´ ks.atrám . rā´jāna āśata
7.066.12a ´
tád vo adyá manāmahe sūktaı́h. sūra údite
7.066.12c yád óhate várun.o mitró aryamā´ yūyám r.tásya rathyah.

292
7.066.13a r.tā´vāna r.tájātā r.tāvŕ. dho ghorā´so anr.tadvı́s.ah.
7.066.13c tés.ām . vah. sumné suchardı́s.t.ame narah. syā´ma yé ca sūráyah.
7.066.14a úd u tyád darśatám . vápur divá eti pratihvaré
7.066.14c yád ı̄m āśúr váhati devá étaśo vı́śvasmai cáks.ase áram
7.066.15a śı̄rs.n.áh.-śı̄rs.n.o jágatas tasthús.as pátim . samáyā vı́śvam ā´ rájah.
7.066.15c ´
saptá svásārah. suvitāya sūryam ´ . váhanti harı́to ráthe
7.066.16a tác cáks.ur deváhitam . śukrám uccárat
7.066.16b páśyema śarádah. śatám . j´ı̄vema śarádah. śatám
7.066.17a ´
kāvyebhir adābhyā yātam ´ . varun.a dyumát
7.066.17c mitráś ca sómapı̄taye
7.066.18a divó dhā´mabhir varun.a mitráś cā´ yātam adrúhā
7.066.18c pı́batam . sómam ātuj´ı̄
7.066.19a ā´ yātam mitrāvarun.ā jus.ān.ā´v ā´hutim . narā
7.066.19c pātám . sómam r.tāvr.dhā
(583)
7.067.01a práti vām . rátham . nr.patı̄ jarádhyai havı́s.matā mánasā yajñı́yena
7.067.01c yó vām . dūtó ná dhis . n.yāv ájı̄gar áchā sūnúr ná pitárā vivakmi
7.067.02a áśocy agnı́h. samidhānó asmé úpo adr.śran támasaś cid ántāh.
7.067.02c áceti ketúr us.ásah. purástāc chriyé divó duhitúr jā´yamānah.
7.067.03a abhı́ vām . nūnám aśvinā súhotā stómaih. sis.akti nāsatyā vivakvā´n
7.067.03c pūrv´ı̄bhir yātam pathyā`bhir arvā´k svarvı́dā vásumatā ráthena
7.067.04a avór vām . nūnám aśvinā yuvā´kur huvé yád vām . suté mādhvı̄ vasūyúh.
7.067.04c ā´ vām . vahantu sthávirāso áśvāh
. pı́bātho asmé sús.utā mádhūni
7.067.05a ´
prācı̄m u devāśvinā dhı́yam mé ’mr.dhrām . sātáye kr.tam . vasūyúm
7.067.05c vı́śvā avis.t.am . v ´
ā ja ´
ā púram . dhı̄s t ´
ā nah . śaktam . śacı̄patı̄ śácı̄bhih.
7.067.06a avis.t.ám . dhı̄s.v àśvinā na āsú prajā´vad réto áhrayam . no astu
7.067.06c ´ā vām ´
. toké tánaye tūtujānāh. surátnāso devávı̄tim . gamema
7.067.07a es.á syá vām pūrvagátveva sákhye nidhı́r hitó mādhvı̄ rātó asmé
7.067.07c áhelatā mánasā´ yātam arvā´g aśnántā havyám mā´nus.ı̄s.u viks.ú
¯
7.067.08a ékasmin yóge bhuran.ā samāné pári vām . saptá sraváto rátho gāt
7.067.08c ná vāyanti subhvò deváyuktā yé vām . dhūrs.ú tarán.ayo váhanti
7.067.09a asaścátā maghávadbhyo hı́ bhūtám . yé rāyā´ maghadéyam . junánti
7.067.09c prá yé bándhum . sūnŕ. tābhis tiránte gávyā pr. ñcánto áśvyā maghā´ni
7.067.10a ´ ´
nū me hávam ā śr.n.utam . yuvānā yāsis.t.ám . vartı́r aśvināv ı́rāvat
7.067.10c dhattám . rátnāni járatam . ca sūr´ı̄ n yūyám pāta svastı́bhih. sádā nah.
(584)
7.068.01a ā´ śubhrā yātam aśvinā sváśvā gı́ro dasrā jujus.ān.ā´ yuvā´koh.
7.068.01c havyā´ni ca prátibhr.tā vı̄tám. nah.
7.068.02a prá vām ándhām . si mádyāny asthur áram . gantam . havı́s.o vı̄táye me
7.068.02c tiró aryó hávanāni śrutám. nah.
7.068.03a prá vām. rátho mánojavā iyarti tiró rájām. sy aśvinā śatótih.

293
7.068.03c asmábhyam . sūryāvasū iyānáh.
7.068.04a ayám . ha yád vām. devayā´ u ádrir ūrdhvó vı́vakti somasúd yuvábhyām
7.068.04c ā´ valgū ´ vı́pro vavr.tı̄ta havyaı́h.
7.068.05a citrám . ha yád vām bhójanam . nv ásti ny átraye máhis.vantam . yuyotam
7.068.05c yó vām omā´nam . dádhate priyáh
. sán
7.068.06a utá tyád vām . juraté aśvinā bhūc cyávānāya prat´ı̄tyam. havirdé
7.068.06c ádhi yád várpa itáūti dhattháh.
7.068.07a utá tyám bhujyúm aśvinā sákhāyo mádhye jahur durévāsah. samudré
7.068.07c nı́r ı̄m pars.ad árāvā yó yuvā´kuh.
7.068.08a vŕ. kāya cij jásamānāya śaktam utá śrutam . śayáve hūyámānā
7.068.08c ´ ´
yāv aghnyām ápinvatam apó ná staryàm . cic chakty àśvinā śácı̄bhih.
7.068.09a es.á syá kārúr jarate sūktaı́r ágre budhāná us.ásām . sumánmā
7.068.09c is.ā´ tám. vardhad aghnyā´ páyobhir yūyám pāta svastı́bhih. sádā nah.
(585)
7.069.01a ā´ vām
. rátho ródası̄ badbadhānó hiran.yáyo vŕ. s.abhir yātv áśvaih.
7.069.01c ghr.távartanih. pavı́bhı̄ rucāná is.ā´m . vol¯hā´ nr.pátir vājı́nı̄vān
7.069.02a sá paprathānó abhı́ páñca bhū ´mā trivandhuró mánasā´ yātu yuktáh.
7.069.02c vı́śo yéna gáchatho devayántı̄h. kútrā cid yā´mam aśvinā dádhānā
7.069.03a sváśvā yaśásā´ yātam arvā´g dásrā nidhı́m mádhumantam pibāthah.
7.069.03c vı́ vām. rátho vadhvā` yā´damānó ’ntān divó bādhate vartanı́bhyām
7.069.04a yuvóh. śrı́yam pári yós.āvr.n.ı̄ta sū ´ro duhitā´ páritakmyāyām
7.069.04c yád devayántam ávathah. śácı̄bhih. pári ghram . sám ománā vām . váyo gāt
7.069.05a yó ha syá vām . rathirā vásta usr ´
ā rátho yujānáh. pariy ´
ā ti vartı́h
.
7.069.05c téna nah. śám . yór us.áso vyùs.t.au ny àśvinā vahatam . yajñé asmı́n
7.069.06a nárā gauréva vidyútam . tr.s.ān.ā´smā´kam adyá sávanópa yātam
7.069.06c purutrā´ hı́ vām matı́bhir hávante mā´ vām anyé nı́ yaman devayántah.
7.069.07a yuvám bhujyúm ávaviddham . samudrá úd ūhathur árn.aso ásridhānaih.
7.069.07c patatrı́bhir aśramaı́r avyathı́bhir dam . sánābhir aśvinā pāráyantā
7.069.08a ´ ´
nū me hávam ā śr.n.utam . yuvānā yāsis.t.ám . vartı́r aśvināv ı́rāvat
7.069.08c dhattám . rátnāni járatam. ca sūr´ı̄ n yūyám pāta svastı́bhih. sádā nah.
(586)
7.070.01a ā´ viśvavārāśvinā gatam . nah. prá tát sthā´nam avāci vām pr.thivyā´m
7.070.01c áśvo ná vāj´ı̄ śunápr.s.t.ho asthād ā´ yát sedáthur dhruváse ná yónim
7.070.02a sı́s.akti sā´ vām . sumatı́ś cánis.t.hā´tāpi gharmó mánus.o duron.é
7.070.02c yó vām . samudrā´n sarı́tah. pı́party étagvā cin ná suyújā yujānáh.
7.070.03a yā´ni sthā´nāny aśvinā dadhā´the divó yahv´ı̄s.v ós.adhı̄s.u viks.ú
7.070.03c nı́ párvatasya mūrdháni sádantés.am . jánāya dāśús.e váhantā
7.070.04a canis.t.ám . devā ós
. adhı̄s
. v apsú yád yogy ā´ aśnávaithe ŕ. s.ı̄n.ām
7.070.04c purū ´n.i rátnā dádhatau ny àsmé ánu pū ´rvān.i cakhyathur yugā´ni
7.070.05a ´
śuśruvām ´
. sā cid aśvinā purūn.y abhı́ bráhmān.i caks.āthe ŕ. s.ı̄n.ām
7.070.05c práti prá yātam . váram ā´ jánāyāsmé vām astu sumatı́ś cánis.t.hā

294
7.070.06a yó vām
. yajñó nāsatyā havı́s.mān kr.tábrahmā samaryò bhávāti
7.070.06c úpa prá yātam . váram ā´ vásis.t.ham imā´ bráhmān.y r.cyante yuvábhyām
7.070.07a iyám manı̄s.ā´ iyám aśvinā g´ı̄r imā´m
. suvr.ktı́m
. vr.s.an.ā jus.ethām
7.070.07c ´ ´
imā bráhmān.i yuvayūny agman yūyám pāta svastı́bhih. sádā nah.
(587)
7.071.01a ápa svásur us.áso nág jihı̄te rin.ákti kr.s.n.´ı̄r arus.ā´ya pánthām
7.071.01c áśvāmaghā gómaghā vām . huvema dı́vā náktam . śárum asmád yuyotam
7.071.02a upā´yātam . dāśús.e mártyāya ráthena vāmám aśvinā váhantā
7.071.02c yuyutám asmád ánirām ámı̄vām . dı́vā náktam mādhvı̄ trā´sı̄thām . nah.
7.071.03a ā´ vām
. rátham avamásyām . vyùs t
.. au sumnāyávo vŕ s
.. .ano vartayantu
7.071.03c syū´magabhastim r.tayúgbhir áśvair ā´śvinā vásumantam . vahethām
´ ∗
7.071.04a yó vām . rátho nr . patı̄ ásti vol hā trivandhuró vásumām usráyāmā
¯
7.071.04c ā´ na enā´ nāsatyópa yātam abhı́ yád vām . viśvápsnyo jı́gāti
7.071.05a yuvám . cyávānam . jaráso ’mumuktam . nı́ pedáva ūhathur āśúm áśvam
7.071.05c nı́r ám
. hasas támasa spartam átrim . nı́ jāhus.ám
. śithiré dhātam antáh.
7.071.06a ´ ´
iyám manı̄s.ā iyám aśvinā g ı̄ r imām ´ . suvr.ktı́m . vr.s.an.ā jus.ethām
7.071.06c imā´ bráhmān.i yuvayū ´ny agman yūyám pāta svastı́bhih. sádā nah.
(588)
7.072.01a ā´ gómatā nāsatyā ráthenā´śvāvatā puruścandrén.a yātam
7.072.01c abhı́ vām . vı́śvā niyútah. sacante spārháyā śriyā´ tanvā` śubhānā´
7.072.02a ā´ no devébhir úpa yātam arvā´k sajós.asā nāsatyā ráthena
7.072.02c yuvór hı́ nah. sakhyā´ pı́tryān.i samānó bándhur utá tásya vittam
7.072.03a úd u stómāso aśvı́nor abudhrañ jāmı́ bráhmān.y us.ásaś ca dev´ı̄h.
7.072.03c āvı́vāsan ródası̄ dhı́s.n.yemé áchā vı́pro nā´satyā vivakti
7.072.04a vı́ céd uchánty aśvinā us.ā´sah. prá vām bráhmān.i kārávo bharante
7.072.04c ūrdhvám bhānúm . savitā´ devó aśred br.hád agnáyah. samı́dhā jarante
7.072.05a ´ā paścā´tān nāsatyā´ purástād ā´śvinā yātam adharā´d údaktāt
7.072.05c ā´ viśvátah. pā´ñcajanyena rāyā´ yūyám pāta svastı́bhih. sádā nah.
(589)
7.073.01a átāris.ma támasas pārám asyá práti stómam . devayánto dádhānāh.
7.073.01c purudám . sā purutámā purājā´martyā havate aśvı́nā g´ı̄h.
7.073.02a ny ù priyó mánus.ah. sādi hótā nā´satyā yó yájate vándate ca
7.073.02c aśnı̄tám mádhvo aśvinā upāká ā´ vām . voce vidáthes.u práyasvān
7.073.03a ´
áhema yajñám pathām urān.ā imām ´ ´ . suvr.ktı́m
. vr.s.an.ā jus.ethām
7.073.03c śrus.t.ı̄véva prés.ito vām abodhi práti stómair járamān.o vásis.t.hah.
7.073.04a úpa tyā´ váhnı̄ gamato vı́śam . no raks.ohán.ā sámbhr.tā vı̄l¯úpān.ı̄
7.073.04c sám ándhām . sy agmata matsarā´n.i mā´ no mardhis.t.am ā´ gatam . śivéna
7.073.05a ā´ paścā´tān nāsatyā´ purástād ā´śvinā yātam adharā´d údaktāt
7.073.05c ā´ viśvátah. pā´ñcajanyena rāyā´ yūyám pāta svastı́bhih. sádā nah.
(590)
7.074.01a imā´ u vām
. dı́vis.t.aya usrā´ havante aśvinā

295
7.074.01c ayám . vām ahvé ’vase śacı̄vasū vı́śam . -viśam . hı́ gáchathah.
7.074.02a yuvám . citrám. dadathur bhójanam . narā códethām . sūnŕ. tāvate
7.074.02c arvā´g rátham . sámanasā nı́ yachatam pı́batam . somyám mádhu
7.074.03a ´ā yātam úpa bhūs.atam mádhvah. pibatam aśvinā
7.074.03c dugdhám páyo vr.s.an.ā jenyāvasū mā´ no mardhis.t.am ā´ gatam
7.074.04a . yuvā´m
áśvāso yé vām úpa dāśús.o gr.hám . d´ı̄yanti bı́bhratah.
7.074.04c maks.ūyúbhir narā háyebhir aśvinā´ devā yātam asmayū ´
7.074.05a ádhā ha yánto aśvı́nā pŕ. ks.ah. sacanta sūráyah.
7.074.05c tā´ yam. sato maghávadbhyo dhruvám . yáśaś chardı́r asmábhyam . nā´satyā
7.074.06a prá yé yayúr avr.kā´so ráthā iva nr.pātā´ro jánānām
7.074.06c utá svéna śávasā śūśuvur nára utá ks.iyanti suks.itı́m
(591)
7.075.01a vy ùs.ā´ āvo divijā´ r.ténāvis.kr.n.vānā´ mahimā´nam ā´gāt
7.075.01c ápa drúhas táma āvar ájus.t.am áṅgirastamā pathyā` ajı̄gah.
7.075.02a mahé no adyá suvitā´ya bodhy ús.o mahé saúbhagāya prá yandhi
7.075.02c citrám . rayı́m. yaśásam
. dhehy asmé dévi mártes.u mānus.i śravasyúm
7.075.03a eté tyé bhānávo darśatā´yāś citrā´ us.áso amŕ. tāsa ā´guh.
7.075.03c janáyanto daı́vyāni vratā´ny āpr.n.ánto antáriks.ā vy àsthuh.
7.075.04a es.ā´ syā´ yujānā´ parākā´t páñca ks.it´ı̄h. pári sadyó jigāti
7.075.04c abhipáśyantı̄ vayúnā jánānām . divó duhitā´ bhúvanasya pátnı̄
7.075.05a vājı́nı̄vatı̄ sū ´ryasya yós.ā citrā´maghā rāyá ı̄śe vásūnām
7.075.05c ŕ. s.is.t.utā jaráyantı̄ maghóny us.ā´ uchati váhnibhir gr.n.ānā´
7.075.06a práti dyutānā´m arus.ā´so áśvāś citrā´ adr.śrann us.ásam . váhantah.
7.075.06c ´ ´
yāti śubhrā viśvapı́śā ráthena dádhāti rátnam . vidhaté jánāya
7.075.07a satyā´ satyébhir mahat´ı̄ mahádbhir dev´ı̄ devébhir yajatā´ yájatraih.
7.075.07c rujád dr.lhā´ni dádad usrı́yān.ām práti gā´va us.ásam . vāvaśanta
´ ¯
7.075.08a nū no gómad vı̄rávad dhehi rátnam ús.o áśvāvad purubhójo asmé
7.075.08c mā´ no barhı́h. purus.átā nidé kar yūyám pāta svastı́bhih. sádā nah.
(592)
7.076.01a úd u jyótir amŕ. tam . viśvájanyam . viśvā´narah. savitā´ devó aśret
7.076.01c krátvā devā´nām ajanis.t.a cáks.ur āvı́r akar bhúvanam . vı́śvam us.ā´h.
7.076.02a ´
prá me pánthā devayānā adr.śrann ámardhanto vásubhir ı́s.kr.tāsah.
7.076.02c ábhūd u ketúr us.ásah. purástāt pratı̄cy ā´gād ádhi harmyébhyah.
7.076.03a tā´n´ı̄d áhāni bahulā´ny āsan yā´ prāc´ı̄nam úditā sū´ryasya
7.076.03c yátah. pári jārá ivācáranty ús.o dadr.ks.é ná púnar yat´ı̄va
7.076.04a tá ı́d devā´nām . sadhamā´da āsann r.tā´vānah. kaváyah. pūrvyā´sah.
7.076.04c gūlhám jyótih. pitáro ánv avindan satyámantrā ajanayann us.ā´sam
¯ .
7.076.05a samāná ūrvé ádhi sám . gatāsah. sám
. jānate ná yatante mithás té
7.076.05c té devā´nām . ná minanti vratā´ny ámardhanto vásubhir yā´damānāh.
7.076.06a práti tvā stómair ı̄late vásis.t.hā us.arbúdhah. subhage tus.t.uvā´m . sah.
´ ´ ¯ ´
7.076.06c gávām . netr ı̄ vā japatnı̄ na uchós ah
. . sujāte pratham ā jarasva

296
7.076.07a es.ā´ netr´ı̄ rā´dhasah. sūnŕ. tānām us.ā´ uchántı̄ ribhyate vásis.t.haih.
7.076.07c dı̄rghaśrútam . rayı́m asmé dádhānā yūyám pāta svastı́bhih. sádā nah.
(593)
7.077.01a úpo ruruce yuvatı́r ná yós.ā vı́śvam . jı̄vám prasuvántı̄ carā´yai
7.077.01c ábhūd agnı́h. samı́dhe mā´nus.ān.ām ákar jyótir bā´dhamānā támām . si
7.077.02a ´ ´
vı́śvam pratı̄c ı̄ sapráthā úd asthād rúśad vāso bı́bhratı̄ śukrám aśvait
7.077.02c . dr.g gávām mātā´ netry áhnām aroci
hı́ran.yavarn.ā sudŕ. śı̄kasam
7.077.03a devā´nām . cáks.uh. subhágā váhantı̄ śvetám . náyantı̄ sudŕ. śı̄kam áśvam
7.077.03c ´ ´
us.ā adarśi raśmı́bhir vyàktā citrāmaghā vı́śvam ánu prábhūtā
7.077.04a ántivāmā dūré amı́tram uchorv´ı̄m . gávyūtim ábhayam . kr.dhı̄ nah.
7.077.04c ´ ´
yāváya dvés.a ā bharā vásūni codáya rādho gr.n.até maghoni
7.077.05a asmé śrés.t.hebhir bhānúbhir vı́ bhāhy ús.o devi pratirántı̄ na ā´yuh.
7.077.05c ı́s.am. ca no dádhatı̄ viśvavāre gómad áśvāvad ráthavac ca rā´dhah.
7.077.06a yām´ . tvā divo duhitar vardháyanty ús.ah. sujāte matı́bhir vásis.t.hāh.
7.077.06c sā´smā´su dhā rayı́m r.s.vám br.hántam . yūyám pāta svastı́bhih. sádā nah.
(594)
7.078.01a práti ketávah. prathamā´ adr.śrann ūrdhvā´ asyā añjáyo vı́ śrayante
7.078.01c ús.o arvā´cā br.hatā´ ráthena jyótis.matā vāmám asmábhyam . vaks.i
7.078.02a práti s.ı̄m agnı́r jarate sámiddhah. práti vı́prāso matı́bhir gr.n.ántah.
7.078.02c us.ā´ yāti jyótis.ā bā´dhamānā vı́śvā támām
. si duritā´pa dev´ı̄
7.078.03a etā´ u tyā´h. práty adr.śran purástāj jyótir yáchantı̄r us.áso vibhāt´ı̄h.
7.078.03c ájı̄janan sū ´ryam . yajñám agnı́m apāc´ı̄nam . támo agād ájus.t.am
7.078.04a áceti divó duhitā´ maghónı̄ vı́śve paśyanty us.ásam . vibhāt´ı̄m
7.078.04c ´āsthād rátham ´
. svadháyā yujyámānam ā yám áśvāsah. suyújo váhanti
7.078.05a práti tvādyá sumánaso budhantāsmā´kāso maghávāno vayám . ca
7.078.05c tilvilāyádhvam us.aso vibhāt´ı̄r yūyám pāta svastı́bhih. sádā nah.
(595)
7.079.01a vy ùs.ā´ āvah. pathyā` jánānām páñca ks.it´ı̄r mā´nus.ı̄r bodháyantı̄
7.079.01c susam . dŕ. gbhir uks.ábhir bhānúm aśred vı́ sū ´ryo ródası̄ cáks.asāvah.
7.079.02a vy àñjate divó ántes.v aktū ´n vı́śo ná yuktā´ us.áso yatante
7.079.02c sám. te gā´vas táma ā´ vartayanti jyótir yachanti savitéva bāhū ´
7.079.03a ´ ´
ábhūd us.ā ı́ndratamā maghóny ájı̄janat suvitāya śrávām . si
7.079.03c vı́ divó dev´ı̄ duhitā´ dadhāty áṅgirastamā sukŕ. te vásūni
7.079.04a tā´vad us.o rā´dho asmábhyam . rāsva yā´vat stotŕ. bhyo árado gr.n.ānā´
7.079.04c yā´m. tvā jajñúr vr.s.abhásyā ráven.a vı́ dr.¯lhásya dúro ádrer aurn.oh.
7.079.05a devám . -devam . rā´dhase codáyanty asmadryàk sūnŕ. tā ı̄ráyantı̄
7.079.05c vyuchántı̄ nah. sanáye dhı́yo dhā yūyám pāta svastı́bhih. sádā nah.
(596)
7.080.01a práti stómebhir us.ásam . vásis.t.hā gı̄rbhı́r vı́prāsah. prathamā´ abudhran
7.080.01c vivartáyantı̄m . rájası̄ sámante āvis.kr.n.vat´ı̄m bhúvanāni vı́śvā
7.080.02a es.ā´ syā´ návyam ā´yur dádhānā gūd.hv´ı̄ támo jyótis.os.ā´ abodhi

297
7.080.02c ágra eti yuvatı́r áhrayān.ā prā´cikitat sū ´ryam. yajñám agnı́m
7.080.03a áśvāvatı̄r gómatı̄r na us.ā´so vı̄rávatı̄h. sádam uchantu bhadrā´h.
7.080.03c ghr.tám. dúhānā viśvátah. prápı̄tā yūyám pāta svastı́bhih. sádā nah.
(597)
7.081.01a práty u adarśy āyaty ùchántı̄ duhitā´ diváh.
7.081.01c ápo máhi vyayati cáks.ase támo jyótis. kr.n.oti sūnárı̄
7.081.02a ´ryah. sácām∗ udyán náks.atram arcivát
úd usrı́yāh. sr.jate sū
7.081.02c távéd us.o vyús.i sū´ryasya ca sám bhakténa gamemahi
7.081.03a práti tvā duhitar diva ús.o jı̄rā´ abhutsmahi
7.081.03c yā´ váhasi purú spārhám . vananvati rátnam . ná dāśús.e máyah.
7.081.04a ´
uchántı̄ yā kr.n.ós.i mam. hánā mahi prakhyaı́ devi svàr dr.śé
7.081.04c tásyās te ratnabhā´ja ı̄mahe vayám . syā´ma mātúr ná sūnávah.
7.081.05a tác citrám. rā´dha ā´ bharós.o yád dı̄rghaśrúttamam
7.081.05c yát te divo duhitar martabhójanam . tád rāsva bhunájāmahai

7.081.06a śrávah. sūrı́bhyo amŕ. tam . vasutvanám . vā´jām asmábhyam . gómatah.
7.081.06c ´ ´
codayitr ı̄ maghónah. sūnŕ. tāvaty us.ā uchad ápa srı́dhah.
(598)
7.082.01a ı́ndrāvarun.ā yuvám adhvarā´ya no viśé jánāya máhi śárma yachatam
7.082.01c dı̄rgháprayajyum áti yó vanus.yáti vayám . jayema pŕ. tanāsu dūd.hyàh.
7.082.02a samrā´l anyáh. svarā´l anyá ucyate vām mahā´ntāv ı́ndrāvárun.ā mahā´vasū
¯ ¯
7.082.02c vı́śve devā´sah. paramé vyòmani sám . vām ójo vr.s.an.ā sám bálam . dadhuh.
7.082.03a ánv apām ´ ´ ´ ´
. khāny atr.ntam ójasā sūryam airayatam . divı́ prabhúm
7.082.03c ı́ndrāvarun.ā máde asya māyı́nó ’pinvatam apı́tah. pı́nvatam . dhı́yah.
7.082.04a ´
yuvām ı́d yutsú pŕ. tanāsu váhnayo yuvām ´ . ks.émasya prasavé mitájñavah.
7.082.04c ı̄śānā´ vásva ubháyasya kāráva ı́ndrāvarun.ā suhávā havāmahe
7.082.05a ı́ndrāvarun.ā yád imā´ni cakráthur vı́śvā jātā´ni bhúvanasya majmánā
7.082.05c ks.émen.a mitró várun.am . duvasyáti marúdbhir ugráh. śúbham anyá ı̄yate
7.082.06a mahé śulkā´ya várun.asya nú tvis.á ójo mimāte dhruvám asya yát svám
7.082.06c ájāmim anyáh. śnatháyantam ā´tirad dabhrébhir anyáh. prá vr.n.oti bhū ´yasah.
7.082.07a ná tám ám . ho ná duritā´ni mártyam ı́ndrāvarun.ā ná tápah. kútaś caná
7.082.07c yásya devā gáchatho vı̄thó adhvarám . ná tám mártasya naśate párihvr.tih.
7.082.08a ´ ´ ´
arvāṅ narā daı́vyenāvasā gatam . śr.n.utám. hávam . yádi me jújos.athah.
7.082.08c yuvór hı́ sakhyám utá vā yád ā´pyam mārd.ı̄kám indrāvarun.ā nı́ yachatam
7.082.09a asmā´kam indrāvarun.ā bháre-bhare puroyodhā´ bhavatam . kr.s.t.yojasā
7.082.09c yád vām . hávanta ubháye ádha spr . dhı́ náras tokásya tánayasya sātı́s.u
7.082.10a asmé ı́ndro várun.o mitró aryamā´ dyumnám . yachantu máhi śárma sapráthah.
7.082.10c avadhrám . jyótir áditer r.tāvŕ. dho devásya ślókam . savitúr manāmahe
(599)
7.083.01a yuvā´m. narā páśyamānāsa ā´pyam prācā´ gavyántah. pr.thupárśavo yayuh.
7.083.01c dāsā ca vr.trā´ hatám ā´ryān.i ca sudā´sam indrāvarun.ā´vasāvatam
´
7.083.02a yátrā nárah. samáyante kr.tádhvajo yásminn ājā´ bhávati kı́m . caná priyám

298
7.083.02c yátrā bháyante bhúvanā svardŕ. śas tátrā na indrāvarun.ā´dhi vocatam
7.083.03a sám bhū ´myā ántā dhvasirā´ adr.ks.aténdrāvarun.ā divı́ ghós.a ā´ruhat
7.083.03c ásthur jánānām úpa mā´m árātayo ’rvā´g ávasā havanaśrutā´ gatam
7.083.04a ı́ndrāvarun.ā vadhánābhir apratı́ bhedám . vanvántā prá sudā´sam āvatam
7.083.04c bráhmān.y es.ām . śr.n.utam. hávı̄mani satyā´ tŕ. tsūnām abhavat puróhitih.
7.083.05a ı́ndrāvarun.āv abhy ā tapanti māghā´ny aryó vanús.ām árātayah.
´
7.083.05c yuvám . hı́ vásva ubháyasya rā´jathó ’dha smā no ’vatam pā´rye divı́
7.083.06a yuvā´m . havanta ubháyāsa ājı́s.v ı́ndram . ca vásvo várun.am . ca sātáye
7.083.06c ´ ´
yátra rājabhir daśábhir nı́bādhitam prá sudāsam āvatam ´ . tŕ. tsubhih. sahá
7.083.07a dáśa rā´jānah. sámitā áyajyavah. sudā´sam indrāvarun.ā ná yuyudhuh.
7.083.07c satyā´ nr.n.ā´m admasádām úpastutir devā´ es.ām abhavan deváhūtis.u
7.083.08a dāśarājñé páriyattāya viśvátah. sudā´sa indrāvarun.āv aśiks.atam
7.083.08c śvityáñco yátra námasā kapardı́no dhiyā´ dh´ı̄vanto ásapanta tŕ. tsavah.
7.083.09a vr.trā´n.y anyáh. samithés.u jı́ghnate vratā´ny anyó abhı́ raks.ate sádā
7.083.09c hávāmahe vām . vr.s.an.ā suvr.ktı́bhir asmé indrāvarun.ā śárma yachatam
7.083.10a asmé ı́ndro várun.o mitró aryamā´ dyumnám . yachantu máhi śárma sapráthah.
7.083.10c avadhrám . jyótir áditer r
. tāvŕ
. dho devásya ślókam. savitúr manāmahe
(600)
7.084.01a ā´ vām
. rājānāv adhvaré vavr.tyām . havyébhir indrāvarun.ā námobhih.
7.084.01c prá vām. ghr . t´
ā cı̄ bāhvór dádhānā pári tmánā vı́s.urūpā jigāti
7.084.02a yuvó rās.t.rám br.hád invati dyaúr yaú setŕ. bhir arajjúbhih. sinı̄tháh.
7.084.02c pári no hélo várun.asya vr.jyā urúm . na ı́ndrah. kr.n.avad ulokám
¯ ´
7.084.03a kr.tám. no yajñám . vidáthes. u cā rum. kr.tám bráhmān.i sūrı́s.u praśastā´
7.084.03c úpo rayı́r devájūto na etu prá n.a spārhā´bhir ūtı́bhis tiretam
7.084.04a asmé indrāvarun.ā viśvávāram . rayı́m . dhattam . vásumantam puruks.úm
7.084.04c prá yá ādityó ánr.tā minā´ty ámitā śū ´ro dayate vásūni
7.084.05a iyám ı́ndram . várun.am as.t.a me g ı̄ h. prā´vat toké tánaye tū
´ ´tujānā
7.084.05c surátnāso devávı̄tim . gamema yūyám pāta svastı́bhih. sádā nah.
(601)
7.085.01a punı̄s.é vām araks.ásam manı̄s.ā´m . sómam ı́ndrāya várun.āya júhvat
7.085.01c ghr.tápratı̄kām us.ásam . ná dev´ı̄m. tā´ no yā´mann urus.yatām abh´ı̄ke
7.085.02a ´ ´
spárdhante vā u devahūye átra yés.u dhvajés.u didyávah. pátanti

7.085.02c yuvám . tā´m indrāvarun.āv amı́trān hatám párācah. śárvā vı́s.ūcah.
7.085.03a ā´paś cid dhı́ sváyaśasah. sádassu dev´ı̄r ı́ndram . várun.am. devátā dhúh.
7.085.03c kr.s.t.´ı̄r anyó dhāráyati práviktā vr.trā´n.y anyó aprat´ı̄ni hanti
7.085.04a sá sukrátur r.tacı́d astu hótā yá āditya śávasā vām . námasvān
7.085.04c āvavártad ávase vām ´
. havı́s.mān ásad ı́t sá suvitāya práyasvān
7.085.05a iyám ı́ndram . várun . am as.t.a me g´ı̄h. prā´vat toké tánaye tū
´tujānā
7.085.05c surátnāso devávı̄tim . gamema yūyám pāta svastı́bhih. sádā nah.
(602)
7.086.01a dh´ı̄rā tv àsya mahinā´ janū
´m . s.i vı́ yás tastámbha ródası̄ cid urv´ı̄

299
7.086.01c prá nā´kam r.s.vám . nunude br.hántam . dvitā´ náks.atram papráthac ca bhū ´ma
7.086.02a utá sváyā tanvā` sám . vade tát kadā´ nv àntár várun.e bhuvāni
7.086.02c kı́m me havyám áhr.n.āno jus.eta kadā´ mr.lı̄kám sumánā abhı́ khyam
´ ¯ .
7.086.03a pr.ché tád éno varun.a didŕ. ks.ūpo emi cikitús.o vipŕ. cham
7.086.03c samānám ı́n me kaváyaś cid āhur ayám . ha túbhyam . várun.o hr.n.ı̄te
7.086.04a ´
kı́m āga āsa varun.a jyés.t.ham ´
. yát stotāram . jı́ghām. sasi sákhāyam
7.086.04c prá tán me voco dūlabha svadhāvó ’va tvānenā´ námasā turá iyām
¯
7.086.05a áva drugdhā´ni pı́tryā sr.jā nó ’va yā´ vayám . cakr.mā´ tanū ´bhih.
7.086.05c áva rājan paśutŕ. pam . ná tāyúm ´
. sr.jā vatsám ´
. ná dāmno vásis.t.ham
7.086.06a ná sá svó dáks.o varun.a dhrútih. sā´ súrā manyúr vibh´ı̄dako ácittih.
7.086.06c ásti jyā´yān kánı̄yasa upāré svápnaś canéd ánr.tasya prayotā´
7.086.07a áram . dāsó ná mı̄l¯hús.e karān.y ahám . devā´ya bhū ´rn.ayé ’nāgāh.
7.086.07c ácetayad acı́to devó aryó gŕ. tsam . rāyé kavı́taro junāti
7.086.08a ayám . sú túbhyam . varun.a svadhāvo hr.dı́ stóma úpaśritaś cid astu
7.086.08c śám
. nah ks
. . éme śám u yóge no astu yūyám pāta svastı́bhih. sádā nah.
(603)
7.087.01a rádat pathó várun.ah. sū ´ryāya prā´rn.ām. si samudrı́yā nad´ı̄nām
7.087.01c sárgo ná sr.s.t.ó árvatı̄r r.tāyáñ cakā´ra mah´ı̄r avánı̄r áhabhyah.
7.087.02a ātmā´ te vā´to rája ā´ navı̄not paśúr ná bhū ´rn.ir yávase sasavā´n
7.087.02c antár mah´ı̄ br.hat´ı̄ ródası̄mé vı́śvā te dhā´ma varun.a priyā´n.i
7.087.03a pári spáśo várun.asya smádis.t.ā ubhé paśyanti ródası̄ suméke
7.087.03c r.tā´vānah. kaváyo yajñádhı̄rāh. prácetaso yá is.áyanta mánma
7.087.04a uvā´ca me várun.o médhirāya trı́h. saptá nā´mā´ghnyā bibharti
7.087.04c vidvā´n padásya gúhyā ná vocad yugā´ya vı́pra úparāya śı́ks.an
7.087.05a tisró dyā´vo nı́hitā antár asmin tisró bhū ´mı̄r úparāh. s.ád.vidhānāh.
7.087.05c gŕ. tso rā´jā várun.aś cakra etám . divı́ preṅkhám . hiran.yáyam . śubhé kám
7.087.06a áva sı́ndhum . várun.o dyaúr iva sthād drapsó ná śvetó mr.gás túvis.mān
7.087.06c gambhı̄ráśam . so rájaso vimā´nah. supāráks.atrah. sató asyá rā´jā
7.087.07a yó mr.láyāti cakrús.e cid ā´go vayám . syāma várun.e ánāgāh.
¯
7.087.07c ánu vratā´ny áditer r.dhánto yūyám pāta svastı́bhih. sádā nah.
(604)
7.088.01a prá śundhyúvam . várun.āya prés.t.hām matı́m . vasis.t.ha mı̄l¯hús.e bharasva
7.088.01c yá ı̄m arvā´ñcam . kárate yájatram. sahásrāmagham . vŕ. s.an.am br.hántam
7.088.02a ádhā nv àsya sam . dŕ. śam ´
. jaganvān agnér ánı̄kam . várun.asya mam . si
7.088.02c svàr yád áśmann adhipā´ u ándho ’bhı́ mā vápur dr.śáye ninı̄yāt
7.088.03a ā´ yád ruhā´va várun.aś ca nā´vam prá yát samudrám ı̄ráyāva mádhyam
7.088.03c ádhi yád apā´m . snúbhiś cárāva prá preṅkhá ı̄ṅkhayāvahai śubhé kám
7.088.04a vásis.t.ham. ha várun.o nāvy ā´dhād ŕ. s.im
. cakāra svápā máhobhih.
7.088.04c stotā´ram . vı́prah. sudinatvé áhnām . yā´n nú dyā´vas tatánan yā´d us.ā´sah.
7.088.05a kvà tyāni nau sakhyā babhūvuh. sácāvahe yád avr.kám purā´ cit
´ ´
7.088.05c br.hántam mā´nam . varun.a svadhāvah. sahásradvāram . jagamā gr.hám . te

300
7.088.06a yá āpı́r nı́tyo varun.a priyáh. sán tvā´m ā´gām
. si kr.n.ávat sákhā te
7.088.06c mā´ ta énasvanto yaks.in bhujema yandhı́ s.mā vı́pra stuvaté várūtham
7.088.07a dhruvā´su tvāsú ks.itı́s.u ks.iyánto vy àsmát pā´śam. várun.o mumocat
7.088.07c ´
ávo vanvānā áditer upásthād yūyám pāta svastı́bhih. sádā nah.
(605)
7.089.01a mó s.ú varun.a mr.nmáyam . gr.hám . rājann ahám . gamam
7.089.01c mr.lā´ suks.atra mr.láya
¯ ¯
7.089.02a yád émi prasphuránn iva dŕ. tir ná dhmātó adrivah.
7.089.02c mr.lā´ suks.atra mr.láya
¯ ¯
7.089.03a krátvah. samaha dı̄nátā pratı̄pám . jagamā śuce
7.089.03c ´
mr.lā suks.atra mr.láya
¯ ¯
7.089.04a apā´m mádhye tasthivā´m . sam. tŕ. s.n.āvidaj jaritā´ram
7.089.04c mr.lā´ suks.atra mr.láya
¯ ¯
7.089.05a yát kı́m . cedám . varun.a daı́vye jáne ’bhidrohám manus.yā`ś cárāmasi
7.089.05c ácittı̄ yát táva dhármā yuyopimá mā´ nas tásmād énaso deva rı̄ris.ah.
(606)
7.090.01a prá vı̄rayā´ śúcayo dadrire vām adhvaryúbhir mádhumantah. sutā´sah.
7.090.01c váha vāyo niyúto yāhy áchā pı́bā sutásyā´ndhaso mádāya
7.090.02a ı̄śānā´ya práhutim. yás ta ā´nat. chúcim . sómam . śucipās túbhyam . vāyo
7.090.02c kr.n.ós.i tám mártyes.u praśastám . jātó-jāto jāyate vājy àsya
7.090.03a rāyé nú yám . jajñátū ródası̄mé rāyé dev´ı̄ dhis.án.ā dhāti devám
7.090.03c ádha vāyúm . niyútah. saścata svā´ utá śvetám . vásudhitim . nireké
7.090.04a uchánn us.ásah. sudı́nā ariprā´ urú jyótir vividur d´ı̄dhyānāh.
7.090.04c gávyam . cid ūrvám uśı́jo vı́ vavrus tés.ām ánu pradı́vah. sasrur ā´pah.
7.090.05a té satyéna mánasā d´ı̄dhyānāh. svéna yuktā´sah. krátunā vahanti
7.090.05c ı́ndravāyū vı̄ravā´ham . rátham . vām ı̄śānáyor abhı́ pŕ. ks.ah. sacante
7.090.06a ´
ı̄śānāso yé dádhate svàr n.o góbhir áśvebhir vásubhir hı́ran.yaih.
7.090.06c ı́ndravāyū sūráyo vı́śvam ā´yur árvadbhir vı̄raı́h. pŕ. tanāsu sahyuh.
7.090.07a árvanto ná śrávaso bhı́ks.amān.ā indravāyū ´ sus.t.utı́bhir vásis.t.hāh.
7.090.07c vājayántah. sv ávase huvema yūyám pāta svastı́bhih. sádā nah.
(607)
7.091.01a kuvı́d aṅgá námasā yé vr.dhā´sah. purā´ devā´ anavadyā´sa ā´san
7.091.01c té vāyáve mánave bādhitā´yā´vāsayann us.ásam ´ryen.a
. sū
7.091.02a uśántā dūtā ná dábhāya gopā māsáś ca pātháh. śarádaś ca pūrv´ı̄h.
´ ´
7.091.02c ı́ndravāyū sus.t.utı́r vām iyānā´ mārd.ı̄kám ı̄t.t.e suvitám
. ca návyam

7.091.03a p´ı̄voannām rayivŕ. dhah. sumedhā´h. śvetáh. sis.akti niyútām abhiśr´ı̄h.
7.091.03c té vāyáve sámanaso vı́ tasthur vı́śvén nárah. svapatyā´ni cakruh.
7.091.04a yā´vat táras tanvò yā´vad ójo yā´van náraś cáks.asā d´ı̄dhyānāh.
7.091.04c śúcim. sómam . śucipā pātam asmé ı́ndravāyū sádatam barhı́r édám
7.091.05a ´
niyuvānā niyúta spārhávı̄rā ı́ndravāyū sarátham . yātam arvā´k
7.091.05c idám . hı́ vām prábhr.tam mádhvo ágram ádha prı̄n.ānā´ vı́ mumuktam asmé

301
7.091.06a yā´ vām . niyúto yā´h. sahásram ı́ndravāyū viśvávārāh. sácante
. śatám
7.091.06c ā´bhir yātam. suvidátrābhir arvā´k pātám
. narā prátibhr.tasya mádhvah.
7.091.07a ´ sus.t.utı́bhir vásis.t.hāh.
árvanto ná śrávaso bhı́ks.amān.ā indravāyū
7.091.07c vājayántah. sv ávase huvema yūyám pāta svastı́bhih. sádā nah.
(608)
7.092.01a ā´ vāyo bhūs.a śucipā úpa nah. sahásram . te niyúto viśvavāra
7.092.01c úpo te ándho mádyam ayāmi yásya deva dadhis.é pūrvapéyam
7.092.02a prá sótā jı̄ró adhvarés.v asthāt sómam ı́ndrāya vāyáve pı́badhyai
7.092.02c prá yád vām mádhvo agriyám bháranty adhvaryávo devayántah. śácı̄bhih.
7.092.03a prá yā´bhir yā´si dāśvā´m
. sam áchā niyúdbhir vāyav is.t.áye duron.é
7.092.03c nı́ no rayı́m . subhójasam . yuvasva nı́ vı̄rám
. gávyam áśvyam . ca rā´dhah.
7.092.04a yé vāyáva indramā´danāsa ā´devāso nitóśanāso aryáh.
7.092.04c ghnánto vr.trā´n.i sūrı́bhih. s.yāma sāsahvā´m. so yudhā´ nŕ. bhir amı́trān
7.092.05a ´ā no niyúdbhih. śatı́nı̄bhir adhvarám . sahasrı́n.ı̄bhir úpa yāhi yajñám
7.092.05c vā´yo asmı́n sávane mādayasva yūyám pāta svastı́bhih. sádā nah.
(609)
7.093.01a śúcim. nú stómam . návajātam adyéndrāgnı̄ vr.trahan.ā jus.éthām
7.093.01c ubhā´ hı́ vām . suhávā jóhavı̄mi tā´ vā´jam . sadyá uśaté dhés.t.hā
7.093.02a ´ ´
tā sānas ı̄ śavasānā hı́ bhūtám . sākam . vŕ. dhā śávasā śūśuvā´m . sā
7.093.02c ks.áyantau rāyó yávasasya bhū ´reh. pr.ṅktám . v ´
ā jasya sthávirasya ghŕ. s.veh.
7.093.03a úpo ha yád vidátham . vājı́no gúr dhı̄bhı́r vı́prāh. prámatim ichámānāh.
7.093.03c ´
árvanto ná kās.t.hām . náks.amān.ā indrāgn´ı̄ jóhuvato náras té
7.093.04a gı̄rbhı́r vı́prah. prámatim ichámāna ´ı̄t.t.e rayı́m . yaśásam pūrvabhā´jam
7.093.04c ı́ndrāgnı̄ vr.trahan.ā suvajrā prá no návyebhis tiratam . des.n.aı́h.
7.093.05a sám . yán mah ´ı̄ mithat ´
ı̄ spárdhamāne tanūrúcā ś ´
ū rasātā yátaite
7.093.05c ádevayum . vidáthe devayúbhih. satrā´ hatam . somasútā jánena
7.093.06a imām u s.ú sómasutim úpa na éndrāgnı̄ saumanasā´ya yātam
´
7.093.06c nū´ cid dhı́ parimamnā´the asmā´n ā´ vām . śáśvadbhir vavr.tı̄ya vā´jaih.
7.093.07a ´
só agna enā námasā sámiddhó ’chā mitrám . várun.am ı́ndram . voceh.
7.093.07c yát sı̄m ā´gaś cakr.mā´ tát sú mr.la tád aryamā´ditih. śiśrathantu
¯
7.093.08a etā´ agna āśus.ān.ā´sa is.t.´ı̄r yuvóh. sácābhy àśyāma vā´jān
7.093.08c méndro no vı́s.n.ur marútah. pári khyan yūyám pāta svastı́bhih. sádā nah.
(610)
7.094.01a iyám . vām asyá mánmana ı́ndrāgnı̄ pūrvyástutih.
7.094.01c abhrā´d vr.s.t.ı́r ivājani
7.094.02a śr.n.utám. jaritúr hávam ı́ndrāgnı̄ vánatam
. gı́rah.
7.094.02c ´
ı̄śānā pipyatam . dhı́yah.
7.094.03a mā´ pāpatvā´ya no naréndrāgnı̄ mā´bhı́śastaye
7.094.03c mā´ no rı̄radhatam . nidé
7.094.04a ´
ı́ndre agnā námo br.hát suvr.ktı́m érayāmahe
7.094.04c dhiyā´ dhénā avasyávah.

302
7.094.05a tā´ hı́ śáśvanta ´ı̄lata itthā´ vı́prāsa ūtáye
¯
7.094.05c sabā´dho vā´jasātaye
7.094.06a tā´ vām . gı̄rbhı́r vipanyávah. práyasvanto havāmahe
7.094.06c medhásātā sanis.yávah.
7.094.07a ı́ndrāgnı̄ ávasā´ gatam asmábhyam . cars.an.ı̄sahā
7.094.07c ´
mā no duh.śám . sa ı̄śata
7.094.08a mā´ kásya no árarus.o dhūrtı́h. prán.aṅ mártyasya
7.094.08c ı́ndrāgnı̄ śárma yachatam
7.094.09a gómad dhı́ran.yavad vásu yád vām áśvāvad ´ı̄mahe
7.094.09c ı́ndrāgnı̄ tád vanemahi
7.094.10a yát sóma ā´ suté nára indrāgn´ı̄ ájohavuh.
7.094.10c sáptı̄vantā saparyávah.
7.094.11a ukthébhir vr.trahántamā yā´ mandānā´ cid ā´ girā´
7.094.11c āṅgūs.aı́r āvı́vāsatah.
7.094.12a tā´v ı́d duh.śám . sam mártyam . dúrvidvām . sam . raks.asvı́nam
7.094.12c ābhogám . hánmanā hatam udadhı́m . hánmanā hatam
(611)
7.095.01a prá ks.ódasā dhā´yasā sasra es.ā´ sárasvatı̄ dharún.am ā´yası̄ pū ´h.
7.095.01c prabābadhānā rathyèva yāti vı́śvā apó mahinā sı́ndhur anyā´h.
´ ´
7.095.02a ékācetat sárasvatı̄ nad´ı̄nām . śúcir yat´ı̄ girı́bhya ā´ samudrā´t
7.095.02c rāyáś cétantı̄ bhúvanasya bhū ´rer ghr.tám páyo duduhe nā´hus.āya
7.095.03a sá vāvr.dhe náryo yós.an.āsu vŕ. s.ā śı́śur vr.s.abhó yajñı́yāsu
7.095.03c sá vājı́nam maghávadbhyo dadhāti vı́ sātáye tanvàm māmr.jı̄ta
7.095.04a utá syā´ nah. sárasvatı̄ jus.ān.ópa śravat subhágā yajn.é asmı́n
7.095.04c mitájñubhir namasyaı̀r iyānā´ rāyā´ yujā´ cid úttarā sákhibhyah.
7.095.05a imā´ júhvānā yus.mád ā´ námobhih. práti stómam . sarasvati jus.asva
7.095.05c táva śárman priyátame dádhānā úpa stheyāma śaran.ám . ná vr.ks.ám
7.095.06a ayám u te sarasvati vásis.t.ho dvā´rāv r.tásya subhage vy ā`vah.
7.095.06c várdha śubhre stuvaté rāsi vā´jān yūyám pāta svastı́bhih. sádā nah.
(612)
7.096.01a br.hád u gāyis.e váco ’suryā` nad´ı̄nām
7.096.01c sárasvatı̄m ı́n mahayā suvr.ktı́bhi stómair vasis.t.ha ródası̄
7.096.02a ubhé yát te mahinā´ śubhre ándhası̄ adhiks.iyánti pūrávah.
7.096.02c sā´ no bodhy avitr´ı̄ marútsakhā códa rā´dho maghónām
7.096.03a bhadrám ı́d bhadrā´ kr.n.avat sárasvaty ákavārı̄ cetati vājı́nı̄vatı̄
7.096.03c gr.n.ānā´ jamadagnivát stuvānā´ ca vasis.t.havát
7.096.04a janı̄yánto nv ágravah. putrı̄yántah. sudā´navah.
7.096.04c sárasvantam . havāmahe
7.096.05a yé te sarasva ūrmáyo mádhumanto ghr.taścútah.
7.096.05c tébhir no ’vitā´ bhava
7.096.06a pı̄pivā´m . sam
. sárasvata stánam. yó viśvádarśatah.

303
7.096.06c bhaks.ı̄máhi prajā´m ı́s.am
(613)
7.097.01a yajñé divó nr.s.ádane pr.thivyā´ náro yátra devayávo mádanti
7.097.01c ı́ndrāya yátra sávanāni sunvé gáman mádāya prathamám . váyaś ca
7.097.02a ā´ daı́vyā vr.n.ı̄mahé ’vām . si bŕ
. haspátir no maha ´
ā sakhāyah .
7.097.02c yáthā bhávema mı̄lhús.e ánāgā yó no dātā´ parāvátah. pitéva
¯
7.097.03a tám u jyés.t.ham . námasā havı́rbhih. suśévam bráhman.as pátim . gr.n.ı̄s.e
7.097.03c ı́ndram . ślóko máhi daı́vyah. sis.aktu yó bráhman.o devákr.tasya rā´jā
7.097.04a ´
sá ā no yónim . sadatu prés.t.ho bŕ. haspátir viśvávāro yó ásti
7.097.04c kā´mo rāyáh. suv´ı̄ryasya tám . dāt párs.an no áti saścáto áris.t.ān
7.097.05a tám ā no arkám amŕ. tāya jús.t.am imé dhāsur amŕ. tāsah. purājā´h.
´
7.097.05c śúcikrandam . yajatám pastyā`nām bŕ. haspátim anarvā´n.am . huvema
7.097.06a tám . śagmā´so arus.ā´so áśvā bŕ. haspátim . sahavā´ho vahanti
7.097.06c ´
sáhaś cid yásya n ı̄ lavat sadhástham . nábho ná rūpám arus.ám . vásānāh.
7.097.07a sá hı́ śúcih. śatápatrah. sá śundhyúr hı́ran.yavāśı̄r is.iráh. svars.ā´h.
7.097.07c bŕ. haspátih. sá svāveśá r.s.váh. purū´ sákhibhya āsutı́m. káris.t.hah.
7.097.08a dev´ı̄ devásya ródası̄ jánitrı̄ bŕ. haspátim . vāvr
. dhatur mahitvā´
7.097.08c daks.ā´yyāya daks.atā sakhāyah. kárad bráhman.e sutárā sugādhā´
7.097.09a iyám . vām brahman.as pate suvr.ktı́r bráhméndrāya vajrı́n.e akāri
7.097.09c avis.t.ám. dhı́yo jigr.tám púram . dhı̄r jajastám aryó vanús.ām árātı̄h.
7.097.10a bŕ. haspate yuvám ı́ndraś ca vásvo divyásyeśāthe utá pā´rthivasya
7.097.10c dhattám . rayı́m . stuvaté kı̄ráye cid yūyám pāta svastı́bhih. sádā nah.
(614)
7.098.01a ádhvaryavo ’run.ám . dugdhám am . juhótana vr.s.abhā´ya ks.itı̄nā´m
. śúm

7.098.01c gaurā´d védı̄yām avapā´nam ı́ndro viśvā´héd yāti sutásomam ichán
7.098.02a yád dadhis.é pradı́vi cā´rv ánnam . divé-dive pı̄tı́m ı́d asya vaks.i
7.098.02c utá hr.dótá mánasā jus.ān.á uśánn indra prásthitān pāhi sómān
7.098.03a jajñānáh. sómam . sáhase papātha prá te mātā´ mahimā´nam uvāca
7.098.03c éndra paprāthorv àntáriks.am . yudhā´ devébhyo várivaś cakartha
7.098.04a yád yodháyā maható mányamānān sā´ks.āma tā´n bāhúbhih. śā´śadānān
7.098.04c yád vā nŕ. bhir vŕ. ta indrābhiyúdhyās tám . tváyājı́m
. sauśravasám . jayema
7.098.05a préndrasya vocam prathamā kr.tāni prá nūtanā maghávā yā cakā´ra
´ ´ ´ ´
7.098.05c yadéd ádevı̄r ásahis.t.a māyā´ áthābhavat kévalah. sómo asya
7.098.06a távedám . vı́śvam abhı́tah. paśavyàm ´ryasya
. yát páśyasi cáks.asā sū
7.098.06c gávām asi gópatir éka indra bhaks.ı̄máhi te práyatasya vásvah.
7.098.07a bŕ. haspate yuvám ı́ndraś ca vásvo divyásyeśāthe utá pā´rthivasya
7.098.07c dhattám . rayı́m . stuvaté kı̄ráye cid yūyám pāta svastı́bhih. sádā nah.
(615)
7.099.01a paró mā´trayā tanvā` vr.dhāna ná te mahitvám ánv aśnuvanti
7.099.01c ubhé te vidma rájası̄ pr.thivyā´ vı́s.n.o deva tvám paramásya vitse
7.099.02a ná te vis.n.o jā´yamāno ná jātó déva mahimnáh. páram ántam āpa

304
7.099.02c úd astabhnā nā´kam r.s.vám br.hántam . dādhártha prā´cı̄m . kakúbham pr.thivyā´h.
7.099.03a ı́rāvatı̄ dhenumátı̄ hı́ bhūtám . sūyavası́nı̄ mánus.e daśasyā´
7.099.03c vy àstabhnā ródası̄ vis.n.av eté dādhártha pr.thiv´ı̄m abhı́to mayū ´khaih.
7.099.04a urúm ´
. yajñāya cakrathur ulokám ´ ´
. janáyantā sūryam us.āsam agnı́m
7.099.04c dā´sasya cid vr.s.aśiprásya māyā´ jaghnáthur narā pr.tanā´jyes.u
7.099.05a ı́ndrāvis.n.ū dr.m. hitā´h. śámbarasya náva púro navatı́m . ca śnathis.t.am
7.099.05c śatám . varcı́nah. sahásram . ca sākám. hathó apraty ásurasya vı̄rā´n
7.099.06a iyám manı̄s.ā´ br.hat´ı̄ br.hántorukramā´ tavásā vardháyantı̄
7.099.06c raré vām . stómam . vidáthes.u vis.n.o pı́nvatam ı́s.o vr.jánes.v indra
7.099.07a vás.at. te vis.n.av āsá ā´ kr.n.omi tán me jus.asva śipivis.t.a havyám
7.099.07c várdhantu tvā sus.t.utáyo gı́ro me yūyám pāta svastı́bhih. sádā nah.
(616)
7.100.01a nū´ márto dayate sanis.yán yó vı́s.n.ava urugāyā´ya dā´śat
7.100.01c prá yáh. satrā´cā mánasā yájāta etā´vantam . náryam āvı́vāsāt
7.100.02a tvám vis
. .. n o sumatı́m . viśvájanyām áprayutām evayāvo matı́m . dāh.
´
7.100.02c párco yáthā nah. suvitásya bhūrer áśvāvatah. puruścandrásya rāyáh.
7.100.03a trı́r deváh. pr.thiv´ı̄m es.á etā´m . vı́ cakrame śatárcasam mahitvā´
7.100.03c prá vı́s.n.ur astu tavásas távı̄yān tves.ám . hy àsya sthávirasya nā´ma
´
7.100.04a vı́ cakrame pr.thiv ı̄ m es.á etām ´ . ks.étrāya vı́s.n.ur mánus.e daśasyán
7.100.04c dhruvā´so asya kı̄ráyo jánāsa uruks.itı́m . sujánimā cakāra
7.100.05a prá tát te adyá śipivis.t.a nā´māryáh. śam . sāmi vayúnāni vidvā´n
7.100.05c tám . tvā gr.n.āmi tavásam átavyān ks.áyantam asyá rájasah. parāké
7.100.06a kı́m ı́t te vis.n.o paricáks.yam bhūt prá yád vavaks.é śipivis.t.ó asmi
7.100.06c mā´ várpo asmád ápa gūha etád yád anyárūpah. samithé babhū ´tha
7.100.07a vás.at. te vis.n.av āsá ā´ kr.n.omi tán me jus.asva śipivis.t.a havyám
7.100.07c várdhantu tvā sus.t.utáyo gı́ro me yūyám pāta svastı́bhih. sádā nah.
(617)
7.101.01a tisró vā´cah. prá vada jyótiragrā yā´ etád duhré madhudoghám ū ´dhah.
7.101.01c sá vatsám . kr.n.ván gárbham ós.adhı̄nām . sadyó jātó vr.s.abhó roravı̄ti
7.101.02a yó várdhana ós.adhı̄nām . yó ap ´
ā m
. yó vı́ śvasya jágato devá ´ı̄śe
7.101.02c sá tridhā´tu śaran.ám . śárma yam . sat trivártu jyótih. svabhis.t.y àsmé
´ ´
7.101.03a star ı̄ r u tvad bhávati sūta u tvad yathāvaśám . tanvàm . cakra es.áh.
7.101.03c pitúh. páyah. práti gr.bhn.āti mātā´ téna pitā´ vardhate téna putráh.
7.101.04a yásmin vı́śvāni bhúvanāni tasthús tisró dyā´vas tredhā´ sasrúr ā´pah.
7.101.04c tráyah. kóśāsa upasécanāso mádhva ścotanty abhı́to virapśám
7.101.05a idám . vácah. parjányāya svarā´je hr.dó astv ántaram . táj jujos.at
´
7.101.05c mayobhúvo vr.s.t.áyah. santv asmé supippalā ós.adhı̄r devágopāh.
7.101.06a sá retodhā´ vr.s.abháh. śáśvatı̄nām . tásminn ātmā´ jágatas tasthús.aś ca
7.101.06c tán ma r.tám pātu śatáśāradāya yūyám pāta svastı́bhih. sádā nah.
(618)
7.102.01a parjányāya prá gāyata divás putrā´ya mı̄lhús.e
¯
305
7.102.01c sá no yávasam ichatu
7.102.02a yó gárbham ós.adhı̄nām . gávām
. kr.n.óty árvatām
7.102.02c parjányah. purus.´ı̄n.ām
7.102.03a tásmā ı́d āsyè havı́r juhótā mádhumattamam
7.102.03c ı́lām nah. sam. yátam. karat
¯ .
(619)
7.103.01a sam . vatsarám . śaśayānā´ brāhman.ā´ vratacārı́n.ah.
7.103.01c vā´cam parjányajinvitām prá man.d.ū ´kā avādis.uh.
7.103.02a ´ ´ ´
divyā āpo abhı́ yád enam āyan dŕ. tim . ná śús.kam. saras´ı̄ śáyānam
7.103.02c gávām áha ná māyúr vatsı́nı̄nām man.d.ū ´kānām . vagnúr átrā sám eti

7.103.03a yád ı̄m enām uśató abhy ávars.ı̄t tr.s.yāvatah. prāvŕ. s.y ā´gatāyām
´
7.103.03c akhkhalı̄kŕ. tyā pitáram . ná putró anyó anyám úpa vádantam eti
7.103.04a anyó anyám ánu gr.bhn.āty enor apā´m prasargé yád ámandis.ātām
7.103.04c man.d.ū´ko yád abhı́vr.s.t.ah. kánis.kan pŕ. śnih. sampr.ṅkté háritena vā´cam
7.103.05a yád es.ām anyó anyásya vā´cam . śāktásyeva vádati śı́ks.amān.ah.
7.103.05c sárvam . tád es.ām. samŕ. dheva párva yát suvā´co vádathanā´dhy apsú
7.103.06a gómāyur éko ajámāyur ékah. pŕ. śnir éko hárita éka es.ām
7.103.06c samānám . nā´ma bı́bhrato vı́rūpāh. purutrā´ vā´cam pipiśur vádantah.
7.103.07a brāhman.ā´so atirātré ná sóme sáro ná pūrn.ám abhı́to vádantah.
7.103.07c sam . vatsarásya tád áhah. pári s.t.ha yán man.d.ūkāh. prāvr.s.´ı̄n.am babhū ´va
7.103.08a brāhman.ā´sah. somı́no vā´cam akrata bráhma kr.n.vántah. parivatsar´ı̄n.am
7.103.08c adhvaryávo gharmı́n.ah. sis.vidānā´ āvı́r bhavanti gúhyā ná ké cit
7.103.09a deváhitim . jugupur dvādaśásya r.túm . náro ná prá minanty eté
7.103.09c sam ´ . taptā gharmā´ aśnuvate visargám
. vatsaré prāvŕ. s.y āgatāyām ´
7.103.10a gómāyur adād ajámāyur adāt pŕ. śnir adād dhárito no vásūni
7.103.10c gávām man.d.ū ´kā dádatah. śatā´ni sahasrasāvé prá tiranta ā´yuh.
(620)
7.104.01a ı́ndrāsomā tápatam . ráks.a ubjátam. ny àrpayatam . vr.s.an.ā tamovŕ. dhah.
7.104.01c párā śr.n.ı̄tam acı́to ny òs.atam. hatám. nudéthām . nı́ śiśı̄tam atrı́n.ah.
7.104.02a ı́ndrāsomā sám agháśam . sam abhy àghám
. tápur yayastu carúr agnivā´m∗ iva
7.104.02c brahmadvı́s.e kravyā´de ghorácaks.ase dvés.o dhattam anavāyám . kimı̄dı́ne
7.104.03a ı́ndrāsomā dus.kŕ. to vavré antár anārambhan.é támasi prá vidhyatam
7.104.03c yáthā nā´tah. púnar ékaś canódáyat tád vām astu sáhase manyumác chávah.
7.104.04a ı́ndrāsomā vartáyatam . divó vadhám. sám pr.thivyā´ agháśam . sāya tárhan.am
7.104.04c út taks.atam . svaryàm párvatebhyo yéna ráks
. o vāvr. dhānám . nijū´rvathah.
7.104.05a ı́ndrāsomā vartáyatam . divás páry agnitaptébhir yuvám áśmahanmabhih.
7.104.05c tápurvadhebhir ajárebhir atrı́n.o nı́ párśāne vidhyatam . yántu nisvarám
7.104.06a ı́ndrāsomā pári vām bhūtu viśváta iyám matı́h. kaks.yā´śveva vājı́nā
7.104.06c yā´m
. vām . hótrām parihinómi medháyemā´ bráhmān.i nr.pátı̄va jinvatam
7.104.07a práti smarethām . tujáyadbhir évair hatám . druhó raks.áso bhaṅgurā´vatah.
7.104.07c ı́ndrāsomā dus.kŕ. te mā´ sugám bhūd yó nah. kadā´ cid abhidā´sati druhā´

306
7.104.08a yó mā pā´kena mánasā cárantam abhicás.t.e ánr.tebhir vácobhih.
7.104.08c ā´pa iva kāśı́nā sám . gr.bhı̄tā ásann astv ā´sata indra vaktā´
7.104.09a yé pākaśam . sám
. viháranta évair yé vā bhadrám . dūs.áyanti svadhā´bhih.
7.104.09c ´ ´
áhaye vā tān pradádātu sóma ā vā dadhātu nı́rr.ter upásthe
7.104.10a yó no rásam . dı́psati pitvó agne yó áśvānām . yó gávām . yás tanū´nām
7.104.10c ripú stená steyakŕ. d dabhrám etu nı́ s.á hı̄yatām `
. tanvā tánā ca
7.104.11a paráh. só astu tanvā` tánā ca tisráh. pr.thiv´ı̄r adhó astu vı́śvāh.
7.104.11c práti śus.yatu yáśo asya devā yó no dı́vā dı́psati yáś ca náktam
7.104.12a suvijñānám . cikitús.e jánāya sác cā´sac ca vácası̄ paspr.dhāte
7.104.12c táyor yát satyám . yatarád ŕ. jı̄yas tád ı́t sómo ’vati hánty ā´sat
7.104.13a ´
ná vā u sómo vr.jinám . hinoti ná ks.atrı́yam mithuyā´ dhāráyantam
7.104.13c hánti ráks.o hánty ā´sad vádantam ubhā´v ı́ndrasya prásitau śayāte

7.104.14a yádi vāhám ánr.tadeva ā´sa mógham . vā devā´m apyūhé agne
7.104.14c kı́m asmábhyam . jātavedo hr.n.ı̄s.e droghavā´cas te nirr.thám . sacantām
7.104.15a adyā´ murı̄ya yádi yātudhā´no ásmi yádi vā´yus tatápa pū ´rus.asya
7.104.15c ádhā sá vı̄raı́r daśábhir vı́ yūyā yó mā mógham . yā´tudhānéty ā´ha
7.104.16a yó mā´yātum . yā´tudhānéty ā´ha yó vā raks.ā´h. śúcir asm´ı̄ty ā´ha
7.104.16c ı́ndras tám . hantu mahatā´ vadhéna vı́śvasya jantór adhamás padı̄s.t.a
7.104.17a prá yā jı́gāti khargáleva náktam ápa druhā´ tanvàm
´ . gū´hamānā
∗ ∗
7.104.17c vavrā´m anantā´m áva sā´ padı̄s.t.a grā´vān.o ghnantu raks.ása upabdaı́h.
7.104.18a vı́ tis.t.hadhvam maruto viks.v ı̀cháta gr.bhāyáta raks.ásah. sám pinas.t.ana
7.104.18c váyo yé bhūtv´ı̄ patáyanti naktábhir yé vā rı́po dadhiré devé adhvaré
7.104.19a prá vartaya divó áśmānam indra sómaśitam maghavan sám . śiśādhi
7.104.19c ´ ´
prāktād ápāktād adharād údaktād abhı́ jahi raks.ásah. párvatena
7.104.20a etá u tyé patayanti śváyātava ı́ndram . dipsanti dipsávó ’dābhyam
7.104.20c śı́śı̄te śakráh. pı́śunebhyo vadhám . nūnám . sr.jad aśánim . yātumádbhyah.
7.104.21a ı́ndro yātūnām abhavat parāśaró havirmáthı̄nām abhy ā`vı́vāsatām
´
7.104.21c abh´ı̄d u śakráh. paraśúr yáthā vánam pā´treva bhindán satá eti raks.ásah.
7.104.22a úlūkayātum . śuśulū´kayātum . jahı́ śváyātum utá kókayātum
7.104.22c suparn.áyātum utá gŕ. dhrayātum . dr.s.ádeva prá mr.n.a ráks.a indra
7.104.23a mā´ no ráks.o abhı́ nad. yātumā´vatām ápochatu mithunā´ yā´ kimı̄dı́nā
7.104.23c pr.thiv´ı̄ nah. pā´rthivāt pātv ám . haso ’ntáriks.am . divyā´t pātv asmā´n
7.104.24a ı́ndra jahı́ púmām . sam . yātudhā´nam utá strı́yam māyáyā śā´śadānām
7.104.24c vı́grı̄vāso mūradevā r.dantu mā´ té dr.śan sū
´ ´ryam uccárantam
7.104.25a práti caks.va vı́ caks.véndraś ca soma jāgr.tam
7.104.25c ráks.obhyo vadhám asyatam aśánim . yātumádbhyah.

8 RV08A
(621)

307
8.001.01a mā´ cid anyád vı́ śam . sata sákhāyo mā´ ris.an.yata
8.001.01c ı́ndram ı́t stotā vŕ. s.an.am . sácā suté múhur ukthā´ ca śam . sata
8.001.02a avakraks.ı́n.am . vr.s.abhám . yathājúram . gā´m. ná cars.an.ı̄sáham
8.001.02c vidvés.an.am . sam . vánanobhayam . karám mám . his.t.ham ubhayāvı́nam
8.001.03a yác cid dhı́ tvā jánā imé nā´nā hávanta ūtáye
8.001.03c asmā´kam bráhma idám indra bhūtu té ’hā vı́śvā ca várdhanam
8.001.04a vı́ tartūryante maghavan vipaścı́to aryó vı́po jánānām
8.001.04c úpa kramasva pururū ´pam ā´ bhara vā´jam . nédis.t.ham ūtáye
8.001.05a ´
mahé caná tvām adrivah. párā śulkāya deyām´
8.001.05c ná sahásrāya nā´yútāya vajrivo ná śatā´ya śatāmagha
8.001.06a vásyām∗ indrāsi me pitúr utá bhrā´tur ábhuñjatah.
8.001.06c mātā´ ca me chadayathah. samā´ vaso vasutvanā´ya rā´dhase
8.001.07a kvèyatha kvéd asi purutrā´ cid dhı́ te mánah.
8.001.07c álars.i yudhma khajakr.t puram . dara prá gāyatrā´ agāsis.uh.
8.001.08a prā´smai gāyatrám arcata vāvā´tur yáh. puram . daráh.
8.001.08c ´
yābhih. kān.vásyópa barhı́r āsádam . yāsad vajr´ı̄ bhinát púrah.
´
8.001.09a yé te sánti daśagvı́nah. śatı́no yé sahasrı́n.ah.
8.001.09c áśvāso yé te vŕ. s.an.o raghudrúvas tébhir nas tū ´yam ā´ gahi
8.001.10a ´ā tv àdyá sabardúghām . huvé gāyatrávepasam
8.001.10c ı́ndram . dhenúm . sudúghām ányām ı́s.am urúdhārām aram . kŕ. tam
8.001.11a yát tudát sū´ra étaśam . vaṅkū ´ vā´tasya parn.ı́nā
8.001.11c váhat kútsam ārjuneyám . śatákratuh. tsárad gandharvám ástr.tam
8.001.12a yá r.té cid abhiśrı́s.ah. purā´ jatrúbhya ātŕ. dah.
8.001.12c sám . dhātā sam. dhı́m maghávā purūvásur ı́s.kartā vı́hrutam púnah.
8.001.13a mā´ bhūma nı́s.t.yā ivéndra tvád áran.ā iva
8.001.13c vánāni ná prajahitā´ny adrivo durós.āso amanmahi
8.001.14a ámanmah´ı̄d anāśávo ’nugrā´saś ca vr.trahan
8.001.14c sakŕ. t sú te mahatā´ śūra rā´dhasā ánu stómam mudı̄mahi
8.001.15a yádi stómam máma śrávad asmā´kam ı́ndram ı́ndavah.
8.001.15c tiráh. pavı́tram . sasr.vā´m . sa āśávo mándantu tugryāvŕ. dhah.
8.001.16a ā´ tv àdyá sadhástutim . vāvā´tuh. sákhyur ā´ gahi
8.001.16c úpastutir maghónām prá tvāvatv ádhā te vaśmi sus.t.utı́m
8.001.17a sótā hı́ sómam ádribhir ém enam apsú dhāvata
8.001.17c gavyā´ vástreva vāsáyanta ı́n náro nı́r dhuks.an vaks.án.ābhyah.
8.001.18a ádha jmó ádha vā divó br.ható rocanā´d ádhi
8.001.18c ayā´ vardhasva tanvā` girā´ mámā´ jātā´ sukrato pr.n.a
8.001.19a ı́ndrāya sú madı́ntamam . sómam . sotā váren.yam
8.001.19c śakrá en.am pı̄payad vı́śvayā dhiyā´ hinvānám . ná vājayúm
8.001.20a mā´ tvā sómasya gáldayā sádā yā´cann ahám . girā´
8.001.20c ´
bhūrn.im mr.gám . ná sávanes.u cukrudham . ká ´ı̄śānam
. ná yācis.at
8.001.21a mádenes.itám mádam ugrám ugrén.a śávasā

308
8.001.21c vı́śves.ām . tarutā´ram madacyútam máde hı́ s.mā dádāti nah.
8.001.22a śévāre vā´ryā purú devó mártāya dāśús.e
8.001.22c sá sunvaté ca stuvaté ca rāsate viśvágūrto aris.t.utáh.
8.001.23a éndra yāhi mátsva citrén.a deva rā´dhasā
8.001.23c sáro ná prāsy udáram . sápı̄tibhir ā´ sómebhir urú sphirám
8.001.24a ´ā tvā sahásram ā´ śatám . yuktā´ ráthe hiran.yáye
8.001.24c brahmayújo háraya indra keśı́no váhantu sómapı̄taye
8.001.25a ā´ tvā ráthe hiran.yáye hárı̄ mayū ´raśepyā
8.001.25c ´
śitipr.s.t.hā vahatām mádhvo ándhaso viváks.an.asya pı̄táye
8.001.26a pı́bā tv àsyá girvan.ah. sutásya pūrvapā´ iva
8.001.26c páris.kr.tasya rası́na iyám āsutı́ś cā´rur mádāya patyate

8.001.27a yá éko ásti dam . sánā mahā´m ugró abhı́ vrataı́h.
8.001.27c gámat sá śipr´ı̄ ná sá yos.ad ā´ gamad dhávam . ná pári varjati
8.001.28a tvám púram . caris.n.vàm. vadhaı́h. śús.n.asya sám pin.ak
8.001.28c tvám bhā´ ánu caro ádha dvitā´ yád indra hávyo bhúvah.
8.001.29a máma tvā sū ´ra údite máma madhyám . dine diváh.
8.001.29c máma prapitvé apiśarvaré vasav ā´ stómāso avr.tsata
8.001.30a stuhı́ stuh´ı̄d eté ghā te mám . his.t.hāso maghónām
8.001.30c ninditāśvah. prapath ı̄ paramajyā´ maghásya medhyātithe
´ ´
8.001.31a ā´ yád áśvān vánanvatah. śraddháyāhám . ráthe ruhám
8.001.31c utá vāmásya vásunaś ciketati yó ásti yā´dvah. paśúh.
8.001.32a yá r.jrā´ máhyam māmahé sahá tvacā´ hiran.yáyā
8.001.32c es.á vı́śvāny abhy àstu saúbhagāsaṅgásya svanádrathah.
8.001.33a ádha plā´yogir áti dāsad anyā´n āsaṅgó agne daśábhih. sahásraih.
8.001.33c ádhoks.án.o dáśa máhyam . rúśanto nal¯ā´ iva sáraso nı́r atis.t.han
8.001.34a ánv asya sthūrám . dadr.śe purástād anasthá ūrúr avarámbamān.ah.
8.001.34c ´
śáśvatı̄ nāry abhicáks.yāha súbhadram arya bhójanam bibhars.i
(622)
8.002.01a idám . vaso sutám ándhah. pı́bā súpūrn.am udáram
8.002.01c ánābhayin rarimā´ te
8.002.02a nŕ. bhir dhūtáh. sutó áśnair ávyo vā´raih. páripūtah.
8.002.02c áśvo ná niktó nad´ı̄s.u
8.002.03a tám . te yávam. yáthā góbhih. svādúm akarma śrı̄n.ántah.
8.002.03c ı́ndra tvāsmı́n sadhamā´de
8.002.04a ı́ndra ı́t somapā´ éka ı́ndrah. sutapā´ viśvā´yuh.
8.002.04c antár devā´n mártyām . ś ca
8.002.05a ná yám . śukró ná dúrāśı̄r ná tr.prā´ uruvyácasam
8.002.05c apaspr.n.vaté suhā´rdam
8.002.06a góbhir yád ı̄m anyé asmán mr.gám . ná vrā´ mr.gáyante
8.002.06c abhitsáranti dhenúbhih.
8.002.07a tráya ı́ndrasya sómāh. sutā´sah. santu devásya

309
8.002.07c své ks.áye sutapā´vnah.
8.002.08a tráyah. kóśāsa ścotanti tisráś camvàh. súpūrn.āh.
8.002.08c samāné ádhi bhā´rman
8.002.09a śúcir asi purunis.t.hā´h. ks.ı̄raı́r madhyatá ā´śı̄rtah.
8.002.09c dadhnā´ mándis.t.hah. śū ´rasya
8.002.10a imé ta indra sómās tı̄vrā´ asmé sutā´sah.
8.002.10c śukrā´ āśı́ram . yācante

8.002.11a tā´m āśı́ram purolā´śam ı́ndremám . sómam . śrı̄n.ı̄hi
¯
8.002.11c revántam . hı́ tvā śr.n.ómi
8.002.12a hr.tsú pı̄tā´so yudhyante durmádāso ná súrāyām
8.002.12c ´dhar ná nagnā´ jarante

8.002.13a revā´m∗ ı́d reváta stotā´ syā´t tvā´vato maghónah.
8.002.13c préd u harivah. śrutásya
8.002.14a ukthám . caná śasyámānam ágor arı́r ā´ ciketa
8.002.14c ná gāyatrám . gı̄yámānam
8.002.15a mā na indra pı̄yatnáve mā´ śárdhate párā dāh.
´
8.002.15c śı́ks.ā śacı̄vah. śácı̄bhih.
8.002.16a vayám u tvā tadı́darthā ı́ndra tvāyántah. sákhāyah.
8.002.16c kán.vā ukthébhir jarante
8.002.17a ná ghem anyád ā´ papana vájrinn apáso návis.t.au
8.002.17c távéd u stómam . ciketa
8.002.18a ´
ichánti devāh. sunvántam . ná svápnāya spr.hayanti
8.002.18c yánti pramā´dam átandrāh.
8.002.19a ó s.ú prá yāhi vā´jebhir mā´ hr.n.ı̄thā abhy àsmā´n
8.002.19c mahā´m∗ iva yúvajānih.
8.002.20a mó s.v àdyá durhán.āvān sāyám . karad āré asmát
8.002.20c ´
aśrı̄rá iva jāmātā
8.002.21a vidmā´ hy àsya vı̄rásya bhūridā´varı̄m . sumatı́m
8.002.21c tris.ú jātásya mánām . si
8.002.22a ā´ tū
´ s.iñca kán.vamantam . ná ghā vidma śavasānā´t
8.002.22c yaśástaram . śatámūteh.
8.002.23a jyés.t.hena sotar ı́ndrāya sómam . vı̄rā´ya śakrā´ya
8.002.23c bhárā pı́ban náryāya
8.002.24a yó védis.t.ho avyathı́s.v áśvāvantam . jaritŕ. bhyah.
8.002.24c vā´jam . stotŕ . bhyo gómantam
8.002.25a pányam-panyam ı́t sotāra ā´ dhāvata mádyāya
8.002.25c sómam . vı̄rā´ya śū
´rāya
8.002.26a pā´tā vr.trahā´ sutám ā´ ghā gaman nā´ré asmát
8.002.26c nı́ yamate śatámūtih.
8.002.27a éhá hárı̄ brahmayújā śagmā´ vaks.atah. sákhāyam
8.002.27c gı̄rbhı́h. śrutám . gı́rvan.asam

310
8.002.28a svādávah. sómā ā´ yāhi śrı̄tā´h. sómā ā´ yāhi
8.002.28c śı́prinn ŕ. s.ı̄vah. śácı̄vo nā´yám áchā sadhamā´dam
8.002.29a stútaś ca yā´s tvā várdhanti mahé rā´dhase nr.mn.ā´ya
8.002.29c ı́ndra kārı́n.am . vr.dhántah.
8.002.30a gı́raś ca yā´s te girvāha ukthā´ ca túbhyam . tā´ni
8.002.30c ´
satrā dadhiré śávām . si
8.002.31a evéd es.á tuvikūrmı́r vā´jām∗ éko vájrahastah.
8.002.31c sanā´d ámr.kto dayate
8.002.32a hántā vr.trám . dáks.in.enéndrah. purū ´ puruhūtáh.
8.002.32c mahā´n mah´ı̄bhih. śácı̄bhih.
8.002.33a yásmin vı́śvāś cars.an.áya utá cyautnā´ jráyām . si ca
8.002.33c ánu ghén mand´ı̄ maghónah.
8.002.34a es.á etā´ni cakāréndro vı́śvā yó ’ti śr.n.vé
8.002.34c vājadā´vā maghónām
8.002.35a prábhartā rátham . gavyántam apākā´c cid yám ávati
8.002.35c inó vásu sá hı́ vólhā
¯ ´rah.
8.002.36a sánitā vı́pro árvadbhir hántā vr.trám . nŕ. bhih. śū
8.002.36c satyò ’vitā´ vidhántam
8.002.37a yájadhvainam priyamedhā ı́ndram . satrā´cā mánasā
8.002.37c yó bhū ´t sómaih. satyámadvā
8.002.38a gātháśravasam . sátpatim . śrávaskāmam purutmā´nam
8.002.38c kán.vāso gātá vājı́nam
8.002.39a yá r.té cid gā´s padébhyo dā´t sákhā nŕ. bhyah. śácı̄vān
8.002.39c yé asmin kā´mam áśriyan
8.002.40a itthā´ dh´ı̄vantam adrivah. kān.vám médhyātithim
8.002.40c mes.ó bhūtò ’bhı́ yánn áyah.
8.002.41a śı́ks.ā vibhindo asmai catvā´ry ayútā dádat
8.002.41c as.t.ā´ paráh. sahásrā
8.002.42a utá sú tyé payovŕ. dhā māk´ı̄ rán.asya naptyā`
8.002.42c janitvanā´ya māmahe
(623)
8.003.01a pı́bā sutásya rası́no mátsvā na indra gómatah.
8.003.01c āpı́r no bodhi sadhamā´dyo vr.dhè ’smā´m∗ avantu te dhı́yah.
8.003.02a bhūyā´ma te sumataú vājı́no vayám mā´ na star abhı́mātaye
8.003.02c asmā´ñ citrā´bhir avatād abhı́s.t.ibhir ā´ nah. sumnés.u yāmaya
8.003.03a imā´ u tvā purūvaso gı́ro vardhantu yā´ máma
8.003.03c pāvakávarn.āh. śúcayo vipaścı́to ’bhı́ stómair anūs.ata
8.003.04a ayám . sahásram ŕ. s.ibhih. sáhaskr.tah. samudrá iva paprathe
8.003.04c satyáh. só asya mahimā´ gr.n.e śávo yajñés.u viprarā´jye
8.003.05a ı́ndram ı́d devátātaya ı́ndram prayaty àdhvaré
8.003.05c ı́ndram . samı̄ké vanı́no havāmaha ı́ndram . dhánasya sātáye

311
8.003.06a ı́ndro mahnā´ ródası̄ paprathac cháva ı́ndrah. sū ´ryam arocayat
8.003.06c ı́ndre ha vı́śvā bhúvanāni yemira ı́ndre suvānā´sa ı́ndavah.
8.003.07a abhı́ tvā pūrvápı̄taya ı́ndra stómebhir āyávah.
8.003.07c samı̄cı̄nā´sa r.bhávah. sám asvaran rudrā´ gr.n.anta pū ´rvyam
8.003.08a asyéd ı́ndro vāvr.dhe vŕ. s.n.yam . śávo máde sutásya vı́s.n.avi
8.003.08c ´ ´
adyā tám asya mahimānam āyávó ’nu s.t.uvanti pūrváthā
8.003.09a tát tvā yāmi suv´ı̄ryam . tád bráhma pūrvácittaye
8.003.09c yénā yátibhyo bhŕ. gave dháne hité yéna práskan.vam ā´vitha
8.003.10a yénā samudrám ásr.jo mah´ı̄r apás tád indra vŕ. s.n.i te śávah.
8.003.10c sadyáh. só asya mahimā´ ná sam . náśe yám . ks.on.´ı̄r anucakradé
8.003.11a ´
śagdh ı̄ na indra yát tvā rayı́m . yāmi suv´ı̄ryam
´
8.003.11c śagdhı́ vā´jāya prathamám . sı́s.āsate śagdhı́ stómāya pūrvya
8.003.12a śagdh´ı̄ no asyá yád dha paurám ā´vitha dhı́ya indra sı́s.āsatah.
8.003.12c śagdhı́ yáthā rúśamam . śyā´vakam . kŕ. pam ı́ndra prā´vah. svàrn.aram
8.003.13a kán návyo atas´ı̄nām . turó gr.n.ı̄ta mártyah.
8.003.13c nah ı̄ nv àsya mahimā´nam indriyám
´ . svàr gr.n.ánta ānaśúh.
8.003.14a kád u stuvánta r.tayanta deváta ŕ. s.ih. kó vı́pra ohate
8.003.14c kadā´ hávam maghavann indra sunvatáh. kád u stuvatá ā´ gamah.
8.003.15a úd u tyé mádhumattamā gı́ra stómāsa ı̄rate
8.003.15c satrājı́to dhanasā´ áks.itotayo vājayánto ráthā iva
8.003.16a kán.vā iva bhŕ. gavah. sū´ryā iva vı́śvam ı́d dhı̄tám ānaśuh.
8.003.16c ı́ndram . stómebhir maháyanta āyávah. priyámedhāso asvaran
8.003.17a yuks.vā´ hı́ vr.trahantama hárı̄ indra parāvátah.
8.003.17c arvācı̄nó maghavan sómapı̄taya ugrá r.s.vébhir ā´ gahi
8.003.18a imé hı́ te kārávo vāvaśúr dhiyā´ vı́prāso medhásātaye
8.003.18c sá tvám . no maghavann indra girvan.o venó ná śr.n.udhı̄ hávam
8.003.19a nı́r indra br.hat´ı̄bhyo vr.trám . dhánubhyo asphurah.
8.003.19c nı́r árbudasya mŕ. gayasya māyı́no nı́h. párvatasya gā´ ājah.
8.003.20a nı́r agnáyo rurucur nı́r u sū ´ryo nı́h. sóma indriyó rásah.
8.003.20c nı́r antáriks.ād adhamo mahā´m áhim . kr.s.é tád indra paúm . syam
8.003.21a yám me dúr ı́ndro marútah. pā´kasthāmā kaúrayān.ah.
8.003.21c vı́śves.ām. tmánā śóbhis.t.ham úpeva divı́ dhā´vamānam
8.003.22a róhitam me pā´kasthāmā sudhúram . kaks.yaprā´m
8.003.22c ádād rāyó vibódhanam
8.003.23a yásmā anyé dáśa práti dhúram . váhanti váhnayah.
8.003.23c ástam . váyo ná túgryam
8.003.24a ´
ātmā pitús tanū ´r vā´sa ojodā´ abhyáñjanam
8.003.24c tur´ı̄yam ı́d róhitasya pā´kasthāmānam bhojám . dātā´ram abravam
(624)
8.004.01a yád indra prā´g ápāg údaṅ nyàg vā hūyáse nŕ. bhih.
8.004.01c ´ nŕ. s.ūto asy ā´navé ’si praśardha turváśe
sı́mā purū

312
8.004.02a yád vā rúme rúśame śyā´vake kŕ. pa ı́ndra mādáyase sácā
8.004.02c kán.vāsas tvā bráhmabhi stómavāhasa ı́ndrā´ yachanty ā´ gahi
8.004.03a yáthā gauró apā´ kr.tám . tŕ. s.yann éty ávérin.am
8.004.03c āpitvé nah. prapitvé tūyam ā´ gahi kán.ves.u sú sácā pı́ba
´
8.004.04a mándantu tvā maghavann indréndavo rādhodéyāya sunvaté
8.004.04c āmús.yā sómam apibaś camū ´ sutám . jyés.t.ham . tád dadhis.e sáhah.
8.004.05a prá cakre sáhasā sáho babháñja manyúm ójasā
8.004.05c vı́śve ta indra apr.tanāyávo yaho nı́ vr.ks.ā´ iva yemire
8.004.06a sahásren.eva sacate yavı̄yúdhā yás ta ā´nal úpastutim
¯
8.004.06c putrám prāvargám . kr.n.ute suv´ı̄rye dāśnóti námaktibhih.
8.004.07a mā´ bhema mā´ śramis.ma ugrásya sakhyé táva
8.004.07c mahát te vŕ. s.n.o abhicáks.yam . kr.tám páśyema turváśam . yádum
8.004.08a savyā´m ánu sphigyàm . vāvase vŕ. s.ā ná dānó asya ros.ati
8.004.08c mádhvā sámpr.ktāh. sāraghén.a dhenávas tū ´yam éhi drávā pı́ba

8.004.09a aśv´ı̄ rath´ı̄ surūpá ı́d gómām ı́d indra te sákhā
8.004.09c śvātrabhā´jā váyasā sacate sádā candró yāti sabhā´m úpa

8.004.10a ŕ. śyo ná tŕ. s.yann avapā´nam ā´ gahi pı́bā sómam . váśām ánu
8.004.10c niméghamāno maghavan divé-diva ójis.t.ham . dadhis.e sáhah.
8.004.11a ádhvaryo drāváyā tvám . sómam ı́ndrah. pipāsati
8.004.11c úpa nūnám . yuyuje . . an.ā hárı̄ ā´ ca jagāma vr.trahā´
vŕ s
8.004.12a svayám . cit sá manyate dā´śurir jáno yátrā sómasya tr.mpási
8.004.12c idám . te ánnam . yújyam . sámuks.itam . tásyéhi prá dravā pı́ba
8.004.13a rathes.t.hā´yādhvaryavah. sómam ı́ndrāya sotana
8.004.13c ádhi bradhnásyā´drayo vı́ caks.ate sunvánto dāśvàdhvaram
8.004.14a úpa bradhnám . vāvā´tā vŕ. s.an.ā hárı̄ ı́ndram apásu vaks.atah.
8.004.14c arvā´ñcam . tvā sáptayo ’dhvaraśrı́yo váhantu sávanéd úpa
8.004.15a prá pūs.án.am . vr.n.ı̄mahe yújyāya purūvásum
8.004.15c sá śakra śiks.a puruhūta no dhiyā´ túje rāyé vimocana
8.004.16a sám . nah. śiśı̄hi bhurı́jor iva ks.urám . rā´sva rāyó vimocana
8.004.16c tvé tán nah. suvédam usrı́yam vásu yám . tvám . hinós.i mártyam
8.004.17a vémi tvā pūs.ann r.ñjáse vémi stótava āghr.n.e
8.004.17c ná tásya vemy áran.am . hı́ tád vaso stus.é pajrā´ya sā´mne
8.004.18a párā gā´vo yávasam . kác cid āghr.n.e nı́tyam . rékn.o amartya
8.004.18c ´ ´
asmākam pūs.ann avitā śivó bhava mám . his.t.ho vā´jasātaye
8.004.19a sthūrám . rā´dhah. śatā´śvam . kuruṅgásya dı́vis.t.is.u
8.004.19c rā´jñas tves.ásya subhágasya rātı́s.u turváśes.v amanmahi
8.004.20a dhı̄bhı́h. sātā´ni kān.vásya vājı́nah. priyámedhair abhı́dyubhih.
8.004.20c s.as.t.ı́m . sahásrā´nu nı́rmajām aje nı́r yūthā´ni gávām ŕ. s.ih.
8.004.21a vr.ks.ā´ś cin me abhipitvé arāran.uh.
8.004.21c gā´m bhajanta mehánā´śvam bhajanta mehánā
(625)

313
8.005.01a dūrā´d ihéva yát saty àrun.ápsur áśiśvitat
8.005.01c vı́ bhānúm . viśvádhātanat
8.005.02a nr.vád dasrā manoyújā ráthena pr.thupā´jasā
8.005.02c sácethe aśvinos.ásam
8.005.03a yuvā´bhyām . vājinı̄vasū práti stómā adr.ks.ata
8.005.03c ´
vācam . dūtó yáthohis.e
8.005.04a purupriyā´ n.a ūtáye purumandrā´ purūvásū
8.005.04c stus.é kán.vāso aśvı́nā
8.005.05a mám . his.t.hā vājasā´tames.áyantā śubhás pátı̄
8.005.05c gántārā dāśús.o gr.hám
8.005.06a tā´ sudevā´ya dāśús.e sumedhā´m ávitārin.ı̄m
8.005.06c ghr.taı́r gávyūtim uks.atam
8.005.07a ā´ na stómam úpa dravát tū ´yam . śyenébhir āśúbhih.
8.005.07c yātám áśvebhir aśvinā
8.005.08a yébhis tisráh. parāváto divó vı́śvāni rocanā´
8.005.08c tr´ı̄m∗ r aktū ´n parid´ı̄yathah.
8.005.09a utá no gómatı̄r ı́s.a utá sāt´ı̄r aharvidā
8.005.09c vı́ patháh. sātáye sitam
8.005.10a ā´ no gómantam aśvinā suv´ı̄ram . surátham . rayı́m
8.005.10c volhám áśvāvatı̄r ı́s.ah.
¯
8.005.11a vāvr.dhānā´ śubhas patı̄ dasrā hı́ran.yavartanı̄
8.005.11c pı́batam . somyám mádhu
8.005.12a asmábhyam . vājinı̄vasū maghávadbhyaś ca sapráthah.
8.005.12c chardı́r yantam ádābhyam
8.005.13a nı́ s.ú bráhma jánānām . yā´vis.t.am ´yam ā´ gatam
. tū

8.005.13c mó s.v ànyā´m úpāratam
8.005.14a asyá pibatam aśvinā yuvám mádasya cā´run.ah.
8.005.14c mádhvo rātásya dhis.n.yā
8.005.15a asmé ā´ vahatam . rayı́m. śatávantam . sahasrı́n.am
8.005.15c puruks.úm . viśvádhāyasam
8.005.16a purutrā´ cid dhı́ vām . narā vihváyante manı̄s.ı́n.ah.
8.005.16c ´
vāghádbhir aśvinā gatam
8.005.17a jánāso vr.ktábarhis.o havı́s.manto aram . kŕ. tah.
8.005.17c yuvām´ . havante aśvinā
8.005.18a asmā´kam adyá vām ayám . stómo vā´his.t.ho ántamah.
8.005.18c yuvā´bhyām bhūtv aśvinā
8.005.19a yó ha vām mádhuno dŕ. tir ā´hito rathacárs.an.e
8.005.19c tátah. pibatam aśvinā
8.005.20a téna no vājinı̄vasū páśve tokā´ya śám . gáve
8.005.20c ´
váhatam p ı̄ varı̄r ı́s.ah.
8.005.21a utá no divyā´ ı́s.a utá sı́ndhūm∗ r aharvidā

314
8.005.21c ápa dvā´reva vars.athah.
8.005.22a kadā´ vām . taugryó vidhat samudré jahitó narā
8.005.22c yád vām . rátho vı́bhis. pátāt
8.005.23a yuvám . kán.vāya nāsatyā ŕ. piriptāya harmyé
8.005.23c śáśvad ūt´ı̄r daśasyathah.
8.005.24a tā´bhir ā´ yātam ūtı́bhir návyası̄bhih. suśastı́bhih.
8.005.24c yád vām . vr.s.an.vasū huvé
8.005.25a yáthā cit kán.vam ā´vatam priyámedham upastutám
8.005.25c átrim . śiñjā´ram aśvinā
8.005.26a yáthotá kŕ. tvye dháne ’m . śúm
. gós.v agástyam
8.005.26c ´
yáthā vājes.u sóbharim
8.005.27a etā´vad vām . vr.s.an.vasū áto vā bhū ´yo aśvinā
8.005.27c gr.n.ántah. sumnám ı̄mahe
8.005.28a rátham . hı́ran.yavandhuram . hı́ran.yābhı̄śum aśvinā
8.005.28c ā´ hı́ sthā´tho divispŕ. śam
8.005.29a hiran.yáyı̄ vām . rábhir ı̄s.ā´ áks.o hiran.yáyah.
8.005.29c ubhā´ cakrā´ hiran.yáyā
8.005.30a téna no vājinı̄vasū parāvátaś cid ā´ gatam
8.005.30c úpemā´m . sus.t.utı́m máma
8.005.31a ā´ vahethe parākā´t pūrv´ı̄r aśnántāv aśvinā
8.005.31c ı́s.o dā´sı̄r amartyā
8.005.32a ā´ no dyumnaı́r ā´ śrávobhir ā´ rāyā´ yātam aśvinā
8.005.32c púruścandrā nā´satyā
8.005.33a éhá vām prus.itápsavo váyo vahantu parn.ı́nah.
8.005.33c áchā svadhvarám . jánam
8.005.34a rátham . vām ánugāyasam . yá is.ā´ vártate sahá
8.005.34c ná cakrám abhı́ bādhate
8.005.35a hiran.yáyena ráthena dravátpān.ibhir áśvaih.
8.005.35c dh´ı̄javanā nā´satyā
8.005.36a yuvám mr.gám . jāgr.vā´m . sam . svádatho vā vr.s.an.vasū
8.005.36c tā´ nah. pr.ṅktam is.ā´ rayı́m
8.005.37a tā´ me aśvinā sanı̄nā´m . vidyā´tam . návānām
8.005.37c yáthā cic caidyáh. kaśúh. śatám ús.t.rānām . dádat sahásrā dáśa gónām
8.005.38a yó me hı́ran.yasam ´
. dr.śo dáśa rājño ámam . hata
8.005.38c adhaspadā´ ı́c caidyásya kr.s.t.áyaś carmamnā´ abhı́to jánāh.
8.005.39a mā´kir enā´ pathā´ gād yénemé yánti cedáyah.
8.005.39c anyó nét sūrı́r óhate bhūridā´vattaro jánah.
(626)
8.006.01a mahā´m∗ ı́ndro yá ójasā parjányo vr.s.t.imā´m∗ iva
8.006.01c stómair vatsásya vāvr.dhe
8.006.02a prajā´m r.tásya pı́pratah. prá yád bháranta váhnayah.

315
8.006.02c vı́prā r.tásya vā´hasā
8.006.03a kán.vā ı́ndram . yád ákrata stómair yajñásya sā´dhanam
8.006.03c jāmı́ bruvata ā´yudham
8.006.04a sám asya manyáve vı́śo vı́śvā namanta kr.s.t.áyah.
8.006.04c samudrā´yeva sı́ndhavah.
8.006.05a ójas tád asya titvis.a ubhé yád samávartayat
8.006.05c ı́ndraś cármeva ródası̄
8.006.06a vı́ cid vr.trásya dódhato vájren.a śatáparvan.ā
8.006.06c śı́ro bibheda vr.s.n.ı́nā
8.006.07a imā´ abhı́ prá n.onumo vipā´m ágres.u dhı̄táyah.
8.006.07c agnéh. śocı́r ná didyútah.
8.006.08a gúhā sat´ı̄r úpa tmánā prá yác chócanta dhı̄táyah.
8.006.08c kán.vā r.tásya dhā´rayā
8.006.09a prá tám indra naśı̄mahi rayı́m . gómantam aśvı́nam
8.006.09c prá bráhma pūrvácittaye
8.006.10a ahám ı́d dhı́ pitús. pári medhā´m r.tásya jagrábha
8.006.10c ahám ´rya ivājani
. sū
8.006.11a ahám pratnéna mánmanā gı́rah. śumbhāmi kan.vavát
8.006.11c yénéndrah. śús.mam ı́d dadhé
8.006.12a yé tvā´m indra ná tus.t.uvúr ŕ. s.ayo yé ca tus.t.uvúh.
8.006.12c máméd vardhasva sús.t.utah.
8.006.13a yád asya manyúr ádhvanı̄d vı́ vr.trám parvaśó ruján
8.006.13c apáh. samudrám aı́rayat
8.006.14a nı́ śús.n.a indra dharn.ası́m . vájram. jaghantha dásyavi
8.006.14c vŕ. s.ā hy ùgra śr.n.vis.é
8.006.15a ná dyā´va ı́ndram ójasā nā´ntáriks.ān.i vajrı́n.am
8.006.15c ná vivyacanta bhū ´mayah.
8.006.16a yás ta indra mah´ı̄r apá stabhūyámāna ā´śayat
8.006.16c nı́ tám pádyāsu śiśnathah.
8.006.17a yá imé ródası̄ mah´ı̄ samı̄c´ı̄ samájagrabhı̄t
8.006.17c támobhir indra tám . guhah.
8.006.18a yá indra yátayas tvā bhŕ. gavo yé ca tus.t.uvúh.
8.006.18c máméd ugra śrudhı̄ hávam
8.006.19a imā´s ta indra pŕ. śnayo ghr.tám . duhata āśı́ram
8.006.19c enā´m r.tásya pipyús.ı̄h.
8.006.20a yā´ indra prasvàs tvāsā´ gárbham ácakriran
8.006.20c pári dhármeva sū ´ryam
8.006.21a tvā´m ı́c chavasas pate kán.vā ukthéna vāvr.dhuh.
8.006.21c tvā´m . sutā´sa ı́ndavah.
8.006.22a távéd indra prán.ı̄tis.ūtá práśastir adrivah.
8.006.22c yajñó vitantasā´yyah.

316
8.006.23a ā´ na indra mah´ı̄m ı́s.am púram . ná dars.i gómatı̄m
8.006.23c utá prajā´m . suv ´
ı̄ ryam
8.006.24a utá tyád āśváśvyam . yád indra nā´hus.ı̄s.v ā´
8.006.24c ´
ágre viks.ú prad ı̄ dayat
8.006.25a abhı́ vrajám . ná tatnis.e sū ´ra upākácaks.asam
8.006.25c yád indra mr.láyāsi nah.
¯
8.006.26a yád aṅgá tavis.ı̄yása ı́ndra prarā´jasi ks.it´ı̄h.
8.006.26c mahā´m∗ apārá ójasā
8.006.27a tám . tvā havı́s.matı̄r vı́śa úpa bruvata ūtáye
8.006.27c urujráyasam ı́ndubhih.
8.006.28a upahvaré girı̄n.ā´m . sam . gathé ca nad´ı̄nām
8.006.28c dhiyā´ vı́pro ajāyata
8.006.29a átah. samudrám udvátaś cikitvā´m∗ áva paśyati
8.006.29c yáto vipāná éjati
8.006.30a ā´d ı́t pratnásya rétaso jyótis. paśyanti vāsarám
8.006.30c paró yád idhyáte divā´
8.006.31a kán.vāsa indra te matı́m . vı́śve vardhanti paúm . syam
8.006.31c utó śavis.t.ha vŕ. s.n.yam
8.006.32a imā´m ma indra sus.t.utı́m . jus.ásva prá sú mā´m ava
8.006.32c utá prá vardhayā matı́m
8.006.33a utá brahman.yā´ vayám . túbhyam pravr.ddha vajrivah.
8.006.33c vı́prā ataks.ma jı̄váse
8.006.34a abhı́ kán.vā anūs.atā´po ná pravátā yat´ı̄h.
8.006.34c ı́ndram . vánanvatı̄ matı́h.
8.006.35a ı́ndram ukthā´ni vāvr.dhuh. samudrám iva sı́ndhavah.
8.006.35c ánuttamanyum ajáram
8.006.36a ā´ no yāhi parāváto háribhyām . haryatā´bhyām
8.006.36c imám indra sutám piba
8.006.37a tvā´m ı́d vr.trahantama jánāso vr.ktábarhis.ah.
8.006.37c hávante vā´jasātaye
8.006.38a ánu tvā ródası̄ ubhé cakrám . ná varty étaśam
8.006.38c ´
ánu suvānāsa ı́ndavah.
8.006.39a mándasvā sú svàrn.ara uténdra śaryan.ā´vati
8.006.39c mátsvā vı́vasvato mat´ı̄
8.006.40a vāvr.dhāná úpa dyávi vŕ. s.ā vajry àroravı̄t
8.006.40c vr.trahā´ somapā´tamah.
8.006.41a ŕ. s.ir hı́ pūrvajā´ ásy éka ´ı̄śāna ójasā
8.006.41c ı́ndra cos.kūyáse vásu

8.006.42a asmā´kam . tvā sutā´m úpa vı̄tápr.s.t.hā abhı́ práyah.
8.006.42c śatám . vahantu hárayah.
8.006.43a imā´m . sú pūrvyā´m . dhı́yam mádhor ghr.tásya pipyús.ı̄m

317
8.006.43c kán.vā ukthéna vāvr.dhuh.
8.006.44a ı́ndram ı́d vı́mahı̄nām médhe vr.n.ı̄ta mártyah.
8.006.44c ı́ndram . sanis.yúr ūtáye
8.006.45a ´
arvāñcam . tvā purus.t.uta priyámedhastutā hárı̄
8.006.45c somapéyāya vaks.atah.
8.006.46a śatám ahám . tirı́ndire sahásram párśāv ā´ dade
8.006.46c rā´dhām . si yā´dvānām
8.006.47a tr´ı̄n.i śatā´ny árvatām. sahásrā dáśa gónām
8.006.47c ´
dadús. pajrāya sāmne´
8.006.48a úd ānat. kakuhó dı́vam ús.t.rāñ caturyújo dádat
8.006.48c śrávasā yā´dvam . jánam
(627)
8.007.01a prá yád vas tris.t.úbham ı́s.am máruto vı́pro áks.arat
8.007.01c vı́ párvates.u rājatha
8.007.02a yád aṅgá tavis.ı̄yavo yā´mam . śubhrā ácidhvam
8.007.02c nı́ párvatā ahāsata
8.007.03a úd ı̄rayanta vāyúbhir vāśrā´sah. pŕ. śnimātarah.
8.007.03c dhuks.ánta pipyús.ı̄m ı́s.am
8.007.04a vápanti marúto mı́ham prá vepayanti párvatān
8.007.04c yád yā´mam . yā´nti vāyúbhih.
8.007.05a nı́ yád yā´māya vo girı́r nı́ sı́ndhavo vı́dharman.e
8.007.05c mahé śús.māya yemiré
8.007.06a yus.mā´m∗ u náktam ūtáye yus.mā´n dı́vā havāmahe
8.007.06c yus.mā´n prayaty àdhvaré
8.007.07a úd u tyé arun.ápsavaś citrā´ yā´mebhir ı̄rate
8.007.07c vāśrā´ ádhi s.n.únā diváh.
8.007.08a sr.jánti raśmı́m ójasā pánthām ´ryāya yā´tave
. sū
8.007.08c té bhānúbhir vı́ tasthire
8.007.09a imā´m me maruto gı́ram imám . stómam r.bhuks.an.ah.
8.007.09c imám me vanatā hávam
8.007.10a tr´ı̄n.i sárām . si pŕ. śnayo duduhré vajrı́n.e mádhu
8.007.10c útsam . kávandham udrı́n.am
8.007.11a máruto yád dha vo diváh. sumnāyánto hávāmahe
8.007.11c ā´ tū
´ na úpa gantana
8.007.12a yūyám . hı́ s.t.hā´ sudānavo rúdrā r.bhuks.an.o dáme
8.007.12c utá prácetaso máde
8.007.13a ā´ no rayı́m madacyútam puruks.úm . viśvádhāyasam
8.007.13c ı́yartā maruto diváh.
8.007.14a ádhı̄va yád girı̄n.ā´m . yā´mam
. śubhrā ácidhvam
8.007.14c suvānaı́r mandadhva ı́ndubhih.
8.007.15a etā´vataś cid es.ām . sumnám bhiks.eta mártyah.

318
8.007.15c ádābhyasya mánmabhih.
8.007.16a yé drapsā´ iva ródası̄ dhámanty ánu vr.s.t.ı́bhih.
8.007.16c útsam . duhánto áks.itam
8.007.17a úd u svānébhir ı̄rata úd ráthair úd u vāyúbhih.
8.007.17c út stómaih. pŕ. śnimātarah.
8.007.18a yénāvá turváśam . yádum . yéna kán.vam . dhanaspŕ. tam
8.007.18c rāyé sú tásya dhı̄mahi
8.007.19a imā´ u vah. sudānavo ghr.tám . ná pipyús.ı̄r ı́s.ah.
8.007.19c várdhān kān.vásya mánmabhih.
8.007.20a kvà nūnám . sudānavo mádathā vr.ktabarhis.ah.
8.007.20c ´
brahmā kó vah. saparyati
8.007.21a nahı́ s.ma yád dha vah. purā´ stómebhir vr.ktabarhis.ah.
8.007.21c śárdhām∗ r.tásya jı́nvatha
8.007.22a sám u tyé mahat´ı̄r apáh. sám . ks.on.´ı̄ sám u sū ´ryam
8.007.22c sám . vájram parvaśó dadhuh.
8.007.23a vı́ vr.trám parvaśó yayur vı́ párvatām∗ arājı́nah.
8.007.23c cakrān.ā´ vŕ. s.n.i paúm . syam
8.007.24a ánu tritásya yúdhyatah. śús.mam āvann utá krátum
8.007.24c ánv ı́ndram ´rye
. vr.tratū
8.007.25a vidyúddhastā abhı́dyavah. śı́prāh. śı̄rs.án hiran.yáyı̄h.
8.007.25c śubhrā´ vy àñjata śriyé
8.007.26a uśánā yát parāváta uks.n.ó rándhram áyātana
8.007.26c dyaúr ná cakradad bhiyā´
8.007.27a ā´ no makhásya dāváné ’śvair hı́ran.yapān.ibhih.
8.007.27c dévāsa úpa gantana
8.007.28a yád es.ām pŕ. s.atı̄ ráthe prás.t.ir váhati róhitah.
8.007.28c yā´nti śubhrā´ rin.ánn apáh.
8.007.29a sus.óme śaryan.ā´vaty ārjı̄ké pastyā`vati
8.007.29c yayúr nı́cakrayā nárah.
8.007.30a kadā´ gachātha maruta itthā´ vı́pram . hávamānam
8.007.30c mārd.ı̄kébhir nā´dhamānam
8.007.31a kád dha nūnám . kadhapriyo yád ı́ndram ájahātana
8.007.31c kó vah. sakhitvá ohate
8.007.32a sahó s.ú n.o vájrahastaih. kán.vāso agnı́m marúdbhih.
8.007.32c stus.é hı́ran.yavāśı̄bhih.
8.007.33a ó s.ú vŕ. s.n.ah. práyajyūn ā´ návyase suvitā´ya
8.007.33c vavr.tyā´m . citrávājān
8.007.34a giráyaś cin nı́ jihate párśānāso mányamānāh.
8.007.34c párvatāś cin nı́ yemire
8.007.35a ā´ks.n.ayā´vāno vahanty antáriks.en.a pátatah.
8.007.35c dhā´tāra stuvaté váyah.

319
8.007.36a agnı́r hı́ jā´ni pūrvyáś chándo ná sū
´ro arcı́s.ā
8.007.36c té bhānúbhir vı́ tasthire
(628)
8.008.01a ā´ no vı́śvābhir ūtı́bhir áśvinā gáchatam . yuvám
8.008.01c dásrā hı́ran.yavartanı̄ pı́batam . somyám mádhu
8.008.02a ´ā nūnám . yātam aśvinā ráthena sūryatvacā ´
8.008.02c bhújı̄ hı́ran.yapeśasā kávı̄ gámbhı̄racetasā
8.008.03a ā´ yātam . náhus.as páry ā´ntáriks.āt suvr.ktı́bhih.
8.008.03c pı́bātho aśvinā mádhu kán.vānām . sávane sutám
8.008.04a ā´ no yātam . divás páry ´
ā ntáriks . adhapriyā
ād
8.008.04c ´
putráh. kán.vasya vām ihá sus.āva somyám mádhu
8.008.05a ā´ no yātam úpaśruty áśvinā sómapı̄taye
8.008.05c svā´hā stómasya vardhanā prá kavı̄ dhı̄tı́bhir narā
8.008.06a yác cid dhı́ vām purá ŕ. s.ayo juhūré ’vase narā
8.008.06c ā´ yātam aśvinā´ gatam úpemā´m . sus.t.utı́m máma
8.008.07a ´ ´
diváś cid rocanād ádhy ā no gantam . svarvidā
8.008.07c dhı̄bhı́r vatsapracetasā stómebhir havanaśrutā
8.008.08a kı́m anyé páry āsate ’smát stómebhir aśvı́nā
8.008.08c putráh. kán.vasya vām ŕ. s.ir gı̄rbhı́r vatsó avı̄vr.dhat
8.008.09a ā´ vām. vı́pra ihā´vasé ’hvat stómebhir aśvinā
8.008.09c áriprā vŕ. trahantamā tā´ no bhūtam mayobhúvā
8.008.10a ā´ yád vām . yós.an.ā rátham átis.t.had vājinı̄vasū
8.008.10c vı́śvāny aśvinā yuvám prá dhı̄tā´ny agachatam
8.008.11a átah. sahásranirn.ijā ráthenā´ yātam aśvinā
8.008.11c vatsó vām mádhumad vácó ’śam . sı̄t kāvyáh. kavı́h.
8.008.12a purumandrā´ purūvásū manotárā rayı̄n.ā´m
8.008.12c stómam me aśvı́nāv imám abhı́ váhnı̄ anūs.ātām
8.008.13a ā´ no vı́śvāny aśvinā dhattám . rā´dhām . sy áhrayā
8.008.13c kr.tám ´
. na r.tvı́yāvato mā no rı̄radhatam . nidé
8.008.14a yán nāsatyā parāváti yád vā sthó ádhy ámbare
8.008.14c átah. sahásranirn.ijā ráthenā´ yātam aśvinā
8.008.15a yó vām . nāsatyāv ŕ. s.ir gı̄rbhı́r vatsó ávı̄vr.dhat
8.008.15c tásmai sahásranirn.ijam ı́s.am . dhattam . ghr.taścútam
8.008.16a ´ ´
prāsmā ūrjam . ghr.taścútam áśvinā yáchatam . yuvám
8.008.16c yó vām . sumn ´
ā ya tus t
.. ávad vasūy ´
ā d dānunas patı̄
8.008.17a ā´ no gantam . riśādasemám . stómam purubhujā
8.008.17c kr.tám . nah. suśrı́yo naremā´ dātam abhı́s.t.aye
8.008.18a ā´ vām. vı́śvābhir ūtı́bhih. priyámedhā ahūs.ata
8.008.18c rā´jantāv adhvarā´n.ām áśvinā yā´mahūtis.u
8.008.19a ā´ no gantam mayobhúvā ŕ. śvinā śambhúvā yuvám
8.008.19c yó vām . vipanyū dhı̄tı́bhir gı̄rbhı́r vatsó ávı̄vr.dhat

320
8.008.20a yā´bhih. kán.vam médhātithim . yā´bhir váśam. dáśavrajam
8.008.20c yā´bhir góśaryam ā´vatam . t´
ā bhir no ’vatam . narā
8.008.21a yā´bhir narā trasádasyum ā´vatam . kŕ. tvye dháne
´ ´ ∗ ´
8.008.21c tābhih. s.v àsmām aśvinā prāvatam . vā´jasātaye
8.008.22a prá vām . stómāh. suvr.ktáyo gı́ro vardhantv aśvinā
8.008.22c púrutrā vŕ. trahantamā tā´ no bhūtam puruspŕ. hā
8.008.23a tr´ı̄n.i padā´ny aśvı́nor āvı́h. sā´nti gúhā paráh.
8.008.23c kav´ı̄ r.tásya pátmabhir arvā´g jı̄vébhyas pári
(629)
8.009.01a ā´ nūnám aśvinā yuvám . vatsásya gantam ávase
8.009.01c ´
prāsmai yachatam avr.kám pr.thú chardı́r yuyutám . yā´ árātayah.

8.009.02a yád antáriks.e yád divı́ yát páñca mā´nus.ām ánu
8.009.02c nr.mn.ám . tád dhattam aśvinā
8.009.03a yé vām . dám . sām . sy aśvinā vı́prāsah. parimāmr.śúh.
8.009.03c evét kān.vásya bodhatam
8.009.04a ayám . vām . gharmó aśvinā stómena pári s.icyate
8.009.04c ayám . sómo mádhumān vājinı̄vasū yéna vr.trám . cı́ketathah.
8.009.05a yád apsú yád vánaspátau yád ós.adhı̄s.u purudam . sasā kr.tám
8.009.05c téna māvis.t.am aśvinā
8.009.06a yán nāsatyā bhuran.yátho yád vā deva bhis.ajyáthah.
8.009.06c ayám . vām . vatsó matı́bhir ná vindhate havı́s.mantam . hı́ gáchathah.
8.009.07a ´ā nūnám aśvı́nor ŕ. s.i stómam . ciketa vāmáyā
8.009.07c ā´ sómam mádhumattamam . gharmám . siñcād átharvan.i
8.009.08a ´ā nūnám . raghúvartanim . rátham . tis.t.hātho aśvinā
8.009.08c ā´ vām . stómā imé máma nábho ná cucyavı̄rata
8.009.09a yád adyá vām . nāsatyokthaı́r ācucyuvı̄máhi
8.009.09c ´
yád vā vān.ı̄bhir aśvinevét kān.vásya bodhatam

8.009.10a yád vām . kaks.´ı̄vām utá yád vyàśva ŕ. s.ir yád vām . dı̄rghátamā juhā´va
8.009.10c pŕ. thı̄ yád vām ´
. vainyáh. sādanes.v evéd áto aśvinā cetayethām
8.009.11a yātám . chardis . pā´ utá nah. paraspā´ bhūtám . jagatpā´ utá nas tanūpā´
8.009.11c vartı́s tokā´ya tánayāya yātam
8.009.12a yád ı́ndren.a sarátham . yāthó aśvinā yád vā vāyúnā bhávathah. sámokasā
8.009.12c yád ādityébhir r.bhúbhih. sajós.asā yád vā vı́s.n.or vikráman.es.u tı́s.t.hathah.
8.009.13a yád adyā´śvı́nāv ahám . huvéya vā´jasātaye
8.009.13c yát pr.tsú turván.e sáhas tác chrés.t.ham aśvı́nor ávah.
8.009.14a ā´ nūnám . yātam aśvinemā´ havyā´ni vām . hitā´
8.009.14c imé sómāso ádhi turváśe yádāv imé kán.ves.u vām átha
8.009.15a yán nāsatyā parāké arvāké ásti bhes.ajám
8.009.15c téna nūnám . vimadā´ya pracetasā chardı́r vatsā´ya yachatam
8.009.16a ábhutsy u prá devyā´ sākám . vācā´hám aśvı́noh.
8.009.16c vy ā`var devy ā´ matı́m . vı́ rātı́m mártyebhyah.

321
8.009.17a prá bodhayos.o aśvı́nā prá devi sūnr.te mahi
8.009.17c prá yajñahotar ānus.ák prá mádāya śrávo br.hát
8.009.18a yád us.o yā´si bhānúnā sám ´ryen.a rocase
. sū
8.009.18c ´ā hāyám aśvı́no rátho vartı́r yāti nr.pā´yyam
8.009.19a yád ā´pı̄tāso am. śávo gā´vo ná duhrá ū
´dhabhih.
8.009.19c ´
yád vā vān.ı̄r ánūs.ata prá devayánto aśvı́nā
8.009.20a prá dyumnā´ya prá śávase prá nr.s.ā´hyāya śárman.e
8.009.20c prá dáks.āya pracetasā
8.009.21a yán nūnám . dhı̄bhı́r aśvinā pitúr yónā nis.´ı̄dathah.
8.009.21c yád vā sumnébhir ukthyā
(630)
8.010.01a yát sthó dı̄rgháprasadmani yád vādó rocané diváh.
8.010.01c yád vā samudré ádhy ā´kr.te gr.hé ’ta ā´ yātam aśvinā
8.010.02a yád vā yajñám mánave sammimiks.áthur evét kān.vásya bodhatam

8.010.02c bŕ. haspátim. vı́śvān devā´m ahám . huva ı́ndrāvı́s.n.ū aśvı́nāv āśuhés.asā
8.010.03a ´
tyā nv àśvı́nā huve sudám . sasā gr.bhé kr.tā´
8.010.03c yáyor ásti prá n.ah. sakhyám . devés.v ádhy ā´pyam
8.010.04a yáyor ádhi prá yajñā´ asūré sánti sūráyah.
8.010.04c tā´ yajñásyādhvarásya prácetasā svadhā´bhir yā´ pı́batah. somyám mádhu
8.010.05a yád adyā´śvināv ápāg yát prā´k sthó vājinı̄vasū
8.010.05c yád druhyávy ánavi turváśe yádau huvé vām átha mā´ gatam
8.010.06a yád antáriks.e pátathah. purubhujā yád vemé ródası̄ ánu
8.010.06c yád vā svadhā´bhir adhitı́s.t.hatho rátham áta ā´ yātam aśvinā
(631)
8.011.01a tvám agne vratapā´ asi devá ā´ mártyes.v ā´
8.011.01c tvám . yajñés.v ´ı̄d.yah.
8.011.02a tvám asi praśásyo vidáthes.u sahantya
8.011.02c ágne rath´ı̄r adhvarā´n.ām
8.011.03a sá tvám asmád ápa dvı́s.o yuyodhı́ jātavedah.
8.011.03c ádevı̄r agne árātı̄h.
8.011.04a ánti cit sántam áha yajñám mártasya ripóh.
8.011.04c nópa ves.i jātavedah.
8.011.05a mártā ámartyasya te bhū ´ri nā´ma manāmahe
8.011.05c vı́prāso jātávedasah.
8.011.06a vı́pram . vı́prāsó ’vase devám mártāsa ūtáye
8.011.06c agnı́m . gı̄rbhı́r havāmahe
8.011.07a ´ā te vatsó máno yamat paramā´c cit sadhásthāt
8.011.07c ágne tvā´m . kāmayā girā´
8.011.08a purutrā´ hı́ sadŕ. ṅṅ ási vı́śo vı́śvā ánu prabhúh.
8.011.08c samátsu tvā havāmahe
8.011.09a samátsv agnı́m ávase vājayánto havāmahe

322
8.011.09c vā´jes.u citrárādhasam
8.011.10a pratnó hı́ kam ´ı̄d.yo adhvarés.u sanā´c ca hótā návyaś ca sátsi
8.011.10c svā´m. cāgne tanvàm pipráyasvāsmábhyam . ca saúbhagam ā´ yajasva
(632)
8.012.01a yá indra somapā´tamo mádah. śavis.t.ha cétati
8.012.01c yénā hám . si ny àtrı́n.am
. tám ı̄mahe
8.012.02a yénā dáśagvam ádhrigum . vepáyantam . svàrn.aram
8.012.02c yénā samudrám ā´vithā tám ı̄mahe
8.012.03a yéna sı́ndhum mah´ı̄r apó ráthām∗ iva pracodáyah.
8.012.03c pánthām r.tásya yā´tave tám ı̄mahe
8.012.04a imám . stómam abhı́s.t.aye ghr.tám . ná pūtám adrivah.
8.012.04c yénā nú sadyá ójasā vaváks.itha
8.012.05a imám . jus.asva girvan.ah. samudrá iva pinvate
8.012.05c ı́ndra vı́śvābhir ūtı́bhir vaváks.itha
8.012.06a yó no deváh. parāvátah. sakhitvanā´ya māmahé
8.012.06c divó ná vr.s.t.ı́m pratháyan vaváks.itha
8.012.07a vavaks.úr asya ketávo utá vájro gábhastyoh.
8.012.07c yát sū ´ryo ná ródası̄ ávardhayat
8.012.08a yádi pravr.ddha satpate sahásram mahis.ā´m∗ ághah.
8.012.08c ā´d ı́t ta indriyám máhi prá vāvr.dhe
8.012.09a ı́ndrah. sū ´ryasya raśmı́bhir ny àrśasānám os.ati
8.012.09c agnı́r váneva sāsahı́h. prá vāvr.dhe
8.012.10a iyám . ta r.tvı́yāvatı̄ dhı̄tı́r eti návı̄yası̄
8.012.10c saparyántı̄ purupriyā´ mı́mı̄ta ı́t
8.012.11a gárbho yajñásya devayúh. krátum punı̄ta ānus.ák
8.012.11c stómair ı́ndrasya vāvr.dhe mı́mı̄ta ı́t
8.012.12a sanı́r mitrásya papratha ı́ndrah. sómasya pı̄táye
8.012.12c prā´cı̄ vā´śı̄va sunvaté mı́mı̄ta ı́t
8.012.13a yám . vı́prā ukthávāhaso ’bhipramandúr āyávah.
8.012.13c ghr.tám . ná pipya āsány r.tásya yát
8.012.14a utá svarā´je áditi stómam ı́ndrāya jı̄janat
8.012.14c purupraśastám ūtáya r.tásya yát
8.012.15a abhı́ váhnaya ūtáyé ’nūs.ata práśastaye
8.012.15c ná deva vı́vratā hárı̄ r.tásya yát
8.012.16a yát sómam indra vı́s.n.avi yád vā gha tritá āptyé
8.012.16c yád vā marútsu mándase sám ı́ndubhih.
8.012.17a yád vā śakra parāváti samudré ádhi mándase
8.012.17c asmā´kam ı́t suté ran.ā sám ı́ndubhih.
8.012.18a yád vā´si sunvató vr.dhó yájamānasya satpate
8.012.18c ukthé vā yásya rán.yasi sám ı́ndubhih.
8.012.19a devám . -devam . vó ’vasa ı́ndram-indram . gr.n.ı̄s.án.i

323
8.012.19c ádhā yajñā´ya turván.e vy ā`naśuh.
8.012.20a yajñébhir yajñávāhasam . sómebhih. somapā´tamam
8.012.20c hótrābhir ı́ndram . vāvr.dhur vy ā`naśuh.
8.012.21a mah ı̄ r asya prán.ı̄tayah. pūrv´ı̄r utá práśastayah.
´
8.012.21c vı́śvā vásūni dāśús.e vy ā`naśuh.
8.012.22a ı́ndram . vr.trā´ya hántave devā´so dadhire puráh.
8.012.22c ı́ndram . vā´n.ı̄r anūs.atā sám ójase
8.012.23a mahā´ntam mahinā´ vayám . stómebhir havanaśrútam
8.012.23c arkaı́r abhı́ prá n.onumah. sám ójase
8.012.24a ná yám . viviktó ródası̄ nā´ntáriks.ān.i vajrı́n.am
8.012.24c ámād ı́d asya titvis.e sám ójasah.
8.012.25a yád indra pr.tanā´jye devā´s tvā dadhiré puráh.
8.012.25c ā´d ı́t te haryatā´ hárı̄ vavaks.atuh.
8.012.26a yadā´ vr.trám . nadı̄vŕ. tam. śávasā vajrinn ávadhı̄h.
8.012.26c ā´d ı́t te haryatā´ hárı̄ vavaks.atuh.
8.012.27a yadā´ te vı́s.n.ur ójasā tr´ı̄n.i padā´ vicakramé
8.012.27c ā´d ı́t te haryatā´ hárı̄ vavaks.atuh.
8.012.28a yadā´ te haryatā´ hárı̄ vāvr.dhā´te divé-dive
8.012.28c ´ād ı́t te vı́śvā bhúvanāni yemire
8.012.29a yadā´ te mā´rutı̄r vı́śas túbhyam indra niyemiré
8.012.29c ā´d ı́t te vı́śvā bhúvanāni yemire
8.012.30a yadā´ sū´ryam amúm . divı́ śukrám. jyótir ádhārayah.
8.012.30c ā´d ı́t te vı́śvā bhúvanāni yemire
8.012.31a imā´m . ta indra sus.t.utı́m . vı́pra iyarti dhı̄tı́bhih.
8.012.31c jāmı́m padéva pı́pratı̄m prā´dhvaré
8.012.32a yád asya dhā´mani priyé samı̄cı̄nā´so ásvaran
8.012.32c nā´bhā yajñásya dohánā prā´dhvaré
8.012.33a suv´ı̄ryam . sváśvyam . sugávyam indra daddhi nah.
8.012.33c hóteva pūrvácittaye prā´dhvaré
(633)
8.013.01a ı́ndrah. sutés.u sómes.u krátum punı̄ta ukthyàm
8.013.01c vidé vr.dhásya dáks.aso mahā´n hı́ s.áh.
8.013.02a sá prathamé vyòmani devā´nām . sádane vr.dháh.
8.013.02c supāráh. suśrávastamah. sám apsujı́t
8.013.03a tám ahve vā´jasātaya ı́ndram bhárāya śus.mı́n.am
8.013.03c bhávā nah. sumné ántamah. sákhā vr.dhé
8.013.04a iyám. ta indra girvan.o rātı́h. ks.arati sunvatáh.
8.013.04c mandānó asyá barhı́s.o vı́ rājasi
8.013.05a nūnám . tád indra daddhi no yát tvā sunvánta ´ı̄mahe
8.013.05c rayı́m. naś citrám ā´ bharā svarvı́dam
8.013.06a stotā´ yát te vı́cars.an.ir atipraśardháyad gı́rah.

324
8.013.06c vayā´ ivā´nu rohate jus.ánta yát
8.013.07a pratnaváj janayā gı́rah. śr.n.udh´ı̄ jaritúr hávam
8.013.07c máde-made vavaks.ithā sukŕ. tvane
8.013.08a kr´ı̄lanty asya sūnŕ. tā ā´po ná pravátā yat´ı̄h.
¯
8.013.08c ayā´ dhiyā´ yá ucyáte pátir diváh.
8.013.09a utó pátir yá ucyáte kr.s.t.ı̄nā´m éka ı́d vaś´ı̄
8.013.09c namovr.dhaı́r avasyúbhih. suté ran.a
8.013.10a stuhı́ śrutám . vipaścı́tam . hárı̄ yásya prasaks.ı́n.ā
8.013.10c gántārā dāśús.o gr.hám . namasvı́nah.
8.013.11a tūtujānó mahematé ’śvebhih. prus.itápsubhih.
8.013.11c ā´ yāhi yajñám āśúbhih. śám ı́d dhı́ te
8.013.12a ı́ndra śavis.t.ha satpate rayı́m . gr.n.átsu dhāraya
8.013.12c śrávah. sūrı́bhyo amŕ. tam . vasutvanám
8.013.13a ´
háve tvā sūra údite háve madhyám . dine diváh.
8.013.13c jus.ān.á indra sáptibhir na ā´ gahi
8.013.14a ā´ tū
´ gahi prá tú drava mátsvā sutásya gómatah.
8.013.14c tántum . tanus.va pūrvyám . yáthā vidé
8.013.15a yác chakrā´si parāváti yád arvāváti vr.trahan
8.013.15c yád vā samudré ándhaso ’vitéd asi
8.013.16a ı́ndram . vardhantu no gı́ra ı́ndram . sutā´sa ı́ndavah.
8.013.16c ı́ndre havı́s.matı̄r vı́śo arān.is.uh.
8.013.17a tám ı́d vı́prā avasyávah. pravátvatı̄bhir ūtı́bhih.
8.013.17c ı́ndram . ks.on.´ı̄r avardhayan vayā´ iva
8.013.18a trı́kadrukes.u cétanam . devā´so yajñám atnata
8.013.18c tám ı́d vardhantu no gı́rah. sadā´vr.dham
8.013.19a stotā´ yát te ánuvrata ukthā´ny r.tuthā´ dadhé
8.013.19c śúcih. pāvaká ucyate só ádbhutah.
8.013.20a tád ı́d rudrásya cetati yahvám pratnés.u dhā´masu
8.013.20c máno yátrā vı́ tád dadhúr vı́cetasah.
8.013.21a yádi me sakhyám āvára imásya pāhy ándhasah.
8.013.21c yéna vı́śvā áti dvı́s.o átārima
8.013.22a kadā´ ta indra girvan.a stotā´ bhavāti śám . tamah.
8.013.22c kadā´ no gávye áśvye vásau dadhah.
8.013.23a utá te sús.t.utā hárı̄ vŕ. s.an.ā vahato rátham
8.013.23c ajuryásya madı́ntamam . yám ´ı̄mahe
8.013.24a tám ı̄mahe purus.t.utám . yahvám pratnā´bhir ūtı́bhih.
8.013.24c nı́ barhı́s.i priyé sadad ádha dvitā´
8.013.25a várdhasvā sú purus.t.uta ŕ. s.is.t.utābhir ūtı́bhih.
8.013.25c dhuks.ásva pipyús.ı̄m ı́s.am ávā ca nah.
8.013.26a ı́ndra tvám avitéd ası̄tthā´ stuvató adrivah.
8.013.26c r.tā´d iyarmi te dhı́yam manoyújam

325
8.013.27a ihá tyā´ sadhamā´dyā yujānáh. sómapı̄taye
8.013.27c hárı̄ indra pratádvasū abhı́ svara
8.013.28a abhı́ svarantu yé táva rudrā´sah. saks.ata śrı́yam
8.013.28c utó marútvatı̄r vı́śo abhı́ práyah.
8.013.29a imā´ asya prátūrtayah. padám . jus.anta yád divı́
8.013.29c ´
nābhā yajñásya sám . dadhur yáthā vidé
8.013.30a ayám . dı̄rgh ´
ā ya . ase prā´ci prayaty àdhvaré
cáks
8.013.30c mı́mı̄te yajñám ānus.ág vicáks.ya
8.013.31a vŕ. s.āyám indra te rátha utó te vŕ. s.an.ā hárı̄
8.013.31c vŕ. s.ā tvám. śatakrato vŕ. s.ā hávah.
8.013.32a ´
vŕ. s.ā grāvā vŕ. s.ā mádo vŕ. s.ā sómo ayám. sutáh.
8.013.32c vŕ. s.ā yajñó yám ı́nvasi vŕ. s.ā hávah.
8.013.33a vŕ. s.ā tvā vŕ. s.an.am . huve vájriñ citrā´bhir ūtı́bhih.
8.013.33c vāvántha hı́ prátis.t.utim . vŕ. s.ā hávah.
(634)
8.014.01a yád indrāhám . yáthā tvám ´ı̄śı̄ya vásva éka ı́t
8.014.01c stotā´ me gós.akhā syāt
8.014.02a śı́ks.eyam asmai dı́tseyam . śácı̄pate manı̄s.ı́n.e
8.014.02c yád ahám ´
. gópatih. syām
8.014.03a dhenús. t.a indra sūnŕ. tā yájamānāya sunvaté
8.014.03c gā´m áśvam pipyús.ı̄ duhe
8.014.04a ná te vartā´sti rā´dhasa ı́ndra devó ná mártyah.
8.014.04c yád dı́tsasi stutó maghám
8.014.05a yajñá ı́ndram avardhayad yád bhū ´mim . vy ávartayat
8.014.05c cakrān.á opaśám . divı́
8.014.06a vāvr.dhānásya te vayám . vı́śvā dhánāni jigyús.ah.
8.014.06c ´
ūtı́m indrā vr.n.ı̄mahe
8.014.07a vy àntáriks.am atiran máde sómasya rocanā´
8.014.07c ı́ndro yád ábhinad valám
8.014.08a úd gā´ ājad áṅgirobhya āvı́s. kr.n.ván gúhā sat´ı̄h.
8.014.08c arvā´ñcam . nunude valám
8.014.09a ı́ndren.a rocanā´ divó dr.lhā´ni dr.m . hitā´ni ca
¯
8.014.09c sthirā´n.i ná parān.úde
8.014.10a apā´m ūrmı́r mádann iva stóma indrājirāyate
8.014.10c vı́ te mádā arājis.uh.
8.014.11a tvám . hı́ stomavárdhana ı́ndrā´sy ukthavárdhanah.
8.014.11c stotn.ā´m utá bhadrakŕ. t
8.014.12a ı́ndram ı́t keśı́nā hárı̄ somapéyāya vaks.atah.
8.014.12c úpa yajñám . surā´dhasam
8.014.13a ´
apām phénena námuceh. śı́ra indród avartayah.
8.014.13c vı́śvā yád ájaya spŕ. dhah.

326
8.014.14a māyā´bhir utsı́sr.psata ı́ndra dyā´m ārúruks.atah.
8.014.14c áva dásyūm∗ r adhūnuthāh.
8.014.15a asunvā´m indra sam . sádam. vı́s.ūcı̄m
. vy ànāśayah.
8.014.15c ´
somapā úttaro bhávan
(635)
8.015.01a tám v abhı́ prá gāyata puruhūtám purus.t.utám
8.015.01c ı́ndram . gı̄rbhı́s tavis.ám ā´ vivāsata
8.015.02a yásya dvibárhaso br.hát sáho dādhā´ra ródası̄
8.015.02c gir´ı̄m∗ r ájrām∗ apáh. svàr vr.s.atvanā´
8.015.03a sá rājasi purus.t.utam∗ éko vr.trā´n.i jighnase
8.015.03c ı́ndra jaı́trā śravasyā` ca yántave
8.015.04a tám . te mádam . gr.n.ı̄masi vŕ. s.an.am pr.tsú sāsahı́m
8.015.04c ulokakr.tnúm adrivo hariśrı́yam
8.015.05a yéna jyótı̄m . s.y āyáve mánave ca vivéditha
8.015.05c mandānó asyá barhı́s.o vı́ rājasi
8.015.06a tád adyā´ cit ta ukthı́nó ’nu s.t.uvanti pūrváthā
8.015.06c vŕ. s.apatnı̄r apó jayā divé-dive
8.015.07a táva tyád indriyám br.hát táva śús.mam utá krátum
8.015.07c vájram . śiśāti dhis.án.ā váren.yam
8.015.08a táva dyaúr indra paúm . syam pr.thiv´ı̄ vardhati śrávah.
8.015.08c tvā´m ā´pah. párvatāsaś ca hinvire
8.015.09a tvā´m . vı́s.n.ur br.hán ks.áyo mitró gr.n.āti várun.ah.
8.015.09c tvā´m . śárdho madaty ánu mā´rutam
8.015.10a tvám . vŕ. s.ā jánānām mám . his.t.ha indra jajñis.e
8.015.10c satrā´ vı́śvā svapatyā´ni dadhis.e
8.015.11a satrā´ tvám purus.t.utam∗ éko vr.trā´n.i tośase
8.015.11c nā´nyá ı́ndrāt káran.am bhū ´ya invati
8.015.12a yád indra manmaśás tvā nā´nā hávanta ūtáye
8.015.12c asmā´kebhir nŕ. bhir átrā svàr jaya
8.015.13a áram . ks.áyāya no mahé vı́śvā rūpā´n.y āviśán
8.015.13c ı́ndram . jaı́trāya hars.ayā śácı̄pátim
(636)
8.016.01a prá samrā´jam . cars.an.ı̄nā´m ı́ndram. stotā návyam. gı̄rbhı́h.
8.016.01c náram ´
. nr.s.āham mám . his.t.ham
8.016.02a yásminn ukthā´ni rán.yanti vı́śvāni ca śravasyā`
8.016.02c apā´m ávo ná samudré
8.016.03a tám. sus.t.utyā´ vivāse jyes.t.harā´jam bháre kr.tnúm
8.016.03c mahó vājı́nam . sanı́bhyah.
8.016.04a yásyā´nūnā gabhı̄rā´ mádā urávas tárutrāh.
8.016.04c hars.umántah. śū ´rasātau
8.016.05a tám ı́d dhánes.u hités.v adhivākā´ya havante

327
8.016.05c yés.ām ı́ndras té jayanti
8.016.06a tám ı́c cyautnaı́r ā´ryanti tám . kr.tébhiś cars.an.áyah.
8.016.06c es.á ı́ndro varivaskŕ. t
8.016.07a ı́ndro brahméndra ŕ. s.ir ı́ndrah. purū ´ puruhūtáh.
8.016.07c mahā´n mah´ı̄bhih. śácı̄bhih.
8.016.08a sá stómyah. sá hávyah. satyáh. sátvā tuvikūrmı́h.
8.016.08c ékaś cit sánn abhı́bhūtih.
8.016.09a tám arkébhis tám . sā´mabhis tám . gāyatraı́ś cars.an.áyah.
8.016.09c ı́ndram . vardhanti ks.itáyah.
8.016.10a pran.etā´ram . vásyo áchā kártāram. jyótih. samátsu
8.016.10c sāsahvām´ . sam ´
. yudhāmı́trān
8.016.11a sá nah. páprih. pārayāti svastı́ nāvā´ puruhūtáh.
8.016.11c ı́ndro vı́śvā áti dvı́s.ah.
8.016.12a sá tvám . na indra vā´jebhir daśasyā´ ca gātuyā´ ca
8.016.12c áchā ca nah. sumnám . nes.i
(637)
8.017.01a ā´ yāhi sus.umā´ hı́ ta ı́ndra sómam pı́bā imám
8.017.01c édám barhı́h. sado máma
8.017.02a ā´ tvā brahmayújā hárı̄ váhatām indra keśı́nā
8.017.02c úpa bráhmān.i nah. śr.n.u
8.017.03a brahmā´n.as tvā vayám . yujā´ somapā´m indra somı́nah.
8.017.03c ´
sutāvanto havāmahe
8.017.04a ā´ no yāhi sutā´vato ’smā´kam . sus.t.ut´ı̄r úpa
8.017.04c pı́bā sú śiprinn ándhasah.
8.017.05a ā´ te siñcāmi kuks.yór ánu gā´trā vı́ dhāvatu
8.017.05c gr.bhāyá jihváyā mádhu
8.017.06a svādús. t.e astu sam . súde mádhumān tanvè táva
8.017.06c sómah. śám astu te hr.dé
8.017.07a ayám u tvā vicars.an.e jánı̄r ivābhı́ sám . vr.tah.
8.017.07c prá sóma indra sarpatu
8.017.08a tuvigr´ı̄vo vapódarah. subāhúr ándhaso máde
8.017.08c ı́ndro vr.trā´n.i jighnate
8.017.09a ı́ndra préhi purás tvám . vı́śvasyéśāna ójasā
8.017.09c ´
vr.trān.i vr.trahañ jahi
8.017.10a dı̄rghás te astv aṅkuśó yénā vásu prayáchasi
8.017.10c yájamānāya sunvaté
8.017.11a ayám . ta indra sómo nı́pūto ádhi barhı́s.i
8.017.11c éhı̄m asyá drávā pı́ba
8.017.12a śā´cigo śā´cipūjanāyám
. rán.āya te sutáh.
8.017.12c ´ākhan.d.ala prá hūyase
8.017.13a yás te śr.ṅgavr.s.o napāt prán.apāt kun.d.apā´yyah.

328
8.017.13c ny àsmin dadhra ā´ mánah.
8.017.14a vā´stos. pate dhruvā´ sthū´n.ā´m
. satram . somyā´nām
8.017.14c drapsó bhettā´ purā´m. śáśvatı̄nām ı́ndro múnı̄nām. sákhā
8.017.15a pŕ. dākusānur yajató gavés.an.a ékah. sánn abhı́ bhū´yasah.
8.017.15c bhū ´rn.im áśvam
. nayat tujā´ puró gr.bhéndram . sómasya pı̄táye
(638)
8.018.01a idám . ha nūnám es.ām . sumnám bhiks.eta mártyah.
8.018.01c ādityā´nām ápūrvyam . sávı̄mani
8.018.02a anarvān.o hy ès.ām pánthā ādityā´nām
´
8.018.02c ádabdhāh. sánti pāyávah. sugevŕ. dhah.
8.018.03a tát sú nah. savitā´ bhágo várun.o mitró aryamā´
8.018.03c śárma yachantu saprátho yád ´ı̄mahe
8.018.04a devébhir devy adité ’ris.t.abharmann ā´ gahi
8.018.04c smát sūrı́bhih. purupriye suśármabhih.
8.018.05a té hı́ putrā´so áditer vidúr dvés.ām . si yótave
8.018.05c am . hóś cid urucákrayo ’nehásah.
8.018.06a áditir no dı́vā paśúm áditir náktam ádvayāh.
8.018.06c áditih. pātv ám . hasah. sadā´vr.dhā
8.018.07a utá syā no dı́vā matı́r áditir ūtyā´ gamat
´
8.018.07c sā´ śám. tāti máyas karad ápa srı́dhah.
8.018.08a utá tyā´ daı́vyā bhis.ájā śám . nah. karato aśvı́nā
8.018.08c ´
yuyuyātām itó rápo ápa srı́dhah.
8.018.09a śám agnı́r agnı́bhih. karac chám . nas tapatu sū ´ryah.
8.018.09c śám ´ ´
. vāto vātv arapā ápa srı́dhah.
8.018.10a ápā´mı̄vām ápa srı́dham ápa sedhata durmatı́m
8.018.10c ā´dityāso yuyótanā no ám . hasah.
8.018.11a yuyótā śárum asmád ām∗ ā´dityāsa utā´matim
´
8.018.11c ŕ. dhag dvés.ah. kr.n.uta viśvavedasah.
8.018.12a tát sú nah. śárma yachatā´dityā yán múmocati
8.018.12c énasvantam . cid énasah. sudānavah.
8.018.13a yó nah. káś cid rı́riks.ati raks.astvéna mártyah.
8.018.13c svaı́h. s.á évai riris.ı̄s.t.a yúr jánah.
8.018.14a sám ı́t tám aghám aśnavad duh.śám . sam mártyam . ripúm
´ ∗
8.018.14c yó asmatrā durhán.āvām úpa dvayúh.
8.018.15a pākatrā´ sthana devā hr.tsú jānı̄tha mártyam
8.018.15c úpa dvayúm . cā´dvayum . ca vasavah.
8.018.16a ´ā śárma párvatānām ótā´pā´m . vr.n.ı̄mahe
8.018.16c dyā´vāks.āmāré asmád rápas kr.tam
8.018.17a té no bhadrén.a śárman.ā yus.mā´kam . nāvā´ vasavah.
8.018.17c ´
áti vı́śvāni duritā pipartana
8.018.18a tucé tánāya tát sú no drā´ghı̄ya ā´yur jı̄váse

329
8.018.18c ā´dityāsah. sumahasah. kr.n.ótana
8.018.19a yajñó hı̄ló vo ántara ā´dityā ásti mr.láta
¯ ¯
8.018.19c yus.mé ı́d vo ápi s.masi sajātyè
8.018.20a br.hád várūtham marútām . devám . trātā´ram aśvı́nā
8.018.20c mitrám ı̄mahe várun.am . svastáye
8.018.21a anehó mitrāryaman nr.vád varun.a śám . syam
8.018.21c trivárūtham maruto yanta naś chardı́h.
8.018.22a yé cid dhı́ mr.tyúbandhava ā´dityā mánavah. smási
8.018.22c ´ na ā´yur jı̄váse tiretana
prá sū
(639)
8.019.01a tám . gūrdhayā svàrn.aram . devā´so devám aratı́m . dadhanvire
8.019.01c devatrā´ havyám óhire
8.019.02a vı́bhūtarātim . vipra citráśocis.am agnı́m ı̄l¯is.va yantúram
8.019.02c asyá médhasya somyásya sobhare prém adhvarā´ya pū ´rvyam
8.019.03a yájis.t.ham . tvā vavr.mahe devám . devatrā´ hótāram ámartyam
8.019.03c asyá yajñásya sukrátum
8.019.04a ūrjó nápātam . subhágam . sud´ı̄ditim agnı́m . śrés.t.haśocis.am
8.019.04c sá no mitrásya várun.asya só apā´m ā´ sumnám . yaks.ate divı́
8.019.05a ´ ´
yáh. samı́dhā yá āhutı̄ yó védena dadāśa márto agnáye
8.019.05c yó námasā svadhvaráh.
8.019.06a tásyéd árvanto ram . hayanta āśávas tásya dyumnı́tamam . yáśah.
8.019.06c ná tám ám . ho devákr.tam . kútaś caná ná mártyakr.tam . naśat
8.019.07a svagnáyo vo agnı́bhih. syā´ma sūno sahasa ūrjām pate
8.019.07c suv´ı̄ras tvám asmayúh.
8.019.08a praśám . samāno átithir ná mitrı́yo ’gn´ı̄ rátho ná védyah.
8.019.08c tvé ks.émāso ápi santi sādhávas tvám . rā´jā rayı̄n.ā´m
8.019.09a ´
só addhā dāśvàdhvaró ’gne mártah. subhaga sá praśám . syah.
8.019.09c sá dhı̄bhı́r astu sánitā
8.019.10a yásya tvám ūrdhvó adhvarā´ya tı́s.t.hasi ks.ayádvı̄rah. sá sādhate
8.019.10c só árvadbhih. sánitā sá vipanyúbhih. sá śū ´raih. sánitā kr.tám
8.019.11a yásyāgnı́r vápur gr.hé stómam . cáno dádhı̄ta viśvávāryah.
8.019.11c ´
havyā vā vévis.ad vı́s.ah.
8.019.12a vı́prasya vā stuvatáh. sahaso yaho maks.ū ´tamasya rātı́s.u
8.019.12c avódevam upárimartyam . kr.dhi váso vividús.o vácah.
8.019.13a yó agnı́m . havyádātibhir námobhir vā sudáks.am āvı́vāsati
8.019.13c girā´ vājiráśocis.am
8.019.14a samı́dhā yó nı́śitı̄ dā´śad áditim. dhā´mabhir asya mártyah.
8.019.14c vı́śvét sá dhı̄bhı́h. subhágo jánām∗ áti dyumnaı́r udná iva tāris.at
8.019.15a tád agne dyumnám ā´ bhara yát sāsáhat sádane kám . cid atrı́n.am
8.019.15c manyúm . jánasya dūd.hyàh.
8.019.16a yéna cás.t.e várun.o mitró aryamā´ yéna nā´satyā bhágah.

330
8.019.16c vayám . tát te śávasā gātuvı́ttamā ı́ndratvotā vidhemahi
8.019.17a té ghéd agne svādhyò yé tvā vipra nidadhiré nr.cáks.asam
8.019.17c vı́prāso deva sukrátum
8.019.18a tá ı́d védim . subhaga tá ā´hutim . té sótum . cakrire divı́
8.019.18c tá ı́d vā´jebhir jigyur mahád dhánam . yé tvé kā´mam. nyeriré
8.019.19a ´ ´
bhadró no agnı́r āhuto bhadrā rātı́h. subhaga bhadró adhvaráh.
8.019.19c bhadrā´ utá práśastayah.
8.019.20a bhadrám mánah. kr.n.us.va vr.tratū ´rye yénā samátsu sāsáhah.
8.019.20c ´ ´
áva sthirā tanuhi bhūri śárdhatām . vanémā te abhı́s.t.ibhih.
8.019.21a ´ı̄le girā´ mánurhitam . yám. dev ´
ā dūtám aratı́m . nyeriré
¯ ´
8.019.21c yájis.t.ham . havyavāhanam
8.019.22a tigmájambhāya tárun.āya rā´jate práyo gāyasy agnáye
8.019.22c yáh. pim . śáte sūnŕ. tābhih. suv´ı̄ryam agnı́r ghr.tébhir ā´hutah.
8.019.23a yádı̄ ghr.tébhir ā´huto vā´śı̄m agnı́r bhárata úc cā´va ca
8.019.23c ásura iva nirn.ı́jam
8.019.24a yó havyā´ny aı́rayatā mánurhito devá āsā´ sugandhı́nā
8.019.24c vı́vāsate vā´ryān.i svadhvaró hótā devó ámartyah.
8.019.25a yád agne mártyas tvám . syā´m ahám mitramaho ámartyah.
8.019.25c sáhasah. sūnav āhuta
8.019.26a ná tvā rāsı̄yābhı́śastaye vaso ná pāpatvā´ya santya
8.019.26c ná me stotā´matı̄vā´ ná dúrhitah. syā´d agne ná pāpáyā
8.019.27a pitúr ná putráh. súbhr.to duron.á ā´ devā´m∗ etu prá n.o havı́h.
8.019.28a távāhám agna ūtı́bhir nédis.t.hābhih. saceya jós.am ā´ vaso
8.019.28c sádā devásya mártyah.
8.019.29a táva krátvā saneyam . táva rātı́bhir ágne táva práśastibhih.
8.019.29c tvā´m ı́d āhuh. prámatim . vaso mámā´gne hárs.asva dā´tave
8.019.30a prá só agne távotı́bhih. suv´ı̄rābhis tirate vā´jabharmabhih.
8.019.30c yásya tvám . sakhyám āvárah.
8.019.31a táva drapsó n´ı̄lavān vāśá r.tvı́ya ı́ndhānah. sis.n.av ā´ dade
8.019.31c tvám mahı̄nā´m us.ásām asi priyáh. ks.apó vástus.u rājasi
8.019.32a tám ā´ganma sóbharayah. sahásramus.kam . svabhis.t.ı́m ávase
8.019.32c ´
samrājam ´
. trāsadasyavam
8.019.33a yásya te agne anyé agnáya upaks.ı́to vayā´ iva
8.019.33c vı́po ná dyumnā´ nı́ yuve jánānām . táva ks.atrā´n.i vardháyan
8.019.34a yám ādityāso adruhah. pārám . náyatha mártyam
8.019.34c maghónām . vı́śves.ām . sudānavah.

8.019.35a yūyám . rājānah. kám . cic cars.an.ı̄sahah. ks.áyantam mā´nus.ām ánu
8.019.35c vayám . té vo várun.a mı́trā´ryaman syā´méd r.tásya rathyàh.
8.019.36a ádān me paurukutsyáh. pañcāśátam . trasádasyur vadhū ´nām
8.019.36c mám . his.t.ho aryáh. sátpatih.
8.019.37a utá me prayı́yor vayı́yoh. suvā´stvā ádhi túgvani

331
8.019.37c tisn.ā´m
. saptatı̄nā´m
. śyāváh. pran.etā´ bhuvad vásur dı́yānām pátih.
(640)
8.020.01a ā´ gantā mā´ ris.an.yata prásthāvāno mā´pa sthātā samanyavah.
8.020.01c sthirā´ cin namayis.n.avah.
8.020.02a vı̄lupavı́bhir maruta r.bhuks.an.a ā´ rudrāsah. sudı̄tı́bhih.
¯
8.020.02c is.ā´ no adyā´ gatā puruspr.ho yajñám ā´ sobharı̄yávah.
8.020.03a vidmā´ hı́ rudrı́yān.ām . śús.mam ugrám marútām . śı́mı̄vatām
8.020.03c vı́s.n.or es.ásya mı̄lhús.ām
¯
8.020.04a vı́ dvı̄pā´ni pā´patan tı́s.t.had duchúnobhé yujanta ródası̄
8.020.04c prá dhánvāny airata śubhrakhādayo yád éjatha svabhānavah.
8.020.05a ácyutā cid vo ájmann ā´ nā´nadati párvatāso vánaspátih.
8.020.05c bhū ´mir yā´mes.u rejate
8.020.06a ámāya vo maruto yā´tave dyaúr jı́hı̄ta úttarā br.hát
8.020.06c yátrā náro dédiśate tanū ´s.v ā´ tváks.ām . si bāhvòjasah.
8.020.07a svadhā´m ánu śrı́yam . náro máhi tves ´
. ámavanto vŕ. s.apsavah.

8.020.07c váhante áhrutapsavah.
8.020.08a góbhir vān.ó ajyate sóbharı̄n.ām . ráthe kóśe hiran.yáye
8.020.08c góbandhavah. sujātā´sa is.é bhujé mahā´nto na spárase nú
8.020.09a práti vo vr.s.adañjayo vŕ. s.n.e śárdhāya mā´rutāya bharadhvam
8.020.09c havyā´ vŕ. s.aprayāvn.e
8.020.10a vr.s.an.aśvéna maruto vŕ. s.apsunā ráthena vŕ. s.anābhinā
8.020.10c ´ā śyenā´so ná paks.ı́n.o vŕ. thā naro havyā´ no vı̄táye gata
8.020.11a samānám añjy ès.ām . vı́ bhrājante rukmā´so ádhi bāhús.u
8.020.11c dávidyutaty r.s.t.áyah.
8.020.12a tá ugrā´so vŕ. s.an.a ugrábāhavo nákis. t.anū ´s.u yetire
8.020.12c sthirā´ dhánvāny ā´yudhā ráthes.u vó ’nı̄kes.v ádhi śrı́yah.
8.020.13a yés.ām árn.o ná saprátho nā´ma tves.ám . śáśvatām ékam ı́d bhujé
8.020.13c váyo ná pı́tryam . sáhah .
8.020.14a tā´n vandasva marútas tā´m∗ úpa stuhi tés.ām . hı́ dhúnı̄nām
8.020.14c arā´n.ām
. ná caramás tád esām
. . dān ´
ā mahn ´
ā tád es.ām
8.020.15a subhágah. sá va ūtı́s.v ā´sa pū ´rvāsu maruto vyùs.t.is.u
8.020.15c yó vā nūnám utāsati´
8.020.16a yásya vā yūyám práti vājı́no nara ā´ havyā´ vı̄táye gathá
8.020.16c abhı́ s.á dyumnaı́r utá vā´jasātibhih. sumnā´ vo dhūtayo naśat
8.020.17a yáthā rudrásya sūnávo divó váśanty ásurasya vedhásah.
8.020.17c yúvānas táthéd asat
8.020.18a yé cā´rhanti marútah. sudā´navah. smán mı̄lhús.aś cáranti yé
¯
8.020.18c átaś cid ā´ na úpa vásyasā hr.dā´ yúvāna ā´ vavr.dhvam
8.020.19a yū´na ū s.ú návis.t.hayā vŕ. s.n.ah. pāvakā´m∗ abhı́ sobhare girā´
8.020.19c gā´ya gā´ iva cárkr.s.at
8.020.20a sāhā´ yé sánti mus.t.ihéva hávyo vı́śvāsu pr.tsú hótr.s.u

332
8.020.20c vŕ. s.n.aś candrā´n ná suśrávastamān girā´ vándasva marúto áha
8.020.21a gā´vaś cid ghā samanyavah. sajātyèna marutah. sábandhavah.
8.020.21c rihaté kakúbho mitháh.
8.020.22a mártaś cid vo nr.tavo rukmavaks.asa úpa bhrātr.tvám ā´yati
8.020.22c ádhi no gāta marutah. sádā hı́ va āpitvám ásti nı́dhruvi
8.020.23a máruto mā´rutasya na ā´ bhes.ajásya vahatā sudānavah.
8.020.23c yūyám . sakhāyah. saptayah.
8.020.24a yā´bhih. sı́ndhum ávatha yā´bhis tū ´rvatha yā´bhir daśasyáthā krı́vim
8.020.24c máyo no bhūtotı́bhir mayobhuvah. śivā´bhir asacadvis.ah.
8.020.25a yát sı́ndhau yád ásiknyām . yát samudrés.u marutah. subarhis.ah.
8.020.25c yát párvates.u bhes.ajám
8.020.26a vı́śvam páśyanto bibhr.thā tanū ´s.v ā´ ténā no ádhi vocata
8.020.26c ks.amā´ rápo maruta ā´turasya na ı́s.kartā vı́hrutam púnah.
(641)
8.021.01a vayám u tvā´m apūrvya sthūrám . ná kác cid bháranto ’vasyávah.
8.021.01c ´
vāje citrám . havāmahe
8.021.02a úpa tvā kármann ūtáye sá no yúvográś cakrāma yó dhr.s.át
8.021.02c tvā´m ı́d dhy àvitā´ram . vavr.máhe sákhāya indra sānası́m
8.021.03a ´ā yāhı̄má ı́ndavó ’śvapate gópata úrvarāpate
8.021.03c sómam . somapate piba
8.021.04a vayám . hı́ tvā bándhumantam abandhávo vı́prāsa indra yemimá
8.021.04c yā te dhā´māni vr.s.abha tébhir ā´ gahi vı́śvebhih. sómapı̄taye
´
8.021.05a s´ı̄dantas te váyo yathā góśrı̄te mádhau madiré viváks.an.e
8.021.05c abhı́ tvā´m indra nonumah.
8.021.06a áchā ca tvainā´ námasā vádāmasi kı́m múhuś cid vı́ dı̄dhayah.
8.021.06c sánti kā´māso harivo dadı́s. t.vám . smó vayám . sánti no dhı́yah.
8.021.07a ´ ´
nūtnā ı́d indra te vayám ūt ı̄ abhūma nahı́ nū ´ te adrivah.
8.021.07c vidmā´ purā´ párı̄n.asah.
8.021.08a vidmā´ sakhitvám utá śūra bhojyàm ā´ te tā´ vajrinn ı̄mahe
8.021.08c utó samasminn ā´ śiśı̄hi no vaso vā´je suśipra gómati
8.021.09a yó na idám-idam purā´ prá vásya āninā´ya tám u va stus.e
8.021.09c sákhāya ı́ndram ūtáye
8.021.10a háryaśvam . sátpatim. cars.an.ı̄sáham. sá hı́ s.mā yó ámandata
8.021.10c ´ā tú nah. sá vayati gávyam áśvyam . stotŕ. bhyo maghávā śatám
8.021.11a tváyā ha svid yujā´ vayám práti śvasántam . vr.s.abha bruvı̄mahi
8.021.11c sam . sthé jánasya gómatah.
8.021.12a jáyema kāré puruhūta kārı́n.o ’bhı́ tis.t.hema dūd.hyàh.
8.021.12c nŕ. bhir vr.trám . hanyā´ma śūśuyā´ma cā´ver indra prá n.o dhı́yah.
8.021.13a abhrātr.vyó anā´ tvám ánāpir indra janús.ā sanā´d asi
8.021.13c yudhéd āpitvám ichase
8.021.14a nákı̄ revántam . sakhyā´ya vindase p´ı̄yanti te surāśvàh.

333
8.021.14c yadā´ kr.n.ós.i nadanúm . sám ūhasy ā´d ı́t pitéva hūyase
8.021.15a mā´ te amājúro yathā mūrā´sa indra sakhyé tvā´vatah.
8.021.15c nı́ s.adāma sácā suté
8.021.16a mā´ te godatra nı́r arāma rā´dhasa ı́ndra mā´ te gr.hāmahi
8.021.16c dr.lhā´ cid aryáh. prá mr.śābhy ā´ bhara ná te dāmā´na ādábhe
¯
8.021.17a ı́ndro vā ghéd ı́yan maghám . sárasvatı̄ vā subhágā dadı́r vásu
8.021.17c tvám . vā citra dāśús
. e
8.021.18a cı́tra ı́d rā´jā rājakā´ ı́d anyaké yaké sárasvatı̄m ánu
8.021.18c parjánya iva tatánad dhı́ vr.s.t.yā´ sahásram ayútā dádat
(642)
8.022.01a ó tyám ahva ā´ rátham adyā´ dám . sis.t.ham ūtáye
8.022.01c yám aśvinā suhavā rudravartanı̄ ā´ sūryā´yai tastháthuh.
8.022.02a pūrvāyús.am . suhávam puruspŕ. ham bhujyúm . vā´jes.u pū
´rvyam
8.022.02c ´
sacanāvantam . sumatı́bhih. sobhare vı́dves.asam anehásam
8.022.03a ihá tyā´ purubhū ´tamā devā´ námobhir aśvı́nā
8.022.03c ´
arvācı̄nā sv ávase karāmahe gántārā dāśús.o gr.hám
8.022.04a yuvó ráthasya pári cakrám ı̄yata ı̄rmā´nyád vām is.an.yati
8.022.04c asmā´m∗ áchā sumatı́r vām . śubhas patı̄ ā´ dhenúr iva dhāvatu
8.022.05a rátho yó vām . trivandhuró hı́ran.yābhı̄śur aśvinā
8.022.05c pári dyā´vāpr.thiv´ı̄ bhū ´s.ati śrutás téna nāsatyā´ gatam
8.022.06a daśasyántā mánave pūrvyám . divı́ yávam . vŕ. ken.a kars.athah.
8.022.06c ´
tā vām adyá sumatı́bhih. śubhas patı̄ áśvinā prá stuvı̄mahi
8.022.07a úpa no vājinı̄vasū yātám r.tásya pathı́bhih.
8.022.07c yébhis tr.ks.ı́m . vr.s.an.ā trāsadasyavám mahé ks.atrā´ya jı́nvathah.
8.022.08a ayám . vām ádribhih. sutáh. sómo narā vr.s.an.vasū
8.022.08c ā´ yātam . sómapı̄taye pı́batam . dāśús.o gr.hé
8.022.09a ´ā hı́ ruhátam aśvinā ráthe kóśe hiran.yáye vr.s.an.vasū
8.022.09c yuñjā´thām p´ı̄varı̄r ı́s.ah.
8.022.10a yā´bhih. pakthám ávatho yā´bhir ádhrigum . yā´bhir babhrúm . vı́jos.asam
8.022.10c tā´bhir no maks.ū ´ tū´yam aśvinā´ gatam bhis.ajyátam . yád ´
ā turam
8.022.11a yád ádhrigāvo ádhrigū idā´ cid áhno aśvı́nā hávāmahe
8.022.11c vayám . gı̄rbhı́r vipanyávah.
8.022.12a tā´bhir ā´ yātam . vr.s.an.ópa me hávam . viśvápsum . viśvávāryam
8.022.12c ´
is.ā mám ´ ´
. his.t.hā purubhūtamā narā yābhih. krı́vim . vāvr.dhús tā´bhir ā´ gatam
8.022.13a tā´v idā´ cid áhānām . tā´v aśvı́nā vándamāna úpa bruve
8.022.13c tā´ u námobhir ı̄mahe
8.022.14a tā´v ı́d dos.ā´ tā´ us.ási śubhás pátı̄ tā´ yā´man rudrávartanı̄
8.022.14c mā´ no mártāya ripáve vājinı̄vasū paró rudrāv áti khyatam
8.022.15a ā´ súgmyāya súgmyam prātā´ ráthenāśvı́nā vā saks.án.ı̄
8.022.15c huvé pitéva sóbharı̄
8.022.16a mánojavasā vr.s.an.ā madacyutā maks.um . gamā´bhir ūtı́bhih.

334
8.022.16c ārā´ttāc cid bhūtam asmé ávase pūrv´ı̄bhih. purubhojasā
8.022.17a ā´ no áśvāvad aśvinā vartı́r yāsis.t.am madhupātamā narā
8.022.17c gómad dasrā hı́ran.yavat
8.022.18a suprāvargám . suv´ı̄ryam. sus.t.hú vā´ryam ánādhr.s.t.am
. raks.asvı́nā
8.022.18c asmı́nn ā´ vām āyā´ne vājinı̄vasū vı́śvā vāmā´ni dhı̄mahi
(643)
8.023.01a ´ı̄lis.vā hı́ pratı̄vyàm. yájasva jātávedasam
¯
8.023.01c caris.n.údhūmam ágr.bhı̄taśocis.am
8.023.02a dāmā´nam . viśvacars.an.e ’gnı́m . viśvamano girā´
8.023.02c utá stus.e vı́s.pardhaso ráthānām
8.023.03a yés.ām ābādhá r.gmı́ya is.áh. pr.ks.áś ca nigrábhe
8.023.03c upavı́dā váhnir vindate vásu
8.023.04a úd asya śocı́r asthād dı̄diyús.o vy àjáram
8.023.04c tápurjambhasya sudyúto gan.aśrı́yah.
8.023.05a úd u tis.t.ha svadhvara stávāno devyā´ kr.pā´
8.023.05c abhikhyā´ bhāsā´ br.hatā´ śuśukvánih.
8.023.06a ágne yāhı́ suśastı́bhir havyā´ júhvāna ānus.ák
8.023.06c yáthā dūtó babhū ´tha havyavā´hanah.
8.023.07a agnı́m . vah. pūrvyám . huve hótāram . cars.an.ı̄nā´m
8.023.07c tám ayā´ vācā´ gr.n.e tám u va stus.e
8.023.08a yajñébhir ádbhutakratum . yám . kr.pā´ sūdáyanta ı́t
8.023.08c mitrám ´
. ná jáne súdhitam r.tāvani
8.023.09a r.tā´vānam r.tāyavo yajñásya sā´dhanam . girā´
8.023.09c úpo enam . jujus.ur námasas padé
8.023.10a áchā no áṅgirastamam . yajñā´so yantu sam . yátah.
8.023.10c hótā yó ásti viks.v ā´ yaśástamah.
8.023.11a ágne táva tyé ajaréndhānāso br.hád bhā´h.
8.023.11c áśvā iva vŕ. s.an.as tavis.ı̄yávah.
8.023.12a sá tvám . na ūrjām pate rayı́m . rāsva suv´ı̄ryam
8.023.12c prā´va nas toké tánaye samátsv ā´
8.023.13a yád vā´ u viśpátih. śitáh. súprı̄to mánus.o viśı́
8.023.13c vı́śvéd agnı́h. práti ráks.ām . si sedhati
8.023.14a śrus.t.y àgne návasya me stómasya vı̄ra viśpate
8.023.14c nı́ māyı́nas tápus.ā raks.áso daha
8.023.15a ná tásya māyáyā caná ripúr ı̄śı̄ta mártyah.
8.023.15c yó agnáye dadā´śa havyádātibhih.
8.023.16a vyàśvas tvā vasuvı́dam uks.an.yúr aprı̄n.ād ŕ. s.ih.
8.023.16c mahó rāyé tám u tvā sám idhı̄mahi
8.023.17a uśánā kāvyás tvā nı́ hótāram asādayat
8.023.17c āyajı́m . tvā mánave jātávedasam
8.023.18a vı́śve hı́ tvā sajós.aso devā´so dūtám ákrata

335
8.023.18c śrus.t.´ı̄ deva prathamó yajñı́yo bhuvah.
8.023.19a imám . ghā vı̄ró amŕ. tam . dūtám. kr.n.vı̄ta mártyah.
8.023.19c pāvakám . kr.s.n.ávartanim . vı́hāyasam
8.023.20a tám . huvema yatásrucah. subhā´sam . śukráśocis.am
8.023.20c viśā´m agnı́m ajáram pratnám ´ı̄d.yam
8.023.21a yó asmai havyádātibhir ā´hutim mártó ’vidhat
8.023.21c bhū ´ri pós.am . sá dhatte vı̄rávad yáśah.
8.023.22a prathamám . jātávedasam agnı́m . yajñés.u pūrvyám
8.023.22c práti srúg eti námasā havı́s.matı̄
8.023.23a ā´bhir vidhemāgnáye jyés.t.hābhir vyaśvavát
8.023.23c mám . his.t.hābhir matı́bhih. śukráśocis.e
8.023.24a nūnám arca vı́hāyase stómebhi sthūrayūpavát
8.023.24c ŕ. s.e vaiyaśva dámyāyāgnáye
8.023.25a átithim mā´nus.ān.ām . sūnúm. vánaspátı̄nām
8.023.25c vı́prā agnı́m ávase pratnám ı̄late
¯
8.023.26a mahó vı́śvām∗ abhı́ s.atò ’bhı́ havyā´ni mā´nus.ā
8.023.26c ágne nı́ s.atsi námasā´dhi barhı́s.i
8.023.27a vám . svā no vā´ryā purú vám . sva rāyáh. puruspŕ. hah.
8.023.27c ´ ´
suv ı̄ ryasya prajāvato yáśasvatah.
8.023.28a tvám . varo sus.ā´mn.é ’gne jánāya codaya
8.023.28c sádā vaso rātı́m . yavis.t.ha śáśvate
8.023.29a tvám . hı́ supratū ´r ási tvám
. no gómatı̄r ı́s.ah.
8.023.29c mahó rāyáh. sātı́m agne ápā vr.dhi
8.023.30a ágne tvám . yaśā´ asy ā´ mitrā´várun.ā vaha
8.023.30c r.tā´vānā samrā´jā pūtádaks.asā
(644)
8.024.01a sákhāya ā´ śis.āmahi bráhméndrāya vajrı́n.e
8.024.01c stus.á ū s.ú vo nŕ. tamāya dhr.s.n.áve
8.024.02a śávasā hy ási śrutó vr.trahátyena vr.trahā´
8.024.02c maghaı́r maghóno áti śūra dāśasi
8.024.03a sá na stávāna ā´ bhara rayı́m . citráśravastamam
8.024.03c nireké cid yó harivo vásur dadı́h.
8.024.04a ā´ nirekám utá priyám ı́ndra dárs.i jánānām
8.024.04c dhr.s.atā´ dhr.s.n.o stávamāna ā´ bhara
8.024.05a ná te savyám . ná dáks.in.am. hástam . varanta āmúrah.
8.024.05c ná paribā´dho harivo gávis.t.is.u
8.024.06a ā´ tvā góbhir iva vrajám . gı̄rbhı́r r.n.omy adrivah.
8.024.06c ā´ smā kā´mam . jaritúr ´
ā mánah. pr.n.a
8.024.07a vı́śvāni viśvámanaso dhiyā´ no vr.trahantama
8.024.07c úgra pran.etar ádhi s.ū ´ vaso gahi
8.024.08a vayám . te asyá vr.trahan vidyā´ma śūra návyasah.

336
8.024.08c váso spārhásya puruhūta rā´dhasah.
8.024.09a ı́ndra yáthā hy ásti té ’parı̄tam . nr.to śávah.
8.024.09c ámr.ktā rātı́h. puruhūta dāśús.e
8.024.10a ā´ vr.s.asva mahāmaha mahé nr.tama rā´dhase
8.024.10c dr.lháś cid dr.hya maghavan magháttaye
8.024.11a nū´¯ anyátrā cid adrivas tván no jagmur āśásah.
8.024.11c mághavañ chagdhı́ táva tán na ūtı́bhih.
8.024.12a nahy àṅgá nr.to tvád anyám . vindā´mi rā´dhase
8.024.12c ´
rāyé dyumnāya śávase ca girvan.ah.
8.024.13a éndum ı́ndrāya siñcata pı́bāti somyám mádhu
8.024.13c prá rā´dhasā codayāte mahitvanā´
8.024.14a úpo hárı̄n.ām pátim . dáks.am pr.ñcántam abravam
8.024.14c nūnám . śrudhi stuvató aśvyásya
8.024.15a nahy àṅgá purā´ caná jajñé vı̄rátaras tvát
8.024.15c nákı̄ rāyā´ naı́váthā ná bhandánā
8.024.16a éd u mádhvo madı́ntaram . siñcá vādhvaryo ándhasah.
8.024.16c evā´ hı́ vı̄rá stávate sadā´vr.dhah.
8.024.17a ı́ndra sthātar harı̄n.ām . nákis. t.e pūrvyástutim
8.024.17c úd ānam . śa śávasā ná bhandánā
8.024.18a tám . vo vā´jānām pátim áhūmahi śravasyávah.
8.024.18c áprāyubhir yajñébhir vāvr.dhényam
8.024.19a éto nv ı́ndram . stávāma sákhāya stómyam . náram
8.024.19c kr.s.t.´ı̄r yó vı́śvā abhy ásty éka ı́t
8.024.20a ágorudhāya gavı́s.e dyuks.ā´ya dásmyam . vácah.
8.024.20c ghr.tā´t svā´dı̄yo mádhunaś ca vocata
8.024.21a yásyā´mitāni vı̄ryā` ná rā´dhah. páryetave
8.024.21c jyótir ná vı́śvam abhy ásti dáks.in.ā
8.024.22a stuh´ı̄ndram . vyaśvavád ánūrmim . vājı́nam . yámam
8.024.22c aryó gáyam mám . hamānam . vı́ dāśús.e
8.024.23a evā´ nūnám úpa stuhi vaı́yaśva daśamám . návam
8.024.23c súvidvām . sam . carkŕ. tyam
. carán.ı̄nām
8.024.24a vétthā hı́ nı́rr.tı̄nām . vájrahasta parivŕ. jam
8.024.24c áhar-ahah. śundhyúh. paripádām iva
8.024.25a tád indrā´va ā´ bhara yénā dam . sis.t.ha kŕ. tvane
8.024.25c dvitā´ kútsāya śiśnatho nı́ codaya
8.024.26a tám u tvā nūnám ı̄mahe návyam . dam . sis.t.ha sányase
8.024.26c sá tvám . no vı́śvā abhı́mātı̄h. saks.án.ih.
8.024.27a yá ŕ. ks.ād ám . haso mucád yó vā´ryāt saptá sı́ndhus.u
8.024.27c vádhar dāsásya tuvinr.mn.a nı̄namah.
8.024.28a yáthā varo sus.ā´mn.e sanı́bhya ā´vaho rayı́m
8.024.28c vyàśvebhyah. subhage vājinı̄vati

337
8.024.29a ā´ nāryásya dáks.in.ā vyàśvām∗ etu somı́nah.
8.024.29c sthūrám . ca rā´dhah. śatávat sahásravat
8.024.30a yát tvā pr.chā´d ı̄jānáh. kuhayā´ kuhayākr.te
8.024.30c es.ó ápaśrito való gomat´ı̄m áva tis.t.hati
(645)
8.025.01a tā´ vām. vı́śvasya gopā´ devā´ devés.u yajñı́yā
8.025.01c r.tā´vānā yajase pūtádaks.asā
8.025.02a mitrā´ tánā ná rathyā` várun.o yáś ca sukrátuh.
8.025.02c sanā´t sujātā´ tánayā dhr.távratā
8.025.03a tā´ mātā´ viśvávedasāsuryā`ya prámahasā
8.025.03c mah´ı̄ jajānā´ditir r.tā´varı̄
8.025.04a mahā´ntā mitrā´várun.ā samrā´jā devā´v ásurā
8.025.04c r.tā´vānāv r.tám ā´ ghos.ato br.hát
8.025.05a nápātā śávaso maháh. sūnū ´ dáks.asya sukrátū
8.025.05c sr.prádānū is.ó vā´stv ádhi ks.itah.
8.025.06a sám . yā´ dā´nūni yemáthur divyā´h. pā´rthivı̄r ı́s.ah.
8.025.06c nábhasvatı̄r ā´ vām . carantu vr.s.t.áyah.
8.025.07a ádhi yā´ br.ható divò ’bhı́ yūthéva páśyatah.
8.025.07c r.tā´vānā samrā´jā námase hitā´
8.025.08a r.tā´vānā nı́ s.edatuh. sā´mrājyāya sukrátū
8.025.08c dhr.távratā ks.atrı́yā ks.atrám āśatuh.
8.025.09a aks.n.áś cid gātuvı́ttarānulban.éna cáks.asā
8.025.09c nı́ cin mis.ántā nicirā´ nı́ cikyatuh.
8.025.10a utá no devy áditir urus.yátām . nā´satyā
8.025.10c urus.yántu marúto vr.ddháśavasah.
8.025.11a té no nāvám urus.yata dı́vā náktam . sudānavah.
8.025.11c áris.yanto nı́ pāyúbhih. sacemahi
8.025.12a ághnate vı́s.n.ave vayám áris.yantah. sudā´nave
8.025.12c śrudhı́ svayāvan sindho pūrvácittaye
8.025.13a tád vā´ryam . vr.n.ı̄mahe váris.t.ham . gopayátyam
8.025.13c mitró yát pā´nti várun.o yád aryamā´
8.025.14a utá nah. sı́ndhur apā´m . tán marútas tád aśvı́nā
8.025.14c ı́ndro vı́s.n.ur mı̄d.hvā´m . sah. sajós.asah.
8.025.15a té hı́ s.mā vanús.o náro ’bhı́mātim . káyasya cit
8.025.15c tigmám . ná ks
. ódah. pratighnánti ´rn.ayah.
bhū
8.025.16a ayám éka itthā´ purū ´rú cas.t.e vı́ viśpátih.
8.025.16c ´
tásya vratāny ánu vaś carāmasi
8.025.17a ánu pū ´rvān.y okyā` sāmrājyásya saścima
8.025.17c mitrásya vratā´ várun.asya dı̄rghaśrút
8.025.18a pári yó raśmı́nā divó ’ntān mamé pr.thivyā´h.
8.025.18c ubhé ā´ paprau ródası̄ mahitvā´

338
8.025.19a úd u s.yá śaran.é divó jyótir ayam ´ryah.
. sta sū
8.025.19c agnı́r ná śukráh. samidhāná ā´hutah.
8.025.20a váco dı̄rgháprasadman´ı̄śe vā´jasya gómatah.
8.025.20c ´ı̄śe hı́ pitvò ’vis.ásya dāváne
8.025.21a ´ryam
tát sū . ródası̄ ubhé dos.ā´ vástor úpa bruve
8.025.21c bhojés.v asmā´m∗ abhy úc carā sádā
8.025.22a r.jrám uks.an.yā´yane rajatám . hárayān.e
8.025.22c rátham . yuktám asanāma sus.ā´man.i
8.025.23a ´
tā me áśvyānām . hárı̄n.ām. nitóśanā
8.025.23c utó nú kŕ. tvyānām nr
. . v ´
ā hasā
8.025.24a smádabhı̄śū káśāvantā vı́prā návis.t.hayā mat´ı̄
8.025.24c mahó vājı́nāv árvantā sácāsanam
(646)
8.026.01a yuvór u s.ū ´ rátham. huve sadhástutyāya sūrı́s.u
8.026.01c átūrtadaks.ā vr.s.an.ā vr.s.an.vasū
8.026.02a yuvám . varo sus.ā´mn.e mahé táne nāsatyā
8.026.02c ávobhir yātho vr.s.an.ā vr.s.an.vasū
8.026.03a tā´ vām adyá havāmahe havyébhir vājinı̄vasū
8.026.03c pūrv´ı̄r is.á is.áyantāv áti ks.apáh.
8.026.04a ā´ vām. vā´his.t.ho aśvinā rátho yātu śrutó narā
8.026.04c úpa stómān turásya darśathah. śriyé
8.026.05a juhurān.ā´ cid aśvinā´ manyethām . vr.s.an.vasū
8.026.05c yuvám . hı́ rudrā párs. atho áti dvı́s
. ah.
8.026.06a ´
dasrā hı́ vı́śvam ānus.áṅ maks.ūbhih. parid´ı̄yathah.
´
8.026.06c dhiyam . jinvā´ mádhuvarn.ā śubhás pátı̄
8.026.07a úpa no yātam aśvinā rāyā´ viśvapús.ā sahá
8.026.07c maghávānā suv´ı̄rāv ánapacyutā
8.026.08a ā´ me asyá pratı̄vyàm ı́ndranāsatyā gatam
8.026.08c devā´ devébhir adyá sacánastamā
8.026.09a vayám . hı́ vām . hávāmaha uks.an.yánto vyaśvavát
8.026.09c sumatı́bhir úpa viprāv ihā´ gatam
8.026.10a aśvı́nā sv `r.s.e stuhi kuvı́t te śrávato hávam
8.026.10c nédı̄yasah. kūlayātah. pan.´ı̄m∗ r utá
¯
8.026.11a vaiyaśvásya śrutam . narotó me asyá vedathah.
8.026.11c sajós.asā várun.o mitró aryamā´
8.026.12a yuvā´dattasya dhis.n.yā yuvā´nı̄tasya sūrı́bhih.
8.026.12c áhar-ahar vr.s.an.a máhyam . śiks.atam
8.026.13a yó vām . yajñébhir ´
ā vr. tó ’dhivastrā ´r iva
vadhū
8.026.13c saparyántā śubhé cakrāte aśvı́nā
8.026.14a yó vām uruvyácastamam . cı́ketati nr.pā´yyam
8.026.14c vartı́r aśvinā pári yātam asmayū ´

339
8.026.15a asmábhyam . sú vr.s.an.vasū yātám . vartı́r nr.pā´yyam
8.026.15c vis.udrúheva yajñám ūhathur girā´
8.026.16a vā´his.t.ho vām . hávānām . stómo dūtó huvan narā
8.026.16c ´
yuvābhyām bhūtv aśvinā
8.026.17a yád adó divó arn.avá is.ó vā mádatho gr.hé
8.026.17c śrutám ı́n me amartyā
8.026.18a utá syā´ śvetayā´varı̄ vā´his.t.hā vām . nad´ı̄nām
8.026.18c sı́ndhur hı́ran.yavartanih.
8.026.19a smád etáyā sukı̄rtyā´śvinā śvetáyā dhiyā´
8.026.19c váhethe śubhrayāvānā
8.026.20a yuks.vā´ hı́ tvám . rathāsáhā yuvásva pós.yā vaso
8.026.20c ā´n no vāyo mádhu pibāsmā´kam . sávanā´ gahi
8.026.21a táva vāyav r.taspate tvás.t.ur jāmātar adbhuta
8.026.21c ávām. sy ā´ vr.n.ı̄mahe
8.026.22a tvás.t.ur jā´mātaram . vayám ´ı̄śānam . rāyá ı̄mahe
8.026.22c ´
sutāvanto vāyúm ´
. dyumnā jánāsah.
8.026.23a vā´yo yāhı́ śivā´ divó váhasvā sú sváśvyam
8.026.23c váhasva maháh. pr.thupáks.asā ráthe
8.026.24a tvā´m. hı́ supsárastamam . nr.s.ádanes.u hūmáhe
8.026.24c grā´vān.am . n ´
ā śvapr st
... ham mam . hánā
8.026.25a sá tvám . no deva mánasā vā´yo mandānó agriyáh.
8.026.25c kr.dhı́ vā´jām∗ apó dhı́yah.
(647)
8.027.01a agnı́r ukthé puróhito grā´vān.o barhı́r adhvaré

8.027.01c r.cā´ yāmi marúto bráhman.as pátim . devā´m ávo váren.yam
8.027.02a ā´ paśúm . gāsi pr.thiv´ı̄m
. vánaspátı̄n us.ā´sā náktam ós.adhı̄h.
8.027.02c vı́śve ca no vasavo viśvavedaso dhı̄nā´m bhūta prāvitā´rah.
8.027.03a ´ na etv adhvarò ’gnā´ devés.u pūrvyáh.
prá sū
8.027.03c ādityés.u prá várun.e dhr.távrate marútsu viśvábhānus.u
8.027.04a vı́śve hı́ s.mā mánave viśvávedaso bhúvan vr.dhé riśā´dasah.
8.027.04c áris.t.ebhih. pāyúbhir viśvavedaso yántā no ’vr.kám . chardı́h.
8.027.05a ´ā no adyá sámanaso gántā vı́śve sajós.asah.
8.027.05c r.cā´ girā´ máruto dévy ádite sádane pástye mahi
8.027.06a abhı́ priyā´ maruto yā´ vo áśvyā havyā´ mitra prayāthána
8.027.06c ā´ barhı́r ı́ndro várun.as turā´ nára ādityā´sah. sadantu nah.
8.027.07a vayám . vo vr.ktábarhis.o hitáprayasa ānus.ák
8.027.07c sutásomāso varun.a havāmahe manus.vád iddhā´gnayah.
8.027.08a ā´ prá yāta máruto vı́s.n.o áśvinā pū
´s.an mā´kı̄nayā dhiyā´
8.027.08c ı́ndra ā´ yātu prathamáh. sanis.yúbhir vŕ. s.ā yó vr.trahā´ gr.n.é
8.027.09a vı́ no devāso adruhó ’chidram . śárma yachata
8.027.09c ná yád dūrā´d vasavo nū ´ cid ántito várūtham ādadhárs.ati

340
8.027.10a ásti hı́ vah. sajātyàm . riśādaso dévāso ásty ā´pyam
8.027.10c prá n.ah. pū ´rvasmai suvitā´ya vocata maks.ū ´ sumnā´ya návyase
8.027.11a idā´ hı́ va úpastutim idā´ vāmásya bhaktáye
8.027.11c úpa vo viśvavedaso namasyúr ā´m∗ ásr.ks.y ányām iva
8.027.12a úd u s.yá vah. savitā´ supran.ı̄tayó ’sthād ūrdhvó váren.yah.
8.027.12c nı́ dvipā´daś cátus.pādo arthı́nó ’viśran patayis.n.ávah.
8.027.13a devám . -devam . vó ’vase devám . -devam abhı́s.t.aye
8.027.13c devám . -devam . huvema vā´jasātaye gr.n.ánto devyā´ dhiyā´
8.027.14a ´
devāso hı́ s.mā mánave sámanyavo vı́śve sākám . sárātayah.
8.027.14c té no adyá té aparám . tucé tú no bhávantu varivovı́dah .
8.027.15a prá vah. śam . sāmy adruhah. sam . sthá úpastutı̄nām
8.027.15c ná tám . dhūrtı́r varun.a mitra mártyam . yó vo dhā´mabhyó ’vidhat
8.027.16a prá sá ks.áyam . tirate vı́ mah´ı̄r ı́s.o yó vo várāya dā´śati
8.027.16c ´
prá prajābhir jāyate dhárman.as páry áris.t.ah. sárva edhate
8.027.17a r.té sá vindate yudháh. sugébhir yāty ádhvanah.
8.027.17c aryamā´ mitró várun.ah. sárātayo yám . trā´yante sajós.asah.
8.027.18a ájre cid asmai kr.n.uthā nyáñcanam . durgé cid ā´ susaran.ám
8.027.18c es.ā´ cid asmād aśánih. paró nú sā´sredhantı̄ vı́ naśyatu
8.027.19a yád adyá sū ´rya udyatı́ prı́yaks.atrā r.tám . dadhá
8.027.19c yán nimrúci prabúdhi viśvavedaso yád vā madhyám . dine diváh.
8.027.20a yád vābhipitvé asurā r.tám . yaté chardı́r yemá vı́ dāśús.e
8.027.20c vayám . tád vo vasavo viśvavedasa úpa stheyāma mádhya ā´
8.027.21a yád adyá sū ´ra údite yán madhyám . dina ātúci
8.027.21c vāmám . dhatthá mánave viśvavedaso júhvānāya prácetase
8.027.22a vayám . tád vah. samrāja ā´ vr.n.ı̄mahe putró ná bahupā´yyam
8.027.22c aśyā´ma tád ādityā júhvato havı́r yéna vásyo ’náśāmahai
(648)
8.028.01a yé trim . śáti tráyas paró devā´so barhı́r ā´sadan
8.028.01c vidánn áha dvitā´sanan
8.028.02a várun.o mitró aryamā´ smádrātis.āco agnáyah.
8.028.02c pátnı̄vanto vás.at.kr.tāh.
8.028.03a té no gopā´ apācyā´s tá údak tá itthā´ nyàk
8.028.03c purástāt sárvayā viśā´
8.028.04a yáthā váśanti devā´s táthéd asat tád es.ām . nákir ā´ minat
8.028.04c árāvā caná mártyah.
8.028.05a saptānā´m . saptá r.s.t.áyah. saptá dyumnā´ny es.ām
8.028.05c saptó ádhi śrı́yo dhire
(649)
8.029.01a babhrúr éko vı́s.un.ah. sūnáro yúvāñjy àṅkte hiran.yáyam
8.029.02a yónim éka ā´ sasāda dyótano ’ntár devés.u médhirah.
8.029.03a vā´śı̄m éko bibharti hásta āyas´ı̄m antár devés.u nı́dhruvih.

341
8.029.04a vájram éko bibharti hásta ā´hitam . téna vr.trā´n.i jighnate
8.029.05a tigmám éko bibharti hásta ā´yudham . śúcir ugró jálās.abhes.ajah.

8.029.06a pathá ékah. pı̄pāya táskaro yathām es.á veda nidhı̄nā´m
8.029.07a tr´ı̄n.y éka urugāyó vı́ cakrame yátra devā´so mádanti
8.029.08a vı́bhir dvā´ carata ékayā sahá prá pravāséva vasatah.
8.029.09a sádo dvā´ cakrāte upamā´ divı́ samrā´jā sarpı́rāsutı̄
8.029.10a árcanta éke máhi sā´ma manvata téna sū ´ryam arocayan
(650)
8.030.01a nahı́ vo ásty arbhakó dévāso ná kumārakáh.
8.030.01c vı́śve satómahānta ı́t
8.030.02a ı́ti stutā´so asathā riśādaso yé sthá tráyaś ca trim
. śác ca
8.030.02c mánor devā yajñiyāsah.
8.030.03a té nas trādhvam . tè ’vata tá u no ádhi vocata
8.030.03c mā nah. patháh. pı́tryān mānavā´d ádhi dūrám
´ . nais.t.a parāvátah.
8.030.04a yé devāsa ihá sthána vı́śve vaiśvānarā´ utá
8.030.04c asmábhyam . śárma saprátho gávé ’śvāya yachata
(651)
8.031.01a yó yájāti yájāta ı́t sunávac ca pácāti ca
8.031.01c brahméd ı́ndrasya cākanat
8.031.02a purolā´śam . yó asmai sómam . rárata āśı́ram
¯
8.031.02c pā´d ı́t tám. śakró ám
. hasah.
´ ∗
8.031.03a tásya dyumām asad rátho devájūtah. sá śūśuvat
8.031.03c vı́śvā vanvánn amitrı́yā
8.031.04a ásya prajā´vatı̄ gr.hé ’saścantı̄ divé-dive
8.031.04c ı́lā dhenumátı̄ duhe
¯
8.031.05a yā´ dámpatı̄ sámanasā sunutá ā´ ca dhā´vatah.
8.031.05c dévāso nı́tyayāśı́rā
8.031.06a práti prāśavyā`m∗ itah. samyáñcā barhı́r āśāte
8.031.06c ná tā´ vā´jes.u vāyatah.
8.031.07a ná devā´nām ápi hnutah. sumatı́m . ná juguks.atah.
8.031.07c śrávo br.hád vivāsatah.
8.031.08a putrı́n.ā tā´ kumārı́n.ā vı́śvam ā´yur vy àśnutah.
8.031.08c ubhā´ hı́ran.yapeśasā
8.031.09a vı̄tı́hotrā kr.tádvasū daśasyántāmŕ. tāya kám
8.031.09c sám ū ´dho romaśám . hato devés.u kr.n.uto dúvah.
8.031.10a ā´ śárma párvatānām . vr.n.ı̄máhe nad´ı̄nām
8.031.10c ´ā vı́s.n.oh. sacābhúvah.
8.031.11a aı́tu pūs.ā´ rayı́r bhágah. svastı́ sarvadhā´tamah.
8.031.11c urúr ádhvā svastáye
8.031.12a arámatir anarván.o vı́śvo devásya mánasā
8.031.12c ādityā´nām anehá ı́t

342
8.031.13a yáthā no mitró aryamā´ várun.ah. sánti gopā´h.
8.031.13c sugā´ r.tásya pánthāh.
8.031.14a agnı́m . vah. pūrvyám . girā´ devám ı̄l¯e vásūnām
8.031.14c saparyántah. purupriyám mitrám . ná ks.etrasā´dhasam
8.031.15a maks.ū ´ devávato ráthah. śū´ro vā pr.tsú kā´su cit
8.031.15c ´
devānām . yá ı́n máno yájamāna ı́yaks.aty abh´ı̄d áyajvano bhuvat
8.031.16a ná yajamāna ris.yasi ná sunvāna ná devayo
8.031.16c devā´nām . yá ı́n máno yájamāna ı́yaks.aty abh´ı̄d áyajvano bhuvat
8.031.17a nákis. t.ám. kárman.ā naśan ná prá yos.an ná yos.ati
8.031.17c devā´nām . yá ı́n máno yájamāna ı́yaks.aty abh´ı̄d áyajvano bhuvat
8.031.18a ásad átra suv´ı̄ryam utá tyád āśváśvyam
8.031.18c devā´nām . yá ı́n máno yájamāna ı́yaks.aty abh´ı̄d áyajvano bhuvat
(652)
8.032.01a prá kr.tā´ny r.jı̄s.ı́n.ah. kán.vā ı́ndrasya gā´thayā
8.032.01c máde sómasya vocata
8.032.02a yáh. sŕ. bindam ánarśanim pı́prum . dāsám ahı̄śúvam
8.032.02c vádhı̄d ugró rin.ánn apáh.
8.032.03a ny árbudasya vis.t.ápam . vars.mā´n.am br.hatás tira
8.032.03c kr.s.é tád indra paúm . syam
8.032.04a práti śrutā´ya vo dhr.s.át tū ´rn.āśam. ná girér ádhi
8.032.04c huvé suśiprám ūtáye
8.032.05a sá gór áśvasya vı́ vrajám mandānáh. somyébhyah.
8.032.05c púram . ná śūra dars.asi
8.032.06a yádi me rārán.ah. sutá ukthé vā dádhase cánah.
8.032.06c ārā´d úpa svadhā´ gahi
8.032.07a vayám . ghā te ápi s.masi stotā´ra indra girvan.ah.
8.032.07c tvám . no jinva somapāh.
8.032.08a utá nah. pitúm ā´ bhara sam . rarān.ó áviks.itam
8.032.08c ´
mághavan bhūri te vásu
8.032.09a utá no gómatas kr.dhi hı́ran.yavato aśvı́nah.
8.032.09c ı́lābhih. sám . rabhemahi
¯
8.032.10a br.báduktham . havāmahe sr.prákarasnam ūtáye
8.032.10c sā´dhu kr.n.vántam ávase
8.032.11a yáh. sam . sthé cic chatákratur ā´d ı̄m . kr.n.óti vr.trahā´
8.032.11c jaritŕ. bhyah. purūvásuh.
8.032.12a sá nah. śakráś cid ā´ śakad dā´navām∗ antarābharáh.
8.032.12c ı́ndro vı́śvābhir ūtı́bhih.
8.032.13a yó rāyò ’vánir mahā´n supāráh. sunvatáh. sákhā
8.032.13c tám ı́ndram abhı́ gāyata
8.032.14a āyantā´ram máhi sthirám pŕ. tanāsu śravojı́tam
8.032.14c bhū ´rer ´ı̄śānam ójasā

343
8.032.15a nákir asya śácı̄nām . niyantā´ sūnŕ. tānām
8.032.15c nákir vaktā´ ná dād ı́ti
8.032.16a ná nūnám brahmán.ām r.n.ám prāśūnā´m asti sunvatā´m
8.032.16c ná sómo apratā´ pape
8.032.17a pánya ı́d úpa gāyata pánya ukthā´ni śam . sata
8.032.17c bráhmā kr.n.ota pánya ı́t
8.032.18a pánya ā´ dardirac chatā´ sahásrā vājy ávr.tah.
8.032.18c ı́ndro yó yájvano vr.dháh.
8.032.19a ´ cara svadhā´ ánu kr.s.t.ı̄nā´m ánv āhúvah.
vı́ s.ū
8.032.19c ı́ndra pı́ba sutā´nām
8.032.20a pı́ba svádhainavānām utá yás túgrye sácā
8.032.20c utā´yám indra yás táva
8.032.21a átı̄hi manyus.āvı́n.am . sus.uvā´m . sam upā´ran.e
8.032.21c imám . rātám
. sutám piba
8.032.22a ihı́ tisráh. parāváta ihı́ páñca jánām∗ áti
8.032.22c dhénā indrāvacā´kaśat
8.032.23a ´ryo raśmı́m
sū . yáthā sr.jā´ tvā yachantu me gı́rah.
8.032.23c nimnám ā´po ná sadhryàk
8.032.24a ádhvaryav ā´ tú hı́ s.iñcá sómam . vı̄rā´ya śiprı́n.e
8.032.24c bhárā sutásya pı̄táye
8.032.25a yá udnáh. phaligám bhinán nyàk sı́ndhūm∗ r avā´sr.jat
8.032.25c yó gós.u pakvám . dhāráyat
8.032.26a áhan vr.trám ŕ. cı̄s.ama aurn.avābhám ahı̄śúvam
8.032.26c himénāvidhyad árbudam
8.032.27a prá va ugrā´ya nis.t.úré ’s.ālhāya prasaks.ı́n.e
¯
8.032.27c deváttam bráhma gāyata
8.032.28a yó vı́śvāny abhı́ vratā´ sómasya máde ándhasah.
8.032.28c ı́ndro devés.u cétati
8.032.29a ihá tyā´ sadhamā´dyā hárı̄ hı́ran.yakeśyā
8.032.29c volhā´m abhı́ práyo hitám
¯
8.032.30a arvā´ñcam . tvā purus.t.uta priyámedhastutā hárı̄
8.032.30c somapéyāya vaks.atah.
(653)
8.033.01a vayám . gha tvā sutā´vanta ā´po ná vr.ktábarhis.ah.
8.033.01c pavı́trasya prasrávan.es.u vr.trahan pári stotā´ra āsate
8.033.02a sváranti tvā suté náro váso nireká ukthı́nah.
8.033.02c kadā´ sutám . tr.s.ān.á óka ā´ gama ı́ndra svabd´ı̄va vám . sagah.
8.033.03a kán.vebhir dhr.s.n.av ā´ dhr.s.ád vā´jam . dars. i sahasrı́n
. am
8.033.03c piśáṅgarūpam maghavan vicars.an.e maks.ū ´ gómantam ı̄mahe
8.033.04a pāhı́ gā´yā´ndhaso máda ı́ndrāya medhyātithe
8.033.04c yáh. sámmiślo háryor yáh. suté sácā vajr´ı̄ rátho hiran.yáyah.

344
8.033.05a yáh. sus.avyáh. sudáks.in.a inó yáh. sukrátur gr.n.é
8.033.05c yá ākaráh. sahásrā yáh. śatā´magha ı́ndro yáh. pūrbhı́d āritáh.
8.033.06a yó dhr.s.itó yó ’vr.to yó ásti śmáśrus.u śritáh.
8.033.06c vı́bhūtadyumnaś cyávanah. purus.t.utáh. krátvā gaúr iva śākináh.
8.033.07a ká ı̄m . veda suté sácā pı́bantam . kád váyo dadhe
8.033.07c ayám . yáh. púro vibhinátty ójasā mandānáh. śipry ándhasah.
8.033.08a dānā´ mr.gó ná vāran.áh. purutrā´ carátham . dadhe
8.033.08c nákis. t.vā nı́ yamad ā´ suté gamo mahā´m . ś carasy ójasā
8.033.09a yá ugráh. sánn ánis.t.r.ta sthiró rán.āya sám . skr.tah.
8.033.09c yádi stotúr maghávā śr.n.ávad dhávam . néndro yos.aty ā´ gamat
8.033.10a ´
satyám itthā vŕ. s.éd asi vŕ. s.ajūtir nó ’vr.tah.
8.033.10c vŕ. s.ā hy ùgra śr.n.vis.é parāváti vŕ. s.o arvāváti śrutáh.
8.033.11a vŕ. s.an.as te abh´ı̄śavo vŕ. s.ā káśā hiran.yáyı̄
8.033.11c vŕ. s.ā rátho maghavan vŕ. s.an.ā hárı̄ vŕ. s.ā tvám . śatakrato
8.033.12a vŕ. s.ā sótā sunotu te vŕ. s.ann r.jı̄pinn ā´ bhara
8.033.12c vŕ. s.ā dadhanve vŕ. s.an.am . nad´ı̄s.v ā´ túbhyam . sthātar harı̄n.ām
8.033.13a éndra yāhi pı̄táye mádhu śavis.t.ha somyám
8.033.13c nā´yám áchā maghávā śr.n.ávad gı́ro bráhmokthā´ ca sukrátuh.
8.033.14a váhantu tvā rathes.t.hā´m ā´ hárayo rathayújah.
8.033.14c tiráś cid aryám . sávanāni vr.trahann anyés.ām . yā´ śatakrato
8.033.15a asmā´kam adyā´ntamam . stómam . dhis.va mahāmaha
8.033.15c asmākam´ . te sávanā santu śám . tamā mádāya dyuks.a somapāh.
8.033.16a nahı́ s.ás táva nó máma śāstré anyásya rán.yati
8.033.16c yó asmā´n vı̄rá ā´nayat
8.033.17a ı́ndraś cid ghā tád abravı̄t striyā´ aśāsyám mánah.
8.033.17c utó áha krátum . raghúm
8.033.18a sáptı̄ cid ghā madacyútā mithunā´ vahato rátham
8.033.18c evéd dhū ´r vŕ. s.n.a úttarā
8.033.19a adháh. paśyasva mópári sam . tarā´m pādakaú hara
8.033.19c mā´ te kaśaplakaú dr.śan str´ı̄ hı́ brahmā´ babhū ´vitha
(654)
8.034.01a éndra yāhi háribhir úpa kán.vasya sus.t.utı́m
8.034.01c divó amús.ya śā´sato dı́vam . yayá divāvaso
8.034.02a ´ā tvā grā´vā vádann ihá som´ı̄ ghós.en.a yachatu
8.034.02c divó amús.ya śā´sato dı́vam . yayá divāvaso
8.034.03a átrā vı́ nemı́r es.ām úrām . ná dhūnute vŕ. kah.
8.034.03c ´
divó amús.ya śāsato dı́vam . yayá divāvaso
8.034.04a ā´ tvā kán.vā ihā´vase hávante vā´jasātaye
8.034.04c divó amús.ya śā´sato dı́vam . yayá divāvaso
8.034.05a dádhāmi te sutānām´ . vŕ. s.n.e ná pūrvapā´yyam
8.034.05c divó amús.ya śā´sato dı́vam . yayá divāvaso

345
8.034.06a smátpuram . dhir na ā´ gahi viśvátodhı̄r na ūtáye
8.034.06c divó amús.ya śā´sato dı́vam . yayá divāvaso
8.034.07a ā´ no yāhi mahemate sáhasrote śátāmagha
8.034.07c divó amús.ya śā´sato dı́vam . yayá divāvaso
8.034.08a ā´ tvā hótā mánurhito devatrā´ vaks.ad ´ı̄d.yah.
8.034.08c divó amús.ya śā´sato dı́vam . yayá divāvaso
8.034.09a ā´ tvā madacyútā hárı̄ śyenám paks.éva vaks.atah.
8.034.09c divó amús.ya śā´sato dı́vam . yayá divāvaso
8.034.10a ´ā yāhy aryá ā´ pári svā´hā sómasya pı̄táye
8.034.10c divó amús.ya śā´sato dı́vam . yayá divāvaso
8.034.11a ´ā no yāhy úpaśruty ukthés.u ran.ayā ihá
8.034.11c divó amús.ya śā´sato dı́vam . yayá divāvaso
8.034.12a sárūpair ā´ sú no gahi sámbhr.taih. sámbhr.tāśvah.
8.034.12c divó amús.ya śā´sato dı́vam . yayá divāvaso
8.034.13a ā´ yāhi párvatebhyah. samudrásyā´dhi vis.t.ápah.
8.034.13c divó amús.ya śā´sato dı́vam . yayá divāvaso
8.034.14a ā´ no gávyāny áśvyā sahásrā śūra dardr.hi
8.034.14c divó amús.ya śā´sato dı́vam . yayá divāvaso
8.034.15a ´ā nah. sahasraśó bharāyútāni śatā´ni ca
8.034.15c divó amús.ya śā´sato dı́vam . yayá divāvaso
8.034.16a ā´ yád ı́ndraś ca dádvahe sahásram . vásurocis.ah.
8.034.16c ójis.t.ham áśvyam paśúm
8.034.17a yá r.jrā´ vā´taram. haso ’rus.ā´so raghus.yádah.
8.034.17c ´ ´
bhrājante sūryā iva
8.034.18a pā´rāvatasya rātı́s.u draváccakres.v āśús.u
8.034.18c tı́s.t.ham . vánasya mádhya ā´
(655)
8.035.01a agnı́néndren.a várun.ena vı́s.n.unādityaı́ rudraı́r vásubhih. sacābhúvā
8.035.01c ´ryen.a ca sómam pibatam aśvinā
sajós.asā us.ásā sū
8.035.02a vı́śvābhir dhı̄bhı́r bhúvanena vājinā divā´ pr.thivyā´dribhih. sacābhúvā
8.035.02c ´ryen.a ca sómam pibatam aśvinā
sajós.asā us.ásā sū
8.035.03a vı́śvair devaı́s tribhı́r ekādaśaı́r ihā´dbhı́r marúdbhir bhŕ. gubhih. sacābhúvā
8.035.03c ´ryen.a ca sómam pibatam aśvinā
sajós.asā us.ásā sū
8.035.04a jus.éthām. yajñám bódhatam . hávasya me vı́śvehá devau sávanā´va gachatam
8.035.04c ´ryen.a cés.am
sajós.asā us.ásā sū . no vol¯ham aśvinā
8.035.05a stómam . jus.ethām . yuvaśéva kanyánām . vı́śvehá devau sávanā´va gachatam
8.035.05c ´
sajós.asā us.ásā sūryen.a cés.am. no vol¯ham aśvinā
8.035.06a gı́ro jus.ethām adhvarám jus
. . . vı́śvehá devau sávanā´va gachatam
ethām
8.035.06c ´ryen.a cés.am
sajós.asā us.ásā sū . no vol¯ham aśvinā
8.035.07a hāridravéva patatho vánéd úpa sómam . sutám mahis.évā´va gachathah.
8.035.07c ´ryen.a ca trı́r vartı́r yātam aśvinā
sajós.asā us.ásā sū

346
8.035.08a ham . sā´v iva patatho adhvagā´v iva sómam . sutám mahis.évā´va gachathah.
8.035.08c ´ryen.a ca trı́r vartı́r yātam aśvinā
sajós.asā us.ásā sū
8.035.09a śyenā´v iva patatho havyádātaye sómam . sutám mahis.évā´va gachathah.
8.035.09c ´
sajós.asā us.ásā sūryen.a ca trı́r vartı́r yātam aśvinā
8.035.10a pı́batam . ca tr.pn.utám . cā´ ca gachatam prajā´m . ca dhattám . drávin.am
. ca
dhattam
8.035.10c ´ryen.a córjam
sajós.asā us.ásā sū . no dhattam aśvinā
8.035.11a jáyatam . ca prá stutam . ca prá cāvatam prajā´m
. ca dhattám
. drávin.am
. ca
dhattam
8.035.11c ´ryen.a córjam
sajós.asā us.ásā sū . no dhattam aśvinā
8.035.12a hatám . ca śátrūn yátatam . ca mitrı́n.ah. prajā´m
. ca dhattám
. drávin.am
. ca
dhattam
8.035.12c ´ryen.a córjam
sajós.asā us.ásā sū . no dhattam aśvinā
8.035.13a ´
mitrāvárun.avantā utá dhármavantā marútvantā jaritúr gachatho hávam
8.035.13c ´ryen.a cādityaı́r yātam aśvinā
sajós.asā us.ásā sū
8.035.14a áṅgirasvantā utá vı́s.n.uvantā marútvantā jaritúr gachatho hávam
8.035.14c ´ryen.a cādityaı́r yātam aśvinā
sajós.asā us.ásā sū
8.035.15a r.bhumántā vr.s.an.ā vā´javantā marútvantā jaritúr gachatho hávam
8.035.15c ´ryen.a cādityaı́r yātam aśvinā
sajós.asā us.ásā sū
8.035.16a bráhma jinvatam utá jinvatam . dhı́yo hatám . ráks.ām. si sédhatam ámı̄vāh.
8.035.16c ´ryen.a ca sómam
sajós.asā us.ásā sū . sunvató aśvinā
8.035.17a ks.atrám. jinvatam utá jinvatam . nā´˙ n hatám. ráks.ām. si sédhatam ámı̄vāh.
8.035.17c ´
sajós.asā us.ásā sūryen.a ca sómam . sunvató aśvinā
8.035.18a dhenū ´r jinvatam utá jinvatam . śo hatám
vı́ . ráks.ām. si sédhatam ámı̄vāh.
8.035.18c ´
sajós.asā us.ásā sūryen.a ca sómam . sunvató aśvinā
8.035.19a átrer iva śr.n.utam pūrvyástutim . śyāvā´śvasya sunvató madacyutā
8.035.19c ´ryen.a cā´śvinā tiróahnyam
sajós.asā us.ásā sū

8.035.20a sárgām iva sr.jatam . sus.t.ut´ı̄r úpa śyāvā´śvasya sunvató madacyutā
8.035.20c ´ryen.a cā´śvinā tiróahnyam
sajós.asā us.ásā sū
8.035.21a raśm ı̄ m r iva yachatam adhvarā´m∗ úpa śyāvā´śvasya sunvató madacyutā
´ ∗

8.035.21c ´ryen.a cā´śvinā tiróahnyam


sajós.asā us.ásā sū
8.035.22a arvā´g rátham . nı́ yachatam pı́batam . somyám mádhu
8.035.22c ´ā yātam aśvinā´ gatam avasyúr vām ahám . huve dhattám . rátnāni dāśús.e
8.035.23a namovāké prásthite adhvaré narā viváks.an.asya pı̄táye
8.035.23c ā´ yātam aśvinā´ gatam avasyúr vām ahám . huve dhattám . rátnāni dāśús.e
8.035.24a ´
svāhākr.tasya tr.mpatam . sutásya devāv ándhasah.
8.035.24c ā´ yātam aśvinā´ gatam avasyúr vām ahám . huve dhattám . rátnāni dāśús.e
(656)
8.036.01a avitā´si sunvató vr.ktábarhis.ah. pı́bā sómam mádāya kám
. śatakrato
8.036.01c yám
. te bhāgám ádhārayan vı́śvāh. sehānáh. pŕ. tanā

347
8.036.01e urú jráyah. sám apsujı́n marútvām∗ indra satpate
8.036.02a prā´va stotā´ram maghavann áva tvā´m pı́bā sómam mádāya kám . śatakrato
8.036.02c yám . te bhāgám ádhārayan vı́śvāh. sehānáh. pŕ. tanā
8.036.02e urú jráyah. sám apsujı́n marútvām∗ indra satpate
8.036.03a ūrjā´ devā´m∗ ávasy ójasā tvā´m pı́bā sómam mádāya kám . śatakrato
8.036.03c yám . te bhāgám ádhārayan vı́śvāh. sehānáh. pŕ. tanā
8.036.03e urú jráyah. sám apsujı́n marútvām∗ indra satpate
8.036.04a janitā´ divó janitā´ pr.thivyā´h. pı́bā sómam mádāya kám . śatakrato
8.036.04c yám . te bhāgám ádhārayan vı́śvāh. sehānáh. pŕ. tanā
8.036.04e urú jráyah. sám apsujı́n marútvām∗ indra satpate
8.036.05a janitā´śvānām . janitā´ gávām asi pı́bā sómam mádāya kám . śatakrato
8.036.05c yám . te bhāgám ádhārayan vı́ ś vāh
. sehānáh pŕ
. . tanā
8.036.05e urú jráyah. sám apsujı́n marútvām∗ indra satpate
8.036.06a átrı̄n.ām . stómam adrivo mahás kr.dhi pı́bā sómam mádāya kám . śatakrato
8.036.06c yám . te bhāgám ádhārayan vı́ ś vāh
. sehānáh pŕ
. . tanā
8.036.06e urú jráyah. sám apsujı́n marútvām∗ indra satpate
8.036.07a śyāvā´śvasya sunvatás táthā śr.n.u yáthā´śr.n.or átreh. kármān.i kr.n.vatáh.
8.036.07c prá trasádasyum āvitha tvám éka ı́n nr.s.ā´hya ı́ndra bráhmān.i vardháyan
(657)
8.037.01a prédám bráhma vr.tratū ´ryes.v āvitha prá sunvatáh. śacı̄pata 8.037.01c ı́ndra
vı́śvābhir ūtı́bhih.
8.037.01d mā´dhyam . dinasya sávanasya vr.trahann anedya pı́bā sómasya vajrivah.
8.037.02a sehāná ugra pŕ. tanā abhı́ drúhah. śacı̄pata ı́ndra vı́śvābhir ūtı́bhih.
8.037.02d mā´dhyam . dinasya sávanasya vr.trahann anedya pı́bā sómasya vajrivah.
8.037.03a ekarā´l asyá bhúvanasya rājasi śacı̄pata ı́ndra vı́śvābhir ūtı́bhih.
¯
8.037.03d mā´dhyam . dinasya sávanasya vr.trahann anedya pı́bā sómasya vajrivah.
´
8.037.04a sasthāvānā yavayasi tvám éka ı́c chacı̄pata ı́ndra vı́śvābhir ūtı́bhih.
8.037.04d mā´dhyam . dinasya sávanasya vr.trahann anedya pı́bā sómasya vajrivah.
8.037.05a ks.émasya ca prayújaś ca tvám ı̄śis.e śacı̄pata ı́ndra vı́śvābhir ūtı́bhih.
8.037.05d mā´dhyam . dinasya sávanasya vr.trahann anedya pı́bā sómasya vajrivah.
8.037.06a ks.atrā´ya tvam ávasi ná tvam āvitha śacı̄pata ı́ndra vı́śvābhir ūtı́bhih.
8.037.06d mā´dhyam . dinasya sávanasya vr.trahann anedya pı́bā sómasya vajrivah.
8.037.07a śyāvā´śvasya rébhatas táthā śr.n.u yáthā´śr.n.or átreh. kármān.i kr.n.vatáh.
8.037.07c prá trasádasyum āvitha tvám éka ı́n nr.s.ā´hya ı́ndra ks.atrā´n.i vardháyan
(658)
8.038.01a yajñásya hı́ sthá r.tvı́jā sásnı̄ vā´jes.u kármasu
8.038.01c ı́ndrāgnı̄ tásya bodhatam
8.038.02a tośā´sā rathayā´vānā vr.trahán.ā´parājitā
8.038.02c ı́ndrāgnı̄ tásya bodhatam
8.038.03a idám . vām madirám mádhv ádhuks.ann ádribhir nárah.
8.038.03c ı́ndrāgnı̄ tásya bodhatam

348
8.038.04a jus.éthām . yajñám is.t.áye sutám . sómam . sadhastutı̄
8.038.04c ı́ndrāgnı̄ ā´ gatam . narā
8.038.05a imā´ jus.ethām . sávanā yébhir havyā´ny ūháthuh.
´
8.038.05c ı́ndrāgnı̄ ā gatam . narā
8.038.06a imā´m . gāyatrávartanim . jus.éthām . sus.t.utı́m máma
´
8.038.06c ı́ndrāgnı̄ ā gatam . narā
8.038.07a prātaryā´vabhir ā´ gatam . devébhir jenyāvasū
8.038.07c ı́ndrāgnı̄ sómapı̄taye
8.038.08a śyāvā´śvasya sunvató ’trı̄n.ām . śr.n.utam . hávam
8.038.08c ı́ndrāgnı̄ sómapı̄taye
8.038.09a evā´ vām ahva ūtáye yáthā´huvanta médhirāh.
8.038.09c ı́ndrāgnı̄ sómapı̄taye
8.038.10a ā´hám. sárasvatı̄vator indrāgnyór ávo vr.n.e
´
8.038.10c yābhyām . gāyatrám r.cyáte
(659)
8.039.01a agnı́m astos.y r.gmı́yam agnı́m ı̄lā´ yajádhyai
¯
8.039.01c agnı́r devā´m∗ anaktu na ubhé hı́ vidáthe kavı́r 8.039.01e antáś cárati dūtyàm .
nábhantām anyaké same
8.039.02a ny àgne návyasā vácas tanū ´s.u śám . sam es.ām
8.039.02c ny árātı̄ rárāvn.ām . vı́ ś vā aryó árātı̄r 8.039.02e itó yuchantv āmúro nábhantām
anyaké same
8.039.03a ágne mánmāni túbhyam . kám . ghr.tám . ná juhva āsáni
8.039.03c sá devés.u prá cikiddhi tvám . hy ási pūrvyáh. 8.039.03e śivó dūtó vivásvato
nábhantām anyaké same
8.039.04a tát-tad agnı́r váyo dadhe yáthā-yathā kr.pan.yáti
8.039.04c ūrjā´hutir vásūnām . śám . ca yóś ca máyo dadhe 8.039.04e vı́śvasyai deváhūtyai
nábhantām anyaké same
8.039.05a sá ciketa sáhı̄yasāgnı́ś citrén.a kárman.ā
8.039.05c sá hótā śáśvatı̄nām . dáks.in.ābhir abh´ı̄vr.ta 8.039.05e inóti ca pratı̄vyàm . nábhantām
anyaké same
8.039.06a agnı́r jātā´ devā´nām agnı́r veda mártānām apı̄cyàm
8.039.06c agnı́h. sá dravin.odā´ agnı́r dvā´rā vy ū `rn.ute 8.039.06e svā`huto návı̄yasā nábhantām
anyaké same
8.039.07a agnı́r devés.u sám . vasuh. sá viks.ú yajñı́yāsv ā´
8.039.07c sá mudā´ kā´vyā purú vı́śvam bhū ´meva pus.yati 8.039.07e devó devés.u yajñı́yo
nábhantām anyaké same
8.039.08a yó agnı́h. saptámānus.ah. śritó vı́śves.u sı́ndhus.u
8.039.08c tám ā´ganma tripastyám mandhātúr dasyuhántamam 8.039.08e agnı́m . yajñés.u
pūrvyám
. nábhantām anyaké same
8.039.09a agnı́s tr´ı̄n.i tridhā´tūny ā´ ks.eti vidáthā kavı́h.

349
8.039.09c sá tr´ı̄m∗ r ekādaśā´m∗ ihá yáks.ac ca pipráyac ca no 8.039.09e vı́pro dūtáh.
páris.kr.to nábhantām anyaké same
8.039.10a tvám . no agna āyús.u tvám . devés.u pūrvya vásva éka irajyasi
´ ´
8.039.10d tvām āpah. parisrútah. pári yanti svásetavo nábhantām anyaké same
(660)
8.040.01a ı́ndrāgnı̄ yuvám . sú nah. sáhantā dā´satho rayı́m
8.040.01c yéna dr.lhā´ samátsv ā´ vı̄lú cit sāhis.ı̄máhy agnı́r váneva vā´ta ı́n nábhantām
¯ ¯
anyaké same
8.040.02a nahı́ vām . vavráyāmahé ’théndram ı́d yajāmahe śávis.t.ham . nr.n.ā´m
. náram
8.040.02d sá nah. kadā´ cid árvatā gámad ā´ vā´jasātaye gámad ā´ medhásātaye nábhantām
anyaké same
8.040.03a tā´ hı́ mádhyam bhárān.ām indrāgn´ı̄ adhiks.itáh.
8.040.03c tā´ u kavitvanā´ kav´ı̄ pr.chyámānā sakhı̄yaté sám . dhı̄tám aśnutam . narā nábhantām
anyaké same
8.040.04a abhy àrca nabhākavád indrāgn´ı̄ yajásā girā´
8.040.04c yáyor vı́śvam idám . jágad iyám . dyaúh. pr.thiv´ı̄ mahy ùpásthe bibhr.tó vásu
nábhantām anyaké same
8.040.05a prá bráhmān.i nabhākavád indrāgnı́bhyām irajyata
8.040.05c yā´ saptábudhnam arn.avám . jihmábāram aporn.utá ı́ndra ´ı̄śāna ójasā nábhantām
anyaké same
8.040.06a ápi vr.śca purān.avád vratáter iva gus.pitám ójo dāsásya dambhaya
8.040.06d vayám . tád asya sámbhr.tam . vásv ı́ndren.a vı́ bhajemahi nábhantām anyaké
same
8.040.07a yád indrāgn´ı̄ jánā imé vihváyante tánā girā´
8.040.07c asmā´kebhir nŕ. bhir vayám . sāsahyā´ma pr.tanyató vanuyā´ma vanus.yató nábhantām
anyaké same
8.040.08a yā´ nú śvetā´v avó divá uccárāta úpa dyúbhih.
8.040.08c indrāgnyór ánu vratám úhānā yanti sı́ndhavo yā´n sı̄m bandhā´d ámuñcatām .
nábhantām anyaké same
8.040.09a pūrv´ı̄s. t.a indrópamātayah. pūrv´ı̄r utá práśastayah. sū ´no hinvásya harivah.
8.040.09d vásvo vı̄rásyāpŕ. co yā´ nú sā´dhanta no dhı́yo nábhantām anyaké same
8.040.10a tám . śiśı̄tā suvr.ktı́bhis tves.ám . sátvānam r.gmı́yam
8.040.10c utó nú cid yá ójasā śús.n.asyān.d.ā´ni bhédati jés.at svàrvatı̄r apó nábhantām
anyaké same
8.040.11a tám . śiśı̄tā svadhvarám . satyám . sátvānam r.tvı́yam
8.040.11c utó nú cid yá óhata ān.d.ā´ śús.n.asya bhédaty ájaih. svàrvatı̄r apó nábhantām
anyaké same
8.040.12a evéndrāgnı́bhyām pitr.ván návı̄yo mandhātr.vád aṅgirasvád avāci
8.040.12c tridhā´tunā śárman.ā pātam asmā´n vayám . syāma pátayo rayı̄n.ā´m
(661)
8.041.01a asmā´ ū s.ú prábhūtaye várun.āya marúdbhyó ’rcā vidús.t.arebhyah.

350
8.041.01d yó dhı̄tā´ mā´nus.ān.ām paśvó gā´ iva ráks.ati nábhantām anyaké same
8.041.02a tám ū s.ú samanā´ girā´ pitn.ā´m . ca mánmabhih.
8.041.02c nābhākásya práśastibhir yáh. sı́ndhūnām úpodayé saptásvasā sá madhyamó
nábhantām anyaké same
8.041.03a sá ks.ápah. pári s.asvaje ny ùsró māyáyā dadhe sá vı́śvam pári darśatáh.
8.041.03d tásya vénı̄r ánu vratám us.ás tisró avardhayan nábhantām anyaké same
8.041.04a yáh. kakúbho nidhārayáh. pr.thivyā´m ádhi darśatáh.
8.041.04c sá mā´tā pūrvyám padám . tád várun.asya sáptyam . sá hı́ gopā´ ivéryo nábhantām
anyaké same
8.041.05a yó dhartā´ bhúvanānām . yá usrā´n.ām apı̄cyā` véda nā´māni gúhyā
´
8.041.05d sá kavı́h. kāvyā purú rūpám . dyaúr iva pus.yati nábhantām anyaké same
8.041.06a yásmin vı́śvāni kā´vyā cakré nā´bhir iva śritā´

8.041.06c tritám . jūt´ı̄ saparyata vrajé gā´vo ná sam . yúje yujé áśvām ayuks.ata nábhantām
anyaké same
8.041.07a yá āsv átka āśáye vı́śvā jātā´ny es.ām
8.041.07c pári dhā´māni mármr.śad várun.asya puró gáye vı́śve devā´ ánu vratám . nábhantām
anyaké same
8.041.08a sá samudró apı̄cyàs turó dyā´m iva rohati nı́ yád āsu yájur dadhé
8.041.08d sá māyā´ arcı́nā padā´str.n.ān nā´kam ā´ruhan nábhantām anyaké same
8.041.09a yásya śvetā´ vicaks.an.ā´ tisró bhū ´mı̄r adhiks.itáh.
8.041.09c trı́r úttarān.i paprátur várun.asya dhruvám . sádah. sá saptānā´m irajyati nábhantām
anyaké same
8.041.10a yáh. śvetā´m∗ ádhinirn.ijaś cakré kr.s.n.ā´m∗ ánu vratā´
8.041.10c sá dhā´ma pūrvyám mame yá skambhéna vı́ ródası̄ ajó ná dyā´m ádhārayan
nábhantām anyaké same
(662)
8.042.01a ástabhnād dyā´m ásuro viśvávedā ámimı̄ta varimā´n.am pr.thivyā´h.
8.042.01c ā´sı̄dad vı́śvā bhúvanāni samrā´d. vı́śvét tā´ni várun.asya vratā´ni
8.042.02a evā´ vandasva várun.am br.hántam . namasyā´ dh´ı̄ram amŕ. tasya gopā´m
8.042.02c sá nah. śárma trivárūtham . vı́ yam . sat pātám. no dyāvāpr.thivı̄ upásthe
8.042.03a imā´m . dhı́yam . śı́ks.amān.asya deva krátum . dáks.am . varun.a sám . śiśādhi
´ ´
8.042.03c yáyāti vı́śvā duritā tárema sutármān.am ádhi nāvam ´ . ruhema
8.042.04a ā´ vām . gr ´
ā vān. o aśvinā dhı̄bhı́r vı́prā acucyavuh .
8.042.04c nā´satyā sómapı̄taye nábhantām anyaké same
8.042.05a yáthā vām átrir aśvinā gı̄rbhı́r vı́pro ájohavı̄t
8.042.05c nā´satyā sómapı̄taye nábhantām anyaké same
8.042.06a evā´ vām ahva ūtáye yáthā´huvanta médhirāh.
8.042.06c nā´satyā sómapı̄taye nábhantām anyaké same
(663)
8.043.01a imé vı́prasya vedháso ’gnér ástr.tayajvanah.
8.043.01c gı́ra stómāsa ı̄rate

351
8.043.02a ásmai te pratiháryate jā´tavedo vı́cars.an.e
8.043.02c ágne jánāmi sus.t.utı́m
8.043.03a ārokā´ iva ghéd áha tigmā´ agne táva tvı́s.ah.
8.043.03c dadbhı́r vánāni bapsati
8.043.04a hárayo dhūmáketavo vā´tajūtā úpa dyávi
8.043.04c yátante vŕ. thag agnáyah.
8.043.05a eté tyé vŕ. thag agnáya iddhā´sah. sám adr.ks.ata
8.043.05c us.ásām iva ketávah.
8.043.06a kr.s.n.ā´ rájām. si patsutáh. prayā´n.e jātávedasah.
8.043.06c agnı́r yád ródhati ks.ámi
8.043.07a dhāsı́m . kr.n.vāná ós.adhı̄r bápsad agnı́r ná vāyati
8.043.07c púnar yán tárun.ı̄r ápi
8.043.08a jihvā´bhir áha nánnamad arcı́s.ā jañjan.ābhávan
8.043.08c agnı́r vánes.u rocate
8.043.09a apsv àgne sádhis. t.áva saús.adhı̄r ánu rudhyase
8.043.09c gárbhe sáñ jāyase púnah.
8.043.10a úd agne táva tád ghr.tā´d arc´ı̄ rocata ā´hutam
8.043.10c nı́m. sānam . juhvò múkhe
8.043.11a uks.ānnāya vaśā´nnāya sómapr.s.t.hāya vedháse
´
8.043.11c stómair vidhemāgnáye
8.043.12a utá tvā námasā vayám . hótar váren.yakrato
8.043.12c ágne samı́dbhir ı̄mahe
8.043.13a utá tvā bhr.guvác chuce manus.vád agna āhuta
8.043.13c aṅgirasvád dhavāmahe
8.043.14a tvám . hy àgne agnı́nā vı́pro vı́pren.a sán satā´
8.043.14c sákhā sákhyā samidhyáse
8.043.15a sá tvám . vı́prāya dāśús.e rayı́m. dehi sahasrı́n.am
8.043.15c ágne vı̄rávatı̄m ı́s.am
8.043.16a ágne bhrā´tah. sáhaskr.ta róhidaśva śúcivrata
8.043.16c imám . stómam . jus.asva me
8.043.17a utá tvāgne máma stúto vāśrā´ya pratiháryate
8.043.17c gos.t.hám . gā´va ivāśata
8.043.18a túbhyam . tā´ aṅgirastama vı́śvāh. suks.itáyah. pŕ. thak
8.043.18c ´
ágne kāmāya yemire
8.043.19a agnı́m . dhı̄bhı́r manı̄s.ı́n.o médhirāso vipaścı́tah.
8.043.19c admasádyāya hinvire
8.043.20a tám . tvā´m ájmes.u vājı́nam . tanvānā´ agne adhvarám
8.043.20c váhnim . hótāram ı̄l¯ate
8.043.21a purutrā´ hı́ sadŕ. ṅṅ ási vı́śo vı́śvā ánu prabhúh.
8.043.21c samátsu tvā havāmahe
8.043.22a tám ı̄lis.va yá ā´huto ’gnı́r vibhrā´jate ghr.taı́h.
¯
352
8.043.22c imám . nah. śr.n.avad dhávam
8.043.23a tám . tvā vayám . havāmahe śr.n.vántam . jātávedasam
8.043.23c ágne ghnántam ápa dvı́s.ah.
8.043.24a viśā´m. rā´jānam ádbhutam ádhyaks.am . dhárman.ām imám
8.043.24c agnı́m ı̄le sá u śravat
¯
8.043.25a agnı́m . viśvā´yuvepasam máryam . ná vājı́nam . hitám
8.043.25c sáptim . ná vājayāmasi
8.043.26a ghnán mr.dhrā´n.y ápa dvı́s.o dáhan ráks.ām . si viśváhā
8.043.26c ágne tigména dı̄dihi
8.043.27a yám . tvā jánāsa indhaté manus.vád aṅgirastama
8.043.27c ágne sá bodhi me vácah.
8.043.28a yád agne divijā´ ásy apsujā´ vā sahaskr.ta
8.043.28c tám . tvā gı̄rbhı́r havāmahe
8.043.29a túbhyam . ghét té jánā imé vı́śvāh. suks.itáyah. pŕ. thak
8.043.29c dhāsı́m . hinvanty áttave
8.043.30a té ghéd agne svādhyó ’hā vı́śvā nr.cáks.asah.
8.043.30c tárantah. syāma durgáhā
8.043.31a agnı́m mandrám purupriyám . śı̄rám pāvakáśocis.am
8.043.31c hr.dbhı́r mandrébhir ı̄mahe
8.043.32a sá tvám agne vibhā´vasuh. sr.ján sū ´ryo ná raśmı́bhih.
8.043.32c śárdhan támām . si jighnase
8.043.33a tát te sahasva ı̄mahe dātrám . yán nópadásyati
8.043.33c tvád agne vā´ryam . vásu
(664)
8.044.01a samı́dhāgnı́m . duvasyata ghr.taı́r bodhayatā´tithim
8.044.01c ā´smin havyā´ juhotana
8.044.02a ágne stómam . jus.asva me várdhasvānéna mánmanā
8.044.02c práti sūktā´ni harya nah.
8.044.03a agnı́m . dūtám puró dadhe havyavā´ham úpa bruve
8.044.03c devā´m∗ ā´ sādayād ihá
8.044.04a út te br.hánto arcáyah. samidhānásya dı̄divah.
8.044.04c ágne śukrā´sa ı̄rate
8.044.05a úpa tvā juhvò máma ghr.tā´cı̄r yantu haryata
8.044.05c ágne havyā´ jus.asva nah.
8.044.06a mandrám . hótāram r.tvı́jam. citrábhānum . vibhā´vasum
8.044.06c agnı́m ı̄le sá u śravat
¯
8.044.07a pratnám . hótāram ´ı̄d.yam . jús.t.am agnı́m
. kavı́kratum
8.044.07c adhvarā´n.ām abhiśrı́yam
8.044.08a jus.ān.ó aṅgirastamemā´ havyā´ny ānus.ák
8.044.08c ágne yajñám . naya r.tuthā´
8.044.09a samidhāná u santya śúkraśoca ihā´ vaha

353
8.044.09c cikitvā´n daı́vyam . jánam
8.044.10a vı́pram . hótāram adrúham . dhūmáketum . vibhā´vasum
8.044.10c yajñā´nām . ketúm ı̄mahe
8.044.11a ágne nı́ pāhi nas tvám práti s.ma deva r´ı̄s.atah.
8.044.11c bhindhı́ dvés.ah. sahaskr.ta
8.044.12a agnı́h. pratnéna mánmanā śúmbhānas tanvàm . svā´m
8.044.12c kavı́r vı́pren.a vāvr.dhe
8.044.13a ūrjó nápātam ā´ huve ’gnı́m pāvakáśocis.am
8.044.13c asmı́n yajñé svadhvaré
8.044.14a sá no mitramahas tvám ágne śukrén.a śocı́s.ā
8.044.14c devaı́r ā´ satsi barhı́s.i
8.044.15a yó agnı́m . tanvò dáme devám mártah. saparyáti
8.044.15c tásmā ı́d dı̄dayad vásu
8.044.16a agnı́r mūrdhā´ diváh. kakút pátih. pr.thivyā´ ayám
8.044.16c apā´m . rétām. si jinvati
8.044.17a úd agne śúcayas táva śukrā´ bhrā´janta ı̄rate
8.044.17c táva jyótı̄m . s.y arcáyah.
8.044.18a ´ı̄śis.e vā´ryasya hı́ dātrásyāgne svàrpatih.
8.044.18c stotā´ syām . táva śárman.i
8.044.19a tvā´m agne manı̄s.ı́n.as tvā´m . hinvanti cı́ttibhih.
8.044.19c tvā´m . vardhantu no gı́rah.
8.044.20a ádabdhasya svadhā´vato dūtásya rébhatah. sádā
8.044.20c agnéh. sakhyám . vr.n.ı̄mahe
8.044.21a agnı́h. śúcivratatamah. śúcir vı́prah. śúcih. kavı́h.
8.044.21c śúcı̄ rocata ā´hutah.
8.044.22a utá tvā dhı̄táyo máma gı́ro vardhantu viśváhā
8.044.22c ágne sakhyásya bodhi nah.
8.044.23a yád agne syā´m ahám . tvám
. tvám . vā ghā syā´ ahám
8.044.23c ´ ´
syús. t.e satyā ihāśı́s.ah.
8.044.24a vásur vásupatir hı́ kam ásy agne vibhā´vasuh.
8.044.24c syā´ma te sumatā´v ápi
8.044.25a ágne dhr.távratāya te samudrā´yeva sı́ndhavah.
8.044.25c gı́ro vāśrā´sa ı̄rate
8.044.26a yúvānam . viśpátim . kavı́m . viśvā´dam puruvépasam
8.044.26c agnı́m . śumbhāmi mánmabhih.
8.044.27a yajñā´nām . rathyè vayám . tigmájambhāya vı̄l¯áve
8.044.27c stómair is.emāgnáye
8.044.28a ayám agne tvé ápi jaritā´ bhūtu santya
8.044.28c tásmai pāvaka mr.laya
¯
8.044.29a dh´ı̄ro hy ásy admasád vı́pro ná jā´gr.vih. sádā
8.044.29c ágne dı̄dáyasi dyávi

354
8.044.30a purā´gne duritébhyah. purā´ mr.dhrébhyah. kave
8.044.30c prá n.a ā´yur vaso tira
(665)
8.045.01a ā´ ghā yé agnı́m indhaté str.n.ánti barhı́r ānus.ák
8.045.01c yés.ām ı́ndro yúvā sákhā
8.045.02a br.hánn ı́d idhmá es.ām bhū ´ri śastám pr.thúh. sváruh.
8.045.02c yés.ām ı́ndro yúvā sákhā
8.045.03a áyuddha ı́d yudhā´ vŕ. tam ´ra ā´jati sátvabhih.
. śū
8.045.03c yés.ām ı́ndro yúvā sákhā
8.045.04a ā´ bundám . vr.trahā´ dade jātáh. pr.chad vı́ mātáram
8.045.04c ´
ká ugrāh. ké ha śr.n.vire
8.045.05a práti tvā śavas´ı̄ vadad girā´v ápso ná yodhis.at
8.045.05c yás te śatrutvám ācaké
8.045.06a utá tvám maghavañ chr.n.u yás te vás.t.i vaváks.i tát
8.045.06c yád vı̄láyāsi vı̄lú tát
¯ ¯
8.045.07a yád ājı́m . yā´ty ājikŕ. d ı́ndrah. svaśvayúr úpa
8.045.07c rath´ı̄tamo rath´ı̄nām
8.045.08a vı́ s.ú vı́śvā abhiyújo vájrin vı́s.vag yáthā vr.ha
8.045.08c bhávā nah. suśrávastamah.
8.045.09a asmā´kam . sú rátham purá ı́ndrah. kr.n.otu sātáye
8.045.09c ná yám . dhū ´rvanti dhūrtáyah.
8.045.10a ´
vr.jyāma te pári dvı́s.ó ’ram . te śakra dāváne
8.045.10c gaméméd indra gómatah.
8.045.11a śánaiś cid yánto adrivó ’śvāvantah. śatagvı́nah.
8.045.11c viváks.an.ā anehásah.
8.045.12a ūrdhvā´ hı́ te divé-dive sahásrā sūnŕ. tā śatā´
8.045.12c jaritŕ. bhyo vimám . hate
8.045.13a vidmā´ hı́ tvā dhanam . jayám ı́ndra dr.¯lhā´ cid ārujám
8.045.13c ādārı́n.am . yáthā gáyam
8.045.14a kakuhám . cit tvā kave mándantu dhr.s.n.av ı́ndavah.
8.045.14c ā´ tvā pan.ı́m . yád ´ı̄mahe
8.045.15a yás te revām∗ ádāśurih. pramamárs.a magháttaye
´
8.045.15c tásya no véda ā´ bhara
8.045.16a imá u tvā vı́ caks.ate sákhāya indra somı́nah.
8.045.16c pus.t.ā´vanto yáthā paśúm
8.045.17a utá tvā´badhiram . vayám . śrútkarn.am . sántam ūtáye
8.045.17c ´
dūrād ihá havāmahe
8.045.18a yác chuśrūyā´ imám . hávam . durmárs.am . cakriyā utá
8.045.18c bháver āpı́r no ántamah.
8.045.19a yác cid dhı́ te ápi vyáthir jaganvā´m . so ámanmahi
8.045.19c godā´ ı́d indra bodhi nah.

355
8.045.20a ā´ tvā rambhám . ná jı́vrayo rarabhmā´ śavasas pate
8.045.20c uśmási tvā sadhástha ā´
8.045.21a stotrám ı́ndrāya gāyata purunr.mn.ā´ya sátvane
8.045.21c nákir yám . vr.n.vaté yudhı́
8.045.22a abhı́ tvā vr.s.abhā suté sutám . sr.jāmi pı̄táye
8.045.22c ´
tr.mpā vy àśnuhı̄ mádam
8.045.23a mā´ tvā mūrā´ avis.yávo mópahásvāna ā´ dabhan
8.045.23c mā´kı̄m brahmadvı́s.o vanah.
8.045.24a ihá tvā góparı̄n.asā mahé mandantu rā´dhase
8.045.24c sáro gauró yáthā piba
8.045.25a yā´ vr.trahā´ parāváti sánā návā ca cucyuvé
8.045.25c tā´ sam . sátsu prá vocata
8.045.26a ápibat kadrúvah. sutám ı́ndrah. sahásrabāhve
8.045.26c átrādedis.t.a paúm . syam
8.045.27a satyám . tát turváśe yádau vı́dāno ahnavāyyám
8.045.27c `
vy ānat. turván.e śámi
8.045.28a tarán.im . vo jánānām . tradám . vā´jasya gómatah.
8.045.28c samānám u prá śam . sis.am
8.045.29a r.bhuks.án.am . ná vártava ukthés.u tugryāvŕ. dham
8.045.29c ı́ndram . sóme sácā suté
8.045.30a yáh. kr.ntád ı́d vı́ yonyám . triśókāya girı́m pr.thúm
8.045.30c góbhyo gātúm . nı́retave
8.045.31a yád dadhis.é manasyási mandānáh. préd ı́yaks.asi
8.045.31c mā´ tát kar indra mr.láya
¯
8.045.32a dabhrám . cid dhı́ tvā´vatah. kr.tám . śr.n.vé ádhi ks.ámi
8.045.32c jı́gātv indra te mánah.
8.045.33a távéd u tā´h. sukı̄rtáyó ’sann utá práśastayah.
8.045.33c yád indra mr.láyāsi nah.
¯
8.045.34a mā´ na ékasminn ā´gasi mā´ dváyor utá tris.ú
8.045.34c vádhı̄r mā´ śūra bhū ´ris.u
8.045.35a bibháyā hı́ tvā´vata ugrā´d abhiprabhaṅgı́n.ah.
8.045.35c dasmā´d ahám r.tı̄s.áhah.
8.045.36a mā´ sákhyuh. śū ´nam ā´ vide mā´ putrásya prabhūvaso
8.045.36c āvŕ. tvad bhūtu te mánah.
8.045.37a kó nú maryā ámithitah. sákhā sákhāyam abravı̄t
8.045.37c jahā´ kó asmád ı̄s.ate
8.045.38a evā´re vr.s.abhā suté ’sinvan bhū ´ry āvayah.
8.045.38c śvaghn´ı̄va nivátā cáran
8.045.39a ā´ ta etā´ vacoyújā hárı̄ gr.bhn.e sumádrathā
8.045.39c yád ı̄m brahmábhya ı́d dádah.
8.045.40a bhindhı́ vı́śvā ápa dvı́s.ah. pári bā´dho jah´ı̄ mŕ. dhah.

356
8.045.40c vásu spārhám . tád ā´ bhara
8.045.41a yád vı̄lā´v indra yát sthiré yát párśāne párābhr.tam
¯
8.045.41c vásu spārhám . tád ā´ bhara
8.045.42a yásya te viśvámānus.o bhū ´rer dattásya védati
8.045.42c vásu spārhám . tád ā´ bhara
(666)
8.046.01a tvā´vatah. purūvaso vayám indra pran.etah.
8.046.01c smási sthātar harı̄n.ām
8.046.02a tvā´m. hı́ satyám adrivo vidmá dātā´ram is.ā´m
8.046.02c vidmá dātā´ram . rayı̄n.ā´m
8.046.03a ´ā yásya te mahimā´nam . śátamūte śátakrato
8.046.03c gı̄rbhı́r gr.n.ánti kārávah.
8.046.04a sunı̄thó ghā sá mártyo yám marúto yám aryamā´
8.046.04c mitráh. pā´nty adrúhah.
8.046.05a dádhāno gómad áśvavat suv´ı̄ryam ādityájūta edhate
8.046.05c sádā rāyā´ puruspŕ. hā
8.046.06a tám ı́ndram . dā´nam ı̄mahe śavasānám ábhı̄rvam
8.046.06c ´ı̄śānam . rāyá ı̄mahe
8.046.07a tásmin hı́ sánty ūtáyo vı́śvā ábhı̄ravah. sácā
8.046.07c tám ā´ vahantu sáptayah. purūvásum mádāya hárayah. sutám
8.046.08a yás te mádo váren.yo yá indra vr.trahántamah.
8.046.08c yá ādadı́h. svàr nŕ. bhir yáh. pŕ. tanāsu dus.t.árah.
8.046.09a yó dus.t.áro viśvavāra śravā´yyo vā´jes.v ásti tarutā´
8.046.09c sá nah. śavis.t.ha sávanā´ vaso gahi gaméma gómati vrajé
8.046.10a gavyó s.ú n.o yáthā purā´śvayótá rathayā´
8.046.10c varivasyá mahāmaha
8.046.11a nahı́ te śūra rā´dhasó ’ntam . vindā´mi satrā´
8.046.11c daśasyā´ no maghavan nū ´ cid adrivo dhı́yo vā´jebhir āvitha
8.046.12a yá r.s.váh. śrāvayátsakhā vı́śvét sá veda jánimā purus.t.utáh.
8.046.12c tám . vı́śve mā´nus.ā yugéndram . havante tavis.ám . yatásrucah.
8.046.13a sá no vā´jes.v avitā´ purūvásuh. purasthātā´ maghávā vr.trahā´ bhuvat
8.046.14a abhı́ vo vı̄rám ándhaso mádes.u gāya girā´ mahā´ vı́cetasam
8.046.14c ı́ndram . nā´ma śrútyam . śākı́nam . váco yáthā
8.046.15a dad ı̄ rékn.as tanvè dadı́r vásu dadı́r vā´jes.u puruhūta vājı́nam
´
8.046.15c nūnám átha
8.046.16a vı́śves.ām irajyántam . vásūnām . sāsahvā´m
. sam . cid asyá várpasah.
8.046.16c kr.payató nūnám áty átha
8.046.17a maháh. sú vo áram is.e stávāmahe mı̄lhús.e aram
¯ . gamā´ya jágmaye
8.046.17c yajñébhir gı̄rbhı́r viśvámanus.ām marútām iyaks.asi gā´ye tvā námasā girā´
8.046.18a yé pātáyante ájmabhir girı̄n.ā´m . snúbhir es.ām
8.046.18c ajñám mahis.ván.ı̄nām . sumnám . tuvis.ván.ı̄nām prā´dhvaré

357
8.046.19a prabhaṅgám . durmatı̄nā´m ı́ndra śavis.t.hā´ bhara
8.046.19c rayı́m asmábhyam . yújyam . codayanmate jyés.t.ham . codayanmate
8.046.20a sánitah. súsanitar úgra cı́tra cétis.t.ha sū ´nr.ta
8.046.20c prāsáhā samrāt. sáhurim . sáhantam bhujyúm . vā´jes.u pū´rvyam

8.046.21a ā´ sá etu yá ´ı̄vad ā´m ádevah. pūrtám ādadé
8.046.21c yáthā cid váśo aśvyáh. pr.thuśrávasi kānı̄tè ’syā´ vyús.y ādadé
8.046.22a s.as.t.ı́m. sahásrā´śvyasyāyútāsanam ús.t.rānām . vim . śatā´
. śatı́m
8.046.22c dáśa śyā´vı̄nām
. śatā´ dáśa tryàrus.ı̄n.ām. dáśa gávām . sahásrā
´
8.046.23a dáśa śyāvā r.dhádrayo vı̄távārāsa āśávah.
8.046.23c mathrā´ nemı́m . nı́ vāvr.tuh.
8.046.24a dānāsah. pr.thuśrávasah. kānı̄tásya surā´dhasah.
´
8.046.24c rátham . hiran.yáyam . dádan mám . his.t.hah. sūrı́r abhūd
8.046.24e várs.is.t.ham akr.ta śrávah.
8.046.25a ā´ no vāyo mahé táne yāhı́ makhā´ya pā´jase
8.046.25c vayám . hı́ te cakr.mā´ bhū ´ri dāváne sadyáś cin máhi dāváne
8.046.26a yó áśvebhir váhate vásta usrā´s trı́h. saptá saptatı̄nā´m
8.046.26c ebhı́h. sómebhih. somasúdbhih. somapā dānā´ya śukrapūtapāh.
8.046.27a yó ma imám . cid u tmánā´mandac citrám . dāváne
8.046.27c arat.vé áks.e náhus.e sukŕ. tvani sukŕ. ttarāya sukrátuh.
8.046.28a ucathyè vápus.i yáh. svarā´l utá vāyo ghr.tasnā´h.
¯
8.046.28c áśves.itam . rájes.itam . śúnes.itam prā´jma tád idám . nú tát
´
8.046.29a ádha priyám is.irāya s.as.t.ı́m . sahásrāsanam
8.046.29c áśvānām ı́n ná vŕ. s.n.ām
8.046.30a gā´vo ná yūthám úpa yanti vádhraya úpa mā´ yanti vádhrayah.
8.046.31a ádha yác cā´rathe gan.é śatám ús.t.rām∗ ácikradat
8.046.31c ádha śvı́tnes.u vim . śatā´
. śatı́m
8.046.32a śatám . dāsé balbūthé vı́pras táruks.a ā´ dade
8.046.32c té te vāyav imé jánā mádant´ı̄ndragopā mádanti devágopāh.
8.046.33a ádha syā´ yós.an.ā mah´ı̄ pratı̄c´ı̄ váśam aśvyám
8.046.33c ádhirukmā vı́ nı̄yate
(667)
8.047.01a máhi vo mahatā´m ávo várun.a mı́tra dāśús.e
8.047.01c yám ādityā abhı́ druhó ráks.athā ném aghám . naśad aneháso va ūtáyah.
suūtáyo va ūtáyah.
8.047.02a vidā´ devā aghā´nām ā´dityāso apā´kr.tim
8.047.02c paks.ā´ váyo yáthopári vy àsmé śárma yachatāneháso va ūtáyah. suūtáyo va
ūtáyah.
8.047.03a vy àsmé ádhi śárma tát paks.ā´ váyo ná yantana
8.047.03c vı́śvāni viśvavedaso varūthyā` manāmahe ’neháso va ūtáyah. suūtáyo va ūtáyah.
8.047.04a yásmā árāsata ks.áyam . jı̄vā´tum
. ca prácetasah.

358
8.047.04c mánor vı́śvasya ghéd imá ādityā´ rāyá ı̄śate ’neháso va ūtáyah. suūtáyo va
ūtáyah.
8.047.05a pári n.o vr.n.ajann aghā´ durgā´n.i rathyò yathā
8.047.05c syā´méd ı́ndrasya śárman.y ādityā´nām utā´vasy aneháso va ūtáyah. suūtáyo
va ūtáyah.
8.047.06a parihvr.téd anā´ jáno yus.mā´dattasya vāyati
8.047.06c dévā ádabhram āśa vo yám ādityā áhetanāneháso va ūtáyah. suūtáyo va
ūtáyah.
8.047.07a ná tám. tigmám . caná tyájo ná drāsad abhı́ tám . gurú
8.047.07c yásmā u śárma saprátha ā´dityāso árādhvam aneháso va ūtáyah. suūtáyo va
ūtáyah.
8.047.08a yus.mé devā ápi s.masi yúdhyanta iva vármasu
8.047.08c yūyám mahó na énaso yūyám árbhād urus.yatāneháso va ūtáyah. suūtáyo
va ūtáyah.
8.047.09a áditir na urus.yatv áditih. śárma yachatu
8.047.09c mātā´ mitrásya reváto ’ryamn.ó várun.asya cāneháso va ūtáyah. suūtáyo va
ūtáyah.
8.047.10a yád devāh. śárma śaran.ám . yád bhadrám . yád anāturám
´
8.047.10c tridhātu yád varūthyàm ´
. tád asmāsu vı́ yantanāneháso va ūtáyah. suūtáyo
va ūtáyah.
8.047.11a ā´dityā áva hı́ khyátā´dhi kū´lād iva spáśah.
´
8.047.11c sutı̄rthám árvato yathānu no nes.athā sugám aneháso va ūtáyah. suūtáyo va
ūtáyah.
8.047.12a néhá bhadrám . raks.asvı́ne nā´vayaı́ nópayā´ utá
8.047.12c gáve ca bhadrám . dhenáve vı̄rā´ya ca śravasyatè ’neháso va ūtáyah. suūtáyo
va ūtáyah.
8.047.13a yád āvı́r yád apı̄cyàm . dévāso ásti dus.kr.tám
8.047.13c trité tád vı́śvam āptyá āré asmád dadhātanāneháso va ūtáyah. suūtáyo va
ūtáyah.
8.047.14a yác ca gós.u dus.vápnyam . yác cāsmé duhitar divah.
8.047.14c tritā´ya tád vibhāvary āptyā´ya párā vahāneháso va ūtáyah. suūtáyo va
ūtáyah.
8.047.15a nis.kám. vā ghā kr.n.ávate srájam . vā duhitar divah.
8.047.15c trité dus.vápnyam . sárvam āptyé pári dadmasy aneháso va ūtáyah. suūtáyo
va ūtáyah.
8.047.16a tádannāya tádapase tám bhāgám upasedús.e
8.047.16c tritā´ya ca dvitā´ya cós.o dus.vápnyam . vahāneháso va ūtáyah. suūtáyo va
ūtáyah.
8.047.17a yáthā kalā´m. yáthā śaphám . yátha r.n.ám
. sam . náyāmasi
´
8.047.17c evā dus.vápnyam . sárvam āptyé sám . nayāmasy aneháso va ūtáyah. suūtáyo
va ūtáyah.

359
8.047.18a ájais.mādyā´sanāma cā´bhūmā´nāgaso vayám
8.047.18c ús.o yásmād dus.vápnyād ábhais.mā´pa tád uchatv aneháso va ūtáyah. suūtáyo
va ūtáyah.
(668)
8.048.01a svādór abhaks.i váyasah. sumedhā´h. svādhyò varivovı́ttarasya
8.048.01c vı́śve yám . devā´ utá mártyāso mádhu bruvánto abhı́ sam . cáranti
8.048.02a antáś ca prā´gā áditir bhavāsy avayātā´ háraso daı́vyasya
8.048.02c ı́ndav ı́ndrasya sakhyám . jus.ān.áh. śraús.t.ı̄va dhúram ánu rāyá r.dhyāh.
8.048.03a ápāma sómam amŕ. tā abhūma ŕ. ganma jyótir ávidāma devā´n
8.048.03c kı́m . nūnám asmā´n kr.n.avad árātih. kı́m u dhūrtı́r amr.ta mártyasya
8.048.04a śám . no bhava hr.dá ā´ pı̄tá indo pitéva soma sūnáve suśévah.
8.048.04c sákheva sákhya uruśam . sa dh´ı̄rah. prá n.a ā´yur jı̄váse soma tārı̄h.
8.048.05a imé mā pı̄tā´ yaśása urus.yávo rátham . ná gā´vah. sám anāha párvasu
8.048.05c té mā raks.antu visrásaś carı́trād utá mā srā´mād yavayantv ı́ndavah.
8.048.06a agnı́m . ná mā mathitám . sám . didı̄pah. prá caks.aya kr.n.uhı́ vásyaso nah.
8.048.06c áthā hı́ te máda ā soma mánye revā´m∗ iva prá carā pus.t.ı́m ácha
´
8.048.07a is.irén.a te mánasā sutásya bhaks.ı̄máhi pı́tryasyeva rāyáh.
8.048.07c sóma rājan prá n.a ā´yūm ´ryo vāsarā´n.i
. s.i tārı̄r áhānı̄va sū
8.048.08a sóma rājan mr.láyā nah. svastı́ táva smasi vratyā`s tásya viddhi
¯
8.048.08c álarti dáks.a utá manyúr indo mā´ no aryó anukāmám párā dāh.
8.048.09a tvám . hı́ nas tanvàh. soma gopā´ gā´tre-gātre nis.asátthā nr.cáks.āh.
8.048.09c yát te vayám praminā´ma vratā´ni sá no mr.la sus.akhā´ deva vásyah.
¯
8.048.10a r.dūdáren.a sákhyā saceya yó mā ná rı́s.yed dharyaśva pı̄táh.
8.048.10c ayám . yáh. sómo ny ádhāyy asmé tásmā ı́ndram pratı́ram emy ā´yuh.
8.048.11a ápa tyā´ asthur ánirā ámı̄vā nı́r atrasan támis.ı̄cı̄r ábhais.uh.
8.048.11c ā´ sómo asmā´m∗ aruhad vı́hāyā áganma yátra pratiránta ā´yuh.
8.048.12a yó na ı́nduh. pitaro hr.tsú pı̄tó ’martyo mártyām∗ āvivéśa
8.048.12c tásmai sómāya havı́s.ā vidhema mr.lı̄ké asya sumataú syāma
¯
8.048.13a tvám . soma pitŕ. bhih. sam . vidānó ’nu dyā´vāpr.thiv´ı̄ ā´ tatantha
8.048.13c tásmai ta indo havı́s.ā vidhema vayám . syāma pátayo rayı̄n.ā´m
8.048.14a trā´tāro devā ádhi vocatā no mā´ no nidrā´ ı̄śata mótá jálpih.
8.048.14c vayám . sómasya viśváha priyā´sah. suv´ı̄rāso vidátham ā´ vadema
8.048.15a tvám . nah. soma viśváto vayodhā´s tvám . svarvı́d ā´ viśā nr.cáks.āh.
8.048.15c tvám . na inda ūtı́bhih. sajós.āh. pāhı́ paścā´tād utá vā purástāt
(1018)
8.049.01a abhı́ prá vah. surā´dhasam ı́ndram arca yáthā vidé
8.049.01c yó jaritŕ. bhyo maghávā purūvásuh. sahásren.eva śı́ks.ati
8.049.02a śatā´nı̄keva prá jigāti dhr.s.n.uyā´ hánti vr.trā´n.i dāśús.e
8.049.02c girér iva prá rásā asya pinvire dátrān.i purubhójasah.
8.049.03a ā´ tvā sutā´sa ı́ndavo mádā yá indra girvan.ah.
8.049.03c ā´po ná vajrinn ánv okyàm . sárah. pr.n.ánti śūra rā´dhase

360
8.049.04a anehásam pratáran.am . viváks.an.am mádhvah. svā´dis.t.ham ı̄m piba
8.049.04c ā´ yáthā mandasānáh. kirā´si nah. prá ks.udréva tmánā dhr.s.át
8.049.05a ā´ na stómam úpa dravád dhiyānó áśvo ná sótr.bhih.
8.049.05c yám . te svadhāvan svadáyanti dhenáva ı́ndra kán.ves.u rātáyah.
8.049.06a ugrám . ná vı̄rám. námasópa sedima vı́bhūtim áks.itāvasum
8.049.06c ´
udr ı̄ va vajrinn avató ná siñcaté ks.árantı̄ndra dhı̄táyah.
8.049.07a yád dha nūnám . yád vā yajñé yád vā pr.thivyā´m ádhi
8.049.07c áto no yajñám āśúbhir mahemata ugrá ugrébhir ā´ gahi
8.049.08a ajirā´so hárayo yé ta āśávo vā´tā iva prasaks.ı́n.ah.
8.049.08c yébhir ápatyam mánus.ah. par´ı̄yase yébhir vı́śvam . svàr dr.śé
8.049.09a ´
etāvatas ta ı̄maha ı́ndra sumnásya gómatah.
8.049.09c yáthā prā´vo maghavan médhyātithim . yáthā n´ı̄pātithim. dháne
8.049.10a yáthā kán.ve maghavan trasádasyavi yáthā pakthé dáśavraje
8.049.10c yáthā góśarye ásanor r.jı́śvan´ı̄ndra gómad dhı́ran.yavat
(1019)
8.050.01a prá sú śrutám . surā´dhasam árcā śakrám abhı́s.t.aye
8.050.01c yáh. sunvaté stuvaté kā´myam . vásu sahásren.eva mám . hate
8.050.02a śatā´nı̄kā hetáyo asya dus.t.árā ı́ndrasya samı́s.o mah´ı̄h.
8.050.02c girı́r ná bhujmā´ maghávatsu pinvate yád ı̄m . sutā´ ámandis.uh.
8.050.03a yád ı̄m . sutā´sa ı́ndavo ’bhı́ priyám ámandis.uh.
8.050.03c ā´po ná dhāyi sávanam ma ā´ vaso dúghā ivópa dāśús.e
8.050.04a anehásam . vo hávamānam ūtáye mádhvah. ks.aranti dhı̄táyah.
8.050.04c ā´ tvā vaso hávamānāsa ı́ndava úpa stotrés.u dadhire
8.050.05a ā´ nah. sóme svadhvará iyānó átyo ná tośate
8.050.05c yám . te svadāvan svádanti gūrtáyah. pauré chandayase hávam
8.050.06a prá vı̄rám ugrám . vı́vicim . dhanaspŕ. tam
. vı́bhūtim. rā´dhaso maháh.
8.050.06c ´ ´
udr ı̄ va vajrinn avató vasutvanā sádā pı̄petha dāśús.e
8.050.07a yád dha nūnám parāváti yád vā pr.thivyā´m . divı́
8.050.07c yujāná indra háribhir mahemata r.s.vá r.s.vébhir ā´ gahi
8.050.08a rathirā´so hárayo yé te asrı́dha ójo vā´tasya pı́prati
8.050.08c yébhir nı́ dásyum mánus.o nighós.ayo yébhih. svàh. par´ı̄yase
8.050.09a etā´vatas te vaso vidyā´ma śūra návyasah.
8.050.09c yáthā prā´va étaśam . kŕ. tvye dháne yáthā váśam
. dáśavraje
8.050.10a yáthā kán.ve maghavan médhe adhvaré dı̄rghánı̄the dámūnasi
8.050.10c yáthā góśarye ásis.āso adrivo máyi gotrám . hariśrı́yam
(1020)
8.051.01a yáthā mánau sā´m . varan.au sómam indrā´pibah. sutám
8.051.01c n´ı̄pātithau maghavan médhyātithau pús.t.igau śrús.t.igau sácā
8.051.02a pārs.advān.áh. práskan.vam . sám asādayac cháyānam . jı́vrim úddhitam
8.051.02c sahásrān.y asis.āsad gávām ŕ. s.is tvóto dásyave vŕ. kah.
8.051.03a yá ukthébhir ná vindháte cikı́d yá r.s.icódanah.

361
8.051.03c ı́ndram . tám áchā vada návyasyā maty áris.yantam . ná bhójase
8.051.04a yásmā arkám . saptáśı̄ rs ān
. . am ānr. cús tridh ´
ā tum uttamé padé
8.051.04c sá tv ı̀mā´ vı́śvā bhúvanāni cikradad ā´d ı́j janis.t.a paúm . syam
8.051.05a ´
yó no dātā vásūnām ı́ndram . tám . hūmahe vayám
8.051.05c vidmā´ hy àsya sumatı́m . návı̄yası̄m . gaméma gómati vrajé
8.051.06a yásmai tvám ´
. vaso dānāya śı́ks.asi sá rāyás pós.am aśnute
8.051.06c tám. tvā vayám maghavann indra girvan.ah. sutā´vanto havāmahe
8.051.07a kadā´ caná star´ı̄r asi néndra saścasi dāśús.e
8.051.07c úpopén nú maghavan bhū ´ya ı́n nú te dā´nam . devásya pr.cyate
8.051.08a prá yó nanaks.é abhy ójasā krı́vim . vadhaı́h. śús.n.am. nighos.áyan
8.051.08c yadéd ástambhı̄t pratháyann amūm ´ . dı́vam ād ı́j janis.t.a pā´rthivah.
´
8.051.09a yásyāyám . vı́śva ā´ryo dā´sah. śevadhipā´ arı́h.
8.051.09c tiráś cid aryé rúśame párı̄ravi túbhyét só ajyate rayı́h.
8.051.10a turan.yávo mádhumantam . ghr.taścútam . vı́prāso arkám ānr.cuh.
8.051.10c asmé rayı́h. paprathe vŕ. s.n.yam . śávo ’smé suvānā´sa ı́ndavah.
(1021)
8.052.01a yáthā mánau vı́vasvati sómam . śakrā´pibah. sutám
8.052.01c yáthā trité chánda indra jújos.asy āyaú mādayase sácā
8.052.02a pŕ. s.adhre médhye mātarı́śvan´ı̄ndra suvāné ámandathāh.
8.052.02c yáthā sómam . dáśaśipre dáśon.ye syū´maraśmāv ŕ. jūnasi
8.052.03a yá ukthā´ kévalā dadhé yáh. sómam . dhr.s.itā´pibat
8.052.03c ´ ´
yásmai vı́s.n.us tr ı̄ n.i padā vicakramá úpa mitrásya dhármabhih.
8.052.04a yásya tvám indra stómes.u cākáno vā´je vājiñ chatakrato
8.052.04c tám . tvā vayám . sudúghām iva godúho juhūmási śravasyávah.
8.052.05a yó no dātā´ sá nah. pitā´ mahā´m∗ ugrá ı̄śānakŕ. t
8.052.05c áyāmann ugró maghávā purūvásur gór áśvasya prá dātu nah.
8.052.06a yásmai tvám . vaso dānā´ya mám . hase sá rāyás pós.am invati
8.052.06c vasūyávo vásupatim . śatákratum. stómair ı́ndram . havāmahe
8.052.07a ´
kadā caná prá yuchasy ubhé nı́ pāsi jánmanı̄
8.052.07c túrı̄yāditya hávanam . ta indriyám ā´ tasthāv amŕ. tam . divı́
8.052.08a yásmai tvám maghavann indra girvan.ah. śı́ks.o śı́ks.asi dāśús.e
8.052.08c asmā´kam . gı́ra utá sus.t.utı́m . vaso kan.vavác chr.n.udhı̄ hávam
8.052.09a ástāvi mánma pūrvyám bráhméndrāya vocata
8.052.09c pūrv´ı̄r r.tásya br.hat´ı̄r anūs.ata stotúr medhā´ asr.ks.ata
8.052.10a sám ı́ndro rā´yo br.hat´ı̄r adhūnuta sám . ks.on.´ı̄ sám u sū
´ryam
8.052.10c sám . śukrā´sah. śúcayah. sám . gávāśirah. sómā ı́ndram amandis.uh.
(1022)
8.053.01a upamám . tvā maghónām . ca vr.s.abhā´n.ām
. jyés.t.ham
8.053.01c pūrbhı́ttamam maghavann indra govı́dam ´ı̄śānam . rāyá ı̄mahe
8.053.02a yá āyúm
. kútsam atithigvám árdayo vāvr.dhānó divé-dive
8.053.02c tám
. tvā vayám
. háryaśvam. śatákratum. vājayánto havāmahe

362
8.053.03a ā´ no vı́śves.ām . rásam mádhvah. siñcantv ádrayah.
8.053.03c yé parāváti sunviré jánes.v ā´ yé arvāvát´ı̄ndavah.
8.053.04a vı́śvā dvés.ām . si jahı́ cā´va cā´ kr.dhi vı́śve sanvantv ā´ vásu
8.053.04c ś ı̄ s.t.es.u cit te madirā´so am
´ . śávo yátrā sómasya tr.mpási
8.053.05a ı́ndra nédı̄ya éd ihi mitámedhābhir ūtı́bhih.
8.053.05c ā´ śam . tama śám . tamābhir abhı́s.t.ibhir ā´ svāpe svāpı́bhih.
8.053.06a ājitúram . sátpatim . viśvácars.an.im . kr.dhı́ prajā´sv ā´bhagam
8.053.06c prá sū ´ tirā śácı̄bhir yé ta ukthı́nah. krátum punatá ānus.ák
8.053.07a yás te sā´dhis.t.hó ’vase té syāma bháres.u te
8.053.07c vayám . hótrābhir utá deváhūtibhih. sasavā´m . so manāmahe
8.053.08a ahám . hı́ te harivo bráhma vājayúr ājı́m ´
. yāmi sádotı́bhih.
8.053.08c tvā´m ı́d evá tám áme sám aśvayúr gavyúr ágre mathı̄nā´m
(1023)
8.054.01a etát ta indra vı̄ryàm . gı̄rbhı́r gr.n.ánti kārávah.
8.054.01c té stóbhanta ū ´rjam āvan ghr.taścútam paurā´so naks.an dhı̄tı́bhih.
8.054.02a náks.anta ı́ndram ávase sukr.tyáyā yés.ām . sutés.u mándase
8.054.02c yáthā sam . varté ámado yáthā kr . śá ev´
ā smé indra matsva
8.054.03a ā´ no vı́śve sajós.aso dévāso gántanópa nah.
8.054.03c vásavo rudrā´ ávase na ā´ gamañ chr.n.vántu marúto hávam
8.054.04a pūs.ā´ vı́s.n.ur hávanam me sárasvaty ávantu saptá sı́ndhavah.
8.054.04c ā´po vā´tah. párvatāso vánaspátih. śr.n.ótu pr.thiv´ı̄ hávam
8.054.05a yád indra rā´dho ásti te mā´ghonam maghavattama
8.054.05c téna no bodhi sadhamā´dyo vr.dhé bhágo dānā´ya vr.trahan
8.054.06a ā´jipate nr.pate tvám ı́d dhı́ no vā´ja ā´ vaks.i sukrato
8.054.06c vı̄t´ı̄ hótrābhir utá devávı̄tibhih. sasavā´m . so vı́ śr.n.vire
8.054.07a sánti hy àryá āśı́s.a ı́ndra ā´yur jánānām
8.054.07c asmā´n naks.asva maghavann úpā´vase dhuks.ásva pipyús.ı̄m ı́s.am
8.054.08a vayám . ta indra stómebhir vidhema tvám asmā´kam . śatakrato
8.054.08c máhi sthūrám . śaśayám ´
. rādho áhrayam práskan.vāya nı́ tośaya
(1024)
8.055.01a bhū ´r´ı̄d ı́ndrasya vı̄ryàm . vy ákhyam abhy ā´yati
8.055.01c ´
rādhas te dasyave vr.ka
8.055.02a śatám . śvetā´sa uks.án.o divı́ tā´ro ná rocante
8.055.02c mahnā´ dı́vam . ná tastabhuh.
8.055.03a śatám . ven . ´
ū ñ chatám . cármān.i mlātā´ni
. śúnah. śatám
8.055.03c śatám me balbajastukā´ árus.ı̄n.ām . cátuh.śatam
8.055.04a ´
sudevā stha kān.vāyanā váyo-vayo vicarántah.
8.055.04c áśvāso ná caṅkramata
8.055.05a ā´d ı́t sāptásya carkirann ā´nūnasya máhi śrávah.
8.055.05c śyā´vı̄r atidhvasán patháś cáks.us.ā caná sam . náśe
(1025)

363
8.056.01a práti te dasyave vr.ka rā´dho adarśy áhrayam
8.056.01c dyaúr ná prathinā´ śávah.
8.056.02a dáśa máhyam pautakratáh. sahásrā dásyave vŕ. kah.
8.056.02c nı́tyād rāyó amam . hata
8.056.03a śatám me gardabhā´nām . śatám ū´rn.āvatı̄nām
´ ∗
8.056.03c śatám . dāsām áti srájah.
8.056.04a tátro ápi prā´n.ı̄yata pūtákratāyai vyàktā
8.056.04c áśvānām ı́n ná yūthyā`m
8.056.05a ácety agnı́ś cikitúr havyavā´t. sá sumádrathah.
8.056.05c agnı́h. śukrén.a śocı́s.ā br.hát sū ´ro arocata divı́ sū ´ryo arocata
(1026)
8.057.01a yuvám . devā krátunā pūrvyén.a yuktā´ ráthena tavis.ám . yajatrā
8.057.01c ā´gachatam . nāsatyā śácı̄bhir idám . tr.t´ı̄yam . sávanam pibāthah.
8.057.02a yuvām´ ´ ´ ´
. devās tráya ekādaśāsah. satyāh. satyásya dadr.śe purástāt
8.057.02c asmā´kam . yajñám . sávanam . jus.ān.ā´ pātám . sómam aśvinā d´ı̄dyagnı̄
´
8.057.03a panāyyam . tád aśvinā kr.tám . vām. vr.s.abhó divó rájasah. pr.thivyā´h.
∗ ∗
8.057.03c sahásram . śám. sā utá yé gávis.t.au sárvām ı́t tā´m úpa yātā pı́badhyai
8.057.04a ayám . vām bhāgó nı́hito yajatremā´ gı́ro nāsatyópa yātam
8.057.04c pı́batam . sómam mádhumantam asmé prá dāśvā´m . sam avatam . śácı̄bhih.
(1027)
8.058.01a yám r.tvı́jo bahudhā´ kalpáyantah. sácetaso yajñám imám . váhanti
´
8.058.01c yó anūcānó brāhman.ó yuktá āsı̄t kā svit tátra yájamānasya sam . vı́t
8.058.02a éka evā´gnı́r bahudhā´ sámiddha ékah. sū ´ryo vı́śvam ánu prábhūtah.
8.058.02c ékaivós.ā´h. sárvam idám . vı́ bhāty ékam . vā´ idám. vı́ babhūva sárvam
8.058.03a jyótis.mantam . ketumántam . tricakrám . sukhám . rátham . sus.ádam bhū ´rivāram
8.058.03c citrā´maghā yásya yóge ’dhijajñe tám . vām . huvé áti riktam pı́badhyai
(1029)
8.059.01a imā´ni vām bhāgadhéyāni sisrata ı́ndrāvarun.ā prá mahé sutés.u vām
8.059.01c yajñé-yajñe ha sávanā bhuran.yátho yát sunvaté yájamānāya śı́ks.athah.
8.059.02a nis.s.ı́dhvarı̄r ós.adhı̄r ā´pa āstām ı́ndrāvarun.ā mahimā´nam ā´śata
8.059.02c yā´ sı́sratū rájasah. pāré ádhvano yáyoh. śátrur nákir ā´deva óhate
8.059.03a satyám . tád indrāvarun.ā kr.śásya vām mádhva ūrmı́m . duhate saptá vā´n.ı̄h.
8.059.03c tā´bhir dāśvā´m . sam avatam . śubhas patı̄ yó vām ádabdho abhı́ pā´ti cı́ttibhih.
8.059.04a ghr.taprús.ah. saúmyā jı̄rádānavah. saptá svásārah. sádana r.tásya
8.059.04c yā´ ha vām indrāvarun.ā ghr.taścútas tā´bhir dhattam . yájamānāya śiks.atam
8.059.05a ávocāma mahaté saúbhagāya satyám . tves.ā´bhyām mahimā´nam indriyám
´
8.059.05c asmān sv ı̀ndrāvarun.ā ghr.taścútas trı́bhih. sāptébhir avatam . śubhas patı̄
8.059.06a ı́ndrāvarun.ā yád r.s.ı́bhyo manı̄s.ā´m . vācó matı́m. śrutám adattam ágre
8.059.06c yā´ni sthā´nāny asr.janta dh´ı̄rā yajñám . tanvānā´s tápasābhy àpaśyam
8.059.07a ı́ndrāvarun.ā saumanasám ádr.ptam . rāyás pós.am . yájamānes.u dhattam
8.059.07c prajā´m pus.t.ı́m bhūtim asmā´su dhattam . dı̄rghāyutv ā´ya prá tiratam . na ā´yuh.

364
(669)
8.060.01a ágna ā´ yāhy agnı́bhir hótāram . tvā vr.n.ı̄mahe
8.060.01c ā´ tvā´m anaktu práyatā havı́s.matı̄ yájis.t.ham barhı́r āsáde
8.060.02a áchā hı́ tvā sahasah. sūno aṅgirah. srúcaś cáranty adhvaré
8.060.02c ūrjó nápātam . ghr.tákeśam ı̄mahe ’gnı́m . yajñés.u pūrvyám
8.060.03a ´
ágne kavı́r vedhā asi hótā pāvaka yáks.yah.
8.060.03c mandró yájis.t.ho adhvarés.v ´ı̄d.yo vı́prebhih. śukra mánmabhih.
8.060.04a ádrogham ā´ vahośató yavis.t.hya devā´m∗ ajasra vı̄táye
8.060.04c abhı́ práyām . si súdhitā´ vaso gahi mándasva dhı̄tı́bhir hitáh.
8.060.05a tvám ı́t sapráthā asy ágne trātar r.tás kavı́h.
8.060.05c tvā´m . vı́prāsah. samidhāna dı̄diva ā´ vivāsanti vedhásah.
8.060.06a śócā śocis.t.ha dı̄dihı́ viśé máyo rā´sva stotré mahā´m∗ asi
8.060.06c devā´nām . śárman máma santu sūráyah. śatrūs.ā´hah. svagnáyah.
8.060.07a yáthā cid vr.ddhám atasám ágne sam ´rvasi ks.ámi
. jū
8.060.07c evā´ daha mitramaho yó asmadhrúg durmánmā káś ca vénati
8.060.08a mā´ no mártāya ripáve raks.asvı́ne mā´gháśam . sāya rı̄radhah.
8.060.08c ásredhadbhis tarán.ibhir yavis.t.hya śivébhih. pāhi pāyúbhih.
8.060.09a pāhı́ no agna ékayā pāhy ùtá dvit´ı̄yayā
8.060.09c pāhı́ gı̄rbhı́s tisŕ. bhir ūrjām pate pāhı́ catasŕ. bhir vaso
8.060.10a pāhı́ vı́śvasmād raks.áso árāvn.ah. prá sma vā´jes.u no ’va
8.060.10c tvā´m ı́d dhı́ nédis.t.ham . devátātaya āpı́m . náks.āmahe vr.dhé
8.060.11a ´ā no agne vayovŕ. dham . rayı́m pāvaka śám . syam
8.060.11c rā´svā ca na upamāte puruspŕ. ham . súnı̄tı̄ sváyaśastaram
8.060.12a yéna vám . sāma pŕ. tanāsu śárdhatas táranto aryá ādı́śah.
8.060.12c sá tvám . no vardha práyasā śacı̄vaso jı́nvā dhı́yo vasuvı́dah.
8.060.13a śı́śāno vr.s.abhó yathāgnı́h. śŕ. ṅge dávidhvat
8.060.13c tigmā´ asya hánavo ná pratidhŕ. s.e sujámbhah. sáhaso yahúh.
8.060.14a nahı́ te agne vr.s.abha pratidhŕ. s.e jámbhāso yád vitı́s.t.hase
8.060.14c sá tvám . no hotah. súhutam . havı́s. kr.dhi vám . svā no vā´ryā purú
8.060.15a śés.e vánes.u mātróh. sám . tvā mártāsa indhate
8.060.15c átandro havyā´ vahasi havis.kŕ. ta ā´d ı́d devés.u rājasi
8.060.16a saptá hótāras tám ı́d ı̄late tvā´gne sutyájam áhrayam
¯ ∗
8.060.16c bhinátsy ádrim . tápasā vı́ śocı́s.ā prā´gne tis.t.ha jánām áti
8.060.17a agnı́m-agnim . vo ádhrigum . huvéma vr.ktábarhis.ah.
8.060.17c agnı́m . hitáprayasah . śaśvat ´ı̄s.v ā´ hótāram . cars.an.ı̄nā´m
8.060.18a kétena śárman sacate sus.āmán.y ágne túbhyam . cikitvánā
8.060.18c ´ ´
is.an.yáyā nah. pururūpam ā bhara vājam ´ . nédis.t.ham ūtáye
8.060.19a ágne járitar viśpátis tepānó deva raks.ásah.
8.060.19c ápros.ivān gr.hápatir mahā´m∗ asi divás pāyúr duron.ayúh.
8.060.20a mā´ no ráks.a ā´ veśı̄d āghr.n.ı̄vaso mā´ yātúr yātumā´vatām
8.060.20c parogavyūty ánirām ápa ks.údham ágne sédha raks.asvı́nah.

365
(670)
8.061.01a ubháyam . śr.n.ávac ca na ı́ndro arvā´g idám . vácah.
8.061.01c satrā´cyā maghávā sómapı̄taye dhiyā´ śávis.t.ha ā´ gamat
8.061.02a tám. hı́ svarā´jam . vr.s.abhám . tám ójase dhis.án.e nis.t.ataks.átuh.
8.061.02c utópamā´nām prathamó nı́ s.ı̄dasi sómakāmam . hı́ te mánah.
8.061.03a ´ā vr.s.asva purūvaso sutásyendrā´ndhasah.
8.061.03c vidmā´ hı́ tvā harivah. pr.tsú sāsahı́m ádhr.s.t.am . cid dadhr.s.ván.im
8.061.04a áprāmisatya maghavan táthéd asad ı́ndra krátvā yáthā váśah.
8.061.04c sanéma vā´jam . táva śiprinn ávasā maks.ū ´ cid yánto adrivah.
8.061.05a śagdhy ū ` s.ú śacı̄pata ı́ndra vı́śvābhir ūtı́bhih.
8.061.05c bhágam . ná hı́ tvā yaśásam . vasuvı́dam ánu śūra cárāmasi
8.061.06a pauró áśvasya purukŕ. d gávām asy útso deva hiran.yáyah.
8.061.06c nákir hı́ dā´nam parimárdhis.at tvé yád-yad yā´mi tád ā´ bhara
8.061.07a tvám . hy éhi cérave vidā´ bhágam . vásuttaye
8.061.07c úd vāvr.s.asva maghavan gávis.t.aya úd indrā´śvamis.t.aye
8.061.08a tvám purū ´ sahásrān.i śatā´ni ca yūthā´ dānā´ya mam . hase
8.061.08c ā´ puram . darám . cakr . ma vı́pravacasa ı́ndram . g ´
ā yantó ’vase
8.061.09a avipró vā yád ávidhad vı́pro vendra te vácah.
8.061.09c sá prá mamandat tvāyā´ śatakrato prā´cāmanyo áham . sana
8.061.10a ugrábāhur mraks.akŕ. tvā puram . daró yádi me śr n
.. ávad dhávam
8.061.10c vasūyávo vásupatim . śatákratum . stómair ı́ndram . havāmahe
8.061.11a ´ ´
ná pāpāso manāmahe nārāyāso ná jálhavah.
¯
8.061.11c yád ı́n nv ı́ndram . vŕ. s.an.am . sácā suté sákhāyam . kr.n.ávāmahai
8.061.12a ugrám . yuyujma pŕ. tanāsu sāsahı́m r.n.ákātim ádābhyam
8.061.12c védā bhr.mám . cit sánitā rath´ı̄tamo vājı́nam . yám ı́d ū náśat
8.061.13a yáta indra bháyāmahe táto no ábhayam . kr.dhi
8.061.13c mághavañ chagdhı́ táva tán na ūtı́bhir vı́ dvı́s.o vı́ mŕ. dho jahi
8.061.14a tvám . hı́ rādhaspate rā´dhaso maháh. ks.áyasyā´si vidhatáh.
8.061.14c tám . tvā vayám maghavann indra girvan.ah. sutā´vanto havāmahe
8.061.15a ı́ndra spál utá vr.trahā´ paraspā´ no váren.yah.
¯
8.061.15c sá no raks.is.ac caramám . sá madhyamám . sá paścā´t pātu nah. puráh.
8.061.16a tvám ´ ´ ´
. nah. paścād adharād uttarāt purá ı́ndra nı́ pāhi viśvátah.
8.061.16c āré asmát kr.n.uhi daı́vyam bhayám āré het´ı̄r ádevı̄h.
8.061.17a adyā´dyā śváh.-śva ı́ndra trā´sva paré ca nah.
8.061.17c vı́śvā ca no jaritā´˙ n satpate áhā dı́vā náktam . ca raks.is.ah.
8.061.18a prabhaṅg´ı̄ śū ´ro maghávā tuv´ı̄maghah. sámmiślo viryā`ya kám
8.061.18c ubhā´ te bāhū ´ vŕ. s.an.ā śatakrato nı́ yā´ vájram mimiks.átuh.
(671)
8.062.01a pró asmā úpastutim bháratā yáj jújos.ati

366
8.062.01c ukthaı́r ı́ndrasya mā´hinam . váyo vardhanti somı́no 8.062.01e bhadrā´ ı́ndrasya
rātáyah.
8.062.02a ayujó ásamo nŕ. bhir ékah. kr.s.t.´ı̄r ayā´syah.
8.062.02c pūrv´ı̄r áti prá vāvr.dhe vı́śvā jātā´ny ójasā 8.062.02e bhadrā´ ı́ndrasya rātáyah.
8.062.03a áhitena cid árvatā jı̄rádānuh. sis.āsati
8.062.03c pravā´cyam indra tát táva vı̄ryā`n.i karis.yató 8.062.03e bhadrā´ ı́ndrasya rātáyah.
8.062.04a ā´ yāhi kr.n.ávāma ta ı́ndra bráhmān.i várdhanā
8.062.04c yébhih. śavis.t.ha cākáno bhadrám ihá śravasyaté 8.062.04e bhadrā´ ı́ndrasya
rātáyah.
8.062.05a dhr.s.atáś cid dhr.s.án mánah. kr.n.ós.ı̄ndra yát tvám
8.062.05c tı̄vraı́h. sómaih. saparyató námobhih. pratibhū ´s.ato 8.062.05e bhadrā´ ı́ndrasya
rātáyah.
8.062.06a áva cas.t.a ŕ. cı̄s.amo ’vatā´m∗ iva mā´nus.ah.
8.062.06c jus.t.v´ı̄ dáks.asya somı́nah. sákhāyam . kr.n.ute yújam 8.062.06e bhadrā´ ı́ndrasya
rātáyah.
8.062.07a vı́śve ta indra vı̄ryàm . devā´ ánu krátum . daduh.
8.062.07c bhúvo vı́śvasya gópatih. purus.t.uta bhadrā´ ı́ndrasya rātáyah.
8.062.08a gr.n.é tád indra te śáva upamám . devátātaye
8.062.08c yád dhám . si vr.trám ójasā śacı̄pate bhadrā´ ı́ndrasya rātáyah.
8.062.09a sámaneva vapus.yatáh. kr.n.ávan mā´nus.ā yugā´
8.062.09c vidé tád ı́ndraś cétanam ádha śrutó bhadrā´ ı́ndrasya rātáyah.
8.062.10a új jātám indra te śáva út tvā´m út táva krátum
8.062.10c bhū´rigo bhū ´ri vāvr.dhur mághavan táva śárman.i 8.062.10e bhadrā´ ı́ndrasya
rātáyah.
8.062.11a ahám . ca tvám . ca vr.trahan sám . yujyāva sanı́bhya ā´
8.062.11c arātı̄vā´ cid adrivó ’nu nau śūra mam . sate 8.062.11e bhadrā´ ı́ndrasya rātáyah.
´
8.062.12a satyám ı́d vā u tám . vayám ı́ndram . stavāma nā´nr.tam

8.062.12c mahā´m ásunvato vadhó bhū ´ri jyótı̄m. s.i sunvató 8.062.12e bhadrā´ ı́ndrasya
rātáyah.
(672)
8.063.01a sá pūrvyó mahā´nām . venáh. krátubhir ānaje
8.063.01c yásya dvārā mánus. pitā´ devés.u dhı́ya ānajé
´
8.063.02a divó mā´nam . nót sadan sómapr.s.t.hāso ádrayah.
´
8.063.02c ukthā bráhma ca śám . syā
8.063.03a sá vidvā´m∗ áṅgirobhya ı́ndro gā´ avr.n.od ápa
8.063.03c stus.é tád asya paúm . syam
8.063.04a sá pratnáthā kavivr.dhá ı́ndro vākásya vaks.án.ih.
8.063.04c śivó arkásya hómany asmatrā´ gantv ávase
8.063.05a ā´d ū nú te ánu krátum . svā´hā várasya yájyavah.
´
8.063.05c śvātrám arkā anūs.aténdra gotrásya dāváne
8.063.06a ı́ndre vı́śvāni vı̄ryā` kr.tā´ni kártvāni ca

367
8.063.06c yám arkā´ adhvarám . vidúh.
8.063.07a yát pā´ñcajanyayā viśéndre ghós.ā ásr.ks.ata
8.063.07c ástr.n.ād barhán.ā vipó ’ryó mā´nasya sá ks.áyah.
8.063.08a iyám u te ánus.t.utiś cakr.s.é tā´ni paúm
. syā
8.063.08c prā´vaś cakrásya vartanı́m
8.063.09a asyá vŕ. s.n.o vyódana urú kramis.t.a jı̄váse
8.063.09c yávam . ná paśvá ā´ dade
8.063.10a tád dádhānā avasyávo yus.mā´bhir dáks.apitarah.
8.063.10c syā´ma marútvato vr.dhé
8.063.11a bál r.tvı́yāya dhā´mna ŕ. kvabhih. śūra nonumah.
¯
8.063.11c jés.āmendra tváyā yujā´
8.063.12a asmé rudrā´ mehánā párvatāso vr.trahátye bhárahūtau sajós.āh.

8.063.12c yáh. śám. sate stuvaté dhā´yi pajrá ı́ndrajyes.t.hā asmā´m avantu devā´h.
(673)
8.064.01a út tvā mandantu stómāh. kr.n.us.vá rā´dho adrivah.
8.064.01c áva brahmadvı́s.o jahi
8.064.02a padā´ pan.´ı̄m∗ r arādháso nı́ bādhasva mahā´m∗ asi
8.064.02c nahı́ tvā káś caná práti
8.064.03a tvám ı̄śis.e sutā´nām ı́ndra tvám ásutānām
8.064.03c tvám . rā´jā jánānām
8.064.04a éhi préhi ks.áyo divy ā`ghós.añ cars.an.ı̄nā´m
8.064.04c óbhé pr.n.āsi ródası̄
8.064.05a tyám . cit párvatam . girı́m . śatávantam . sahasrı́n.am
8.064.05c vı́ stotŕ. bhyo rurojitha
8.064.06a vayám u tvā dı́vā suté vayám . náktam . havāmahe
8.064.06c asmā´kam . kā´mam ā´ pr.n.a
8.064.07a kvà syá vr.s.abhó yúvā tuvigr´ı̄vo ánānatah.
8.064.07c brahmā´ kás tám . saparyati

8.064.08a kásya svit sávanam . vŕ. s.ā jujus.vā´m áva gachati
8.064.08c ı́ndram . ká u svid ā´ cake
8.064.09a kám . te dānā´ asaks.ata vŕ. trahan kám . suv´ı̄ryā
8.064.09c ukthé ká u svid ántamah.
8.064.10a ayám . te mā´nus.e jáne sómah. pūrús.u sūyate
8.064.10c tásyéhi prá dravā pı́ba
8.064.11a ayám . te śaryan.ā´vati sus.ómāyām ádhi priyáh.
8.064.11c ārjı̄k´ı̄ye madı́ntamah.
8.064.12a tám adyá rā´dhase mahé cā´rum mádāya ghŕ. s.vaye
8.064.12c éhı̄m indra drávā pı́ba
(674)
8.065.01a yád indra prā´g ápāg údaṅ nyàg vā hūyáse nŕ. bhih.
8.065.01c ā´ yāhi tū
´yam āśúbhih.

368
8.065.02a yád vā prasrávan.e divó mādáyāse svàrn.are
8.065.02c yád vā samudré ándhasah.
8.065.03a ā´ tvā gı̄rbhı́r mahā´m urúm . huvé gā´m iva bhójase
8.065.03c ı́ndra sómasya pı̄táye
8.065.04a ā´ ta indra mahimā´nam . hárayo deva te máhah.
8.065.04c ráthe vahantu bı́bhratah.
8.065.05a ı́ndra gr.n.ı̄s.á u stus.é mahā´m∗ ugrá ı̄śānakŕ. t
8.065.05c éhi nah. sutám pı́ba
8.065.06a sutā´vantas tvā vayám práyasvanto havāmahe
8.065.06c idám . no barhı́r āsáde
8.065.07a yác cid dhı́ śáśvatām ás´ı̄ndra sā´dhāran.as tvám
8.065.07c tám . tvā vayám . havāmahe
8.065.08a idám . te somyám mádhv ádhuks.ann ádribhir nárah.
8.065.08c jus.ān.á indra tát piba
8.065.09a vı́śvām∗ aryó vipaścı́tó ’ti khyas tū ´yam ā´ gahi
8.065.09c asmé dhehi śrávo br.hát
8.065.10a dātā´ me pŕ. s.atı̄nām
. rā´jā hiran.yav´ı̄nām
8.065.10c mā´ devā maghávā ris.at
8.065.11a sahásre pŕ. s.atı̄nām ádhi ścandrám br.hát pr.thú
8.065.11c śukrám . hı́ran.yam ā´ dade
8.065.12a nápāto durgáhasya me sahásren.a surā´dhasah.
8.065.12c śrávo devés.v akrata
(675)
8.066.01a tárobhir vo vidádvasum ı́ndram . sabā´dha ūtáye
8.066.01c br.hád gā´yantah. sutásome adhvaré huvé bháram . ná kārı́n.am
8.066.02a ná yám . dudhrā´ várante ná sthirā´ múro máde suśiprám ándhasah.
8.066.02c yá ādŕ. tyā śaśamānā´ya sunvaté dā´tā jaritrá ukthyàm
8.066.03a yáh. śakró mr.ks.ó áśvyo yó vā k´ı̄jo hiran.yáyah.
8.066.03c sá ūrvásya rejayaty ápāvr.tim ı́ndro gávyasya vr.trahā´
8.066.04a nı́khātam . cid yáh. purusambhr.tám ´d ı́d vápati dāśús.e
. vásū
8.066.04c vajr´ı̄ suśipró háryaśva ı́t karad ı́ndrah. krátvā yáthā váśat
8.066.05a yád vāvántha purus.t.uta purā´ cic chūra nr.n.ā´m
8.066.05c vayám . tát ta indra sám bharāmasi yajñám ukthám . turám . vácah.
8.066.06a sácā sómes.u puruhūta vajrivo mádāya dyuks.a somapāh.
8.066.06c tvám ı́d dhı́ brahmakŕ. te kā´myam . vásu dés.t.hah. sunvaté bhúvah.
8.066.07a vayám enam idā´ hyó ’pı̄pemehá vajrı́n.am
8.066.07c tásmā u adyá samanā´ sutám bharā´ nūnám bhūs.ata śruté
8.066.08a vŕ. kaś cid asya vāran.á urāmáthir ā´ vayúnes.u bhūs.ati
8.066.08c sémám . na stómam . jujus.ān.á ā´ gahi ı́ndra prá citráyā dhiyā´
8.066.09a ´
kád ū nv àsyākr.tam ı́ndrasyāsti paúm . syam
8.066.09c kéno nú kam . śrómatena ná śuśruve . ah. pári vr.trahā´
janús

369
8.066.10a kád ū mah´ı̄r ádhr.s.t.ā asya távis.ı̄h. kád u vr.traghnó ástr.tam
8.066.10c ı́ndro vı́śvān bekanā´t.ām∗ ahardŕ. śa utá krátvā pan.´ı̄m∗ r abhı́
8.066.11a vayám . ghā te ápūrvyéndra bráhmān.i vr.trahan
8.066.11c purūtámāsah. puruhūta vajrivo bhr.tı́m . ná prá bharāmasi
8.066.12a pūrv´ı̄ś cid dhı́ tvé tuvikūrminn āśáso hávanta indrotáyah.
8.066.12c tiráś cid aryáh. sávanā´ vaso gahi śávis.t.ha śrudhı́ me hávam
8.066.13a vayám . ghā te tvé ı́d v ı́ndra vı́prā ápi s.masi
8.066.13c nahı́ tvád anyáh. puruhūta káś caná mághavann ásti mard.itā´
8.066.14a tvám . no asyā´ ámater utá ks.udhò ’bhı́śaster áva spr.dhi
8.066.14c tvám . na ūt´ı̄ táva citráyā dhiyā´ śı́ks.ā śacis.t.ha gātuvı́t
8.066.15a sóma ı́d vah. sutó astu kálayo mā´ bibhı̄tana
8.066.15c ápéd es.á dhvasmā´yati svayám . ghais.ó ápāyati
(676)
8.067.01a tyā´n nú ks.atrı́yām∗ áva ādityā´n yācis.āmahe
8.067.01c sumr.lı̄kā´m∗ abhı́s.t.aye
¯
8.067.02a mitró no áty am . hatı́m . várun.ah. pars.ad aryamā´
8.067.02c ādityā´so yáthā vidúh.
8.067.03a tés.ām. hı́ citrám ukthyàm . várūtham ásti dāśús.e
8.067.03c ´
ādityānām aram . kŕ. te
8.067.04a máhi vo mahatā´m ávo várun.a mı́trā´ryaman
8.067.04c ávām . sy ā´ vr.n.ı̄mahe
8.067.05a jı̄vān no abhı́ dhetanā´dityāsah. purā´ háthāt
´
8.067.05c kád dha stha havanaśrutah.
8.067.06a yád vah. śrāntā´ya sunvaté várūtham ásti yác chardı́h.
8.067.06c ténā no ádhi vocata
8.067.07a ásti devā am . hór urv ásti rátnam ánāgasah.
8.067.07c ´ādityā ádbhutainasah.
8.067.08a mā´ nah. sétuh. sis.ed ayám mahé vr.n.aktu nas pári
8.067.08c ı́ndra ı́d dhı́ śrutó vaś´ı̄
8.067.09a mā´ no mr.cā´ ripūn.ā´m . vr.jinā´nām avis.yavah.
8.067.09c dévā abhı́ prá mr.ks.ata
8.067.10a utá tvā´m adite mahy ahám . devy úpa bruve
8.067.10c sumr.lı̄kā´m abhı́s.t.aye
¯
8.067.11a párs.i dı̄né gabhı̄rá ā´m∗ úgraputre jı́ghām . satah.
8.067.11c mā´kis tokásya no ris.at
8.067.12a anehó na uruvraja úrūci vı́ prásartave
8.067.12c kr.dhı́ tokā´ya jı̄váse
8.067.13a yé mūrdhā´nah. ks.itı̄nā´m ádabdhāsah. sváyaśasah.
8.067.13c vratā´ ráks.ante adrúhah.
8.067.14a té na āsnó vŕ. kān.ām ā´dityāso mumócata
8.067.14c stenám baddhám ivādite

370
8.067.15a ápo s.ú n.a iyám. śárur ā´dityā ápa durmatı́h.
8.067.15c asmád etv ájaghnus.ı̄
8.067.16a śáśvad dhı́ vah. sudānava ā´dityā ūtı́bhir vayám
8.067.16c purā´ nūnám bubhujmáhe
8.067.17a śáśvantam . hı́ pracetasah. pratiyántam . cid énasah.
8.067.17c dévāh. kr.n.uthá jı̄váse
8.067.18a tát sú no návyam . sányasa ā´dityā yán múmocati
8.067.18c bandhā´d baddhám ivādite
8.067.19a nā´smā´kam asti tát tára ā´dityāso atis.káde
8.067.19c yūyám asmábhyam mr.lata
¯
8.067.20a mā´ no hetı́r vivásvata ā´dityāh. kr.trı́mā śáruh.
8.067.20c purā´ nú jaráso vadhı̄t
8.067.21a vı́ s.ú dvés.o vy àm. hatı́m ā´dityāso vı́ sám
. hitam
8.067.21c vı́s.vag vı́ vr.hatā rápah.
(677)
8.068.01a ā´ tvā rátham . yáthotáye sumnā´ya vartayāmasi
8.068.01c tuvikūrmı́m r.tı̄s.áham ı́ndra śávis.t.ha sátpate
8.068.02a túviśus.ma túvikrato śácı̄vo vı́śvayā mate
8.068.02c ´ā paprātha mahitvanā´
8.068.03a yásya te mahinā´ maháh. pári jmāyántam ı̄yátuh.
8.068.03c hástā vájram . hiran.yáyam
8.068.04a ´
viśvānarasya vas pátim ánānatasya śávasah.
8.068.04c évaiś ca cars.an.ı̄nā´m ūt´ı̄ huve ráthānām
8.068.05a abhı́s.t.aye sadā´vr.dham . svàrmı̄l¯hes.u yám . nárah.
8.068.05c nā´nā hávanta ūtáye
8.068.06a parómātram ŕ. cı̄s.amam ı́ndram ugrám . surā´dhasam
8.068.06c ´ı̄śānam. cid vásūnām
8.068.07a tám . -tam ı́d rā´dhase mahá ı́ndram . codāmi pı̄táye
8.068.07c yáh. pūrvyām ánus.t.utim ı̄ śe kr.s.t.ı̄nā´m
´ ´ . nr.túh.
8.068.08a ná yásya te śavasāna sakhyám ānám . śa mártyah.
8.068.08c nákih. śávām . si te naśat
8.068.09a tvótāsas tvā yujā´psú sū
´ ´rye mahád dhánam
8.068.09c jáyema pr.tsú vajrivah.
8.068.10a tám . tvā yajñébhir ı̄mahe tám . gı̄rbhı́r girvan.astama
8.068.10c ı́ndra yáthā cid ā´vitha vā´jes.u purumā´yyam
8.068.11a yásya te svādú sakhyám . svādv´ı̄ prán.ı̄tir adrivah.
8.068.11c yajñó vitantasāyyah. ´
8.068.12a urú n.as tanvè tána urú ks.áyāya nas kr.dhi
8.068.12c urú n.o yandhi jı̄váse
8.068.13a urúm . nŕ. bhya urúm . gáva urúm. ráthāya pánthām
8.068.13c devávı̄tim manāmahe

371
8.068.14a úpa mā s.ád. dvā´-dvā nárah. sómasya hárs.yā
8.068.14c tı́s.t.hanti svādurātáyah.
8.068.15a r.jrā´v indrotá ā´ dade hárı̄ ŕ. ks.asya sūnávi
8.068.15c āśvamedhásya róhitā
8.068.16a suráthām∗ ātithigvé svabhı̄śū ´m∗ r ārks.é
8.068.16c āśvamedhé supéśasah.
8.068.17a s.ál áśvām∗ ātithigvá indroté vadhū ´matah.
¯
8.068.17c sácā pūtákratau sanam
8.068.18a aı́s.u cetad vŕ. s.an.vaty antár r.jrés.v árus.ı̄
8.068.18c svabhı̄śúh. káśāvatı̄
8.068.19a ná yus.mé vājabandhavo ninitsúś caná mártyah.
8.068.19c avadyám ádhi dı̄dharat
(678)
8.069.01a prá-pra vas tris.t.úbham ı́s.am mandádvı̄rāyéndave
8.069.01c dhiyā´ vo medhásātaye púram . dhyā´ vivāsati
8.069.02a nadám . va ódatı̄nām. nadám . yóyuvatı̄nām
8.069.02c pátim . vo ághnyānām . dhenūn ā´m is.udhyasi
8.069.03a tā´ asya sū´dadohasah. sómam . śrı̄n.anti pŕ. śnayah.
8.069.03c jánman devānām ´ . vı́śas tris.v ā´ rocané diváh.
8.069.04a abhı́ prá gópatim . giréndram arca yáthā vidé
8.069.04c sūnúm . satyásya sátpatim
8.069.05a ´ā hárayah. sasr.jriré ’rus.ı̄r ádhi barhı́s.i
8.069.05c yátrābhı́ sam . návāmahe
8.069.06a ´
ı́ndrāya gāva āśı́ram . duduhré vajrı́n.e mádhu
8.069.06c yát sı̄m upahvaré vidát
8.069.07a úd yád bradhnásya vis.t.ápam . gr.hám ı́ndraś ca gánvahi
8.069.07c ´
mádhvah. pı̄tvā sacevahi trı́h. saptá sákhyuh. padé
8.069.08a árcata prā´rcata prı́yamedhāso árcata
8.069.08c árcantu putrakā´ utá púram . ná dhr.s.n.v àrcata
8.069.09a áva svarāti gárgaro godhā´ pári sanis.van.at
8.069.09c pı́ṅgā pári canis.kadad ı́ndrāya bráhmódyatam
8.069.10a ā´ yát pátanty enyàh. sudúghā ánapasphurah.
8.069.10c apasphúram . gr.bhāyata sómam ı́ndrāya pā´tave
8.069.11a ápād ı́ndro ápād agnı́r vı́śve devā´ amatsata
8.069.11c várun.a ı́d ihá ks.ayat tám ā´po abhy ànūs.ata vatsám . sam
. śı́śvarı̄r iva
8.069.12a sudevó asi varun.a yásya te saptá sı́ndhavah.
8.069.12c anuks.áranti kākúdam . sūrmyàm . sus.irā´m iva
8.069.13a yó vyátı̄m r áphān.ayat súyuktām∗ úpa dāśús.e

8.069.13c takvó netā´ tád ı́d vápur upamā´ yó ámucyata


8.069.14a át´ı̄d u śakrá ohata ı́ndro vı́śvā áti dvı́s.ah.
8.069.14c bhinát kan´ı̄na odanám pacyámānam paró girā´

372
8.069.15a arbhakó ná kumārakó ’dhi tis.t.han návam . rátham
8.069.15c sá paks.an mahis.ám mr.gám pitré mātré vibhukrátum
8.069.16a ā´ tū
´ suśipra dampate rátham . tis.t.hā hiran.yáyam
8.069.16c ádha dyuks.ám . sacevahi sahásrapādam arus.ám . svastigā´m anehásam
8.069.17a tám . ghem itthā´ namasvı́na úpa svarā´jam āsate
8.069.17c ártham . cid asya súdhitam. yád étava āvartáyanti dāváne
8.069.18a ánu pratnásyaúkasah. priyámedhāsa es.ām
8.069.18c pū´rvām ánu práyatim
. vr.ktábarhis.o hitáprayasa āśata
(679)
8.070.01a yó rā´jā cars.an.ı̄nā´m . yā´tā ráthebhir ádhriguh.
8.070.01c vı́śvāsām ´
. tarutā pŕ. tanānām . jyés.t.ho yó vr.trahā´ gr.n.é
8.070.02a ı́ndram . tám . śumbha puruhanmann ávase yásya dvitā´ vidhartári
8.070.02c hástāya vájrah. práti dhāyi darśató mahó divé ná sū ´ryah.
8.070.03a nákis. t.ám ´
. kárman.ā naśad yáś cakāra sadāvr.dham ´
8.070.03c ı́ndram . ná yajñaı́r viśvágūrtam ŕ. bhvasam ádhr.s.t.am . dhr.s.n.vòjasam
8.070.04a ás.ālham ugrám pŕ. tanāsu sāsahı́m ´
. yásmin mah ı̄ r urujráyah.
¯ ´
8.070.04c sám . dhenávo j ā yamāne anonavur dyā´vah. ks.ā´mo anonavuh.
8.070.05a yád dyā´va indra te śatám . śatám bhū ´mı̄r utá syúh.
8.070.05c ná tvā vajrin sahásram ´
. sūryā ánu ná jātám as.t.a ródası̄
8.070.06a ā´ paprātha mahinā´ vŕ. s.n.yā vr.s.an vı́śvā śavis.t.ha śávasā
8.070.06c asmā´m∗ ava maghavan gómati vrajé vájriñ citrā´bhir ūtı́bhih.
8.070.07a ná sı̄m ádeva āpad ı́s.am . dı̄rghāyo mártyah.
8.070.07c étagvā cid yá étaśā yuyójate hárı̄ ı́ndro yuyójate
8.070.08a tám . vo mahó mahā´yyam ı́ndram . dānā´ya saks.án.im
8.070.08c yó gādhés.u yá ā´ran.es.u hávyo vā´jes.v ásti hávyah.
8.070.09a úd ū s.ú n.o vaso mahé mr.śásva śūra rā´dhase
8.070.09c úd ū s.ú mahyaı́ maghavan magháttaya úd indra śrávase mahé
8.070.10a tvám . na indra r.tayús tvānı́do nı́ tr.mpasi
8.070.10c mádhye vasis.va tuvinr.mn.orvór nı́ dāsám . śiśnatho háthaih.
8.070.11a anyávratam ámānus.am áyajvānam ádevayum
8.070.11c áva sváh. sákhā dudhuvı̄ta párvatah. sughnā´ya dásyum párvatah.
8.070.12a tvám . na indrāsām . háste śavis.t.ha dāváne
8.070.12c dhānā´nām . ná sám . gr.bhāyāsmayúr dvı́h. sám . gr.bhāyāsmayúh.
8.070.13a ´
sákhāyah. krátum ichata kathā rādhāma śarásya
8.070.13c úpastutim bhojáh. sūrı́r yó áhrayah.
8.070.14a bhū ´ribhih. samaha ŕ. s.ibhir barhı́s.madbhi stavis.yase
8.070.14c yád itthám ékam-ekam ı́c chára vatsā´n parādádah.
8.070.15a karn.agŕ. hyā maghávā śauradevyó vatsám . nas tribhyá ā´nayat
8.070.15c ajā´m . sūrı́r ná dhā´tave
(680)
8.071.01a tvám
. no agne máhobhih. pāhı́ vı́śvasyā árāteh.

373
8.071.01c utá dvis.ó mártyasya
8.071.02a nahı́ manyúh. paúrus.eya ´ı̄śe hı́ vah. priyajāta
8.071.02c tvám ı́d asi ks.ápāvān
8.071.03a sá no vı́śvebhir devébhir ū ´rjo napād bhádraśoce
8.071.03c rayı́m . dehi viśvávāram
8.071.04a ná tám agne árātayo mártam . yuvanta rāyáh.
8.071.04c yám . tr ´
ā yase dāśv ´
ā m
. sam
8.071.05a yám . tvám . vipra medhásātāv ágne hinós.i dhánāya
8.071.05c ´
sá távot ı̄ gós.u gántā
8.071.06a tvám . rayı́m puruv´ı̄ram ágne dāśús.e mártāya
8.071.06c prá n.o naya vásyo ácha
8.071.07a urus.yā´ n.o mā´ párā dā aghāyaté jātavedah.
8.071.07c durādhyè mártāya
8.071.08a ágne mā´kis. t.e devásya rātı́m ádevo yuyota
8.071.08c tvám ı̄śis.e vásūnām
8.071.09a sá no vásva úpa māsy ū ´rjo napān mā´hinasya
8.071.09c sákhe vaso jaritŕ. bhyah.
8.071.10a áchā nah. śı̄ráśocis.am . gı́ro yantu darśatám
8.071.10c ´
áchā yajñāso námasā purūvásum purupraśastám ūtáye
8.071.11a agnı́m . sūnúm . sáhaso jātávedasam . dānā´ya vā´ryān.ām
8.071.11c dvitā´ yó bhū ´d amŕ. to mártyes.v ā´ hótā mandrátamo viśı́
8.071.12a agnı́m . vo devayajyáyāgnı́m prayaty àdhvaré
8.071.12c agnı́m . dhı̄s.ú prathamám agnı́m árvaty agnı́m . ks.aı́trāya sā´dhase
8.071.13a agnı́r is.ām´ ´ ´
. sakhyé dadātu na ı̄ śe yó vāryān.ām
8.071.13c agnı́m . toké tánaye śáśvad ı̄mahe vásum . sántam . tanūpā´m
8.071.14a agnı́m ı̄lis.vā´vase gā´thābhih. śı̄ráśocis.am
¯
8.071.14c agnı́m . rāyé purumı̄l¯ha śrutám . náro ’gnı́m . sudı̄táye chardı́h.
8.071.15a agnı́m . dvés . o yótavaı́ no gr
..nı̄masy agnı́m . yóś ca dā´tave
. śám
8.071.15c vı́śvāsu viks.v àvitéva hávyo bhúvad vástur r.s.ūn.ā´m
(681)
8.072.01a havı́s. kr.n.udhvam ā´ gamad adhvaryúr vanate púnah.
8.072.01c vidvā´m∗ asya praśā´sanam
8.072.02a nı́ tigmám abhy àm . s´ı̄dad dhótā manā´v ádhi
. śúm
8.072.02c jus.ān.ó asya sakhyám
8.072.03a antár ichanti tám . jáne rudrám paró manı̄s.áyā
8.072.03c gr.bhn.ánti jihváyā sasám
8.072.04a jāmy àtı̄tape dhánur vayodhā´ aruhad vánam
8.072.04c dr.s.ádam . jihváyā´vadhı̄t
8.072.05a cáran vatsó rúśann ihá nidātā´ram . ná vindate
8.072.05c véti stótava ambyàm
8.072.06a utó nv àsya yán mahád áśvāvad yójanam br.hád

374
8.072.06c dāmā´ ráthasya dádr.śe
8.072.07a duhánti saptaı́kām úpa dvā´ páñca sr.jatah.
8.072.07c tı̄rthé sı́ndhor ádhi svaré
8.072.08a ā´ daśábhir vivásvata ı́ndrah. kóśam acucyavı̄t
8.072.08c khédayā trivŕ. tā diváh.
8.072.09a pári tridhā´tur adhvarám . jūrn.ı́r eti návı̄yası̄
8.072.09c mádhvā hótāro añjate
8.072.10a siñcánti námasāvatám uccā´cakram párijmānam
8.072.10c nı̄c´ı̄nabāram áks.itam
8.072.11a abhyā´ram ı́d ádrayo nı́s.iktam pús.kare mádhu
8.072.11c avatásya visárjane
8.072.12a gā´va úpāvatāvatám mah´ı̄ yajñásya rapsúdā
8.072.12c ubhā´ kárn.ā hiran.yáyā
8.072.13a ā´ suté siñcata śrı́yam. ródasyor abhiśrı́yam
8.072.13c rasā´ dadhı̄ta vr.s.abhám
8.072.14a té jānata svám okyàm . sám. vatsā´so ná mātŕ. bhih.
8.072.14c mithó nasanta jāmı́bhih.
8.072.15a úpa srákves.u bápsatah. kr.n.vaté dharún.am . divı́
8.072.15c ´
ı́ndre agnā námah. svàh.
8.072.16a ádhuks.at pipyús.ı̄m ı́s.am ū ´rjam . saptápadı̄m arı́h.
8.072.16c sū´ryasya saptá raśmı́bhih.
8.072.17a sómasya mitrāvarun.óditā sū ´ra ā´ dade
8.072.17c tád ā´turasya bhes.ajám
8.072.18a utó nv àsya yát padám . haryatásya nidhānyàm
8.072.18c pári dyā´m . jihváyātanat
(682)
8.073.01a úd ı̄rāthām r.tāyaté yuñjā´thām aśvinā rátham
8.073.01c ánti s.ád bhūtu vām ávah.
8.073.02a nimı́s.aś cij jávı̄yasā ráthenā´ yātam aśvinā
8.073.02c ánti s.ád bhūtu vām ávah.
8.073.03a úpa str.n.ı̄tam átraye hiména gharmám aśvinā
8.073.03c ánti s.ad bhūtu vām ávah.
8.073.04a kúha sthah. kúha jagmathuh. kúha śyenéva petathuh.
8.073.04c ánti s.ad bhūtu vām ávah.
8.073.05a yád adyá kárhi kárhi cic chuśrūyā´tam imám . hávam
8.073.05c ánti s.ad bhūtu vām ávah.
8.073.06a aśvı́nā yāmahū ´tamā nédis.t.ham . yāmy ā´pyam
8.073.06c ánti s.ad bhūtu vām ávah.
8.073.07a ávantam átraye gr.hám . kr.n.utám. yuvám aśvinā
8.073.07c ánti s.ad bhūtu vām ávah.
8.073.08a várethe agnı́m ātápo vádate valgv átraye

375
8.073.08c ánti s.ad bhūtu vām ávah.
8.073.09a prá saptávadhrir āśásā dhā´rām agnér aśāyata
8.073.09c ánti s.ad bhūtu vām ávah.
8.073.10a ihā´ gatam . vr.s.an.vasū śr.n.utám ma imám . hávam
8.073.10c ánti s.ad bhūtu vām ávah.
8.073.11a kı́m idám . vām purān.aváj járator iva śasyate
8.073.11c ánti s.ad bhūtu vām ávah.
8.073.12a samānám . vām . sajātyàm . samānó bándhur aśvinā
8.073.12c ánti s.ad bhūtu vām ávah.
8.073.13a yó vām . sy aśvinā rátho viyā´ti ródası̄
. rájām
8.073.13c ánti s.ad bhūtu vām ávah.
8.073.14a ā´ no gávyebhir áśvyaih. sahásrair úpa gachatam
8.073.14c ánti s.ad bhūtu vām ávah.
8.073.15a mā´ no gávyebhir áśvyaih. sahásrebhir áti khyatam
8.073.15c ánti s.ad bhūtu vām ávah.
8.073.16a arun.ápsur us.ā´ abhūd ákar jyótir r.tā´varı̄
8.073.16c ánti s.ad bhūtu vām ávah.
8.073.17a aśvı́nā sú vicā´kaśad vr.ks.ám paraśumā´m∗ iva
8.073.17c ánti s.ad bhūtu vām ávah.
8.073.18a púram . ná dhr.s.n.av ā´ ruja kr.s.n.áyā bādhitó viśā´
8.073.18c ánti s.ad bhūtu vām ávah.
(683)
8.074.01a viśó-viśo vo átithim . vājayántah. purupriyám
8.074.01c agnı́m . vo dúryam . váca stus.é śūs.ásya mánmabhih.
8.074.02a yám . jánāso havı́s. manto mitrám . ná sarpı́rāsutim
8.074.02c praśám . santi práśastibhih.
8.074.03a pányām . sam. jātávedasam . yó devátāty údyatā
8.074.03c havyā´ny aı́rayat divı́
8.074.04a ā´ganma vr.trahántamam . jyés.t.ham agnı́m ā´navam
8.074.04c yásya śrutárvā br.hánn ārks.ó ánı̄ka édhate
8.074.05a amŕ. tam . jātávedasam . tirás támām . si darśatám
8.074.05c ´
ghr.tāhavanam ı̄ d.yam ´
8.074.06a sabā´dho yám . jánā imè ’gnı́m. havyébhir ´ı̄¯late
8.074.06c júhvānāso yatásrucah.
8.074.07a iyám . te návyası̄ matı́r ágne ádhāyy asmád ā´
8.074.07c mándra sújāta súkrató ’mūra dásmā´tithe
8.074.08a sā´ te agne śám . tamā cánis.t.hā bhavatu priyā´
8.074.08c táyā vardhasva sús.t.utah.
8.074.09a sā´ dyumnaı́r dyumnı́nı̄ br.hád úpopa śrávasi śrávah.
8.074.09c dádhı̄ta vr.tratū ´rye
8.074.10a áśvam ı́d gā´m . rathaprā´m . tves.ám ı́ndram . ná sátpatim

376
8.074.10c yásya śrávām ´rvatha pányam-panyam
. si tū . ca kr.s.t.áyah.
8.074.11a yám . tvā gopávano gir ´
ā cánis t
.. had agne a ṅgirah.
8.074.11c sá pāvaka śrudhı̄ hávam
8.074.12a yám . tvā jánāsa ´ı̄¯late sabā´dho vā´jasātaye
8.074.12c sá bodhi vr.tratū ´rye
8.074.13a ahám . huvāná ārks.é śrutárvan.i madacyúti
8.074.13c śárdhām . sı̄va stukāvı́nām mr.ks.ā´ śı̄rs.ā´ caturn.ā´m
8.074.14a mā´m . catvā´ra āśávah. śávis.t.hasya dravitnávah.
8.074.14c suráthāso abhı́ práyo váks.an váyo ná túgryam
8.074.15a satyám ı́t tvā mahenadi párus.n.y áva dediśam
8.074.15c ném āpo aśvadā´tarah. śávis.t.hād asti mártyah.
(684)
8.075.01a yuks.vā´ hı́ devahū ´tamām∗ áśvām∗ agne rath´ı̄r iva
8.075.01c nı́ hótā pūrvyáh. sadah.
8.075.02a utá no deva devā´m∗ áchā voco vidús.t.arah.
8.075.02c śrád vı́śvā vā´ryā kr.dhi
8.075.03a tvám . ha yád yavis.t.hya sáhasah. sūnav āhuta
8.075.03c r.tā´vā yajñı́yo bhúvah.
8.075.04a ayám agnı́h. sahasrı́n.o vā´jasya śatı́nas pátih.
8.075.04c mūrdhā´ kav´ı̄ rayı̄n.ā´m
8.075.05a tám . nemı́m r.bhávo yathā´ namasva sáhūtibhih.
8.075.05c nédı̄yo yajñám aṅgirah.
8.075.06a tásmai nūnám abhı́dyave vācā´ virūpa nı́tyayā
8.075.06c vŕ. s.n.e codasva sus.t.utı́m
8.075.07a kám u s.vid asya sénayāgnér ápākacaks.asah.
8.075.07c pan.ı́m . gós.u starāmahe
8.075.08a mā no devā´nām
´ . vı́śah. prasnāt´ı̄r ivosrā´h.
8.075.08c kr.śám . ná hāsur ághnyāh.
8.075.09a ´
mā nah. samasya dūd.hyàh. páridves.aso am . hatı́h.
8.075.09c ūrmı́r ná nā´vam ā´ vadhı̄t
8.075.10a námas te agna ójase gr.n.ánti deva kr.s.t.áyah.
8.075.10c ámair amı́tram ardaya
8.075.11a kuvı́t sú no gávis.t.ayé ’gne sam . vés.is.o rayı́m
8.075.11c úrukr.d urú n.as kr.dhi
8.075.12a mā´ no asmı́n mahādhané párā varg bhārabhŕ. d yathā
8.075.12c sam . várgam . sám. rayı́m . jaya
8.075.13a ´
anyám asmád bhiyā iyám ágne sı́s.aktu duchúnā
8.075.13c várdhā no ámavac chávah.
8.075.14a yásyā´jus.an namasvı́nah. śámı̄m ádurmakhasya vā
8.075.14c tám . ghéd agnı́r vr.dhā´vati

8.075.15a párasyā ádhi sam . vátó ’varām abhy ā´ tara

377
8.075.15c yátrāhám ásmi tā´m∗ ava
8.075.16a vidmā´ hı́ te purā´ vayám ágne pitúr yáthā´vasah.
8.075.16c ádhā te sumnám ı̄mahe
(685)
8.076.01a imám . nú māyı́nam . huva ı́ndram ´ı̄śānam ójasā
8.076.01c marútvantam . ná vr.ñjáse
8.076.02a ayám ı́ndro marútsakhā vı́ vr.trásyābhinac chı́rah.
8.076.02c vájren.a śatáparvan.ā
8.076.03a vāvr.dhānó marútsakhéndro vı́ vr.trám airayat
8.076.03c sr.ján samudrı́yā apáh.
8.076.04a ayám . ha yéna vā´ idám . svàr marútvatā jitám
8.076.04c ı́ndren.a sómapı̄taye
8.076.05a marútvantam r.jı̄s.ı́n.am ójasvantam . virapśı́nam
8.076.05c ı́ndram . gı̄rbhı́r havāmahe
8.076.06a ı́ndram pratnéna mánmanā marútvantam . havāmahe
8.076.06c asyá sómasya pı̄táye
8.076.07a marútvām∗ indra mı̄d.hvah. pı́bā sómam . śatakrato
8.076.07c asmı́n yajñé purus.t.uta
8.076.08a túbhyéd indra marútvate sutā´h. sómāso adrivah.
8.076.08c hr.dā´ hūyanta ukthı́nah.
8.076.09a pı́béd indra marútsakhā sutám . sómam. dı́vis.t.is.u
8.076.09c vájram . śı́śāna ójasā
8.076.10a uttı́s.t.hann ójasā sahá pı̄tv´ı̄ śı́pre avepayah.
8.076.10c sómam indra camū ´ sutám
8.076.11a ánu tvā ródası̄ ubhé kráks.amān.am akr.petām
8.076.11c ı́ndra yád dasyuhā´bhavah.
8.076.12a vā´cam as.t.ā´padı̄m ahám . návasraktim r.taspŕ. śam
8.076.12c ı́ndrāt pári tanvàm mame
(686)
8.077.01a jajñānó nú śatákratur vı́ pr.chad ı́ti mātáram
8.077.01c ká ugrā´h. ké ha śr.n.vire
8.077.02a ā´d ı̄m
. śavasy àbravı̄d aurn.avābhám ahı̄śúvam
8.077.02c té putra santu nis.t.úrah.
8.077.03a sám ı́t tā´n vr.trahā´khidat khé arā´m∗ iva khédayā
8.077.03c právr.ddho dasyuhā´bhavat
8.077.04a ékayā pratidhā´pibat sākám . sárām . si trim
. śátam
8.077.04c ı́ndrah. sómasya kān.ukā ´
8.077.05a abhı́ gandharvám atr.n.ad abudhnés.u rájassv ā´
8.077.05c ı́ndro brahmábhya ı́d vr.dhé
8.077.06a nı́r āvidhyad girı́bhya ā´ dhāráyat pakvám odanám
8.077.06c ı́ndro bundám . svā`tatam

378
8.077.07a śatábradhna ı́s.us táva sahásraparn.a éka ı́t
8.077.07c yám indra cakr.s.é yújam
8.077.08a téna stotŕ. bhya ā´ bhara nŕ. bhyo nā´ribhyo áttave
8.077.08c sadyó jātá r.bhus.t.hira
8.077.09a etā´ cyautnā´ni te kr.tā´ várs.is.t.hāni párı̄n.asā
8.077.09c hr.dā´ vı̄d.v àdhārayah.
8.077.10a vı́śvét tā´ vı́s.n.ur ā´bharad urukramás tvés.itah.
8.077.10c śatám mahis.ā´n ks.ı̄rapākám odanám . varāhám ı́ndra emus.ám
8.077.11a tuviks.ám . te súkr.tam . sūmáyam . dhánuh. sādhúr bundó hiran.yáyah.
8.077.11c ubhā´ te bāhū ´ rán.yā súsam
. . r.dūpé cid r.dūvŕ. dhā
skrta
(687)
8.078.01a purolā´śam . no ándhasa ı́ndra sahásram ā´ bhara
¯
8.078.01c śatā´ ca śūra gónām
8.078.02a ā´ no bhara vyáñjanam . gā´m áśvam abhyáñjanam
8.078.02c sácā manā´ hiran.yáyā
8.078.03a utá nah. karn.aśóbhanā purū ´n.i dhr.s.n.av ā´ bhara
8.078.03c tvám . hı́ śr.n.vis.é vaso
8.078.04a nákı̄m . vr.dhı̄ká indra te ná sus.ā´ ná sudā´ utá
8.078.04c ´
nānyás tvác chūra vāghátah.
8.078.05a nákı̄m ı́ndro nı́kartave ná śakráh. páriśaktave
8.078.05c vı́śvam . śr.n.oti páśyati
8.078.06a sá manyúm mártyānām ádabdho nı́ cikı̄s.ate
8.078.06c purā´ nidáś cikı̄s.ate
8.078.07a krátva ı́t pūrn.ám udáram . turásyāsti vidhatáh.
8.078.07c vr.traghnáh. somapā´vnah.
8.078.08a tvé vásūni sám . gatā vı́śvā ca soma saúbhagā
8.078.08c ´
sudātv áparihvr.tā
8.078.09a tvā´m ı́d yavayúr máma kā´mo gavyúr hiran.yayúh.
8.078.09c tvā´m aśvayúr és.ate
8.078.10a távéd indrāhám āśásā háste dā´tram . canā´ dade
8.078.10c dinásya vā maghavan sámbhr.tasya vā pūrdhı́ yávasya kāśı́nā
(688)
8.079.01a ayám . kr.tnúr ágr.bhı̄to viśvajı́d udbhı́d ı́t sómah.
8.079.01c ŕ. s.ir vı́prah. kā´vyena
8.079.02a abhy ū `rn.oti yán nagnám bhis.ákti vı́śvam . yát turám
8.079.02c prém andháh. khyan nı́h. śron.ó bhūt
8.079.03a tvám . soma tanūkŕ. dbhyo dvés.obhyo ’nyákr.tebhyah.
8.079.03c urú yantā´si várūtham
8.079.04a tvám . citt´ı̄ táva dáks.air divá ā´ pr.thivyā´ r.jı̄s.in
8.079.04c ´
yāvı̄r aghásya cid dvés.ah.
8.079.05a arthı́no yánti céd ártham . gáchān ı́d dadús.o rātı́m

379
8.079.05c vavr.jyús tŕ. s.yatah. kā´mam
8.079.06a vidád yát pūrvyám . nas.t.ám úd ı̄m r.tāyúm ı̄rayat
8.079.06c prém ā´yus tārı̄d átı̄rn.am
8.079.07a suśévo no mr.layā´kur ádr.ptakratur avātáh.
¯
8.079.07c bhávā nah. soma śám . hr.dé
8.079.08a ´
mā nah. soma sám . vı̄vijo mā´ vı́ bı̄bhis.athā rājan
8.079.08c mā´ no hā´rdi tvis.ā´ vadhı̄h.
8.079.09a áva yát své sadhásthe devā´nām . durmat´ı̄r ´ı̄ks.e
8.079.09c ´ ´
rājann ápa dvı́s.ah. sedha m ı̄ d.hvo ápa srı́dhah. sedha
(689)
8.080.01a nahy ànyám balā´karam mard.itā´ram . śatakrato
¯
8.080.01c tvám . na indra mr l
.¯aya
8.080.02a yó nah. śáśvat purā´vithā´mr.dhro vā´jasātaye
8.080.02c sá tvám . na indra mr.¯laya
8.080.03a kı́m aṅgá radhracódanah. sunvānásyāvitéd asi
8.080.03c kuvı́t sv ı̀ndra n.ah. śákah.
8.080.04a ı́ndra prá n.o rátham ava paścā´c cit sántam adrivah.
8.080.04c purástād enam me kr.dhi
8.080.05a hánto nú kı́m āsase prathamám . no rátham . kr.dhi
8.080.05c upamám . vājayú śrávah
.
8.080.06a ávā no vājayúm . rátham . sukáram . te kı́m ı́t pári
8.080.06c ´
asmān sú jigyús.as kr.dhi
8.080.07a ı́ndra dŕ. hyasva pū ´r asi bhadrā´ ta eti nis.kr.tám
8.080.07c iyám ´
. dh ı̄ r r.tvı́yāvatı̄
8.080.08a mā´ sı̄m avadyá ā´ bhāg urv´ı̄ kā´s.t.hā hitám . dhánam
8.080.08c apā´vr.ktā aratnáyah.
8.080.09a tur´ı̄yam . nā´ma yajñı́yam . yadā´ káras tád uśmasi
8.080.09c ā´d ı́t pátir na ohase
8.080.10a ávı̄vr.dhad vo amr.tā ámandı̄d ekadyū ´r devā utá yā´ś ca devı̄h.
8.080.10c tásmā u rā´dhah. kr.n.uta praśastám prātár maks.ū ´ dhiyā´vasur jagamyāt
(690)
8.081.01a ā´ tū
´ na indra ks.umántam . citrám
. grābhám
. sám . gr.bhāya
8.081.01c mahāhast´ı̄ dáks.in.ena
8.081.02a vidmā´ hı́ tvā tuvikūrmı́m . tuvı́des.n.am. tuv´ı̄magham
8.081.02c tuvimātrám ávobhih.
8.081.03a nahı́ tvā śūra devā´ ná mártāso dı́tsantam
8.081.03c bhı̄mám . ná gā´m
. vāráyante
8.081.04a éto nv ı́ndram . stávāméśānam. vásvah. svarā´jam
8.081.04c ná rā´dhasā mardhis.an nah.
8.081.05a prá stos.ad úpa gāsis.ac chrávat sā´ma gı̄yámānam
8.081.05c abhı́ rā´dhasā jugurat

380
8.081.06a ā´ no bhara dáks.in.enābhı́ savyéna prá mr.śa
8.081.06c ı́ndra mā´ no vásor nı́r bhāk
8.081.07a úpa kramasvā´ bhara dhr.s.atā´ dhr.s.n.o jánānām
8.081.07c ádāśūs.t.arasya védah.
8.081.08a ı́ndra yá u nú te ásti vā´jo vı́prebhih. sánitvah.
8.081.08c asmā´bhih. sú tám . sanuhi
8.081.09a sadyojúvas te vā´jā asmábhyam . viśváścandrāh.
8.081.09c váśaiś ca maks.ū´ jarante
(691)
8.082.01a ā´ prá drava parāváto ’rvāvátaś ca vr.trahan
8.082.01c mádhvah. práti prábharman.i
8.082.02a tı̄vrā´h. sómāsa ā´ gahi sutā´so mādayis.n.ávah.
8.082.02c pı́bā dadhŕ. g yáthocis.é
8.082.03a is.ā´ mandasvā´d u té ’ram . várāya manyáve
8.082.03c bhúvat ta indra śám hr
. . dé
8.082.04a ā´ tv àśatrav ā´ gahi ny ùkthā´ni ca hūyase
8.082.04c upamé rocané diváh.
8.082.05a túbhyāyám ádribhih. sutó góbhih. śrı̄tó mádāya kám
8.082.05c prá sóma indra hūyate
8.082.06a ı́ndra śrudhı́ sú me hávam asmé sutásya gómatah.
8.082.06c vı́ pı̄tı́m. tr.ptı́m aśnuhi
8.082.07a yá indra camasés.v ā´ sómaś camū ´s.u te sutáh.
8.082.07c pı́béd asya tvám ı̄śis.e
8.082.08a yó apsú candrámā iva sómaś camū ´s.u dádr.śe
8.082.08c pı́béd asya tvám ı̄śis.e
8.082.09a yám . te śyenáh. padā´bharat tiró rájām
. sy áspr.tam
8.082.09c pı́béd asya tvám ı̄śis.e
(692)
8.083.01a devā´nām ı́d ávo mahát tád ā´ vr.n.ı̄mahe vayám
8.083.01c vŕ. s.n.ām asmábhyam ūtáye
8.083.02a té nah. santu yújah. sádā várun.o mitró aryamā´
8.083.02c vr.dhā´saś ca prácetasah.
8.083.03a áti no vis.pitā´ purú naubhı́r apó ná pars.atha
8.083.03c yūyám r.tásya rathyah.
8.083.04a vāmám . no astv aryaman vāmám . varun.a śám
. syam
8.083.04c vāmám . hy ā`vr.n.ı̄máhe
8.083.05a vāmásya hı́ pracetasa ´ı̄śānāśo riśādasah.
8.083.05c ném ādityā aghásya yát
8.083.06a vayám ı́d vah. sudānavah. ks.iyánto yā´nto ádhvann ā´
8.083.06c dévā vr.dhā´ya hūmahe
8.083.07a ádhi na indrais.ām . vı́s.n.o sajātyā`nām

381
8.083.07c itā´ máruto áśvinā
8.083.08a prá bhrātr.tvám . sudānavó ’dha dvitā´ samānyā´
8.083.08c mātúr gárbhe bharāmahe
8.083.09a yūyám. hı́ s.t.hā´ sudānava ı́ndrajyes.t.hā abhı́dyavah.
8.083.09c ádhā cid va utá bruve
(693)
8.084.01a prés.t.ham . vo átithim . stus.é mitrám iva priyám
8.084.01c agnı́m . rátham . ná védyam
8.084.02a kavı́m iva prácetasam . yám . devā´so ádha dvitā´
8.084.02c nı́ mártyes.v ādadhúh.

8.084.03a tvám . yavis.t.ha dāśús.o nā´˙ m h. pāhi śr.n.udh´ı̄ gı́rah.
8.084.03c ráks.ā tokám utá tmánā
8.084.04a káyā te agne aṅgira ū ´rjo napād úpastutim
8.084.04c várāya deva manyáve
8.084.05a dā´śema kásya mánasā yajñásya sahaso yaho
8.084.05c kád u voca idám . námah.
8.084.06a ádhā tvám . hı́ nas káro vı́śvā asmábhyam . suks.it´ı̄h.
8.084.06c vā´jadravin.aso gı́rah.
8.084.07a kásya nūnám párı̄n.aso dhı́yo jinvasi dampate
8.084.07c gós.ātā yásya te gı́rah.
8.084.08a tám marjayanta sukrátum puroyā´vānam ājı́s.u
8.084.08c svés.u ks.áyes.u vājı́nam
8.084.09a ks.éti ks.émebhih. sādhúbhir nákir yám . ghnánti hánti yáh.
8.084.09c ´
ágne suv ı̄ ra edhate
(694)
8.085.01a ā´ me hávam . nāsatyā´śvinā gáchatam . yuvám
8.085.01c mádhvah. sómasya pı̄táye
8.085.02a imám me stómam aśvinemám me śr.n.utam . hávam
8.085.02c mádhvah. sómasya pı̄táye
8.085.03a ayám . vām. kŕ. s.n.o aśvinā hávate vājinı̄vasū
8.085.03c mádhvah. sómasya pı̄táye
8.085.04a śr.n.utám
. jaritúr hávam . kŕ. s.n.asya stuvató narā
8.085.04c mádhvah. sómasya pı̄táye
8.085.05a chardı́r yantam ádābhyam . vı́prāya stuvaté narā
8.085.05c mádhvah. sómasya pı̄táye
8.085.06a gáchatam . dāśús.o gr.hám itthā´ stuvató aśvinā
8.085.06c mádhvah. sómasya pı̄táye
8.085.07a yuñjā´thām . rā´sabham . ráthe vı̄d.vàṅge vr.s.an.vasū
8.085.07c mádhvah. sómasya pı̄táye
8.085.08a trivandhurén.a trivŕ. tā ráthenā´ yātam aśvinā
8.085.08c mádhvah. sómasya pı̄táye

382
8.085.09a ´ me gı́ro nāsatyā´śvinā prā´vatam
nū . yuvám
8.085.09c mádhvah. sómasya pı̄táye
(695)
8.086.01a ubhā´ hı́ dasrā´ bhis.ájā mayobhúvobhā´ dáks.asya vácaso babhūváthuh.
8.086.01c tā´ vām. vı́śvako havate tanūkr.thé mā´ no vı́ yaus.t.am . sakhyā´ mumócatam
8.086.02a ´
kathā nūnám . vām
. vı́manā úpa stavad yuvám . dhı́yam . dadathur vásyas.t.aye
8.086.02c tā´ vām. vı́ ś vako havate tanūkr. thé m ´
ā no vı́ yaus . . . sakhyā´ mumócatam
tam
8.086.03a yuvám . hı́ s.mā purubhujemám edhatúm . vis.n.āpvè dadáthur vásyas.t.aye
8.086.03c ´
tā vām ´
. vı́śvako havate tanūkr.thé mā no vı́ yaus.t.am . sakhyā´ mumócatam
8.086.04a utá tyám. vı̄rám . dhanasā´m r.jı̄s.ı́n.am
. dūré cit sántam ávase havāmahe
8.086.04c yásya svādis.t.hā sumatı́h. pitúr yathā mā´ no vı́ yaus.t.am
´ . sakhyā´ mumócatam
8.086.05a r.téna deváh. savitā´ śamāyata r.tásya śŕ. ṅgam urviyā´ vı́ paprathe
8.086.05c r.tám. sāsāha máhi cit pr.tanyató mā´ no vı́ yaus.t.am . sakhyā´ mumócatam
(696)
8.087.01a dyumn´ı̄ vām . stómo aśvinā krı́vir ná séka ā´ gatam
8.087.01c mádhvah. sutásya sá divı́ priyó narā pātám . gaurā´v ivérin.e
8.087.02a pı́batam . gharmám mádhumantam aśvinā´ barhı́h. sı̄datam . narā
8.087.02c tā´ mandasānā´ mánus.o duron.á ā´ nı́ pātam . védasā váyah.
8.087.03a ´ā vām
. vı́śvābhir ūtı́bhih. priyámedhā ahūs.ata
8.087.03c tā´ vartı́r yātam úpa vr.ktábarhis.o jús.t.am . yajñám . dı́vis.t.is.u
8.087.04a pı́batam . sómam mádhumantam aśvinā´ barhı́h. sı̄datam . sumát
8.087.04c ´ ´
tā vāvr.dhānā úpa sus.t.utı́m . divó gantám ´
. gaurāv ivérin.am
8.087.05a ā´ nūnám. yātam aśvin´
ā śvebhih. prus. itápsubhih .
8.087.05c dásrā hı́ran.yavartanı̄ śubhas patı̄ pātám . sómam r.tāvr.dhā
8.087.06a vayám . hı́ vām. hávāmahe vipanyávo vı́prāso vā´jasātaye
8.087.06c tā´ valgū
´ dasrā´ purudám . sasā dhiyā´śvinā śrus.t.y ā´ gatam
(697)
8.088.01a tám . vo dasmám r.tı̄s.áham . vásor mandānám ándhasah.
8.088.01c abhı́ vatsám . ná svásares.u dhenáva ı́ndram . gı̄rbhı́r navāmahe
8.088.02a dyuks.ám . sud ´
ā num. távis. ı̄bhir ´
ā vr tam
. . girı́m. ná purubhójasam
8.088.02c ks.umántam . vā´jam . śatı́nam . sahasrı́n.am maks.ū ´ gómantam ı̄mahe
8.088.03a ná tvā br.hánto ádrayo váranta indra vı̄lávah.
¯
8.088.03c yád dı́tsasi stuvaté mā´vate vásu nákis. t.ád ā´ mināti te
8.088.04a yóddhāsi krátvā śávasotá dam . sánā vı́śvā jātā´bhı́ majmánā
8.088.04c ā´ tvāyám arká ūtáye vavartati yám . gótamā ájı̄janan
8.088.05a prá hı́ ririks.á ójasā divó ántebhyas pári
8.088.05c ná tvā vivyāca rája indra pā´rthivam ánu svadhā´m . vavaks.itha
8.088.06a nákih. páris.t.ir maghavan maghásya te yád dāśús.e daśasyási
8.088.06c asmā´kam bodhy ucáthasya coditā´ mám . his.t.ho vā´jasātaye
(698)
8.089.01a br.hád ı́ndrāya gāyata máruto vr.trahántamam

383
8.089.01c yéna jyótir ájanayann r.tāvŕ. dho devám . devā´ya jā´gr.vi
8.089.02a ápādhamad abhı́śastı̄r aśastihā´théndro dyumny ā´bhavat
8.089.02c devā´s ta indra sakhyā´ya yemire bŕ. hadbhāno márudgan.a
8.089.03a prá va ı́ndrāya br.haté máruto bráhmārcata
8.089.03c vr.trám . hanati vr.trahā´ śatákratur vájren.a śatáparvan.ā
8.089.04a abhı́ prá bhara dhr.s.atā´ dhr.s.anmanah. śrávaś cit te asad br.hát
8.089.04c árs.antv ā´po jávasā vı́ mātáro háno vr.trám . jáyā svàh.
8.089.05a yáj jā´yathā apūrvya mághavan vr.trahátyāya
8.089.05c tát pr.thiv´ı̄m aprathayas tád astabhnā utá dyā´m
8.089.06a tát te yajñó ajāyata tád arká utá háskr.tih.
8.089.06c tád vı́śvam abhibhū ´r asi yáj jātám . yác ca jántvam
8.089.07a āmā´su pakvám aı́raya ā´ sū ´ryam. rohayo divı́
8.089.07c gharmám . ná sā´man tapatā suvr.ktı́bhir jús.t.am . gı́rvan.ase br.hát
(699)
8.090.01a ā´ no vı́śvāsu hávya ı́ndrah. samátsu bhūs.atu
8.090.01c úpa bráhmān.i sávanāni vr.trahā´ paramajyā´ ŕ. cı̄s.amah.
8.090.02a tvám . dātā´ prathamó rā´dhasām asy ási satyá ı̄śānakŕ. t
8.090.02c tuvidyumnásya yújyā´ vr.n.ı̄mahe putrásya śávaso maháh.
8.090.03a bráhmā ta indra girvan.ah. kriyánte ánatidbhutā
8.090.03c imā´ jus.asva haryaśva yójanéndra yā´ te ámanmahi
8.090.04a tvám . hı́ satyó maghavann ánānato vr.trā´ bhū ´ri nyr.ñjáse
8.090.04c sá tvám . śavis.t.ha vajrahasta dāśús.e ’rvāñcam´ . rayı́m ā´ kr.dhi
8.090.05a tvám indra yaśā´ asy r.jı̄s.´ı̄ śavasas pate
8.090.05c tvám . vr.trā´n.i ham . sy aprat´ı̄ny éka ı́d ánuttā cars.an.ı̄dhŕ. tā
8.090.06a tám u tvā nūnám asura prácetasam . rā´dho bhāgám ivemahe
8.090.06c mah´ı̄va kŕ. ttih. śaran.ā´ ta indra prá te sumnā´ no aśnavan
(700)
8.091.01a kanyā` vā´r avāyat´ı̄ sómam ápi srutā´vidat
8.091.01c ástam bháranty abravı̄d ı́ndrāya sunavai tvā śakrā´ya sunavai tvā
8.091.02a asaú yá és.i vı̄rakó gr.hám . -gr.ham. vicā´kaśad
8.091.02c imám . jámbhasutam piba dhānā´vantam . karambhı́n.am apūpávantam ukthı́nam
´
8.091.03a ā caná tvā cikitsāmó ’dhi caná tvā némasi
8.091.03c śánair iva śanakaı́r ivéndrāyendo pári srava
8.091.04a kuvı́c chákat kuvı́t kárat kuvı́n no vásyasas kárat
8.091.04c kuvı́t patidvı́s.o yat´ı̄r ı́ndren.a sam . gámāmahai
8.091.05a imā´ni tr´ı̄n.i vis.t.ápā tā´nı̄ndra vı́ rohaya
8.091.05c śı́ras tatásyorvárām ā´d idám ma úpodáre
8.091.06a asaú ca yā´ na urvárā´d imā´m . tanvàm máma
8.091.06c átho tatásya yác chı́rah. sárvā tā´ romaśā´ kr.dhi
8.091.07a khé ráthasya khé ’nasah. khé yugásya śatakrato
8.091.07c apālā´m indra trı́s. pūtvy ákr.n.oh. sū ´ryatvacam

384
(701)
8.092.01a pā´ntam ā´ vo ándhasa ı́ndram abhı́ prá gāyata
8.092.01c viśvāsā´ham . śatákratum mám . his.t.ham . cars.an.ı̄nā´m
8.092.02a puruhūtám purus.t.utám . gāthānyàm . sánaśrutam
8.092.02c ı́ndra ı́ti bravı̄tana
8.092.03a ı́ndra ı́n no mahā´nām . dātā´ vā´jānām. nr.túh.

8.092.03c mahā´m abhijñv ā´ yamat
8.092.04a ápād u śipry ándhasah. sudáks.asya prahos.ı́n.ah.
8.092.04c ı́ndor ı́ndro yávāśirah.
8.092.05a tám v abhı́ prā´rcaténdram . sómasya pı̄táye
8.092.05c tád ı́d dhy àsya várdhanam
8.092.06a asyá pı̄tvā´ mádānām . devó devásyaújasā
8.092.06c vı́śvābhı́ bhúvanā bhuvat
8.092.07a tyám u vah. satrāsā´ham . vı́śvāsu gı̄rs.v ā´yatam
8.092.07c ā´ cyāvayasy ūtáye
8.092.08a yudhmám . sántam anarvā´n.am . somapā´m ánapacyutam
8.092.08c náram avāryákratum
8.092.09a śı́ks.ā n.a indra rāyá ā´ purú vidvā´m∗ r.cı̄s.ama
8.092.09c ávā nah. pā´rye dháne
8.092.10a átaś cid indra n.a úpā´ yāhi śatávājayā
8.092.10c is.ā´ sahásravājayā
8.092.11a áyāma dh´ı̄vato dhı́yó ’rvadbhih. śakra godare
8.092.11c jáyema pr.tsú vajrivah.
8.092.12a vayám u tvā śatakrato gā´vo ná yávases.v ā´
8.092.12c ukthés.u ran.ayāmasi
8.092.13a vı́śvā hı́ martyatvanā´nukāmā´ śatakrato
8.092.13c áganma vajrinn āśásah.
8.092.14a tvé sú putra śavasó ’vr.tran kā´makātayah.
8.092.14c ná tvā´m indrā´ti ricyate
8.092.15a sá no vr.s.an sánis.t.hayā sám . ghoráyā dravitnvā´
8.092.15c dhiyā´vid.d.hi púram . dhyā
8.092.16a yás te nūnám . śatakratav ı́ndra dyumnı́tamo mádah.
8.092.16c téna nūnám máde madeh.
8.092.17a yás te citráśravastamo yá indra vr.trahántamah.
8.092.17c yá ojodā´tamo mádah.
8.092.18a vidmā´ hı́ yás te adrivas tvā´dattah. satya somapāh.
8.092.18c vı́śvāsu dasma kr.s.t.ı́s.u
8.092.19a ı́ndrāya mádvane sutám pári s.t.obhantu no gı́rah.
8.092.19c arkám arcantu kārávah.
8.092.20a yásmin vı́śvā ádhi śrı́yo rán.anti saptá sam . sádah.
8.092.20c ı́ndram . suté havāmahe

385
8.092.21a trı́kadrukes.u cétanam . devā´so yajñám atnata
8.092.21c tám ı́d vardhantu no gı́rah.
8.092.22a ā´ tvā viśantv ı́ndavah. samudrám iva sı́ndhavah.
8.092.22c ná tvā´m indrā´ti ricyate
8.092.23a vivyáktha mahinā´ vr.s.an bhaks.ám . sómasya jāgr.ve
8.092.23c yá indra jat.háres.u te
8.092.24a áram . ta indra kuks.áye sómo bhavatu vr.trahan
8.092.24c áram . dhā´mabhya ı́ndavah.
8.092.25a áram áśvāya gāyati śrutákaks.o áram . gáve
8.092.25c áram ı́ndrasya dhā´mne
8.092.26a áram . hı́ s.ma sutés.u n.ah. sómes.v indra bhū ´s.asi
8.092.26c áram . te śakra dāváne
8.092.27a parākā´ttāc cid adrivas tvā´m . naks.anta no gı́rah.
8.092.27c áram . gamāma te vayám
8.092.28a evā´ hy ási vı̄rayúr evā´ śū
´ra utá sthiráh.
8.092.28c ´ ´
evā te rādhyam mánah.
8.092.29a evā´ rātı́s tuvı̄magha vı́śvebhir dhāyi dhātŕ. bhih.
8.092.29c ádhā cid indra me sácā
8.092.30a mó s.ú brahméva tandrayúr bhúvo vājānām pate
8.092.30c mátsvā sutásya gómatah.
8.092.31a mā´ na indrābhy ā`dı́śah. sū ´ro aktús.v ā´ yaman
8.092.31c ´ ´
tvā yujā vanema tát
8.092.32a tváyéd indra yujā´ vayám práti bruvı̄mahi spŕ. dhah.
8.092.32c tvám asmā´kam . táva smasi
8.092.33a tvā´m ı́d dhı́ tvāyávo ’nunónuvataś cárān
8.092.33c sákhāya indra kārávah.
(702)
8.093.01a úd ghéd abhı́ śrutā´magham . vr.s.abhám . náryāpasam
8.093.01c ástāram es.i sūrya
8.093.02a náva yó navatı́m púro bibhéda bāhvòjasā
8.093.02c áhim. ca vr.trahā´vadhı̄t
8.093.03a sá na ı́ndrah. śiváh. sákhā´śvāvad gómad yávamat
8.093.03c urúdhāreva dohate
8.093.04a yád adyá kác ca vr.trahann udágā abhı́ sūrya
8.093.04c sárvam . tád indra te váśe
8.093.05a yád vā pravr.ddha satpate ná marā ı́ti mányase
8.093.05c utó tát satyám ı́t táva
8.093.06a yé sómāsah. parāváti yé arvāváti sunviré

8.093.06c sárvām . s tā´m indra gachasi
8.093.07a tám ı́ndram . vājayāmasi mahé vr.trā´ya hántave
8.093.07c sá vŕ. s.ā vr.s.abhó bhuvat

386
8.093.08a ı́ndrah. sá dā´mane kr.tá ójis.t.hah. sá máde hitáh.
8.093.08c dyumn´ı̄ ślok´ı̄ sá somyáh.
8.093.09a girā´ vájro ná sámbhr.tah. sábalo ánapacyutah.
8.093.09c vavaks.á r.s.vó ástr.tah.
8.093.10a durgé cin nah. sugám . kr.dhi gr.n.āná indra girvan.ah.
8.093.10c tvám . ca maghavan váśah.
8.093.11a yásya te nū ´ cid ādı́śam . ná minánti svarā´jyam
8.093.11c ná devó nā´dhrigur jánah.
8.093.12a ádhā te ápratis.kutam . dev´ı̄ śús.mam. saparyatah.
8.093.12c ubhé suśipra ródası̄
8.093.13a tvám etád adhārayah. kr.s.n.ā´su róhin.ı̄s.u ca
8.093.13c párus.n.ı̄s.u rúśat páyah.
8.093.14a vı́ yád áher ádha tvis.ó vı́śve devā´so ákramuh.
8.093.14c vidán mr.gásya tā´m∗ ámah.
8.093.15a ā´d u me nivaró bhuvad vr.trahā´dis.t.a paúm . syam
8.093.15c ájātaśatrur ástr.tah.
8.093.16a śrutám . vo vr.trahántamam prá śárdham . cars.an.ı̄nā´m
8.093.16c ā´ śus.e rā´dhase mahé
8.093.17a ayā´ dhiyā´ ca gavyayā´ púrun.āman púrus.t.uta
8.093.17c yát sóme-soma ā´bhavah.
8.093.18a bodhı́nmanā ı́d astu no vr.trahā´ bhū ´ryāsutih.
8.093.18c śr.n.ótu śakrá āśı́s.am
8.093.19a káyā tvám . na ūtyā´bhı́ prá mandase vr.s.an
8.093.19c káyā stotŕ. bhya ā´ bhara
8.093.20a kásya vŕ. s.ā suté sácā niyútvān vr.s.abhó ran.at
8.093.20c vr.trahā´ sómapı̄taye
8.093.21a abh´ı̄ s.ú n.as tvám . rayı́m mandasānáh. sahasrı́n.am
8.093.21c prayantā´ bodhi dāśús.e
8.093.22a pátnı̄vantah. sutā´ imá uśánto yanti vı̄táye
8.093.22c apā´m . jágmir nicumpun.áh.
8.093.23a is.t.ā´ hótrā asr.ks.aténdram . vr.dhā´so adhvaré
8.093.23c áchāvabhr.thám ójasā
8.093.24a ihá tyā´ sadhamā´dyā hárı̄ hı́ran.yakeśyā
8.093.24c volhā´m abhı́ práyo hitám
¯
8.093.25a túbhyam . sómāh. sutā´ imé stı̄rn.ám barhı́r vibhāvaso
8.093.25c stotŕ. bhya ı́ndram ā´ vaha
8.093.26a ā´ te dáks.am . vı́ rocanā´ dádhad rátnā vı́ dāśús.e
8.093.26c stotŕ. bhya ı́ndram arcata
8.093.27a ā´ te dadhāmı̄ndriyám ukthā´ vı́śvā śatakrato
8.093.27c stotŕ. bhya indra mr.laya
¯
8.093.28a bhadrám-bhadram . na ā´ bharés.am ū´rjam . śatakrato

387
8.093.28c yád indra mr.láyāsi nah.
¯
8.093.29a sá no vı́śvāny ā´ bhara suvitā´ni śatakrato
8.093.29c yád indra mr.láyāsi nah.
¯
8.093.30a tvā´m ı́d vr.trahantama sutā´vanto havāmahe
8.093.30c yád indra mr.láyāsi nah.
¯
8.093.31a úpa no háribhih. sutám . yāhı́ madānām pate
8.093.31c úpa no háribhih. sutám
8.093.32a dvitā´ yó vr.trahántamo vidá ı́ndrah. śatákratuh.
8.093.32c úpa no háribhih. sutám
8.093.33a tvám . hı́ vr.trahann es.ām pātā´ sómānām ási
8.093.33c úpa no háribhih. sutám
8.093.34a ı́ndra is.é dadātu na r.bhuks.án.am r.bhúm . rayı́m
8.093.34c vāj´ı̄ dadātu vājı́nam
(703)
8.094.01a gaúr dhayati marútām . śravasyúr mātā´ maghónām
8.094.01c ´
yuktā váhnı̄ ráthānām
8.094.02a yásyā devā´ upásthe vratā´ vı́śve dhāráyante
8.094.02c sū´ryāmā´sā dr.śé kám
8.094.03a tát sú no vı́śve aryá ā´ sádā gr.n.anti kārávah.
8.094.03c marútah. sómapı̄taye
8.094.04a ásti sómo ayám . sutáh. pı́banty asya marútah.
8.094.04c ´
utá svarājo aśvı́nā
8.094.05a pı́banti mitró aryamā´ tánā pūtásya várun.ah.
8.094.05c tris.adhasthásya jā´vatah.
8.094.06a utó nv àsya jós.am ā´m∗ ı́ndrah. sutásya gómatah.
8.094.06c prātár hóteva matsati
8.094.07a kád atvis.anta sūráyas tirá ā´pa iva srı́dhah.
8.094.07c árs.anti pūtádaks.asah.
8.094.08a kád vo adyá mahā´nām . devā´nām ávo vr.n.e
8.094.08c tmánā ca dasmávarcasām
8.094.09a ā´ yé vı́śvā pā´rthivāni papráthan rocanā´ diváh.
8.094.09c marútah. sómapı̄taye
8.094.10a tyā´n nú pūtádaks.aso divó vo maruto huve
8.094.10c asyá sómasya pı̄táye
8.094.11a tyā´n nú yé vı́ ródası̄ tastabhúr marúto huve
8.094.11c asyá sómasya pı̄táye
8.094.12a tyám . nú mā´rutam . gan.ám . giris.t.hā´m
. vŕ. s.an.am
. huve
8.094.12c asyá sómasya pı̄táye
(704)
8.095.01a ā´ tvā gı́ro rath´ı̄r ivā´sthuh. sutés.u girvan.ah.
8.095.01c abhı́ tvā sám anūs.aténdra vatsám . ná mātárah.

388
8.095.02a ā´ tvā śukrā´ acucyavuh. sutā´sa indra girvan.ah.
8.095.02c pı́bā tv àsyā´ndhasa ı́ndra vı́śvāsu te hitám
8.095.03a pı́bā sómam mádāya kám ı́ndra śyenā´bhr.tam . sutám
8.095.03c tvám ´ ´
. hı́ śáśvatı̄nām pátı̄ rājā viśām ási
8.095.04a śrudh´ı̄ hávam . tiraścyā´ ı́ndra yás tvā saparyáti
8.095.04c suv ı̄ ryasya gómato rāyás pūrdhi mahā´m∗ asi
´
8.095.05a ı́ndra yás te návı̄yası̄m . gı́ram mandrā´m ájı̄janat
8.095.05c cikitvı́nmanasam . dhı́yam pratnā´m r.tásya pipyús.ı̄m
8.095.06a tám u s.t.avāma yám . gı́ra ı́ndram ukthā´ni vāvr.dhúh.
8.095.06c purū´n.y asya paúm . syā sı́s.āsanto vanāmahe
8.095.07a éto nv ı́ndram . stávāma śuddhám . śuddhéna sā´mnā
8.095.07c śuddhaı́r ukthaı́r vāvr.dhvā´m . śuddhá āś´ı̄rvān mamattu
. sam
8.095.08a ı́ndra śuddhó na ā´ gahi śuddháh. śuddhā´bhir ūtı́bhih.
8.095.08c śuddhó rayı́m . nı́ dhāraya śuddhó mamaddhi somyáh.
8.095.09a ı́ndra śuddhó hı́ no rayı́m . śuddhó rátnāni dāśús.e
8.095.09c śuddhó vr.trān.i jighnase śuddhó vā´jam
´ . sis.āsasi
(705)
8.096.01a asmā´ us.ā´sa ā´tiranta yā´mam ı́ndrāya náktam ū ´rmyāh. suvā´cah.
8.096.01c asmā āpo mātárah. saptá tasthur nŕ. bhyas tárāya sı́ndhavah. supārā´h.
´ ´
8.096.02a átividdhā vithurén.ā cid ástrā trı́h. saptá sā´nu sám . hitā girı̄n.ā´m
8.096.02c ná tád devó ná mártyas tuturyād yā´ni právr.ddho vr.s.abháś cakā´ra
8.096.03a ı́ndrasya vájra āyasó nı́miśla ı́ndrasya bāhvór bhū ´yis.t.ham ójah.
8.096.03c śı̄rs.ánn ı́ndrasya krátavo nireká āsánn és.anta śrútyā upāké
8.096.04a mánye tvā yajñı́yam . yajñı́yānām mánye tvā cyávanam ácyutānām
8.096.04c mánye tvā sátvanām indra ketúm mánye tvā vr.s.abhám . cars.an.ı̄nā´m
8.096.05a ā´ yád vájram bāhvór indra dhátse madacyútam áhaye hántavā´ u
8.096.05c prá párvatā ánavanta prá gā´vah. prá brahmā´n.o abhináks.anta ı́ndram
8.096.06a tám u s.t.avāma yá imā´ jajā´na vı́śvā jātā´ny ávarān.y asmāt
8.096.06c ı́ndren.a mitrám . didhis.ema gı̄rbhı́r úpo námobhir vr.s.abhám . viśema
8.096.07a vr.trásya tvā śvasáthād ´ı̄s.amān.ā vı́śve devā´ ajahur yé sákhāyah.
8.096.07c marúdbhir indra sakhyám . te astv áthemā´ vı́śvāh. pŕ. tanā jayāsi
8.096.08a trı́h. s.as.t.ı́s tvā marúto vāvr.dhānā´ usrā´ iva rāśáyo yajñı́yāsah.
8.096.08c úpa tvémah. kr.dhı́ no bhāgadhéyam . śús.mam . ta enā´ havı́s.ā vidhema
8.096.09a ´
tigmám āyudham marútām ánı̄kam . kás ta indra práti vájram . dadhars.a
8.096.09c anāyudhā´so ásurā adevā´ś cakrén.a tā´m∗ ápa vapa r.jı̄s.in
8.096.10a mahá ugrā´ya taváse suvr.ktı́m préraya śivátamāya paśváh.
8.096.10c gı́rvāhase gı́ra ı́ndrāya pūrv´ı̄r dhehı́ tanvè kuvı́d aṅgá védat
8.096.11a ukthávāhase vibhvè manı̄s.ā´m . drún.ā ná pārám ı̄rayā nad´ı̄nām
8.096.11c nı́ spr.śa dhiyā´ tanvı̀ śrutásya jús.t.atarasya kuvı́d aṅgá védat
8.096.12a tád vivid.d.hi yát ta ı́ndro jújos.at stuhı́ sus.t.utı́m . námasā´ vivāsa
8.096.12c úpa bhūs.a jaritar mā´ ruvan.yah. śrāváyā vā´cam . kuvı́d aṅgá védat

389
8.096.13a áva drapsó am . śumátı̄m atis.t.had iyānáh. kr.s.n.ó daśábhih. sahásraih.
8.096.13c ā´vat tám ı́ndrah. śácyā dhámantam ápa snéhitı̄r nr.mán.ā adhatta
8.096.14a drapsám apaśyam . vı́s.un.e cárantam upahvaré nadyò am . śumátyāh.
8.096.14c nábho ná kr.s.n.ám avatasthivām ´ . sam ı́s.yāmi vo vr.s.an.o yúdhyatājaú
8.096.15a ádha drapsó am . śumátyā upásthé ’dhārayat tanvàm . titvis.ān.áh.
8.096.15c `
vı́śo ádevı̄r abhy ācárantı̄r bŕ. haspátinā yujéndrah. sasāhe
8.096.16a tvám . ha tyát saptábhyo jā´yamāno ’śatrúbhyo abhavah. śátrur indra
8.096.16c gūlhé dyā´vāpr.thiv´ı̄ ánv avindo vibhumádbhyo bhúvanebhyo rán.am . dhāh.
¯
8.096.17a tvám . ha tyád apratimānám ójo vájren.a vajrin dhr.s.itó jaghantha
8.096.17c tvám . śús.n.asyā´vātiro vádhatrais tvám . gā´ indra śácyéd avindah.
8.096.18a tvám . ha tyád vr.s.abha cars.an.ı̄nām ´ . ghanó vr.trā´n.ām. tavis.ó babhūtha
∗ ´
8.096.18c tvám . sı́ndhūm r asr
. jas tastabhān ā n tvám apó ajayo dāsápatnı̄h.
8.096.19a sá sukrátū rán.itā yáh. sutés.v ánuttamanyur yó áheva revā´n
8.096.19c yá éka ı́n náry ápām . si kártā sá vr.trahā´ prát´ı̄d anyám āhuh.
8.096.20a sá vr.trahéndraś cars.an.ı̄dhŕ. t tám . sus.t.utyā´ hávyam . huvema
8.096.20c sá prāvitā maghávā no ’dhivaktā sá vājasya śravasyàsya dātā´
´ ´ ´
8.096.21a sá vr.trahéndra r.bhuks.ā´h. sadyó jajñānó hávyo babhūva
8.096.21c kr.n.vánn ápām . si náryā purū ´n.i sómo ná pı̄tó hávyah. sákhibhyah.
(706)
8.097.01a yā´ indra bhúja ā´bharah. svàrvām∗ ásurebhyah.
8.097.01c stotā´ram ı́n maghavann asya vardhaya yé ca tvé vr.ktábarhis.ah.
8.097.02a yám indra dadhis.é tvám áśvam . gā´m bhāgám ávyayam
8.097.02c yájamāne sunvatı́ dáks.in.āvati tásmin tám . dhehi mā´ pan.aú
8.097.03a ´
yá indra sásty avratò ’nus.vāpam ádevayuh.
8.097.03c svaı́h. s.á évair mumurat pós.yam . rayı́m. sanutár dhehi tám . tátah.
8.097.04a yác chakrā´si parāváti yád arvāváti vr.trahan
8.097.04c átas tvā gı̄rbhı́r dyugád indra keśı́bhih. sutā´vām∗ ā´ vivāsati
8.097.05a yád vā´si rocané diváh. samudrásyā´dhi vis.t.ápi
8.097.05c yát pā´rthive sádane vr.trahantama yád antáriks.a ā´ gahi
8.097.06a sá nah. sómes.u somapāh. sutés.u śavasas pate
8.097.06c mādáyasva rā´dhasā sūnŕ. tāvaténdra rāyā´ párı̄n.asā
8.097.07a mā´ na indra párā vr.n.ag bhávā nah. sadhamā´dyah.
8.097.07c tvám . na ūt´ı̄ tvám ı́n na ā´pyam mā´ na indra párā vr.n.ak
8.097.08a asmé indra sácā suté nı́ s.adā pı̄táye mádhu
8.097.08c kr.dh´ı̄ jaritré maghavann ávo mahád asmé indra sácā suté
8.097.09a ná tvā devā´sa āśata ná mártyāso adrivah.
8.097.09c vı́śvā jātā´ni śávasābhibhū
´r asi ná tvā devā´sa āśata
8.097.10a vı́śvāh. pŕ. tanā abhibhū´taram. náram. 8.097.10b sajū ´s tataks.ur ı́ndram
. jajanúś
ca rājáse
8.097.10c krátvā váris.t.ham . vára āmúrim utógrám ójis.t.ham. tavásam
. tarasvı́nam
8.097.11a sám ı̄m
. rebh ´
ā so asvarann ı́ndram
. sómasya pı̄táye

390
8.097.11c svàrpatim . yád ı̄m. vr.dhé dhr.távrato hy ójasā sám ūtı́bhih.
8.097.12a nemı́m . namanti cáks.asā mes.ám. vı́prā abhisvárā
8.097.12c sudı̄táyo vo adrúhó ’pi kárn.e tarasvı́nah. sám ŕ. kvabhih.
8.097.13a tám ı́ndram . johavı̄mi maghávānam ugrám . 8.097.13b satrā´ dádhānam ápratis.kutam
.
śávām
. si
8.097.13c mám . his.t.ho gı̄rbhı́r ā´ ca yajñı́yo vavártad 8.097.13d rāyé no vı́śvā supáthā
kr.n.otu vajr´ı̄
8.097.14a tvám púra indra cikı́d enā vy ójasā śavis.t.ha śakra nāśayádhyai
8.097.14c tvád vı́śvāni bhúvanāni vajrin dyā´vā rejete pr.thiv´ı̄ ca bhı̄s.ā´
8.097.15a tán ma r.tám indra śūra citra pātv apó ná vajrin duritā´ti pars.i bhū ´ri
´ ´ ´
8.097.15c kadā na indra rāyá ā daśasyer viśvápsnyasya spr.hayāyyasya rājan
(707)
8.098.01a ı́ndrāya sā´ma gāyata vı́prāya br.haté br.hát
8.098.01c dharmakŕ. te vipaścı́te panasyáve
8.098.02a tvám indrābhibhū ´r asi tvám
. sū´ryam arocayah.
´ ∗
8.098.02c viśvákarmā viśvádevo mahām asi
8.098.03a vibhrā´jañ jyótis.ā svàr ágacho rocanám . diváh.
8.098.03c devā´s ta indra sakhyā´ya yemire
8.098.04a éndra no gadhi priyáh. satrājı́d ágohyah.
8.098.04c girı́r ná viśvátas pr.thúh. pátir diváh.
8.098.05a abhı́ hı́ satya somapā ubhé babhū ´tha ródası̄
´
8.098.05c ı́ndrāsi sunvató vr.dháh. pátir diváh.
8.098.06a tvám . hı́ śáśvatı̄nām ı́ndra dartā´ purā´m ási
8.098.06c hantā´ dásyor mánor vr.dháh. pátir diváh.
8.098.07a ádhā h`ı̄ndra girvan.a úpa tvā kā´mān maháh. sasr.jmáhe
8.098.07c udéva yánta udábhih.
8.098.08a vā´r n.á tvā yavyā´bhir várdhanti śūra bráhmān.i
8.098.08c vāvr.dhvā´m . sam . cid adrivo divé-dive
8.098.09a yuñjánti hárı̄ is.irásya gā´thayoraú rátha urúyuge
8.098.09c indravā´hā vacoyújā

8.098.10a tvám . na indrā´ bharam ójo nr.mn.ám . śatakrato vicars.an.e
´
8.098.10c ā vı̄rám pr.tanās.áham
8.098.11a tvám . hı́ nah. pitā´ vaso tvám mātā´ śatakrato babhū ´vitha
8.098.11c ádhā te sumnám ı̄mahe
8.098.12a tvā´m . śus.min puruhūta vājayántam úpa bruve śatakrato
8.098.12c sá no rāsva suv´ı̄ryam
(708)
8.099.01a tvā´m idā´ hyó náró ’pı̄pyan vajrin bhū ´rn.ayah.
8.099.01c sá indra stómavāhasām ihá śrudhy úpa svásaram ā´ gahi
8.099.02a mátsvā suśipra harivas tád ı̄mahe tvé ā´ bhūs.anti vedhásah.
8.099.02c táva śrávām . sy upamā´ny ukthyā` sutés.v indra girvan.ah.

391
8.099.03a śrā´yanta iva sū ´ryam . vı́śvéd ı́ndrasya bhaks.ata
8.099.03c vásūni jāté jánamāna ójasā práti bhāgám . ná dı̄dhima
8.099.04a ánarśarātim . vasudā´m úpa stuhi bhadrā´ ı́ndrasya rātáyah.
8.099.04c ´
só asya kāmam . vidható ná ros.ati máno dānā´ya codáyan
8.099.05a tvám indra prátūrtis.v abhı́ vı́śvā asi spŕ. dhah.
8.099.05c aśastihā´ janitā´ viśvatū
´r asi tvám . tūrya tarus.yatáh.
8.099.06a ánu te śús.mam . turáyantam ı̄yatuh. ks.on.´ı̄ śı́śum. ná mātárā
8.099.06c vı́śvās te spŕ. dhah. śnathayanta manyáve vr.trám . yád indra tū´rvasi
8.099.07a ´ ´
itá ūt ı̄ vo ajáram prahetāram áprahitam
8.099.07c āśúm. jétāram. hétāram. rath´ı̄tamam átūrtam . tugryāvŕ. dham
8.099.08a ´
is.kartāram ánis.kr.tam . sáhaskr.tam . śatámūtim . śatákratum
8.099.08c samānám ı́ndram ávase havāmahe vásavānam . vasūjúvam
(709)
8.100.01a ayám . ta emi tanvā` purástād vı́śve devā´ abhı́ mā yanti paścā´t
8.100.01c yadā´ máhyam . d´ı̄dharo bhāgám indrā´d ı́n máyā kr.n.avo vı̄ryā`n.i
8.100.02a dádhāmi te mádhuno bhaks.ám ágre hitás te bhāgáh. sutó astu sómah.
8.100.02c ásaś ca tvám . daks.in.atáh. sákhā mé ’dhā vr.trā´n.i jaṅghanāva bhū ´ri
8.100.03a prá sú stómam bharata vājayánta ı́ndrāya satyám . yádi satyám ásti
8.100.03c ´
néndro ast ı̄ ti néma u tva āha ká ı̄m . dadarśa kám abhı́ s.t.avāma
8.100.04a ayám asmi jaritah. páśya mehá vı́śvā jātā´ny abhy àsmi mahnā´
8.100.04c r.tásya mā pradı́śo vardhayanty ādardiró bhúvanā dardarı̄mi
8.100.05a ā´ yán mā venā´ áruhann r.tásyam∗ ékam ā´sı̄nam . haryatásya pr.s.t.hé
8.100.05c mánaś cin me hr.dá ā´ práty avocad ácikradañ chı́śumantah. sákhāyah.
8.100.06a vı́śvét tā´ te sávanes.u pravā´cyā yā´ cakártha maghavann indra sunvaté
8.100.06c pā´rāvatam . yát purusambhr.tám . vásv apā´vr.n.oh. śarabhā´ya ŕ. s.ibandhave
8.100.07a prá nūnám . dhāvatā pŕ. thaṅ néhá yó vo ávāvarı̄t
8.100.07c nı́ s.ı̄m. vr.trásya márman.i vájram ı́ndro apı̄patat
8.100.08a mánojavā áyamāna āyas´ı̄m atarat púram
8.100.08c dı́vam . suparn.ó gatvā´ya sómam . vajrı́n.a ā´bharat
8.100.09a samudré antáh. śayata udnā´ vájro abh´ı̄vr.tah.
8.100.09c bháranty asmai sam . yátah. puráh.prasravan.ā balı́m
8.100.10a yád vāg vádanty avicetanā´ni rā´s.t.rı̄ devā´nām
´ . nis.asā´da mandrā´
8.100.10c cátasra ū ´rjam . duduhe páyām . si kvà svid asyāh. paramám . jagāma
8.100.11a ´
dev ı̄ m ´
. vācam ajanayanta devās tām ´ ´ . viśvárūpāh. paśávo vadanti
8.100.11c sā´ no mandrés.am ū ´rjam . dúhānā dhenúr vā´g asmā´n úpa sús.t.utaı́tu
8.100.12a sákhe vis.n.o vitarám . vı́ kramasva dyaúr dehı́ lokám . vájrāya vis.kábhe
8.100.12c hánāva vr.trám . rin.ácāva sı́ndhūn ı́ndrasya yantu prasavé vı́sr.s.t.āh.
(710)
8.101.01a ŕ. dhag itthā´ sá mártyah. śaśamé devátātaye
8.101.01c yó nūnám mitrā´várun.āv abhı́s.t.aya ācakré havyádātaye
8.101.02a várs.is.t.haks.atrā urucáks.asā nárā rā´jānā dı̄rghaśrúttamā

392
8.101.02c tā´ bāhútā ná dam . sánā ratharyatah. sākám . sū´ryasya raśmı́bhih.
8.101.03a prá yó vām mitrāvarun.ājiró dūtó ádravat
8.101.03c áyah.śı̄rs.ā máderaghuh.
8.101.04a ná yáh. sampŕ. che ná púnar hávı̄tave ná sam . vādā´ya rámate
8.101.04c tásmān no adyá sámr.ter urus.yatam bāhúbhyām . na urus.yatam
8.101.05a ´ ´
prá mitrāya prāryamn.é sacathyàm r.tāvaso
8.101.05c varūthyàm . várun.e chándyam . váca stotrám . rā´jasu gāyata
8.101.06a té hinvire arun.ám . jényam . vásv ékam putrám . tisn.ā´m
8.101.06c ´
té dhāmāny amŕ. tā mártyānām ádabdhā abhı́ caks.ate
8.101.07a ā´ me vácām . sy údyatā dyumáttamāni kártvā
8.101.07c ´
ubhā yātam . nāsatyā sajós.asā práti havyā´ni vı̄táye
8.101.08a rātı́m. yád vām araks.ásam . hávāmahe yuvā´bhyām . vājinı̄vasū
8.101.08c prā´cı̄m . hótrām pratirántāv itam . narā gr.n.ānā´ jamádagninā
8.101.09a ´ā no yajñám . divispŕ. śam ´
. vāyo yāhı́ sumánmabhih.
8.101.09c antáh. pavı́tra upári śrı̄n.ānò ’yám . śukró ayāmi te
8.101.10a véty adhvaryúh. pathı́bhı̄ rájis.t.haih. práti havyā´ni vı̄táye
8.101.10c ádhā niyutva ubháyasya nah. piba śúcim . sómam . gávāśiram
∗ ∗
8.101.11a bán. mahā´m asi sūrya bál āditya mahā´m asi
¯
8.101.11c mahás te sató mahimā´ panasyate ’ddhā´ deva mahā´m∗ asi
8.101.12a bát. sūrya śrávasā mahā´m∗ asi satrā´ deva mahā´m∗ asi
8.101.12c mahnā´ devā´nām asuryàh. puróhito vibhú jyótir ádābhyam
8.101.13a iyám . yā´ n´ı̄cy arkı́n.ı̄ rūpā´ róhin.yā kr.tā´
8.101.13c citréva práty adarśy āyaty àntár daśásu bāhús.u
8.101.14a prajā´ ha tisró atyā´yam ı̄yur ny ànyā´ arkám abhı́to viviśre
8.101.14c br.hád dha tasthau bhúvanes.v antáh. pávamāno harı́ta ā´ viveśa
8.101.15a mātā´ rudrā´n.ām . duhitā´ vásūnām . svásādityā´nām amŕ. tasya nā´bhih.
8.101.15c prá nú vocam . cikitús.e jánāya mā´ gā´m ánāgām áditim . vadhis.t.a
8.101.16a vacovı́dam . v ´
ā cam udı̄ráyantı̄m. vı́ ś vābhir dhı̄bhı́r upatı́s. t.hamānām
8.101.16c ´
dev ı̄ m . devébhyah. páry eyús.ı̄m ´ ´
. gām ā māvr.kta mártyo dabhrácetāh.
(711)
8.102.01a tvám agne br.hád váyo dádhāsi deva dāśús.e
8.102.01c kavı́r gr.hápatir yúvā
8.102.02a sá na ´ı̄lānayā sahá devā´m∗ agne duvasyúvā
¯
8.102.02c cikı́d vibhānav ā´ vaha
8.102.03a tváyā ha svid yujā´ vayám . códis.t.hena yavis.t.hya
8.102.03c abhı́ s.mo vā´jasātaye
8.102.04a aurvabhr.guvác chúcim apnavānavád ā´ huve
8.102.04c agnı́m . samudrávāsasam
8.102.05a huvé vā´tasvanam . kavı́m parjányakrandyam . sáhah.
8.102.05c agnı́m . samudrávāsasam
8.102.06a ā´ savám. savitúr yathā bhágasyeva bhujı́m . huve

393
8.102.06c agnı́m . samudrávāsasam
8.102.07a agnı́m . vo vr.dhántam adhvarā´n.ām purūtámam
8.102.07c áchā náptre sáhasvate
8.102.08a ayám . yáthā na ābhúvat tvás.t.ā rūpéva táks.yā
8.102.08c asyá krátvā yáśasvatah.
8.102.09a ayám . vı́śvā abhı́ śrı́yo ’gnı́r devés.u patyate
8.102.09c ā´ vā´jair úpa no gamat
8.102.10a vı́śves.ām ihá stuhi hótn.ām . yaśástamam
8.102.10c agnı́m . yajñés.u pūrvyám
8.102.11a śı̄rám pāvakáśocis.am . jyés.t.ho yó dámes.v ā´
8.102.11c ´
dı̄dāya dı̄rghaśrúttamah.
8.102.12a tám árvantam . ná sānası́m . gr.n.ı̄hı́ vipra śus.mı́n.am
8.102.12c mitrám . ná yātayájjanam
8.102.13a úpa tvā jāmáyo gı́ro dédiśatı̄r havis.kŕ. tah.
8.102.13c vāyór ánı̄ke asthiran
8.102.14a yásya tridhā´tv ávr.tam barhı́s tasthā´v ásam . dinam
8.102.14c ā´paś cin nı́ dadhā padám
8.102.15a padám . devásya mı̄l¯hús.ó ’nādhr.s.t.ābhir ūtı́bhih.
8.102.15c bhadrā´ sū ´rya ivopadŕ. k
8.102.16a ágne ghr.tásya dhı̄tı́bhis tepānó deva śocı́s.ā
8.102.16c ā´ devā´n vaks.i yáks.i ca
8.102.17a tám . tvājananta mātárah. kavı́m . devā´so aṅgirah.
8.102.17c havyavā´ham ámartyam
8.102.18a prácetasam . tvā kavé ’gne dūtám . váren.yam
8.102.18c havyavā´ham . nı́ s
. edire
8.102.19a nahı́ me ásty ághnyā ná svádhitir vánanvati
8.102.19c áthaitādŕ. g bharāmi te
8.102.20a yád agne kā´ni kā´ni cid ā´ te dā´rūn.i dadhmási
8.102.20c tā´ jus.asva yavis.t.hya
8.102.21a yád átty upajı́hvikā yád vamró atisárpati
8.102.21c sárvam . tád astu te ghr.tám
8.102.22a agnı́m ı́ndhāno mánasā dhı́yam . saceta mártyah.
8.102.22c agnı́m ı̄dhe vivásvabhih.
(712)
8.103.01a ádarśi gātuvı́ttamo yásmin vratā´ny ādadhúh.
8.103.01c úpo s.ú jātám ā´ryasya várdhanam agnı́m . naks.anta no gı́rah.
´ ∗
8.103.02a prá daı́vodāso agnı́r devām áchā ná majmánā
8.103.02c ánu mātáram pr.thiv´ı̄m . vı́ vāvr.te tasthaú nā´kasya sā´navi
8.103.03a yásmād réjanta kr.s.t.áyaś carkŕ. tyāni kr.n.vatáh.
8.103.03c sahasrasā´m medhásātāv iva tmánāgnı́m . dhı̄bhı́h. saparyata
8.103.04a prá yám . rāyé nı́nı̄s
. asi márto yás te vaso dā´śat

394
8.103.04c sá vı̄rám . dhatte agna ukthaśam . sı́nam. tmánā sahasrapos.ı́n.am
8.103.05a sá dr.lhé cid abhı́ tr.n.atti vā´jam árvatā sá dhatte áks.iti śrávah.
¯
8.103.05c tvé devatrā´ sádā purūvaso vı́śvā vāmā´ni dhı̄mahi
8.103.06a yó vı́śvā dáyate vásu hótā mandró jánānām
8.103.06c mádhor ná pā´trā prathamā´ny asmai prá stómā yanty agnáye
8.103.07a áśvam . ná gı̄rbh´ı̄ rathyàm . sudā´navo marmr.jyánte devayávah.
8.103.07c ubhé toké tánaye dasma viśpate párs.i rā´dho maghónām
8.103.08a prá mám . his.t.hāya gāyata r.tā´vne br.haté śukráśocis.e
8.103.08c úpastutāso agnáye
8.103.09a ā´ vam . sate maghávā vı̄rávad yáśah. sámiddho dyumny ā´hutah.
8.103.09c kuvı́n no asya sumatı́r návı̄yasy áchā vā´jebhir āgámat
8.103.10a prés.t.ham u priyā´n.ām . stuhy ā`sāvā´tithim
8.103.10c agnı́m . ráthānām . yámam
8.103.11a úditā yó nı́ditā véditā vásv ā´ yajñı́yo vavártati
8.103.11c dus.t.árā yásya pravan.é nórmáyo dhiyā´ vā´jam . sı́s.āsatah.
8.103.12a ´
mā no hr.n.ı̄tām átithir vásur agnı́h. purupraśastá es.áh.
8.103.12c yáh. suhótā svadhvaráh.
8.103.13a mó té ris.an yé áchoktibhir vasó ’gne kébhiś cid évaih.
8.103.13c kı̄rı́ś cid dhı́ tvā´m ´ı̄t.t.e dūtyā`ya rātáhavyah. svadhvaráh.
8.103.14a ā´gne yāhi marútsakhā rudrébhih. sómapı̄taye
8.103.14c sóbharyā úpa sus.t.utı́m mādáyasva svàrn.are

9 RV09A
(713)
9.001.01a svā´dis.t.hayā mádis.t.hayā pávasva soma dhā´rayā
9.001.01c ı́ndrāya pā´tave sutáh.
9.001.02a raks.ohā´ viśvácars.an.ir abhı́ yónim áyohatam
9.001.02c drún.ā sadhástham ā´sadat
9.001.03a varivodhā´tamo bhava mám . his.t.ho vr.trahántamah.
9.001.03c párs.i rā´dho maghónām
9.001.04a abhy àrs.a mahā´nām . devā´nām
. vı̄tı́m ándhasā
9.001.04c abhı́ vā´jam utá śrávah.
9.001.05a tvā´m áchā carāmasi tád ı́d ártham . divé-dive
9.001.05c ı́ndo tvé na āśásah.
9.001.06a punā´ti te parisrútam . sómam . sū´ryasya duhitā´
9.001.06c ´
vāren.a śáśvatā tánā
9.001.07a tám ı̄m án.vı̄h. samaryá ā´ gr.bhn.ánti yós.an.o dáśa
9.001.07c svásārah. pā´rye divı́
9.001.08a tám ı̄m . hinvanty agrúvo dhámanti bākurám . dŕ. tim

395
9.001.08c tridhā´tu vāran.ám mádhu
9.001.09a abh`ı̄mám ághnyā utá śrı̄n.ánti dhenávah. śı́śum
9.001.09c sómam ı́ndrāya pā´tave
9.001.10a asyéd ı́ndro mádes.v ā´ vı́śvā vr.trā´n.i jighnate
9.001.10c ´ro maghā´ ca mam
śū . hate
(714)
9.002.01a pávasva devav´ı̄r áti pavı́tram . soma rám . hyā
9.002.01c ı́ndram indo vŕ. s.ā´ viśa
9.002.02a ā´ vacyasva máhi psáro vŕ. s.endo dyumnávattamah.
9.002.02c ā´ yónim. dharn.ası́h. sadah.
9.002.03a ádhuks.ata priyám mádhu dhā´rā sutásya vedhásah.
9.002.03c apó vasis.t.a sukrátuh.
9.002.04a mahā´ntam . tvā mah´ı̄r ánv ā´po ars.anti sı́ndhavah.
9.002.04c yád góbhir vāsayis.yáse
9.002.05a samudró apsú māmr.je vis.t.ambhó dharún.o diváh.
9.002.05c sómah. pavı́tre asmayúh.
9.002.06a ácikradad vŕ. s.ā hárir mahā´n mitró ná darśatáh.
9.002.06c sám ´ryen.a rocate
. sū
9.002.07a gı́ras ta inda ójasā marmr.jyánte apasyúvah.
9.002.07c yā´bhir mádāya śúmbhase
9.002.08a tám . tvā mádāya ghŕ. s.vaya ulokakr.tnúm ı̄mahe
9.002.08c táva práśastayo mah´ı̄h.
9.002.09a asmábhyam indav indrayúr mádhvah. pavasva dhā´rayā
9.002.09c parjányo vr.s.t.imā´m∗ iva
9.002.10a gos.ā´ indo nr.s.ā´ asy aśvasā´ vājasā´ utá
9.002.10c ātmā´ yajñásya pūrvyáh.
(715)
9.003.01a es.á devó ámartyah. parn.av´ı̄r iva dı̄yati
9.003.01c abhı́ drón.āny āsádam
9.003.02a es.á devó vipā´ kr.tó ’ti hvárām . si dhāvati
9.003.02c pávamāno ádābhyah.
9.003.03a es.á devó vipanyúbhih. pávamāna r.tāyúbhih.
9.003.03c hárir vā´jāya mr.jyate
9.003.04a es.á vı́śvāni vā´ryā śū
´ro yánn iva sátvabhih.
9.003.04c pávamānah. sis.āsati
9.003.05a es.á devó ratharyati pávamāno daśasyati
9.003.05c āvı́s. kr.n.oti vagvanúm
9.003.06a es.á vı́prair abhı́s.t.uto ’pó devó vı́ gāhate
9.003.06c dádhad rátnāni dāśús.e
9.003.07a es.á dı́vam . vı́ dhāvati tiró rájām. si dhā´rayā
9.003.07c pávamānah. kánikradat

396
9.003.08a . vy ā´sarat tiró rájām
es.á dı́vam . sy áspr.tah.
9.003.08c pávamānah. svadhvaráh.
9.003.09a es.á pratnéna jánmanā devó devébhyah. sutáh.
9.003.09c hárih. pavı́tre ars.ati
9.003.10a es.á u syá puruvrató jajñānó janáyann ı́s.ah.
9.003.10c dhā´rayā pavate sutáh.
(716)
9.004.01a sánā ca soma jés.i ca pávamāna máhi śrávah.
9.004.01c áthā no vásyasas kr.dhi
9.004.02a sánā jyótih. sánā svàr vı́śvā ca soma saúbhagā
9.004.02c áthā no vásyasas kr.dhi
9.004.03a sánā dáks.am utá krátum ápa soma mŕ. dho jahi
9.004.03c áthā no vásyasas kr.dhi
9.004.04a pávı̄tārah. punı̄tána sómam ı́ndrāya pā´tave
9.004.04c áthā no vásyasas kr.dhi
9.004.05a tvám. sū´rye na ā´ bhaja táva krátvā távotı́bhih.
9.004.05c áthā no vásyasas kr.dhi
9.004.06a táva krátvā távotı́bhir jyók paśyema sū ´ryam
9.004.06c áthā no vásyasas kr.dhi
9.004.07a abhy àrs.a svāyudha sóma dvibárhasam . rayı́m
9.004.07c áthā no vásyasas kr.dhi
9.004.08a abhy àrs.ā´napacyuto rayı́m . samátsu sāsahı́h.
9.004.08c áthā no vásyasas kr.dhi
9.004.09a tvā´m
. yajñaı́r avı̄vr.dhan pávamāna vı́dharman.i
9.004.09c áthā no vásyasas kr.dhi
9.004.10a rayı́m. naś citrám aśvı́nam ı́ndo viśvā´yum ā´ bhara
9.004.10c áthā no vásyasas kr.dhi
(717)
9.005.01a sámiddho viśvátas pátih. pávamāno vı́ rājati
9.005.01c prı̄n.án vŕ. s.ā kánikradat
9.005.02a tánūnápāt pávamānah. śŕ. ṅge śı́śāno ars.ati
9.005.02c antáriks.en.a rā´rajat
9.005.03a ı̄lényah. pávamāno rayı́r vı́ rājati dyumā´n
¯
9.005.03c mádhor dhā´rābhir ójasā
9.005.04a barhı́h. prāc´ı̄nam ójasā pávamāna str.n.án hárih.
9.005.04c devés.u devá ı̄yate
9.005.05a úd ā´tair jihate br.hád dvā´ro dev´ı̄r hiran.yáyı̄h.
9.005.05c pávamānena sús.t.utāh.
9.005.06a suśilpé br.hat´ı̄ mah´ı̄ pávamāno vr.s.an.yati
9.005.06c náktos.ā´sā ná darśaté
9.005.07a ubhā´ devā´ nr.cáks.asā hótārā daı́vyā huve

397
9.005.07c pávamāna ı́ndro vŕ. s.ā
9.005.08a bhā´ratı̄ pávamānasya sárasvat´ı̄lā mah´ı̄
¯
9.005.08c imám . no yajñám ā´ gaman tisró dev´ı̄h. supéśasah.
9.005.09a tvás.t.āram agrajā´m . gopā´m puroyā´vānam ā´ huve
9.005.09c ı́ndur ı́ndro vŕ. s.ā hárih. pávamānah. prajā´patih.
9.005.10a vánaspátim pavamāna mádhvā sám aṅgdhi dhā´rayā
9.005.10c sahásravalśam . háritam bhrā´jamānam . hiran.yáyam
9.005.11a vı́śve devāh. svā´hākr.tim pávamānasyā´ gata
9.005.11c ´ryo ’gnı́r ı́ndrah. sajós.asah.
vāyúr bŕ. haspátih. sū
(718)
9.006.01a mandráyā soma dhā´rayā vŕ. s.ā pavasva devayúh.
9.006.01c ávyo vā´res.v asmayúh.
9.006.02a abhı́ tyám mádyam mádam ı́ndav ı́ndra ı́ti ks.ara
9.006.02c abhı́ vājı́no árvatah.
9.006.03a abhı́ tyám pūrvyám mádam . suvānó ars.a pavı́tra ā´
9.006.03c ´
abhı́ vājam utá śrávah.
9.006.04a ánu drapsā´sa ı́ndava ā´po ná pravátāsaran
9.006.04c punānā´ ı́ndram āśata
9.006.05a yám átyam iva vājı́nam mr.jánti yós.an.o dáśa
9.006.05c váne kr´ı̄lantam átyavim
¯
9.006.06a tám
. góbhir vŕ. s.an.am . rásam mádāya devávı̄taye
9.006.06c sutám bhárāya sám . sr.ja
9.006.07a devó devā´ya dhā´rayéndrāya pavate sutáh.
9.006.07c páyo yád asya pı̄páyat
9.006.08a ātmā´ yajñásya rám . hyā sus.vān.áh. pavate sutáh.
9.006.08c pratnám . nı́ pāti kā´vyam
9.006.09a ´
evā punāná indrayúr mádam madis.t.ha vı̄táye
9.006.09c gúhā cid dadhis.e gı́rah.
(719)
9.007.01a ásr.gram ı́ndavah. pathā´ dhármann r.tásya suśrı́yah.
9.007.01c vidānā´ asya yójanam
9.007.02a prá dhā´rā mádhvo agriyó mah´ı̄r apó vı́ gāhate
9.007.02c havı́r havı́s.s.u vándyah.
9.007.03a prá yujó vācó agriyó vŕ. s.ā´va cakradad váne
9.007.03c sádmābhı́ satyó adhvaráh.
9.007.04a pári yát kā´vyā kavı́r nr.mn.ā´ vásāno árs.ati
9.007.04c svàr vāj´ı̄ sis.āsati
9.007.05a pávamāno abhı́ spŕ. dho vı́śo rā´jeva sı̄dati
9.007.05c yád ı̄m r.n.vánti vedhásah.
9.007.06a ávyo vā´re pári priyó hárir vánes.u sı̄dati
9.007.06c rebhó vanus.yate mat´ı̄

398
9.007.07a sá vāyúm ı́ndram aśvı́nā sākám mádena gachati
9.007.07c rán.ā yó asya dhármabhih.
9.007.08a ā´ mitrā´várun.ā bhágam mádhvah. pavanta ūrmáyah.
9.007.08c vidānā´ asya śákmabhih.
9.007.09a asmábhyam . rodası̄ rayı́m mádhvo vā´jasya sātáye
9.007.09c śrávo vásūni sám . jitam
(720)
9.008.01a eté sómā abhı́ priyám ı́ndrasya kā´mam aks.aran
9.008.01c várdhanto asya vı̄ryàm
9.008.02a punānā´saś camūs.ádo gáchanto vāyúm aśvı́nā
9.008.02c té no dhāntu suv´ı̄ryam
9.008.03a ı́ndrasya soma rā´dhase punānó hā´rdi codaya
9.008.03c r.tásya yónim āsádam
9.008.04a mr.jánti tvā dáśa ks.ı́po hinvánti saptá dhı̄táyah.
9.008.04c ánu vı́prā amādis.uh.
9.008.05a devébhyas tvā mádāya kám . sr.jānám áti mes.yàh.
9.008.05c sám . góbhir vāsayāmasi
9.008.06a punānáh. kaláśes.v ā´ vástrān.y arus.ó hárih.
9.008.06c pári gávyāny avyata
9.008.07a maghóna ā´ pavasva no jahı́ vı́śvā ápa dvı́s.ah.
9.008.07c ı́ndo sákhāyam ā´ viśa
9.008.08a vr.s.t.ı́m. diváh. pári srava dyumnám pr.thivyā´ ádhi
9.008.08c sáho nah. soma pr.tsú dhāh.
9.008.09a nr.cáks.asam . tvā vayám ı́ndrapı̄tam . svarvı́dam
9.008.09c bhaks.ı̄máhi prajā´m ı́s.am
(721)
9.009.01a pári priyā´ diváh. kavı́r váyām . si naptyòr hitáh.
9.009.01c suvānó yāti kavı́kratuh.
9.009.02a prá-pra ks.áyāya pányase jánāya jús.t.o adrúhe
9.009.02c vı̄ty àrs.a cánis.t.hayā
9.009.03a sá sūnúr mātárā śúcir jātó jāté arocayat
9.009.03c mahā´n mah´ı̄ r.tāvŕ. dhā
9.009.04a sá saptá dhı̄tı́bhir hitó nadyò ajinvad adrúhah.
9.009.04c yā´ ékam áks.i vāvr.dhúh.
9.009.05a tā´ abhı́ sántam ástr.tam mahé yúvānam ā´ dadhuh.
9.009.05c ı́ndum indra táva vraté
9.009.06a abhı́ váhnir ámartyah. saptá paśyati vā´vahih.
9.009.06c krı́vir dev´ı̄r atarpayat
9.009.07a ávā kálpes.u nah. pumas támām . si soma yódhyā
9.009.07c ´
tāni punāna jaṅghanah.
9.009.08a nū´ návyase návı̄yase sūktā´ya sādhayā patháh.

399
9.009.08c pratnavád rocayā rúcah.
9.009.09a pávamāna máhi śrávo gā´m áśvam
. rāsi vı̄rávat
9.009.09c sánā medhā´m
. sánā svàh.
(722)
9.010.01a prá svānā´so ráthā ivā´rvanto ná śravasyávah.
9.010.01c sómāso rāyé akramuh.
9.010.02a hinvānā´so ráthā iva dadhanviré gábhastyoh.
9.010.02c bhárāsah. kārı́n.ām iva
9.010.03a rā´jāno ná práśastibhih. sómāso góbhir añjate
9.010.03c yajñó ná saptá dhātŕ. bhih.
9.010.04a pári suvānā´sa ı́ndavo mádāya barhán.ā girā´
9.010.04c sutā´ ars.anti dhā´rayā
9.010.05a āpānā´so vivásvato jánanta us.áso bhágam
9.010.05c ´rā án.vam
sū . vı́ tanvate
9.010.06a ápa dvā´rā matı̄nā´m pratnā´ r.n.vanti kārávah.
9.010.06c vŕ. s.n.o hárasa āyávah.
9.010.07a samı̄cı̄nā´sa āsate hótārah. saptájāmayah.
9.010.07c padám ékasya pı́pratah.
9.010.08a nā´bhā nā´bhim . na ā´ dade cáks.uś cit sū
´rye sácā
9.010.08c kavér ápatyam ā´ duhe
9.010.09a abhı́ priyā´ divás padám adhvaryúbhir gúhā hitám
9.010.09c ´rah. paśyati cáks.asā
sū
(723)
9.011.01a úpāsmai gāyatā narah. pávamānāyéndave
9.011.01c abhı́ devā´m∗ ı́yaks.ate
9.011.02a abhı́ te mádhunā páyó ’tharvān.o aśiśrayuh.
9.011.02c devám . devā´ya devayú
9.011.03a sá nah. pavasva śám . gáve śám
. jánāya śám árvate
9.011.03c śám
. rājann ós.adhı̄bhyah.
9.011.04a babhráve nú svátavase ’run.ā´ya divispŕ. śe
9.011.04c sómāya gāthám arcata
9.011.05a hástacyutebhir ádribhih. sutám . sómam punı̄tana
9.011.05c mádhāv ā´ dhāvatā mádhu
9.011.06a námaséd úpa sı̄data dadhnéd abhı́ śrı̄n.ı̄tana
9.011.06c ı́ndum ı́ndre dadhātana
9.011.07a amitrahā´ vı́cars.an.ih. pávasva soma śám . gáve
9.011.07c devébhyo anukāmakŕ. t
9.011.08a ı́ndrāya soma pā´tave mádāya pári s.icyase
9.011.08c manaścı́n mánasas pátih.
9.011.09a pávamāna suv´ı̄ryam . rayı́m
. soma rirı̄hi nah.
9.011.09c ı́ndav ı́ndren.a no yujā´

400
(724)
9.012.01a sómā asr.gram ı́ndavah. sutā´ r.tásya sā´dane
9.012.01c ı́ndrāya mádhumattamāh.
9.012.02a abhı́ vı́prā anūs.ata gā´vo vatsám . ná mātárah.
9.012.02c ı́ndram . sómasya pı̄táye
9.012.03a madacyút ks.eti sā´dane sı́ndhor ūrmā´ vipaścı́t
9.012.03c sómo gaur´ı̄ ádhi śritáh.
9.012.04a divó nā´bhā vicaks.an.ó ’vyo vā´re mahı̄yate
9.012.04c sómo yáh. sukrátuh. kavı́h.
9.012.05a yáh. sómah. kaláśes.v ā´m∗ antáh. pavı́tra ā´hitah.
9.012.05c tám ı́nduh. pári s.asvaje
9.012.06a prá vā´cam ı́ndur is.yati samudrásyā´dhi vis.t.ápi
9.012.06c jı́nvan kóśam madhuścútam
9.012.07a nı́tyastotro vánaspátir dhı̄nā´m antáh. sabardúghah.
9.012.07c hinvānó mā´nus.ā yugā´
9.012.08a abhı́ priyā´ divás padā´ sómo hinvānó ars.ati
9.012.08c vı́prasya dhā´rayā kavı́h.
9.012.09a ā´ pavamāna dhāraya rayı́m . sahásravarcasam
9.012.09c asmé indo svābhúvam
(725)
9.013.01a sómah. punānó ars.ati sahásradhāro átyavih.
9.013.01c vāyór ı́ndrasya nis.kr.tám
9.013.02a pávamānam avasyavo vı́pram abhı́ prá gāyata
9.013.02c sus.vān.ám . devávı̄taye
9.013.03a pávante vā´jasātaye sómāh. sahásrapājasah.
9.013.03c gr.n.ānā´ devávı̄taye
9.013.04a utá no vā´jasātaye pávasva br.hat´ı̄r ı́s.ah.
9.013.04c dyumád indo suv´ı̄ryam
9.013.05a té nah. sahasrı́n.am . rayı́m pávantām ā´ suv´ı̄ryam
9.013.05c suvānā´ devā´sa ı́ndavah.
9.013.06a átyā hiyānā´ ná hetŕ. bhir ásr.gram. vā´jasātaye
9.013.06c ´
vı́ vāram ávyam āśávah.
9.013.07a vāśrā´ ars.ant´ı̄ndavo ’bhı́ vatsám . ná dhenávah.
9.013.07c dadhanviré gábhastyoh.
9.013.08a jús.t.a ı́ndrāya matsaráh. pávamāna kánikradat
9.013.08c vı́śvā ápa dvı́s.o jahi
9.013.09a apaghnánto árāvn.ah. pávamānāh. svardŕ. śah.
9.013.09c yónāv r.tásya sı̄data
(726)
9.014.01a pári prā´sis.yadat kavı́h. sı́ndhor ūrmā´v ádhi śritáh.
9.014.01c kārám bı́bhrat puruspŕ. ham

401
9.014.02a girā´ yádı̄ sábandhavah. páñca vrā´tā apasyávah.
9.014.02c paris.kr.n.vánti dharn.ası́m
9.014.03a ā´d asya śus.mı́n.o ráse vı́śve devā´ amatsata
9.014.03c yádı̄ góbhir vasāyáte
9.014.04a nirin.ānó vı́ dhāvati jáhac cháryān.i tā´nvā
9.014.04c átrā sám . jighnate yujā´
9.014.05a napt´ı̄bhir yó vivásvatah. śubhró ná māmr.jé yúvā
9.014.05c gā´h. kr.n.vānó ná nirn.ı́jam
9.014.06a áti śrit´ı̄ tiraścátā gavyā´ jigāty án.vyā
9.014.06c vagnúm iyarti yám . vidé
9.014.07a abhı́ ks.ı́pah. sám agmata marjáyantı̄r is.ás pátim
9.014.07c pr.s.t.hā´ gr.bhn.ata vājı́nah.
9.014.08a pári divyā´ni mármr.śad vı́śvāni soma pā´rthivā
9.014.08c vásūni yāhy asmayúh.
(727)
9.015.01a es.á dhiyā´ yāty án.vyā śū ´ro ráthebhir āśúbhih.
9.015.01c gáchann ı́ndrasya nis.kr.tám
9.015.02a es.á purū ´ dhiyāyate br.haté devátātaye
9.015.02c yátrāmŕ. tāsa ā´sate
9.015.03a es.á hitó vı́ nı̄yate ’ntáh. śubhrā´vatā pathā´
9.015.03c yádı̄ tuñjánti bhū ´rn.ayah.
9.015.04a es.á śŕ. ṅgān.i dódhuvac chı́śı̄te yūthyò vŕ. s.ā
9.015.04c nr.mn.ā´ dádhāna ójasā
9.015.05a es.á rukmı́bhir ı̄yate vāj´ı̄ śubhrébhir am . śúbhih.
9.015.05c pátih. sı́ndhūnām bhávan
9.015.06a es.á vásūni pibdanā´ párus.ā yayivā´m∗ áti
9.015.06c áva śā´des.u gachati
9.015.07a etám mr.janti márjyam úpa drón.es.v āyávah.
9.015.07c pracakrān.ám mah´ı̄r ı́s.ah.
9.015.08a etám u tyám . dáśa ks.ı́po mr.jánti saptá dhı̄táyah.
9.015.08c svāyudhám madı́ntamam
(728)
9.016.01a prá te sotā´ra on.yò rásam mádāya ghŕ. s.vaye
9.016.01c sárgo ná takty étaśah.
9.016.02a krátvā dáks.asya rathyàm apó vásānam ándhasā
9.016.02c gos.ā´m án.ves.u saścima
9.016.03a ánaptam apsú dus.t.áram . sómam pavı́tra ā´ sr.ja
9.016.03c punı̄h´ı̄ndrāya pā´tave
9.016.04a prá punānásya cétasā sómah. pavı́tre ars.ati
9.016.04c krátvā sadhástham ā´sadat
9.016.05a prá tvā námobhir ı́ndava ı́ndra sómā asr.ks.ata

402
9.016.05c mahé bhárāya kārı́n.ah.
9.016.06a punānó rūpé avyáye vı́śvā árs.ann abhı́ śrı́yah.
9.016.06c ´ro ná gós.u tis.t.hati
śū
9.016.07a divó ná sā´nu pipyús.ı̄ dhā´rā sutásya vedhásah.
9.016.07c vŕ. thā pavı́tre ars.ati
9.016.08a tvám . soma vipaścı́tam . tánā punāná āyús.u
9.016.08c ávyo vā´ram . vı́ dhāvasi
(729)
9.017.01a prá nimnéneva sı́ndhavo ghnánto vr.trā´n.i bhū ´rn.ayah.
9.017.01c sómā asr.gram āśávah.
9.017.02a abhı́ suvānā´sa ı́ndavo vr.s.t.áyah. pr.thiv´ı̄m iva
9.017.02c ı́ndram . sómāso aks.aran
9.017.03a átyūrmir matsaró mádah. sómah. pavı́tre ars.ati
9.017.03c vighnán ráks.ām . si devayúh.
9.017.04a ā´ kaláśes.u dhāvati pavı́tre pári s.icyate
9.017.04c ukthaı́r yajñés.u vardhate
9.017.05a áti tr´ı̄ soma rocanā´ róhan ná bhrājase dı́vam
9.017.05c ´ryam
is.n.án sū . ná codayah.
9.017.06a abhı́ vı́prā anūs.ata mūrdhán yajñásya kārávah.
9.017.06c dádhānāś cáks.asi priyám
9.017.07a tám u tvā vājı́nam . náro dhı̄bhı́r vı́prā avasyávah.
9.017.07c mr.jánti devátātaye
9.017.08a mádhor dhā´rām ánu ks.ara tı̄vráh. sadhástham ā´sadah.
9.017.08c cā´rur r.tā´ya pı̄táye
(730)
9.018.01a pári suvānó giris.t.hā´h. pavı́tre sómo aks.āh.
9.018.01c mádes.u sarvadhā´ asi
9.018.02a tvám . vı́pras tvám . kavı́r mádhu prá jātám ándhasah.
9.018.02c mádes.u sarvadhā asi ´
9.018.03a táva vı́śve sajós.aso devā´sah. pı̄tı́m āśata
9.018.03c mádes.u sarvadhā´ asi
9.018.04a ā´ yó vı́śvāni vā´ryā vásūni hástayor dadhé
9.018.04c mádes.u sarvadhā´ asi
9.018.05a yá imé ródası̄ mah´ı̄ sám mātáreva dóhate
9.018.05c mádes.u sarvadhā´ asi
9.018.06a pári yó ródası̄ ubhé sadyó vā´jebhir árs.ati
9.018.06c mádes.u sarvadhā´ asi
9.018.07a sá śus.m´ı̄ kaláśes.v ā´ punānó acikradat
9.018.07c mádes.u sarvadhā´ asi
(731)
9.019.01a . divyám pā´rthivam
yát soma citrám ukthyàm . vásu

403
9.019.01c tán nah. punāná ā´ bhara
9.019.02a yuvám . hı́ stháh. svàrpatı̄ ı́ndraś ca soma gópatı̄
9.019.02c ı̄śānā´ pipyatam . dhı́yah.
9.019.03a vŕ. s.ā punāná āyús.u stanáyann ádhi barhı́s.i
9.019.03c hárih. sán yónim ā´sadat
9.019.04a ávāvaśanta dhı̄táyo vr.s.abhásyā´dhi rétasi
9.019.04c sūnór vatsásya mātárah.
9.019.05a kuvı́d vr.s.an.yántı̄bhyah. punānó gárbham ādádhat
9.019.05c yā´h. śukrám . duhaté páyah.
9.019.06a úpa śiks.āpatasthús.o bhiyásam ā´ dhehi śátrus.u
9.019.06c pávamāna vidā´ rayı́m
9.019.07a nı́ śátroh. soma vŕ. s.n.yam . nı́ śús.mam. nı́ váyas tira
9.019.07c dūré vā sató ánti vā
(732)
9.020.01a prá kavı́r devávı̄tayé ’vyo vā´rebhir ars.ati
9.020.01c sāhvā´n vı́śvā abhı́ spŕ. dhah.
9.020.02a sá hı́ s.mā jaritŕ. bhya ā´ vā´jam
. gómantam ı́nvati
9.020.02c pávamānah. sahasrı́n.am
9.020.03a pári vı́śvāni cétasā mr.śáse pávase mat´ı̄
9.020.03c sá nah. soma śrávo vidah.
9.020.04a abhy àrs.a br.hád yáśo maghávadbhyo dhruvám . rayı́m
9.020.04c ı́s.am ´
. stotŕ. bhya ā bhara
9.020.05a tvám . rā´jeva suvrató gı́rah. somā´ viveśitha
9.020.05c punānó vahne adbhuta
9.020.06a sá váhnir apsú dus.t.áro mr.jyámāno gábhastyoh.
9.020.06c sómaś camū ´s.u sı̄dati
9.020.07a krı̄lúr makhó ná mam . hayúh. pavı́tram
. soma gachasi
¯
9.020.07c dádhat stotré suv´ı̄ryam
(733)
9.021.01a eté dhāvant´ı̄ndavah. sómā ı́ndrāya ghŕ. s.vayah.
9.021.01c matsarā´sah. svarvı́dah.
9.021.02a pravr.n.vánto abhiyújah. sús.vaye varivovı́dah.
9.021.02c svayám . stotré vayaskŕ. tah.
9.021.03a vŕ. thā kr´ı̄lanta ı́ndavah. sadhástham abhy ékam ı́t
¯
9.021.03c sı́ndhor ūrmā´ vy àks.aran
9.021.04a eté vı́śvāni vā´ryā pávamānāsa āśata
9.021.04c hitā´ ná sáptayo ráthe
9.021.05a ā´smin piśáṅgam indavo dádhātā venám ādı́śe
9.021.05c yó asmábhyam árāvā
9.021.06a r.bhúr ná ráthyam . návam . dádhātā kétam ādı́śe
9.021.06c śukrā´h. pavadhvam árn.asā

404
9.021.07a etá u tyé avı̄vaśan kā´s.t.hām
. vājı́no akrata
9.021.07c satáh. prā´sāvis.ur matı́m
(734)
9.022.01a eté sómāsa āśávo ráthā iva prá vājı́nah.
9.022.01c sárgāh. sr.s.t.ā´ ahes.ata
9.022.02a eté vā´tā ivorávah. parjányasyeva vr.s.t.áyah.
9.022.02c agnér iva bhramā´ vŕ. thā
9.022.03a eté pūtā´ vipaścı́tah. sómāso dádhyāśirah.
9.022.03c vipā´ vy ā`naśur dhı́yah.
9.022.04a eté mr.s.t.ā´ ámartyāh. sasr.vā´m
. so ná śaśramuh.
9.022.04c ı́yaks.antah. pathó rájah.
9.022.05a eté pr.s.t.hā´ni ródasor viprayánto vy ā`naśuh.
9.022.05c utédám uttamám . rájah.
9.022.06a tántum . tanvānám uttamám ánu praváta āśata
9.022.06c utédám uttamā´yyam
9.022.07a tvám . soma pan.ı́bhya ā´ vásu gávyāni dhārayah.
9.022.07c tatám . tántum acikradah.
(735)
9.023.01a sómā asr.gram āśávo mádhor mádasya dhā´rayā
9.023.01c abhı́ vı́śvāni kā´vyā
9.023.02a ánu pratnā´sa āyávah. padám. návı̄yo akramuh.
9.023.02c ´
rucé jananta sūryam
9.023.03a ā´ pavamāna no bharāryó ádāśus.o gáyam
9.023.03c kr.dhı́ prajā´vatı̄r ı́s.ah.
9.023.04a abhı́ sómāsa āyávah. pávante mádyam mádam
9.023.04c abhı́ kóśam madhuścútam
9.023.05a sómo ars.ati dharn.ası́r dádhāna indriyám . rásam
9.023.05c suv´ı̄ro abhiśastipā´h.
9.023.06a ı́ndrāya soma pavase devébhyah. sadhamā´dyah.
9.023.06c ı́ndo vā´jam . sis.āsasi
9.023.07a asyá pı̄tvā´ mádānām ı́ndro vr.trā´n.y apratı́
9.023.07c jaghā´na jaghánac ca nú
(736)
9.024.01a prá sómāso adhanvis.uh. pávamānāsa ı́ndavah.
9.024.01c śrı̄n.ānā´ apsú mr.ñjata
9.024.02a abhı́ gā´vo adhanvis.ur ā´po ná pravátā yat´ı̄h.
9.024.02c punānā´ ı́ndram āśata
9.024.03a prá pavamāna dhanvasi sóméndrāya pā´tave
9.024.03c nŕ. bhir yató vı́ nı̄yase
9.024.04a tvám . soma nr.mā´danah. pávasva cars.an.ı̄sáhe
9.024.04c sásnir yó anumā´dyah.

405
9.024.05a ı́ndo yád ádribhih. sutáh. pavı́tram paridhā´vasi
9.024.05c áram ı́ndrasya dhā´mne
9.024.06a pávasva vr.trahantamokthébhir anumā´dyah.
9.024.06c śúcih. pāvakó ádbhutah.
9.024.07a śúcih. pāvaká ucyate sómah. sutásya mádhvah.
9.024.07c devāv´ı̄r aghaśam . sahā´
(737)
9.025.01a pávasva daks.asā´dhano devébhyah. pı̄táye hare
9.025.01c marúdbhyo vāyáve mádah.
9.025.02a pávamāna dhiyā´ hitò ’bhı́ yónim . kánikradat
9.025.02c ´
dhárman.ā vāyúm ā viśa
9.025.03a sám . devaı́h. śobhate vŕ. s.ā kavı́r yónāv ádhi priyáh.
9.025.03c vr.trahā´ devav´ı̄tamah.
9.025.04a vı́śvā rūpā´n.y āviśán punānó yāti haryatáh.
9.025.04c yátrāmŕ. tāsa ā´sate
9.025.05a arus.ó janáyan gı́rah. sómah. pavata āyus.ák
9.025.05c ı́ndram . gáchan kavı́kratuh.
9.025.06a ā´ pavasva madintama pavı́tram . dhā´rayā kave
9.025.06c arkásya yónim āsádam
(738)
9.026.01a tám amr.ks.anta vājı́nam upásthe áditer ádhi
9.026.01c vı́prāso án.vyā dhiyā´
9.026.02a tám. gā´vo abhy ànūs.ata sahásradhāram áks.itam
9.026.02c ı́ndum . dhartā´ram ā´ diváh.
9.026.03a tám. vedhā´m medháyāhyan pávamānam ádhi dyávi
9.026.03c dharn.ası́m bhū ´ridhāyasam
9.026.04a tám ahyan bhurı́jor dhiyā´ sam . vásānam
. vivásvatah.
9.026.04c pátim. vācó ádābhyam
9.026.05a tám. sā´nāv ádhi jāmáyo hárim
. hinvanty ádribhih.
9.026.05c haryatám bhū ´ricaks.asam
9.026.06a tám. tvā hinvanti vedhásah. pávamāna girāvŕ. dham
9.026.06c ı́ndav ı́ndrāya matsarám
(739)
9.027.01a es.á kavı́r abhı́s.t.utah. pavı́tre ádhi tośate
9.027.01c punānó ghnánn ápa srı́dhah.
9.027.02a es.á ı́ndrāya vāyáve svarjı́t pári s.icyate
9.027.02c pavı́tre daks.asā´dhanah.
9.027.03a es.á nŕ. bhir vı́ nı̄yate divó mūrdhā´ vŕ. s.ā sutáh.
9.027.03c sómo vánes.u viśvavı́t
9.027.04a es.á gavyúr acikradat pávamāno hiran.yayúh.
9.027.04c ı́nduh. satrājı́d ástr.tah.

406
9.027.05a ´ryen.a hāsate pávamāno ádhi dyávi
es.á sū
9.027.05c pavı́tre matsaró mádah.
9.027.06a es.á śus.my àsis.yadad antáriks.e vŕ. s.ā hárih.
9.027.06c punāná ı́ndur ı́ndram ā´
(740)
9.028.01a es.á vāj´ı̄ hitó nŕ. bhir viśvavı́n mánasas pátih.
9.028.01c ávyo vā´ram . vı́ dhāvati
9.028.02a es.á pavı́tre aks.arat sómo devébhyah. sutáh.
9.028.02c vı́śvā dhā´māny āviśán
9.028.03a es.á deváh. śubhāyaté ’dhi yónāv ámartyah.
9.028.03c vr.trahā´ devav´ı̄tamah.
9.028.04a es.á vŕ. s.ā kánikradad daśábhir jāmı́bhir yatáh.
9.028.04c abhı́ drón.āni dhāvati
9.028.05a ´ryam arocayat pávamāno vı́cars.an.ih.
es.á sū
9.028.05c vı́śvā dhā´māni viśvavı́t
9.028.06a es.á śus.my ádābhyah. sómah. punānó ars.ati
9.028.06c devāv´ı̄r aghaśam . sahā´
(741)
9.029.01a prā´sya dhā´rā aks.aran vŕ. s.n.ah. sutásyaújasā
9.029.01c devā´m∗ ánu prabhū ´s.atah.
9.029.02a sáptim mr.janti vedháso gr.n.ántah. kārávo girā´
9.029.02c jyótir jajñānám ukthyàm
9.029.03a sus.áhā soma tā´ni te punānā´ya prabhūvaso
9.029.03c várdhā samudrám ukthyàm
9.029.04a vı́śvā vásūni sam . jáyan pávasva soma dhā´rayā
9.029.04c inú dvés.ām. si sadhryàk
9.029.05a ráks.ā sú no árarus.ah. svanā´t samasya kásya cit
9.029.05c nidó yátra mumucmáhe
9.029.06a éndo pā´rthivam . rayı́m . divyám pavasva dhā´rayā
9.029.06c dyumántam . śús.mam ā´ bhara
(742)
9.030.01a prá dhā´rā asya śus.mı́n.o vŕ. thā pavı́tre aks.aran
9.030.01c punānó vā´cam is.yati
9.030.02a ı́ndur hiyānáh. sotŕ. bhir mr.jyámānah. kánikradat
9.030.02c ı́yarti vagnúm indriyám
9.030.03a ā´ nah. śús.mam
. nr.s.ā´hyam
. vı̄rávantam puruspŕ. ham
9.030.03c ´
pávasva soma dhārayā
9.030.04a prá sómo áti dhā´rayā pávamāno asis.yadat
9.030.04c abhı́ drón.āny āsádam
9.030.05a apsú tvā mádhumattamam . hárim . hinvanty ádribhih.
9.030.05c ı́ndav ı́ndrāya pı̄táye

407
9.030.06a sunótā mádhumattamam . sómam ı́ndrāya vajrı́n.e
9.030.06c cā´rum
. śárdhāya matsarám
(743)
9.031.01a prá sómāsah. svādhyàh. pávamānāso akramuh.
9.031.01c rayı́m. kr.n.vanti cétanam
9.031.02a divás pr.thivyā´ ádhi bhávendo dyumnavárdhanah.
9.031.02c bhávā vā´jānām pátih.
9.031.03a túbhyam . vā´tā abhiprı́yas túbhyam ars.anti sı́ndhavah.
9.031.03c sóma várdhanti te máhah.
9.031.04a ā´ pyāyasva sám etu te viśvátah. soma vŕ. s.n.yam
9.031.04c bhávā vā´jasya sam . gathé
9.031.05a túbhyam . g ´
ā vo ghr. tám páyo bábhro duduhré áks.itam
9.031.05c várs.is.t.he ádhi sā´navi
9.031.06a svāyudhásya te sató bhúvanasya pate vayám
9.031.06c ı́ndo sakhitvám uśmasi
(744)
9.032.01a prá sómāso madacyútah. śrávase no maghónah.
9.032.01c sutā´ vidáthe akramuh.
9.032.02a ā´d ı̄m
. tritásya yós.an.o hárim. hinvanty ádribhih.
9.032.02c ı́ndum ı́ndrāya pı̄táye
9.032.03a ā´d ı̄m
. ham . só yáthā gan.ám
. vı́śvasyāvı̄vaśan matı́m
9.032.03c átyo ná góbhir ajyate
9.032.04a ubhé somāvacā´kaśan mr.gó ná taktó ars.asi
9.032.04c s´ı̄dann r.tásya yónim ā´
9.032.05a abhı́ gā´vo anūs.ata yós.ā jārám iva priyám
9.032.05c ágann ājı́m. yáthā hitám
9.032.06a asmé dhehi dyumád yáśo maghávadbhyaś ca máhyam . ca
9.032.06c sanı́m medhā´m utá śrávah.
(745)
9.033.01a prá sómāso vipaścı́to ’pā´m . ná yanty ūrmáyah.
9.033.01c vánāni mahis.ā´ iva
9.033.02a abhı́ drón.āni babhrávah. śukrā´ r.tásya dhā´rayā
9.033.02c vā´jam. gómantam aks.aran
9.033.03a ´
sutā ı́ndrāya vāyáve várun.āya marúdbhyah.
9.033.03c sómā ars.anti vı́s.n.ave
9.033.04a tisró vā´ca úd ı̄rate gā´vo mimanti dhenávah.
9.033.04c hárir eti kánikradat
9.033.05a abhı́ bráhmı̄r anūs.ata yahv´ı̄r r.tásya mātárah.
9.033.05c marmr.jyánte diváh. śı́śum
9.033.06a rāyáh. samudrā´m . ś catúro ’smábhyam . soma viśvátah.
9.033.06c ā´ pavasva sahasrı́n.ah.

408
(746)
9.034.01a prá suvānó dhā´rayā tánéndur hinvānó ars.ati
9.034.01c rujád dr.lhā´ vy ójasā
¯
9.034.02a sutá ı́ndrāya vāyáve várun.āya marúdbhyah.
9.034.02c sómo ars.ati vı́s.n.ave
9.034.03a vŕ. s.ān.am. vŕ. s.abhir yatám . sunvánti sómam ádribhih.
9.034.03c duhánti śákmanā páyah.
9.034.04a bhúvat tritásya márjyo bhúvad ı́ndrāya matsaráh.
9.034.04c sám . rūpaı́r ajyate hárih.
9.034.05a abh´ı̄m r.tásya vis.t.ápam . duhaté pŕ. śnimātarah.
9.034.05c ´
cāru priyátamam . havı́h.
9.034.06a sám enam áhrutā imā´ gı́ro ars.anti sasrútah.
9.034.06c dhenū ´r vāśró avı̄vaśat
(747)
9.035.01a ā´ nah. pavasva dhā´rayā pávamāna rayı́m pr.thúm
9.035.01c yáyā jyótir vidā´si nah.
9.035.02a ı́ndo samudramı̄ṅkhaya pávasva viśvamejaya
9.035.02c rāyó dhartā´ na ójasā
9.035.03a tváyā vı̄rén.a vı̄ravo ’bhı́ s.yāma pr.tanyatáh.
9.035.03c ks.árā n.o abhı́ vā´ryam
9.035.04a prá vā´jam ı́ndur is.yati sı́s.āsan vājasā´ ŕ. s.ih.
9.035.04c vratā´ vidāná ā´yudhā
9.035.05a tám . gı̄rbhı́r vācamı̄ṅkhayám punānám . vāsayāmasi
9.035.05c sómam . jánasya gópatim
9.035.06a vı́śvo yásya vraté jáno dādhā´ra dhárman.as páteh.
9.035.06c punānásya prabhū ´vasoh.
(748)
9.036.01a ásarji ráthyo yathā pavı́tre camvòh. sutáh.
9.036.01c kā´rs.man vāj´ı̄ ny àkramı̄t
9.036.02a sá váhnih. soma jā´gr.vih. pávasva devav´ı̄r áti
9.036.02c abhı́ kóśam madhuścútam
9.036.03a sá no jyótı̄m . s.i pūrvya pávamāna vı́ rocaya
9.036.03c krátve dáks.āya no hinu
9.036.04a śumbhámāna r.tāyúbhir mr.jyámāno gábhastyoh.
9.036.04c pávate vā´re avyáye
9.036.05a sá vı́śvā dāśús.e vásu sómo divyā´ni pā´rthivā
9.036.05c pávatām ā´ntáriks.yā
9.036.06a ā´ divás pr.s.t.hám aśvayúr gavyayúh. soma rohasi
9.036.06c vı̄rayúh. śavasas pate
(749)
9.037.01a sá sutáh. pı̄táye vŕ. s.ā sómah. pavı́tre ars.ati

409
9.037.01c vighnán ráks.ām . si devayúh.
9.037.02a sá pavı́tre vicaks.an.ó hárir ars.ati dharn.ası́h.
9.037.02c abhı́ yónim . kánikradat
9.037.03a sá vāj ı̄ rocanā´ diváh. pávamāno vı́ dhāvati
´
9.037.03c raks.ohā´ vā´ram avyáyam
9.037.04a sá tritásyā´dhi sā´navi pávamāno arocayat
9.037.04c jāmı́bhih. sū´ryam . sahá
9.037.05a sá vr.trahā´ vŕ. s.ā sutó varivovı́d ádābhyah.
9.037.05c sómo vā´jam ivāsarat
9.037.06a sá deváh. kavı́nes.itò ’bhı́ drón.āni dhāvati
9.037.06c ı́ndur ı́ndrāya mam . hánā
(750)
9.038.01a es.á u syá vŕ. s.ā ráthó ’vyo vā´rebhir ars.ati
9.038.01c gáchan vā´jam . sahasrı́n.am
9.038.02a etám . tritásya yós.an.o hárim
. hinvanty ádribhih.
9.038.02c ı́ndum ı́ndrāya pı̄táye
9.038.03a etám . tyám. harı́to dáśa marmr.jyánte apasyúvah.
9.038.03c yā´bhir mádāya śúmbhate
9.038.04a es.á syá mā´nus.ı̄s.v ā´ śyenó ná viks.ú sı̄dati
9.038.04c gáchañ jāró ná yos.ı́tam
9.038.05a es.á syá mádyo rásó ’va cas.t.e diváh. śı́śuh.
9.038.05c yá ı́ndur vā´ram ā´viśat
9.038.06a es.á syá pı̄táye sutó hárir ars.ati dharn.ası́h.
9.038.06c krándan yónim abhı́ priyám
(751)
9.039.01a āśúr ars.a br.hanmate pári priyén.a dhā´mnā
9.039.01c yátra devā´ ı́ti brávan
9.039.02a paris.kr.n.vánn ánis.kr.tam . jánāya yātáyann ı́s.ah.
9.039.02c vr.s.t.ı́m
. diváh. pári srava
9.039.03a sutá eti pavı́tra ā´ tvı́s.im . dádhāna ójasā
9.039.03c vicáks.ān.o virocáyan
9.039.04a ayám . sá yó divás pári raghuyā´mā pavı́tra ā´
9.039.04c sı́ndhor ūrmā´ vy áks.arat
9.039.05a āvı́vāsan parāváto átho arvāvátah. sutáh.
9.039.05c ı́ndrāya sicyate mádhu
9.039.06a samı̄cı̄nā´ anūs.ata hárim . hinvanty ádribhih.
9.039.06c yónāv r.tásya sı̄data
(752)
9.040.01a punānó akramı̄d abhı́ vı́śvā mŕ. dho vı́cars.an.ih.
9.040.01c śumbhánti vı́pram . dhı̄tı́bhih.
9.040.02a ā´ yónim arun.ó ruhad gámad ı́ndram . vŕ. s.ā sutáh.

410
9.040.02c dhruvé sádasi sı̄dati
9.040.03a nū´ no rayı́m mahā´m indo ’smábhyam . soma viśvátah.
9.040.03c ā´ pavasva sahasrı́n.am
9.040.04a vı́śvā soma pavamāna dyumnā´nı̄ndav ā´ bhara
9.040.04c vidā´h. sahasrı́n.ı̄r ı́s.ah.
9.040.05a sá nah. punāná ā´ bhara rayı́m
. stotré suv´ı̄ryam
9.040.05c jaritúr vardhayā gı́rah.
9.040.06a punāná indav ā´ bhara sóma dvibárhasam . rayı́m
9.040.06c vŕ. s.ann indo na ukthyàm
(753)
9.041.01a prá yé gā´vo ná bhū ´rn.ayas tves.ā´ ayā´so ákramuh.
9.041.01c ghnántah. kr.s.n.ā´m ápa tvácam
9.041.02a suvitásya manāmahé ’ti sétum . durāvyàm
9.041.02c sāhvām´ . so dásyum avratám
9.041.03a śr.n.vé vr.s.t.ér iva svanáh. pávamānasya śus.mı́n.ah.
9.041.03c cáranti vidyúto divı́
9.041.04a ā´ pavasva mah´ı̄m ı́s.am . gómad indo hı́ran.yavat
9.041.04c áśvāvad vā´javat sutáh.
9.041.05a sá pavasva vicars.an.a ā´ mah´ı̄ ródası̄ pr.n.a
9.041.05c us.ā´h. sū
´ryo ná raśmı́bhih.
9.041.06a pári n.ah. śarmayántyā dhā´rayā soma viśvátah.
9.041.06c sárā raséva vis.t.ápam
(754)
9.042.01a janáyan rocanā´ divó janáyann apsú sū ´ryam
9.042.01c vásāno gā´ apó hárih.
9.042.02a es.á pratnéna mánmanā devó devébhyas pári
9.042.02c dhā´rayā pavate sutáh.
9.042.03a vāvr.dhānā´ya tū´rvaye pávante vā´jasātaye
9.042.03c sómāh. sahásrapājasah.
9.042.04a duhānáh. pratnám ı́t páyah. pavı́tre pári s.icyate
9.042.04c krándan devā´m∗ ajı̄janat
9.042.05a abhı́ vı́śvāni vā´ryābhı́ devā´m∗ r.tāvŕ. dhah.
9.042.05c sómah. punānó ars.ati
9.042.06a góman nah. soma vı̄rávad áśvāvad vā´javat sutáh.
9.042.06c pávasva br.hat´ı̄r ı́s.ah.
(755)
9.043.01a yó átya iva mr.jyáte góbhir mádāya haryatáh.
9.043.01c tám. gı̄rbhı́r vāsayāmasi
9.043.02a tám. no vı́śvā avasyúvo gı́rah. śumbhanti pūrváthā
9.043.02c ı́ndum ı́ndrāya pı̄táye
9.043.03a punānó yāti haryatáh. sómo gı̄rbhı́h. páris.kr.tah.

411
9.043.03c vı́prasya médhyātitheh.
9.043.04a pávamāna vidā´ rayı́m asmábhyam . soma suśrı́yam
9.043.04c ı́ndo sahásravarcasam
9.043.05a ı́ndur átyo ná vājasŕ. t kánikranti pavı́tra ā´
9.043.05c yád áks.ār áti devayúh.
9.043.06a pávasva vā´jasātaye vı́prasya gr.n.ató vr.dhé
9.043.06c sóma rā´sva suv´ı̄ryam
(756)
9.044.01a prá n.a indo mahé tána ūrmı́m . ná bı́bhrad ars.asi
9.044.01c abhı́ devā´m∗ ayā´syah.
9.044.02a mat´ı̄ jus.t.ó dhiyā´ hitáh. sómo hinve parāváti
9.044.02c vı́prasya dhā´rayā kavı́h.
9.044.03a ayám . devés.u jā´gr.vih. sutá eti pavı́tra ā´
9.044.03c sómo yāti vı́cars.an.ih.
9.044.04a sá nah. pavasva vājayúś cakrān.áś cā´rum adhvarám
9.044.04c barhı́s.mām∗ ā´ vivāsati
9.044.05a sá no bhágāya vāyáve vı́pravı̄rah. sadā´vr.dhah.
9.044.05c sómo devés.v ā´ yamat
9.044.06a sá no adyá vásuttaye kratuvı́d gātuvı́ttamah.
9.044.06c vā´jam. jes.i śrávo br.hát
(757)
9.045.01a sá pavasva mádāya kám . nr.cáks.ā devávı̄taye
9.045.01c ı́ndav ı́ndrāya pı̄táye
9.045.02a sá no ars.ābhı́ dūtyàm . tvám ı́ndrāya tośase
9.045.02c devā´n sákhibhya ā´ váram
9.045.03a utá tvā´m arun.ám . vayám. góbhir añjmo mádāya kám
9.045.03c vı́ no rāyé dúro vr.dhi
9.045.04a áty ū pavı́tram akramı̄d vāj´ı̄ dhúram . ná yā´mani
9.045.04c ı́ndur devés.u patyate
9.045.05a sám ı̄ sákhāyo asvaran váne kr´ı̄lantam átyavim
¯
9.045.05c ı́ndum . nāvā´ anūs.ata
9.045.06a táyā pavasva dhā´rayā yáyā pı̄tó vicáks.ase
9.045.06c ı́ndo stotré suv´ı̄ryam
(758)
9.046.01a ásr.gran devávı̄tayé ’tyāsah. kŕ. tvyā iva
9.046.01c ks.árantah. parvatāvŕ. dhah.
9.046.02a páris.kr.tāsa ı́ndavo yós.eva pı́tryāvatı̄
9.046.02c vāyúm . sómā asr.ks.ata
9.046.03a eté sómāsa ı́ndavah. práyasvantah. camū ´ sutā´h.
9.046.03c ı́ndram . vardhanti kármabhih.
9.046.04a ā´ dhāvatā suhastyah. śukrā´ gr.bhn.ı̄ta manthı́nā

412
9.046.04c góbhih. śrı̄n.ı̄ta matsarám
9.046.05a sá pavasva dhanam . jaya prayantā´ rā´dhaso maháh.
9.046.05c asmábhyam . soma gātuvı́t
9.046.06a etám mr.janti márjyam pávamānam . dáśa ks.ı́pah.
9.046.06c ı́ndrāya matsarám mádam
(759)
9.047.01a ayā´ sómah. sukr.tyáyā maháś cid abhy àvardhata
9.047.01c mandāná úd vr.s.āyate
9.047.02a kr.tā´n´ı̄d asya kártvā cétante dasyutárhan.ā
9.047.02c r.n.ā´ ca dhr.s.n.úś cayate
9.047.03a ā´t sóma indriyó ráso vájrah. sahasrasā´ bhuvat
9.047.03c ukthám . yád asya jā´yate
9.047.04a svayám . kavı́r vidhartári vı́prāya rátnam ichati
9.047.04c yádı̄ marmr.jyáte dhı́yah.
9.047.05a sis.āsátū rayı̄n.ā´m
. vā´jes.v árvatām iva
9.047.05c bháres.u jigyús.ām asi
(760)
9.048.01a tám . tvā nr.mn.ā´ni bı́bhratam . sadhásthes.u mahó diváh.
9.048.01c ´
cārum . sukr.tyáyemahe
9.048.02a sám . . ktadhr.s.n.um ukthyàm mahā´mahivratam mádam
vr
9.048.02c śatám púro ruruks.án.im
9.048.03a átas tvā rayı́m abhı́ rā´jānam . sukrato diváh.
9.048.03c suparn.ó avyathı́r bharat
9.048.04a vı́śvasmā ı́t svàr dr.śé sā´dhāran.am. rajastúram
9.048.04c gopā´m r.tásya vı́r bharat
9.048.05a ádhā hinvāná indriyám . jyā´yo mahitvám ānaśe
9.048.05c abhis.t.ikŕ. d vı́cars.an.ih.
(761)
9.049.01a pávasva vr.s.t.ı́m ā´ sú no ’pā´m ūrmı́m. divás pári
9.049.01c ayaks.mā´ br.hat´ı̄r ı́s.ah.
9.049.02a táyā pavasva dhā´rayā yáyā gā´va ihā´gáman
9.049.02c jányāsa úpa no gr.hám
9.049.03a ghr.tám pavasva dhā´rayā yajñés.u devav´ı̄tamah.
9.049.03c asmábhyam . vr.s.t.ı́m ā´ pava
9.049.04a sá na ūrjé vy àvyáyam pavı́tram . dhāva dhā´rayā
9.049.04c devā´sah. śr.n.ávan hı́ kam
9.049.05a pávamāno asis.yadad ráks.ām . sy apajáṅghanat
9.049.05c pratnavád rocáyan rúcah.
(762)
9.050.01a út te śús.māsa ı̄rate sı́ndhor ūrmér iva svanáh.
9.050.01c vān.ásya codayā pavı́m

413
9.050.02a prasavé ta úd ı̄rate tisró vā´co makhasyúvah.
9.050.02c yád ávya és.i sā´navi
9.050.03a ávyo vā´re pári priyám. hárim. hinvanty ádribhih.
9.050.03c pávamānam madhuścútam
9.050.04a ā´ pavasva madintama pavı́tram . dhā´rayā kave
9.050.04c arkásya yónim āsádam
9.050.05a sá pavasva madintama góbhir añjānó aktúbhih.
9.050.05c ı́ndav ı́ndrāya pı̄táye
(763)
9.051.01a ádhvaryo ádribhih. sutám . sómam pavı́tra ā´ sr.ja
9.051.01c ´ ´
punı̄h ı̄ ndrāya pātave
9.051.02a diváh. pı̄yū ´s.am uttamám. sómam ı́ndrāya vajrı́n.e
9.051.02c sunótā mádhumattamam
9.051.03a táva tyá indo ándhaso devā´ mádhor vy àśnate
9.051.03c pávamānasya marútah.
9.051.04a tvám . hı́ soma vardháyan sutó mádāya bhū ´rn.aye
9.051.04c vŕ. s.an stotā´ram ūtáye
9.051.05a abhy àrs.a vicaks.an.a pavı́tram . dhā´rayā sutáh.
9.051.05c ´
abhı́ vājam utá śrávah.
(764)
9.052.01a pári dyuks.áh. sanádrayir bhárad vā´jam . no ándhasā
9.052.01c ´
suvānó ars.a pavı́tra ā
9.052.02a táva pratnébhir ádhvabhir ávyo vā´re pári priyáh.
9.052.02c sahásradhāro yāt tánā
9.052.03a carúr ná yás tám ı̄ṅkhayéndo ná dā´nam ı̄ṅkhaya
9.052.03c vadhaı́r vadhasnav ı̄ṅkhaya
9.052.04a nı́ śús.mam indav es.ām púruhūta jánānām
9.052.04c yó asmā´m∗ ādı́deśati
9.052.05a śatám . na inda ūtı́bhih. sahásram
. vā śúcı̄nām
9.052.05c pávasva mam . hayádrayih .
(765)
9.053.01a út te śús.māso asthū ráks.o bhindánto adrivah.
9.053.01c nudásva yā´h. parispŕ. dhah.
9.053.02a ayā´ nijaghnı́r ójasā rathasam . gé dháne hité
9.053.02c stávā ábibhyus.ā hr.dā´
9.053.03a ásya vratā´ni nā´dhŕ. s.e pávamānasya dūd.hyā`
9.053.03c rujá yás tvā pr.tanyáti
9.053.04a tám. hinvanti madacyútam . hárim. nad´ı̄s.u vājı́nam
9.053.04c ı́ndum ı́ndrāya matsarám
(766)
9.054.01a asyá pratnā´m ánu dyútam
. śukrám
. duduhre áhrayah.

414
9.054.01c páyah. sahasrasā´m ŕ. s.im
9.054.02a ayám ´rya ivopadŕ. g ayám
. sū . sárām
. si dhāvati
9.054.02c saptá praváta ā´ dı́vam
9.054.03a ayám. vı́śvāni tis.t.hati punānó bhúvanopári
9.054.03c sómo devó ná sū ´ryah.
9.054.04a pári n.o devávı̄taye vā´jām∗ ars.asi gómatah.
9.054.04c punāná indav indrayúh.
(767)
9.055.01a yávam . -yavam . no ándhasā pus.t.ám-pus.t.am pári srava
9.055.01c sóma vı́śvā ca saúbhagā
9.055.02a ı́ndo yáthā táva stávo yáthā te jātám ándhasah.
9.055.02c nı́ barhı́s.i priyé sadah.
9.055.03a utá no govı́d aśvavı́t pávasva somā´ndhasā
9.055.03c ´tamebhir áhabhih.
maks.ū
9.055.04a yó jinā´ti ná j´ı̄yate hánti śátrum abh´ı̄tya
9.055.04c sá pavasva sahasrajit
(768)
9.056.01a pári sóma r.tám br.hád āśúh. pavı́tre ars.ati
9.056.01c vighnán ráks.ām . si devayúh.
9.056.02a yát sómo vā´jam árs.ati śatám . dhā´rā apasyúvah.
9.056.02c ı́ndrasya sakhyám āviśán
9.056.03a abhı́ tvā yós.an.o dáśa jārám . ná kanyā`nūs.ata
9.056.03c mr.jyáse soma sātáye
9.056.04a tvám ı́ndrāya vı́s.n.ave svādúr indo pári srava
9.056.04c nā´˙ n stotā´˙ n pāhy ám. hasah.
(769)
9.057.01a prá te dhā´rā asaścáto divó ná yanti vr.s.t.áyah.
9.057.01c áchā vā´jam. sahasrı́n.am
9.057.02a abhı́ priyān.i kā´vyā vı́śvā cáks.ān.o ars.ati
´
9.057.02c háris tuñjāná ā´yudhā
9.057.03a sá marmr.jāná āyúbhir ı́bho rā´jeva suvratáh.
9.057.03c śyenó ná vám. su s.ı̄dati
9.057.04a sá no vı́śvā divó vásūtó pr.thivyā´ ádhi
9.057.04c punāná indav ā´ bhara
(770)
9.058.01a tárat sá mand´ı̄ dhāvati dhā´rā sutásyā´ndhasah.
9.058.01c tárat sá mand´ı̄ dhāvati
9.058.02a usrā´ veda vásūnām mártasya devy ávasah.
9.058.02c tárat sá mand´ı̄ dhāvati
9.058.03a dhvasráyoh. purus.ántyor ā´ sahásrān.i dadmahe
9.058.03c tárat sá mand´ı̄ dhāvati

415
9.058.04a ā´ yáyos trim
. śátam
. tánā sahásrān.i ca dádmahe
9.058.04c tárat sá mand´ı̄ dhāvati
(771)
9.059.01a pávasva gojı́d aśvajı́d viśvajı́t soma ran.yajı́t
9.059.01c prajā´vad rátnam ā´ bhara
9.059.02a pávasvādbhyó ádābhyah. pávasvaús.adhı̄bhyah.
9.059.02c pávasva dhis.án.ābhyah.
9.059.03a tvám. soma pávamāno vı́śvāni duritā´ tara
9.059.03c kavı́h. sı̄da nı́ barhı́s.i
9.059.04a pávamāna svàr vido jā´yamāno ’bhavo mahā´n
9.059.04c ı́ndo vı́śvām∗ abh´ı̄d asi
(772)
9.060.01a prá gāyatrén.a gāyata pávamānam . vı́cars.an.im
9.060.01c ı́ndum . sahásracaks.asam
9.060.02a tám. tvā sahásracaks.asam átho sahásrabharn.asam
9.060.02c ´
áti vāram apāvis.uh.
9.060.03a áti vā´rān pávamāno asis.yadat kaláśām∗ abhı́ dhāvati
9.060.03c ı́ndrasya hā´rdy āviśán
9.060.04a ı́ndrasya soma rā´dhase śám pavasva vicars.an.e
9.060.04c prajā´vad réta ā´ bhara
(773)
9.061.01a ayā´ vı̄t´ı̄ pári srava yás ta indo mádes.v ā´
9.061.01c avā´han navat´ı̄r náva
9.061.02a púrah. sadyá itthā´dhiye dı́vodāsāya śámbaram
9.061.02c ádha tyám . turváśam . yádum
9.061.03a pári n.o áśvam aśvavı́d gómad indo hı́ran.yavat
9.061.03c ks.árā sahasrı́n.ı̄r ı́s.ah.
9.061.04a pávamānasya te vayám pavı́tram abhyundatáh.
9.061.04c sakhitvám ā´ vr.n.ı̄mahe
9.061.05a yé te pavı́tram ūrmáyo ’bhiks.áranti dhā´rayā
9.061.05c tébhir nah. soma mr.laya
¯
9.061.06a sá nah. punāná ā´ bhara rayı́m . vı̄rávatı̄m ı́s.am
9.061.06c ´ı̄śānah. soma viśvátah.
9.061.07a etám u tyám . dáśa ks.ı́po mr.jánti sı́ndhumātaram
9.061.07c sám ādityébhir akhyata
9.061.08a sám ı́ndren.otá vāyúnā sutá eti pavı́tra ā´
9.061.08c sám ´ryasya raśmı́bhih.
. sū
9.061.09a sá no bhágāya vāyáve pūs.n.é pavasva mádhumān
9.061.09c cā´rur mitré várun.e ca
9.061.10a uccā´ te jātám ándhaso divı́ s.ád bhū ´my ā´ dade
9.061.10c ugrám . śárma máhi śrávah.

416
9.061.11a enā´ vı́śvāny aryá ā´ dyumnā´ni mā´nus.ān.ām
9.061.11c sı́s.āsanto vanāmahe
9.061.12a sá na ı́ndrāya yájyave várun.āya marúdbhyah.
9.061.12c varivovı́t pári srava
9.061.13a úpo s.ú jātám aptúram . góbhir bhaṅgám páris.kr.tam
9.061.13c ı́ndum ´
. devā ayāsis.uh.
9.061.14a tám ı́d vardhantu no gı́ro vatsám . sam . śı́śvarı̄r iva
9.061.14c yá ı́ndrasya hr.dam . sánih.
9.061.15a árs.ā n.ah. soma śám . gáve dhuks.ásva pipyús.ı̄m ı́s.am
9.061.15c várdhā samudrám ukthyàm
9.061.16a pávamāno ajı̄janad diváś citrám . ná tanyatúm
9.061.16c jyótir vaiśvānarám br.hát
9.061.17a pávamānasya te ráso mádo rājann aduchunáh.
9.061.17c vı́ vā´ram ávyam ars.ati
9.061.18a pávamāna rásas táva dáks.o vı́ rājati dyumā´n
9.061.18c jyótir vı́śvam . svàr dr.śé
9.061.19a yás te mádo váren.yas ténā pavasvā´ndhasā
9.061.19c devāv´ı̄r aghaśam . sahā´
9.061.20a jághnir vr.trám amitrı́yam . sásnir vā´jam. divé-dive
9.061.20c gos.ā´ u aśvasā´ asi
9.061.21a sámmiślo arus.ó bhava sūpasthā´bhir ná dhenúbhih.
9.061.21c s´ı̄dañ chyenó ná yónim ā´
9.061.22a sá pavasva yá ā´vithéndram . vr.trā´ya hántave
9.061.22c vavrivām ´ ´
. sam mah ı̄ r apáh.
9.061.23a suv´ı̄rāso vayám . dhánā jáyema soma mı̄d.hvah.
9.061.23c punānó vardha no gı́rah.
9.061.24a tvótāsas távā´vasā syā´ma vanvánta āmúrah.
9.061.24c sóma vratés.u jāgr.hi
9.061.25a apaghnán pavate mŕ. dhó ’pa sómo árāvn.ah.
9.061.25c gáchann ı́ndrasya nis.kr.tám
9.061.26a mahó no rāyá ā´ bhara pávamāna jah´ı̄ mŕ. dhah.
9.061.26c rā´svendo vı̄rávad yáśah.
9.061.27a ná tvā śatám . caná hrúto rā´dho dı́tsantam ā´ minan
9.061.27c yát punānó makhasyáse
9.061.28a pávasvendo vŕ. s.ā sutáh. kr.dh´ı̄ no yaśáso jáne
9.061.28c vı́śvā ápa dvı́s.o jahi
9.061.29a ásya te sakhyé vayám . távendo dyumná uttamé
9.061.29c sāsahyā´ma pr.tanyatáh.
9.061.30a yā´ te bhı̄mā´ny ā´yudhā tigmā´ni sánti dhū ´rvan.e
9.061.30c ráks.ā samasya no nidáh.
(774)

417
9.062.01a eté asr.gram ı́ndavas tiráh. pavı́tram āśávah.
9.062.01c vı́śvāny abhı́ saúbhagā
9.062.02a vighnánto duritā´ purú sugā´ tokā´ya vājı́nah.
9.062.02c tánā kr.n.vánto árvate
9.062.03a kr.n.vánto várivo gáve ’bhy àrs.anti sus.t.utı́m
9.062.03c ı́lām asmábhyam . sam . yátam
¯
9.062.04a ásāvy am . śúr mádāyāpsú dáks.o giris.t.hā´h.
9.062.04c śyenó ná yónim ā´sadat
9.062.05a śubhrám ándho devávātam apsú dhūtó nŕ. bhih. sutáh.
9.062.05c svádanti gā´vah. páyobhih.
9.062.06a ā´d ı̄m áśvam . ná hétāró ’śūśubhann amŕ. tāya
9.062.06c mádhvo rásam . sadhamā´de
9.062.07a yā´s te dhā´rā madhuścútó ’sr.gram inda ūtáye
9.062.07c tā´bhih. pavı́tram ā´sadah.
9.062.08a só ars.éndrāya pı̄táye tiró rómān.y avyáyā
9.062.08c s´ı̄dan yónā vánes.v ā´
9.062.09a tvám indo pári srava svā´dis.t.ho áṅgirobhyah.
9.062.09c varivovı́d ghr.tám páyah.
9.062.10a ayám . vı́cars.an.ir hitáh. pávamānah. sá cetati
9.062.10c hinvāná ā´pyam br.hát
9.062.11a es.á vŕ. s.ā vŕ. s.avratah. pávamāno aśastihā´
9.062.11c kárad vásūni dāśús.e
9.062.12a ā´ pavasva sahasrı́n.am . rayı́m . gómantam aśvı́nam
9.062.12c puruścandrám puruspŕ. ham
9.062.13a es.á syá pári s.icyate marmr.jyámāna āyúbhih.
9.062.13c urugāyáh. kavı́kratuh.
9.062.14a sahásrotih. śatā´magho vimā´no rájasah. kavı́h.
9.062.14c ı́ndrāya pavate mádah.
9.062.15a girā´ jātá ihá stutá ı́ndur ı́ndrāya dhı̄yate
9.062.15c vı́r yónā vasatā´v iva
9.062.16a pávamānah. sutó nŕ. bhih. sómo vā´jam ivāsarat
9.062.16c camū ´s.u śákmanāsádam
9.062.17a tám . tripr.s.t.hé trivandhuré ráthe yuñjanti yā´tave
9.062.17c ŕ. s.ı̄n.ām. saptá dhı̄tı́bhih.
9.062.18a tám . sotāro dhanaspŕ. tam āśúm . vā´jāya yā´tave
9.062.18c hárim . hinota vājı́nam
9.062.19a āviśán kaláśam . sutó vı́śvā árs.ann abhı́ śrı́yah.
9.062.19c ´ro ná gós.u tis.t.hati
śū
9.062.20a ā´ ta indo mádāya kám páyo duhanty āyávah.
9.062.20c devā´ devébhyo mádhu
9.062.21a ā´ nah. sómam pavı́tra ā´ sr.játā mádhumattamam

418
9.062.21c devébhyo devaśrúttamam
9.062.22a eté sómā asr.ks.ata gr.n.ānā´h. śrávase mahé
9.062.22c madı́ntamasya dhā´rayā
9.062.23a abhı́ gávyāni vı̄táye nr.mn.ā´ punānó ars.asi
9.062.23c sanádvājah. pári srava
9.062.24a utá no gómatı̄r ı́s.o vı́śvā ars.a paris.t.úbhah.
9.062.24c gr.n.ānó jamádagninā
9.062.25a pávasva vācó agriyáh. sóma citrā´bhir ūtı́bhih.
9.062.25c abhı́ vı́śvāni kā´vyā
9.062.26a tvám . samudrı́yā apò ’griyó vā´ca ı̄ráyan
9.062.26c pávasva viśvamejaya
9.062.27a túbhyemā´ bhúvanā kave mahimné soma tasthire
9.062.27c túbhyam ars.anti sı́ndhavah.
9.062.28a prá te divó ná vr.s.t.áyo dhā´rā yanty asaścátah.
9.062.28c abhı́ śukrā´m upastı́ram
9.062.29a ı́ndrāyéndum punı̄tanográm . dáks.āya sā´dhanam
9.062.29c ı̄śānám
. vı̄tı́rādhasam
9.062.30a pávamāna r.táh. kavı́h. sómah. pavı́tram ā´sadat
9.062.30c dádhat stotré suv´ı̄ryam
(775)
9.063.01a ā´ pavasva sahasrı́n.am . rayı́m . soma suv´ı̄ryam
9.063.01c asmé śrávām . si dhāraya
9.063.02a ´rjam
ı́s.am ū . ca pinvasa ı́ndrāya matsarı́ntamah.
9.063.02c ´ ´
camūs.v ā nı́ s.ı̄dasi
9.063.03a sutá ı́ndrāya vı́s.n.ave sómah. kaláśe aks.arat
9.063.03c mádhumām∗ astu vāyáve
9.063.04a eté asr.gram āśávó ’ti hvárām . si babhrávah.
9.063.04c sómā r.tásya dhā´rayā
9.063.05a ı́ndram . várdhanto aptúrah. kr.n.vánto vı́śvam ā´ryam
9.063.05c apaghnánto árāvn.ah.
9.063.06a sutā´ ánu svám ā´ rájo ’bhy àrs.anti babhrávah.
9.063.06c ı́ndram . gáchanta ı́ndavah.
9.063.07a ayā´ pavasva dhā´rayā yáyā sū ´ryam árocayah.
9.063.07c ´
hinvānó mānus.ı̄r apáh.
9.063.08a áyukta sū ´ra étaśam pávamāno manā´v ádhi
9.063.08c antáriks.en.a yā´tave
9.063.09a utá tyā´ harı́to dáśa sū
´ro ayukta yā´tave
9.063.09c ı́ndur ı́ndra ı́ti bruván
9.063.10a párı̄tó vāyáve sutám . gı́ra ı́ndrāya matsarám
9.063.10c ´
ávyo vāres.u siñcata
9.063.11a pávamāna vidā´ rayı́m asmábhyam . soma dus.t.áram

419
9.063.11c yó dūn.ā´śo vanus.yatā´
9.063.12a abhy àrs.a sahasrı́n.am . rayı́m. gómantam aśvı́nam
9.063.12c abhı́ vā´jam utá śrávah.
9.063.13a sómo devó ná sū ´ryó ’dribhih. pavate sutáh.
9.063.13c dádhānah. kaláśe rásam
9.063.14a eté dhā´māny ā´ryā śukrā´ r.tásya dhā´rayā
9.063.14c vā´jam . gómantam aks.aran
9.063.15a sutā´ ı́ndrāya vajrı́n.e sómāso dádhyāśirah.
9.063.15c pavı́tram áty aks.aran
9.063.16a prá soma mádhumattamo rāyé ars.a pavı́tra ā´
9.063.16c mádo yó devav´ı̄tamah.
9.063.17a tám ı̄ mr.janty āyávo hárim . nad´ı̄s.u vājı́nam
9.063.17c ı́ndum ı́ndrāya matsarám
9.063.18a ā´ pavasva hı́ran.yavad áśvāvat soma vı̄rávat
9.063.18c vā´jam . gómantam ā´ bhara
9.063.19a pári vā´je ná vājayúm ávyo vā´res.u siñcata
9.063.19c ı́ndrāya mádhumattamam
9.063.20a kavı́m mr.janti márjyam . dhı̄bhı́r vı́prā avasyávah.
9.063.20c vŕ. s.ā kánikrad ars.ati
9.063.21a vŕ. s.an.am . dhı̄bhı́r aptúram . sómam r.tásya dhā´rayā
9.063.21c mat´ı̄ vı́prāh. sám asvaran
9.063.22a pávasva devāyus.ág ı́ndram . gachatu te mádah.
9.063.22c vāyúm ā´ roha dhárman.ā
9.063.23a pávamāna nı́ tośase rayı́m . soma śravā´yyam
9.063.23c priyáh. samudrám ā´ viśa
9.063.24a apaghnán pavase mŕ. dhah. kratuvı́t soma matsaráh.
9.063.24c nudásvā´devayum . jánam
9.063.25a pávamānā asr.ks.ata sómāh. śukrā´sa ı́ndavah.
9.063.25c abhı́ vı́śvāni kā´vyā
9.063.26a pávamānāsa āśávah. śubhrā´ asr.gram ı́ndavah.
9.063.26c ghnánto vı́śvā ápa dvı́s.ah.
9.063.27a pávamānā divás páry antáriks.ād asr.ks.ata
9.063.27c pr.thivyā´ ádhi sā´navi
9.063.28a punānáh. soma dhā´rayéndo vı́śvā ápa srı́dhah.
9.063.28c jahı́ ráks.ām . si sukrato
9.063.29a apaghnán soma raks.áso ’bhy àrs.a kánikradat
9.063.29c dyumántam . śús.mam uttamám
9.063.30a asmé vásūni dhāraya sóma divyā´ni pā´rthivā
9.063.30c ı́ndo vı́śvāni vā´ryā
(776)
9.064.01a vŕ. s.ā soma dyumā´m∗ asi vŕ. s.ā deva vŕ. s.avratah.

420
9.064.01c vŕ. s.ā dhármān.i dadhis.e
9.064.02a vŕ. s.n.as te vŕ. s.n.yam . śávo vŕ. s.ā vánam. vŕ. s.ā mádah.
9.064.02c satyám . vr.s.an vŕ. s.éd asi
9.064.03a áśvo ná cakrado vŕ. s.ā sám . gā´ indo sám árvatah.
9.064.03c vı́ no rāyé dúro vr.dhi
9.064.04a ásr.ks.ata prá vājı́no gavyā´ sómāso aśvayā´
9.064.04c śukrā´so vı̄rayā´śávah.
9.064.05a śumbhámānā r.tāyúbhir mr.jyámānā gábhastyoh.
9.064.05c pávante vā´re avyáye
9.064.06a té vı́śvā dāśús.e vásu sómā divyā´ni pā´rthivā
9.064.06c pávantām ā´ntáriks.yā
9.064.07a pávamānasya viśvavit prá te sárgā asr.ks.ata
9.064.07c sū´ryasyeva ná raśmáyah.
9.064.08a ketúm . kr.n.ván divás pári vı́śvā rūpā´bhy àrs.asi
9.064.08c samudráh. soma pinvase
9.064.09a hinvānó vā´cam is.yasi pávamāna vı́dharman.i
9.064.09c ákrān devó ná sū ´ryah.
9.064.10a ı́nduh. pavis.t.a cétanah. priyáh. kavı̄nā´m mat´ı̄
9.064.10c sr.jád áśvam . rath´ı̄r iva
9.064.11a ūrmı́r yás te pavı́tra ā´ devāv´ı̄h. paryáks.arat
9.064.11c s´ı̄dann r.tásya yónim ā´
9.064.12a sá no ars.a pavı́tra ā´ mádo yó devav´ı̄tamah.
9.064.12c ı́ndav ı́ndrāya pı̄táye
9.064.13a is.é pavasva dhā´rayā mr.jyámāno manı̄s.ı́bhih.
9.064.13c ı́ndo rucā´bhı́ gā´ ihi
9.064.14a punānó várivas kr.dhy ū ´rjam . jánāya girvan.ah.
9.064.14c háre sr.jāná āśı́ram
9.064.15a punānó devávı̄taya ı́ndrasya yāhi nis.kr.tám
9.064.15c dyutānó vājı́bhir yatáh.
9.064.16a prá hinvānā´sa ı́ndavó ’chā samudrám āśávah.
9.064.16c dhiyā´ jūtā´ asr.ks.ata
9.064.17a marmr.jānā´sa āyávo vŕ. thā samudrám ı́ndavah.
9.064.17c ágmann r.tásya yónim ā´
9.064.18a pári n.o yāhy asmayúr vı́śvā vásūny ójasā
9.064.18c pāhı́ nah. śárma vı̄rávat
9.064.19a mı́māti váhnir étaśah. padám . yujāná ŕ. kvabhih.
9.064.19c prá yát samudrá āhitah. ´
9.064.20a ā´ yád yónim . hiran.yáyam āśúr r.tásya s´ı̄dati
9.064.20c jáhāty ápracetasah.
9.064.21a abhı́ venā´ anūs.atéyaks.anti prácetasah.
9.064.21c májjanty ávicetasah.

421
9.064.22a ı́ndrāyendo marútvate pávasva mádhumattamah.
9.064.22c r.tásya yónim āsádam
9.064.23a tám . tvā vı́prā vacovı́dah. pári s.kr.n.vanti vedhásah.
9.064.23c sám . tvā mr.janty āyávah.
9.064.24a rásam . te mitró aryamā´ pı́banti várun.ah. kave
9.064.24c pávamānasya marútah.
9.064.25a tvám . soma vipaścı́tam punānó vā´cam is.yasi
9.064.25c ı́ndo sahásrabharn.asam
9.064.26a utó sahásrabharn.asam . vā´cam. soma makhasyúvam
9.064.26c punāná indav ā´ bhara
9.064.27a punāná indav es.ām púruhūta jánānām
9.064.27c priyáh. samudrám ā´ viśa
9.064.28a dávidyutatyā rucā´ paris.t.óbhantyā kr.pā´
9.064.28c sómāh. śukrā´ gávāśirah.
9.064.29a hinvānó hetŕ. bhir yatá ā´ vā´jam
. vājy àkramı̄t
9.064.29c ´
s ı̄ danto vanús.o yathā
9.064.30a r.dhák soma svastáye sam . jagmānó diváh. kavı́h.
9.064.30c pávasva sū ´ryo dr.śé
(777)
9.065.01a hinvánti sū ´ram úsrayah. svásāro jāmáyas pátim
9.065.01c mahā´m ı́ndum mahı̄yúvah.
9.065.02a pávamāna rucā´-rucā devó devébhyas pári
9.065.02c vı́śvā vásūny ā´ viśa
9.065.03a ā´ pavamāna sus.t.utı́m . vr.s.t.ı́m
. devébhyo dúvah.
9.065.03c is.é pavasva sam . yátam
9.065.04a vŕ. s.ā hy ási bhānúnā dyumántam . tvā havāmahe
9.065.04c pávamāna svādhyàh.
9.065.05a ā´ pavasva suv´ı̄ryam mándamānah. svāyudha
9.065.05c ihó s.v ı̀ndav ā´ gahi
9.065.06a yád adbhı́h. paris.icyáse mr.jyámāno gábhastyoh.
9.065.06c drún.ā sadhástham aśnus.e
9.065.07a prá sómāya vyaśvavát pávamānāya gāyata
9.065.07c mahé sahásracaks.ase
9.065.08a yásya várn.am madhuścútam . hárim
. hinvánty ádribhih.
9.065.08c ı́ndum ı́ndrāya pı̄táye
9.065.09a tásya te vājı́no vayám . vı́śvā dhánāni jigyús.ah.
9.065.09c ´
sakhitvám ā vr.n.ı̄mahe
9.065.10a vŕ. s.ā pavasva dhā´rayā marútvate ca matsaráh.
9.065.10c vı́śvā dádhāna ójasā
9.065.11a tám . tvā dhartā´ram on.yòh. pávamāna svardŕ. śam
9.065.11c hinvé vā´jes.u vājı́nam

422
9.065.12a ayā´ cittó vipā´náyā hárih. pavasva dhā´rayā
9.065.12c yújam . vā´jes.u codaya
9.065.13a ā´ na indo mah´ı̄m ı́s.am pávasva viśvádarśatah.
9.065.13c asmábhyam . soma gātuvı́t
9.065.14a ā´ kaláśā anūs.aténdo dhā´rābhir ójasā
9.065.14c éndrasya pı̄táye viśa
9.065.15a yásya te mádyam . rásam. tı̄vrám
. duhánty ádribhih.
9.065.15c sá pavasvābhimātihā´
9.065.16a rā´jā medhā´bhir ı̄yate pávamāno manā´v ádhi
9.065.16c antáriks.en.a yā´tave
9.065.17a ā´ na indo śatagvı́nam . gávām pós.am. sváśvyam
9.065.17c váhā bhágattim ūtáye
9.065.18a ā´ nah. soma sáho júvo rūpám . ná várcase bhara
9.065.18c sus.vān.ó devávı̄taye
9.065.19a árs.ā soma dyumáttamo ’bhı́ drón.āni róruvat
9.065.19c s´ı̄dañ chyenó ná yónim ā´
9.065.20a apsā´ ı́ndrāya vāyáve várun.āya marúdbhyah.
9.065.20c sómo ars.ati vı́s.n.ave
9.065.21a ı́s.am . tokā´ya no dádhad asmábhyam . soma viśvátah.
9.065.21c ā´ pavasva sahasrı́n.am
9.065.22a yé sómāsah. parāváti yé arvāváti sunviré
9.065.22c yé vādáh. śaryan.ā´vati
9.065.23a yá ārjı̄kés.u kŕ. tvasu yé mádhye pastyā`nām
9.065.23c yé vā jánes.u pañcásu
9.065.24a té no vr.s.t.ı́m . divás pári pávantām ā´ suv´ı̄ryam
9.065.24c suvānā´ devā´sa ı́ndavah.
9.065.25a pávate haryató hárir gr.n.ānó jamádagninā
9.065.25c hinvānó gór ádhi tvacı́
9.065.26a prá śukrā´so vayojúvo hinvānā´so ná sáptayah.
9.065.26c śrı̄n.ānā´ apsú mr.ñjata
9.065.27a tám . tvā sutés.v ābhúvo hinviré devátātaye
9.065.27c sá pavasvānáyā rucā´
9.065.28a ā´ te dáks.am mayobhúvam . váhnim adyā´ vr.n.ı̄mahe
9.065.28c ´ ´
pāntam ā puruspŕ. ham
9.065.29a ā´ mandrám ā´ váren.yam ā´ vı́pram ā´ manı̄s.ı́n.am
9.065.29c pā´ntam ā´ puruspŕ. ham
9.065.30a ā´ rayı́m ā´ sucetúnam ā´ sukrato tanū ´s.v ā´
9.065.30c pā´ntam ā´ puruspŕ. ham
(778)
9.066.01a pávasva viśvacars.an.e ’bhı́ vı́śvāni kā´vyā
9.066.01c sákhā sákhibhya ´ı̄d.yah.

423
9.066.02a tā´bhyām . vı́śvasya rājasi yé pavamāna dhā´manı̄
9.066.02c pratı̄c´ı̄ soma tasthátuh.
9.066.03a pári dhā´māni yā´ni te tvám . somāsi viśvátah.
9.066.03c pávamāna r.túbhih. kave
9.066.04a pávasva janáyann ı́s.o ’bhı́ vı́śvāni vā´ryā
9.066.04c sákhā sákhibhya ūtáye
9.066.05a táva śukrā´so arcáyo divás pr.s.t.hé vı́ tanvate
9.066.05c pavı́tram . soma dhā´mabhih.
9.066.06a távemé saptá sı́ndhavah. praśı́s.am . soma sisrate
9.066.06c túbhyam . dhāvanti dhenávah .
9.066.07a prá soma yāhi dhā´rayā sutá ı́ndrāya matsaráh.
9.066.07c dádhāno áks.iti śrávah.
9.066.08a sám u tvā dhı̄bhı́r asvaran hinvat´ı̄h. saptá jāmáyah.
9.066.08c vı́pram ājā´ vivásvatah.
9.066.09a mr.jánti tvā sám agrúvó ’vye jı̄rā´v ádhi s.ván.i
9.066.09c rebhó yád ajyáse váne
9.066.10a pávamānasya te kave vā´jin sárgā asr.ks.ata
9.066.10c árvanto ná śravasyávah.
9.066.11a áchā kóśam madhuścútam ásr.gram . vā´re avyáye
9.066.11c ávāvaśanta dhı̄táyah.
9.066.12a áchā samudrám ı́ndavó ’stam . gā´vo ná dhenávah.
9.066.12c ágmann r.tásya yónim ā ´
9.066.13a prá n.a indo mahé rán.a ā´po ars.anti sı́ndhavah.
9.066.13c yád góbhir vāsayis.yáse
9.066.14a ásya te sakhyé vayám ı́yaks.antas tvótayah.
9.066.14c ı́ndo sakhitvám uśmasi
9.066.15a ā´ pavasva gávis.t.aye mahé soma nr.cáks.ase
9.066.15c éndrasya jat.háre viśa
9.066.16a mahā´m∗ asi soma jyés.t.ha ugrā´n.ām inda ójis.t.hah.
9.066.16c yúdhvā sáñ cháśvaj jigetha
9.066.17a yá ugrébhyaś cid ójı̄yāñ chū ´rebhyaś cic chū ´ratarah.
9.066.17c ´
bhūridābhyaś cin mám . hı̄yān
9.066.18a tvám . soma s ´
ū ra . tokásya sātā´ tanū
ésas ´nām
9.066.18c ´
vr.n.ı̄máhe sakhyāya vr.n.ı̄máhe yújyāya
9.066.19a ágna ā´yūm . s.i pavasa ā´ suvórjam ı́s.am . ca nah.
9.066.19c āré bādhasva duchúnām
9.066.20a agnı́r ŕ. s.ih. pávamānah. pā´ñcajanyah. puróhitah.
9.066.20c tám ı̄mahe mahāgayám
9.066.21a ágne pávasva svápā asmé várcah. suv´ı̄ryam
9.066.21c dádhad rayı́m máyi pós.am
9.066.22a pávamāno áti srı́dho ’bhy àrs.ati sus.t.utı́m

424
9.066.22c ´ro ná viśvádarśatah.
sū
9.066.23a sá marmr.jāná āyúbhih. práyasvān práyase hitáh.
9.066.23c ı́ndur átyo vicaks.an.áh.
9.066.24a pávamāna r.tám br.hác chukrám . jyótir ajı̄janat
9.066.24c kr.s.n.ā´ támām. si já ṅghanat
9.066.25a pávamānasya jáṅghnato háreś candrā´ asr.ks.ata
9.066.25c jı̄rā´ ajiráśocis.ah.
9.066.26a pávamāno rath´ı̄tamah. śubhrébhih. śubhráśastamah.
9.066.26c háriścandro marúdgan.ah.
9.066.27a pávamāno vy àśnavad raśmı́bhir vājasā´tamah.
9.066.27c dádhat stotré suv´ı̄ryam
9.066.28a prá suvāná ı́ndur aks.āh. pavı́tram áty avyáyam
9.066.28c punāná ı́ndur ı́ndram ā´
9.066.29a es.á sómo ádhi tvacı́ gávām . krı̄l¯aty ádribhih.
9.066.29c ı́ndram mádāya jóhuvat
9.066.30a yásya te dyumnávat páyah. pávamānā´bhr.tam . diváh.
9.066.30c téna no mr.la jı̄váse
¯
(779)
9.067.01a tvám . somāsi dhārayúr mandrá ójis.t.ho adhvaré
9.067.01c pávasva mam . hayádrayih.
9.067.02a tvám . sutó nr.mā´dano dadhanvā´n matsarı́ntamah.
9.067.02c ı́ndrāya sūrı́r ándhasā
9.067.03a tvám . sus.vān.ó ádribhir abhy àrs.a kánikradat
9.067.03c dyumántam . śús.mam uttamám
9.067.04a ı́ndur hinvānó ars.ati tiró vā´rān.y avyáyā
9.067.04c hárir vā´jam acikradat
9.067.05a ı́ndo vy ávyam ars.asi vı́ śrávām . si vı́ saúbhagā
9.067.05c vı́ vā´jān soma gómatah.
9.067.06a ā´ na indo śatagvı́nam . rayı́m . gómantam aśvı́nam
9.067.06c bhárā soma sahasrı́n.am
9.067.07a pávamānāsa ı́ndavas tiráh. pavı́tram āśávah.
9.067.07c ı́ndram . yā´mebhir āśata
9.067.08a kakuháh. somyó rása ı́ndur ı́ndrāya pūrvyáh.
9.067.08c āyúh. pavata āyáve
9.067.09a hinvánti sū ´ram úsrayah. pávamānam madhuścútam
9.067.09c abhı́ girā´ sám asvaran
9.067.10a avitā´ no ajā´śvah. pūs.ā´ yā´mani-yāmani
9.067.10c ā´ bhaks.at kanyā`su nah.
9.067.11a ayám . sómah. kapardı́ne ghr.tám . ná pavate mádhu
9.067.11c ´ā bhaks.at kanyā`su nah.
9.067.12a ayám . ta āghr.n.e sutó ghr.tám . ná pavate śúci

425
9.067.12c ā´ bhaks.at kanyā`su nah.
9.067.13a vācó jantúh. kavı̄nā´m pávasva soma dhā´rayā
9.067.13c devés.u ratnadhā´ asi
9.067.14a ā´ kaláśes.u dhāvati śyenó várma vı́ gāhate
9.067.14c abhı́ drón.ā kánikradat
9.067.15a pári prá soma te rásó ’sarji kaláśe sutáh.
9.067.15c śyenó ná taktó ars.ati
9.067.16a pávasva soma mandáyann ı́ndrāya mádhumattamah.
9.067.17a ásr.gran devávı̄taye vājayánto ráthā iva
9.067.18a té sutā´so madı́ntamāh. śukrā´ vāyúm asr.ks.ata
9.067.19a grā´vn.ā tunnó abhı́s.t.utah. pavı́tram . soma gachasi
9.067.19c dádhat stotré suv´ı̄ryam
9.067.20a es.á tunnó abhı́s.t.utah. pavı́tram áti gāhate
9.067.20c raks.ohā´ vā´ram avyáyam
9.067.21a yád ánti yác ca dūraké bhayám . vindáti mā´m ihá
9.067.21c pávamāna vı́ táj jahi
9.067.22a pávamānah. só adyá nah. pavı́tren.a vı́cars.an.ih.
9.067.22c yáh. potā´ sá punātu nah.
9.067.23a yát te pavı́tram arcı́s.y ágne vı́tatam antár ā´
9.067.23c bráhma téna punı̄hi nah.
9.067.24a yát te pavı́tram arcivád ágne téna punı̄hi nah.
9.067.24c brahmasavaı́h. punı̄hi nah.
9.067.25a ubhā´bhyām . deva savitah. pavı́tren.a savéna ca
9.067.25c ´
mām punı̄hi viśvátah.
9.067.26a tribhı́s. t.vám . deva savitar várs.is.t.haih. soma dhā´mabhih.
9.067.26c ágne dáks.aih. punı̄hi nah.
9.067.27a punántu mā´m . devajanā´h. punántu vásavo dhiyā´
9.067.27c vı́śve devāh. punı̄tá mā jā´tavedah. punı̄hı́ mā
9.067.28a prá pyāyasva prá syandasva sóma vı́śvebhir am . śúbhih.
9.067.28c devébhya uttamám . havı́h
.
9.067.29a úpa priyám pánipnatam . yúvānam āhutı̄vŕ. dham
9.067.29c áganma bı́bhrato námah.
9.067.30a alā´yyasya paraśúr nanāśa tám ā´ pavasva deva soma
9.067.30c ākhúm . cid evá deva soma
9.067.31a yáh. pāvamān´ı̄r adhyéty ŕ. s.ibhih. sámbhr.tam . rásam
9.067.31c sárvam . sá pūtám aśnāti svaditám mātarı́śvanā
9.067.32a pāvamān´ı̄r yó adhyéty ŕ. s.ibhih. sámbhr.tam . rásam
9.067.32c tásmai sárasvatı̄ duhe ks.ı̄rám . sarpı́r mádhūdakám
(780)
9.068.01a prá devám áchā mádhumanta ı́ndavó ’sis.yadanta gā´va ā´ ná dhenávah.
9.068.01c barhis.ádo vacanā´vanta ū
´dhabhih. parisrútam usrı́yā nirn.ı́jam. dhire

426
9.068.02a sá róruvad abhı́ pū ´rvā acikradad upārúhah. śratháyan svādate hárih.
9.068.02c tiráh. pavı́tram pariyánn urú jráyo nı́ śáryān.i dadhate devá ā´ váram
9.068.03a vı́ yó mamé yamyā` sam . yat´ı̄ mádah. sākam . vŕ. dhā páyasā pinvad áks.itā
9.068.03c mah ı̄ apāré rájası̄ vivévidad abhivrájann áks.itam pā´ja ā´ dade
´
9.068.04a sá mātárā vicáran vājáyann apáh. prá médhirah. svadháyā pinvate padám
9.068.04c am . śúr yávena pipiśe yató nŕ. bhih. sám . jāmı́bhir násate ráks.ate śı́rah.
9.068.05a sám . dáks en
. . a mánasā jāyate kavı́r r
. tásya gárbho nı́hito yamā´ paráh.
9.068.05c yū´nā ha sántā prathamám . vı́ jajñatur gúhā hitám . jánima némam údyatam
9.068.06a mandrásya rūpám . vividur manı̄s.ı́n.ah. śyenó yád ándho ábharat parāvátah.

9.068.06c tám marjayanta suvŕ. dham . nad´ı̄s.v ā´m uśántam am . śúm pariyántam r.gmı́yam
´
9.068.07a tvām mr.janti dáśa yós.an.ah. sutám . sóma ŕ. s.ibhir matı́bhir dhı̄tı́bhir hitám
9.068.07c ávyo vā´rebhir utá deváhūtibhir nŕ. bhir yató vā´jam ā´ dars.i sātáye
9.068.08a pariprayántam . vayyàm . sus.am . sádam . sómam manı̄s.ā´ abhy ànūs.ata stúbhah.

9.068.08c yó dhārayā mádhumām ūrmı́n.ā divá ı́yarti vā´cam
´ . rayis.ā´¯l ámartyah.
9.068.09a ayám . divá iyarti vı́śvam ā´ rájah. sómah. punānáh. kaláśes.u sı̄dati
9.068.09c adbhı́r góbhir mr.jyate ádribhih. sutáh. punāná ı́ndur várivo vidat priyám
9.068.10a evā´ nah. soma paris.icyámāno váyo dádhac citrátamam pavasva
9.068.10c adves.é dyā´vāpr.thiv´ı̄ huvema dévā dhattá rayı́m asmé suv´ı̄ram
(781)
9.069.01a ı́s.ur ná dhánvan práti dhı̄yate matı́r vatsó ná mātúr úpa sarjy ū ´dhani
9.069.01c urúdhāreva duhe ágra āyaty ásya vratés.v ápi sóma is.yate
9.069.02a úpo matı́h. pr.cyáte sicyáte mádhu mandrā´janı̄ codate antár āsáni
9.069.02c pávamānah. sam . tanı́h. praghnatā´m iva mádhumān drapsáh. pári vā´ram ars.ati
9.069.03a ávye vadhūyúh. pavate pári tvacı́ śrathnı̄té napt´ı̄r áditer r.tám . yaté
9.069.03c hárir akrān yajatáh. sam . yató mádo nr mn
. . ´
ā ś ı́śāno mahis . ó ná śobhate
9.069.04a uks.ā´ mimāti práti yanti dhenávo devásya dev´ı̄r úpa yanti nis.kr.tám
9.069.04c áty akramı̄d árjunam . vā´ram avyáyam átkam . ná niktám pári sómo avyata
9.069.05a ámr.ktena rúśatā vā´sasā hárir ámartyo nirn.ijānáh. pári vyata
9.069.05c divás pr.s.t.hám barhán.ā nirn.ı́je kr.topastáran.am . camvòr nabhasmáyam
9.069.06a sū´ryasyeva raśmáyo drāvayitnávo matsarā´sah. prasúpah. sākám ı̄rate
9.069.06c tántum . tatám pári sárgāsa āśávo néndrād r.té pavate dhā´ma kı́m . caná
9.069.07a sı́ndhor iva pravan.é nimná āśávo vŕ. s.acyutā mádāso gātúm āśata
9.069.07c śám. no niveśé dvipáde cátus.pade ’smé vā´jāh. soma tis.t.hantu kr.s.t.áyah.
9.069.08a ā nah. pavasva vásumad dhı́ran.yavad áśvāvad gómad yávamat suv´ı̄ryam
´
9.069.08c yūyám . hı́ soma pitáro máma sthána divó mūrdhā´nah. prásthitā vayaskŕ. tah.
9.069.09a eté sómāh. pávamānāsa ı́ndram . ráthā iva prá yayuh. sātı́m ácha
´
9.069.09c sutāh. pavı́tram áti yanty ávyam . hitv´ı̄ vavrı́m . harı́to vr.s.t.ı́m ácha
9.069.10a ı́ndav ı́ndrāya br.haté pavasva sumr.lı̄kó anavadyó riśā´dāh.
¯
9.069.10c bhárā candrā´n.i gr.n.até vásūni devaı́r dyāvāpr.thivı̄ prā´vatam . nah.
(782)
9.070.01a trı́r asmai saptá dhenávo duduhre satyā´m āśı́ram pūrvyé vyòmani

427
9.070.01c catvā´ry anyā´ bhúvanāni nirn.ı́je cā´rūn.i cakre yád r.taı́r ávardhata
9.070.02a sá bhı́ks.amān.o amŕ. tasya cā´run.a ubhé dyā´vā kā´vyenā vı́ śaśrathe
9.070.02c téjis.t.hā apó mam . hánā pári vyata yádı̄ devásya śrávasā sádo vidúh.
9.070.03a té asya santu ketávó ’mr.tyavó ’dābhyāso janús.ı̄ ubhé ánu
9.070.03c yébhir nr.mn.ā´ ca devyā` ca punatá ā´d ı́d rā´jānam manánā agr.bhn.ata
9.070.04a sá mr.jyámāno daśábhih. sukármabhih. prá madhyamā´su mātŕ. s.u pramé sácā
9.070.04c vratā´ni pānó amŕ. tasya cā´run.a ubhé nr.cáks.ā ánu paśyate vı́śau
9.070.05a sá marmr.jāná indriyā´ya dhā´yasa óbhé antā´ ródası̄ hars.ate hitáh.
9.070.05c vŕ. s.ā śús.men.a bādhate vı́ durmat´ı̄r ādédiśānah. śaryahéva śurúdhah.
9.070.06a sá mātárā ná dádr.śāna usrı́yo nā´nadad eti marútām iva svanáh.
9.070.06c jānánn r.tám prathamám . yát svàrn.aram práśastaye kám avr.n.ı̄ta sukrátuh.
9.070.07a ruváti bhı̄mó vr.s.abhás tavis.yáyā śŕ. ṅge śı́śāno hárin.ı̄ vicaks.an.áh.
9.070.07c ā´ yónim . sómah. súkr.tam . nı́ s.ı̄dati gavyáyı̄ tvág bhavati nirn.ı́g avyáyı̄
9.070.08a śúcih. punānás tanvàm arepásam ávye hárir ny àdhāvis.t.a sā´navi
9.070.08c jús.t.o mitrā´ya várun.āya vāyáve tridhā´tu mádhu kriyate sukármabhih.
9.070.09a pávasva soma devávı̄taye vŕ. s.éndrasya hā´rdi somadhā´nam ā´ viśa
9.070.09c purā´ no bādhā´d duritā´ti pāraya ks.etravı́d dhı́ dı́śa ā´hā vipr.chaté
9.070.10a hitó ná sáptir abhı́ vā´jam ars.éndrasyendo jat.háram ā´ pavasva
9.070.10c nāvā´ ná sı́ndhum áti pars.i vidvā´ñ chū ´ro ná yúdhyann áva no nidá spah.
(783)
9.071.01a ā´ dáks.in.ā sr.jyate śus.my ā`sádam . véti druhó raks.ásah. pāti jā´gr.vih.
9.071.01c hárir opaśám . kr.n.ute nábhas páya upastı́re camvòr bráhma nirn.ı́je
9.071.02a prá kr.s.t.ihéva śūs.á eti róruvad asuryàm . várn.am . nı́ rin.ı̄te asya tám
9.071.02c jáhāti vavrı́m pitúr eti nis.kr.tám upaprútam . kr.n.ute nirn.ı́jam . tánā
9.071.03a ádribhih. sutáh. pavate gábhastyor vr.s.āyáte nábhasā vépate mat´ı̄
9.071.03c sá modate násate sā´dhate girā´ nenikté apsú yájate párı̄man.i
9.071.04a pári dyuks.ám . sáhasah. parvatāvŕ. dham mádhvah. siñcanti harmyásya saks.án.im
9.071.04c ā´ yásmin gā´vah. suhutā´da ū ´dhani mūrdháñ chrı̄n.ánty agriyám . várı̄mabhih.
9.071.05a sám ı̄ rátham . ná bhurı́jor ahes.ata dáśa svásāro áditer upástha ā´
9.071.05c jı́gād úpa jrayati gór apı̄cyàm padám . yád asya matúthā ájı̄janan
9.071.06a śyenó ná yónim . sádanam . dhiyā´ kr.tám. hiran.yáyam āsádam . devá és.ati
´ ´ ∗
9.071.06c é rin.anti barhı́s.i priyám . girāśvo ná devām ápy eti yajñı́yah.
9.071.07a párā vyàkto arus.ó diváh. kavı́r vŕ. s.ā tripr.s.t.hó anavis.t.a gā´ abhı́
9.071.07c sahásran.ı̄tir yátih. parāyátı̄ rebhó ná pūrv´ı̄r us.áso vı́ rājati
9.071.08a tves.ám . rūpám. kr.n.ute várn.o asya sá yátrā´śayat sámr.tā sédhati sridháh.
9.071.08c apsā´ yāti svadháyā daı́vyam . jánam . sám. sus.t.ut´ı̄ násate sám . góagrayā
´
9.071.09a uks.éva yūthā pariyánn arāvı̄d ádhi tvı́s.ı̄r adhita sūryasya ´
9.071.09c divyáh. suparn.ó ’va caks.ata ks.ā´m . sómah. pári krátunā paśyate jā´h.
(784)
9.072.01a hárim mr.janty arus.ó ná yujyate sám . dhenúbhih. kaláśe sómo ajyate
9.072.01c úd vā´cam ı̄ráyati hinváte mat´ı̄ purus.t.utásya káti cit pariprı́yah.

428
9.072.02a sākám . vadanti bahávo manı̄s.ı́n.a ı́ndrasya sómam . jat.háre yád āduhúh.
9.072.02c yádı̄ mr.jánti súgabhastayo nárah. sánı̄lābhir daśábhih. kā´myam mádhu
¯
9.072.03a áramamān.o áty eti gā´ abhı́ sū ´ryasya priyám . duhitús tiró rávam
9.072.03c ánv asmai jós.am abharad vinam . dvay´ı̄bhih. svásr.bhih. ks.eti jāmı́bhih.
. gr.sáh. sám
9.072.04a nŕ. dhūto ádris.uto barhı́s.i priyáh. pátir gávām pradı́va ı́ndur r.tvı́yah.
9.072.04c púram . dhivān mánus.o yajñasā´dhanah. śúcir dhiyā´ pavate sóma indra te
9.072.05a nŕ. bāhúbhyām . coditó dhā´rayā sutò ’nus.vadhám pavate sóma indra te
9.072.05c ā´prāh. krátūn sám ajair adhvaré mat´ı̄r vér ná drus.ác camvòr ā´sadad dhárih.
9.072.06a am . śúm. duhanti stanáyantam áks.itam . kavı́m
. kaváyo ’páso manı̄s.ı́n.ah.
9.072.06c sám ı̄ gā´vo matáyo yanti sam . yáta r
. tásya yónā sádane punarbhúvah.
´ ´ ´
9.072.07a nābhā pr.thivyā dharún.o mahó divò3 ’pām ūrmaú sı́ndhus.v antár uks.itáh.
9.072.07c ı́ndrasya vájro vr.s.abhó vibhū ´vasuh. sómo hr.dé pavate cā´ru matsaráh.
9.072.08a sá tū ´ pavasva pári pā´rthivam . rája stotré śı́ks.ann ādhūnvaté ca sukrato
´
9.072.08c mā no nı́r bhāg vásunah. sādanaspŕ. śo rayı́m piśáṅgam bahulám . vası̄mahi
9.072.09a ā´ tū´ na indo śatádātv áśvyam . sahásradātu paśumád dhı́ran. yavat
9.072.09c úpa māsva br.hat´ı̄ revátı̄r ı́s.ó ’dhi stotrásya pavamāna no gahi
(785)
9.073.01a srákve drapsásya dhámatah. sám asvarann r.tásya yónā sám aranta nā´bhayah.
9.073.01c tr´ı̄n sá mūrdhnó ásuraś cakra ārábhe satyásya nā´vah. sukŕ. tam apı̄paran
9.073.02a samyák samyáñco mahis.ā´ ahes.ata sı́ndhor ūrmā´v ádhi venā´ avı̄vipan
9.073.02c mádhor dhā´rābhir janáyanto arkám ı́t priyā´m ı́ndrasya tanvàm avı̄vr.dhan
9.073.03a pavı́travantah. pári vā´cam āsate pitaı́s.ām pratnó abhı́ raks.ati vratám
9.073.03c maháh. samudrám . várun.as tiró dadhe dh´ı̄rā ı́c chekur dharún.es.v ārábham
9.073.04a sahásradhāré ’va té sám asvaran divó nā´ke mádhujihvā asaścátah.
9.073.04c ásya spáśo ná nı́ mis.anti bhū ´rn.ayah. padé-pade pāśı́nah. santi sétavah.
9.073.05a pitúr mātúr ádhy ā´ yé samásvarann r.cā´ śócantah. sam . dáhanto avratā´n
9.073.05c ı́ndradvis.t.ām ápa dhamanti māyáyā tvácam ásiknı̄m bhū ´mano divás pári
9.073.06a pratnā´n mā´nād ádhy ā´ yé samásvarañ chlókayantrāso rabhasásya mántavah.
9.073.06c ápānaks.ā´so badhirā´ ahāsata r.tásya pánthām . ná taranti dus.kŕ. tah.
9.073.07a sahásradhāre vı́tate pavı́tra ā´ vā´cam punanti kaváyo manı̄s.ı́n.ah.
9.073.07c rudrā´sa es.ām is.irā´so adrúha spáśah. sváñcah. sudŕ. śo nr.cáks.asah.
9.073.08a r.tásya gopā´ ná dábhāya sukrátus tr´ı̄ s.á pavı́trā hr.dy àntár ā´ dadhe
9.073.08c vidvā´n sá vı́śvā bhúvanābhı́ paśyaty ávā´jus.t.ān vidhyati karté avratā´n
9.073.09a r.tásya tántur vı́tatah. pavı́tra ā´ jihvā´yā ágre várun.asya māyáyā
9.073.09c dh´ı̄rāś cit tát samı́naks.anta āśatā´trā kartám áva padāty áprabhuh.
(786)
9.074.01a śı́śur ná jātó ’va cakradad váne svàr yád vājy àrus.áh. sı́s.āsati
9.074.01c divó rétasā sacate payovŕ. dhā tám ı̄mahe sumat´ı̄ śárma sapráthah.
9.074.02a divó yá skambhó dharún.ah. svā`tata ā´pūrn.o am . śúh. paryéti viśvátah.
´
9.074.02c sémé mah ı̄ ródası̄ yaks.ad āvŕ. tā samı̄cı̄né dādhāra sám ı́s.ah. kavı́h.
9.074.03a máhi psárah. súkr.tam . somyám mádhūrv´ı̄ gávyūtir áditer r.tám . yaté

429
9.074.03c ´ı̄śe yó vr.s.t.ér itá usrı́yo vŕ. s.āpā´m
. netā´ yá itáūtir r.gmı́yah.
9.074.04a ātmanván nábho duhyate ghr.tám páya r.tásya nā´bhir amŕ. tam . vı́ jāyate
9.074.04c samı̄cı̄nā´h. sudā´navah. prı̄n.anti tám . náro hitám áva mehanti péravah.
9.074.05a árāvı̄d am . śúh. sácamāna ūrmı́n.ā devāvyàm mánus.e pinvati tvácam
9.074.05c dádhāti gárbham áditer upástha ā´ yéna tokám . ca tánayam . ca dhā´mahe
9.074.06a ´ ´
sahásradhāré ’va tā asaścátas tr.t ı̄ ye santu rájasi prajāvatı̄h. ´
9.074.06c cátasro nā´bho nı́hitā avó divó havı́r bharanty amŕ. tam . ghr.taścútah.

9.074.07a śvetám . rūpám . kr.n.ute yát sı́s.āsati sómo mı̄d.hvā´m ásuro veda bhū ´manah.
9.074.07c ´
dhiyā śámı̄ sacate sém abhı́ pravád divás kávandham áva dars.ad udrı́n.am
9.074.08a ádha śvetám . kaláśam . góbhir aktám . kā´rs.mann ā´ vājy àkramı̄t sasavā´n
9.074.08c ´ā hinvire mánasā devayántah. kaks.´ı̄vate śatáhimāya gónām
9.074.09a adbhı́h. soma papr.cānásya te rásó ’vyo vā´ram . vı́ pavamāna dhāvati
9.074.09c sá mr.jyámānah. kavı́bhir madintama svádasvéndrāya pavamāna pı̄táye
(787)
9.075.01a abhı́ priyā´n.i pavate cánohito nā´māni yahvó ádhi yés.u várdhate
9.075.01c ´ā sū
´ryasya br.ható br.hánn ádhi rátham . vı́s.vañcam aruhad vicaks.an.áh.
9.075.02a r.tásya jihvā´ pavate mádhu priyám . vakt ā´ pátir dhiyó asyā´ ádābhyah.
9.075.02c dádhāti putráh. pitrór apı̄cyàm. nā´ma tr.t´ı̄yam ádhi rocané diváh.

9.075.03a áva dyutānáh. kaláśām acikradan nŕ. bhir yemānáh. kóśa ā´ hiran.yáye
9.075.03c abh´ı̄m r.tásya dohánā anūs.atā´dhi tripr.s.t.há us.áso vı́ rājati
9.075.04a ádribhih. sutó matı́bhiś cánohitah. prarocáyan ródası̄ mātárā śúcih.
9.075.04c rómān.y ávyā samáyā vı́ dhāvati mádhor dhā´rā pı́nvamānā divé-dive
9.075.05a pári soma prá dhanvā svastáye nŕ. bhih. punānó abhı́ vāsayāśı́ram
9.075.05c yé te mádā āhanáso vı́hāyasas tébhir ı́ndram . codaya dā´tave maghám
(788)
9.076.01a dhartā´ diváh. pavate kŕ. tvyo ráso dáks.o devā´nām anumā´dyo nŕ. bhih.
9.076.01c hárih. sr.jānó átyo ná sátvabhir vŕ. thā pā´jām
. si kr.n.ute nad´ı̄s.v ā´
9.076.02a ´ro ná dhatta ā´yudhā gábhastyoh. svàh. sı́s.āsan rathiró gávis.t.is.u
śū
9.076.02c ı́ndrasya śús.mam ı̄ráyann apasyúbhir ı́ndur hinvānó ajyate manı̄s.ı́bhih.
9.076.03a ı́ndrasya soma pávamāna ūrmı́n.ā tavis.yámān.o jat.háres.v ā´ viśa
9.076.03c prá n.ah. pinva vidyúd abhréva ródası̄ dhiyā´ ná vā´jām∗ úpa māsi śáśvatah.
9.076.04a vı́śvasya rā´jā pavate svardŕ. śa r.tásya dhı̄tı́m r.s.is.ā´l avı̄vaśat
9.076.04c yáh. sū´ryasyā´siren.a mr.jyáte pitā´ matı̄nā´m ásamas¯. t.akāvyah.
9.076.05a vŕ. s.eva yūthā´ pári kóśam ars.asy apā´m upásthe vr.s.abháh. kánikradat
9.076.05c sá ı́ndrāya pavase matsarı́ntamo yáthā jés.āma samithé tvótayah.
(789)
9.077.01a es.á prá kóśe mádhumām∗ acikradad ı́ndrasya vájro vápus.o vápus.t.arah.
9.077.01c abh´ı̄m r.tásya sudúghā ghr.taścúto vāśrā´ ars.anti páyaseva dhenávah.
9.077.02a sá pūrvyáh. pavate yám . divás pári śyenó mathāyád is.itás tiró rájah.
9.077.02c sá mádhva ā yuvate vévijāna ı́t kr.śā´nor ástur mánasā´ha bibhyús.ā
´
9.077.03a ´rvāsa úparāsa ı́ndavo mahé vā´jāya dhanvantu gómate
té nah. pū

430
9.077.03c ı̄ks.en.yā`so ahyò ná cā´ravo bráhma-brahma yé jujus.úr havı́r-havih.
9.077.04a ayám . no vidvā´n vanavad vanus.yatá ı́nduh. satrā´cā mánasā purus.t.utáh.
9.077.04c inásya yáh. sádane gárbham ādadhé gávām urubjám abhy árs.ati vrajám
9.077.05a cákrir diváh. pavate kŕ. tvyo ráso mahā´m∗ ádabdho várun.o hurúg yaté
9.077.05c ásāvi mitró vr.jánes.u yajñı́yó ’tyo ná yūthé vr.s.ayúh. kánikradat
(790)
9.078.01a prá rā´jā vā´cam
. janáyann asis.yadad apó vásāno abhı́ gā´ iyaks.ati
9.078.01c gr.bhn.ā´ti riprám ávir asya tā´nvā śuddhó devā´nām úpa yāti nis.kr.tám
9.078.02a ı́ndrāya soma pári s.icyase nŕ. bhir nr.cáks.ā ūrmı́h. kavı́r ajyase váne
9.078.02c pūrv´ı̄r hı́ te srutáyah. sánti yā´tave sahásram áśvā hárayaś camūs.ádah.
9.078.03a samudrı́yā apsaráso manı̄s.ı́n.am ā´sı̄nā antár abhı́ sómam aks.aran
9.078.03c tā´ ı̄m
. hinvanti harmyásya saks.án.im . yā´cante sumnám pávamānam áks.itam
9.078.04a gojı́n nah. sómo rathajı́d dhiran.yajı́t svarjı́d abjı́t pavate sahasrajı́t
9.078.04c yám . devā´saś cakriré pı̄táye mádam . svā´dis.t.ham. drapsám arun.ám mayobhúvam
9.078.05a etā´ni soma pávamāno asmayúh. satyā´ni kr.n.ván drávin.āny ars.asi
9.078.05c jahı́ śátrum antiké dūraké ca yá urv´ı̄m . gávyūtim ábhayam . ca nas kr.dhi
(791)
9.079.01a acodáso no dhanvantv ı́ndavah. prá suvānā´so br.háddives.u hárayah.
9.079.01c vı́ ca náśan na is.ó árātayo ’ryó naśanta sánis.anta no dhı́yah.
9.079.02a prá n.o dhanvantv ı́ndavo madacyúto dhánā vā yébhir árvato junı̄mási
9.079.02c tiró mártasya kásya cit párihvr.tim . vayám . dhánāni viśvádhā bharemahi
´
9.079.03a utá svásyā árātyā arı́r hı́ s.á utānyásyā árātyā vŕ. ko hı́ s.áh.
9.079.03c dhánvan ná tŕ. s.n.ā sám arı̄ta tā´m∗ abhı́ sóma jahı́ pavamāna durādhyàh.
9.079.04a divı́ te nā´bhā paramó yá ādadé pr.thivyā´s te ruruhuh. sā´navi ks.ı́pah.
9.079.04c ádrayas tvā bapsati gór ádhi tvacy àpsú tvā hástair duduhur manı̄s.ı́n.ah.
9.079.05a evā´ ta indo subhvàm . supéśasam . rásam . tuñjanti prathamā´ abhiśrı́yah.
9.079.05c nı́dam . -nidam pavamāna nı́ tāris.a āvı́s te śús.mo bhavatu priyó mádah.
(792)
9.080.01a sómasya dhā´rā pavate nr.cáks.asa r.téna devā´n havate divás pári
9.080.01c bŕ. haspáte raváthenā vı́ didyute samudrā´so ná sávanāni vivyacuh.
9.080.02a yám . tvā vājinn aghnyā´ abhy ánūs.atā´yohatam . yónim ā´ rohasi dyumā´n
´
9.080.02c maghónām āyuh. pratirán máhi śráva ı́ndrāya soma pavase vŕ. s.ā mádah.
9.080.03a éndrasya kuks.ā´ pavate madı́ntama ū ´rjam . vásānah. śrávase sumaṅgálah.
9.080.03c pratyáṅ sá vı́śvā bhúvanābhı́ paprathe kr´ı̄lan hárir átyah. syandate vŕ. s.ā
¯
9.080.04a tám . tvā devébhyo mádhumattamam . nárah. sahásradhāram . duhate dáśa
ks.ı́pah.
9.080.04c nŕ. bhih. soma prácyuto grā´vabhih. sutó vı́śvān devā´m∗ ā´ pavasvā sahasrajit
9.080.05a tám . tvā hastı́no mádhumantam ádribhir duhánty apsú vr.s.abhám . dáśa ks.ı́pah.
9.080.05c ı́ndram . soma mādáyan daı́vyam . jánam . sı́ndhor ivormı́h. pávamāno ars.asi
(793)
9.081.01a prá sómasya pávamānasyormáya ı́ndrasya yanti jat.háram . supéśasah.

431
9.081.01c dadhnā´ yád ı̄m únnı̄tā yaśásā gávām . dānā´ya śū
´ram udámandis.uh. sutā´h.

9.081.02a áchā hı́ sómah. kaláśām ásis.yadad átyo ná vólhā raghúvartanir vŕ. s.ā
¯
9.081.02c áthā devā´nām ubháyasya jánmano vidvā´m∗ aśnoty amúta itáś ca yát
9.081.03a ā´ nah. soma pávamānah. kirā vásv ı́ndo bháva maghávā rā´dhaso maháh.
9.081.03c śı́ks.ā vayodho vásave sú cetúnā mā´ no gáyam āré asmát párā sicah.
9.081.04a ā´ nah. pūs.ā´ pávamānah. surātáyo mitró gachantu várun.ah. sajós.asah.
9.081.04c bŕ. haspátir marúto vāyúr aśvı́nā tvás.t.ā savitā´ suyámā sárasvatı̄
9.081.05a ubhé dyā´vāpr.thiv´ı̄ viśvaminvé aryamā´ devó áditir vidhātā´
9.081.05c bhágo nŕ. śám . vı́śve devā´h. pávamānam
. sa urv àntáriks.am . jus.anta
(794)
9.082.01a ásāvi sómo arus.ó vŕ. s.ā hárı̄ rā´jeva dasmó abhı́ gā´ acikradat
9.082.01c punānó vā´ram páry ety avyáyam . śyenó ná yónim. ghr.távantam āsádam
9.082.02a kavı́r vedhasyā´ páry es.i mā´hinam átyo ná mr.s.t.ó abhı́ vā´jam ars.asi
9.082.02c apasédhan duritā´ soma mr.laya ghr.tám . vásānah. pári yāsi nirn.ı́jam
¯
9.082.03a parjányah. pitā´ mahis.ásya parn.ı́no nā´bhā pr.thivyā´ girı́s.u ks.áyam . dadhe
9.082.03c ´ ´ ´
svásāra āpo abhı́ gā utāsaran sám ´
. grāvabhir nasate vı̄té adhvaré
9.082.04a jāyéva pátyāv ádhi śéva mam . hase pájrāyā garbha śr.n.uhı́ brávı̄mi te
9.082.04c antár vā´n.ı̄s.u prá carā sú jı̄váse ’nindyó vr.jáne soma jāgr.hi
9.082.05a yáthā pū´rvebhyah. śatasā´ ámr.dhrah. sahasrasā´h. paryáyā vā´jam indo
9.082.05c evā´ pavasva suvitā´ya návyase táva vratám ánv ā´pah. sacante
(795)
9.083.01a pavı́tram . te vı́tatam brahman.as pate prabhúr gā´trān.i páry es.i viśvátah.
9.083.01c átaptatanūr ná tád āmó aśnute śr.tā´sa ı́d váhantas tát sám āśata
9.083.02a tápos. pavı́tram . vı́tatam . divás padé śócanto asya tántavo vy àsthiran
9.083.02c ávanty asya pavı̄tā´ram āśávo divás pr.s.t.hám ádhi tis.t.hanti cétasā
9.083.03a árūrucad us.ásah. pŕ. śnir agriyá uks.ā´ bibharti bhúvanāni vājayúh.
9.083.03c māyāvı́no mamire asya māyáyā nr.cáks.asah. pitáro gárbham ā´ dadhuh.
9.083.04a gandharvá itthā´ padám asya raks.ati pā´ti devā´nām . jánimāny ádbhutah.
9.083.04c ´
gr.bhn.āti ripúm ´
. nidháyā nidhāpatih. sukŕ. ttamā mádhuno bhaks.ám āśata
9.083.05a havı́r havis.mo máhi sádma daı́vyam . nábho vásānah. pári yāsy adhvarám
9.083.05c rā´jā pavı́traratho vā´jam ā´ruhah. sahásrabhr.s.t.ir jayasi śrávo br.hát
(796)
9.084.01a pávasva devamā´dano vı́cars.an.ir apsā´ ı́ndrāya várun.āya vāyáve
9.084.01c kr.dh´ı̄ no adyá várivah. svastimád uruks.itaú gr.n.ı̄hi daı́vyam . jánam
9.084.02a ā´ yás tasthaú bhúvanāny ámartyo vı́śvāni sómah. pári tā´ny ars.ati
9.084.02c kr.n.ván sam . cŕ. tam
. vicŕ. tam abhı́s.t.aya ı́nduh. sis.akty us.ásam ´ryah.
. ná sū
9.084.03a ´ā yó góbhih. sr.jyáta ós.adhı̄s.v ā´ devā´nām
. sumná is.áyann úpāvasuh.
9.084.03c ā´ vidyútā pavate dhā´rayā sutá ı́ndram . sómo mādáyan daı́vyam . jánam
9.084.04a es.á syá sómah. pavate sahasrajı́d dhinvānó vā´cam is.irā´m us.arbúdham
9.084.04c ı́nduh. samudrám úd iyarti vāyúbhir éndrasya hā´rdi kaláśes.u sı̄dati
9.084.05a abhı́ tyám . gā´vah. páyasā payovŕ. dham . sómam. śrı̄n.anti matı́bhih. svarvı́dam

432
9.084.05c dhanam . jayáh. pavate kŕ. tvyo ráso vı́prah. kavı́h. kā´vyenā svàrcanāh.
(797)
9.085.01a ı́ndrāya soma sús.utah. pári sravā´pā´mı̄vā bhavatu ráks.asā sahá
9.085.01c mā´ te rásasya matsata dvayāvı́no drávin.asvanta ihá santv ı́ndavah.
9.085.02a asmā´n samaryé pavamāna codaya dáks.o devā´nām ási hı́ priyó mádah.
9.085.02c jahı́ śátrūm∗ r abhy ā´ bhandanāyatáh. pı́bendra sómam áva no mŕ. dho jahi
9.085.03a ádabdha indo pavase madı́ntama ātméndrasya bhavasi dhāsı́r uttamáh.
9.085.03c abhı́ svaranti bahávo manı̄s.ı́n.o rā´jānam asyá bhúvanasya nim . sate
9.085.04a sahásran.ı̄thah. śatádhāro ádbhuta ı́ndrāyénduh. pavate kāmyam mádhu ´
9.085.04c jáyan ks.étram abhy àrs.ā jáyann apá urúm . no gātúm . kr.n.u soma mı̄d.hvah.
9.085.05a kánikradat kaláśe góbhir ajyase vy àvyáyam . samáyā vā´ram ars.asi
9.085.05c marmr.jyámāno átyo ná sānası́r ı́ndrasya soma jat.háre sám aks.arah.
9.085.06a svādúh. pavasva divyā´ya jánmane svādúr ı́ndrāya suhávı̄tunāmne
9.085.06c svādúr mitrā´ya várun.āya vāyáve bŕ. haspátaye mádhumām∗ ádābhyah.
9.085.07a átyam mr.janti kaláśe dáśa ks.ı́pah. prá vı́prān.ām matáyo vā´ca ı̄rate
9.085.07c pávamānā abhy àrs.anti sus.t.utı́m éndram . viśanti madirā´sa ı́ndavah.
9.085.08a pávamāno abhy àrs.ā suv´ı̄ryam urv´ı̄m . gávyūtim máhi śárma sapráthah.
9.085.08c mā´kir no asyá páris.ūtir ı̄śaténdo jáyema tváyā dhánam . -dhanam
´
9.085.09a ádhi dyām asthād vr.s.abhó vicaks.an.ó ’rūrucad vı́ divó rocanā´ kavı́h.
9.085.09c rā´jā pavı́tram áty eti róruvad diváh. pı̄yū ´s.am. duhate nr.cáks.asah.
9.085.10a divó nā´ke mádhujihvā asaścáto venā´ duhanty uks.án.am . giris.t.hā´m
9.085.10c apsú drapsám . vāvr.dhānám ´ ´
. samudrá ā sı́ndhor ūrmā mádhumantam pavı́tra
ā´
9.085.11a nā´ke suparn.ám upapaptivā´m . gı́ro venā´nām akr.panta pūrv´ı̄h.
. sam
9.085.11c śı́śum . rihanti matáyah. pánipnatam . hiran.yáyam . śakunám . ks.ā´man.i sthā´m
9.085.12a ūrdhvó gandharvó ádhi nā´ke asthād vı́śvā rūpā´ praticáks.ān.o asya
9.085.12c bhānúh. śukrén.a śocı́s.ā vy àdyaut prā´rūrucad ródası̄ mātárā śúcih.
(798)
9.086.01a prá ta āśávah. pavamāna dhı̄jávo mádā ars.anti raghujā´ iva tmánā
9.086.01c divyā´h. suparn.ā´ mádhumanta ı́ndavo madı́ntamāsah. pári kóśam āsate
9.086.02a prá te mádāso madirā´sa āśávó ’sr.ks.ata ráthyāso yáthā pŕ. thak
9.086.02c dhenúr ná vatsám páyasābhı́ vajrı́n.am ı́ndram ı́ndavo mádhumanta ūrmáyah.
9.086.03a átyo ná hiyānó abhı́ vā´jam ars.a svarvı́t kóśam . divó ádrimātaram
9.086.03c vŕ. s.ā pavı́tre ádhi sāno avyáye sómah. punāná indriyā´ya dhā´yase
´
9.086.04a prá ta ā´śvinı̄h. pavamāna dhı̄júvo divyā´ asr.gran páyasā dhárı̄man.i
9.086.04c prā´ntár ŕ. s.aya sthā´virı̄r asr.ks.ata yé tvā mr.jánty r.s.is.ān.a vedhásah.
9.086.05a vı́śvā dhā´māni viśvacaks.a ŕ. bhvasah. prabhós te satáh. pári yanti ketávah.
9.086.05c vyānaśı́h. pavase soma dhármabhih. pátir vı́śvasya bhúvanasya rājasi
9.086.06a ubhayátah. pávamānasya raśmáyo dhruvásya satáh. pári yanti ketávah.
9.086.06c yádı̄ pavı́tre ádhi mr.jyáte hárih. sáttā nı́ yónā kaláśes.u sı̄dati
9.086.07a yajñásya ketúh. pavate svadhvaráh. sómo devā´nām úpa yāti nis.kr.tám

433
9.086.07c sahásradhārah. pári kóśam ars.ati vŕ. s.ā pavı́tram áty eti róruvat
9.086.08a rā´jā samudrám . nadyò vı́ gāhate ’pā´m ūrmı́m . sacate sı́ndhus.u śritáh.
9.086.08c ádhy asthāt sā´nu pávamāno avyáyam . nā´bhā pr.thivyā´ dharún.o mahó diváh.
9.086.09a divó ná sānu stanáyann acikradad dyaúś ca yásya pr.thiv´ı̄ ca dhármabhih.
´
9.086.09c ı́ndrasya sakhyám pavate vivévidat sómah. punānáh. kaláśes.u sı̄dati
9.086.10a jyótir yajñásya pavate mádhu priyám pitā´ devā´nām . janitā´ vibhū´vasuh.
9.086.10c dádhāti rátnam . svadháyor apı̄cyàm madı́ntamo matsará indriyó rásah.
9.086.11a abhikrándan kaláśam . vājy àrs.ati pátir diváh. śatádhāro vicaks.an.áh.
9.086.11c hárir mitrásya sádanes.u sı̄dati marmr.jānó ’vibhih. sı́ndhubhir vŕ. s.ā
9.086.12a ágre sı́ndhūnām pávamāno ars.aty ágre vācó agriyó gós.u gachati
9.086.12c ágre vā´jasya bhajate mahādhanám . svāyudháh. sotŕ. bhih. pūyate vŕ. s.ā
9.086.13a ayám matávāñ chakunó yáthā hitó ’vye sasāra pávamāna ūrmı́n.ā
9.086.13c táva krátvā ródası̄ antarā´ kave śúcir dhiyā´ pavate sóma indra te
9.086.14a drāpı́m . vásāno yajató divispŕ. śam antariks.aprā´ bhúvanes.v árpitah.
9.086.14c svàr jajñānó nábhasābhy àkramı̄t pratnám asya pitáram ā´ vivāsati
9.086.15a só asya viśé máhi śárma yachati yó asya dhā´ma prathamám . vyānaśé
9.086.15c padám . yád asya paramé vyòmany áto vı́ś vā abhı́ sám
. yāti sam. yátah.
9.086.16a pró ayāsı̄d ı́ndur ı́ndrasya nis.kr.tám . sákhā sákhyur ná prá mināti sam . gı́ram
9.086.16c márya iva yuvatı́bhih. sám ars.ati sómah. kaláśe śatáyāmnā pathā ´
9.086.17a prá vo dhı́yo mandrayúvo vipanyúvah. panasyúvah. sam . vásanes.v akramuh.
9.086.17c sómam manı̄s.ā´ abhy ànūs.ata stúbho ’bhı́ dhenávah. páyasem aśiśrayuh.
9.086.18a ā´ nah. soma sam . yátam pipyús.ı̄m ı́s.am ı́ndo pávasva pávamāno asrı́dham
9.086.18c yā´ no dóhate trı́r áhann ásaścus.ı̄ ks.umád vā´javan mádhumad suv´ı̄ryam
9.086.19a vŕ. s.ā matı̄nā´m pavate vicaks.an.áh. sómo áhnah. pratarı̄tós.áso diváh.

9.086.19c krān.ā´ sı́ndhūnām . kaláśām avı̄vaśad ı́ndrasya hā´rdy āviśán manı̄s.ı́bhih.
9.086.20a manı̄s.ı́bhih. pavate pūrvyáh. kavı́r nŕ. bhir yatáh. pári kóśām∗ acikradat
9.086.20c tritásya nā´ma janáyan mádhu ks.arad ı́ndrasya vāyóh. sakhyā´ya kártave
9.086.21a ayám punāná us.áso vı́ rocayad ayám . sı́ndhubhyo abhavad ulokakŕ. t
9.086.21c ayám . trı́h. saptá duduhāná āśı́ram . sómo hr.dé pavate cā´ru matsaráh.
9.086.22a pávasva soma divyés.u dhā´masu sr.jāná indo kaláśe pavı́tra ā´
9.086.22c s´ı̄dann ı́ndrasya jat.háre kánikradan nŕ. bhir yatáh. sū ´ryam ā´rohayo divı́
´ ∗
9.086.23a ádribhih. sutáh. pavase pavı́tra ām ı́ndav ı́ndrasya jat.háres.v āviśán
9.086.23c tvám . nr.cáks.ā abhavo vicaks.an.a sóma gotrám áṅgirobhyo ’vr.n.or ápa
9.086.24a ´
tvām . soma pávamānam . svādhyó ’nu vı́prāso amadann avasyávah.
9.086.24c tvā´m . suparn . á ´
ā bharad divás pár´ı̄ndo vı́śvābhir matı́bhih. páris.kr.tam
9.086.25a ávye punānám pári vā´ra ūrmı́n.ā hárim . navante abhı́ saptá dhenávah.
9.086.25c apām upásthe ádhy āyávah. kavı́m r.tásya yónā mahis.ā´ ahes.ata
´
9.086.26a ı́nduh. punānó áti gāhate mŕ. dho vı́śvāni kr.n.ván supáthāni yájyave
9.086.26c gā´h. kr.n.vānó nirn.ı́jam . haryatáh. kavı́r átyo ná kr´ı̄¯lan pári vā´ram ars.ati
9.086.27a asaścátah. śatádhārā abhiśrı́yo hárim . navanté ’va tā´ udanyúvah.
9.086.27c ks.ı́po mr.janti pári góbhir ā´vr.tam . tr.t´ı̄ye pr.s.t.hé ádhi rocané diváh.

434
9.086.28a távemā´h. prajā´ divyásya rétasas tvám . vı́śvasya bhúvanasya rājasi
9.086.28c áthedám . vı́ ś vam pavamāna te váśe tvám indo prathamó dhāmadhā´ asi
9.086.29a tvám . samudró asi viśvavı́t kave távemā´h. páñca pradı́śo vı́dharman.i
9.086.29c tvám . dyā´m . ca pr.thiv´ı̄m . cā´ti jabhris.e táva jyótı̄m . s.i pavamāna sū´ryah.
9.086.30a tvám pavı́tre rájaso vı́dharman.i devébhyah. soma pavamāna pūyase
9.086.30c tvā´m uśı́jah. prathamā´ agr.bhn.ata túbhyemā´ vı́śvā bhúvanāni yemire
9.086.31a prá rebhá ety áti vā´ram avyáyam . vŕ. s.ā vánes.v áva cakradad dhárih.
9.086.31c sám . dhı̄táyo vāvaśānā´ anūs.ata śı́śum . rihanti matáyah. pánipnatam
´
9.086.32a sá sūryasya raśmı́bhih. pári vyata tántum . tanvānás trivŕ. tam . yáthā vidé
9.086.32c náyann r.tásya praśı́s.o návı̄yası̄h. pátir jánı̄nām úpa yāti nis.kr.tám
9.086.33a rā´jā sı́ndhūnām pavate pátir divá r.tásya yāti pathı́bhih. kánikradat
9.086.33c sahásradhārah. pári s.icyate hárih. punānó vā´cam . janáyann úpāvasuh.
9.086.34a pávamāna máhy árn.o vı́ dhāvasi sū ´ro ná citró ávyayāni pávyayā
9.086.34c gábhastipūto nŕ. bhir ádribhih. sutó mahé vā´jāya dhányāya dhanvasi
9.086.35a ı́s.am ū ´rjam pavamānābhy àrs.asi śyenó ná vám . su kaláśes.u sı̄dasi
9.086.35c ı́ndrāya mádvā mádyo mádah. sutó divó vis.t.ambhá upamó vicaks.an.áh.
9.086.36a saptá svásāro abhı́ mātárah. śı́śum . návam . jajñānám . jényam. vipaścı́tam
9.086.36c apā´m . gandharvám . divyám. nr.cáks.asam . sómam . vı́śvasya bhúvanasya rājáse
´ ´
9.086.37a ı̄śāná imā bhúvanāni v ı̄ yase yujāná indo harı́tah. suparn.yàh.
9.086.37c tā´s te ks.arantu mádhumad ghr.tám páyas táva vraté soma tis.t.hantu kr.s.t.áyah.
9.086.38a tvám . nr.cáks.ā asi soma viśvátah. pávamāna vr.s.abha tā´ vı́ dhāvasi
9.086.38c sá nah. pavasva vásumad dhı́ran.yavad vayám . syāma bhúvanes.u jı̄váse
9.086.39a govı́t pavasva vasuvı́d dhiran.yavı́d retodhā´ indo bhúvanes.v árpitah.
9.086.39c tvám . suv´ı̄ro asi soma viśvavı́t tám . tvā vı́prā úpa girémá āsate
9.086.40a ún mádhva ūrmı́r vanánā atis.t.hipad apó vásāno mahis.ó vı́ gāhate
9.086.40c rā´jā pavı́traratho vā´jam ā´ruhat sahásrabhr.s.t.ir jayati śrávo br.hát
9.086.41a sá bhandánā úd iyarti prajā´vatı̄r viśvā´yur vı́śvāh. subhárā áhardivi
9.086.41c bráhma prajā´vad rayı́m áśvapastyam pı̄tá indav ı́ndram asmábhyam . yācatāt
9.086.42a só ágre áhnām . hárir haryató mádah. prá cétasā cetayate ánu dyúbhih.
9.086.42c dvā´ jánā yātáyann antár ı̄yate nárā ca śám . sam. daı́vyam . ca dhartári
9.086.43a añjáte vy àñjate sám añjate krátum . rihanti mádhunābhy àñjate
9.086.43c sı́ndhor ucchvāsé patáyantam uks.án.am . hiran.yapāvā´h. paśúm āsu gr.bhn.ate
9.086.44a vipaścı́te pávamānāya gāyata mah´ı̄ ná dhā´rā´ty ándho ars.ati
9.086.44c áhir ná jūrn.ā´m áti sarpati tvácam átyo ná kr´ı̄lann asarad vŕ. s.ā hárih.
¯
9.086.45a agregó rā´jā´pyas tavis.yate vimā´no áhnām bhúvanes.v árpitah.
9.086.45c hárir ghr.tásnuh. sudŕ. śı̄ko arn.avó jyot´ı̄rathah. pavate rāyá okyàh.
9.086.46a ásarji skambhó divá údyato mádah. pári tridhā´tur bhúvanāny ars.ati
9.086.46c am . śúm. rihanti matáyah. pánipnatam . girā´ yádi nirn.ı́jam r.gmı́n.o yayúh.
9.086.47a prá te dhā´rā áty án.vāni mes.yàh. punānásya sam . yáto yanti rám . hayah.
´
9.086.47c yád góbhir indo camvòh. samajyása ā suvānáh. soma kaláśes.u sı̄dasi
9.086.48a pávasva soma kratuvı́n na ukthyó ’vyo vā´re pári dhāva mádhu priyám

435
9.086.48c jahı́ vı́śvān raks.ása indo atrı́n.o br.hád vadema vidáthe suv´ı̄rāh.
(799)
9.087.01a prá tú drava pári kóśam . nı́ s.ı̄da nŕ. bhih. punānó abhı́ vā´jam ars.a
9.087.01c áśvam . ná tvā vājı́nam marjáyantó ’chā barh´ı̄ raśanā´bhir nayanti
9.087.02a svāyudháh. pavate devá ı́ndur aśastihā´ vr.jánam . ráks.amān.ah.
9.087.02c ´ ´
pitā devānām . janitā sudáks.o vis.t.ambhó divó dharún.ah. pr.thivyā´h.
´
9.087.03a ŕ. s.ir vı́prah. puraetā´ jánānām r.bhúr dh´ı̄ra uśánā kā´vyena
9.087.03c sá cid viveda nı́hitam . yád āsām apı̄cyàm . gúhyam . nā´ma gónām

9.087.04a es.á syá te mádhumām indra sómo vŕ. s.ā vŕ. s.n.e pári pavı́tre aks.āh.
9.087.04c sahasrasā´h. śatasā´ bhūridā´vā śaśvattamám barhı́r ā´ vājy àsthāt
9.087.05a eté sómā abhı́ gavyā´ sahásrā mahé vā´jāyāmŕ. tāya śrávām . si
9.087.05c pavı́trebhih. pávamānā asr.grañ chravasyávo ná pr.tanā´jo átyāh.
9.087.06a pári hı́ s.mā puruhūtó jánānām . vı́śvā´sarad bhójanā pūyámānah.
9.087.06c ´
áthā bhara śyenabhr.ta práyām . si rayı́m . túñjāno abhı́ vā´jam ars.a
9.087.07a es.á suvānáh. pári sómah. pavı́tre sárgo ná sr.s.t.ó adadhāvad árvā
9.087.07c tigmé śı́śāno mahis.ó ná śŕ. ṅge gā´ gavyánn abhı́ śū ´ro ná sátvā
9.087.08a es.ā´ yayau paramā´d antár ádreh. kū ´cit sat´ı̄r ūrvé gā´ viveda
9.087.08c divó ná vidyút stanáyanty abhraı́h. sómasya te pavata indra dhā´rā
9.087.09a utá sma rāśı́m pári yāsi gónām ı́ndren.a soma sarátham punānáh.
9.087.09c pūrv´ı̄r ı́s.o br.hat´ı̄r jı̄radāno śı́ks.ā śacı̄vas táva tā´ upas.t.út
(800)
9.088.01a ayám . sóma indra túbhyam . sunve túbhyam pavate tvám asya pāhi
9.088.01c tvám . ha yám. cakr s
.. é tvám
. vavr.s.á ı́ndum mádāya yújyāya sómam
9.088.02a sá ı̄m ´
. rátho ná bhuris.ā¯l ayoji maháh. purū ´n.i sātáye vásūni
9.088.02c ā´d ı̄m. vı́śvā nahus.yā`n.i jātā´ svàrs.ātā vána ūrdhvā´ navanta
9.088.03a vāyúr ná yó niyútvām∗ is.t.áyāmā nā´satyeva háva ā´ śámbhavis.t.hah.
9.088.03c viśvávāro dravin.odā´ iva tmán pūs.éva dhı̄jávano ’si soma
9.088.04a ı́ndro ná yó mahā´ kármān.i cákrir hantā´ vr.trā´n.ām asi soma pūrbhı́t
9.088.04c paidvó ná hı́ tvám áhināmnām . hantā´ vı́śvasyāsi soma dásyoh.
9.088.05a agnı́r ná yó vána ā´ sr.jyámāno vŕ. thā pā´jām . si kr.n.ute nad´ı̄s.u
9.088.05c jáno ná yúdhvā mahatá upabdı́r ı́yarti sómah. pávamāna ūrmı́m
9.088.06a eté sómā áti vā´rān.y ávyā divyā´ ná kóśāso abhrávars.āh.

9.088.06c vŕ. thā samudrám . sı́ndhavo ná n´ı̄cı̄h. sutā´so abhı́ kaláśām asr.gran
9.088.07a śus.m´ı̄ śárdho ná mā´rutam pavasvā´nabhiśastā divyā´ yáthā vı́t.
9.088.07c ā´po ná maks.ū ´ sumatı́r bhavā nah. sahásrāpsāh. pr.tanās.ā´n. ná yajñáh.
9.088.08a rā´jño nú te várun.asya vratā´ni br.hád gabhı̄rám . táva soma dhā´ma
9.088.08c ´
śúcis. t.vám asi priyó ná mitró daks.āyyo aryamévāsi soma
(801)
9.089.01a pró syá váhnih. pathyā`bhir asyān divó ná vr.s.t.ı́h. pávamāno aks.āh.
9.089.01c sahásradhāro asadan ny àsmé mātúr upásthe vána ā´ ca sómah.
9.089.02a rā´jā sı́ndhūnām avasis.t.a vā´sa r.tásya nā´vam ā´ruhad rájis.t.hām

436
9.089.02c apsú drapsó vāvr.dhe śyenájūto duhá ı̄m pitā´ duhá ı̄m pitúr jā´m
9.089.03a sim . nasanta mádhvo ayā´sam
. hám . hárim arus.ám . divó asyá pátim
9.089.03c ´ro yutsú prathamáh. pr.chate gā´ ásya cáks.asā pári pāty uks.ā´
śū
9.089.04a mádhupr.s.t.ham . ghorám ayā´sam áśvam . ráthe yuñjanty urucakrá r.s.vám
9.089.04c svásāra ı̄m. jāmáyo marjayanti sánābhayo vājı́nam ūrjayanti
9.089.05a cátasra ı̄m . ghr.tadúhah. sacante samāné antár dharún.e nı́s.attāh.
9.089.05c tā´ ı̄m ars.anti námasā punānā´s tā´ ı̄m
. viśvátah. pári s.anti pūrv´ı̄h.
9.089.06a vis.t.ambhó divó dharún.ah. pr.thivyā´ vı́śvā utá ks.itáyo háste asya
9.089.06c ásat ta útso gr.n.até niyútvān mádhvo am . śúh. pavata indriyā´ya
9.089.07a vanvánn ávāto abhı́ devávı̄tim ı́ndrāya soma vr.trahā´ pavasva
9.089.07c śagdhı́ maháh. puruścandrásya rāyáh. suv´ı̄ryasya pátayah. syāma
(802)
9.090.01a prá hinvānó janitā´ ródasyo rátho ná vā´jam . sanis.yánn ayāsı̄t
9.090.01c ı́ndram ´
. gáchann āyudhā sam . śı́śāno vı́śvā vásu hástayor ādádhānah.
9.090.02a abhı́ tripr.s.t.hám vŕ s
. .. . .an am vayodh ā´m āṅgūs.ā´n.ām avāvaśanta vā´n.ı̄h.
9.090.02c vánā vásāno várun.o ná sı́ndhūn vı́ ratnadhā´ dayate vā´ryān.i
9.090.03a ´ragrāmah. sárvavı̄rah. sáhāvāñ jétā pavasva sánitā dhánāni
śū
9.090.03c tigmā´yudhah. ks.iprádhanvā samátsv ás.ālhah. sāhvā´n pŕ. tanāsu śátrūn
¯
9.090.04a urúgavyūtir ábhayāni kr.n.ván samı̄cı̄né ā´ pavasvā púram . dhı̄
9.090.04c apáh. sı́s.āsann us.ásah. svàr gā´h. sám . cikrado mahó asmábhyam . vā´jān
9.090.05a mátsi soma várun.am mátsi mitrám máts´ı̄ndram indo pavamāna vı́s.n.um
9.090.05c mátsi śárdho mā´rutam mátsi devā´n mátsi mahā´m ı́ndram indo mádāya
9.090.06a evā´ rā´jeva krátumām∗ ámena vı́śvā ghánighnad duritā´ pavasva
9.090.06c ı́ndo sūktā´ya vácase váyo dhā yūyám pāta svastı́bhih. sádā nah.
(803)
9.091.01a ásarji vákvā ráthye yáthājaú dhiyā´ manótā prathamó manı̄s.´ı̄
9.091.01c dáśa svásāro ádhi sā´no ávyé ’janti váhnim . sádanāny ácha
9.091.02a vı̄t´ı̄ jánasya divyásya kavyaı́r ádhi suvānó nahus.yèbhir ı́nduh.
9.091.02c prá yó nŕ. bhir amŕ. to mártyebhir marmr.jānó ’vibhir góbhir adbhı́h.
9.091.03a vŕ. s.ā vŕ. s.n.e róruvad am
. śúr asmai pávamāno rúśad ı̄rte páyo góh.
9.091.03c sahásram ŕ. kvā pathı́bhir vacovı́d adhvasmábhih. sū ´ro án.vam . vı́ yāti
9.091.04a ´ ´
rujā dr.lhā cid raks.ásah. sádām ´
. si punāná inda ūrn.uhi vı́ vājān
¯
9.091.04c vr.ścópáris.t.āt tujatā´ vadhéna yé ánti dūrā´d upanāyám es.ām
9.091.05a sá pratnaván návyase viśvavāra sūktā´ya patháh. kr.n.uhi prā´cah.
9.091.05c yé duh.s.áhāso vanús.ā br.hántas tā´m . s te aśyāma purukr.t puruks.o
9.091.06a evā´ punānó apáh. svàr gā´ asmábhyam . tokā´ tánayāni bhū
´ri
9.091.06c śám . nah. ks.étram urú jyótı̄m ´
. s.i soma jyóṅ nah. sūryam . dr.śáye rirı̄hi
(804)
9.092.01a pári suvānó hárir am . śúh. pavı́tre rátho ná sarji sanáye hiyānáh.
9.092.01c ´āpac chlókam indriyám pūyámānah. práti devā´m∗ ajus.ata práyobhih.
9.092.02a áchā nr.cáks.ā asarat pavı́tre nā´ma dádhānah. kavı́r asya yónau

437
9.092.02c s´ı̄dan hóteva sádane camū ´s.ū
´pem agmann ŕ. s.ayah. saptá vı́prāh.
9.092.03a prá sumedhā´ gātuvı́d viśvádevah. sómah. punānáh. sáda eti nı́tyam
9.092.03c bhúvad vı́śves.u kā´vyes.u rántā´nu jánān yatate páñca dh´ı̄rah.
9.092.04a táva tyé soma pavamāna nin.yé vı́śve devā´s tráya ekādaśā´sah.
9.092.04c dáśa svadhā´bhir ádhi sā´no ávye mr.jánti tvā nadyàh. saptá yahv´ı̄h.
9.092.05a tán nú satyám pávamānasyāstu yátra vı́śve kārávah. sam . násanta
9.092.05c jyótir yád áhne ákr.n.od ulokám prā´van mánum . dásyave kar abh´ı̄kam
9.092.06a pári sádmeva paśumā´nti hótā rā´jā ná satyáh. sámitı̄r iyānáh.
9.092.06c sómah. punānáh. kaláśām∗ ayāsı̄t s´ı̄dan mr.gó ná mahis.ó vánes.u
(805)
9.093.01a sākamúks.o marjayanta svásāro dáśa dh´ı̄rasya dhı̄táyo dhánutrı̄h.
9.093.01c hárih. páry adravaj jā´h. sū´ryasya drón.am . nanaks.e átyo ná vāj´ı̄
9.093.02a sám mātŕ. bhir ná śı́śur vāvaśānó vŕ. s.ā dadhanve puruvā´ro adbhı́h.
9.093.02c máryo ná yós.ām abhı́ nis.kr.tám . yán sám . gachate kaláśa usrı́yābhih.
9.093.03a utá prá pipya ū ´dhar ághnyāyā ı́ndur dhā´rābhih. sacate sumedhā´h.
9.093.03c mūrdhā´nam . gā´vah. páyasā camū ´s.v abhı́ śrı̄n.anti vásubhir ná niktaı́h.
9.093.04a sá no devébhih. pavamāna radéndo rayı́m aśvı́nam . vāvaśānáh.
9.093.04c rathirāyátām uśat´ı̄ púram . dhir asmadryàg ā´ dāváne vásūnām
9.093.05a nū no rayı́m úpa māsva nr.vántam punānó vātā´pyam
´ . viśváścandram
9.093.05c prá vanditúr indo tāry ā´yuh. prātár maks.ū ´ dhiyā´vasur jagamyāt
(806)
9.094.01a ádhi yád asmin vājı́nı̄va śúbha spárdhante dhı́yah. sū ´rye ná vı́śah.
9.094.01c apó vr.n.ānáh. pavate kavı̄yán vrajám . ná paśuvárdhanāya mánma
9.094.02a ´ ´
dvitā vyūrn.vánn amŕ. tasya dhāma svarvı́de bhúvanāni prathanta
9.094.02c dhı́yah. pinvānā´h. svásare ná gā´va r.tāyántı̄r abhı́ vāvaśra ı́ndum
9.094.03a pári yát kavı́h. kā´vyā bhárate śū ´ro ná rátho bhúvanāni vı́śvā
9.094.03c ´
devés.u yáśo mártāya bhūs.an dáks.āya rāyáh. purubhū ´s.u návyah.
9.094.04a śriyé jātáh. śriyá ā´ nı́r iyāya śrı́yam. váyo jaritŕ. bhyo dadhāti
9.094.04c śrı́yam . vásānā amr.tatvám āyan bhávanti satyā´ samithā´ mitádrau
9.094.05a ı́s.am ū´rjam abhy àrs.ā´śvam . gā´m urú jyótih. kr.n.uhi mátsi devā´n
9.094.05c vı́śvāni hı́ sus.áhā tā´ni túbhyam pávamāna bā´dhase soma śátrūn
(807)
9.095.01a kánikranti hárir ā´ sr.jyámānah. s´ı̄dan vánasya jat.háre punānáh.
9.095.01c nŕ. bhir yatáh. kr.n.ute nirn.ı́jam. gā´ áto mat´ı̄r janayata svadhā´bhih.
9.095.02a hárih. sr.jānáh. pathyā`m r.tásyéyarti vā´cam aritéva nā´vam
9.095.02c devó devā´nām . gúhyāni nā´māvı́s. kr.n.oti barhı́s.i pravā´ce
9.095.03a apām ivéd ūrmáyas tárturān.āh. prá manı̄s.ā´ ı̄rate sómam ácha
´
9.095.03c namasyántı̄r úpa ca yánti sám . cā´ ca viśanty uśat´ı̄r uśántam
9.095.04a tám marmr.jānám mahis.ám . ná sā´nāv am . śúm
. duhanty uks.án.am. giris.t.hā´m
9.095.04c tám . vāvaśānám matáyah. sacante tritó bibharti várun.am . samudré
9.095.05a ı́s.yan vā´cam upavaktéva hótuh. punāná indo vı́ s.yā manı̄s.ā´m

438
9.095.05c ı́ndraś ca yát ks.áyathah. saúbhagāya suv´ı̄ryasya pátayah. syāma
(808)
9.096.01a prá senān´ı̄h. śū ´ro ágre ráthānām . gavyánn eti hárs.ate asya sénā
9.096.01c bhadrān kr.n.vánn indrahavān sákhibhya ā´ sómo vástrā rabhasā´ni datte
´ ´
9.096.02a sám asya hárim . hárayo mr.janty aśvahayaı́r ániśitam . námobhih.
9.096.02c ´ā tis.t.hati rátham ı́ndrasya sákhā vidvā´m∗ enā sumatı́m . yāty ácha
9.096.03a sá no deva devátāte pavasva mahé soma psárasa indrapā´nah.
9.096.03c kr.n.vánn apó vars.áyan dyā´m utémā´m urór ā´ no varivasyā punānáh.
9.096.04a ájı̄tayé ’hataye pavasva svastáye sarvátātaye br.haté
9.096.04c tád uśanti vı́śva imé sákhāyas tád ahám . vaśmi pavamāna soma
9.096.05a ´
sómah. pavate janitā matı̄nām ´ . janitā divó janitā´ pr.thivyā´h.
´
9.096.05c janitā´gnér janitā´ sū ´ryasya janiténdrasya janitótá vı́s.n.oh.
9.096.06a brahmā´ devā´nām padav´ı̄h. kavı̄nā´m ŕ. s.ir vı́prān.ām mahis.ó mr.gā´n.ām
9.096.06c śyenó gŕ. dhrān.ām . svádhitir vánānām . sómah. pavı́tram áty eti rébhan
9.096.07a prā´vı̄vipad vācá ūrmı́m . ná sı́ndhur gı́rah. sómah. pávamāno manı̄s.ā´h.
9.096.07c ´ ´
antáh. páśyan vr.jánemāvarān.y ā tis.t.hati vr.s.abhó gós.u jānán
9.096.08a sá matsaráh. pr.tsú vanvánn ávātah. sahásraretā abhı́ vā´jam ars.a
9.096.08c ı́ndrāyendo pávamāno manı̄s.y àm . śór ūrmı́m ı̄raya gā´ is.an.yán
9.096.09a pári priyáh. kaláśe devávāta ı́ndrāya sómo rán.yo mádāya
9.096.09c sahásradhārah. śatávāja ı́ndur vāj´ı̄ ná sáptih. sámanā jigāti
9.096.10a sá pūrvyó vasuvı́j jā´yamāno mr.jānó apsú duduhānó ádrau
9.096.10c abhiśastipā´ bhúvanasya rā´jā vidád gātúm bráhman.e pūyámānah.
9.096.11a tváyā hı́ nah. pitárah. soma pū ´rve kármān.i cakrúh. pavamāna dh´ı̄rāh.
´ ∗
9.096.11c vanvánn ávātah. paridh ı̄ m r áporn.u vı̄rébhir áśvair maghávā bhavā nah.
9.096.12a yáthā´pavathā mánave vayodhā´ amitrahā´ varivovı́d dhavı́s.mān
9.096.12c evā´ pavasva drávin.am . dádhāna ı́ndre sám . tis.t.ha janáyā´yudhāni

9.096.13a pávasva soma mádhumām r.tāvāpó vásāno ádhi sā´no ávye
´
9.096.13c áva drón.āni ghr.távānti sı̄da madı́ntamo matsará indrapā´nah.
9.096.14a vr.s.t.ı́m . diváh. śatádhārah. pavasva sahasrasā´ vājayúr devávı̄tau
9.096.14c sám . sı́ndhubhih. kaláśe vāvaśānáh. sám usrı́yābhih. pratirán na ā´yuh.
9.096.15a es.á syá sómo matı́bhih. punānó ’tyo ná vāj´ı̄ tárat´ı̄d árātı̄h.
9.096.15c páyo ná dugdhám áditer is.irám urv ı̀va gātúh. suyámo ná vólhā
¯
9.096.16a svāyudháh. sotŕ. bhih. pūyámāno ’bhy àrs.a gúhyam . cā´ru nā´ma
9.096.16c abhı́ vā´jam . sáptir iva śravasyā´bhı́ vāyúm abhı́ gā´ deva soma
9.096.17a śı́śum . jajñānám. haryatám mr.janti śumbhánti váhnim marúto gan.éna
9.096.17c kavı́r gı̄rbhı́h. kā´vyenā kavı́h. sán sómah. pavı́tram áty eti rébhan
9.096.18a ŕ. s.imanā yá r.s.ikŕ. t svars.ā´h. sahásran.ı̄thah. padav´ı̄h. kavı̄nā´m
9.096.18c tr.t´ı̄yam . dhā´ma mahis.áh. sı́s.āsan sómo virā´jam ánu rājati s.t.úp
9.096.19a camūs.ác chyenáh. śakunó vibhŕ. tvā govindúr drapsá ā´yudhāni bı́bhrat
9.096.19c apā´m ūrmı́m . sácamānah. samudrám . tur´ı̄yam . dhā´ma mahis.ó vivakti
9.096.20a máryo ná śubhrás tanvàm mr.jānó ’tyo ná sŕ. tvā sanáye dhánānām

439
9.096.20c vŕ. s.eva yūthā´ pári kóśam árs.an kánikradac camvòr ā´ viveśa
9.096.21a pávasvendo pávamāno máhobhih. kánikradat pári vā´rān.y ars.a
9.096.21c kr´ı̄lañ camvòr ā´ viśa pūyámāna ı́ndram . te ráso madiró mamattu
¯
9.096.22a prāsya dhārā br.hat ı̄ r asr.grann aktó góbhih. kaláśām∗ ā´ viveśa
´ ´ ´
9.096.22c sā´ma kr.n.ván sāmanyò vipaścı́t krándann ety abhı́ sákhyur ná jāmı́m
9.096.23a apaghnánn es.i pavamāna śátrūn priyā´m . ná jāró abhı́gı̄ta ı́nduh.
9.096.23c s´ı̄dan vánes.u śakunó ná pátvā sómah. punānáh. kaláśes.u sáttā
9.096.24a ā´ te rúcah. pávamānasya soma yós.eva yanti sudúghāh. sudhārā´h.
9.096.24c hárir ā´nı̄tah. puruvā´ro apsv ácikradat kaláśe devayūnā´m
(809)
9.097.01a asyá pres.ā´ hemánā pūyámāno devó devébhih. sám apr.kta rásam
9.097.01c sutáh. pavı́tram páry eti rébhan mitéva sádma paśumā´nti hótā
9.097.02a bhadrā´ vástrā samanyā` vásāno mahā´n kavı́r nivácanāni śám . san
9.097.02c ´ā vacyasva camvòh. pūyámāno vicaks.an.ó jā´gr.vir devávı̄tau
9.097.03a sám u priyó mr.jyate sā´no ávye yaśástaro yaśásām . ks.aı́to asmé
9.097.03c abhı́ svara dhánvā pūyámāno yūyám pāta svastı́bhih. sádā nah.
9.097.04a prá gāyatābhy àrcāma devā´n sómam . hinota mahaté dhánāya
9.097.04c svādúh. pavāte áti vā´ram ávyam ā´ sı̄dāti kaláśam . devayúr nah.
9.097.05a ´
ı́ndur devānām úpa sakhyám āyán sahásradhārah. pavate mádāya
9.097.05c nŕ. bhi stávāno ánu dhā´ma pū ´rvam ágann ı́ndram mahaté saúbhagāya
9.097.06a stotré rāyé hárir ars.ā punāná ı́ndram mádo gachatu te bhárāya
9.097.06c devaı́r yāhi sarátham . rā´dho áchā yūyám pāta svastı́bhih. sádā nah.
9.097.07a prá kā´vyam uśáneva bruvān.ó devó devā´nām . jánimā vivakti
9.097.07c ´
máhivratah. śúcibandhuh. pāvakáh. padā varāhó abhy èti rébhan
9.097.08a prá ham . sā´sas tr.pálam manyúm áchāmā´d ástam . vŕ. s.agan.ā ayāsuh.
9.097.08c āṅgūs.yàm pávamānam . sákhāyo durmárs.am . sākám prá vadanti vān.ám
9.097.09a sá ram . hata urugāyásya jūtı́m . vŕ. thā kr ı̄¯lantam mimate ná gā´vah.
´
9.097.09c parı̄n.asám . kr.n.ute tigmáśr.ṅgo dı́vā hárir dádr.śe náktam r.jráh.
9.097.10a ı́ndur vāj´ı̄ pavate gónyoghā ı́ndre sómah. sáha ı́nvan mádāya
9.097.10c hánti ráks.o bā´dhate páry árātı̄r várivah. kr.n.ván vr.jánasya rā´jā
9.097.11a ádha dhā´rayā mádhvā pr.cānás tiró róma pavate ádridugdhah.
9.097.11c ı́ndur ı́ndrasya sakhyám . jus.ān.ó devó devásya matsaró mádāya
9.097.12a abhı́ priyā´n.i pavate punānó devó devā´n svéna rásena pr.ñcán
9.097.12c ı́ndur dhármān.y r.tuthā´ vásāno dáśa ks.ı́po avyata sā´no ávye
9.097.13a vŕ. s.ā śón.o abhikánikradad gā´ nadáyann eti pr.thiv´ı̄m utá dyā´m
9.097.13c ı́ndrasyeva vagnúr ā´ śr.n.va ājaú pracetáyann ars.ati vā´cam émā´m
9.097.14a rasā´yyah. páyasā pı́nvamāna ı̄ráyann es.i mádhumantam am . śúm
9.097.14c pávamānah. sam . tanı́m es i kr
. .. n vánn ı́ndrāya soma paris . icyámānah .
9.097.15a evā´ pavasva madiró mádāyodagrābhásya namáyan vadhasnaı́h.
9.097.15c pári várn.am bháramān.o rúśantam . gavyúr no ars.a pári soma siktáh.
9.097.16a jus.t.v´ı̄ na indo supáthā sugā´ny uraú pavasva várivām . si kr.n.ván

440
9.097.16c ghanéva vı́s.vag duritā´ni vighnánn ádhi s.n.únā dhanva sā´no ávye
9.097.17a vr.s.t.ı́m. no ars.a divyā´m . jigatnúm ı́l¯āvatı̄m . śam . gáyı̄m
. jı̄rádānum
9.097.17c stúkeva vı̄tā´ dhanvā vicinván bándhūm r imā´m ávarām∗ indo vāyū
∗ ∗ ´n
9.097.18a granthı́m . ná vı́ s.ya grathitám punāná r.júm . ca gātúm . vr.jinám . ca soma
9.097.18c átyo ná krado hárir ā´ sr.jānó máryo deva dhanva pastyā`vān
9.097.19a jús.t.o mádāya devátāta indo pári s.n.únā dhanva sā´no ávye
9.097.19c sahásradhārah. surabhı́r ádabdhah. pári srava vā´jasātau nr.s.áhye
9.097.20a araśmā´no yè ’rathā´ áyuktā átyāso ná sasr.jānā´sa ājaú
9.097.20c eté śukrā´so dhanvanti sómā dévāsas tā´m∗ úpa yātā pı́badhyai
9.097.21a evā´ na indo abhı́ devávı̄tim pári srava nábho árn.aś camū ´s.u
9.097.21c sómo asmábhyam ´
. kāmyam br.hántam . rayı́m . dadātu vı̄rávantam ugrám
9.097.22a táks.ad yádı̄ mánaso vénato vā´g jyés.t.hasya vā dhárman.i ks.ór ánı̄ke
9.097.22c ā´d ı̄m āyan váram ā´ vāvaśānā´ jús.t.am pátim . kaláśe gā´va ı́ndum
9.097.23a prá dānudó divyó dānupinvá r.tám r.tāya pavate sumedhā´h.
´
9.097.23c dharmā´ bhuvad vr.janyàsya rā´jā prá raśmı́bhir daśábhir bhāri bhū ´ma
9.097.24a ´ ´
pavı́trebhih. pávamāno nr.cáks.ā rājā devānām utá mártyānām
9.097.24c dvitā´ bhuvad rayipátı̄ rayı̄n.ā´m r.tám bharat súbhr.tam . cā´rv ı́nduh.

9.097.25a árvām iva śrávase sātı́m áchéndrasya vāyór abhı́ vı̄tı́m ars.a
9.097.25c sá nah. sahásrā br.hat´ı̄r ı́s.o dā bhávā soma dravin.ovı́t punānáh.
9.097.26a devāvyò nah. paris.icyámānāh. ks.áyam . suv´ı̄ram . dhanvantu sómāh.
9.097.26c āyajyávah. sumatı́m . viśvávārā hótāro ná diviyájo mandrátamāh.
9.097.27a evā deva devátāte pavasva mahé soma psárase devapā´nah.
´
9.097.27c maháś cid dhı́ s.mási hitā´h. samaryé kr.dhı́ sus.t.hāné ródası̄ punānáh.
9.097.28a áśvo nó krado vŕ. s.abhir yujānáh. sim . hó ná bhı̄mó mánaso jávı̄yān
9.097.28c arvāc´ı̄naih. pathı́bhir yé rájis.t.hā ā´ pavasva saumanasám . na indo
9.097.29a śatám . dhā´rā devájātā asr.gran sahásram enāh. kaváyo mr.janti
9.097.29c ı́ndo sanı́tram . divá ā´ pavasva puraetā´si maható dhánasya
9.097.30a divó ná sárgā asasr.gram áhnām . rā´jā ná mitrám prá mināti dh´ı̄rah.
9.097.30c pitúr ná putráh. krátubhir yatāná ā´ pavasva viśé asyā´ ájı̄tim
9.097.31a prá te dhā´rā mádhumatı̄r asr.gran vā´rān yát pūtó atyés.y ávyān
9.097.31c pávamāna pávase dhā´ma gónām . jajñānáh. sū´ryam apinvo arkaı́h.
9.097.32a kánikradad ánu pánthām r.tásya śukró vı́ bhāsy amŕ. tasya dhā´ma
9.097.32c sá ı́ndrāya pavase matsarávān hinvānó vā´cam matı́bhih. kavı̄nā´m
9.097.33a divyáh. suparn.ó ’va caks.i soma pı́nvan dhā´rāh. kárman.ā devávı̄tau
9.097.33c éndo viśa kaláśam . somadhā´nam . krándann ihi sū ´ryasyópa raśmı́m
9.097.34a tisró vā´ca ı̄rayati prá váhnir r.tásya dhı̄tı́m bráhman.o manı̄s.ā´m
9.097.34c gā´vo yanti gópatim pr.chámānāh. sómam . yanti matáyo vāvaśānā´h.
9.097.35a sómam . gā´vo dhenávo vāvaśānā´h. sómam . vı́prā matı́bhih. pr.chámānāh.
9.097.35c sómah. sutáh. pūyate ajyámānah. sóme arkā´s tris.t.úbhah. sám . navante
9.097.36a ´ ´
evā nah. soma paris.icyámāna ā pavasva pūyámānah. svastı́
9.097.36c ı́ndram ā´ viśa br.hatā´ ráven.a vardháyā vā´cam . janáyā púram . dhim

441
9.097.37a ā´ jā´gr.vir vı́pra r.tā´ matı̄nā´m. sómah. punānó asadac camū ´s.u
9.097.37c sápanti yám mithunā´so nı́kāmā adhvaryávo rathirā´sah. suhástāh.
9.097.38a sá punāná úpa sū ´re ná dhā´tóbhé aprā ródası̄ vı́ s.á āvah.
9.097.38c priyā cid yásya priyasā´sa ūt´ı̄ sá tū
´ ´ dhánam . kārı́n.e ná prá yam . sat
9.097.39a sá vardhitā´ várdhanah. pūyámānah. sómo mı̄d.hvā´m∗ abhı́ no jyótis.āvı̄t
9.097.39c yénā nah. pū ´rve pitárah. padajñā´h. svarvı́do abhı́ gā´ ádrim us.n.án
9.097.40a ákrān samudráh. prathamé vı́dharmañ janáyan prajā´ bhúvanasya rā´jā
9.097.40c vŕ. s.ā pavı́tre ádhi sā´no ávye br.hát sómo vāvr.dhe suvāná ı́nduh.
9.097.41a mahát tát sómo mahis.áś cakārāpā´m . yád gárbhó ’vr.n.ı̄ta devā´n
9.097.41c ádadhād ı́ndre pávamāna ójó ’janayat sū ´rye jyótir ı́nduh.
9.097.42a mátsi vāyúm is.t.áye rādhase ca mátsi mitrā´várun.ā pūyámānah.
´
9.097.42c mátsi śárdho mā´rutam mátsi devā´n mátsi dyā´vāpr.thiv´ı̄ deva soma
9.097.43a r.júh. pavasva vr.jinásya hantā´pā´mı̄vām bā´dhamāno mŕ. dhaś ca
9.097.43c abhiśrı̄n.án páyah. páyasābhı́ gónām ı́ndrasya tvám . táva vayám. sákhāyah.
9.097.44a mádhvah. sū ´dam pavasva vásva útsam . vı̄rám. ca na ´
ā pavasvā bhágam
. ca
9.097.44c svádasvéndrāya pávamāna indo rayı́m ´
. ca na ā pavasvā samudrāt ´
9.097.45a sómah. sutó dhā´rayā´tyo ná hı́tvā sı́ndhur ná nimnám abhı́ vājy àks.āh.
9.097.45c ā´ yónim . ványam asadat punānáh. sám ı́ndur góbhir asarat sám adbhı́h.
9.097.46a es.á syá te pavata indra sómaś camū ´s.u dh´ı̄ra uśaté távasvān
9.097.46c svàrcaks.ā rathiráh. satyáśus.mah. kā´mo ná yó devayatā´m ásarji
9.097.47a es.á pratnéna váyasā punānás tiró várpām . si duhitúr dádhānah.
9.097.47c vásānah. śárma trivárūtham apsú hóteva yāti sámanes.u rébhan
9.097.48a nū´ nas tvám . rathiró deva soma pári srava camvòh. pūyámānah.
9.097.48c apsú svādis.t.ho mádhumām∗ r.tā´vā devó ná yáh. savitā´ satyámanmā
´
9.097.49a abhı́ vāyúm . vı̄ty àrs.ā gr.n.ānò ’bhı́ mitrā´várun.ā pūyámānah.
9.097.49c abh´ı̄ náram . dhı̄jávanam . rathes.t.hā´m abh´ı̄ndram . vŕ. s.an.am. vájrabāhum
9.097.50a ´ ´
abhı́ vástrā suvasanāny ars.ābhı́ dhenūh. sudúghāh. pūyámānah.
9.097.50c abhı́ candrā´ bhártave no hı́ran.yābhy áśvān rathı́no deva soma
9.097.51a abh´ı̄ no ars.a divyā´ vásūny abhı́ vı́śvā pā´rthivā pūyámānah.
9.097.51c abhı́ yéna drávin.am aśnávāmābhy ā`rs.eyám . jamadagniván nah.

9.097.52a ayā´ pavā´ pavasvainā´ vásūni mām ścatvá indo sárasi prá dhanva
9.097.52c bradhnáś cid átra vā´to ná jūtáh. purumédhaś cit tákave náram . dāt
9.097.53a utá na enā´ pavayā´ pavasvā´dhi śruté śravā´yyasya tı̄rthé
9.097.53c s.as.t.ı́m. sahásrā naigutó vásūni vr.ks.ám . ná pakvám . dhūnavad rán.āya
9.097.54a máhı̄mé asya vŕ. s.anā´ma śūs.é mā´m∗ ścatve vā pŕ. śane vā vádhatre
9.097.54c ásvāpayan nigútah. sneháyac cā´pāmı́trām∗ ápācı́to acetáh.
9.097.55a sám . tr´ı̄ pavı́trā vı́tatāny es.y ánv ékam . dhāvasi pūyámānah.
9.097.55c ási bhágo ási dātrásya dātā´si maghávā maghávadbhya indo
9.097.56a es.á viśvavı́t pavate manı̄s.´ı̄ sómo vı́śvasya bhúvanasya rā´jā
9.097.56c drapsā´m∗ ı̄ráyan vidáthes.v ı́ndur vı́ vā´ram ávyam . samáyā´ti yāti
9.097.57a ı́ndum . rihanti mahis.ā´ ádabdhāh. padé rebhanti kaváyo ná gŕ. dhrāh.

442
9.097.57c hinvánti dh´ı̄rā daśábhih. ks.ı́pābhih. sám añjate rūpám apā´m
. rásena
9.097.58a tváyā vayám pávamānena soma bháre kr.tám . vı́ cinuyāma śáśvat
9.097.58c tán no mitró várun.o māmahantām áditih. sı́ndhuh. pr.thiv´ı̄ utá dyaúh.
(810)
9.098.01a abhı́ no vājasā´tamam . rayı́m ars.a puruspŕ. ham
9.098.01c ı́ndo sahásrabharn.asam . tuvidyumnám . vibhvāsáham
9.098.02a pári s.yá suvānó avyáyam . ráthe ná vármāvyata
9.098.02c ı́ndur abhı́ drún.ā hitó hiyānó dhā´rābhir aks.āh.
9.098.03a pári s.yá suvānó aks.ā ı́ndur ávye mádacyutah.
9.098.03c dhā´rā yá ūrdhvó adhvaré bhrājā´ naı́ti gavyayúh.
9.098.04a sá hı́ tvám . deva śáśvate vásu mártāya dāśús.e
9.098.04c ı́ndo sahasrı́n.am . rayı́m. śatā´tmānam . vivāsasi
9.098.05a vayám . te asyá vr.trahan váso vásvah. puruspŕ. hah.
9.098.05c nı́ nédis.t.hatamā is.áh. syā´ma sumnásyādhrigo
9.098.06a dvı́r yám páñca sváyaśasam . svásāro ádrisam . hatam
9.098.06c ´
priyám ı́ndrasya kāmyam prasnāpáyanty ūrmı́n.am
9.098.07a pári tyám . haryatám . hárim babhrúm punanti vā´ren.a

9.098.07c yó devā´n vı́śvām ı́t pári mádena sahá gáchati
9.098.08a asyá vo hy ávasā pā´nto daks.asā´dhanam
9.098.08c yáh. sūrı́s.u śrávo br.hád dadhé svàr n.á haryatáh.
9.098.09a sá vām . yajñés.u mānavı̄ ı́ndur janis.t.a rodası̄
9.098.09c devó devı̄ giris.t.hā´ ásredhan tám . tuvis.ván.i
9.098.10a ı́ndrāya soma pā´tave vr.traghné pári s.icyase
9.098.10c náre ca dáks.in.āvate devā´ya sadanāsáde
9.098.11a té pratnā´so vyùs.t.is.u sómāh. pavı́tre aks.aran
9.098.11c apapróthantah. sanutár huraścı́tah. prātás tā´m∗ ápracetasah.
9.098.12a tám. sakhāyah. purorúcam . yūyám . vayám . ca sūráyah.
9.098.12c aśyā´ma vā´jagandhyam . sanéma v ´
ā japastyam
(811)
9.099.01a ā´ haryatā´ya dhr.s.n.áve dhánus tanvanti paúm . syam
9.099.01c śukrā´m. vayanty ásurāya nirn.ı́jam . vipā´m ágre mahı̄yúvah.
´ ´ ∗
9.099.02a ádha ks.apā páris.kr.to vājām abhı́ prá gāhate
9.099.02c yádı̄ vivásvato dhı́yo hárim . hinvánti yā´tave
9.099.03a tám asya marjayāmasi mádo yá indrapā´tamah.
9.099.03c yám . gā´va āsábhir dadhúh. purā´ nūnám . ca sūráyah.
9.099.04a tám . gā´thayā purān.yā´ punānám abhy ànūs.ata
9.099.04c utó kr.panta dhı̄táyo devā´nām . nā´ma bı́bhratı̄h.
9.099.05a tám uks.ámān.am avyáye vā´re punanti dharn.ası́m
9.099.05c dūtám . ná pūrvácittaya ā´ śāsate manı̄s.ı́n.ah.
9.099.06a sá punānó madı́ntamah. sómaś camū ´s.u sı̄dati
9.099.06c paśaú ná réta ādádhat pátir vacasyate dhiyáh.

443
9.099.07a sá mr.jyate sukármabhir devó devébhyah. sutáh.
9.099.07c . dadı́r mah´ı̄r apó vı́ gāhate
vidé yád āsu sam
9.099.08a sutá indo pavı́tra ā´ nŕ. bhir yató vı́ nı̄yase
9.099.08c ı́ndrāya matsarı́ntamaś camū ´s.v ā´ nı́ s.ı̄dasi
(812)
9.100.01a abh´ı̄ navante adrúhah. priyám ı́ndrasya kā´myam
9.100.01c vatsám ´rva ā´yuni jātám
. ná pū . rihanti mātárah.
9.100.02a punāná indav ā´ bhara sóma dvibárhasam . rayı́m
9.100.02c tvám . vásūni pus.yasi vı́śvāni dāśús.o gr.hé
9.100.03a tvám . dhı́yam manoyújam . sr.jā´ vr.s.t.ı́m
. ná tanyatúh.
9.100.03c tvám ´ ´
. vásūni pārthivā divyā ca soma pus.yasi
9.100.04a pári te jigyús.o yathā dhā´rā sutásya dhāvati
9.100.04c rám . hamān.ā vy àvyáyam . vā´ram . vāj´ı̄va sānası́h.
9.100.05a krátve dáks.āya nah. kave pávasva soma dhā´rayā
9.100.05c ı́ndrāya pā´tave sutó mitrā´ya várun.āya ca
9.100.06a pávasva vājasā´tamah. pavı́tre dhā´rayā sutáh.
9.100.06c ı́ndrāya soma vı́s.n.ave devébhyo mádhumattamah.
9.100.07a tvā´m . rihanti mātáro hárim pavı́tre adrúhah.
9.100.07c vatsám . jātám
. ná dhenávah. pávamāna vı́dharman.i
9.100.08a pávamāna máhi śrávaś citrébhir yāsi raśmı́bhih.
9.100.08c śárdhan támām . si jighnase vı́śvāni dāśús.o gr.hé
9.100.09a tvám ´
. dyām . ca mahivrata pr.thiv´ı̄m . cā´ti jabhris.e
9.100.09c práti drāpı́m amuñcathāh. pávamāna mahitvanā´
(813)
9.101.01a purójitı̄ vo ándhasah. sutā´ya mādayitnáve
9.101.01c ápa śvā´nam . śnathis.t.ana sákhāyo dı̄rghajihvyàm
9.101.02a ´
yó dhārayā pāvakáyā pariprasyándate sutáh.
9.101.02c ı́ndur áśvo ná kŕ. tvyah.
9.101.03a tám. durós.am abh´ı̄ nárah. sómam . viśvā´cyā dhiyā´
9.101.03c yajñám . hinvanty ádribhih.
9.101.04a sutā´so mádhumattamāh. sómā ı́ndrāya mandı́nah.
9.101.04c pavı́travanto aks.aran devā´n gachantu vo mádāh.
9.101.05a ı́ndur ı́ndrāya pavata ı́ti devā´so abruvan
9.101.05c vācás pátir makhasyate vı́śvasyéśāna ójasā
9.101.06a sahásradhārah. pavate samudró vācamı̄ṅkhayáh.
9.101.06c sómah. pátı̄ rayı̄n.ā´m
. sákhéndrasya divé-dive
9.101.07a ´
ayám pūs.ā rayı́r bhágah. sómah. punānó ars.ati
9.101.07c pátir vı́śvasya bhū ´mano vy àkhyad ródası̄ ubhé
9.101.08a sám u priyā´ anūs.ata gā´vo mádāya ghŕ. s.vayah.
9.101.08c sómāsah. kr.n.vate patháh. pávamānāsa ı́ndavah.
9.101.09a yá ójis.t.has tám ā´ bhara pávamāna śravā´yyam

444
9.101.09c yáh. páñca cars.an.´ı̄r abhı́ rayı́m. yéna vánāmahai
9.101.10a sómāh. pavanta ı́ndavo ’smábhyam . gātuvı́ttamāh.
9.101.10c mitrā´h. suvānā´ arepásah. svādhyàh. svarvı́dah.
9.101.11a sus.vān.ā´so vy ádribhiś cı́tānā gór ádhi tvacı́
9.101.11c ı́s.am asmábhyam abhı́tah. sám asvaran vasuvı́dah.
9.101.12a eté pūtā´ vipaścı́tah. sómāso dádhyāśirah.
9.101.12c sū´ryāso ná darśatā´so jigatnávo dhruvā´ ghr.té
9.101.13a prá sunvānásyā´ndhaso márto ná vr.ta tád vácah.
9.101.13c ápa śvā´nam arādhásam . hatā´ makhám . ná bhŕ. gavah.
9.101.14a ā´ jāmı́r átke avyata bhujé ná putrá on.yòh.
9.101.14c sáraj jāró ná yós.an.ām
. varó ná yónim āsádam
9.101.15a sá vı̄ró daks.asā´dhano vı́ yás tastámbha ródası̄
9.101.15c hárih. pavı́tre avyata vedhā´ ná yónim āsádam
9.101.16a ávyo vā´rebhih. pavate sómo gávye ádhi tvacı́
9.101.16c kánikradad vŕ. s.ā hárir ı́ndrasyābhy èti nis.kr.tám
(814)
9.102.01a krān.ā´ śı́śur mah´ı̄nām. hinvánn r.tásya d´ı̄dhitim
9.102.01c vı́śvā pári priyā´ bhuvad ádha dvitā´
9.102.02a úpa tritásya pās.yòr ábhakta yád gúhā padám
9.102.02c yajñásya saptá dhā´mabhir ádha priyám
9.102.03a tr´ı̄n.i tritásya dhā´rayā pr.s.t.hés.v érayā rayı́m
9.102.03c mı́mı̄te asya yójanā vı́ sukrátuh.
9.102.04a jajñānám . saptá mātáro vedhā´m aśāsata śriyé
9.102.04c ayám . dhruvó rayı̄n.ā´m . cı́keta yát
9.102.05a asyá vraté sajós.aso vı́śve devā´so adrúhah.
9.102.05c spārhā´ bhavanti rántayo jus.ánta yát
9.102.06a yám ı̄ gárbham r.tāvŕ. dho dr.śé cā´rum ájı̄janan
9.102.06c kavı́m mám . his.t.ham adhvaré puruspŕ. ham
9.102.07a samı̄cı̄né abhı́ tmánā yahv´ı̄ r.tásya mātárā
9.102.07c tanvānā´ yajñám ānus.ág yád añjaté
9.102.08a krátvā śukrébhir aks.ábhir r.n.ór ápa vrajám . diváh.
9.102.08c ´ ´
hinvánn r.tásya d ı̄ dhitim prādhvaré
(815)
9.103.01a prá punānā´ya vedháse sómāya váca údyatam
9.103.01c bhr.tı́m . ná bharā matı́bhir jújos.ate
9.103.02a pári vā´rān.y avyáyā góbhir añjānó ars.ati
9.103.02c tr´ı̄ s.adhásthā punānáh. kr.n.ute hárih.
9.103.03a pári kóśam madhuścútam avyáye vā´re ars.ati
9.103.03c abhı́ vā´n.ı̄r ŕ. s.ı̄n.ām
. saptá nūs.ata
9.103.04a ´
pári n.etā matı̄nām ´ . viśvádevo ádābhyah.
9.103.04c sómah. punānáś camvòr viśad dhárih.

445
9.103.05a pári daı́vı̄r ánu svadhā´ ı́ndren.a yāhi sarátham
9.103.05c punānó vāghád vāghádbhir ámartyah.
9.103.06a pári sáptir ná vājayúr devó devébhyah. sutáh.
9.103.06c vyānaśı́h. pávamāno vı́ dhāvati
(816)
9.104.01a sákhāya ā´ nı́ s.ı̄data punānā´ya prá gāyata
9.104.01c śı́śum
. ná yajñaı́h. pári bhūs.ata śriyé
9.104.02a sám ı̄ vatsám . ná mātŕ. bhih. sr.játā gayasā´dhanam
9.104.02c devāvyàm mádam abhı́ dvı́śavasam
9.104.03a punā´tā daks.asā´dhanam . yáthā śárdhāya vı̄táye
9.104.03c ´
yáthā mitrāya várun.āya śám . tamah.
9.104.04a asmábhyam . tvā vasuvı́dam abhı́ vā´n.ı̄r anūs.ata
9.104.04c góbhis. t.e várn.am abhı́ vāsayāmasi
9.104.05a sá no madānām pata ı́ndo devápsarā asi
9.104.05c sákheva sákhye gātuvı́ttamo bhava
9.104.06a sánemi kr.dhy àsmád ā´ raks.ásam . kám . cid atrı́n.am
9.104.06c ápā´devam . dvayúm ám
. ho yuyodhi nah .
(817)
9.105.01a tám . vah. sakhāyo mádāya punānám abhı́ gāyata
9.105.01c śı́śum. ná yajñaı́h. svadayanta gūrtı́bhih.
9.105.02a sám . vatsá iva mātŕ. bhir ı́ndur hinvānó ajyate
9.105.02c devāv´ı̄r mádo matı́bhih. páris.kr.tah.
9.105.03a ayám . dáks.āya sā´dhano ’yám. śárdhāya vı̄táye
9.105.03c ayám . devébhyo mádhumattamah. sutáh.
9.105.04a góman na indo áśvavat sutáh. sudaks.a dhanva
9.105.04c śúcim . te várn.am ádhi gós.u dı̄dharam
9.105.05a sá no harı̄n.ām pata ı́ndo devápsarastamah.
9.105.05c sákheva sákhye náryo rucé bhava
9.105.06a sánemi tvám asmád ā´m∗ ádevam . kám. cid atrı́n.am
9.105.06c sāhvā´m∗ indo pári bā´dho ápa dvayúm
(818)
9.106.01a ı́ndram ácha sutā´ imé vŕ. s.an.am . yantu hárayah.
9.106.01c śrus.t.´ı̄ jātā´sa ı́ndavah. svarvı́dah.
9.106.02a ayám bhárāya sānası́r ı́ndrāya pavate sutáh.
9.106.02c sómo jaı́trasya cetati yáthā vidé
9.106.03a asyéd ı́ndro mádes.v ā´ grābhám . gr.bhn.ı̄ta sānası́m
9.106.03c vájram . ca vŕ. s.an.am bharat sám apsujı́t
9.106.04a prá dhanvā soma jā´gr.vir ı́ndrāyendo pári srava
9.106.04c dyumántam . śús.mam ā´ bharā svarvı́dam
9.106.05a ı́ndrāya vŕ. s.an.am mádam pávasva viśvádarśatah.
9.106.05c sahásrayāmā pathikŕ. d vicaks.an.áh.

446
9.106.06a asmábhyam . gātuvı́ttamo devébhyo mádhumattamah.
9.106.06c sahásram . yāhi pathı́bhih. kánikradat
9.106.07a pávasva devávı̄taya ı́ndo dhā´rābhir ójasā
9.106.07c ´ā kaláśam mádhumān soma nah. sadah.
9.106.08a táva drapsā´ udaprúta ı́ndram mádāya vāvr.dhuh.
9.106.08c tvā´m . devā´so amŕ. tāya kám papuh.
9.106.09a ā´ nah. sutāsa indavah. punānā´ dhāvatā rayı́m
9.106.09c vr.s.t.ı́dyāvo rı̄tyāpah. svarvı́dah.
9.106.10a sómah. punāná ūrmı́n.ā´vyo vā´ram . vı́ dhāvati
9.106.10c ágre vācáh. pávamānah. kánikradat
9.106.11a dhı̄bhı́r hinvanti vājı́nam . váne kr´ı̄¯lantam átyavim
9.106.11c abhı́ tripr.s.t.hám matáyah. sám asvaran
9.106.12a ásarji kaláśām∗ abhı́ mı̄lhé sáptir ná vājayúh.
¯
9.106.12c punānó vā´cam . janáyann asis.yadat
9.106.13a pávate haryató hárir áti hvárām . si rám. hyā
9.106.13c abhyárs.an stotŕ. bhyo vı̄rávad yáśah.
9.106.14a ayā´ pavasva devayúr mádhor dhā´rā asr.ks.ata
9.106.14c rébhan pavı́tram páry es.i viśvátah.
(819)
9.107.01a párı̄tó s.iñcatā sutám
. sómo yá uttamám . havı́h.

9.107.01c dadhanvā´m yó náryo apsv àntár ā´ sus.ā´va sómam ádribhih.
9.107.02a nūnám punānó ’vibhih. pári sravā´dabdhah. surabhı́ntarah.
9.107.02c suté cit tvāpsú madāmo ándhasā śrı̄n.ánto góbhir úttaram
9.107.03a pári suvānáś cáks.ase devamā´danah. krátur ı́ndur vicaks.an.áh.
9.107.04a punānáh. soma dhā´rayāpó vásāno ars.asi
9.107.04c ā´ ratnadhā´ yónim r.tásya sı̄dasy útso deva hiran.yáyah.
9.107.05a duhāná ū ´dhar divyám mádhu priyám pratnám . sadhástham ā´sadat
9.107.05c āpŕ. chyam . dharún.am . vājy àrs.ati nŕ. bhir dhūtó vicaks.an.áh.
9.107.06a punānáh. soma jāgr.vir ávyo vā´re pári priyáh.
´
9.107.06c tvám . vı́pro abhavó ’ṅgirastamo mádhvā yajñám mimiks.a nah.
9.107.07a sómo mı̄d.hvā´n pavate gātuvı́ttama ŕ. s.ir vı́pro vicaks.an.áh.
9.107.07c tvám . kavı́r abhavo devav´ı̄tama ā´ sū ´ryam . rohayo divı́
9.107.08a sóma u s.uvān.áh. sotŕ. bhir ádhi s.n.úbhir ávı̄nām
9.107.08c áśvayeva harı́tā yāti dhā´rayā mandráyā yāti dhā´rayā
9.107.09a anūpé gómān góbhir aks.āh. sómo dugdhā´bhir aks.āh.
9.107.09c samudrám . ná sam. váran.āny agman mand´ı̄ mádāya tośate
9.107.10a ´ā soma suvānó ádribhis tiró vā´rān.y avyáyā
9.107.10c jáno ná purı́ camvòr viśad dhárih. sádo vánes.u dadhis.e
9.107.11a sá māmr.je tiró án.vāni mes.yò mı̄lhé sáptir ná vājayúh.
¯
9.107.11c anumā´dyah. pávamāno manı̄s.ı́bhih. sómo vı́prebhir ŕ. kvabhih.
9.107.12a prá soma devávı̄taye sı́ndhur ná pipye árn.asā

447
9.107.12c am . śóh. páyasā madiró ná jā´gr.vir áchā kóśam madhuścútam
9.107.13a ā´ haryató árjune átke avyata priyáh. sūnúr ná márjyah.
9.107.13c tám ı̄m . hinvanty apáso yáthā rátham . nad´ı̄s.v ā´ gábhastyoh.
9.107.14a abhı́ sómāsa āyávah. pávante mádyam mádam
9.107.14c samudrásyā´dhi vis.t.ápi manı̄s.ı́n.o matsarā´sah. svarvı́dah.
9.107.15a tárat samudrám pávamāna ūrmı́n.ā rā´jā devá r.tám br.hát
9.107.15c árs.an mitrásya várun.asya dhárman.ā prá hinvāná r.tám br.hát
9.107.16a nŕ. bhir yemānó haryató vicaks.an.ó rā´jā deváh. samudrı́yah.
9.107.17a ı́ndrāya pavate mádah. sómo marútvate sutáh.
9.107.17c sahásradhāro áty ávyam ars.ati tám ı̄ mr.janty āyávah.
9.107.18a punānáś camū ´ janáyan matı́m . kavı́h. sómo devés.u ran.yati
9.107.18c apó vásānah. pári góbhir úttarah. s´ı̄dan vánes.v avyata
9.107.19a távāhám . soma rāran.a sakhyá indo divé-dive
9.107.19c purūn.i babhro nı́ caranti mā´m áva paridh´ı̄m∗ r áti tā´m∗ ihi
´
9.107.20a utā´hám . náktam utá soma te dı́vā sakhyā´ya babhra ū ´dhani
9.107.20c ´ ´ ´
ghr.n.ā tápantam áti sūryam paráh. śakunā iva paptima
9.107.21a mr.jyámānah. suhastya samudré vā´cam invasi
9.107.21c rayı́m piśáṅgam bahulám puruspŕ. ham pávamānābhy àrs.asi
9.107.22a mr.jānó vā´re pávamāno avyáye vŕ. s.ā´va cakrado váne
9.107.22c devā´nām . soma pavamāna nis.kr.tám . góbhir añjānó ars.asi
9.107.23a pávasva vā´jasātaye ’bhı́ vı́śvāni kā´vyā
9.107.23c tvám . samudrám prathamó vı́ dhārayo devébhyah. soma matsaráh.
9.107.24a sá tū ´ pavasva pári pā´rthivam . rájo divyā´ ca soma dhármabhih.
9.107.24c ´
tvām . vı́prāso matı́bhir vicaks.an.a śubhrám . hinvanti dhı̄tı́bhih.
9.107.25a pávamānā asr.ks.ata pavı́tram áti dhā´rayā
9.107.25c marútvanto matsarā´ indriyā´ háyā medhā´m abhı́ práyām . si ca
9.107.26a ´
apó vásānah. pári kóśam ars.at ı̄ ndur hiyānáh. sotŕ. bhih.
9.107.26c janáyañ jyótir mandánā avı̄vaśad gā´h. kr.n.vānó ná nirn.ı́jam
(820)
9.108.01a pávasva mádhumattama ı́ndrāya soma kratuvı́ttamo mádah.
9.108.01c máhi dyuks.átamo mádah.
9.108.02a yásya te pı̄tvā´ vr.s.abhó vr.s.āyáte ’syá pı̄tā´ svarvı́dah.
9.108.02c sá supráketo abhy àkramı̄d ı́s.ó ’chā vā´jam . naı́taśah.
9.108.03a tvám . hy àṅgá daı́vyā pávamāna jánimāni dyumáttamah.
9.108.03c amr.tatvā´ya ghos.áyah.
9.108.04a yénā návagvo dadhyáṅṅ aporn.uté yéna vı́prāsa āpiré
9.108.04c devā´nām . sumné amŕ. tasya cā´run.o yéna śrávām . sy ānaśúh.
9.108.05a es.á syá dhā´rayā sutó ’vyo vā´rebhih. pavate madı́ntamah.
9.108.05c kr´ı̄lann ūrmı́r apā´m iva
¯
9.108.06a yá usrı́yā ápyā antár áśmano nı́r gā´ ákr.ntad ójasā
9.108.06c abhı́ vrajám . tatnis.e gávyam áśvyam . varm´ı̄va dhr.s.n.av ā´ ruja

448
9.108.07a ā´ sotā pári s.iñcatā´śvam. ná stómam aptúram . rajastúram
9.108.07c vanakraks.ám udaprútam
9.108.08a sahásradhāram . vr.s.abhám payovŕ. dham priyám . devā´ya jánmane
9.108.08c ´
r.téna yá r.tájāto vivāvr.dhé rājā devá r.tám br.hát
9.108.09a abhı́ dyumnám br.hád yáśa ı́s.as pate didı̄hı́ deva devayúh.
9.108.09c vı́ kóśam madhyamám . yuva
9.108.10a ā´ vacyasva sudaks.a camvòh. sutó viśā´m . váhnir ná viśpátih.
9.108.10c vr.s.t.ı́m . diváh. pavasva rı̄tı́m apā´m . jı́nvā gávis.t.aye dhı́yah.
9.108.11a etám u tyám madacyútam . sahásradhāram . vr.s.abhám . dı́vo duhuh.
9.108.11c vı́śvā vásūni bı́bhratam
9.108.12a vŕ. s.ā vı́ jajñe janáyann ámartyah. pratápañ jyótis.ā támah.
9.108.12c sá sús.t.utah. kavı́bhir nirn.ı́jam . dadhe tridhā´tv asya dám . sasā
9.108.13a sá sunve yó vásūnām . yó rāyā´m ānetā´ yá ı́l¯ānām
9.108.13c sómo yáh. suks.itı̄nām ´
9.108.14a yásya na ı́ndrah. pı́bād yásya marúto yásya vāryamán.ā bhágah.
9.108.14c ´ā yéna mitrā´várun.ā kárāmaha éndram ávase mahé
9.108.15a ı́ndrāya soma pā´tave nŕ. bhir yatáh. svāyudhó madı́ntamah.
9.108.15c pávasva mádhumattamah.
9.108.16a ı́ndrasya hā´rdi somadhā´nam ā´ viśa samudrám iva sı́ndhavah.
9.108.16c jús.t.o mitrā´ya várun.āya vāyáve divó vis.t.ambhá uttamáh.
(821)
9.109.01a pári prá dhanvéndrāya soma svādúr mitrā´ya pūs.n.é bhágāya
9.109.02a ı́ndras te soma sutásya peyāh. krátve dáks.āya vı́śve ca devā´h.
9.109.03a evā´mŕ. tāya mahé ks.áyāya sá śukró ars.a divyáh. pı̄yū´s.ah.
9.109.04a pávasva soma mahā´n samudráh. pitā´ devā´nām . vı́śvābhı́ dhā´ma
9.109.05a śukráh. pavasva devébhyah. soma divé pr.thivyaı́ śám . ca prajā´yai
9.109.06a ´ ´ ´
divó dhartāsi śukráh. pı̄yūs.ah. satyé vı́dharman vāj ı̄ pavasva
9.109.07a pávasva soma dyumn´ı̄ sudhāró mahā´m ávı̄nām ánu pūrvyáh.
9.109.08a nŕ. bhir yemānó jajñānáh. pūtáh. ks.árad vı́śvāni mandráh. svarvı́t
9.109.09a ı́nduh. punānáh. prajā´m urān.áh. kárad vı́śvāni drávin.āni nah.
9.109.10a pávasva soma krátve dáks.āyā´śvo ná niktó vāj´ı̄ dhánāya
9.109.11a tám . te sotā´ro rásam mádāya punánti sómam mahé dyumnā´ya
9.109.12a śı́śum. jajñānám. hárim mr.janti pavı́tre sómam . devébhya ı́ndum
9.109.13a ´ ´
ı́nduh. pavis.t.a cārur mádāyāpām upásthe kavı́r bhágāya
9.109.14a bı́bharti cā´rv ı́ndrasya nā´ma yéna vı́śvāni vr.trā´ jaghā´na
9.109.15a pı́banty asya vı́śve devā´so góbhih. śrı̄tásya nŕ. bhih. sutásya
9.109.16a prá suvānó aks.āh. sahásradhāras tiráh. pavı́tram . vı́ vā´ram ávyam
9.109.17a sá vājy àks.āh. sahásraretā adbhı́r mr.jānó góbhih. śrı̄n.ānáh.
9.109.18a prá soma yāh´ı̄ndrasya kuks.ā´ nŕ. bhir yemānó ádribhih. sutáh.
9.109.19a ásarji vāj´ı̄ tiráh. pavı́tram ı́ndrāya sómah. sahásradhārah.
9.109.20a añjánty enam mádhvo rásenéndrāya vŕ. s.n.a ı́ndum mádāya

449
9.109.21a devébhyas tvā vŕ. thā pā´jase ’pó vásānam . hárim mr.janti
9.109.22a ı́ndur ı́ndrāya tośate nı́ tośate śrı̄n.ánn ugró rin.ánn apáh.
(822)
9.110.01a páry ū s.ú prá dhanva vā´jasātaye pári vr.trā´n.i saks.án.ih.
9.110.01c dvis.ás tarádhyā r.n.ayā´ na ı̄yase
9.110.02a ánu hı́ tvā sutám . soma mádāmasi mahé samaryarā´jye

9.110.02c vā´jām abhı́ pavamāna prá gāhase
9.110.03a ájı̄jano hı́ pavamāna sū ´ryam . vidhā´re śákmanā páyah.
9.110.03c gójı̄rayā rám . hamān.ah. púram . dhyā
9.110.04a ájı̄jano amr.ta mártyes.v ā´m∗ r.tásya dhármann amŕ. tasya cā´run.ah.
9.110.04c sádāsaro vā´jam áchā sánis.yadat
9.110.05a abhy-àbhi hı́ śrávasā tatárdithótsam . ná kám . cij janapā´nam áks.itam
9.110.05c śáryābhir ná bháramān.o gábhastyoh.
9.110.06a ā´d ı̄m. ké cit páśyamānāsa ā´pyam . vasurúco divyā´ abhy ànūs.ata
9.110.06c vā´ram . ná deváh. savitā´ vy ū `rn.ute
9.110.07a tvé soma prathamā vr.ktábarhis.o mahé vā´jāya śrávase dhı́yam
´ . dadhuh.
9.110.07c sá tvám . no vı̄ra vı̄ry `
ā ya codaya
9.110.08a diváh. pı̄yū ´s.am pūrvyám . yád ukthyàm mahó gāhā´d divá ā´ nı́r adhuks.ata
´
9.110.08c ı́ndram abhı́ jāyamānam . sám asvaran
9.110.09a ádha yád imé pavamāna ródası̄ imā´ ca vı́śvā bhúvanābhı́ majmánā
9.110.09c yūthé ná nis.t.hā´ vr.s.abhó vı́ tis.t.hase
9.110.10a sómah. punānó avyáye vā´re śı́śur ná kr´ı̄lan pávamāno aks.āh.
¯
9.110.10c sahásradhārah. śatávāja ı́nduh.
9.110.11a es.á punānó mádhumām∗ r.tā´véndrāyénduh. pavate svādúr ūrmı́h.
9.110.11c vājasánir varivovı́d vayodhā´h.
9.110.12a sá pavasva sáhamānah. pr.tanyū ´n sédhan ráks.ām . sy ápa durgáhān.i
´
9.110.12c svāyudháh. sāsahvān soma śátrūn
(823)
9.111.01a ayā´ rucā´ hárin.yā punānó vı́śvā dvés.ām ´ro ná svayúgvabhih.
. si tarati svayúgvabhih. sū
9.111.01d dhā´rā sutásya rocate punānó arus.ó hárih.
9.111.01f vı́śvā yád rūpā´ pariyā´ty ŕ. kvabhih. saptā´syebhir ŕ. kvabhih.
9.111.02a tvám . tyát pan.ı̄nā´m . vido vásu sám mātŕ. bhir marjayasi svá ā´ dáma r.tásya
dhı̄tı́bhir dáme
9.111.02d parāváto ná sā´ma tád yátrā rán.anti dhı̄táyah.
9.111.02f tridhā´tubhir árus.ı̄bhir váyo dadhe rócamāno váyo dadhe
9.111.03a pū ´rvām ánu pradı́śam . yāti cékitat sám . raśmı́bhir yatate darśató rátho
9.111.03c daı́vyo darśató ráthah.
9.111.03d ágmann ukthā´ni paúm . syéndram . jaı́trāya hars.ayan
9.111.03f vájraś ca yád bhávatho ánapacyutā samátsv ánapacyutā
(824)
9.112.01a nānānám . vā´ u no dhı́yo vı́ vratā´ni jánānām

450
9.112.01c táks.ā ris.t.ám. rutám bhis.ág brahmā´ sunvántam ichat´ı̄ndrāyendo pári srava
9.112.02a járatı̄bhir ós.adhı̄bhih. parn.ébhih. śakunā´nām
9.112.02c kārmāró áśmabhir dyúbhir hı́ran.yavantam ichat´ı̄ndrāyendo pári srava
9.112.03a kārúr ahám . tató bhis.ág upalapraks.ı́n.ı̄ nanā´
9.112.03c nā´nādhiyo vasūyávó ’nu gā´ iva tasthiméndrāyendo pári srava
9.112.04a áśvo vólhā sukhám
¯ . rátham . hasanā´m upamantrı́n.ah.
9.112.04c śépo róman.vantau bhedaú vā´r ı́n man.d.ū ´ka ichat´ı̄ndrāyendo pári srava
(825)
9.113.01a śaryan.ā´vati sómam ı́ndrah. pibatu vr.trahā´
9.113.01c bálam . dádhāna ātmáni karis.yán vı̄ryàm mahád ı́ndrāyendo pári srava
9.113.02a ´ā pavasva diśām pata ārjı̄kā´t soma mı̄d.hvah.
9.113.02c r.tavākéna satyéna śraddháyā tápasā sutá ı́ndrāyendo pári srava
9.113.03a parjányavr.ddham mahis.ám . tám ´ryasya duhitā´bharat
. sū
9.113.03c tám ´
. gandharvāh. práty agr.bhn.an tám . sóme rásam ā´dadhur ı́ndrāyendo pári
srava
9.113.04a r.tám. vádann r.tadyumna satyám . vádan satyakarman
9.113.04c śraddhā´m . vádan soma rājan dhātrā´ soma páris.kr.ta ı́ndrāyendo pári srava
9.113.05a satyámugrasya br.hatáh. sám . sravanti sam . sravā´h.
9.113.05c sám . yanti rası́no rásāh. punānó bráhman.ā hara ı́ndrāyendo pári srava
9.113.06a yátra brahmā´ pavamāna chandasyā`m . vā´cam . vádan
9.113.06c grā´vn.ā sóme mahı̄yáte sómenānandám . janáyann ı́ndrāyendo pári srava

9.113.07a yátra jyótir ájasram . yásmim loké svàr hitám
9.113.07c tásmin mā´m . dhehi pavamānāmŕ. te loké áks.ita ı́ndrāyendo pári srava
9.113.08a ´
yátra rājā vaivasvató yátrāvaródhanam . diváh.
9.113.08c yátrāmū ´r yahvátı̄r ā´pas tátra mā´m amŕ. tam . kr.dh´ı̄ndrāyendo pári srava
9.113.09a yátrānukāmám . cáran.am . trināké tridivé diváh.
9.113.09c lokā yátra jyótis.mantas tátra mā´m amŕ. tam
´ . kr.dh´ı̄ndrāyendo pári srava
9.113.10a yátra kā´mā nikāmā´ś ca yátra bradhnásya vis.t.ápam
9.113.10c svadhā´ ca yátra tŕ. ptiś ca tátra mā´m amŕ. tam . kr.dh´ı̄ndrāyendo pári srava
9.113.11a yátrānandā´ś ca módāś ca múdah. pramúda ā´sate
9.113.11c kā´masya yátrāptā´h. kā´mās tátra mā´m amŕ. tam . kr.dh´ı̄ndrāyendo pári srava
(826)
9.114.01a yá ı́ndoh. pávamānasyā´nu dhā´māny ákramı̄t
9.114.01c tám āhuh. suprajā´ ı́ti yás te somā´vidhan mána ı́ndrāyendo pári srava
9.114.02a ŕ. s.e mantrakŕ. tām
. stómaih. káśyapodvardháyan gı́rah.
9.114.02c sómam . namasya rā´jānam . yó jajñé vı̄rúdhām pátir ı́ndrāyendo pári srava
9.114.03a ´
saptá dı́śo nānāsūryāh. saptá hótāra r.tvı́jah.
9.114.03c devā´ ādityā´ yé saptá tébhih. somābhı́ raks.a na ı́ndrāyendo pári srava
9.114.04a yát te rājañ chr.tám. havı́s téna somābhı́ raks.a nah.
9.114.04c ´ ´
arātı̄vā mā nas tārı̄n mó ca nah. kı́m . canā´mamad ı́ndrāyendo pári srava

451
10 RV10A
(827)
10.001.01a ágre br.hánn us.ásām ūrdhvó asthān nirjaganvā´n támaso jyótis.ā´gāt
10.001.01c agnı́r bhānúnā rúśatā sváṅga ā´ jātó vı́śvā sádmāny aprāh.
10.001.02a sá jātó gárbho asi ródasyor ágne cā´rur vı́bhr.ta ós.adhı̄s.u
10.001.02c citráh. śı́śuh. pári támām ´n prá mātŕ. bhyo ádhi kánikradat gāh.
. sy aktū
10.001.03a vı́s.n.ur itthā´ paramám asya vidvā´ñ jātó br.hánn abhı́ pāti tr.t´ı̄yam
10.001.03c āsā´ yád asya páyo ákrata svám . sácetaso abhy àrcanty átra
10.001.04a áta u tvā pitubhŕ. to jánitrı̄r annāvŕ. dham práti caranty ánnaih.
10.001.04c tā´ ı̄m práty es.i púnar anyárūpā ási tvám . viks.ú mā´nus.ı̄s.u hótā
10.001.05a hótāram . citráratham adhvarásya yajñásya-yajñasya ketúm . rúśantam
10.001.05c prátyardhim . devásya-devasya mahn ´
ā śriy ´
ā tv àgnı́m átithim . jánānām
10.001.06a sá tú vástrān.y ádha péśanāni vásāno agnı́r nā´bhā pr.thivyā´h.
10.001.06c arus.ó jātáh. padá ı́lāyāh. puróhito rājan yaks.ı̄há devā´n
¯
10.001.07a ā´ hı́ dyā´vāpr.thiv´ı̄ agna ubhé sádā putró ná mātárā tatántha
10.001.07c prá yāhy áchośató yavis.t.hā´thā´ vaha sahasyehá devā´n
(828)
10.002.01a piprı̄hı́ devā´m∗ uśató yavis.t.ha vidvā´m∗ r.tū ´m∗ r r.tupate yajehá
10.002.01c yé daı́vyā r.tvı́jas tébhir agne tvám . hótn.ām asy ā´yajis.t.hah.
10.002.02a vés.i hotrám utá potrám . jánānām mandhātā´si dravin.odā´ r.tā´vā
10.002.02c ´
svāhā vayám . kr.n.ávāmā hav´ı̄m . s.i devó devā´n yajatv agnı́r árhan
10.002.03a ā´ devā´nām ápi pánthām aganma yác chaknávāma tád ánu právolhum
10.002.03c agnı́r vidvā´n sá yajāt séd u hótā só adhvarā´n sá r.tū ´n kalpayāti ¯
10.002.04a yád vo vayám praminā´ma vratā´ni vidús.ām . devā ávidus.t.arāsah.
10.002.04c agnı́s. t.ád vı́śvam ā´ pr.n.āti vidvā´n yébhir devā´m∗ r.túbhih. kalpáyāti
10.002.05a yát pākatrā´ mánasā dı̄nádaks.ā ná yajñásya manvaté mártyāsah.
10.002.05c agnı́s. t.ád dhótā kratuvı́d vijānán yájis.t.ho devā´m∗ r.tuśó yajāti
10.002.06a vı́śves.ām. hy àdhvarā´n.ām ánı̄kam . citrám. ketúm . jánitā tvā jajā´na
10.002.06c ´ ´ ´
sá ā yajasva nr.vátı̄r ánu ks.ā spārhā ı́s.ah. ks.umátı̄r viśvájanyāh.
10.002.07a yám . tvā dyā´vāpr.thiv´ı̄ yám . tvā´pas tvás.t.ā yám
. tvā sujánimā jajā´na
10.002.07c pánthām ánu pravidvā´n pitr.yā´n.am . dyumád agne samidhānó vı́ bhāhi
(829)
10.003.01a inó rājann aratı́h. sámiddho raúdro dáks.āya sus.umā´m∗ adarśi
10.003.01c cikı́d vı́ bhāti bhāsā´ br.hatā´siknı̄m eti rúśatı̄m apā´jan
10.003.02a kr.s.n.ā´m
. yád énı̄m abhı́ várpasā bhū ´j janáyan yós.ām br.hatáh. pitúr jā´m
10.003.02c ūrdhvám bhānúm ´ryasya stabhāyán divó vásubhir aratı́r vı́ bhāti
. sū
10.003.03a bhadró bhadráyā sácamāna ā´gāt svásāram . jāró abhy èti paścā´t
10.003.03c supraketaı́r dyúbhir agnı́r vitı́s.t.han rúśadbhir várn.air abhı́ rāmám asthāt
10.003.04a asyá yā´māso br.ható ná vagnū ´n ı́ndhānā agnéh. sákhyuh. śivásya
10.003.04c ´ı̄d.yasya vŕ. s.n.o br.hatáh. svā´so bhā´māso yā´mann aktávaś cikitre

452
10.003.05a svanā´ ná yásya bhā´māsah. pávante rócamānasya br.hatáh. sudı́vah.
10.003.05c jyés.t.hebhir yás téjis.t.haih. krı̄lumádbhir várs.is.t.hebhir bhānúbhir náks.ati
¯
dyā´m
10.003.06a asyá śús.māso dadr.śānápaver jéhamānasya svanayan niyúdbhih.
10.003.06c pratnébhir yó rúśadbhir devátamo vı́ rébhadbhir aratı́r bhā´ti vı́bhvā
10.003.07a sá ā´ vaks.i máhi na ā´ ca satsi diváspr.thivyór aratı́r yuvatyóh.
10.003.07c agnı́h. sutúkah. sutúkebhir áśvai rábhasvadbhı̄ rábhasvām∗ éhá gamyāh.
(830)
10.004.01a prá te yaks.i prá ta iyarmi mánma bhúvo yáthā vándyo no háves.u
10.004.01c dhánvann iva prapā´ asi tvám agna iyaks.áve pūráve pratna rājan
10.004.02a yám . tvā jánāso abhı́ sam. cáranti gā´va us.n.ám iva vrajám . yavis.t.ha
10.004.02c dūtó devā´nām asi mártyānām antár mahā´m . ś carasi rocanéna
10.004.03a śı́śum. ná tvā jényam. vardháyantı̄ māt ´
ā bibharti sacanasyámānā
10.004.03c dhánor ádhi pravátā yāsi háryañ jı́gı̄s.ase paśúr ivā´vasr.s.t.ah.
10.004.04a mūrā´ amūra ná vayám . cikitvo mahitvám agne tvám aṅgá vitse
10.004.04c śáye vavrı́ś cárati jihváyādán rerihyáte yuvatı́m . viśpátih. sán
10.004.05a kū´cij jāyate sánayāsu návyo váne tasthau palitó dhūmáketuh.
10.004.05c asnātā´po vr.s.abhó ná prá veti sácetaso yám pran.áyanta mártāh.
10.004.06a tanūtyájeva táskarā vanargū ´ raśanā´bhir daśábhir abhy àdhı̄tām
10.004.06c iyám . te agne návyası̄ manı̄s.ā´ yuks.vā´ rátham . ná śucáyadbhir áṅgaih.
10.004.07a bráhma ca te jātavedo námaś ceyám . ca g´ı̄h. sádam ı́d várdhanı̄ bhūt
10.004.07c ´
ráks.ā n.o agne tánayāni tokā ráks.otá nas tanvò áprayuchan
(831)
10.005.01a ékah. samudró dharún.o rayı̄n.ā´m asmád dhr.dó bhū ´rijanmā vı́ cas.t.e
10.005.01c sı́s.akty ū ´dhar nin.yór upástha útsasya mádhye nı́hitam padám . véh.
10.005.02a samānám . nı̄l¯ám . jagmire mahis.ā´ árvatı̄bhih.
. vŕ. s.an.o vásānāh. sám
10.005.02c r.tásya padám . kaváyo nı́ pānti gúhā nā´māni dadhire párān.i
10.005.03a r.tāyı́nı̄ māyı́nı̄ sám. dadhāte mitvā´ śı́śum . jajñatur vardháyantı̄
10.005.03c ´
vı́śvasya nābhim . cárato dhruvásya kavéś cit tántum mánasā viyántah.
10.005.04a r.tásya hı́ vartanáyah. sújātam ı́s.o vā´jāya pradı́vah. sácante
10.005.04c adhı̄vāsám . ródası̄ vāvasāné ghr.taı́r ánnair vāvr.dhāte mádhūnām
10.005.05a saptá svásr árus.ı̄r vāvaśānó vidvā´n mádhva új jabhārā dr.śé kám
10.005.05c antár yeme antáriks.e purājā´ ichán vavrı́m avidat pūs.an.ásya
10.005.06a saptá maryā´dāh. kaváyas tataks.us tā´sām ékām ı́d abhy àm . huró gāt
10.005.06c āyór ha skambhá upamásya nı̄lé pathā´m . visargé dharún . . u tasthau
es
¯
10.005.07a ásac ca sác ca paramé vyòman dáks.asya jánmann áditer upásthe
10.005.07c agnı́r ha nah. prathamajā´ r.tásya pū ´rva ā´yuni vr.s.abháś ca dhenúh.
(832)
10.006.01a ayám . sá yásya śármann ávobhir agnér édhate jaritā´bhı́s.t.au
10.006.01c jyés.t.hebhir yó bhānúbhir r.s.ūn.ā´m paryéti párivı̄to vibhā´vā
10.006.02a yó bhānúbhir vibhā´vā vibhā´ty agnı́r devébhir r.tā´vā´jasrah.

453
10.006.02c ā´ yó vivā´ya sakhyā´ sákhibhyó ’parihvr.to átyo ná sáptih.
10.006.03a ´ı̄śe yó vı́śvasyā devávı̄ter ´ı̄śe viśvā´yur us.áso vyùs.t.au
10.006.03c ā´ yásmin manā´ hav´ı̄m . s.y agnā´v áris.t.aratha skabhnā´ti śūs.aı́h.
10.006.04a śūs.ébhir vr.dhó jus.ān.ó arkaı́r devā´m∗ áchā raghupátvā jigāti
10.006.04c mandró hótā sá juhvā` yájis.t.hah. sámmiślo agnı́r ā´ jigharti devā´n
10.006.05a tám usrā´m ı́ndram . ná réjamānam agnı́m . gı̄rbhı́r námobhir ā´ kr.n.udhvam
10.006.05c ā´ yám . vı́prāso matı́bhir gr.n.ánti jātávedasam . juhvàm . sahā´nām
10.006.06a sám . yásmin vı́śvā vásūni jagmúr vā´je nā´śvāh. sáptı̄vanta évaih.
10.006.06c asmé ūt´ı̄r ı́ndravātatamā arvācı̄nā´ agna ā´ kr.n.us.va
10.006.07a ádhā hy àgne mahnā´ nis.ádyā sadyó jajñānó hávyo babhū ´tha
10.006.07c tám . te devāso ánu kétam āyann ádhāvardhanta prathamā´sa ū
´ ´māh.
(833)
10.007.01a svastı́ no divó agne pr.thivyā´ viśvā´yur dhehi yajáthāya deva
10.007.01c sácemahi táva dasma praketaı́r urus.yā´ n.a urúbhir deva śám . saih.
10.007.02a imā´ agne matáyas túbhyam . jāt ´
ā góbhir áśvair abhı́ gr n
.. anti rā´dhah.
10.007.02c ´ ´
yadā te márto ánu bhógam ānad. váso dádhāno matı́bhih. sujāta
10.007.03a agnı́m manye pitáram agnı́m āpı́m agnı́m bhrā´taram . sádam ı́t sákhāyam
10.007.03c agnér ánı̄kam br.hatáh. saparyam . divı́ śukrám . yajatám ´ryasya
. sū
10.007.04a ´
sidhrā agne dhı́yo asmé sánutrı̄r yám ´ ´
. trāyase dáma ā nı́tyahotā
10.007.04c r.tā´vā sá rohı́daśvah. puruks.úr dyúbhir asmā áhabhir vāmám astu
10.007.05a dyúbhir hitám mitrám iva prayógam pratnám r.tvı́jam adhvarásya jārám
10.007.05c bāhúbhyām agnı́m āyávo ’jananta viks.ú hótāram . ny àsādayanta
10.007.06a svayám . yajasva divı́ deva dev ´
ā n kı́m
. te p ´
ā kah
. . n.avad ápracetāh.
kr
10.007.06c ´ ´ ´
yáthāyaja r.túbhir deva devān evā yajasva tanvàm . sujāta
10.007.07a bhávā no agne ’vitótá gopā´ bhávā vayaskŕ. d utá no vayodhā´h.
10.007.07c rā´svā ca nah. sumaho havyádātim . trā´svotá nas tanvò áprayuchan
(834)
10.008.01a prá ketúnā br.hatā´ yāty agnı́r ā´ ródası̄ vr.s.abhó roravı̄ti
10.008.01c diváś cid ántām∗ upamā´m∗ úd ānal apā´m upásthe mahis.ó vavardha
¯
10.008.02a mumóda gárbho vr.s.abháh. kakúdmān asremā´ vatsáh. śı́mı̄vām∗ arāvı̄t
10.008.02c sá devátāty údyatāni kr.n.ván svés.u ks.áyes.u prathamó jigāti
10.008.03a ā´ yó mūrdhā´nam pitrór árabdha ny àdhvaré dadhire sū ´ro árn.ah.
10.008.03c ásya pátmann árus.ı̄r áśvabudhnā r.tásya yónau tanvò jus.anta
10.008.04a . yamáyor abhavo vibhā´vā
us.á-us.o hı́ vaso ágram és.i tvám
10.008.04c r.tā´ya saptá dadhis.e padā´ni janáyan mitrám . tanvè svā´yai
10.008.05a bhúvaś cáks.ur mahá r.tásya gopā´ bhúvo várun.o yád r.tā´ya vés.i
10.008.05c bhúvo apā´m . nápāj jātavedo bhúvo dūtó yásya havyám . jújos.ah.
10.008.06a bhúvo yajñásya rájasaś ca netā´ yátrā niyúdbhih. sácase śivā´bhih.
10.008.06c divı́ mūrdhā´nam . dadhis.e svars.ā´m. jihvā´m agne cakr.s.e havyavā´ham
10.008.07a asyá tritáh. krátunā vavré antár ichán dhı̄tı́m pitúr évaih. párasya
10.008.07c sacasyámānah. pitrór upásthe jāmı́ bruvān.á ā´yudhāni veti

454
10.008.08a sá pı́tryān.y ā´yudhāni vidvā´n ı́ndres.ita āptyó abhy àyudhyat
10.008.08c triśı̄rs.ā´n.am . jaghanvā´n tvās.t.rásya cin nı́h. sasr.je tritó gā´h.
. saptáraśmim
10.008.09a bhū´r´ı̄d ı́ndra udı́naks.antam ójó ’vābhinat sátpatir mányamānam
10.008.09c tvās.t.rásya cid viśvárūpasya gónām ācakrān.ás tr´ı̄n.i śı̄rs.ā´ párā vark
(835)
10.009.01a ā´po hı́ s.t.hā´ mayobhúvas tā´ na ūrjé dadhātana
10.009.01c mahé rán.āya cáks.ase
10.009.02a yó vah. śivátamo rásas tásya bhājayatehá nah.
10.009.02c uśat´ı̄r iva mātárah.
10.009.03a tásmā áram . gamāma vo yásya ks.áyāya jı́nvatha
10.009.03c ´āpo janáyathā ca nah.
10.009.04a śám . no dev´ı̄r abhı́s.t.aya ā´po bhavantu pı̄táye
10.009.04c śám . yór abhı́ sravantu nah.
10.009.05a ´ı̄śānā vā´ryān.ām
. ks.áyantı̄ś cars.an.ı̄nā´m
10.009.05c apó yācāmi bhes.ajám
10.009.06a apsú me sómo abravı̄d antár vı́śvāni bhes.ajā´
10.009.06c agnı́m . ca viśváśambhuvam
10.009.07a ā´pah. pr.n.ı̄tá bhes.ajám . várūtham. tanvè máma
10.009.07c ´
jyók ca sūryam . dr.śé
10.009.08a idám āpah. prá vahata yát kı́m . ca duritám máyi
10.009.08c yád vāhám abhidudróha yád vā śepá utā´nr.tam
10.009.09a ā´po adyā´nv acāris.am . rásena sám agasmahi
10.009.09c páyasvān agna ā´ gahi tám mā sám . sr.ja várcasā
(836)
10.010.01a ó cit sákhāyam . sakhyā´ vavr.tyām ´ cid arn.avám
. tiráh. purū . jaganvā´n
10.010.01c pitúr nápātam ā´ dadhı̄ta vedhā´ ádhi ks.ámi pratarám . d´ı̄dhyānah.
10.010.02a ná te sákhā sakhyám . vas.t.y etát sálaks.mā yád vı́s.urūpā bhávāti
10.010.02c mahás putrā´so ásurasya vı̄rā´ divó dhartā´ra urviyā´ pári khyan
10.010.03a uśánti ghā té amŕ. tāsa etád ékasya cit tyajásam mártyasya
10.010.03c nı́ te máno mánasi dhāyy asmé jányuh. pátis tanvàm ā´ viviśyāh.
10.010.04a ná yát purā´ cakr.mā´ kád dha nūnám r.tā´ vádanto ánr.tam . rapema
10.010.04c ´ ´
gandharvó apsv ápyā ca yós.ā sā no nābhih. paramám . jāmı́ tán nau
10.010.05a gárbhe nú nau janitā´ dámpatı̄ kar devás tvás.t.ā savitā´ viśvárūpah.
10.010.05c nákir asya prá minanti vratā´ni véda nāv asyá pr.thiv´ı̄ utá dyaúh.
10.010.06a kó asyá veda prathamásyā´hnah. ká ı̄m . dadarśa ká ihá prá vocat
10.010.06c br.hán mitrásya várun.asya dhā´ma kád u brava āhano v´ı̄cyā nā´˙ n
10.010.07a yamásya mā yamyàm . kā´ma ā´gan samāné yónau sahaśéyyāya
10.010.07c jāyéva pátye tanvàm . riricyām . vı́ cid vr.heva ráthyeva cakrā´
10.010.08a ná tis.t.hanti ná nı́ mis.anty eté devā´nām . spáśa ihá yé cáranti
10.010.08c anyéna mád āhano yāhi tū ´yam . téna vı́ vr.ha ráthyeva cakrā´

455
10.010.09a rā´trı̄bhir asmā áhabhir daśasyet sū ´ryasya cáks.ur múhur ún mimı̄yāt
10.010.09c divā´ pr.thivyā´ mithunā´ sábandhū yam´ı̄r yamásya bibhr.yād ájāmi
10.010.10a ā´ ghā tā´ gachān úttarā yugā´ni yátra jāmáyah. kr.n.ávann ájāmi
10.010.10c úpa barbr.hi vr.s.abhā´ya bāhúm anyám ichasva subhage pátim mát
10.010.11a kı́m bhrā´tāsad yád anāthám bhávāti kı́m u svásā yán nı́rr.tir nigáchāt
10.010.11c kā´mamūtā bahv ètád rapāmi tanvā` me tanvàm . sám pipr.gdhi
10.010.12a ná vā´ u te tanvā` tanvàm . sám papr. cyām pāpám āhur yáh. svásāram
. nigáchāt
10.010.12c anyéna mát pramúdah. kalpayasva ná te bhrā´tā subhage vas.t.y etát
10.010.13a bató batāsi yama naı́vá te máno hŕ. dayam . cāvidāma
10.010.13c anyā´ kı́la tvā´m
. kaks. yèva yuktám pári s
. vajāte lı́bujeva vr.ks.ám
10.010.14a anyám ū s.ú tvám ´
. yamy anyá u tvām pári s.vajāte lı́bujeva vr.ks.ám
10.010.14c tásya vā tvám mána ichā´ sá vā távā´dhā kr.n.us.va sam . vı́dam. súbhadrām
(837)
10.011.01a vŕ. s.ā vŕ. s.n.e duduhe dóhasā diváh. páyām . si yahvó áditer ádābhyah.
10.011.01c vı́śvam . sá veda várun
. o yáthā dhiy ´
ā sá yajñı́yo yajatu yajñı́yām∗ r.tū ´n
10.011.02a ´
rápad gandharv ı̄ r ápyā ca yós.an.ā nadásya nādé pári pātu me mánah.
10.011.02c is.t.ásya mádhye áditir nı́ dhātu no bhrā´tā no jyes.t.háh. prathamó vı́ vocati
10.011.03a só cin nú bhadrā´ ks.umátı̄ yáśasvaty us.ā´ uvāsa mánave svàrvatı̄
10.011.03c yád ı̄m uśántam uśatā´m ánu krátum agnı́m . hótāram . vidáthāya j´ı̄janan
10.011.04a ádha tyám . drapsám. vibhvàm . vicaks.an.ám . vı́r ā´bharad is.itáh. śyenó adhvaré
10.011.04c yádı̄ vı́śo vr.n.áte dasmám ā´ryā agnı́m . hótāram ádha dh´ı̄r ajāyata
10.011.05a sádāsi ran.vó yávaseva pús.yate hótrābhir agne mánus.ah. svadhvaráh.

10.011.05c vı́prasya vā yác chaśamāná ukthyàm . vā´jam . sasavā´m upayā´si bhū ´ribhih.
10.011.06a ´
úd ı̄raya pitárā jārá ā bhágam ı́yaks.ati haryató hr.ttá is.yati
10.011.06c vı́vakti váhnih. svapasyáte makhás tavis.yáte ásuro vépate mat´ı̄
10.011.07a yás te agne sumatı́m márto áks.at sáhasah. sūno áti sá prá śr.n.ve

10.011.07c ı́s.am . dádhāno váhamāno áśvair ā´ sá dyumā´m ámavān bhūs.ati dyū ´n
10.011.08a yád agna es.ā´ sámitir bhávāti dev´ı̄ devés.u yajatā´ yajatra
10.011.08c rátnā ca yád vibhájāsi svadhāvo bhāgám . no átra vásumantam . vı̄tāt
10.011.09a śrudh´ı̄ no agne sádane sadhásthe yuks.vā´ rátham amŕ. tasya dravitnúm
10.011.09c ā´ no vaha ródası̄ deváputre mā´kir devā´nām ápa bhūr ihá syāh.
(838)
10.012.01a dyā´vā ha ks.ā´mā prathamé r.ténābhiśrāvé bhavatah. satyavā´cā
10.012.01c devó yán mártān yajáthāya kr.n.ván s´ı̄dad dhótā pratyáṅ svám ásum . yán
10.012.02a devó devā´n paribhū ´r r.téna váhā no havyám prathamáś cikitvā´n
10.012.02c dhūmáketuh. samı́dhā bhā´r.jı̄ko mandró hótā nı́tyo vācā´ yájı̄yān
10.012.03a svā´vr.g devásyāmŕ. tam . yádı̄ gór áto jātā´so dhārayanta urv´ı̄
10.012.03c vı́śve devā´ ánu tát te yájur gur duhé yád énı̄ divyám . ghr.tám. vā´h.
10.012.04a árcāmi vām . várdhāyā´po ghr.tasnū dyā´vābhūmı̄ śr.n.utám . rodası̄ me
10.012.04c ´
áhā yád dyāvó ’sunı̄tim áyan mádhvā no átra pitárā śiśı̄tām
10.012.05a kı́m . svin no rā´jā jagr.he kád asyā´ti vratám . cakr.mā kó vı́ veda

456
10.012.05c mitráś cid dhı́ s.mā juhurān.ó devā´ñ chlóko ná yātā´m ápi vā´jo ásti
10.012.06a durmántv átrāmŕ. tasya nā´ma sálaks.mā yád vı́s.urūpā bhávāti
10.012.06c yamásya yó manávate sumántv ágne tám r.s.va pāhy áprayuchan
10.012.07a yásmin devā´ vidáthe mādáyante vivásvatah. sádane dhāráyante
10.012.07c ´rye jyótir ádadhur māsy àktū
sū ´n pári dyotanı́m . carato ájasrā
10.012.08a ´
yásmin devā mánmani sam . cáranty apı̄cyè ná vayám asya vidma
10.012.08c mitró no átrā´ditir ánāgān savitā´ devó várun.āya vocat
10.012.09a śrudh´ı̄ no agne sádane sadhásthe yuks.vā´ rátham amŕ. tasya dravitnúm
10.012.09c ´ā no vaha ródası̄ deváputre mā´kir devā´nām ápa bhūr ihá syāh.
(839)
10.013.01a yujé vām bráhma pūrvyám . námobhir vı́ ślóka etu pathyèva sūréh.
10.013.01c śr.n.vántu vı́śve amŕ. tasya putrā´ ā´ yé dhā´māni divyā´ni tasthúh.
10.013.02a yamé iva yátamāne yád aı́tam prá vām bharan mā´nus.ā devayántah.
10.013.02c ´ā sı̄datam . svám ulokám . vı́dāne svāsasthé bhavatam ı́ndave nah.
10.013.03a páñca padā´ni rupó ánv aroham . cátus.padı̄m ánv emi vraténa
10.013.03c aks.áren.a práti mima etām r.tásya nā´bhāv ádhi sám punāmi
´
10.013.04a devébhyah. kám avr.n.ı̄ta mr.tyúm prajā´yai kám amŕ. tam . nā´vr.n.ı̄ta
10.013.04c bŕ. haspátim. yajñám akr.n.vata ŕ. s.im priyā´m . yamás tanvàm prā´rirecı̄t
10.013.05a saptá ks.aranti śı́śave marútvate pitré putrā´so ápy avı̄vatann r.tám
10.013.05c ubhé ı́d asyobháyasya rājata ubhé yatete ubháyasya pus.yatah.
(840)
10.014.01a pareyivā´m . sam praváto mah´ı̄r ánu bahúbhyah. pánthām anupaspaśānám
10.014.01c vaivasvatám . sam . gámanam . jánānām. yamám . rā´jānam . havı́s.ā duvasya
10.014.02a yamó no gātúm prathamó viveda naı́s.ā gávyūtir ápabhartavā´ u
´
10.014.02c yátrā nah. pū ´rve pitárah. pareyúr enā´ jajñānā´h. pathyā` ánu svā´h.
10.014.03a mā´talı̄ kavyaı́r yamó áṅgirobhir bŕ. haspátir ŕ. kvabhir vāvr.dhānáh.
10.014.03c yā´m. ś ca devā´ vāvr.dhúr yé ca devā´n svā´hānyé svadháyānyé madanti
10.014.04a imám . yama prastarám ā´ hı́ s´ı̄dā´ṅgirobhih. pitŕ. bhih. sam . vidānáh.
10.014.04c ´ā tvā mántrāh. kaviśastā´ vahantv enā´ rājan havı́s.ā mādayasva
10.014.05a áṅgirobhir ā´ gahi yajñı́yebhir yáma vairūpaı́r ihá mādayasva
10.014.05c vı́vasvantam . huve yáh. pitā´ te ’smı́n yajñé barhı́s.y ā´ nis.ádya
10.014.06a áṅgiraso nah. pitáro návagvā átharvān.o bhŕ. gavah. somyā´sah.
10.014.06c tés.ām. vayám . sumataú yajñı́yānām ápi bhadré saumanasé syāma
10.014.07a préhi préhi pathı́bhih. pūrvyébhir yátrā nah. pū ´rve pitárah. pareyúh.
10.014.07c ubhā´ rā´jānā svadháyā mádantā yamám paśyāsi várun.am . ca devám
10.014.08a sám . gachasva pitŕ. bhih. sám . yaménes.t.āpūrténa paramé vyòman
10.014.08c ´
hitvāyāvadyám púnar ástam éhi sám . gachasva tanvā` suvárcāh.
10.014.09a ápeta v`ı̄ta vı́ ca sarpatā´to ’smā´ etám pitáro lokám akran
10.014.09c áhobhir adbhı́r aktúbhir vyàktam . yamó dadāty avasā´nam asmai
10.014.10a áti drava sārameyaú śvānau caturaks.aú śabálau sādhúnā pathā´
´
10.014.10c áthā pitā´˙ n suvidátrām∗ úpehi yaména yé sadhamā´dam mádanti

457
10.014.11a yaú te śvā´nau yama raks.itā´rau caturaks.aú pathiráks.ı̄ nr.cáks.asau
10.014.11c tā´bhyām enam pári dehi rājan svastı́ cāsmā anamı̄vám . ca dhehi
10.014.12a urūn.asā´v asutŕ. pā udumbalaú yamásya dūtaú carato jánām∗ ánu
10.014.12c tā´v asmábhyam ´ryāya púnar dātām ásum adyéhá bhadrám
. dr.śáye sū
10.014.13a yamā´ya sómam . sunuta yamā´ya juhutā havı́h.
10.014.13c yamám . ha yajñó gachaty agnı́dūto áram . kr.tah.
10.014.14a yamā´ya ghr.távad dhavı́r juhóta prá ca tis.t.hata
10.014.14c sá no devés.v ā´ yamad dı̄rghám ā´yuh. prá jı̄váse
10.014.15a yamā´ya mádhumattamam . rā´jñe havyám . juhotana
10.014.15c idám . náma ŕ
.. sibhyah . pūrvajébhyah . p ´
ū rvebhyah . pathikŕ. dbhyah.
10.014.16a ´
trı́kadrukebhih. patati s.ál urv ı̄ r ékam ı́d br.hát
¯
10.014.16c tris.t.úb gāyatr´ı̄ chándām . si sárvā tā´ yamá ā´hitā
(841)
10.015.01a úd ı̄ratām ávara út párāsa ún madhyamā´h. pitárah. somyā´sah.
10.015.01c ásum . yá ı̄yúr avr.kā´ r.tajñā´s té no ’vantu pitáro háves.u
10.015.02a idám pitŕ. bhyo námo astv adyá yé pū ´rvāso yá úparāsa ı̄yúh.
10.015.02c yé pā´rthive rájasy ā´ nı́s.attā yé vā nūnám . suvr.jánāsu viks.ú

10.015.03a ā´hám pitā´˙ n suvidátrām avitsi nápātam . ca vikráman.am . ca vı́s.n.oh.
10.015.03c barhis.ádo yé svadháyā sutásya bhájanta pitvás tá ihā´gamis.t.hāh.
10.015.04a bárhis.adah. pitara ūty àrvā´g imā´ vo havyā´ cakr.mā jus.ádhvam
10.015.04c tá ā´ gatā´vasā śám . tamenā´thā nah. śám . yór arapó dadhāta
10.015.05a úpahūtāh. pitárah. somyā´so barhis.yès.u nidhı́s.u priyés.u
10.015.05c tá ā´ gamantu tá ihá śruvantv ádhi bruvantu tè ’vantv asmā´n
10.015.06a ā´cyā jā´nu daks.in.ató nis.ádyemám . yajñám abhı́ gr.n.ı̄ta vı́śve
10.015.06c ´
mā him . sis.t.a pitarah. kéna cin no yád va ā´gah. purus.átā kárāma
10.015.07a ā´sı̄nāso arun.´ı̄nām upásthe rayı́m . dhatta dāśús.e mártyāya
10.015.07c putrébhyah. pitaras tásya vásvah. prá yachata tá ihórjam . dadhāta
10.015.08a ´ ´
yé nah. pūrve pitárah. somyāso ’nūhiré somapı̄thám . vásis.t.hāh.
10.015.08c tébhir yamáh. sam . rarān . ó hav ´
ı̄ m
..sy uśánn uśádbhih . pratikāmám attu
10.015.09a ´
yé tātr.s.úr devatrā jéhamānā hotrāvı́da stómatas.t.āso arkaı́h.
10.015.09c ā´gne yāhi suvidátrebhir arvā´ṅ satyaı́h. kavyaı́h. pitŕ. bhir gharmasádbhih.
10.015.10a yé satyā´so havirádo havis.pā´ ı́ndren.a devaı́h. sarátham . dádhānāh.
10.015.10c ´āgne yāhi sahásram ´
. devavandaı́h. páraih. pūrvaih. pitŕ. bhir gharmasádbhih.
10.015.11a ágnis.vāttāh. pitara éhá gachata sádah.-sadah. sadata supran.ı̄tayah.
10.015.11c attā´ hav´ı̄m . s.i práyatāni barhı́s.y áthā rayı́m . sárvavı̄ram . dadhātana
10.015.12a tvám agna ı̄litó jātavedó ’vād. d.havyāni surabh ı̄ n.i kr.tv´ı̄
´ ´
¯
10.015.12c prā´dāh. pitŕ. bhyah. svadháyā té aks.ann addhı́ tvám . deva práyatā hav´ı̄m
. s.i
´ ´ ∗
10.015.13a yé cehá pitáro yé ca néhá yām . ś ca vidmá yām u ca ná pravidmá
10.015.13c tvám . vettha yáti té jātavedah . svadhā´bhir yajñám . súkr.tam . jus.asva
10.015.14a yé agnidagdhā´ yé ánagnidagdhā mádhye diváh. svadháyā mādáyante

458
10.015.14c tébhih. svarā´l ásunı̄tim etā´m
. yathāvaśám
. tanvàm
. kalpayasva
¯
(842)
10.016.01a maı́nam agne vı́ daho mā´bhı́ śoco mā´sya tvácam . ciks.ipo mā´ śárı̄ram
10.016.01c ´
yadā śr.tám . kr.n.ávo jātavedó ’them enam prá hin.utāt pitŕ. bhyah.
10.016.02a śr.tám . yad ā´ kárasi jātavedó ’them enam pári dattāt pitŕ. bhyah.
10.016.02c yadā gáchāty ásunı̄tim etā´m áthā devā´nām
´ . vaśan´ı̄r bhavāti
10.016.03a sū´ryam . cáks.ur gachatu vā´tam ātmā´ dyā´m . ca gacha pr.thiv´ı̄m . ca dhárman.ā
10.016.03c apó vā gacha yádi tátra te hitám ós.adhı̄s.u práti tis.t.hā śárı̄raih.
10.016.04a ajó bhāgás tápasā tám . tapasva tám . te śocı́s tapatu tám . te arcı́h.
10.016.04c yā´s te śivā´s tanvò jātavedas tā´bhir vahainam . sukŕ
. tām ulokám
10.016.05a áva sr.ja púnar agne pitŕ. bhyo yás ta āhutaś cárati svadhā´bhih.
´
10.016.05c ā´yur vásāna úpa vetu śés.ah. sám . gachatām . tanvā` jātavedah.
10.016.06a yát te kr.s.n.áh. śakuná ātutóda pipı̄láh. sarpá utá vā śvā´padah.

10.016.06c agnı́s. t.ád viśvā´d agadám . kr.n.otu sómaś ca yó brāhman.ā´m āvivéśa
10.016.07a agnér várma pári góbhir vyayasva sám prórn.us.va p´ı̄vasā médasā ca
10.016.07c nét tvā dhr.s.n.úr hárasā járhr.s.ān.o dadhŕ. g vidhaks.yán paryaṅkháyāte
10.016.08a imám agne camasám mā´ vı́ jihvarah. priyó devā´nām utá somyā´nām
10.016.08c es.á yáś camasó devapā´nas tásmin devā´ amŕ. tā mādayante
10.016.09a kravyā´dam agnı́m prá hin.omi dūrám . yamárājño gachatu ripravāháh.
10.016.09c ihaı́vā´yám ı́taro jātávedā devébhyo havyám . vahatu prajānán
10.016.10a yó agnı́h. kravyā´t pravivéśa vo gr.hám imám páśyann ı́taram . jātávedasam
10.016.10c tám ´
. harāmi pitr.yajñāya devám . sá gharmám invāt paramé sadhásthe
10.016.11a yó agnı́h. kravyavā´hanah. pitā´˙ n yáks.ad r.tāvŕ. dhah.
10.016.11c préd u havyā´ni vocati devébhyaś ca pitŕ. bhya ā´
10.016.12a uśántas tvā nı́ dhı̄mahy uśántah. sám idhı̄mahi
10.016.12c uśánn uśatá ā´ vaha pitā´˙ n havı́s.e áttave
10.016.13a yám . tvám agne samádahas tám u nı́r vāpayā púnah.
10.016.13c kiyāmbv átra rohatu pākadūrvā´ vyàlkaśā
´
10.016.14a ś´ı̄tike ś´ı̄tikāvati hlā´dike hlā´dikāvati
10.016.14c man.d.ūkyā` sú sám . gama imám . sv àgnı́m. hars.aya
(843)
10.017.01a tvás.t.ā duhitré vahatúm . kr.n.ot´ı̄tı̄dám
. vı́śvam bhúvanam . sám eti
10.017.01c ´ ´
yamásya mātā paryuhyámānā mahó jāyā vı́vasvato nanāśa
10.017.02a ápāgūhann amŕ. tām mártyebhyah. kr.tv´ı̄ sávarn.ām adadur vı́vasvate
10.017.02c utā´śvı́nāv abharad yát tád ā´sı̄d ájahād u dvā´ mithunā´ saran.yū´h.
10.017.03a pūs.ā tvetáś cyāvayatu prá vidvān ánas.t.apaśur bhúvanasya gopā´h.
´ ´
10.017.03c sá tvaitébhyah. pári dadat pitŕ. bhyo ’gnı́r devébhyah. suvidatrı́yebhyah.
10.017.04a ā´yur viśvā´yuh. pári pāsati tvā pūs.ā´ tvā pātu prápathe purástāt
10.017.04c yátrā´sate sukŕ. to yátra té yayús tátra tvā deváh. savitā´ dadhātu
10.017.05a pūs.émā´ ā´śā ánu veda sárvāh. só asmā´m∗ ábhayatamena nes.at

459
10.017.05c svastidā´ ā´ghr.n.ih. sárvavı̄ró ’prayuchan purá etu prajānán
10.017.06a prápathe pathā´m ajanis.t.a pūs.ā´ prápathe diváh. prápathe pr.thivyā´h.
10.017.06c ubhé abhı́ priyátame sadhásthe ā´ ca párā ca carati prajānán
10.017.07a sárasvatı̄m . devayánto havante sárasvatı̄m adhvaré tāyámāne
10.017.07c sárasvatı̄m . sukŕ. to ahvayanta sárasvatı̄ dāśús.e vā´ryam . dāt
10.017.08a ´
sárasvati yā sarátham ´ ´
. yayātha svadhābhir devi pitŕ. bhir mádantı̄
10.017.08c āsádyāsmı́n barhı́s.i mādayasvānamı̄vā´ ı́s.a ā´ dhehy asmé
10.017.09a sárasvatı̄m . yā´m pitáro hávante daks.in.ā´ yajñám abhináks.amān.āh.
10.017.09c sahasrārghám iló átra bhāgám . rāyás pós.am . yájamānes.u dhehi
¯
10.017.10a ā´po asmā´n mātárah. śundhayantu ghr.téna no ghr.tapvàh. punantu
10.017.10c vı́śvam. hı́ riprám praváhanti dev´ı̄r úd ı́d ābhyah. śúcir ā´ pūtá emi
10.017.11a drapsáś caskanda prathamā´m∗ ánu dyū ´n imám . ca yónim ánu yáś ca pū´rvah.
10.017.11c samānám . yónim ánu sam . cárantam . drapsám . juhomy ánu saptá hótrāh.
10.017.12a yás te drapsá skándati yás te am . śúr bāhúcyuto dhis.án.āyā upásthāt
10.017.12c adhvaryór vā pári vā yáh. pavı́trāt tám . te juhomi mánasā vás.at.kr.tam
10.017.13a yás te drapsá skannó yás te am . śúr aváś ca yáh. paráh. srucā´
10.017.13c ayám . devó bŕ. haspátih. sám . tám. siñcatu rā´dhase
10.017.14a páyasvatı̄r ós.adhayah. páyasvan māmakám . vácah.
10.017.14c ´
apām páyasvad ı́t páyas téna mā sahá śundhata
(844)
10.018.01a páram mr.tyo ánu párehi pánthām . yás te svá ı́taro devayā´nāt
10.018.01c cáks.us.mate śr.n.vaté te bravı̄mi mā´ nah. prajā´m . rı̄ris.o mótá vı̄rā´n
10.018.02a mr.tyóh. padám . yopáyanto yád aı́ta drā´ghı̄ya ā´yuh. pratarám . dádhānāh.
10.018.02c ´ ´ ´
āpyāyamānāh. prajáyā dhánena śuddhāh. pūtā bhavata yajñiyāsah.
10.018.03a imé jı̄vā´ vı́ mr.taı́r ā´vavr.trann ábhūd bhadrā´ deváhūtir no adyá
10.018.03c prā´ñco agāma nr.táye hásāya drā´ghı̄ya ā´yuh. pratarám . dádhānāh.
10.018.04a imám . jı̄vébhyah. paridhı́m . dadhāmi maı́s.ām . nú gād áparo ártham etám
10.018.04c śatám . jı̄vantu śarádah . purūc ´
ı̄ r antár mr. tyúm
. dadhatām párvatena
10.018.05a ´
yáthāhāny anupūrvám bhávanti yátha r.táva r.túbhir yánti sādhú
10.018.05c yáthā ná pū ´rvam áparo jáhāty evā´ dhātar ā´yūm . s.i kalpayais.ām
10.018.06a ā´ rohatā´yur jarásam . vr.n.ānā´ anupūrvám . yátamānā yáti s.t.há
10.018.06c ´
ihá tvás.t.ā sujánimā sajós.ā dı̄rghám āyuh. karati jı̄váse vah.
10.018.07a imā´ nā´rı̄r avidhavā´h. supátnı̄r ā´ñjanena sarpı́s.ā sám . viśantu
10.018.07c ´ ´
anaśrávo ’namı̄vāh. surátnā ā rohantu jánayo yónim ágre
10.018.08a úd ı̄rs.va nāry abhı́ jı̄valokám . gatā´sum etám úpa śes.a éhi
10.018.08c hastagrābhásya didhis.ós távedám pátyur janitvám abhı́ sám babhūtha
10.018.09a dhánur hástād ādádāno mr.tásyāsmé ks.atrā´ya várcase bálāya
10.018.09c átraivá tvám ihá vayám . suv´ı̄rā vı́śvā spŕ. dho abhı́mātı̄r jayema
10.018.10a úpa sarpa mātáram bhū ´mim etā´m uruvyácasam pr.thiv´ı̄m . suśévām
10.018.10c ´ ´
ūrn.amradā yuvatı́r dáks.in.āvata es.ā tvā pātu nı́rr.ter upásthāt
10.018.11a úc chvañcasva pr.thivi mā´ nı́ bādhathāh. sūpāyanā´smai bhava sūpavañcanā´

460
10.018.11c mātā´ putrám . yáthā sicā´bhy ènam bhūma ūrn.uhi
10.018.12a ucchváñcamānā pr.thiv´ı̄ sú tis.t.hatu sahásram mı́ta úpa hı́ śráyantām
10.018.12c té gr.hā´so ghr.taścúto bhavantu viśvā´hāsmai śaran.ā´h. santv átra
10.018.13a út te stabhnāmi pr.thiv´ı̄m . tvát párı̄mám . logám
. nidádhan mó ahám . ris.am
10.018.13c etā´m
. sth ´
ū n
. ām pitáro dhārayantu té ’trā yamáh. s´
ā danā te minotu
10.018.14a pratı̄c´ı̄ne mā´m áhan´ı̄s.vāh. parn.ám ivā´ dadhuh.
10.018.14c prat´ı̄cı̄m . jagrabhā vā´cam áśvam . raśanáyā yathā
(845)
10.019.01a nı́ vartadhvam mā´nu gātāsmā´n sis.akta revatı̄h.
10.019.01c ágnı̄s.omā punarvasū asmé dhārayatam . rayı́m
10.019.02a púnar enā nı́ vartaya púnar enā ny ā kuru ´
10.019.02c ı́ndra en.ā nı́ yachatv agnı́r enā upā´jatu
10.019.03a púnar etā´ nı́ vartantām asmı́n pus.yantu gópatau
10.019.03c ihaı́vā´gne nı́ dhārayehá tis.t.hatu yā´ rayı́h.
10.019.04a yán niyā´nam . nyáyanam . sam . jñā´nam. yát parā´yan.am
10.019.04c āvártanam . nivártanam ´
. yó gopā ápi tám . huve
10.019.05a yá udā´nad. vyáyanam . yá ud ´
ā nat . par´
ā yan. am
10.019.05c āvártanam . nivártanam ápi gopā´ nı́ vartatām
10.019.06a ´ā nivarta nı́ vartaya púnar na indra gā´ dehi
10.019.06c jı̄vā´bhir bhunajāmahai
10.019.07a pári vo viśváto dadha ūrjā´ ghr.téna páyasā
10.019.07c yé devā´h. ké ca yajñı́yās té rayyā´ sám . sr.jantu nah.
10.019.08a ā´ nivartana vartaya nı́ nivartana vartaya
10.019.08c bhū ´myāś cátasrah. pradı́śas tā´bhya enā nı́ vartaya
(846)
10.020.01a bhadrám . no ápi vātaya mánah.
10.020.02a agnı́m ı̄le bhujā´m . śāsā´ mitrám
. yávis.t.ham . durdhárı̄tum
¯ ´dhah.
10.020.02c yásya dhárman svàr énı̄h. saparyánti mātúr ū
10.020.03a ´
yám āsā kr.pánı̄lam bhāsāketum´ . vardháyanti
¯
10.020.03c bhrā´jate śrén.idan
10.020.04a aryó viśā´m . gātúr eti prá yád ā´nad. divó ántān
10.020.04c kavı́r abhrám . d´ı̄dyānah.
10.020.05a jus.ád dhavyā´ mā´nus.asyordhvás tasthāv ŕ. bhvā yajñé
10.020.05c minván sádma purá eti
10.020.06a sá hı́ ks.émo havı́r yajñáh. śrus.t.´ı̄d asya gātúr eti
10.020.06c agnı́m . devā´ vā´śı̄mantam
10.020.07a yajñāsā´ham . dúva is.e ’gnı́m pū ´rvasya śévasya
10.020.07c ádreh. sūnúm āyúm āhuh.
10.020.08a náro yé ké cāsmád ā´ vı́śvét té vāmá ā´ syuh.
10.020.08c agnı́m . havı́s.ā várdhantah.
10.020.09a kr.s.n.áh. śvetò ’rus.ó yā´mo asya bradhná r.jrá utá śón.o yáśasvān

461
10.020.09c hı́ran.yarūpam . jánitā jajāna
10.020.10a evā´ te agne vimadó manı̄s.ā´m ū ´rjo napād amŕ. tebhih. sajós.āh.
10.020.10c gı́ra ā´ vaks.at sumat´ı̄r iyāná ı́s.am ū
´rjam
. suks.itı́m. vı́śvam ā´bhāh.
(847)
10.021.01a ā´gnı́m . ná svávr.ktibhir hótāram . tvā vr.n.ı̄mahe
10.021.01c ´
yajñāya stı̄rn.ábarhis.e vı́ vo máde śı̄rám pāvakáśocis.am . vı́vaks.ase
10.021.02a tvā´m u té svābhúvah. śumbhánty áśvarādhasah.
10.021.02c véti tvā´m upasécanı̄ vı́ vo máda ŕ. jı̄tir agna ā´hutir vı́vaks.ase
10.021.03a tvé dharmā´n.a āsate juhū ´bhih. siñcat´ı̄r iva
10.021.03c kr.s.n.ā´ rūpā´n.y árjunā vı́ vo máde vı́śvā ádhi śrı́yo dhis.e vı́vaks.ase
10.021.04a yám agne mányase rayı́m . sáhasāvann amartya
10.021.04c tám ā´ no vā´jasātaye vı́ vo máde yajñés.u citrám ā´ bharā vı́vaks.ase
10.021.05a agnı́r jātó átharvan.ā vidád vı́śvāni kā´vyā
10.021.05c bhúvad dūtó vivásvato vı́ vo máde priyó yamásya kā´myo vı́vaks.ase
10.021.06a tvā´m . yajñés.v ı̄l¯até ’gne prayaty àdhvaré
10.021.06c tvám . vásūni kā´myā vı́ vo máde vı́śvā dadhāsi dāśús.e vı́vaks.ase
10.021.07a tvā´m . yajñés.v r.tvı́jam . cā´rum agne nı́ s.edire
10.021.07c ghr.tápratı̄kam mánus.o vı́ vo máde śukrám . cétis.t.ham aks.ábhir vı́vaks.ase
10.021.08a ágne śukrén.a śocı́s.orú prathayase br.hát
10.021.08c abhikrándan vr.s.āyase vı́ vo máde gárbham . dadhāsi jāmı́s.u vı́vaks.ase
(848)
10.022.01a kúha śrutá ı́ndrah. kásminn adyá jáne mitró ná śrūyate
10.022.01c . vā yáh. ks.áye gúhā vā cárkr.s.e girā´
ŕ. s.ı̄n.ām
10.022.02a ihá śrutá ı́ndro asmé adyá stáve vajry ŕ. cı̄s.amah.
10.022.02c mitró ná yó jánes.v ā´ yáśaś cakré ásāmy ā´
10.022.03a mahó yás pátih. śávaso ásāmy ā´ mahó nr.mn.ásya tūtujı́h.
10.022.03c bhartā´ vájrasya dhr.s.n.óh. pitā´ putrám iva priyám
10.022.04a yujānó áśvā vā´tasya dhúnı̄ devó devásya vajrivah.
10.022.04c syántā pathā´ virúkmatā sr.jāná stos.y ádhvanah.
10.022.05a tvám . tyā´ cid vā´tasyā´śvā´gā r.jrā´ tmánā váhadhyai
10.022.05c yáyor devó ná mártyo yantā´ nákir vidā´yyah.
10.022.06a ádha gmántośánā pr.chate vām . kádarthā na ā´ gr.hám
10.022.06c ā´ jagmathuh. parākā´d diváś ca gmáś ca mártyam
10.022.07a ā´ na indra pr.ks.ase ’smā´kam bráhmódyatam
10.022.07c tát tvā yācāmahé ’vah. śús.n.am . yád dhánn ámānus.am
10.022.08a akarmā´ dásyur abhı́ no amantúr anyávrato ámānus.ah.
10.022.08c tvám . tásyāmitrahan vádhar dāsásya dambhaya
10.022.09a tvám . na indra śūra śū ´rair utá tvótāso barhán.ā
10.022.09c purutrā´ te vı́ pūrtáyo návanta ks.on.áyo yathā
10.022.10a tvám . tā´n vr.trahátye codayo nā´˙ n kārpān.é śūra vajrivah.

462
10.022.10c gúhā yádı̄ kavı̄nā´m. viśā´m
. náks.atraśavasām
10.022.11a maks.ū ´ tā´ ta indra dānā´pnasa āks.ān.é śūra vajrivah.
10.022.11c yád dha śús.n.asya dambháyo jātám . vı́śvam . sayā´vabhih.
10.022.12a ´
mākudhryàg indra śūra vásvı̄r asmé bhūvann abhı́s.t.ayah.
10.022.12c vayám . -vayam . ta āsām
. sumné syāma vajrivah.
10.022.13a asmé tā ta indra santu satyā´him
´ . santı̄r upaspŕ. śah.
10.022.13c vidyā´ma yā´sām bhújo dhenūnā´m . ná vajrivah.
10.022.14a ahastā´ yád apádı̄ várdhata ks.ā´h. śácı̄bhir vedyā´nām
10.022.14c śús.n.am pári pradaks.in.ı́d viśvā´yave nı́ śiśnathah.
10.022.15a pı́bā-pibéd indra śūra sómam mā´ ris.an.yo vasavāna vásuh. sán
10.022.15c utá trāyasva gr.n.ató maghóno maháś ca rāyó revátas kr.dhı̄ nah.
(849)
10.023.01a yájāmaha ı́ndram . vájradaks.in.am . hárı̄n.ām
. rathyàm . vı́vratānām
10.023.01c prá śmáśru dódhuvad ūrdhváthā bhūd vı́ sénābhir dáyamāno vı́ rā´dhasā
10.023.02a hárı̄ nv àsya yā´ váne vidé vásv ı́ndro maghaı́r maghávā vr.trahā´ bhuvat
10.023.02c r.bhúr vā´ja r.bhuks.ā´h. patyate śávó ’va ks.n.aumi dā´sasya nā´ma cit
10.023.03a yadā´ vájram . hı́ran.yam ı́d áthā rátham . hárı̄ yám asya váhato vı́ sūrı́bhih.
10.023.03c ā´ tis.t.hati maghávā sánaśruta ı́ndro vā´jasya dı̄rgháśravasas pátih.
10.023.04a só cin nú vr.s.t.ı́r yūthyā` svā´ sácām∗ ı́ndrah. śmáśrūn.i háritābhı́ prus.n.ute
10.023.04c áva veti suks.áyam . suté mádhū ´d ı́d dhūnoti vā´to yáthā vánam
10.023.05a yó vācā´ vı́vāco mr.dhrávācah. purū ´ sahásrā´śivā jaghā´na
10.023.05c tát-tad ı́d asya paúm . syam . gr.n.ı̄masi pitéva yás távis.ı̄m
. vāvr.dhé śávah.
10.023.06a stómam . ta indra vimad ´
ā ajı̄janann ápūrvyam purutámam . sudā´nave
10.023.06c ´
vidmā hy àsya bhójanam inásya yád ā paśúm ´ ´
. ná gopāh. karāmahe
10.023.07a mā´kir na enā´ sakhyā´ vı́ yaus.us táva cendra vimadásya ca ŕ. s.eh.
10.023.07c vidmā´ hı́ te prámatim . deva jāmivád asmé te santu sakhyā´ śivā´ni
(850)
10.024.01a ı́ndra sómam imám piba mádhumantam ´ sutám
. camū
10.024.01c asmé rayı́m . nı́ dhāraya vı́ vo máde sahasrı́n.am purūvaso vı́vaks.ase
10.024.02a tvā´m . yajñébhir ukthaı́r úpa havyébhir ı̄mahe
10.024.02c śácı̄pate śacı̄nām . no dhehi vā´ryam
. vı́ vo máde śrés.t.ham . vı́vaks.ase
10.024.03a ´
yás pátir vāryān.ām ási radhrásya coditā ´
10.024.03c ı́ndra stotn.ā´m avitā´ vı́ vo máde dvis.ó nah. pāhy ám . haso vı́vaks.ase
10.024.04a yuvám ´
. śakrā māyāvı́nā samı̄c ı̄ nı́r amanthatam
10.024.04c vimadéna yád ı̄litā´ nā´satyā nirámanthatam
¯
10.024.05a vı́śve devā´ akr.panta samı̄cyór nis.pátantyoh.
10.024.05c nā´satyāv abruvan devā´h. púnar ā´ vahatād ı́ti
10.024.06a mádhuman me parā´yan.am mádhumat púnar ā´yanam
10.024.06c tā´ no devā devátayā yuvám mádhumatas kr.tam
(851)
10.025.01a bhadrám
. no ápi vātaya máno dáks.am utá krátum

463
10.025.01c ádhā te sakhyé ándhaso vı́ vo máde rán.an gā´vo ná yávase vı́vaks.ase
10.025.02a hr.dispŕ. śas ta āsate vı́śves.u soma dhā´masu
10.025.02c ádhā kā´mā imé máma vı́ vo máde vı́ tis.t.hante vasūyávo vı́vaks.ase
10.025.03a utá vratā´ni soma te prā´hám mināmi pākyā`
10.025.03c ádhā pitéva sūnáve vı́ vo máde mr.lā´ no abhı́ cid vadhā´d vı́vaks.ase
¯
10.025.04a sám u prá yanti dhı̄táyah. sárgāso ’vatā´m∗ iva

10.025.04c krátum . nah. soma jı̄váse vı́ vo máde dhāráyā camasā´m iva vı́vaks.ase
10.025.05a táva tyé soma śáktibhir nı́kāmāso vy `r.n.vire
10.025.05c gŕ. tsasya dh´ı̄rās taváso vı́ vo máde vrajám . gómantam aśvı́nam . vı́vaks.ase
10.025.06a paśúm . nah. soma raks . asi purutr ´
ā vı́s
..thitam . jágat
10.025.06c samā´kr.n.os.i jı̄váse vı́ vo máde vı́śvā sampáśyan bhúvanā vı́vaks.ase
10.025.07a tvám . nah. soma viśváto gopā´ ádābhyo bhava
10.025.07c sédha rājann ápa srı́dho vı́ vo máde mā´ no duh.śám . sa ı̄śatā vı́vaks.ase
10.025.08a tvám . nah. soma sukrátur vayodhéyāya jāgr.hi
10.025.08c ks.etravı́ttaro mánus.o vı́ vo máde druhó nah. pāhy ám . haso vı́vaks.ase
10.025.09a tvám . no vr.trahantaméndrasyendo śiváh. sákhā
10.025.09c yát sı̄m . hávante samithé vı́ vo máde yúdhyamānās tokásātau vı́vaks.ase
10.025.10a ayám . gha sá turó máda ı́ndrasya vardhata priyáh.
10.025.10c ayám . kaks.´ı̄vato mahó vı́ vo máde matı́m . vı́prasya vardhayad vı́vaks.ase
´ ∗
10.025.11a ayám . vı́prāya dāśús
. e v ā jām iyarti gómatah .
10.025.11c ayám . saptábhya ´
ā váram . vı́ vo máde pr ´
ā ndhám . śron.ám. ca tāris.ad vı́vaks.ase
(852)
10.026.01a prá hy áchā manı̄s.ā´ spārhā´ yánti niyútah.
10.026.01c prá dasrā´ niyúdrathah. pūs.ā´ avis.t.u mā´hinah.
10.026.02a yásya tyán mahitvám . vātā´pyam ayám . jánah.
10.026.02c vı́pra ā´ vam . sad dhı̄tı́bhiś cı́keta sus.t.utı̄nā´m
10.026.03a sá veda sus.t.utı̄nā´m ı́ndur ná pūs.ā´ vŕ. s.ā
10.026.03c abhı́ psúrah. prus.āyati vrajám . na ā´ prus.āyati
10.026.04a mam . sı̄máhi tvā vayám asmākam ´ . deva pūs.an
10.026.04c matı̄nā´m . ca s ´
ā dhanam . vı́prān . . cādhavám
ām
10.026.05a prátyardhir yajñā´nām aśvahayó ráthānām
10.026.05c ŕ. s.ih. sá yó mánurhito vı́prasya yāvayatsakháh.
10.026.06a ādh´ı̄s.amān.āyāh. pátih. śucā´yāś ca śucásya ca
10.026.06c vāsovāyó ’vı̄nām ā´ vā´sām . si mármr.jat
10.026.07a inó vā´jānām pátir ináh. pus.t.ı̄nā´m . sákhā
10.026.07c prá śmáśru haryató dūdhod vı́ vŕ. thā yó ádābhyah.
10.026.08a ā´ te ráthasya pūs.ann ajā´ dhúram . vavr.tyuh.
10.026.08c vı́śvasyārthı́nah. sákhā sanojā´ ánapacyutah.
10.026.09a asmā´kam ūrjā´ rátham pūs.ā´ avis.t.u mā´hinah.
10.026.09c bhúvad vā´jānām . vr.dhá imám . nah. śr.n.avad dhávam
(853)

464
10.027.01a ásat sú me jaritah. sā´bhivegó yát sunvaté yájamānāya śı́ks.am
10.027.01c ánāśı̄rdām ahám asmi prahantā´ satyadhvŕ. tam . vr.jināyántam ābhúm
10.027.02a yád´ı̄d ahám . yudháye sam . náyāny ádevayūn tanvā` śū ´śujānān
10.027.02c ´
amā te túmram . vr.s.abhám pacāni tı̄vrám . sutám pañcadaśám . nı́ s.iñcam
10.027.03a nā´hám . tám. veda yá ı́ti brávı̄ty ádevayūn samáran . e jaghanv ā´n
10.027.03c ´ ´ ´
yadāvākhyat samáran.am ŕ. ghāvad ād ı́d dha me vr.s.abhā prá bruvanti ´
10.027.04a yád ájñātes.u vr.jánes.v ā´sam . vı́śve sató maghávāno ma āsan
10.027.04c jinā´mi vét ks.éma ā´ sántam ābhúm prá tám . ks.in.ām párvate pādagŕ. hya
10.027.05a ´
ná vā u mām ´ . vr.jáne vārayante ná párvatāso yád ahám manasyé
10.027.05c máma svanā´t kr.dhukárn.o bhayāta evéd ánu dyū ´n kirán.ah. sám ejāt
´ ∗ ´
10.027.06a dárśan nv átra śr.tapām anindrān bāhuks.ádah. śárave pátyamānān
10.027.06c ghŕ. s.um . vā yé ninidúh. sákhāyam ádhy ū nv ès.u paváyo vavr.tyuh.
10.027.07a ábhūr v aúks.ı̄r vy ù ā´yur ānad. dárs.an nú pū ´rvo áparo nú dars.at
10.027.07c dvé paváste pári tám . ná bhūto yó asyá pāré rájaso vivés.a
10.027.08a gā´vo yávam práyutā aryó aks.an tā´ apaśyam . sahágopāś cárantı̄h.
10.027.08c hávā ı́d aryó abhı́tah. sám āyan kı́yad āsu svápatiś chandayāte
10.027.09a sám . yád váyam . yavasā´do jánānām ahám . yavā´da urvájre antáh.
10.027.09c átrā yuktò ’vasātā´ram ichād átho áyuktam . yunajad vavanvā´n
10.027.10a átréd u me mam . sase satyám uktám ´
. dvipāc ca yác cátus.pāt sam . sr.jā´ni
10.027.10c strı̄bhı́r yó átra vŕ. s.an.am pr.tanyā´d áyuddho asya vı́ bhajāni védah.

10.027.11a yásyānaks.ā´ duhitā´ jā´tv ā´sa kás tā´m . vidvā´m abhı́ manyāte andhā´m
10.027.11c kataró menı́m práti tám mucāte yá ı̄m . váhāte yá ı̄m . vā vareyā´t
10.027.12a kı́yatı̄ yós.ā maryató vadhūyóh. páriprı̄tā pányasā vā´ryen.a
10.027.12c bhadrā´ vadhū ´r bhavati yát supéśāh. svayám . sā´ mitrám . vanute jáne cit
10.027.13a pattó jagāra pratyáñcam atti śı̄rs.n.ā´ śı́rah. práti dadhau várūtham
10.027.13c ā´sı̄na ūrdhvā´m upási ks.in.āti nyàṅṅ uttānā´m ánv eti bhū ´mim
10.027.14a ´
br.hánn achāyó apalāśó árvā tasthaú mātā vı́s.ito atti gárbhah.
10.027.14c anyásyā vatsám . rihat´ı̄ mimāya káyā bhuvā´ nı́ dadhe dhenúr ū ´dhah.
10.027.15a ´ ´ ´
saptá vı̄rāso adharād úd āyann as.t.óttarāttāt sám ajagmiran té
10.027.15c náva paścā´tāt sthivimánta āyan dáśa prā´k sā´nu vı́ tiranty áśnah.
10.027.16a daśānā´m ékam . kapilám . samānám . hinvanti krátave pā´ryāya
. tám
10.027.16c ´
gárbham mātā súdhitam . vaks.án.āsv ávenantam . tus.áyantı̄ bibharti
10.027.17a p´ı̄vānam mes.ám apacanta vı̄rā´ nyùptā aks.ā´ ánu dı̄vá āsan
10.027.17c dvā´ dhánum br.hat´ı̄m apsv àntáh. pavı́travantā caratah. punántā
10.027.18a vı́ krośanā´so vı́s.vañca āyan pácāti némo nahı́ páks.ad ardháh.
10.027.18c ayám me deváh. savitā´ tád āha drvànna ı́d vanavat sarpı́rannah.
10.027.19a ápaśyam . grā´mam . váhamānam ārā´d acakráyā svadháyā vártamānam
10.027.19c sı́s.akty aryáh. prá yugā´ jánānām . sadyáh. śiśnā´ praminānó návı̄yān
10.027.20a etaú me gā´vau pramarásya yuktaú mó s.ú prá sedhı̄r múhur ı́n mamandhi
10.027.20c ´āpaś cid asya vı́ naśanty ártham ´raś ca marká úparo babhūvā´n
. sū
10.027.21a ayám . yó vájrah. purudhā´ vı́vr.tto ’váh. sū ´ryasya br.hatáh. púrı̄s.āt

465
10.027.21c śráva ı́d enā´ paró anyád asti tád avyath´ı̄ jarimā´n.as taranti
10.027.22a vr.ks.é-vr.ks.e nı́yatā mı̄mayad gaús táto váyah. prá patān pūrus.ā´dah.
10.027.22c áthedám . vı́śvam bhúvanam bhayāta ı́ndrāya sunvád ŕ. s.aye ca śı́ks.at
10.027.23a devānām mā´ne prathamā´ atis.t.han kr.ntátrād es.ām úparā úd āyan
´
10.027.23c tráyas tapanti pr.thiv´ı̄m anūpā´ dvā´ bŕ. būkam. vahatah. púrı̄s.am
10.027.24a ´ ´ ´
sā te jı̄vātur utá tásya viddhi mā smaitādŕ. g ápa gūhah. samaryé
10.027.24c ´hate busám
āvı́h. svàh. kr.n.uté gū . sá pādúr asya nirn.ı́jo ná mucyate
(854)
10.028.01a vı́śvo hy ànyó arı́r ājagā´ma máméd áha śváśuro nā´ jagāma
10.028.01c jaks.ı̄yā´d dhānā´ utá sómam papı̄yāt svā`śitah. púnar ástam . jagāyāt
10.028.02a sá róruvad vr.s.abhás tigmáśr.ṅgo várs.man tasthau várimann ā´ pr.thivyā´h.
10.028.02c vı́śves.v enam . vr.jánes.u pāmi yó me kuks.´ı̄ sutásomah. pr.n.ā´ti
10.028.03a ádrin.ā te mandı́na indra tū ´yān sunvánti sómān pı́basi tvám es.ām
´ ∗
10.028.03c pácanti te vr.s.abhām átsi tés.ām pr.ks.én.a yán maghavan hūyámānah.
10.028.04a idám . sú me jaritar ā´ cikiddhi pratı̄pám . śā´pam . nadyò vahanti
10.028.04c lopāśáh. sim ´
. hám pratyáñcam atsāh. kros.t.ā varāhám . nı́r atakta káks.āt
10.028.05a kathā´ ta etád ahám ā´ ciketam . . gŕ tsasya p ´
ā kas taváso manı̄s.ā´m

10.028.05c tvám . no vidvā´m r.tuthā´ vı́ voco yám árdham . te maghavan ks.emyā´ dhū ´h.
10.028.06a ´
evā hı́ mām ´ . tavásam . vardháyanti diváś cin me br.hatá úttarā dhūh. ´
10.028.06c purū ´ sahásrā nı́ śiśāmi sākám aśatrúm . hı́ mā jánitā jajā´na
10.028.07a evā´ hı́ mā´m . tavásam . jajñúr ugrám . kárman-karman vŕ. s.an.am indra devā´h.
10.028.07c vádhı̄m . vr.trám . vájren.a mandasānó ’pa vrajám mahinā´ dāśús.e vam
10.028.08a devā´sa āyan paraśū ´m∗ r abibhran vánā vr.ścánto abhı́ vid.bhı́r āyan
10.028.08c nı́ sudrvàm . dádhato vaks.án.āsu yátrā kŕ. pı̄t.am ánu tád dahanti
10.028.09a śaśáh. ks.urám pratyáñcam . jagārā´drim. logéna vy àbhedam ārā´t
10.028.09c br.hántam . cid r.haté randhayāni váyad vatsó vr.s.abhám ´śuvānah.
. śū
10.028.10a ´ ´ ´
suparn.á itthā nakhám ā sis.āyāvaruddhah. paripádam . ná sim . háh.
10.028.10c niruddháś cin mahis.ás tars.yā´vān godhā´ tásmā ayátham . kars . ad etát
10.028.11a ´
tébhyo godhā ayátham ´
. kars.ad etád yé brahmán.ah. pratip ı̄ yanty ánnaih.
10.028.11c simá uks.n.ò ’vasr.s.t.ā´m∗ adanti svayám bálāni tanvàh. śr.n.ānā´h.
10.028.12a eté śámı̄bhih. suśámı̄ abhūvan yé hinviré tanvàh. sóma ukthaı́h.
10.028.12c nr.vád vádann úpa no māhi vā´jān divı́ śrávo dadhis.e nā´ma vı̄ráh.
(855)
10.029.01a váne ná vā yó ny àdhāyi cākáñ chúcir vām . stómo bhuran.āv ajı̄gah.
10.029.01c yásyéd ı́ndrah. purudı́nes.u hótā nr.n.ā´m . náryo nŕ. tamah. ks.apā´vān
10.029.02a prá te asyā´ us.ásah. prā´parasyā nr.taú syāma nŕ. tamasya nr.n.ā´m
10.029.02c ánu triśókah. śatám ā´vahan nā´˙ n kútsena rátho yó ásat sasavā´n
10.029.03a kás te máda indra rántyo bhūd dúro gı́ro abhy ùgró vı́ dhāva
10.029.03c kád vā´ho arvā´g úpa mā manı̄s.ā´ ā´ tvā śakyām upamám . rā´dho ánnaih.
10.029.04a kád u dyumnám indra tvāvato nā˙ n káyā dhiyā karase kán na ā´gan
´ ´ ´

466
10.029.04c mitró ná satyá urugāya bhr.tyā´ ánne samasya yád ásan manı̄s.ā´h.
10.029.05a préraya sū´ro ártham . ná pārám . yé asya kā´mam. janidhā´ iva gmán
10.029.05c gı́raś ca yé te tuvijāta pūrv´ı̄r nára indra pratiśı́ks.anty ánnaih.
10.029.06a mā´tre nú te súmite indra pūrv´ı̄ dyaúr majmánā pr.thiv´ı̄ kā´vyena
10.029.06c várāya te ghr.távantah. sutā´sah. svā´dman bhavantu pı̄táye mádhūni
10.029.07a ā´ mádhvo asmā asicann ámatram ı́ndrāya pūrn.ám . sá hı́ satyárādhāh.
10.029.07c sá vāvr.dhe várimann ā´ pr.thivyā´ abhı́ krátvā náryah. paúm . syaiś ca
10.029.08a vy ā`nal ı́ndrah. pŕ. tanāh. svójā ā´smai yatante sakhyā´ya pūrv´ı̄h.
¯
´ā smā rátham
10.029.08c . ná pŕ. tanāsu tis.t.ha yám bhadráyā sumatyā´ codáyāse
(856)
10.030.01a prá devatrā´ bráhman.e gātúr etv apó áchā mánaso ná práyukti
10.030.01c mah´ı̄m mitrásya várun.asya dhāsı́m pr.thujráyase rı̄radhā suvr.ktı́m
10.030.02a ádhvaryavo havı́s.manto hı́ bhūtā´chāpá itośat´ı̄r uśantah.
10.030.02c áva yā´ś cás.t.e arun.áh. suparn.ás tám ā´syadhvam ūrmı́m adyā´ suhastāh.
10.030.03a ádhvaryavo ’pá itā samudrám apā´m . nápātam . havı́s.ā yajadhvam
10.030.03c ´
sá vo dadad ūrmı́m adyā súpūtam . tásmai sómam mádhumantam . sunota
10.030.04a yó anidhmó d´ı̄dayad apsv àntár yám . vı́prāsa ´
ı̄ late adhvarés . u
´ ¯ `
10.030.04c ápām . napān mádhumatı̄r apó dā yā bhir ı́ndro vāvr . dhé vı̄ryā ya
10.030.05a ´ ´
yābhih. sómo módate hárs.ate ca kalyān. ı̄ bhir yuvatı́bhir ná máryah.
10.030.05c tā´ adhvaryo apó áchā párehi yád āsiñcā´ ós.adhı̄bhih. punı̄tāt
10.030.06a evéd yū ´ne yuvatáyo namanta yád ı̄m uśánn uśat´ı̄r éty ácha
10.030.06c sám . jānate mánasā sám . cikitre ’dhvaryávo dhis.án.ā´paś ca dev´ı̄h.
10.030.07a yó vo vr.tā´bhyo ákr.n.od ulokám . yó vo mahyā´ abhı́śaster ámuñcat
10.030.07c tásmā ı́ndrāya mádhumantam ūrmı́m . devamā´danam prá hin.otanāpah.
10.030.08a prā´smai hinota mádhumantam ūrmı́m . gárbho yó vah. sindhavo mádhva
útsah.
10.030.08c ghr.tápr.s.t.ham ´ı̄d.yam adhvarés.v ā´po revatı̄h. śr.n.utā´ hávam me
10.030.09a tám . sindhavo matsarám indrapā´nam ūrmı́m prá heta yá ubhé ı́yarti
10.030.09c madacyútam auśānám . nabhojā´m pári tritántum . vicárantam útsam
10.030.10a āvárvr.tatı̄r ádha nú dvidhā´rā gos.uyúdho ná niyavám . cárantı̄h.
10.030.10c ŕ. s.e jánitrı̄r bhúvanasya pátnı̄r apó vandasva savŕ. dhah. sáyonı̄h.
10.030.11a hinótā no adhvarám . devayajyā´ hinóta bráhma sanáye dhánānām
10.030.11c r.tásya yóge vı́ s.yadhvam ū ´dhah. śrus.t.ı̄várı̄r bhūtanāsmábhyam āpah.
10.030.12a ´āpo revatı̄h. ks.áyathā hı́ vásvah. krátum . ca bhadrám bibhr.thā´mŕ. tam . ca
10.030.12c rāyáś ca sthá svapatyásya pátnı̄h. sárasvatı̄ tád gr.n.até váyo dhāt
10.030.13a práti yád ā´po ádr.śram āyat´ı̄r ghr.tám páyām . si bı́bhratı̄r mádhūni
10.030.13c adhvaryúbhir mánasā sam ´
. vidānā ı́ndrāya sómam . sús.utam bhárantı̄h.
10.030.14a émā´ agman revátı̄r jı̄vádhanyā ádhvaryavah. sādáyatā sakhāyah.
10.030.14c nı́ barhı́s.i dhattana somyāso ’pā´m . náptrā sam . vidānā´sa enāh.
10.030.15a ´āgmann ā´pa uśat´ı̄r barhı́r édám . ny àdhvaré asadan devayántı̄h.
10.030.15c ádhvaryavah. sunuténdrāya sómam ábhūd u vah. suśákā devayajyā´

467
(857)
10.031.01a ā´ no devā´nām úpa vetu śám . so vı́śvebhis turaı́r ávase yájatrah.
10.031.01c tébhir vayám . sus.akhā´yo bhavema táranto vı́śvā duritā´ syāma
10.031.02a pári cin márto drávin.am mamanyād r.tásya pathā´ námasā´ vivāset
10.031.02c utá svéna krátunā sám . vadeta śréyām . sam . dáks.am mánasā jagr.bhyāt
10.031.03a ádhāyi dhı̄tı́r ásasr.gram ám . śās tı̄rthé ná dasmám úpa yanty ū ´māh.
10.031.03c abhy ā`naśma suvitásya śūs.ám . návedaso amŕ. tānām abhūma
10.031.04a nı́tyaś cākanyāt svápatir dámūnā yásmā u deváh. savitā´ jajā´na
10.031.04c bhágo vā góbhir aryamém anajyāt só asmai cā´ruś chadayad utá syāt
10.031.05a iyám . sā´ bhūyā us.ásām iva ks.ā´ yád dha ks.umántah. śávasā samā´yan
10.031.05c asyá stutı́m . jaritúr bhı́ks.amān.ā ā´ nah. śagmā´sa úpa yantu vā´jāh.
10.031.06a asyéd es.ā´ sumatı́h. paprathānā´bhavat pūrvyā´ bhū ´manā gaúh.
10.031.06c asyá sánı̄lā ásurasya yónau samāná ā´ bháran.e bı́bhramān.āh.
¯
10.031.07a kı́m . svid vánam . ká u sá vr.ks.á āsa yáto dyā´vāpr.thiv´ı̄ nis.t.ataks.úh.
10.031.07c sam . tasthāné ajáre itáūtı̄ áhāni pūrv´ı̄r us.áso jaranta
10.031.08a naı́tā´vad enā´ paró anyád asty uks.ā´ sá dyā´vāpr.thiv´ı̄ bibharti
10.031.08c tvácam pavı́tram . kr.n.uta svadhā´vān yád ı̄m ´ryam
. sū . ná harı́to váhanti
10.031.09a stegó ná ks.ā´m áty eti pr.thv´ı̄m mı́ham . ná vā´to vı́ ha vāti bhū ´ma
10.031.09c mitró yátra várun.o ajyámāno ’gnı́r váne ná vy ásr.s.t.a śókam
10.031.10a star´ı̄r yát sū ´ta sadyó ajyámānā vyáthir avyath´ı̄h. kr.n.uta svágopā
10.031.10c putró yát pū ´rvah. pitrór jánis.t.a śamyā´m . gaúr jagāra yád dha pr.chā´n
10.031.11a utá kán.vam . nr.s.ádah. putrám āhur utá śyāvó dhánam ā´datta vāj´ı̄
10.031.11c prá kr.s.n.ā´ya rúśad apinvatódhar r.tám átra nákir asmā apı̄pet
(858)
10.032.01a prá sú gmántā dhiyasānásya saks.án.i varébhir varā´m∗ abhı́ s.ú pras´ı̄datah.
10.032.01c asmā´kam ı́ndra ubháyam . jujos.ati yát somyásyā´ndhaso búbodhati
10.032.02a v ı̄ ndra yāsi divyāni rocanā´ vı́ pā´rthivāni rájasā purus.t.uta
` ´
10.032.02c yé tvā váhanti múhur adhvarā´m∗ úpa té sú vanvantu vagvanā´m∗ arādhásah.
10.032.03a tád ı́n me chantsad vápus.o vápus.t.aram putró yáj jā´nam pitrór adh´ı̄yati
10.032.03c jāyā´ pátim . vahati vagnúnā sumát pum . sá ı́d bhadró vahatúh. páris.kr.tah.
10.032.04a tád ı́t sadhástham abhı́ cā´ru dı̄dhaya gā´vo yác chā´san vahatúm . ná dhenávah.
´ ´
10.032.04c mātā yán mántur yūthásya pūrvyābhı́ vān.ásya saptádhātur ı́j jánah.
10.032.05a prá vó ’chā ririce devayús. padám éko rudrébhir yāti turván.ih.
10.032.05c jarā´ vā yés.v amŕ. tes.u dāváne pári va ū ´mebhyah. siñcatā mádhu
10.032.06a nidhı̄yámānam ápagūlham apsú prá me devā´nām . vratapā´ uvāca
∗ ¯
10.032.06c ı́ndro vidvā´m ánu hı́ tvā cacáks.a ténāhám agne ánuśis.t.a ā´gām
10.032.07a áks.etravit ks.etravı́dam . hy áprāt. sá praı́ti ks.etravı́dā´nuśis.t.ah.
10.032.07c etád vaı́ bhadrám anuśā´sanasyotá srutı́m . vindaty añjas´ı̄nām
10.032.08a adyéd u prā´n.ı̄d ámamann imā´hā´pı̄vr.to adhayan mātúr ū ´dhah.
´
10.032.08c ém enam āpa jarimā yúvānam áhelan vásuh. sumánā babhūva
¯
10.032.09a etā´ni bhadrā´ kalaśa kriyāma kúruśravan.a dádato maghā´ni

468
10.032.09c dāná ı́d vo maghavānah. só astv ayám
. ca sómo hr.dı́ yám bı́bharmi
(859)
10.033.01a prá mā yuyujre prayújo jánānām . váhāmi sma pūs.án.am ántaren.a
10.033.01c vı́śve devāso ádha mām araks.an duh.śā´sur ā´gād ı́ti ghós.a āsı̄t
´ ´
10.033.02a sám mā tapanty abhı́tah. sapátnı̄r iva párśavah.
10.033.02c nı́ bādhate ámatir nagnátā jásur vér ná vevı̄yate matı́h.
10.033.03a mū ´s.o ná śiśnā´ vy àdanti mādhyà stotā´ram . te śatakrato
10.033.03c sakŕ. t sú no maghavann indra mr.layā´dhā pitéva no bhava
¯
10.033.04a kuruśrávan.am āvr.n.i rā´jānam . trā´sadasyavam
10.033.04c mám . his.t.ham . vāghátām ŕ. s.ih.
10.033.05a yásya mā harı́to ráthe tisró váhanti sādhuyā´
10.033.05c stávai sahásradaks.in.e
10.033.06a yásya prásvādaso gı́ra upamáśravasah. pitúh.
10.033.06c ks.étram . ná ran.vám ūcús.e
10.033.07a ádhi putropamaśravo nápān mitrātither ihi
10.033.07c pitús. t.e asmi vanditā´
10.033.08a yád ´ı̄śı̄yāmŕ. tānām utá vā mártyānām
10.033.08c j´ı̄ved ı́n maghávā máma
10.033.09a ná devā´nām áti vratám . śatā´tmā caná jı̄vati
10.033.09c táthā yujā´ vı́ vāvr.te
(860)
10.034.01a prāvepā´ mā br.ható mādayanti pravātejā´ ı́rin.e várvr.tānāh.
10.034.01c sómasyeva maujavatásya bhaks.ó vibh´ı̄dako jā´gr.vir máhyam achān
10.034.02a ná mā mimetha ná jihı̄la es.ā´ śivā´ sákhibhya utá máhyam āsı̄t
¯
10.034.02c aks.ásyāhám ekaparásya hetór ánuvratām ápa jāyā´m arodham
10.034.03a ´r ápa jāyā´ run.addhi ná nāthitó vindate mard.itā´ram
dvés.t.i śvaśrū
10.034.03c áśvasyeva járato vásnyasya nā´hám . vindāmi kitavásya bhógam
10.034.04a anyé jāyā´m pári mr.śanty asya yásyā´gr.dhad védane vājy àks.áh.
10.034.04c pitā´ mātā´ bhrā´tara enam āhur ná jānı̄mo náyatā baddhám etám
10.034.05a yád ād´ı̄dhye ná davis.ān.y ebhih. parāyádbhyó ’va hı̄ye sákhibhyah.
10.034.05c nyùptāś ca babhrávo vā´cam ákratam∗ ém´ı̄d es.ām . nis.kr.tám
. jārı́n.ı̄va
10.034.06a ´ ´ ´ ` ´
sabhām eti kitaváh. pr.chámāno jes.yām ı̄ ti tanvā śūśujānah.
10.034.06c aks.ā´so asya vı́ tiranti kā´mam pratid´ı̄vne dádhata ā´ kr.tā´ni
10.034.07a aks.ā´sa ı́d aṅkuśı́no nitodı́no nikŕ. tvānas tápanās tāpayis.n.ávah.
10.034.07c kumārádes.n.ā jáyatah. punarhán.o mádhvā sámpr.ktāh. kitavásya barhán.ā
10.034.08a tripañcāśáh. krı̄lati vrā´ta es.ām. devá iva savitā´ satyádharmā
¯
10.034.08c ugrásya cin manyáve nā namante rā´jā cid ebhyo náma ı́t kr.n.oti
´
10.034.09a nı̄cā´ vartanta upári sphuranty ahastā´so hástavantam . sahante
10.034.09c divyā´ áṅgārā ı́rin.e nyùptāh. śı̄tā´h. sánto hŕ. dayam. nı́r dahanti
10.034.10a ´ ´ ´
jāyā tapyate kitavásya hı̄nā mātā putrásya cáratah. kvà svit
10.034.10c r.n.āvā´ bı́bhyad dhánam ichámāno ’nyés.ām ástam úpa náktam eti

469
10.034.11a strı́yam. dr.s.t.vā´ya kitavám . tatāpānyés.ām. jāyā´m
. súkr.tam. ca yónim
10.034.11c pūrvāhn.é áśvān yuyujé hı́ babhrū ´n só agnér ánte vr.s.aláh. papāda
10.034.12a yó vah. senān´ı̄r maható gan.ásya rā´jā vrā´tasya prathamó babhū ´va
10.034.12c ´
tásmai kr.n.omi ná dhánā run.adhmi dáśāhám prācı̄s tád r.tám . vadāmi
10.034.13a aks.aı́r mā´ dı̄vyah. kr.s.ı́m ı́t kr.s.asva vitté ramasva bahú mányamānah.
10.034.13c tátra gā´vah. kitava tátra jāyā´ tán me vı́ cas.t.e savitā´yám aryáh.
10.034.14a mitrám . kr.n.udhvam . khálu mr.¯látā no mā´ no ghorén.a caratābhı́ dhr.s.n.ú
10.034.14c nı́ vo nú manyúr viśatām árātir anyó babhrūn.ā´m prásitau nv àstu
(861)
10.035.01a ábudhram u tyá ı́ndravanto agnáyo jyótir bháranta us.áso vyùs.t.is.u
10.035.01c mah´ı̄ dyā´vāpr.thiv´ı̄ cetatām ápo ’dyā´ devā´nām áva ā´ vr.n.ı̄mahe
10.035.02a diváspr.thivyór áva ā´ vr.n.ı̄mahe mātā´˙ n sı́ndhūn párvatāñ charyan.ā´vatah.
10.035.02c anāgāstvám. sū´ryam us.ā´sam ı̄mahe bhadrám . sómah. suvānó adyā´ kr.n.otu
nah.
10.035.03a dyā´vā no adyá pr.thiv´ı̄ ánāgaso mah´ı̄ trāyetām . suvitā´ya mātárā
10.035.03c us.ā´ uchánty ápa bādhatām aghám . svasty àgnı́m . samidhānám ı̄mahe
10.035.04a iyám . na usrā´ prathamā´ sudevyàm . revát sanı́bhyo revátı̄ vy ùchatu
10.035.04c āré manyúm . durvidátrasya dhı̄mahi svasty àgnı́m . samidhānám ı̄mahe
10.035.05a prá yā´h. sı́srate sū
´ryasya raśmı́bhir jyótir bhárantı̄r us.áso vyùs.t.is.u
10.035.05c bhadrā´ no adyá śrávase vy ùchata svasty àgnı́m . samidhānám ı̄mahe
10.035.06a anamı̄vā´ us.ása ā´ carantu na úd agnáyo jihatām . jyótis.ā br.hát
10.035.06c ā´yuks.ātām aśvı́nā tū´tujim. rátham . svasty àgnı́m . samidhānám ı̄mahe
10.035.07a . no adyá savitar váren.yam bhāgám ā suva sá hı́ ratnadhā´ ási
śrés.t.ham ´
10.035.07c rāyó jánitrı̄m . dhis.án.ām úpa bruve svasty àgnı́m . samidhānám ı̄mahe
10.035.08a ´
pı́partu mā tád r.tásya pravācanam ´
. devānām. yán manus.yā` ámanmahi
10.035.08c vı́śvā ı́d usrā´ spál úd eti sū
´ryah. svasty àgnı́m . samidhānám ı̄mahe
¯
10.035.09a adves.ó adyá barhı́s.a stárı̄man.i grā´vn.ām . yóge mánmanah. sā´dha ı̄mahe
10.035.09c ´
ādityānām ´
. śárman.i sthā bhuran.yasi svasty àgnı́m . samidhānám ı̄mahe
10.035.10a ā´ no barhı́h. sadhamā´de br.hád divı́ devā´m∗ ı̄le sādáyā saptá hótn
¯
10.035.10c ı́ndram mitrám . várun.am. sātáye bhágam . svasty àgnı́m . samidhānám ı̄mahe
10.035.11a tá ādityā ā´ gatā sarvátātaye vr.dhé no yajñám avatā sajos.asah.
10.035.11c bŕ. haspátim pūs.án.am aśvı́nā bhágam . svasty àgnı́m . samidhānám ı̄mahe
10.035.12a tán no devā yachata supravācanám . chardı́r ādityāh. subháram . nr.pā´yyam
10.035.12c páśve tokā´ya tánayāya jı̄váse svasty àgnı́m . samidhānám ı̄mahe
10.035.13a vı́śve adyá marúto vı́śva ūt´ı̄ vı́śve bhavantv agnáyah. sámiddhāh.
10.035.13c vı́śve no devā´ ávasā´ gamantu vı́śvam astu drávin.am . vā´jo asmé
10.035.14a yám . devāsó ’vatha vā´jasātau yám . trā´yadhve yám pipr.thā´ty ám . hah.
10.035.14c yó vo gopı̄thé ná bhayásya véda té syāma devávı̄taye turāsah.
(862)
10.036.01a us.ā´sānáktā br.hat´ı̄ supéśasā dyā´vāks.ā´mā várun.o mitró aryamā´

470

10.036.01c ı́ndram . huve marútah. párvatām apá ādityā´n dyā´vāpr.thiv´ı̄ apáh. svàh.
10.036.02a dyaúś ca nah. pr.thiv´ı̄ ca prácetasa r.tā´varı̄ raks.atām ám . haso ris.áh.
10.036.02c mā´ durvidátrā nı́rr.tir na ı̄śata tád devā´nām ávo adyā´ vr.n.ı̄mahe
10.036.03a vı́śvasmān no áditih. pātv ám . haso mātā´ mitrásya várun.asya revátah.
10.036.03c svàrvaj jyótir avr.kám . naśı̄mahi tád devā´nām ávo adyā´ vr.n.ı̄mahe
10.036.04a ´
grāvā vádann ápa ráks.ām . si sedhatu dus.vápnyam . nı́rr.tim . vı́śvam atrı́n.am
10.036.04c ādityám . śárma marútām aś ı̄ mahi tád dev ´
ā nām ávo ady ´
ā vr.n.ı̄mahe
10.036.05a éndro barhı́h. s´ı̄datu pı́nvatām ı́lā bŕ. haspátih. sā´mabhir r.kvó arcatu
¯
10.036.05c supraketám . jı̄váse mánma dhı̄mahi tád devā´nām ávo adyā´ vr.n.ı̄mahe
10.036.06a divispŕ. śam . yajñám asmā´kam aśvinā jı̄rā´dhvaram . kr.n.utam . sumnám is.t.áye
10.036.06c ´
prāc ı̄ naraśmim āhutam´ ´ ´
. ghr.téna tád devānām ávo adyā vr.n.ı̄mahe
10.036.07a úpa hvaye suhávam mā´rutam . gan.ám pāvakám r.s.vám . sakhyā´ya śambhúvam
10.036.07c rāyás pós.am . sauśravasā´ya dhı̄mahi tád devā´nām ávo adyā´ vr.n.ı̄mahe
10.036.08a ´
apām pérum . jı̄vádhanyam bharāmahe devāvyàm . suhávam adhvaraśrı́yam
10.036.08c suraśmı́m . sómam indriyám . yamı̄mahi tád dev ´
ā nām ávo adyā´ vr.n.ı̄mahe
10.036.09a sanéma tát susanı́tā sanı́tvabhir vayám ´
. jı̄vā jı̄váputrā ánāgasah.
10.036.09c brahmadvı́s.o vı́s.vag éno bharerata tád devā´nām ávo adyā´ vr.n.ı̄mahe
10.036.10a yé sthā´ mánor yajñı́yās té śr.n.otana yád vo devā ´ı̄mahe tád dadātana
10.036.10c jaı́tram . krátum . rayimád vı̄rávad yáśas tád devā´nām ávo adyā´ vr.n.ı̄mahe
10.036.11a mahád adyá mahatā´m ā´ vr.n.ı̄mahé ’vo devā´nām br.hatā´m anarván.ām
10.036.11c yáthā vásu vı̄rájātam . náśāmahai tád devā´nām ávo adyā´ vr.n.ı̄mahe
10.036.12a mahó agnéh. samidhānásya śárman.y ánāgā mitré várun.e svastáye
10.036.12c śrés.t.he syāma savitúh. sávı̄mani tád devā´nām ávo adyā´ vr.n.ı̄mahe
10.036.13a yé savitúh. satyásavasya vı́śve mitrásya vraté várun.asya devā´h.
10.036.13c té saúbhagam . vı̄rávad gómad ápno dádhātana drávin.am . citrám asmé
10.036.14a savitā´ paścā´tāt savitā´ purástāt savitóttarā´ttāt savitā´dharā´ttāt
10.036.14c savitā´ nah. suvatu sarvátātim . savitā´ no rāsatām . dı̄rghám ā´yuh.
(863)
10.037.01a námo mitrásya várun.asya cáks.ase mahó devā´ya tád r.tám . saparyata
10.037.01c dūredŕ. śe devájātāya ketáve divás putrā´ya sū ´ryāya śam. sata
10.037.02a sā´ mā satyóktih. pári pātu viśváto dyā´vā ca yátra tatánann áhāni ca
10.037.02c vı́śvam anyán nı́ viśate yád éjati viśvā´hā´po viśvā´hód eti sū ´ryah.
10.037.03a ná te ádevah. pradı́vo nı́ vāsate yád etaśébhih. pataraı́ ratharyási
10.037.03c prāc´ı̄nam anyád ánu vartate rája úd anyéna jyótis.ā yāsi sūrya
10.037.04a yéna sūrya jyótis.ā bā´dhase támo jágac ca vı́śvam udiyárs.i bhānúnā
10.037.04c ténāsmád vı́śvām ánirām ánāhutim ápā´mı̄vām ápa dus.vápnyam . suva
10.037.05a vı́śvasya hı́ prés.ito ráks.asi vratám áhelayann uccárasi svadhā ánu ´
¯
10.037.05c yád adyá tvā sūryopabrávāmahai tám . no devā´ ánu mam . sı̄rata krátum
10.037.06a tám . no dyā´vāpr.thiv´ı̄ tán na ā´pa ı́ndrah. śr.n.vantu marúto hávam . vácah.
10.037.06c ´ ´ ´
mā śūne bhūma sūryasya sam . dŕ. śi bhadrám ´ ´
. j ı̄ vanto jaran.ām aśı̄mahi
10.037.07a viśvā´hā tvā sumánasah. sucáks.asah. prajā´vanto anamı̄vā´ ánāgasah.

471
10.037.07c udyántam . tvā mitramaho divé-dive jyóg jı̄vā´h. práti paśyema sūrya
10.037.08a máhi jyótir bı́bhratam . tvā vicaks.an.a bhā´svantam . cáks.us.e-caks.us.e máyah.
10.037.08c āróhantam br.hatáh. pā´jasas pári vayám . jı̄vā´h. práti paśyema sūrya
10.037.09a yásya te vı́śvā bhúvanāni ketúnā prá cérate nı́ ca viśánte aktúbhih.
10.037.09c anāgāstvéna harikeśa sūryā´hnāhnā no vásyasā-vasyasód ihi
10.037.10a śám. no bhava cáks.asā śám . no áhnā śám bhānúnā śám . himā´ śám
. ghr.n.éna
10.037.10c yáthā śám ádhvañ chám ásad duron.é tát sūrya drávin.am . dhehi citrám
10.037.11a asmā´kam . devā ubháyāya jánmane śárma yachata dvipáde cátus.pade
10.037.11c adát pı́bad ūrjáyamānam ā´śitam . tád asmé śám . yór arapó dadhātana
10.037.12a yád vo devāś cakr.má jihváyā gurú mánaso vā práyutı̄ devahélanam
¯
10.037.12c árāvā yó no abhı́ duchunāyáte tásmin tád éno vasavo nı́ dhetana
(864)
10.038.01a asmı́n na indra pr.tsutaú yáśasvati śı́mı̄vati krándasi prā´va sātáye
10.038.01c yátra gós.ātā dhr.s.ités.u khādı́s.u vı́s.vak pátanti didyávo nr.s.ā´hye
10.038.02a sá nah. ks.umántam . sádane vy ū `rn.uhi góarn.asam . rayı́m indra śravā´yyam
´
10.038.02c syāma te jáyatah. śakra medı́no yáthā vayám uśmási tád vaso kr.dhi
10.038.03a yó no dā´sa ā´ryo vā purus.t.utā´deva indra yudháye cı́ketati
10.038.03c asmā´bhis. t.e sus.áhāh. santu śátravas tváyā vayám . tā´n vanuyāma sam . gamé
´ ´
10.038.04a yó dabhrébhir hávyo yáś ca bhūribhir yó abh ı̄ ke varivovı́n nr.s.āhye ´
10.038.04c tám . vikhādé sásnim adyá śrutám . náram arvā´ñcam ı́ndram ávase karāmahe
10.038.05a svavŕ. jam . hı́ tvā´m ahám indra śuśrávānānudám . vr.s.abha radhracódanam
´ ´
10.038.05c prá muñcasva pári kútsād ihā gahi kı́m u tvāvān mus.káyor baddhá āsate
(865)
10.039.01a yó vām párijmā suvŕ. d aśvinā rátho dos.ā´m us.ā´so hávyo havı́s.matā
10.039.01c śaśvattamā´sas tám u vām idám . vayám pitúr ná nā´ma suhávam . havāmahe
10.039.02a codáyatam . sūnŕ. tāh. pı́nvatam . dhı́ya út púram . dhı̄r ı̄rayatam . tád uśmasi
10.039.02c yaśásam bhāgám . kr.n.utam . no aśvinā sómam ´
. ná cārum maghávatsu nas
kr.tam
10.039.03a amājúraś cid bhavatho yuvám bhágo ’nāśóś cid avitā´rāpamásya cit
10.039.03c andhásya cin nāsatyā kr.śásya cid yuvā´m ı́d āhur bhis.ájā rutásya cit
10.039.04a yuvám . cyávānam . sanáyam . yáthā rátham púnar yúvānam . caráthāya taks.athuh.
10.039.04c nı́s. t.augryám ūhathur adbhyás pári vı́śvét tā vām ´ . sávanes.u pravā´cyā
10.039.05a purān.ā´ vām . vı̄ryā` prá bravā jáné ’tho hāsathur bhis.ájā mayobhúvā
´
10.039.05c tā vām . nú návyāv ávase karāmahe ’yám . nāsatyā śrád arı́r yáthā dádhat
10.039.06a iyám . vām ahve śrn
.. utám me aśvinā putr ā´yeva pitárā máhyam . śiks.atam
10.039.06c ánāpir ájñā asajātyā´matih. purā´ tásyā abhı́śaster áva spr.tam
10.039.07a yuvám . ráthena vimadā´ya śundhyúvam . ny ū `hathuh. purumitrásya yós.an.ām
10.039.07c yuvám . hávam . vadhrimatyā´ agachatam . yuvám . sús.utim . cakrathuh. púram . dhaye
10.039.08a yuvám . vı́prasya jaran.ā´m upeyús.ah. púnah. kalér akr.n.utam . yúvad váyah.
10.039.08c yuvám ´
. vándanam r.śyadād úd ūpathur yuvám . sadyó viśpálām étave kr.thah.
10.039.09a yuvám . ha rebhám vr
. .. . sanā gúhā hitám úd airayatam mamr.vā´m . sam aśvinā

472
10.039.09c yuvám r.b´ı̄sam utá taptám átraya ómanvantam . cakrathuh. saptávadhraye
10.039.10a yuvám . śvetám pedáve ’śvin ´
ā śvam
. navábhir v ´
ā jair navat´ı̄ ca vājı́nam
10.039.10c carkŕ. tyam . dadathur drāvayátsakham bhágam . ná nŕ. bhyo hávyam may-
obhúvam
10.039.11a ná tám . rājānāv adite kútaś caná nā´m . ho aśnoti duritám . nákir bhayám
10.039.11c yám aśvinā suhavā rudravartanı̄ purorathám . kr.n.utháh. pátnyā sahá
10.039.12a ā´ téna yātam mánaso jávı̄yasā rátham . yám . vām r.bhávaś cakrúr aśvinā
10.039.12c yásya yóge duhitā´ jā´yate divá ubhé áhanı̄ sudı́ne vivásvatah.
10.039.13a tā´ vartı́r yātam . jayús.ā vı́ párvatam ápinvatam . śayáve dhenúm aśvinā
10.039.13c vŕ. kasya cid vártikām antár āsyā`d yuvám . śácı̄bhir grasitā´m amuñcatam
10.039.14a etám . vām ´
. stómam aśvināv akarmātaks.āma bhŕ. gavo ná rátham
10.039.14c ny àmr.ks.āma yós.an.ām . ná márye nı́tyam . ná sūnúm . tánayam . dádhānāh.
(866)
10.040.01a rátham . yā´ntam . kúha kó ha vām . narā práti dyumántam . suvitā´ya bhūs.ati
10.040.01c prātaryā´vān.am . vibhvàm . viśé-viśe vástor-vastor váhamānam . dhiyā´ śámi
´
10.040.02a kúha svid dos.ā kúha vástor aśvı́nā kúhābhipitvám . karatah. kúhos.atuh.
10.040.02c kó vām . śayutr ´
ā vidháveva deváram máryam . ná yós. ā kr.n.ute sadhástha ā´
10.040.03a prātár jarethe jaran.éva kā´payā vástor-vastor yajatā´ gachatho gr.hám
10.040.03c kásya dhvasrā´ bhavathah. kásya vā narā rājaputréva sávanā´va gachathah.
10.040.04a yuvā´m mr.géva vāran.ā´ mr.gan.yávo dos.ā´ vástor havı́s.ā nı́ hvayāmahe
10.040.04c yuvám . hótrām r.tuthā´ júhvate narés.am . jánāya vahathah. śubhas patı̄
10.040.05a yuvām ´ . ha ghós.ā páry aśvinā yat ı̄ rājña ūce duhitā´ pr.ché vām
´ ´ . narā
10.040.05c bhūtám me áhna utá bhūtam aktávé ’śvāvate rathı́ne śaktam árvate
10.040.06a yuvám . kav´ı̄ s.t.hah. páry aśvinā rátham . vı́śo ná kútso jaritúr naśāyathah.
10.040.06c yuvór ha máks.ā páry aśvinā mádhv āsā´ bharata nis.kr.tám . ná yós.an.ā
10.040.07a yuvám . ha bhujyúm . yuvám aśvinā váśam . yuvám . śiñjā´ram uśánām úpārathuh.
10.040.07c yuvó rárāvā pári sakhyám āsate yuvór ahám ávasā sumnám ā´ cake
10.040.08a yuvám . ha kr.śám . yuvám aśvinā śayúm . yuvám . vidhántam . vidhávām urus.yathah.
10.040.08c yuvám . sanı́bhya stanáyantam aśvināpa vrajám ūrn.uthah. saptā´syam
´
10.040.09a jánis.t.a yós.ā patáyat kanı̄nakó vı́ cā´ruhan vı̄rúdho dam . sánā ánu
10.040.09c ā´smai rı̄yante nivanéva sı́ndhavo ’smā´ áhne bhavati tát patitvanám
10.040.10a jı̄vám . rudanti vı́ mayante adhvaré dı̄rghā´m ánu prásitim . dı̄dhiyur nárah.
10.040.10c vāmám pitŕ. bhyo yá idám . sameriré máyah . pátibhyo jánayah . paris.váje
10.040.11a ná tásya vidma tád u s.ú prá vocata yúvā ha yád yuvatyāh. ks.éti yónis.u ´
10.040.11c priyósriyasya vr.s.abhásya retı́no gr.hám . gamemāśvinā tád uśmasi
10.040.12a ā´ vām agan sumatı́r vājinı̄vasū ny àśvinā hr.tsú kā´mā ayam . sata
´ ´ ´ ∗
10.040.12c ábhūtam . gopā mithunā śubhas patı̄ priyā aryamn.ó dúryām aśı̄mahi
10.040.13a tā´ mandasānā´ mánus.o duron.á ā´ dhattám . rayı́m . sahávı̄ram . vacasyáve
10.040.13c kr.tám . tı̄rthám . suprapān.ám . śubhas patı̄ sthān.úm pathes.t.hā´m ápa dur-
matı́m
. hatam
10.040.14a kvà svid adyá katamā´sv aśvı́nā viks.ú dasrā´ mādayete śubhás pátı̄

473
10.040.14c ká ı̄m . nı́ yeme katamásya jagmatur vı́prasya vā yájamānasya vā gr.hám
(867)
10.041.01a samānám u tyám puruhūtám ukthyàm . rátham . tricakrám . sávanā gánigmatam
10.041.01c párijmānam . vidathyàm . suvr.ktı́bhir vayám . vyùs.t.ā us.áso havāmahe
10.041.02a prātaryújam . nāsaty ´
ā dhi tist
.. hathah . prātary ā´vān.am madhuvā´hanam . rátham
10.041.02c vı́śo yéna gáchatho yájvarı̄r narā kı̄réś cid yajñám . hótr.mantam aśvinā
10.041.03a adhvaryúm . vā mádhupān im
. . suhástyam agnı́dham . vā dhr.tádaks.am . dámūnasam
10.041.03c vı́prasya vā yát sávanāni gáchathó ’ta ā´ yātam madhupéyam aśvinā
(868)
10.042.01a ásteva sú pratarám . lā´yam ásyan bhū ´s.ann iva prá bharā stómam asmai
´ ´
10.042.01c vācā viprās tarata vācam aryó nı́ rāmaya jaritah. sóma ı́ndram
10.042.02a dóhena gā´m úpa śiks.ā sákhāyam prá bodhaya jaritar jārám ı́ndram
10.042.02c kóśam . ná pūrn.ám . vásunā ny`r.s.t.am ā´ cyāvaya maghadéyāya śū ´ram
10.042.03a kı́m aṅgá tvā maghavan bhojám āhuh. śiśı̄hı́ mā śiśayám . tvā śr.n.omi
10.042.03c ápnasvatı̄ máma dh´ı̄r astu śakra vasuvı́dam bhágam indrā´ bharā nah.
10.042.04a tvā´m . jánā mamasatyés.v indra sam . tasthānā´ vı́ hvayante samı̄ké
10.042.04c átrā yújam . kr.n.ute yó havı́s.mān nā´sunvatā sakhyám ´rah.
. vas.t.i śū

10.042.05a dhánam . ná syandrám bahulám . yó asmai tı̄vrā´n sómām āsunóti práyasvān
10.042.05c tásmai śátrūn sutúkān prātár áhno nı́ svás.t.rān yuváti hánti vr.trám
10.042.06a yásmin vayám . dadhimā´ śám . sam ı́ndre yáh. śiśrā´ya maghávā kā´mam asmé
10.042.06c ārā´c cit sán bhayatām asya śátrur ny àsmai dyumnā´ jányā namantām
10.042.07a ārā´c chátrum ápa bādhasva dūrám ugró yáh. śámbah. puruhūta téna
10.042.07c asmé dhehi yávamad gómad indra kr.dh´ı̄ dhı́yam . jaritré vā´jaratnām
10.042.08a prá yám antár vr.s.asavāso ágman tı̄vrāh. sómā bahulā´ntāsa ı́ndram
´ ´
10.042.08c nā´ha dāmā´nam maghávā nı́ yam . san nı́ sunvaté vahati bhū ´ri vāmám
10.042.09a utá prahā´m atid´ı̄vyā jayāti kr.tám . yác chvaghn´ı̄ vicinóti kālé
10.042.09c yó devákāmo ná dhánā run.addhi sám ı́t tám . rāyā´ sr.jati svadhā´vān
10.042.10a góbhis. t.aremā´matim . durévām . yávena ks.údham puruhūta vı́śvām
10.042.10c vayám . rājabhih. prathamā dhánāny asmā´kena vr.jánenā jayema
´ ´
10.042.11a bŕ. haspátir nah. pári pātu paścā´d utóttarasmād ádharād aghāyóh.
10.042.11c ı́ndrah. purástād utá madhyató nah. sákhā sákhibhyo várivah. kr.n.otu
(869)
10.043.01a áchā ma ı́ndram matáyah. svarvı́dah. sadhr´ı̄cı̄r vı́śvā uśat´ı̄r anūs.ata
10.043.01c pári s.vajante jánayo yáthā pátim máryam . ná śundhyúm maghávānam ūtáye
10.043.02a ná ghā tvadrı́g ápa veti me mánas tvé ı́t kā´mam puruhūta śiśraya
10.043.02c rā´jeva dasma nı́ s.adó ’dhi barhı́s.y asmı́n sú sóme ’vapā´nam astu te
10.043.03a vis.ūvŕ. d ı́ndro ámater utá ks.udháh. sá ı́d rāyó maghávā vásva ı̄śate
10.043.03c tásyéd imé pravan.é saptá sı́ndhavo váyo vardhanti vr.s.abhásya śus.mı́n.ah.
10.043.04a váyo ná vr.ks.ám . supalāśám ā´sadan sómāsa ı́ndram mandı́naś camūs.ádah.
10.043.04c praı́s.ām ánı̄kam . śávasā dávidyutad vidát svàr mánave jyótir ā´ryam
10.043.05a kr.tám . ná śvaghn´ı̄ vı́ cinoti dévane sam . várgam . yán maghávā sū ´ryam . jáyat

474
10.043.05c ná tát te anyó ánu vı̄ryàm . śakan ná purān.ó maghavan nótá nū ´tanah.
10.043.06a vı́śam . -viśam maghávā páry aśāyata jánānām . dhénā avacā´kaśad vŕ. s.ā
10.043.06c yásyā´ha śakráh. sávanes.u rán.yati sá tı̄vraı́h. sómaih. sahate pr.tanyatáh.
10.043.07a ā´po ná sı́ndhum abhı́ yát samáks.aran sómāsa ı́ndram . kulyā´ iva hradám
10.043.07c várdhanti vı́prā máho asya sā´dane yávam . ná vr.s.t.ı́r divyéna dā´nunā
10.043.08a vŕ. s.ā ná kruddháh. patayad rájassv ā yó aryápatnı̄r ákr.n.od imā´ apáh.
´
10.043.08c sá sunvaté maghávā jı̄rádānavé ’vindaj jyótir mánave havı́s.mate
10.043.09a új jāyatām paraśúr jyótis.ā sahá bhūyā´ r.tásya sudúghā purān.avát
10.043.09c vı́ rocatām arus.ó bhānúnā śúcih. svàr n.á śukrám . śuśucı̄ta sátpatih.
10.043.10a góbhis. t.aremā´matim . durévām. yávena ks
. údham puruhūta vı́śvām
10.043.10c vayám ´ ´ ´
. rājabhih. prathamā dhánāny asmākena vr.jánenā jayema
10.043.11a bŕ. haspátir nah. pári pātu paścā´d utóttarasmād ádharād aghāyóh.
10.043.11c ı́ndrah. purástād utá madhyató nah. sákhā sákhibhyo várivah. kr.n.otu
(870)
10.044.01a ā´ yātv ı́ndrah. svápatir mádāya yó dhárman.ā tūtujānás túvis.mān
10.044.01c . sy apārén.a mahatā´ vŕ. s.n.yena
pratvaks.ān.ó áti vı́śvā sáhām
10.044.02a sus.t.hā´mā ráthah. suyámā hárı̄ te mimyáks.a vájro nr.pate gábhastau
10.044.02c ś´ı̄bham . rājan supáthā´ yāhy arvā´ṅ várdhāma te papús.o vŕ. s.n.yāni
10.044.03a éndravā´ho nr.pátim . vájrabāhum ugrám ugrā´sas tavis.ā´sa enam
10.044.03c prátvaks.asam . vr.s.abhám. satyáśus.mam ém asmatrā´ sadhamā´do vahantu
10.044.04a evā´ pátim . dron.asā´cam . sácetasam ūrjá skambhám . dharún.a ā´ vr.s.āyase
10.044.04c ójah. kr.s.va sám. gr.bhāya tvé ápy áso yáthā kenipā´nām inó vr.dhé
10.044.05a gámann asmé vásūny ā´ hı́ śám . sis.am . svāśı́s.am bháram ā´ yāhi somı́nah.
10.044.05c tvám ı̄śis.e sāsmı́nn ā satsi barhı́s.y anādhr.s.yā´ táva pā´trān.i dhárman.ā
´ ´
10.044.06a pŕ. thak prā´yan prathamā´ deváhūtayó ’kr.n.vata śravasyā`ni dus.t.árā
10.044.06c ná yé śekúr yajñı́yām . nā´vam ārúham ı̄rmaı́vá té ny àviśanta képayah.
10.044.07a ´
evaı́vāpāg ápare santu dūd.hyó ’śvā yés.ām . duryúja āyuyujré
10.044.07c itthā´ yé prā´g úpare sánti dāváne purū ´n.i yátra vayúnāni bhójanā
10.044.08a gir´ı̄m∗ r ájrān réjamānām∗ adhārayad dyaúh. krandad antáriks.ān.i kopayat
10.044.08c samı̄cı̄né dhis.án.e vı́ s.kabhāyati vŕ. s.n.ah. pı̄tvā´ máda ukthā´ni śam . sati
10.044.09a imám bibharmi súkr.tam . te aṅkuśám . yénārujā´si maghavañ chaphārújah.
10.044.09c asmı́n sú te sávane astv okyàm . sutá is.t.aú maghavan bodhy ā´bhagah.
10.044.10a góbhis. t.aremā´matim . durévām. yávena ks.údham puruhūta vı́śvām
10.044.10c vayám . rājabhih. prathamā dhánāny asmā´kena vr.jánenā jayema
´ ´
10.044.11a bŕ. haspátir nah. pári pātu paścā´d utóttarasmād ádharād aghāyóh.
10.044.11c ı́ndrah. purástād utá madhyató nah. sákhā sákhibhyo várivah. kr.n.otu
(871)
10.045.01a divás pári prathamám . jajñe agnı́r asmád dvit´ı̄yam pári jātávedāh.
10.045.01c tr.t´ı̄yam apsú nr.mán.ā ájasram ı́ndhāna enam . jarate svādh´ı̄h.
10.045.02a vidmā te agne tredhā trayān.i vidmā te dhāma vı́bhr.tā purutrā´
´ ´ ´ ´ ´
10.045.02c vidmā´ te nā´ma paramám . gúhā yád vidmā´ tám útsam
. yáta ājagántha

475
10.045.03a samudré tvā nr.mán.ā apsv àntár nr.cáks.ā ı̄dhe divó agna ū ´dhan
10.045.03c tr.t´ı̄ye tvā rájasi tasthivā´m. sam apā´m upásthe mahis.ā´ avardhan
10.045.04a ákrandad agnı́ stanáyann iva dyaúh. ks.ā´mā rérihad vı̄rúdhah. samañján
10.045.04c sadyó jajñānó vı́ h´ı̄m iddhó ákhyad ā´ ródası̄ bhānúnā bhāty antáh.
10.045.05a śrı̄n.ā´m udāró dharún.o rayı̄n.ā´m manı̄s.ā´n.ām prā´rpan.ah. sómagopāh.
10.045.05c vásuh. sūnúh. sáhaso apsú rā´jā vı́ bhāty ágra us.ásām idhānáh.
10.045.06a vı́śvasya ketúr bhúvanasya gárbha ā´ ródası̄ apr.n.āj jā´yamānah.
10.045.06c vı̄lúm cid ádrim abhinat parāyáñ jánā yád agnı́m áyajanta páñca
¯ .
10.045.07a uśı́k pāvakó aratı́h. sumedhā´ mártes.v agnı́r amŕ. to nı́ dhāyi
10.045.07c ı́yarti dhūmám arus.ám bháribhrad úc chukrén.a śocı́s.ā dyā´m ı́naks.an
10.045.08a dr.śānó rukmá urviyā´ vy àdyaud durmárs.am ā´yuh. śriyé rucānáh.
10.045.08c agnı́r amŕ. to abhavad váyobhir yád enam . dyaúr janáyat surétāh.
10.045.09a yás te adyá kr.n.ávad bhadraśoce ’pūpám . deva ghr.távantam agne
10.045.09c prá tám . naya pratarám . vásyo áchābhı́ sumnám . devábhaktam . yavis.t.ha
10.045.10a ā´ tám bhaja sauśravasés.v agna ukthá-uktha ā´ bhaja śasyámāne
10.045.10c priyáh. sū ´rye priyó agnā´ bhavāty új jāténa bhinádad új jánitvaih.
10.045.11a tvā´m agne yájamānā ánu dyū ´n vı́śvā vásu dadhire vā´ryān.i
10.045.11c tváyā sahá drávin.am ichámānā vrajám . gómantam uśı́jo vı́ vavruh.
10.045.12a ástāvy agnı́r narām ´ . suśévo vaiśvānará ŕ. s.ibhih. sómagopāh.
10.045.12c adves.é dyā´vāpr.thiv´ı̄ huvema dévā dhattá rayı́m asmé suv´ı̄ram
(872)
10.046.01a prá hótā jātó mahā´n nabhovı́n nr.s.ádvā sı̄dad apā´m upásthe
10.046.01c dádhir yó dhā´yi sá te váyām . si yantā´ vásūni vidhaté tanūpā´h.
10.046.02a imám . vidhánto apām ´ . sadhásthe paśúm . ná nas.t.ám padaı́r ánu gman
10.046.02c gúhā cátantam uśı́jo námobhir ichánto dh´ı̄rā bhŕ. gavo ’vindan
10.046.03a imám . tritó bhū´ry avindad ichán vaibhūvasó mūrdhány ághnyāyāh.
10.046.03c sá śévr.dho jātá ā´ harmyés.u nā´bhir yúvā bhavati rocanásya
10.046.04a mandrám . hótāram uśı́jo námobhih. prā´ñcam . yajñám. netā´ram adhvarā´n.ām
10.046.04c ´
viśām akr.n.vann aratı́m pāvakám ´
. havyavāham . dádhato mā´nus.es.u
10.046.05a prá bhūr jáyantam mahā´m . vipodhā´m mūrā´ ámūram purā´m . darmā´n.am
10.046.05c náyanto gárbham . vanā´m . dhı́yam . dhur hı́riśmaśrum . nā´rvān.am . dhánarcam
10.046.06a `
nı́ pastyāsu tritá stabhūyán párivı̄to yónau sı̄dad antáh.
10.046.06c átah. sam . gŕ. bhyā viśā´m
. dámūnā vı́dharman.āyantraı́r ı̄yate nā´˙ n
10.046.07a asyā´járāso damā´m arı́trā arcáddhūmāso agnáyah. pāvakā´h.
10.046.07c śvitı̄cáyah. śvātrā´so bhuran.yávo vanars.ádo vāyávo ná sómāh.
10.046.08a prá jihváyā bharate vépo agnı́h. prá vayúnāni cétasā pr.thivyā´h.
10.046.08c tám āyávah. śucáyantam pāvakám mandrám . hótāram. dadhire yájis.t.ham
10.046.09a ´ ´ ´
dyāvā yám agnı́m pr.thiv ı̄ jánis.t.ām āpas tvás.t.ā bhŕ. gavo yám . sáhobhih.
10.046.09c ı̄lényam prathamám mātarı́śvā devā´s tataks.ur mánave yájatram
¯
10.046.10a yám . tvā devā´ dadhiré havyavā´ham puruspŕ. ho mā´nus.āso yájatram

476
10.046.10c sá yā´mann agne stuvaté váyo dhāh. prá devayán yaśásah. sám
. hı́ pūrv´ı̄h.
(873)
10.047.01a jagr.bhmā´ te dáks.in.am indra hástam . vasūyávo vasupate vásūnām
10.047.01c ´
vidmā hı́ tvā gópatim . śūra gónām asmábhyam . citrám . vŕ. s.an.am . rayı́m . dāh.
10.047.02a svāyudhám . svávasam . sunı̄thám . cátuh. samudram . dharún am
. . rayı̄n
. ´
ā m
10.047.02c carkŕ. tyam . śám. syam bhū´rivāram asmábhyam . citrám . vŕ. s.an.am . rayı́m . dāh.
10.047.03a subráhmān.am . devávantam br
. hántam urúm
. gabhı̄rám pr. thúbudhnam indra
10.047.03c śrutár.s.im ugrám abhimātis.ā´ham asmábhyam . citrám . vŕ. s.an.am. rayı́m . dāh.
10.047.04a sanádvājam . vı́pravı̄ram. tárutram . dhanaspŕ. tam ´
. śūśuvām . sam. sudáks.am
10.047.04c dasyuhánam pūrbhı́dam indra satyám asmábhyam . citrám . . s.an.am
vŕ . rayı́m .
dāh.
10.047.05a áśvāvantam . rathı́nam . vı̄rávantam . sahasrı́n.am . śatı́nam . vā´jam indra
10.047.05c bhadrávrātam . vı́pravı̄ram. svars.ā´m asmábhyam . citrám . vŕ. s.an.am . rayı́m
. dāh.
10.047.06a prá saptágum r.tádhı̄tim ´
. sumedhām bŕ. haspátim matı́r áchā jigāti
10.047.06c yá āṅgirasó námasopasádyo ’smábhyam . citrám . vŕ. s.an.am . rayı́m . dāh.
10.047.07a ´
vánı̄vāno máma dūtāsa ı́ndram ´
. stómāś caranti sumat ı̄ r iyānāh. ´
10.047.07c hr.dispŕ. śo mánasā vacyámānā asmábhyam . citrám . vŕ. s.an.am . rayı́m. dāh.
10.047.08a yát tvā yā´mi daddhı́ tán na indra br.hántam . ks.áyam ásamam . jánānām
10.047.08c ´ ´
abhı́ tád dyāvāpr.thiv ı̄ gr.n.ı̄tām asmábhyam . citrám . vŕ. s.an.am . rayı́m. dāh.
(874)
10.048.01a ahám bhuvam . vásunah. pūrvyás pátir ahám . dhánāni sám . jayāmi śáśvatah.
10.048.01c ´
mām . havante pitáram . ná jantávo ’hám . dāśús.e vı́ bhajāmi bhójanam
10.048.02a ahám ı́ndro ródho váks.o átharvan.as tritā´ya gā´ ajanayam áher ádhi
10.048.02c ahám . dásyubhyah. pári nr.mn.ám ā´ dade gotrā´ śı́ks.an dadhı̄cé mātarı́śvane
10.048.03a máhyam . tvás.t.ā vájram ataks.ad āyasám máyi devā´so ’vr.jann ápi krátum
10.048.03c mámā´nı̄kam. sū´ryasyeva dus.t.áram mā´m ā´ryanti kr.téna kártvena ca
10.048.04a ahám etám . gavyáyam áśvyam paśúm purı̄s.ı́n.am . sā´yakenā hiran.yáyam
10.048.04c purū´ sahásrā nı́ śiśāmi dāśús.e yán mā sómāsa ukthı́no ámandis.uh.
10.048.05a ahám ı́ndro ná párā jigya ı́d dhánam . ná mr.tyávé ’va tasthe kádā caná
10.048.05c sómam ı́n mā sunvánto yācatā vásu ná me pūravah. sakhyé ris.āthana
10.048.06a ahám etā´ñ chā´śvasato dvā´-dvéndram . yé vájram . yudháyé ’kr.n.vata
∗ ´
10.048.06c āhváyamānām áva hánmanāhanam . dr.¯lhā vádann ánamasyur namasvı́nah.
10.048.07a abh`ı̄dám ékam éko asmi nis.s.ā´l abh´ı̄ dvā´ kı́m u tráyah. karanti
¯´
10.048.07c khále ná pars.ā´n práti hanmi bhū ri kı́m mā nindanti śátravo ’nindrā´h.
10.048.08a ahám . guṅgúbhyo atithigvám ı́s.karam ı́s.am . ná vr.tratúram . viks.ú dhārayam
10.048.08c yát parn.ayaghná utá vā karañjahé prā´hám mahé vr.trahátye áśuśravi
10.048.09a prá me námı̄ sāpyá is.é bhujé bhūd gávām és.e sakhyā´ kr.n.uta dvitā´
10.048.09c didyúm. yád asya samithés.u mam . háyam ā´d ı́d enam . śám. syam ukthyàm .
karam
10.048.10a prá némasmin dadr.śe sómo antár gopā´ némam āvı́r asthā´ kr.n.oti
10.048.10c sá tigmáśr.ṅgam
. vr.s.abhám
. yúyutsan druhás tasthau bahulé baddhó antáh.

477
10.048.11a ādityā´nām . vásūnām . rudrı́yān.ām . devó devā´nām . ná mināmi dhā´ma
10.048.11c té mā bhadrā´ya śávase tataks.ur áparājitam ástr.tam ás.ālham
¯
(875)
10.049.01a ahám . dām . gr.n.até pū ´rvyam . vásv ahám bráhma kr.n.avam máhyam . várdhanam
10.049.01c ahám bhuvam . yájamānasya codit ´
ā yajvanah . sāks . i vı́ś vasmin bháre
10.049.02a mā´m . dhur ı́ndram . nā´ma devátā diváś ca gmáś cāpā´m . ca jantávah.
10.049.02c ahám . hárı̄ vŕ s an
.. . ā vı́vratā ragh ´
ū ahám . vájram . śávase dhr.s.n.v ā´ dade
10.049.03a ahám átkam . kaváye śiśnatham . háthair ahám . kútsam āvam ābhı́r ūtı́bhih.
10.049.03c ahám . śús.n.asya śnáthitā vádhar yamam . ná yó rará ā´ryam . nā´ma dásyave

´m r abhı́s.t.aye túgram
10.049.04a ahám pitéva vetasū . kútsāya smádibham . ca rand-
hayam
10.049.04c ahám bhuvam . yájamānasya rājáni prá yád bháre tújaye ná priyā´dhŕ. s.e
10.049.05a ahám . randhayam mŕ. gayam . śrutárvan.e yán mā´jihı̄ta vayúnā canā´nus.ák
10.049.05c ahám . veśám . namrám āyáve ’karam ahám . sávyāya pád.gr.bhim arandhayam
10.049.06a ahám . sá yó návavāstvam br
. hádratham . sám. vr.tréva dā´sam . vr.trahā´rujam
10.049.06c yád vardháyantam pratháyantam ānus.ág dūré pāré rájaso rocanā´karam
10.049.07a ahám . sū´ryasya pári yāmy āśúbhih. praı́taśébhir váhamāna ójasā
10.049.07c yán mā sāvó mánus.a ā´ha nirn.ı́ja ŕ. dhak kr.s.e dā´sam . kŕ. tvyam . háthaih.
10.049.08a ahám ´
. saptahā náhus.o náhus.t.arah. prāśrāvayam ´ . śávasā turváśam . yádum
10.049.08c ahám . ny ànyám . sáhasā sáhas karam . náva vr ´
ā dhato navatı́m . ca vaks.ayam
10.049.09a ahám . saptá sraváto dhārayam . vŕ. s.ā dravitnvàh. pr.thivyā´m . sı̄rā´ ádhi
10.049.09c ahám árn.ām ´
. si vı́ tirāmi sukrátur yudhā vidam mánave gātúm is.t.áye
10.049.10a ahám . tád āsu dhārayam . yád āsu ná deváś caná tvás.t.ā´dhārayad rúśat
10.049.10c spārhám . gávām ūdhassu vaks.án.āsv ā´ mádhor mádhu śvā´tryam
´ . sómam
āśı́ram
10.049.11a evā´ devā´m∗ ı́ndro vivye nā´˙ n prá cyautnéna maghávā satyárādhāh.
10.049.11c vı́śvét tā´ te harivah. śacı̄vo ’bhı́ turā´sah. svayaśo gr.n.anti
(876)
10.050.01a prá vo mahé mándamānāyā´ndhasó ’rcā viśvā´narāya viśvābhúve
10.050.01c ı́ndrasya yásya súmakham . sáho máhi śrávo nr.mn.ám . ca ródası̄ saparyátah.
10.050.02a só cin nú sákhyā nárya iná stutáś carkŕ. tya ı́ndro mā´vate náre
10.050.02c vı́śvāsu dhūrs.ú vājakŕ. tyes.u satpate vr.tré vāpsv àbhı́ śūra mandase
10.050.03a ké té nára indra yé ta is.é yé te sumnám . sadhanyàm ı́yaks.ān
10.050.03c ké te vā´jāyāsuryā`ya hinvire ké apsú svā´sūrvárāsu paúm . sye
10.050.04a bhúvas tvám indra bráhman.ā mahā´n bhúvo vı́śves.u sávanes.u yajñı́yah.
10.050.04c bhúvo nā´˙ m . ś cyautnó vı́śvasmin bháre jyés.t.haś ca mántro viśvacars.an.e
10.050.05a ávā nú kam . jyā´yān yajñávanaso mah´ı̄m . ta ómātrām . kr.s.t.áyo viduh.
10.050.05c áso nú kam ajáro várdhāś ca vı́śvéd etā´ sávanā tūtumā´ kr.s.e
10.050.06a etā´ vı́śvā sávanā tūtumā´ kr.s.e svayám . sūno sahaso yā´ni dadhis.é
10.050.06c várāya te pā´tram . dhárman.e tánā yajñó mántro bráhmódyatam . vácah.

478
10.050.07a yé te vipra brahmakŕ. tah. suté sácā vásūnām
. ca vásunaś ca dāváne
10.050.07c prá té sumnásya mánasā pathā´ bhuvan máde sutásya somyásyā´ndhasah.
(877)
10.051.01a mahát tád úlbam . stháviram . tád āsı̄d yénā´vis.t.itah. pravivéśithāpáh.
10.051.01c vı́śvā apaśyad bahudhā´ te agne jā´tavedas tanvò devá ékah.
10.051.02a kó mā dadarśa katamáh. sá devó yó me tanvò bahudhā´ paryápaśyat
10.051.02c kvā´ha mitrāvarun.ā ks.iyanty agnér vı́śvāh. samı́dho devayā´nı̄h.
10.051.03a aı́chāma tvā bahudhā´ jātavedah. právis.t.am agne apsv ós.adhı̄s.u
10.051.03c tám . tvā yamó acikec citrabhāno daśāntarus.yā´d atirócamānam
10.051.04a hotrā´d ahám . varun.a bı́bhyad āyam . néd evá mā yunájann átra devā´h.
10.051.04c ´
tásya me tanvò bahudhā nı́vis.t.ā etám ártham . ná ciketāhám agnı́h.
10.051.05a éhi mánur devayúr yajñákāmo ’ram kŕ
. . tyā támasi ks.es.y agne
10.051.05c sugā´n patháh. kr.n.uhi devayā´nān váha havyā´ni sumanasyámānah.
10.051.06a agnéh. pū´rve bhrā´taro ártham etám . rath´ı̄vā´dhvānam ánv ā´varı̄vuh.
10.051.06c tásmād bhiyā´ varun.a dūrám āyam . gauró ná ks.epnór avije jyā´yāh.
10.051.07a ´
kurmás ta āyur ajáram . yád agne yáthā yuktó jātavedo ná rı́s.yāh.
10.051.07c áthā vahāsi sumanasyámāno bhāgám . devébhyo havı́s.ah. sujāta
10.051.08a prayājā´n me anuyājā´m ´rjasvantam
. ś ca kévalān ū . havı́s.o datta bhāgám
10.051.08c ghr.tám ´
. cāpām púrus.am . caús.adhı̄nām agnéś ca dı̄rghám ā´yur astu devāh.
10.051.09a táva prayājā´ anuyājā´ś ca kévala ū
´rjasvanto havı́s.ah. santu bhāgā´h.
10.051.09c távāgne yajñò ’yám astu sárvas túbhyam . namantām pradı́śaś cátasrah.
(878)
10.052.01a vı́śve devāh. śāstána mā yáthehá hótā vr.tó manávai yán nis.ádya
10.052.01c prá me brūta bhāgadhéyam . yáthā vo yéna pathā´ havyám ā´ vo váhāni
10.052.02a ahám . hótā ny àsı̄dam . yájı̄yān vı́śve devā´ marúto mā junanti
10.052.02c áhar-ahar aśvinā´dhvaryavam . vām brahmā´ samı́d bhavati sā´hutir vām
10.052.03a ayám . yó hótā kı́r u sá yamásya kám ápy ūhe yát samañjánti devā´h.
10.052.03c áhar-ahar jāyate māsı́-māsy áthā devā´ dadhire havyavā´ham
10.052.04a mā´m . devā´ dadhire havyavā´ham ápamluktam bahú kr.chrā´ cárantam
10.052.04c agnı́r vidvā´n yajñám . nah. kalpayāti páñcayāmam . trivŕ. tam
. saptátantum
10.052.05a ā´ vo yaks.y amr.tatvám . suv´ı̄ram . yáthā vo devā várivah. kárān.i
10.052.05c ´ā bāhvór vájram ı́ndrasya dheyām áthemā´ vı́śvāh. pŕ. tanā jayāti
10.052.06a tr´ı̄n.i śatā´ tr´ı̄ sahásrān.y agnı́m. trim . śác ca devā´ náva cāsaparyan
10.052.06c aúks.an ghr.taı́r ástr.n.an barhı́r asmā ā´d ı́d dhótāram . ny àsādayanta
(879)
10.053.01a yám aı́chāma mánasā sò ’yám ā´gād yajñásya vidvā´n párus.aś cikitvā´n
10.053.01c sá no yaks.ad devátātā yájı̄yān nı́ hı́ s.átsad ántarah. pū´rvo asmát
10.053.02a árādhi hótā nis.ádā yájı̄yān abhı́ práyām. si súdhitāni hı́ khyát
10.053.02c yájāmahai yajñı́yān hánta devā´m ´ı̄lāmahā ´ı̄d.yām∗ ā´jyena

¯
10.053.03a sādhv´ı̄m akar devávı̄tim . no adyá yajñásya jihvā´m avidāma gúhyām
10.053.03c sá ā´yur ā´gāt surabhı́r vásāno bhadrā´m akar deváhūtim . no adyá

479
10.053.04a tád adyá vācáh. prathamám ması̄ya yénā´surām∗ abhı́ devā´ ásāma
´rjāda utá yajñiyāsah. páñca janā máma hotrám
10.053.04c ū . jus.adhvam
10.053.05a páñca jánā máma hotrám . jus.antām . gójātā utá yé yajñı́yāsah.
´ ´
10.053.05c pr.thiv ı̄ nah. pārthivāt pātv ám . haso ’ntáriks.am . divyā´t pātv asmā´n
10.053.06a tántum . tanván rájaso bhānúm ánv ihi jyótis.matah. pathó raks.a dhiyā´ kr.tā´n
10.053.06c anulban.ám . vayata jóguvām ápo mánur bhava janáyā daı́vyam . jánam
10.053.07a aks.ānáho nahyatanotá somyā ı́s.kr.n.udhvam . raśan ´
ā ótá pim . śata
10.053.07c as.t.ā´vandhuram . vahatābhı́to rátham . yéna dev ´
ā so ánayann abhı́ priyám
10.053.08a áśmanvatı̄ rı̄yate sám . rabhadhvam út tis.t.hata prá taratā sakhāyah.
10.053.08c átrā jahāma yé ásann áśevāh. śivā´n vayám út taremābhı́ vā´jān
10.053.09a tvás.t.ā māyā´ ved apásām apástamo bı́bhrat pā´trā devapā´nāni śám . tamā
10.053.09c śı́śı̄te nūnám paraśúm . svāyasám . yéna vr. śc ´
ā d étaśo bráhman . as pátih
.
10.053.10a sató nūnám . kavayah . sám
. śiś ı̄ ta v ´
ā śı̄ bhir y ´
ā bhir amŕ . tāya táks . atha
10.053.10c vidvā´m . sah. padā´ gúhyāni kartana yéna devā´so amr.tatvám ānaśúh.
10.053.11a gárbhe yós.ām ádadhur vatsám āsány apı̄cyèna mánasotá jihváyā
10.053.11c sá viśvā´hā sumánā yogyā´ abhı́ sis.āsánir vanate kārá ı́j jı́tim
10.054.01a tā´m . sú te kı̄rtı́m maghavan mahitvā´ yát tvā bhı̄té ródası̄ áhvayetām
10.054.01c prā´vo devā´m∗ ā´tiro dā´sam ójah. prajā´yai tvasyai yád áśiks.a indra
10.054.02a yád ácaras tanvā` vāvr.dhānó bálānı̄ndra prabruvān.ó jánes.u
10.054.02c māyét sā´ te yā´ni yuddhā´ny āhúr nā´dyá śátrum . nanú purā´ vivitse
10.054.03a ká u nú te mahimánah. samasyāsmát pū ´rva ŕ. s.ayó ’ntam āpuh.
10.054.03c yán mātáram . ca pitáram . ca sākám ájanayathās tanvàh. svā´yāh.
10.054.04a catvā´ri te asuryā`n.i nā´mā´dābhyāni mahis.ásya santi
10.054.04c tvám aṅgá tā´ni vı́śvāni vitse yébhih. kármān.i maghavañ cakártha
10.054.05a tvám . vı́śvā dadhis.e kévalāni yā´ny āvı́r yā´ ca gúhā vásūni
10.054.05c kā´mam ı́n me maghavan mā´ vı́ tārı̄s tvám ājñātā´ tvám indrāsi dātā´
10.054.06a yó ádadhāj jyótis.i jyótir antár yó ásr.jan mádhunā sám mádhūni
10.054.06c ádha priyám . śūs.ám ı́ndrāya mánma brahmakŕ. to br.hádukthād avāci
(880)
10.055.01a dūré tán nā´ma gúhyam parācaı́r yát tvā bhı̄té áhvayetām . vayodhaı́
10.055.01c úd astabhnāh. pr.thiv´ı̄m . dyā´m abh´ı̄ke bhrā´tuh. putrā´n maghavan titvis.ān.áh.
´
10.055.02a mahát tán nāma gúhyam puruspŕ. g yéna bhūtám . janáyo yéna bhávyam
10.055.02c pratnám . jātám . jyótir yád asya priyám priy ´
ā h
. sám aviśanta páñca
´ ´ ∗
10.055.03a ā ródası̄ apr.n.ād ótá mádhyam páñca devām r.tuśáh. saptá-sapta
10.055.03c cátustrim . śatā purudhā´ vı́ cas.t.e sárūpen.a jyótis.ā vı́vratena
10.055.04a yád us.a aúchah. prathamā´ vibhā´nām ájanayo yéna pus.t.ásya pus.t.ám
10.055.04c yát te jāmitvám ávaram párasyā mahán mahatyā´ asuratvám ékam
10.055.05a vidhúm . dadrān.ám . sámane bahūnā´m . yúvānam . sántam palitó jagāra
10.055.05c devásya paśya kā´vyam mahitvā´dyā´ mamā´ra sá hyáh. sám āna
10.055.06a śā´kmanā śākó arun.áh. suparn.á ā´ yó maháh. śū ´rah. sanā´d ánı̄lah.
¯
10.055.06c yác cikéta satyám ı́t tán ná mógham . vásu spārhám utá jétotá dā´tā

480
10.055.07a aı́bhir dade vŕ. s.n.yā paúm. syāni yébhir aúks.ad vr.trahátyāya vajr´ı̄
10.055.07c yé kárman.ah. kriyámān.asya mahná r.tekarmám udájāyanta devā´h.
10.055.08a yujā´ kármān.i janáyan viśvaújā aśastihā´ viśvámanās turās.ā´t.
10.055.08c pı̄tv´ı̄ sómasya divá ā´ vr.dhānáh. śū
´ro nı́r yudhā´dhamad dásyūn
(881)
10.056.01a idám . ta ékam pará ū ta ékam . tr.t´ı̄yena jyótis.ā sám. viśasva
10.056.01c sam . véśane tanvàś c´
ā rur edhi priyó dev´
ā nām paramé janı́tre
10.056.02a tanū ´s. t.e vājin tanvàm . náyantı̄ vāmám asmábhyam . dhā´tu śárma túbhyam
10.056.02c áhruto mahó dharún.āya devān div ı̄ va jyótih. svám ā´ mimı̄yāh.
´ `
10.056.03a vājy àsi vā´jinenā suven´ı̄h. suvitá stómam . suvitó dı́vam . gāh.
10.056.03c ´ ´ ´
suvitó dhárma prathamānu satyā suvitó devān suvitó ’nu pátma
10.056.04a mahimná es.ām pitáraś canéśire devā´ devés.v adadhur ápi krátum
10.056.04c sám avivyacur utá yā´ny átvis.ur aı́s.ām . tanū ´s.u nı́ viviśuh. púnah.
10.056.05a sáhobhir vı́śvam pári cakramū rájah. pūrvā dhā´māny ámitā mı́mānāh.
´
10.056.05c tanū ´s.u vı́śvā bhúvanā nı́ yemire prā´sārayanta purudhá prajā´ ánu
10.056.06a dvı́dhā sūnávó ’suram . svarvı́dam ā´sthāpayanta tr.t´ı̄yena kárman.ā
10.056.06c svā´m prajā´m pitárah. pı́tryam . sáha ā´vares.v adadhus tántum ā´tatam
10.056.07a nāvā´ ná ks.ódah. pradı́śah. pr.thivyā´h. svastı́bhir áti durgā´n.i vı́śvā
10.056.07c svā´m prajā´m br.háduktho mahitvā´vares.v adadhād ā´ páres.u
(882)
10.057.01a mā´ prá gāma pathó vayám mā´ yajñā´d indra somı́nah.
10.057.01c mā´ntá sthur no árātayah.
10.057.02a yó yajñásya prasā´dhanas tántur devés.v ā´tatah.
10.057.02c tám ā´hutam . naśı̄mahi
10.057.03a máno nv ā´ huvāmahe nārāśam. séna sómena
10.057.03c pitn.ā´m. ca mánmabhih.
10.057.04a ´ā ta etu mánah. púnah. krátve dáks.āya jı̄váse
10.057.04c jyók ca sū´ryam. dr.śé
10.057.05a púnar nah. pitaro máno dádātu daı́vyo jánah.
10.057.05c . vrā´tam
jı̄vám . sacemahi
10.057.06a vayám . soma vraté táva mánas tanū ´s.u bı́bhratah.
10.057.06c ´
prajāvantah. sacemahi
(883)
10.058.01a yát te yamám . vaivasvatám máno jagā´ma dūrakám
10.058.01c tát ta ā´ vartayāması̄há ks.áyāya jı̄váse
10.058.02a yát te dı́vam . yát pr.thiv´ı̄m máno jagā´ma dūrakám
10.058.02c ´
tát ta ā vartayāması̄há ks.áyāya jı̄váse
10.058.03a yát te bhū ´mim. cáturbhr.s.t.im máno jagā´ma dūrakám
10.058.03c tát ta ā´ vartayāması̄há ks.áyāya jı̄váse
10.058.04a yát te cátasrah. pradı́śo máno jagā´ma dūrakám
10.058.04c tát ta ā´ vartayāması̄há ks.áyāya jı̄váse

481
10.058.05a yát te samudrám arn.avám máno jagā´ma dūrakám
10.058.05c tát ta ā´ vartayāması̄há ks.áyāya jı̄váse
10.058.06a yát te márı̄cı̄h. praváto máno jagā´ma dūrakám
10.058.06c tát ta ā´ vartayāması̄há ks.áyāya jı̄váse
10.058.07a yát te apó yád ós.adhı̄r máno jagā´ma dūrakám
10.058.07c tát ta ā´ vartayāması̄há ks.áyāya jı̄váse
10.058.08a yát te sū´ryam . yád us.ásam máno jagā´ma dūrakám
10.058.08c tát ta ā´ vartayāması̄há ks.áyāya jı̄váse
10.058.09a yát te párvatān br.ható máno jagā´ma dūrakám
10.058.09c tát ta ā´ vartayāması̄há ks.áyāya jı̄váse
10.058.10a yát te vı́śvam idám . jágan máno jagā´ma dūrakám
10.058.10c tát ta ā´ vartayāması̄há ks.áyāya jı̄váse
10.058.11a yát te párāh. parāváto máno jagā´ma dūrakám
10.058.11c tát ta ā´ vartayāması̄há ks.áyāya jı̄váse
10.058.12a yát te bhūtám . ca bhávyam . ca máno jagā´ma dūrakám
´
10.058.12c tát ta ā vartayāması̄há ks.áyāya jı̄váse
(884)
10.059.01a prá tāry ā´yuh. pratarám . návı̄ya sthā´tāreva krátumatā ráthasya
10.059.01c ádha cyávāna út tavı̄ty ártham parātarám . sú nı́rr.tir jihı̄tām
10.059.02a sā´man nú rāyé nidhimán nv ánnam . kárāmahe sú purudhá śrávām . si
10.059.02c tā´ no vı́śvāni jaritā´ mamattu parātarám . sú nı́rr.tir jihı̄tām
´
10.059.03a abh ı̄ s.v àryáh. paúm . syair bhavema dyaúr ná bhū ´mim . giráyo nā´jrān
10.059.03c tā´ no vı́śvāni jaritā´ ciketa parātarám . sú nı́rr.tir jihı̄tām
10.059.04a mó s.ú n.ah. soma mr.tyáve párā dāh. páśyema nú sū ´ryam uccárantam
10.059.04c dyúbhir hitó jarimā´ sū ´ no astu parātarám . sú nı́rr.tir jihı̄tām
10.059.05a ásunı̄te máno asmā´su dhāraya jı̄vā´tave sú prá tirā na ā´yuh.
10.059.05c rārandhı́ nah. sū ´ryasya sam . dŕ. śi ghr.téna tvám . tanvàm . vardhayasva
10.059.06a ásunı̄te púnar asmā´su cáks.uh. púnah. prān.ám ihá no dhehi bhógam
10.059.06c jyók paśyema sū ´ryam uccárantam ánumate mr.láyā nah. svastı́
¯
10.059.07a púnar no ásum pr.thiv´ı̄ dadātu púnar dyaúr dev´ı̄ púnar antáriks.am
10.059.07c púnar nah. sómas tanvàm . dadātu púnah. pūs.ā´ pathyā`m . yā´ svastı́h.
10.059.08a śám ´
. ródası̄ subándhave yahv ı̄ r.tásya mātárā
10.059.08c bháratām ápa yád rápo dyaúh. pr.thivi ks.amā´ rápo mó s.ú te kı́m . canā´mamat
´
10.059.09a áva dvaké áva trikā diváś caranti bhes.ajā ´
10.059.09c ks.amā´ caris.n.v èkakám bháratām ápa yád rápo dyaúh. pr.thivi ks.amā´ rápo
. canā´mamat
mó s.ú te kı́m
10.059.10a sám indreraya gā´m anad.vā´ham . yá ā´vahad uśı̄nárān.yā ánah.
10.059.10c bháratām ápa yád rápo dyaúh. pr.thivi ks.amā´ rápo mó s.ú te kı́m . canā´mamat
(885)
10.060.01a ā´ jánam. tves.ásam . dr.śam mā´hı̄nānām úpastutam
10.060.01c áganma bı́bhrato námah.

482
10.060.02a ásamātim . nitóśanam . tves.ám. niyayı́nam . rátham
10.060.02c bhajérathasya sátpatim
10.060.03a yó jánān mahis.ā´m∗ ivātitasthaú pávı̄ravān
10.060.03c utā´pavı̄ravān yudhā´
10.060.04a yásyeks.vākúr úpa vraté revā´n marāyy édhate
10.060.04c div`ı̄va páñca kr.s.t.áyah.
10.060.05a ı́ndra ks.atrā´samātis.u ráthapros.t.hes.u dhāraya
10.060.05c div`ı̄va sū´ryam . dr.śé
10.060.06a agástyasya nádbhyah. sáptı̄ yunaks.i róhitā
10.060.06c pan.´ı̄n ny àkramı̄r abhı́ vı́śvān rājann arādhásah.
10.060.07a ayám mātā´yám pitā´yám . jı̄vā´tur ā´gamat
10.060.07c idám . táva prasárpan.am . súbandhav éhi nı́r ihi
10.060.08a yáthā yugám . varatráyā náhyanti dharún.āya kám
10.060.08c evā dādhāra te máno jı̄vā´tave ná mr.tyávé ’tho aris.t.átātaye
´
10.060.09a yátheyám pr.thiv´ı̄ mah´ı̄ dādhā´remā´n vánaspátı̄n
10.060.09c evā´ dādhāra te máno jı̄vā´tave ná mr.tyávé ’tho aris.t.átātaye
10.060.10a yamā´d ahám . vaivasvatā´t subándhor mána ā´bharam
10.060.10c jı̄vā´tave ná mr.tyávé ’tho aris.t.átātaye
10.060.11a nyàg vā´tó ’va vāti nyàk tapati sū ´ryah.
10.060.11c nı̄c´ı̄nam aghnyā´ duhe nyàg bhavatu te rápah.
10.060.12a ayám me hásto bhágavān ayám me bhágavattarah.
10.060.12c ayám me viśvábhes.ajo ’yám . śivā´bhimarśanah.
(886)
10.061.01a idám itthā´ raúdram . gūrtávacā bráhma krátvā śácyām antár ājaú
10.061.01c krān.ā´ yád asya pitárā mam . hanes.t.hā´h. párs.at pakthé áhann ā´ saptá hótn
10.061.02a sá ı́d dānā´ya dábhyāya vanváñ cyávānah. sū ´dair amimı̄ta védim
10.061.02c ´
tūrvayān.o gūrtávacastamah. ks.ódo ná réta itáūti siñcat
10.061.03a máno ná yés.u hávanes.u tigmám . vı́pah. śácyā vanuthó drávantā
10.061.03c ´ā yáh. śáryābhis tuvinr.mn.ó asyā´śrı̄n.ı̄tādı́śam . gábhastau
10.061.04a kr.s.n.ā´ yád gós.v arun.´ı̄s.u s´ı̄dad divó nápātāśvinā huve vām
10.061.04c vı̄tám me yajñám ā´ gatam me ánnam . vavanvā´m . sā nés.am ásmr.tadhrū
10.061.05a práthis.t.a yásya vı̄rákarmam is.n.ád ánus.t.hitam . nú náryo ápauhat
10.061.05c púnas tád ā´ vr.hati yát kanā´yā duhitúr ā´ ánubhr.tam anarvā´
10.061.06a madhyā´ yát kártvam ábhavad abh´ı̄ke kā´mam . kr.n.vāné pitári yuvatyā´m
10.061.06c manānág réto jahatur viyántā sā´nau nı́s.iktam . sukr.tásya yónau
10.061.07a pitā´ yát svā´m . duhitáram adhis.kán ks.mayā´ rétah. sam . jagmānó nı́ s.iñcat
10.061.07c ´
svādhyò ’janayan bráhma devā vāstos. pátim´ . vratapām´ . nı́r ataks.an
10.061.08a sá ı̄m. ..vŕ sā ná phénam asyad ājaú smád ´
ā páraid ápa dabhrácetāh.
10.061.08c sárat padā´ ná dáks.in.ā parāvŕ. ṅ ná tā´ nú me pr.śanyò jagr.bhre
10.061.09a maks.ū ´ ná váhnih. prajā´yā upabdı́r agnı́m . ná nagná úpa sı̄dad ū ´dhah.
10.061.09c sánitedhmám . sánitotá vā´jam . sá dhartā´ jajñe sáhasā yavı̄yút

483
10.061.10a maks.ū ´ kanā´yāh. sakhyám. návagvā r.tám . vádanta r.táyuktim agman
10.061.10c dvibárhaso yá úpa gopám ā´gur adaks.in.ā´so ácyutā duduks.an
10.061.11a maks.ū ´ kanā´yāh. sakhyám. návı̄yo rā´dho ná réta r.tám ı́t turan.yan
10.061.11c ´
śúci yát te rékn.a āyajanta sabardúghāyāh. páya usrı́yāyāh.
10.061.12a paśvā´ yát paścā´ vı́yutā budhántéti bravı̄ti vaktárı̄ rárān.ah.
10.061.12c vásor vasutvā´ kārávo ’nehā´ vı́śvam . vives.t.i drávin.am úpa ks.ú
10.061.13a tád ı́n nv àsya paris.ádvāno agman purū ´ sádanto nārs.adám bibhitsan
10.061.13c vı́ śús.n.asya sám . grathitam anarvā´ vidát puruprajātásya gúhā yát
10.061.14a bhárgo ha nāmotá yásya devā´h. svàr n.á yé tris.adhasthé nis.edúh.
´
10.061.14c agnı́r ha nā´motá jātávedāh. śrudh´ı̄ no hotar r.tásya hótādhrúk
10.061.15a utá tyā´ me raúdrāv arcimántā nā´satyāv indra gūrtáye yájadhyai
10.061.15c manus.vád vr.ktábarhis.e rárān.ā mandū ´ hitáprayasā viks.ú yájyū
10.061.16a ayám . stutó rā´jā vandi vedhā´ apáś ca vı́pras tarati svásetuh.
10.061.16c sá kaks.´ı̄vantam . rejayat só agnı́m . nemı́m . ná cakrám árvato raghudrú
10.061.17a sá dvibándhur vaitaran.ó yás.t.ā sabardhúm . dhenúm asvàm . duhádhyai
10.061.17c sám ´
. yán mitrāvárun.ā vr.ñjá ukthaı́r jyés.t.hebhir aryamán.am . várūthaih.
10.061.18a tádbandhuh. sūrı́r divı́ te dhiyam . dh ´
ā n ´
ā bhānédis
..t ho rapati prá vénan
10.061.18c sā´ no nā´bhih. paramā´syá vā ghāhám . tát paścā´ katitháś cid āsa
10.061.19a iyám me nābhir ihá me sadhástham imé me devā´ ayám asmi sárvah.
´
10.061.19c dvijā´ áha prathamajā´ r.tásyedám . dhenúr aduhaj jā´yamānā
10.061.20a ádhāsu mandró aratı́r vibhā´vā´va syati dvivartanı́r vanes.ā´t.
10.061.20c ūrdhvā´ yác chrén.ir ná śı́śur dán maks.ū ´ sthirám . śevr.dhám. sūta mātā´
10.061.21a ádhā gā´va úpamātim . kanā´yā ánu śvāntásya kásya cit páreyuh.
10.061.21c śrudhı́ tvám . sudravin.o nas tvám . yāl¯ āśvaghnásya vāvr.dhe sūnŕ. tābhih.
10.061.22a ádha tvám indra viddhy àsmā´n mahó rāyé nr.pate vájrabāhuh.
10.061.22c ráks.ā ca no maghónah. pāhı́ sūr´ı̄n anehásas te harivo abhı́s.t.au
10.061.23a ádha yád rājānā gávis.t.au sárat saran.yúh. kāráve jaran.yúh.
10.061.23c vı́prah. prés.t.hah. sá hy ès.ām babhū ´va párā ca váks.ad utá pars.ad enān
10.061.24a ádhā nv àsya jényasya pus.t.aú vŕ. thā rébhanta ı̄mahe tád ū nú
10.061.24c saran.yúr asya sūnúr áśvo vı́praś cāsi śrávasaś ca sātaú
10.061.25a yuvór yádi sakhyā´yāsmé śárdhāya stómam . jujus.é námasvān
10.061.25c viśvátra yásminn ā gı́rah. samı̄c ı̄ h. pūrv ı̄ va gātúr dā´śat sūnŕ. tāyai
´ ´ ´
10.061.26a sá gr.n.ānó adbhı́r devávān ı́ti subándhur námasā sūktaı́h.
10.061.26c várdhad ukthaı́r vácobhir ā´ hı́ nūnám . vy ádhvaiti páyasa usrı́yāyāh.
10.061.27a tá ū s.ú n.o mahó yajatrā bhūtá devāsa ūtáye sajós.āh.
10.061.27c yé vā´jām∗ ánayatā viyánto yé sthā´ nicetā´ro ámūrāh.
(887)
10.062.01a yé yajñéna dáks.in.ayā sámaktā ı́ndrasya sakhyám amr.tatvám ānaśá
10.062.01c tébhyo bhadrám aṅgiraso vo astu práti gr.bhn.ı̄ta mānavám . sumedhasah.
10.062.02a ´
yá udājan pitáro gomáyam ´
. vásv r.ténābhindan parivatsaré valám
10.062.02c dı̄rghāyutvám aṅgiraso vo astu práti gr.bhn.ı̄ta mānavám . sumedhasah.

484
10.062.03a yá r.téna sū ´ryam ā´rohayan divy áprathayan pr.thiv´ı̄m mātáram . vı́
10.062.03c suprajāstvám aṅgiraso vo astu práti gr.bhn.ı̄ta mānavám . sumedhasah .
10.062.04a ayám . n ´
ā bhā vadati valgú vo gr. hé dévaputrā r
..sayas tác chr..n otana
10.062.04c subrahman.yám aṅgiraso vo astu práti gr.bhn.ı̄ta mānavám . sumedhasah.
10.062.05a vı́rūpāsa ı́d ŕ. s.ayas tá ı́d gambhı̄rávepasah.
10.062.05c té áṅgirasah. sūnávas té agnéh. pári jajñire
10.062.06a yé agnéh. pári jajñiré vı́rūpāso divás pári
10.062.06c návagvo nú dáśagvo áṅgirastamo sácā devés.u mam . hate
´
10.062.07a ı́ndren.a yujā nı́h. sr.janta vāgháto vrajám . gómantam aśvı́nam
10.062.07c sahásram me dádato as.t.akarn.yàh. śrávo devés.v akrata
10.062.08a prá nūnám . jāyatām ayám mánus tókmeva rohatu
10.062.08c yáh. sahásram . śatā´śvam . sadyó dānā´ya mám . hate
10.062.09a ná tám aśnoti káś caná divá iva sā´nv ārábham
10.062.09c sāvarn.yásya dáks.in.ā vı́ sı́ndhur iva paprathe
10.062.10a utá dāsā´ parivı́s.e smáddis.t.ı̄ góparı̄n.asā
10.062.10c yádus turváś ca māmahe
10.062.11a sahasradā´ grāman.´ı̄r mā´ ris.an mánuh. sū ´ryen.āsya yátamānaitu dáks.in.ā
10.062.11c sā´varn.er devā´h. prá tirantv ā´yur yásminn áśrāntā ásanāma vā´jam
(888)
10.063.01a parāváto yé dı́dhis.anta ā´pyam mánuprı̄tāso jánimā vivásvatah.
10.063.01c yayā´ter yé nahus.yàsya barhı́s.i devā´ ā´sate té ádhi bruvantu nah.
10.063.02a vı́śvā hı́ vo namasyā`ni vándyā nā´māni devā utá yajñı́yāni vah.
10.063.02c yé sthá jātā´ áditer adbhyás pári yé pr.thivyā´s té ma ihá śrutā hávam
10.063.03a yébhyo mātā´ mádhumat pı́nvate páyah. pı̄yū ´s.am . dyaúr áditir ádribarhāh.
10.063.03c uktháśus.mān vr.s.abharā´n svápnasas tā´m ādityā´m∗ ánu madā svastáye

10.063.04a nr.cáks.aso ánimis.anto arhán.ā br.hád devā´so amr.tatvám ānaśuh.


10.063.04c jyot´ı̄rathā áhimāyā ánāgaso divó vars.mā´n.am . vasate svastáye
10.063.05a samrā´jo yé suvŕ. dho yajñám āyayúr áparihvr.tā dadhiré divı́ ks.áyam
10.063.05c tā´m∗ ā´ vivāsa námasā suvr.ktı́bhir mahó ādityā´m∗ áditim . svastáye
10.063.06a kó va stómam . rādhati yám
. jújos . atha vı́ś ve devāso manus . o yáti s.t.hána
10.063.06c kó vo ’dhvarám . tuvijātā áram . karad yó nah. párs.ad áty ám . hah. svastáye
´
10.063.07a yébhyo hótrām prathamām āyejé mánuh. sámiddhāgnir mánasā saptá hótr.bhih.
10.063.07c tá ādityā ábhayam . śárma yachata sugā´ nah. karta supáthā svastáye
´
10.063.08a yá ı̄ śire bhúvanasya prácetaso vı́śvasya sthātúr jágataś ca mántavah.
10.063.08c té nah. kr.tā´d ákr.tād énasas páry adyā´ devāsah. pipr.tā svastáye
10.063.09a bháres.v ı́ndram . suhávam . havāmahe ’m . homúcam . sukŕ. tam . daı́vyam . jánam
10.063.09c agnı́m mitrám . várun.am . sātáye bhágam ´ ´
. dyāvāpr.thiv ı̄ marútah. svastáye
10.063.10a sutrā´mān.am pr.thiv´ı̄m . dy ´
ā m anehásam . suśármān.am áditim . suprán.ı̄tim
10.063.10c daı́vı̄m . nā´vam . svaritrā´m ánāgasam ásravantı̄m ā´ ruhemā svastáye
10.063.11a vı́śve yajatrā ádhi vocatotáye trā´yadhvam . no durévāyā abhihrútah.
10.063.11c satyáyā vo deváhūtyā huvema śr.n.vató devā ávase svastáye

485
10.063.12a ápā´mı̄vām ápa vı́śvām ánāhutim ápā´rātim . durvidátrām aghāyatáh.
10.063.12c āré devā dvés.o asmád yuyotanorú n.ah. śárma yachatā svastáye
10.063.13a áris.t.ah. sá márto vı́śva edhate prá prajā´bhir jāyate dhárman.as pári
10.063.13c yám ādityāso náyathā sunı̄tı́bhir áti vı́śvāni duritā´ svastáye
10.063.14a yám . devāsó ’vatha vā´jasātau yám ´rasātā maruto hité dháne
. śū
´
10.063.14c prātaryāvān.am . rátham indra sānası́m áris.yantam ā´ ruhemā svastáye
10.063.15a svastı́ nah. pathyā`su dhánvasu svasty àpsú vr.jáne svàrvati
10.063.15c svastı́ nah. putrakr.thés.u yónis.u svastı́ rāyé maruto dadhātana
10.063.16a svastı́r ı́d dhı́ prápathe śrés.t.hā rékn.asvaty abhı́ yā´ vāmám éti
10.063.16c sā´ no amā´ só áran.e nı́ pātu svāveśā´ bhavatu devágopā
10.063.17a evā´ platéh. sūnúr avı̄vr.dhad vo vı́śva ādityā adite manı̄s.´ı̄
10.063.17c ı̄śānā´so náro ámartyenā´stāvi jáno divyó gáyena
(889)
10.064.01a kathā´ devā´nām . katamásya yā´mani sumántu nā´ma śr.n.vatā´m manāmahe
10.064.01c kó mr.lāti katamó no máyas karat katamá ūt´ı̄ abhy ā´ vavartati
¯
10.064.02a kratūyánti krátavo hr.tsú dhı̄táyo vénanti venā´h. patáyanty ā´ dı́śah.
10.064.02c ná mard.itā´ vidyate anyá ebhyo devés.u me ádhi kā´mā ayam . sata
10.064.03a nárā vā śám . sam pūs.án.am ágohyam agnı́m . devéddham abhy àrcase girā´
´ ´
10.064.03c sūryāmāsā candrámasā yamám . divı́ tritám . vā´tam us.ásam aktúm aśvı́nā
10.064.04a kathā´ kavı́s tuvı̄rávān káyā girā´ bŕ. haspátir vāvr.dhate suvr.ktı́bhih.
10.064.04c ajá ékapāt suhávebhir ŕ. kvabhir áhih. śr.n.otu budhnyò hávı̄mani
10.064.05a dáks.asya vādite jánmani vraté rā´jānā mitrā´várun.ā´ vivāsasi
10.064.05c átūrtapanthāh. pururátho aryamā´ saptáhotā vı́s.urūpes.u jánmasu
10.064.06a té no árvanto havanaśrúto hávam . vı́śve śr.n.vantu vājı́no mitádravah.
10.064.06c sahasrasā´ medhásātāv iva tmánā mahó yé dhánam . samithés.u jabhriré
10.064.07a prá vo vāyúm . rathayújam púram . dhim . stómaih. kr.n.udhvam . sakhyā´ya pūs.án.am
10.064.07c té hı́ devásya savitúh. sávı̄mani krátum . sácante sacı́tah. sácetasah.
10.064.08a trı́h. saptá sasrā´ nadyò mah´ı̄r apó vánaspátı̄n párvatām∗ agnı́m ūtáye
10.064.08c kr.śā´num ástn tis.yàm . sadhástha ā´ rudrám . rudrés.u rudrı́yam . havāmahe
10.064.09a sárasvatı̄ saráyuh. sı́ndhur ūrmı́bhir mahó mah´ı̄r ávasā´ yantu váks.an.ı̄h.
10.064.09c dev´ı̄r ā´po mātárah. sūdayitnvò ghr.távat páyo mádhuman no arcata
10.064.10a utá mātā´ br.haddivā´ śr.n.otu nas tvás.t.ā devébhir jánibhih. pitā´ vácah.
10.064.10c r.bhuks.ā´ vā´jo ráthaspátir bhágo ran.váh. śám . sah. śaśamānásya pātu nah.

10.064.11a ran.váh. sám . dr.s.t.au pitumām iva ks.áyo bhadrā´ rudrā´n.ām marútām úpastutih.
´
10.064.11c góbhih. s.yāma yaśáso jánes.v ā´ sádā devāsa ı́layā sacemahi
¯
10.064.12a yā´m me dhı́yam máruta ı́ndra dévā ádadāta varun.a mitra yūyám
10.064.12c tā´m pı̄payata páyaseva dhenúm . kuvı́d gı́ro ádhi ráthe váhātha
10.064.13a kuvı́d aṅgá práti yáthā cid asyá nah. sajātyàsya maruto búbodhatha
10.064.13c nā´bhā yátra prathamám . sam . násāmahe tátra jāmitvám áditir dadhātu nah.
10.064.14a té hı́ dyāvāpr.thiv ı̄ mātárā mah´ı̄ dev´ı̄ devā´ñ jánmanā yajñı́ye itáh.
´ ´
10.064.14c ubhé bibhr.ta ubháyam bhárı̄mabhih. purū ´ rétām . si pitŕ. bhiś ca siñcatah.

486
10.064.15a vı́ s.ā´ hótrā vı́śvam aśnoti vā´ryam bŕ. haspátir arámatih. pánı̄yası̄
10.064.15c grā´vā yátra madhus.úd ucyáte br.hád ávı̄vaśanta matı́bhir manı̄s.ı́n.ah.
10.064.16a evā´ kavı́s tuvı̄rávām∗ r.tajñā´ dravin.asyúr drávin.asaś cakānáh.
10.064.16c ukthébhir átra matı́bhiś ca vı́pró ’pı̄payad gáyo divyā´ni jánma
10.064.17a evā´ platéh. sūnúr avı̄vr.dhad vo vı́śva ādityā adite manı̄s.´ı̄
10.064.17c ı̄śānā´so náro ámartyenā´stāvi jáno divyó gáyena
(890)
10.065.01a agnı́r ı́ndro várun.o mitró aryamā´ vāyúh. pūs.ā´ sárasvatı̄ sajós.asah.
10.065.01c ādityā´ vı́s.n.ur marútah. svàr br.hát sómo rudró áditir bráhman.as pátih.
10.065.02a indrāgn´ı̄ vr.trahátyes.u sátpatı̄ mithó hinvānā´ tanvā` sámokasā
10.065.02c antáriks.am máhy ā´ paprur ójasā sómo ghr.taśr´ı̄r mahimā´nam ı̄ráyan

10.065.03a tés.ām. hı́ mahnā´ mahatā´m anarván.ām . stómām ı́yarmy r.tajñā´ r.tāvŕ. dhām
10.065.03c yé apsavám arn.avám . citrárādhasas té no rāsantām maháye sumitryā´h.
10.065.04a svàrn.aram antáriks.ān.i rocanā´ dyā´vābhū ´mı̄ pr.thiv´ı̄m. skambhur ójasā
10.065.04c pr.ks.ā´ iva maháyantah. surātáyo devā´ stavante mánus.āya sūráyah.
10.065.05a mitrā´ya śiks.a várun.āya dāśús.e yā´ samrā´jā mánasā ná prayúchatah.
10.065.05c yáyor dhā´ma dhárman.ā rócate br.hád yáyor ubhé ródası̄ nā´dhası̄ vŕ. tau
10.065.06a yā´ gaúr vartanı́m paryéti nis.kr.tám páyo dúhānā vratan´ı̄r avārátah.
10.065.06c sā´ prabruvān.ā´ várun.āya dāśús.e devébhyo dāśad dhavı́s.ā vivásvate
10.065.07a diváks.aso agnijihvā´ r.tāvŕ. dha r.tásya yónim . vimr.śánta āsate
10.065.07c dyā´m . skabhitvy àpá ā´ cakrur ójasā yajñám . janitv´ı̄ tanv`ı̄ nı́ māmr.juh.
10.065.08a ´
pariks.ı́tā pitárā pūrvajāvarı̄ r.tásya yónā ks.ayatah. sámokasā
10.065.08c dyā´vāpr.thiv´ı̄ várun.āya sávrate ghr.távat páyo mahis.ā´ya pinvatah.
10.065.09a parjányāvā´tā vr.s.abhā´ purı̄s.ı́n.endravāyū
´ várun.o mitró aryamā´
∗ ∗
10.065.09c devā´m ādityā´m áditim . havāmahe yé pā´rthivāso divyā´so apsú yé
10.065.10a tvás.t.āram . vāyúm r.bhavo yá óhate daı́vyā hótārā us.ásam . svastáye
10.065.10c bŕ. haspátim . vr.trakhādám. sumedhásam indriyám . sómam . dhanasā´ u ı̄mahe

10.065.11a bráhma gā´m áśvam . janáyanta ós.adhı̄r vánaspátı̄n pr.thiv´ı̄m párvatām
apáh.
10.065.11c ´ryam
sū . divı́ roháyantah. sudā´nava ā´ryā vratā´ visr.jánto ádhi ks.ámi
10.065.12a bhujyúm ám. hasah. pipr.tho nı́r aśvinā śyā´vam putrám . vadhrimatyā´ ajin-
vatam
10.065.12c kamadyúvam . vimadā´yohathur yuvám . vı́śvakāyā´va sr.jathah.
. vis.n.āpvàm
10.065.13a pāvı̄ravı̄ tanyatúr ékapād ajó divó dhartā sı́ndhur ā´pah. samudrı́yah.
´ ´
10.065.13c vı́śve devā´sah. śr.n.avan vácām
. si me sárasvatı̄ sahá dhı̄bhı́h. púram . dhyā
10.065.14a vı́śve devā´h. sahá dhı̄bhı́h. púram . dhyā mánor yájatrā amŕ. tā r.tajñā´h.
10.065.14c ´ ´
rātis.āco abhis.ācah. svarvı́dah. svàr gı́ro bráhma sūktám . jus.erata
10.065.15a devā´n vásis.t.ho amŕ. tān vavande yé vı́śvā bhúvanābhı́ pratasthúh.
10.065.15c té no rāsantām urugāyám adyá yūyám pāta svastı́bhih. sádā nah.
(891)
10.066.01a devā´n huve br.hácchravasah. svastáye jyotis.kŕ. to adhvarásya prácetasah.

487
10.066.01c yé vāvr.dhúh. pratarám . viśvávedasa ı́ndrajyes.t.hāso amŕ. tā r.tāvŕ. dhah.
10.066.02a ı́ndraprasūtā várun.apraśis.t.ā yé sū ´ryasya jyótis.o bhāgám ānaśúh.
10.066.02c marúdgan.e vr.jáne mánma dhı̄mahi mā´ghone yajñám . janayanta sūráyah.
10.066.03a ı́ndro vásubhih. pári pātu no gáyam ādityaı́r no áditih. śárma yachatu
10.066.03c rudró rudrébhir devó mr.layāti nas tvás.t.ā no gnā´bhih. suvitā´ya jinvatu
¯
10.066.04a áditir dyā´vāpr.thiv´ı̄ r.tám mahád ı́ndrāvı́s.n.ū marútah. svàr br.hát
10.066.04c devā´m∗ ādityā´m∗ ávase havāmahe vásūn rudrā´n savitā´ram . sudám. sasam
10.066.05a sárasvān dhı̄bhı́r várun.o dhr.távratah. pūs.ā´ vı́s.n.ur mahimā´ vāyúr aśvı́nā
10.066.05c brahmakŕ. to amŕ. tā viśvávedasah. śárma no yam . san trivárūtham ám . hasah.
10.066.06a vŕ. s.ā yajñó vŕ. s.an.ah. santu yajñı́yā vŕ. s.an.o devā´ vŕ. s.an.o havis.kŕ. tah.
10.066.06c vŕ. s.an.ā dyā´vāpr.thiv´ı̄ r.tā´varı̄ vŕ. s.ā parjányo vŕ. s.an.o vr.s.astúbhah.
10.066.07a agn´ı̄s.ómā vŕ. s.an.ā vā´jasātaye purupraśastā´ vŕ. s.an.ā úpa bruve
10.066.07c yā´v ı̄jiré vŕ. s.an.o devayajyáyā tā´ nah. śárma trivárūtham . vı́ yam
. satah.
10.066.08a ´ ´
dhr.távratāh. ks.atrı́yā yajñanis.kŕ. to br.haddivā adhvarān.ām abhiśrı́yah.
10.066.08c agnı́hotāra r.tasā´po adrúho ’pó asr.jann ánu vr.tratū ´rye
10.066.09a ´ ´ ´
dyāvāpr.thiv ı̄ janayann abhı́ vratāpa ós.adhı̄r vanı́nāni yajñı́yā
10.066.09c antáriks.am . svàr ā´ paprur ūtáye váśam . devā´sas tanv`ı̄ nı́ māmr.juh.
10.066.10a dhartā´ro divá r.bhávah. suhástā vātāparjanyā´ mahis.ásya tanyatóh.
10.066.10c ´āpa ós.adhı̄h. prá tirantu no gı́ro bhágo rātı́r vājı́no yantu me hávam
10.066.11a samudráh. sı́ndhū rájo antáriks.am ajá ékapāt tanayitnúr arn.aváh.
10.066.11c áhir budhnyàh. śr.n.avad vácām . si me vı́śve devā´sa utá sūráyo máma
10.066.12a syāma vo mánavo devávı̄taye prā´ñcam
´ . no yajñám prá n.ayata sādhuyā´
10.066.12c ā´dityā rúdrā vásavah. súdānava imā´ bráhma śasyámānāni jinvata
10.066.13a daı́vyā hótārā prathamā´ puróhita r.tásya pánthām ánv emi sādhuyā´
10.066.13c ks.étrasya pátim prátiveśam ı̄mahe vı́śvān devā´m∗ amŕ. tām∗ áprayuchatah.
10.066.14a vásis.t.hāsah. pitr.vád vā´cam akrata devā´m∗ ´ı̄lānā r.s.ivát svastáye
¯
10.066.14c prı̄tā´ iva jñātáyah. kā´mam étyāsmé devāsó ’va dhūnutā vásu
10.066.15a devā´n vásis.t.ho amŕ. tān vavande yé vı́śvā bhúvanābhı́ pratasthúh.
10.066.15c té no rāsantām urugāyám adyá yūyám pāta svastı́bhih. sádā nah.
(892)
10.067.01a imā´m . dhı́yam . saptáśı̄rs.n.ı̄m pitā´ na r.táprajātām br.hat´ı̄m avindat
10.067.01c ´
tur ı̄ yam . svij janayad viśvájanyo ’yā´sya ukthám ı́ndrāya śám . san
10.067.02a r.tám . śám
. santa r
. jú d ´ı̄ dhyānā divás putr ´
ā so ásurasya vı̄r´
ā h
.
10.067.02c vı́pram padám áṅgiraso dádhānā yajñásya dhā´ma prathamám mananta
10.067.03a ham . saı́r iva sákhibhir vā´vadadbhir aśmanmáyāni náhanā vyásyan
10.067.03c bŕ. haspátir abhikánikradad gā´ utá prā´staud úc ca vidvā´m∗ agāyat
10.067.04a avó dvā´bhyām pará ékayā gā´ gúhā tı́s.t.hantı̄r ánr.tasya sétau
10.067.04c bŕ. haspátis támasi jyótir ichánn úd usrā´ ā´kar vı́ hı́ tisrá ā´vah.
10.067.05a vibhı́dyā púram . śayáthem ápācı̄m . nı́s tr´ı̄n.i sākám udadhér akr.ntat
10.067.05c bŕ. haspátir us.ásam ´
. sūryam ´
. gām arkám . viveda stanáyann iva dyaúh.
10.067.06a ı́ndro valám . raks . it´
ā ram . dúghānām. karén
. eva vı́ cakartā ráven.a

488
10.067.06c svédāñjibhir āśı́ram ichámānó ’rodayat pan.ı́m ā´ gā´ amus.n.āt
10.067.07a sá ı̄m. satyébhih. sákhibhih. śucádbhir gódhāyasam . vı́ dhanasaı́r adardah.
10.067.07c bráhman.as pátir vŕ. s.abhir varā´hair gharmásvedebhir drávin.am . vy ā`nat.
10.067.08a té satyéna mánasā gópatim ´ ´
. gā iyānāsa is.an.ayanta dhı̄bhı́h.
10.067.08c bŕ. haspátir mithóavadyapebhir úd usrı́yā asr.jata svayúgbhih.
10.067.09a tám . vardháyanto matı́bhih. śivā´bhih. sim . hám iva nā´nadatam . sadhásthe
10.067.09c bŕ. haspátim vŕ
. .. . .san am ś ´
ū rasātau bháre-bhare ánu madema jis
. n.úm
10.067.10a yadā´ vā´jam ásanad viśvárūpam ā´ dyā´m áruks.ad úttarān.i sádma
10.067.10c bŕ. haspátim . vardháyanto nā´nā sánto bı́bhrato jyótir āsā´
. vŕ. s.an.am
10.067.11a satyā´m āśı́s.am. kr.n.utā vayodhaı́ kı̄rı́m . cid dhy ávatha svébhir évaih.
10.067.11c ´
paścā mŕ. dho ápa bhavantu vı́śvās tád rodası̄ śr.n.utam . viśvaminvé
10.067.12a ı́ndro mahnā´ maható arn.avásya vı́ mūrdhā´nam abhinad arbudásya
10.067.12c áhann áhim árin.āt saptá sı́ndhūn devaı́r dyāvāpr.thivı̄ prā´vatam . nah.
(893)
10.068.01a udaprúto ná váyo ráks.amān.ā vā´vadato abhrı́yasyeva ghós.āh.
10.068.01c giribhrájo nórmáyo mádanto bŕ. haspátim abhy àrkā´ anāvan
10.068.02a sám . góbhir āṅgirasó náks.amān.o bhága ivéd aryamán.am . nināya

´m r ivājaú
10.068.02c jáne mitró ná dámpatı̄ anakti bŕ. haspate vājáyāśū
10.068.03a ´ ´ ´
sādhvaryā atithı́nı̄r is.irā spārhāh. suvárn.ā anavadyárūpāh.
10.068.03c bŕ. haspátih. párvatebhyo vitū ´ryā nı́r gā´ ūpe yávam iva sthivı́bhyah.
10.068.04a āprus.āyán mádhuna r.tásya yónim avaks.ipánn arká ulkā´m iva dyóh.
10.068.04c bŕ. haspátir uddhárann áśmano gā´ bhū ´myā udnéva vı́ tvácam bibheda
10.068.05a ápa jyótis.ā támo antáriks.ād udnáh. ś´ı̄pālam iva vā´ta ājat
10.068.05c bŕ. haspátir anumŕ. śyā valásyābhrám iva vā´ta ā´ cakra ā´ gā´h.
10.068.06a yadā´ valásya p´ı̄yato jásum bhéd bŕ. haspátir agnitápobhir arkaı́h.
10.068.06c dadbhı́r ná jihvā´ párivis.t.am ā´dad āvı́r nidh´ı̄m∗ r akr.n.od usrı́yān.ām
10.068.07a bŕ. haspátir ámata hı́ tyád āsām . nā´ma svar´ı̄n.ām . sádane gúhā yát
10.068.07c ān.d.éva bhittvā´ śakunásya gárbham úd usrı́yāh. párvatasya tmánājat
10.068.08a áśnā´pinaddham mádhu páry apaśyan mátsyam . ná dı̄ná udáni ks.iyántam
10.068.08c nı́s. t.áj jabhāra camasám . ná vr ks
. . ´
ā d bŕ
. haspátir viravén.ā vikŕ. tya
10.068.09a sós.ā´m avindat sá svàh. só agnı́m . só arkén.a vı́ babādhe támām . si
10.068.09c bŕ. haspátir góvapus.o valásya nı́r majjānam ´ . ná párvan.o jabhāra
10.068.10a himéva parn.ā´ mus.itā´ vánāni bŕ. haspátinākr.payad való gā´h.
10.068.10c anānukr.tyám apunáś cakāra yā´t sū ´ryāmā´sā mithá uccárātah.
10.068.11a abhı́ śyāvám . ná kŕ. śanebhir áśvam . náks.atrebhih. pitáro dyā´m apim . śan
10.068.11c rā´tryām . támo ádadhur jyótir áhan bŕ. haspátir bhinád ádrim . vidád gā´h.
10.068.12a ´ ´
idám akarma námo abhriyāya yáh. pūrv ı̄ r ánv ānónavı̄ti
10.068.12c bŕ. haspátih. sá hı́ góbhih. só áśvaih. sá vı̄rébhih. sá nŕ. bhir no váyo dhāt
(894)
10.069.01a bhadrā´ agnér vadhryaśvásya sam . dŕ. śo vām´ı̄ prán.ı̄tih. surán.ā úpetayah.
10.069.01c . sumitrā´ vı́śo ágra indháte ghr.ténā´huto jarate dávidyutat
yád ı̄m

489
10.069.02a ghr.tám agnér vadhryaśvásya várdhanam
. ghr.tám ánnam
. ghr.tám v asya
médanam
10.069.02c ghr.ténā´huta urviyā´ vı́ paprathe sū ´rya iva rocate sarpı́rāsutih.
10.069.03a yát te mánur yád ánı̄kam . sumitráh. samı̄dhé agne tád idám . návı̄yah.
10.069.03c sá revác choca sá gı́ro jus.asva sá vā´jam . dars . i sá ihá śrávo dhāh.
10.069.04a yám ´
. tvā pūrvam ı̄l¯itó vadhryaśváh. samı̄dhé agne sá idám . jus.asva
10.069.04c sá na stipā´ utá bhavā tanūpā´ dātrám . raks . asva yád idám . te asmé
10.069.05a bhávā dyumn´ı̄ vādhryaśvotá gopā´ mā´ tvā tārı̄d abhı́mātir jánānām
10.069.05c ´ra iva dhr.s.n.úś cyávanah. sumitráh. prá nú vocam
śū . vā´dhryaśvasya nā´ma
10.069.06a sám ajryā` parvatyā` vásūni dā´sā vr.trā´n.y ā´ryā jigetha
10.069.06c ´ra iva dhr.s.n.úś cyávano jánānām
śū . tvám agne pr.tanāyū ´m∗ r abhı́ s.yāh.
10.069.07a dı̄rghátantur br.háduks.āyám agnı́h. sahásrastarı̄h. śatánı̄tha ŕ. bhvā
10.069.07c dyumā´n dyumátsu nŕ. bhir mr.jyámānah. sumitrés.u dı̄dayo devayátsu
10.069.08a tvé dhenúh. sudúghā jātavedo ’saścáteva samanā´ sabardhúk
10.069.08c tvám . nŕ. bhir dáks.in.āvadbhir agne sumitrébhir idhyase devayádbhih.
10.069.09a devāś cit te amŕ. tā jātavedo mahimā´nam
´ . vādhryaśva prá vocan
10.069.09c yát sampŕ. cham mā´nus.ı̄r vı́śa ā´yan tvám . nŕ. bhir ajayas tvā´vr.dhebhih.
10.069.10a pitéva putrám abibhar upásthe tvā´m agne vadhryaśváh. saparyán
10.069.10c jus.ān.ó asya samı́dham ´rvām∗ avanor vrā´dhataś cit
. yavis.t.hotá pū
10.069.11a śáśvad agnı́r vadhryaśvásya śátrūn nŕ. bhir jigāya sutásomavadbhih.
10.069.11c sámanam . cid adahaś citrabhānó ’va vrā´dhantam abhinad vr.dháś cit
10.069.12a ayám agnı́r vadhryaśvásya vr.trahā´ sanakā´t préddho námasopavākyàh.
10.069.12c sá no ájāmı̄m∗ r utá vā vı́jāmı̄n abhı́ tis.t.ha śárdhato vādhryaśva
(895)
10.070.01a imā´m me agne samı́dham . jus.asvel¯ás padé práti haryā ghr.tā´cı̄m
10.070.01c várs.man pr.thivyā´h. sudinatvé áhnām ūrdhvó bhava sukrato devayajyā´
10.070.02a ā´ devā´nām agrayā´vehá yātu nárāśám . so viśvárūpebhir áśvaih.
10.070.02c r.tásya pathā´ námasā miyédho devébhyo devátamah. sus.ūdat
10.070.03a śaśvattamám ı̄late dūtyā`ya havı́s.manto manus.yā`so agnı́m
¯
10.070.03c váhis.t.hair áśvaih. suvŕ. tā ráthenā´ devā´n vaks.i nı́ s.adehá hótā
10.070.04a vı́ prathatām . devájus.t.am . tiraścā´ dı̄rghám . drāghmā´ surabhı́ bhūtv asmé
10.070.04c áhelatā mánasā deva barhir ı́ndrajyes.t.hām∗ uśató yaks.i devā´n
¯
10.070.05a divó vā sā´nu spr.śátā várı̄yah. pr.thivyā´ vā mā´trayā vı́ śrayadhvam
10.070.05c uśat´ı̄r dvāro mahinā´ mahádbhir devám . rátham . rathayúr dhārayadhvam
10.070.06a dev´ı̄ divó duhitárā suśilpé us.ā´sānáktā sadatām . nı́ yónau
10.070.06c ā´ vām. devā´sa uśatı̄ uśánta uraú sı̄dantu subhage upásthe
10.070.07a ūrdhvó grā´vā br.hád agnı́h. sámiddhah. priyā´ dhā´māny áditer upásthe
10.070.07c puróhitāv r.tvijā yajñé asmı́n vidús.t.arā drávin.am ā´ yajethām
10.070.08a tı́sro devı̄r barhı́r idám . várı̄ya ā´ sı̄data cakr.mā´ vah. syonám
10.070.08c manus.vád yajñám . súdhitā hav´ı̄m . s.´ı̄¯lā dev´ı̄ ghr.tápadı̄ jus.anta
10.070.09a déva tvas.t.ar yád dha cārutvám ā´nad. yád áṅgirasām ábhavah. sacābhū ´h.

490
10.070.09c sá devā´nām pā´tha úpa prá vidvā´m∗ uśán yaks.i dravin.odah. surátnah.
10.070.10a vánaspate raśanáyā niyū ´yā devā´nām pā´tha úpa vaks.i vidvā´n
10.070.10c svádāti deváh. kr.n.ávad dhav´ı̄m . dyā´vāpr.thiv´ı̄ hávam me
. s.y ávatām
10.070.11a ´āgne vaha várun.am is.t.áye na ı́ndram . divó marúto antáriks.āt
10.070.11c s´ı̄dantu barhı́r vı́śva ā´ yájatrāh. svā´hā devā´ amŕ. tā mādayantām
(896)
10.071.01a bŕ. haspate prathamám . vācó ágram . yát praı́rata nāmadhéyam . dádhānāh.
10.071.01c yád es.ām . śrés.t.ham. yád ariprám ā´sı̄t pren.ā´ tád es.ām . nı́hitam. gúhāvı́h.
10.071.02a ´
sáktum iva tı́tanā punánto yátra dh ı̄ rā mánasā vācam ákrata ´
10.071.02c átrā sákhāyah. sakhyā´ni jānate bhadraı́s.ām . laks.m´ı̄r nı́hitā´dhi vācı́
10.071.03a ´ ´
yajñéna vācáh. padav ı̄ yam āyan tām ánv avindann ŕ. s.is.u právis.t.ām
10.071.03c tā´m ābhŕ. tyā vy àdadhuh. purutrā´ tā´m . saptá rebhā´ abhı́ sám . navante
10.071.04a utá tvah. páśyan ná dadarśa vā´cam utá tvah. śr.n.ván ná śr.n.oty enām
10.071.04c utó tvasmai tanvàm . vı́ sasre jāyéva pátya uśat´ı̄ suvā´sāh.
10.071.05a utá tvam . sakhyé sthirápı̄tam āhur naı́nam . hinvanty ápi vā´jines.u
´ ∗
10.071.05c ádhenvā carati māyáyais.á vācam . śuśruvām aphalā´m apus.pā´m
´
10.071.06a yás tityā´ja sacivı́dam . sákhāyam . ná tásya vācy ápi bhāgó asti
10.071.06c yád ı̄m. śr.n.óty álakam . śr.n.oti nahı́ pravéda sukr.tásya pánthām
10.071.07a aks.an.vántah. kárn.avantah. sákhāyo manojavés.v ásamā babhūvuh.
10.071.07c ādaghnā´sa upakaks.ā´sa u tve hradā´ iva snā´tvā u tve dadr.śre
10.071.08a hr.dā´ tas.t.és.u mánaso javés.u yád brāhman.ā´h. sam . yájante sákhāyah.
10.071.08c ´
átrāha tvam ´
. vı́ jahur vedyābhir óhabrahmān.o vı́ caranty u tve
10.071.09a imé yé nā´rvā´ṅ ná paráś cáranti ná brāhman.ā´so ná sutékarāsah.
10.071.09c tá eté vā´cam abhipádya pāpáyā sir´ı̄s tántram . tanvate áprajajñayah.
10.071.10a sárve nandanti yaśásā´gatena sabhāsāhéna sákhyā sákhāyah.
10.071.10c kilbis.aspŕ. t pitus.án.ir hy ès.ām áram . hitó bhávati vā´jināya
10.071.11a ´
r.cām ´
. tvah. pós.am āste pupus.vān gāyatrám . tvo gāyati śákvarı̄s.u
10.071.11c brahmā´ tvo vádati jātavidyā´m . yajñásya m ā´trām. vı́ mimı̄ta u tvah.
(897)
10.072.01a devā´nām . jā´nā prá vocāma vipanyáyā
. nú vayám
10.072.01c ukthés.u śasyámānes.u yáh. páśyād úttare yugé
10.072.02a bráhman.as pátir etā´ sám . karmā´ra ivādhamat
10.072.02c devā´nām pūrvyé yugé ’satah. sád ajāyata
10.072.03a devā´nām . yugé prathamé ’satah. sád ajāyata
10.072.03c tád ā´śā ánv ajāyanta tád uttānápadas pári
10.072.04a bhū´r jajña uttānápado bhuvá ā´śā ajāyanta
10.072.04c áditer dáks.o ajāyata dáks.ād v áditih. pári
10.072.05a áditir hy ájanis.t.a dáks.a yā´ duhitā´ táva
10.072.05c tā´m
. devā´ ánv ajāyanta bhadrā´ amŕ. tabandhavah.
10.072.06a yád devā adáh. salilé súsam . rabdhā átis.t.hata
10.072.06c átrā vo nŕ. tyatām iva tı̄vró ren.úr ápāyata

491
10.072.07a yád devā yátayo yathā bhúvanāny ápinvata
10.072.07c átrā samudrá ā´ gūlhám ā´ sū ´ryam ajabhartana
¯
10.072.08a as.t.aú putrā´so áditer yé jātā´s tanvàs pári
10.072.08c devā´m∗ úpa praı́t saptábhih. párā mārtān.d.ám āsyat
10.072.09a saptábhih. putraı́r áditir úpa praı́t pūrvyám . yugám
´
10.072.09c prajāyai mr.tyáve tvat púnar mārtān.d.ám ābharat ´
(898)
10.073.01a jánis.t.hā ugráh. sáhase turā´ya mandrá ójis.t.ho bahulā´bhimānah.
10.073.01c ávardhann ı́ndram marútaś cid átra mātā´ yád vı̄rám . dadhánad dhánis.t.hā
10.073.02a druhó nı́s.attā pr.śan´ı̄ cid évaih. purū ´ śám
. sena vāvr. dhus . t.á ı́ndram
´ ´ ´ ´
10.073.02c abh ı̄ vr.teva tā mahāpadéna dhvāntāt prapitvād úd aranta gárbhāh.
10.073.03a r.s.vā´ te pā´dā prá yáj jı́gāsy ávardhan vā´jā utá yé cid átra
10.073.03c tvám indra sālāvr.kā´n sahásram āsán dadhis.e aśvı́nā´ vavr.tyāh.
10.073.04a samanā´ tū ´rn.ir úpa yāsi yajñám ā´ nā´satyā sakhyā´ya vaks.i
10.073.04c vasā´vyām indra dhārayah. sahásrāśvı́nā śūra dadatur maghā´ni
10.073.05a mándamāna r.tā´d ádhi prajā´yai sákhibhir ı́ndra is.irébhir ártham
10.073.05c ā´bhir hı́ māyā´ úpa dásyum ā´gān mı́hah. prá tamrā´ avapat támām . si
10.073.06a sánāmānā cid dhvasayo ny àsmā ávāhann ı́ndra us.áso yáthā´nah.
10.073.06c r.s.vaı́r agachah. sákhibhir nı́kāmaih. sākám pratis.t.hā´ hŕ. dyā jaghantha
10.073.07a tvám . jaghantha námucim makhasyúm . dā´sam . kr.n.vāná ŕ. s.aye vı́māyam
10.073.07c tvám . cakartha mánave syonā´n pathó devatrā´ñjaseva yā´nān
10.073.08a tvám etā´ni papris.e vı́ nā´méśāna indra dadhis.e gábhastau
10.073.08c ánu tvā devā´h. śávasā madanty upáribudhnān vanı́naś cakartha
10.073.09a cakrám . yád asyāpsv ā´ nı́s.attam utó tád asmai mádhv ı́c cachadyāt
10.073.09c pr.thivyā´m átis.itam . yád ū ´dhah. páyo gós.v ádadhā ós.adhı̄s.u
10.073.10a áśvād iyāyéti yád vádanty ójaso jātám utá manya enam
10.073.10c manyór iyāya harmyés.u tasthau yátah. prajajñá ı́ndro asya veda
10.073.11a váyah. suparn.ā´ úpa sedur ı́ndram priyámedhā ŕ. s.ayo nā´dhamānāh.
10.073.11c ápa dhvāntám ūrn.uhı́ pūrdhı́ cáks.ur mumugdhy àsmā´n nidháyeva baddhā´n
(899)
10.074.01a vásūnām . vā carkr.s.a ı́yaks.an dhiyā´ vā yajñaı́r vā ródasyoh.
10.074.01c árvanto vā yé rayimántah. sātaú vanúm . vā yé suśrún.am . suśrúto dhúh.
10.074.02a háva es.ām ásuro naks.ata dyā´m . śravasyat ´
ā mánasā nim . sata ks.ā´m
´ ´ ´
10.074.02c cáks.ān.ā yátra suvitāya devā dyaúr ná vārebhih. kr.n.ávanta svaı́h.
10.074.03a iyám es.ām amŕ. tānām . g´ı̄h. sarvátātā yé kr.pán.anta rátnam
10.074.03c dhı́yam . ca yajñám . ca sā´dhantas té no dhāntu vasavyàm ásāmi
´
10.074.04a ā tát ta indrāyávah. panantābhı́ yá ūrvám . gómantam . tı́tr.tsān
10.074.04c sakr.tsvàm . yé puruputr ´
ā m mah ´
ı̄ m . sahásradhārām br. hat´ı̄m . dúduks.an
10.074.05a śácı̄va ı́ndram ávase kr.n.udhvam ánānatam . damáyantam pr.tanyū ´n
10.074.05c r.bhuks.án.am maghávānam . suvr.ktı́m bhártā yó vájram . náryam puruks.úh.
10.074.06a yád vāvā´na purutámam purās.ā´l ā´ vr.trahéndro nā´māny aprāh.
¯
492
10.074.06c áceti prāsáhas pátis túvis.mān yád ı̄m uśmási kártave kárat tát
(900)
10.075.01a prá sú va āpo mahimā´nam uttamám . kārúr vocāti sádane vivásvatah.
10.075.01c ´
prá saptá-sapta tredhā hı́ cakramúh. prá sŕ. tvarı̄n.ām áti sı́ndhur ójasā
10.075.02a prá te ’radad várun.o yā´tave patháh. sı́ndho yád vā´jām∗ abhy ádravas tvám
10.075.02c bhū ´myā ádhi pravátā yāsi sā´nunā yád es.ām ágram . jágatām irajyási
10.075.03a divı́ svanó yatate bhū ´myopáry anantám . śús
. mam úd iyarti bhānúnā
10.075.03c abhrā´d iva prá stanayanti vr.s.t.áyah. sı́ndhur yád éti vr.s.abhó ná róruvat
10.075.04a abhı́ tvā sindho śı́śum ı́n ná mātáro vāśrā´ ars.anti páyaseva dhenávah.
10.075.04c rā´jeva yúdhvā nayasi tvám ı́t sı́cau yád āsām ágram pravátām ı́naks.asi
10.075.05a imám me gaṅge yamune sarasvati śútudri stómam . sacatā párus.n.y ā´
10.075.05c asiknyā´ marudvr.dhe vitástayā´rjı̄kı̄ye śr.n.uhy ā´ sus.ómayā
10.075.06a tr.s.t.ā´mayā prathamám . yā´tave sajū ´h. susártvā rasáyā śvetyā´ tyā´
10.075.06c tvám . sindho kúbhayā gomat ı̄ m ´ . krúmum mehatnvā´ sarátham . yā´bhir ´ı̄yase
10.075.07a ŕ. jı̄ty énı̄ rúśatı̄ mahitvā´ pári jráyām . si bharate rájām . si
10.075.07c ádabdhā sı́ndhur apásām apástamāśvā ná citrā vápus.ı̄va darśatā´
´ ´
10.075.08a sváśvā sı́ndhuh. suráthā suvā´sā hiran.yáyı̄ súkr.tā vājı́nı̄vatı̄
10.075.08c ´rn.āvatı̄ yuvatı́h. sı̄lámāvaty utā´dhi vaste subhágā madhuvŕ. dham

10.075.09a sukhám . rátham . yuyuje sı́ndhur aśvı́nam . téna vā´jam . sanis.ad asmı́nn ājaú
10.075.09c mahā´n hy àsya mahimā´ panasyáté ’dabdhasya sváyaśaso virapśı́nah.
10.076.01a ā´ va r.ñjasa ūrjā´m . vyùs.t.is.v ı́ndram marúto ródası̄ anaktana
10.076.01c ubhé yáthā no áhanı̄ sacābhúvā sádah.-sado varivasyā´ta udbhı́dā
10.076.02a tád u śrés.t.ham . sávanam . sunotanā´tyo ná hástayato ádrih. sotári
10.076.02c vidád dhy àryó abhı́bhūti paúm . syam mahó rāyé cit tarute yád árvatah.
10.076.03a tád ı́d dhy àsya sávanam . vivér apó yáthā purā´ mánave gātúm áśret
10.076.03c góarn.asi tvās.t.ré áśvanirn.iji prém adhvarés.v adhvarā´m∗ aśiśrayuh.
10.076.04a ápa hata raks.áso bhaṅgurā´vata skabhāyáta nı́rr.tim . sédhatā´matim
10.076.04c ā´ no rayı́m . sárvavı̄ram . sunotana devāvyàm bharata ślókam adrayah.
10.076.05a ´
diváś cid ā vó ’mavattarebhyo vibhvánā cid āśvàpastarebhyah.
10.076.05c vāyóś cid ā´ sómarabhastarebhyo ’gnéś cid arca pitukŕ. ttarebhyah.
10.076.06a bhurántu no yaśásah. sótv ándhaso grā´vān.o vācā´ divı́tā divı́tmatā
10.076.06c náro yátra duhaté kā´myam mádhv āghos.áyanto abhı́to mithastúrah.
10.076.07a sunvánti sómam . rathirā´so ádrayo nı́r asya rásam . gavı́s.o duhanti té
10.076.07c ´
duhánty ūdhar upasécanāya kám ´
. náro havyā ná marjayanta āsábhih.
10.076.08a eté narah. svápaso abhūtana yá ı́ndrāya sunuthá sómam adrayah.
10.076.08c vāmám . -vāmam . vo divyā´ya dhā´mne vásu-vasu vah. pā´rthivāya sunvaté
10.077.01a abhraprús.o ná vācā´ prus.ā vásu havı́s.manto ná yajñā´ vijānús.ah.
10.077.01c sumā´rutam . ná brahmā´n.am arháse gan.ám astos.y es.ām . ná śobháse

10.077.02a śriyé máryāso añj´ı̄m r akr.n.vata sumā´rutam . ná pūrv´ı̄r áti ks.ápah.
10.077.02c divás putrāsa étā ná yetira ādityāsas té akrā´ ná vāvr.dhuh.
´ ´
10.077.03a prá yé diváh. pr.thivyā´ ná barhán.ā tmánā riricré abhrā´n ná sū ´ryah.

493
10.077.03c pā´jasvanto ná vı̄rā´h. panasyávo riśā´daso ná máryā abhı́dyavah.
10.077.04a yus.mā´kam budhné apā´m . ná yā´mani vithuryáti ná mah´ı̄ śratharyáti
10.077.04c viśvápsur yajñó arvā´g ayám . sú vah. práyasvanto ná satrā´ca ā´ gata
10.077.05a yūyám . dhūrs.ú prayújo ná raśmı́bhir jyótis.manto ná bhāsā´ vyùs.t.is.u
10.077.05c śyenā´so ná sváyaśaso riśā´dasah. pravā´so ná prásitāsah. pariprús.ah.
10.077.06a prá yád váhadhve marutah. parākā´d yūyám maháh. sam . váran.asya vásvah.
10.077.06c vidānā´so vasavo rā´dhyasyārā´c cid dvés.ah. sanutár yuyota
10.077.07a yá udŕ. ci yajñé adhvares.t.hā´ marúdbhyo ná mā´nus.o dádāśat
10.077.07c revát sá váyo dadhate suv´ı̄ram . sá devā´nām ápi gopı̄thé astu
10.077.08a té hı́ yajñés.u yajñı́yāsa ū ´mā ādityéna nā´mnā śámbhavis.t.hāh.
10.077.08c té no ’vantu rathatūr manı̄s.ā´m maháś ca yā´mann adhvaré cakānā´h.
´
10.078.01a vı́prāso ná mánmabhih. svādhyò devāvyò ná yajñaı́h. svápnasah.
10.078.01c rā´jāno ná citrā´h. susam . dŕ. śah. ks.itı̄nā´m. ná máryā arepásah.
10.078.02a agnı́r ná yé bhrājasā rukmávaks.aso vā´tāso ná svayújah. sadyáūtayah.
´
10.078.02c prajñātā´ro ná jyés.t.hāh. sunı̄táyah. suśármān.o ná sómā r.tám . yaté
10.078.03a ´
vātāso ná yé dhúnayo jigatnávo ’gnı̄nām ´ ´
. ná jihvā virokı́n.ah.
10.078.03c várman.vanto ná yodhā´h. śı́mı̄vantah. pitn.ā´m . ná śám. sāh. surātáyah.
10.078.04a ráthānām . ná yè ’rā´h. sánābhayo jigı̄vā´m ´rā abhı́dyavah.
. so ná śū
10.078.04c vareyávo ná máryā ghr.taprús.o ’bhisvartāro arkám ´ . ná sus.t.úbhah.
10.078.05a áśvāso ná yé jyés.t.hāsa āśávo didhis.ávo ná rathyàh. sudā´navah.
10.078.05c ā´po ná nimnaı́r udábhir jigatnávo viśvárūpā áṅgiraso ná sā´mabhih.
10.078.06a grā´vān.o ná sūráyah. sı́ndhumātara ādardirā´so ádrayo ná viśváhā
10.078.06c ´lā ná krı̄láyah. sumātáro mahāgrāmó ná yā´mann utá tvis.ā´
śiśū
¯
10.078.07a us.ásām . ná ketávo ’dhvaraśrı́yah. śubham . yávo nā´ñjı́bhir vy àśvitan
10.078.07c sı́ndhavo ná yayı́yo bhrā´jadr.s.t.ayah. parāváto ná yójanāni mamire
10.078.08a subhāgā´n no devāh. kr.n.utā surátnān asmā´n stotā´˙ n maruto vāvr.dhānā´h.
10.078.08c ádhi stotrásya sakhyásya gāta sanā´d dhı́ vo ratnadhéyāni sánti
10.079.01a ápaśyam asya maható mahitvám ámartyasya mártyāsu viks.ú
10.079.01c nā´nā hánū vı́bhr.te sám bharete ásinvatı̄ bápsatı̄ bhū ´ry attah.
10.079.02a ´
gúhā śı́ro nı́hitam ŕ. dhag aks. ı̄ ásinvann atti jihváyā vánāni
10.079.02c átrān.y asmai pad.bhı́h. sám bharanty uttānáhastā námasā´dhi viks.ú
10.079.03a prá mātúh. pratarám . gúhyam ichán kumāró ná vı̄rúdhah. sarpad urv´ı̄h.
10.079.03c sasám . ná pakvám avidac chucántam . ririhvā´m. sam . ripá upásthe antáh.
10.079.04a tád vām r.tám . rodası̄ prá bravı̄mi j ´
ā yamāno mātárā gárbho atti
10.079.04c nā´hám . devásya mártyaś ciketāgnı́r aṅgá vı́cetāh. sá prácetāh.
10.079.05a yó asmā ánnam . tr.s.v ā`dádhāty ā´jyair ghr.taı́r juhóti pús.yati
10.079.05c tásmai sahásram aks.ábhir vı́ caks.é ’gne viśvátah. pratyáṅṅ asi tvám
10.079.06a kı́m . devés.u tyája énaś cakarthā´gne pr.chā´mi nú tvā´m ávidvān
10.079.06c ákrı̄lan kr´ı̄lan hárir áttave ’dán vı́ parvaśáś cakarta gā´m ivāsı́h.
¯ ¯
10.079.07a vı́s.ūco áśvān yuyuje vanejā´ ŕ. jı̄tibhı̄ raśanā´bhir gr.bhı̄tā´n

494
10.079.07c caks.adé mitró vásubhih. sújātah. sám ānr.dhe párvabhir vāvr.dhānáh.
10.080.01a agnı́h. sáptim . vājambharám . dadāty agnı́r vı̄rám . śrútyam. karmanis.t.hā´m
10.080.01c agn´ı̄ ródası̄ vı́ carat samañjánn agnı́r nā´rı̄m . vı̄rákuks.im púram . dhim
´ ´
10.080.02a agnér ápnasah. samı́d astu bhadrāgnı́r mah ı̄ ródası̄ ā viveśa ´
10.080.02c agnı́r ékam . codayat samátsv agnı́r vr.trā´n.i dayate purū ´n.i
10.080.03a agnı́r ha tyám . járatah. kárn.am āvāgnı́r adbhyó nı́r adahaj járūtham
10.080.03c agnı́r átrim . gharmá urus.yad antár agnı́r nr.médham prajáyāsr.jat sám
10.080.04a agnı́r dād drávin.am . vı̄rápeśā agnı́r ŕ. s.im
. yáh. sahásrā sanóti
10.080.04c agnı́r divı́ havyám ā tatānāgnér dhāmāni vı́bhr.tā purutrā´
´ ´
10.080.05a agnı́m ukthaı́r ŕ. s.ayo vı́ hvayante ’gnı́m . náro yā´mani bādhitā´sah.
10.080.05c agnı́m . váyo antáriks.e pátanto ’gnı́h. sahásrā pári yāti gónām
10.080.06a agnı́m . vı́śa ı̄l¯ate mā´nus.ı̄r yā´ agnı́m mánus.o náhus.o vı́ jātā´h.
10.080.06c agnı́r gā´ndharvı̄m pathyā`m r.tásyāgnér gávyūtir ghr.tá ā´ nı́s.attā
10.080.07a agnáye bráhma r.bhávas tataks.ur agnı́m mahā´m avocāmā suvr.ktı́m
10.080.07c ágne prā´va jaritā´ram . yavis.t.hā´gne máhi drávin.am ā´ yajasva
10.081.01a yá imā vı́śvā bhúvanāni júhvad ŕ. s.ir hótā ny ásı̄dat pitā´ nah.
´
10.081.01c sá āśı́s.ā drávin.am ichámānah. prathamachád ávarām∗ ā´ viveśa
10.081.02a kı́m . svid āsı̄d adhis.t.hā´nam ārámbhan.am . katamát svit kathā´sı̄t
10.081.02c yáto bhūmim ´ . janáyan viśvákarmā vı́ dyā´m aúrn.on mahinā´ viśvácaks.āh.
10.081.03a viśvátaścaks.ur utá viśvátomukho viśvátobāhur utá viśvátaspāt
10.081.03c sám bāhúbhyām . dhámati sám pátatrair dyā´vābhū ´mı̄ janáyan devá ékah.
10.081.04a kı́m . svid vánam . ká u sá vr.ks.á āsa yáto dyāvāpr.thiv´ı̄ nis.t.ataks.úh.
´
10.081.04c mánı̄s.in.o mánasā pr.chátéd u tád yád adhyátis.t.had bhúvanāni dhāráyan
10.081.05a yā´ te dhā´māni paramā´n.i yā´vamā´ yā´ madhyamā´ viśvakarmann utémā´
10.081.05c śı́ks.ā sákhibhyo havı́s.i svadhāvah. svayám . yajasva tanvàm . vr.dhānáh.
10.081.06a vı́śvakarman havı́s.ā vāvr.dhānáh. svayám . yajasva pr.thiv´ı̄m utá dyā´m
´ ´
10.081.06c múhyantv anyé abhı́to jánāsa ihāsmākam maghávā sūrı́r astu
10.081.07a vācás pátim . viśvákarmān.am ūtáye manojúvam . vā´je adyā´ huvema
10.081.07c sá no vı́śvāni hávanāni jos.ad viśváśambhūr ávase sādhúkarmā
10.082.01a cáks.us.ah. pitā´ mánasā hı́ dh´ı̄ro ghr.tám ene ajanan nánnamāne
10.082.01c yadéd ántā ádadr.hanta pū ´rva ā´d ı́d dyā´vāpr.thiv´ı̄ aprathetām
10.082.02a viśvákarmā vı́manā ād vı́hāyā dhātā´ vidhātā´ paramótá sam
´ . dŕ. k
10.082.02c tés.ām is.t.ā´ni sám is.ā´ madanti yátrā saptar.s.´ı̄n pará ékam āhúh.
10.082.03a yó nah. pitā´ janitā´ yó vidhātā´ dhā´māni véda bhúvanāni vı́śvā
10.082.03c yó devā´nām . nāmadhā´ éka evá tám . sampraśnám bhúvanā yanty anyā´
10.082.04a tá ā´yajanta drávin.am . sám asmā ŕ. s.ayah. pū ´rve jaritā´ro ná bhūnā´
10.082.04c asūrte sūrte rájasi nis.atté yé bhūtāni samákr.n.vann imā´ni
´ ´ ´
10.082.05a paró divā´ pará enā´ pr.thivyā´ paró devébhir ásurair yád ásti
10.082.05c kám . svid gárbham prathamám . dadhra ā´po yátra devā´h. samápaśyanta vı́śve
10.082.06a tám ı́d gárbham prathamám . dadhra ā´po yátra devā´h. samágachanta vı́śve
10.082.06c ajásya nā´bhāv ádhy ékam árpitam . yásmin vı́śvāni bhúvanāni tasthúh.

495
10.082.07a ná tám . vidātha yá imā´ jajā´nānyád yus.mā´kam ántaram babhūva
10.082.07c nı̄hārén.a prā´vr.tā jálpyā cāsutŕ. pa ukthaśā´saś caranti
10.083.01a yás te manyó ’vidhad vajra sāyaka sáha ójah. pus.yati vı́śvam ānus.ák
10.083.01c sāhyā´ma dā´sam ā´ryam . tváyā yujā´ sáhaskr.tena sáhasā sáhasvatā
10.083.02a manyúr ı́ndro manyúr evā´sa devó manyúr hótā várun.o jātávedāh.
10.083.02c manyúm . vı́śa ı̄l¯ate mā´nus.ı̄r yā´h. pāhı́ no manyo tápasā sajós.āh.
10.083.03a abh`ı̄hi manyo tavásas távı̄yān tápasā yujā´ vı́ jahi śátrūn
10.083.03c amitrahā´ vr.trahā´ dasyuhā´ ca vı́śvā vásūny ā´ bharā tvám . nah.
10.083.04a tvám ´ ´
. hı́ manyo abhı́bhūtyojāh. svayambhūr bhāmo abhimātis.āháh.
10.083.04c viśvácars.an.ih. sáhurih. sáhāvān asmā´sv ójah. pŕ. tanāsu dhehi
10.083.05a abhāgáh. sánn ápa páreto asmi táva krátvā tavis.ásya pracetah.
10.083.05c tám. tvā manyo akratúr jihı̄l¯āhám . svā´ tanū´r baladéyāya méhi
10.083.06a ayám . te asmy úpa méhy arvā´ṅ pratı̄cı̄náh. sahure viśvadhāyah.
10.083.06c mányo vajrinn abhı́ mā´m ā´ vavr.tsva hánāva dásyūm∗ r utá bodhy āpéh.
10.083.07a abhı́ préhi daks.in.ató bhavā mé ’dhā vr.trā´n.i jaṅghanāva bhū ´ri
10.083.07c juhómi te dharún.am mádhvo ágram ubhā upām ´ . śú prathamā´ pibāva
10.084.01a tváyā manyo sarátham ārujánto hárs.amān.āso dhr.s.itā´ marutvah.
10.084.01c tigmés.ava ā´yudhā sam . śı́śānā abhı́ prá yantu náro agnı́rūpāh.
10.084.02a agnı́r iva manyo tvis.itáh. sahasva senān´ı̄r nah. sahure hūtá edhi
10.084.02c hatvā´ya śátrūn vı́ bhajasva véda ójo mı́māno vı́ mŕ. dho nudasva
10.084.03a sáhasva manyo abhı́mātim asmé ruján mr.n.án pramr.n.án préhi śátrūn
10.084.03c ugrám . te pā´jo nanv ā´ rurudhre vaś´ı̄ váśam . nayasa ekaja tvám
10.084.04a éko bahūnā´m asi manyav ı̄litó vı́śam . -viśam. yudháye sám . śiśādhi
´ ¯ ´
10.084.04c ákr.ttaruk tváyā yujā vayám . dyumántam . ghós.am . vijayāya kr.n.mahe
10.084.05a vijes.akŕ. d ı́ndra ivānavabravò ’smā´kam manyo adhipā´ bhavehá
10.084.05c priyám . te nā´ma sahure gr.n.ı̄masi vidmā´ tám útsam . yáta ābabhū ´tha
10.084.06a ´ābhūtyā sahajā´ vajra sāyaka sáho bibhars.y abhibhūta úttaram
10.084.06c krátvā no manyo sahá medy èdhi mahādhanásya puruhūta sam . sŕ. ji
10.084.07a sám. sr.s.t.am
. dhánam ubháyam ´
. samākr.tam asmábhyam . dattām . várun.aś ca
manyúh.
10.084.07c bhı́yam . dádhānā hŕ. dayes.u śátravah. párājitāso ápa nı́ layantām
10.085.01a satyénóttabhitā bhū ´mih. sū´ryen.óttabhitā dyaúh.
10.085.01c r.ténādityā´s tis.t.hanti divı́ sómo ádhi śritáh.
10.085.02a sómenādityā´ balı́nah. sómena pr.thiv´ı̄ mah´ı̄
10.085.02c átho náks.atrān.ām es.ā´m upásthe sóma ā´hitah.
10.085.03a sómam manyate papivā´n yát sampim . s.ánty ós.adhim
10.085.03c sómam ´
. yám brahmān.o vidúr ná tásyāśnāti káś caná
10.085.04a āchádvidhānair gupitó bā´rhataih. soma raks.itáh.
10.085.04c grā´vn.ām ı́c chr.n.ván tis.t.hasi ná te aśnāti pā´rthivah.
10.085.05a yát tvā deva prapı́banti táta ā´ pyāyase púnah.
10.085.05c vāyúh. sómasya raks.itā´ sámānām mā´sa ā´kr.tih.

496
10.085.06a raı́bhy āsı̄d anudéyı̄ nārāśam . s´ı̄ nyócanı̄
10.085.06c sūryā´yā bhadrám ı́d vā´so gā´thayaiti páris.kr.tam
10.085.07a cı́ttir ā upabárhan.am . cáks.ur ā abhyáñjanam
10.085.07c dyaúr bhūmih. kóśa āsı̄d yád áyāt sūryā´ pátim
´
10.085.08a stómā āsan pratidháyah. kur´ı̄ram . chánda opaśáh.
10.085.08c ´ ´
sūryāyā aśvı́nā varāgnı́r āsı̄t purogaváh.
10.085.09a sómo vadhūyúr abhavad aśvı́nāstām ubhā´ varā´
10.085.09c sūryā´m . yát pátye śám . santı̄m mánasā savitā´dadāt
10.085.10a máno asyā ána āsı̄d dyaúr āsı̄d utá chadı́h.
10.085.10c śukrā´v anad.vā´hāv āstām . yád áyāt sūryā´ gr.hám
10.085.11a r.ksāmābhyām abhı́hitau gā´vau te sāmanā´v itah.
´
10.085.11c śrótram . te cakré āstām . divı́ pánthāś carācāráh.
10.085.12a śúcı̄ te cakré yātyā´ vyānó áks.a ā´hatah.
10.085.12c áno manasmáyam . sūryā´rohat prayat´ı̄ pátim
10.085.13a sūryā´yā vahatúh. prā´gāt savitā´ yám avā´sr.jat
10.085.13c aghā´su hanyante gā´vó ’rjunyoh. páry uhyate
10.085.14a yád aśvinā pr.chámānāv áyātam . tricakrén.a vahatúm . sūryā´yāh.
10.085.14c vı́śve devā´ ánu tád vām ajānan putráh. pitárāv avr.n.ı̄ta pūs.ā´
10.085.15a yád áyātam . śubhas patı̄ vareyám . sūryā´m úpa
10.085.15c kvaı́kam . cakrám . vām āsı̄t kvà des.t.rā´ya tasthathuh.
10.085.16a dvé te cakré sūrye brahmā´n.a r.tuthā´ viduh.
10.085.16c áthaı́kam . cakrám . yád gúhā tád addhātáya ı́d viduh.
10.085.17a sūryā´yai devébhyo mitrā´ya várun.āya ca
10.085.17c yé bhūtásya prácetasa idám . tébhyo ’karam . námah.
10.085.18a pūrvāparám . carato māyáyaitaú śı́ śū kr ´
ı̄ lantau pári yāto adhvarám
∗ ¯
´m r anyó vidádhaj jāyate púnah.
10.085.18c vı́śvāny anyó bhúvanābhicás.t.a r.tū
10.085.19a ´
návo-navo bhavati jāyamānó ’hnām . ketúr us.ásām ety ágram
10.085.19c bhāgám . devébhyo vı́ dadhāty āyán prá candrámās tirate dı̄rghám ā´yuh.
10.085.20a sukim . śukám. śalmalı́m . viśvárūpam . hı́ran.yavarn.am . suvŕ. tam . sucakrám
10.085.20c ā´ roha sūrye amŕ. tasya lokám . syonám pátye vahatúm . . . . va
kr nus
10.085.21a úd ı̄rs.vā´tah. pátivatı̄ hy ès.ā´ viśvā´vasum . námasā gı̄rbhı́r ı̄l¯e
10.085.21c ´
anyām icha pitr.s.ádam . vyàktām . sá te bhāgó janús.ā tásya viddhi
10.085.22a úd ı̄rs.vā´to viśvāvaso námaselā mahe tvā
¯
10.085.22c anyā´m icha prapharvyàm . sám . jāyā´m pátyā sr.ja
10.085.23a anr.ks.arā´ r.jávah. santu pánthā yébhih. sákhāyo yánti no vareyám
10.085.23c sám aryamā´ sám bhágo no ninı̄yāt sám . jāspatyám . suyámam astu devāh.
10.085.24a prá tvā muñcāmi várun.asya pāśād yéna tvābadhnāt savitā´ suśévah.
´ ´
10.085.24c r.tásya yónau sukr.tásya loké ’ris.t.ām . tvā sahá pátyā dadhāmi
10.085.25a prétó muñcā´mi nā´mútah. subaddhā´m amútas karam
10.085.25c yátheyám indra mı̄d.hvah. suputrā´ subhágā´sati
10.085.26a pūs.ā´ tvetó nayatu hastagŕ. hyāśvı́nā tvā prá vahatām . ráthena

497
10.085.26c gr.hā´n gacha gr.hápatnı̄ yáthā´so vaśı́nı̄ tvám . vidátham ā´ vadāsi
10.085.27a ihá priyám prajáyā te sám r.dhyatām asmı́n gr.hé gā´rhapatyāya jāgr.hi
10.085.27c enā´ pátyā tanvàm . sám . sr.jasvā´dhā jı́vrı̄ vidátham ā´ vadāthah.
10.085.28a nı̄lalohitám bhavati kr.tyā´saktı́r vy àjyate
10.085.28c édhante asyā jñātáyah. pátir bandhés.u badhyate
10.085.29a párā dehi śāmulyàm brahmábhyo vı́ bhajā vásu
10.085.29c kr.tyaı́s.ā´ padvátı̄ bhūtvy ā´ jāyā´ viśate pátim
10.085.30a aśrı̄rā´ tanū´r bhavati rúśatı̄ pāpáyāmuyā´
10.085.30c pátir yád vadhvò vā´sasā svám áṅgam abhidhı́tsate
10.085.31a yé vadhvàś candrám . vahatúm . yáks.mā yánti jánād ánu
10.085.31c púnas tān yajñı́yā devā náyantu yáta ā´gatāh.
´ ´
10.085.32a mā´ vidan paripanthı́no yá ās´ı̄danti dámpatı̄
10.085.32c sugébhir durgám átı̄tām ápa drāntv árātayah.
10.085.33a sumaṅgal´ı̄r iyám . vadhū ´r imā´m . saméta páśyata
10.085.33c saúbhāgyam asyai dattvā´yā´thā´stam . vı́ páretana
10.085.34a tr.s.t.ám etát kát.ukam etád apās.t.hávad vis.ávan naı́tád áttave
10.085.34c sūryā´m . yó brahmā´ vidyā´t sá ı́d vā´dhūyam arhati
10.085.35a āśásanam . viśásanam átho adhivikártanam
10.085.35c sūryāyāh. paśya rūpā´n.i tā´ni brahmā´ tú śundhati
´
10.085.36a gr.bhn.ā´mi te saubhagatvā´ya hástam máyā pátyā jarádas.t.ir yáthā´sah.
10.085.36c bhágo aryamā´ savitā´ púram . dhir máhyam . tvādur gā´rhapatyāya devā´h.
10.085.37a tām pūs.añ chivátamām érayasva yásyām b´ı̄jam manus.yā` vápanti
´
10.085.37c yā´ na ūrū ´ uśat´ı̄ viśráyāte yásyām uśántah. prahárāma śépam
10.085.38a túbhyam ágre páry avahan sūryā´m . vahatúnā sahá
10.085.38c púnah. pátibhyo jāyā´m . d ´
ā agne prajáyā sahá
10.085.39a púnah. pátnı̄m agnı́r adād ā´yus.ā sahá várcasā
10.085.39c dı̄rghā´yur asyā yáh. pátir j´ı̄vāti śarádah. śatám
10.085.40a sómah. prathamó vivide gandharvó vivida úttarah.
10.085.40c tr.t´ı̄yo agnı́s. t.e pátis tur´ı̄yas te manus.yajā´h.
10.085.41a sómo dadad gandharvā´ya gandharvó dadad agnáye
10.085.41c rayı́m . ca putrā´m . ś cādād agnı́r máhyam átho imā´m
10.085.42a ´
ihaı́vá stam mā vı́ yaus.t.am . vı́śvam ā´yur vy àśnutam
10.085.42c kr´ı̄lantau putraı́r náptr.bhir módamānau své gr.hé
¯
10.085.43a ā´ nah. prajā´m . janayatu prajā´patir ājarasā´ya sám anaktv aryamā´
10.085.43c ádurmaṅgalı̄h. patilokám ā´ viśa śám . no bhava dvipáde śám . cátus.pade
10.085.44a ághoracaks.ur ápatighny edhi śivā´ paśúbhyah. sumánāh. suvárcāh.
10.085.44c vı̄rasū ´r devákāmā syonā´ śám . no bhava dvipáde śám . cátus.pade
10.085.45a imā´m . tvám indra mı̄d. hvah . suputr ´
ā m
. subhágām. . n.u
kr
10.085.45c dáśāsyām putrā´n ā´ dhehi pátim ekādaśám . kr.dhi
10.085.46a ´ ´
samrājñı̄ śváśure bhava samrājñı̄ śvaśrvām bhava ´
10.085.46c nánāndari samrā´jñı̄ bhava samrā´jñı̄ ádhi devŕ. s.u

498
10.085.47a sám añjantu vı́śve devā´h. sám ā´po hŕ. dayāni nau
10.085.47c sám mātarı́śvā sám . dhātā´ sám u dés.t.rı̄ dadhātu nau
10.086.01a vı́ hı́ sótor ásr.ks.ata néndram . devám amam . sata
´ ´
10.086.01c yátrāmadad vr.s.ākapir aryáh. pus.t.és.u mátsakhā vı́śvasmād ı́ndra úttarah.
10.086.02a párā h`ı̄ndra dhā´vasi vr.s.ā´kaper áti vyáthih.
10.086.02c nó áha prá vindasy anyátra sómapı̄taye vı́śvasmād ı́ndra úttarah.
10.086.03a kı́m ayám . tvā´m. vr.s.ā´kapiś cakā´ra hárito mr.gáh.
10.086.03c yásmā irasyás´ı̄d u nv àryó vā pus.t.imád vásu vı́śvasmād ı́ndra úttarah.
10.086.04a yám imám . tvám. vr.s.ā´kapim priyám indrābhiráks.asi
10.086.04c śvā´ nv àsya jambhis.ad ápi kárn.e varāhayúr vı́śvasmād ı́ndra úttarah.
10.086.05a priyā´ tas.t.ā´ni me kapı́r vyàktā vy àdūdus.at
10.086.05c śı́ro nv àsya rāvis.am . ná sugám . dus.kŕ. te bhuvam . vı́śvasmād ı́ndra úttarah.
10.086.06a ná mát str´ı̄ subhasáttarā ná suyā´śutarā bhuvat
10.086.06c ná mát práticyavı̄yası̄ ná sákthy údyamı̄yası̄ vı́śvasmād ı́ndra úttarah.
10.086.07a uvé amba sulābhike yáthevāṅgá bhavis.yáti
10.086.07c bhasán me amba sákthi me śı́ro me v`ı̄va hr.s.yati vı́śvasmād ı́ndra úttarah.
10.086.08a kı́m . subāho svaṅgure pŕ. thus.t.o pŕ. thujāghane
10.086.08c kı́m . śūrapatni nas tvám abhy àmı̄s.i vr.s.ā´kapim . vı́śvasmād ı́ndra úttarah.
´ ´
10.086.09a av ı̄ rām iva mām ayám ´
. śarārur abhı́ manyate
10.086.09c utā´hám asmi vı̄rı́n.´ı̄ndrapatnı̄ marútsakhā vı́śvasmād ı́ndra úttarah.
10.086.10a sam . hotrám . sma purā´ nā´rı̄ sámanam . vā´va gachati
´ ´
10.086.10c vedhā r.tásya vı̄rı́n. ı̄ ndrapatnı̄ mahı̄yate vı́śvasmād ı́ndra úttarah.
10.086.11a indrān.´ı̄m āsú nā´ris.u subhágām ahám aśravam
10.086.11c nahy àsyā aparám . caná jarásā márate pátir vı́śvasmād ı́ndra úttarah.
10.086.12a nā´hám indrān.i rāran.a sákhyur vr.s.ā´kaper r.té
10.086.12c yásyedám ápyam . havı́h. priyám . devés.u gáchati vı́śvasmād ı́ndra úttarah.
´
10.086.13a vŕ. s.ākapāyi révati súputra ād u súsnus.e
10.086.13c ghásat ta ı́ndra uks.án.ah. priyám . kācitkarám . havı́r vı́śvasmād ı́ndra úttarah.
10.086.14a uks.n.ó hı́ me páñcadaśa sākám pácanti vim . śatı́m
10.086.14c utā´hám admi p´ı̄va ı́d ubhā´ kuks.´ı̄ pr.n.anti me vı́śvasmād ı́ndra úttarah.
10.086.15a vr.s.abhó ná tigmáśr.ṅgo ’ntár yūthés.u róruvat
10.086.15c manthás ta indra śám . hr.dé yám . te sunóti bhāvayúr vı́śvasmād ı́ndra úttarah.
10.086.16a ná séśe yásya rámbate ’ntarā´ sakthyā` kápr.t
10.086.16c séd ı̄śe yásya romaśám . nis.edús.o vijŕ. mbhate vı́śvasmād ı́ndra úttarah.
10.086.17a ná séśe yásya romaśám . nis.edús.o vijŕ. mbhate
10.086.17c séd ı̄śe yásya rámbate ’ntarā´ sakthyā` kápr.d vı́śvasmād ı́ndra úttarah.
10.086.18a ayám indra vr.s.ā´kapih. párasvantam . hatám . vidat
10.086.18c ası́m . sūn ´
ā m. návam . carúm ´
ā d édhasy ´
ā na ā´citam . vı́śvasmād ı́ndra úttarah.
10.086.19a ayám emi vicā´kaśad vicinván dā´sam ā´ryam
10.086.19c pı́bāmi pākasútvano ’bhı́ dh´ı̄ram acākaśam . vı́śvasmād ı́ndra úttarah.
10.086.20a dhánva ca yát kr.ntátram . ca káti svit t ´
ā vı́ yójanā

499
10.086.20c nédı̄yaso vr.s.ākapé ’stam éhi gr.hā´m∗ úpa vı́śvasmād ı́ndra úttarah.
10.086.21a púnar éhi vr.s.ākape suvitā´ kalpayāvahai
10.086.21c yá es.á svapnanám . śanó ’stam és.i pathā´ púnar vı́śvasmād ı́ndra úttarah.
10.086.22a yád údañco vr.s.ākape gr.hám indrā´jagantana
10.086.22c kvà syá pulvaghó mr.gáh. kám agañ janayópano vı́śvasmād ı́ndra úttarah.
10.086.23a párśur ha nā´ma mānav´ı̄ sākám . sasūva vim . śatı́m
10.086.23c bhadrám bhala tyásyā abhūd yásyā udáram ā´mayad vı́śvasmād ı́ndra úttarah.
10.087.01a raks.ohán.am . vājı́nam ā´ jigharmi mitrám práthis.t.ham úpa yāmi śárma
10.087.01c śı́śāno agnı́h. krátubhih. sámiddhah. sá no dı́vā sá ris.áh. pātu náktam
10.087.02a áyodam . s.t.ro arcı́s.ā yātudhā´nān úpa spr.śa jātavedah. sámiddhah.
´
10.087.02c ā jihváyā mū ´radevān rabhasva kravyā´do vr.ktvy ápi dhatsvāsán
10.087.03a ubhóbhayāvinn úpa dhehi dám . s.t.rā him. sráh. śı́śānó ’varam páram . ca
10.087.03c utā´ntáriks.e pári yāhi rājañ jámbhaih. sám . dhehy abhı́ yātudhā´nān

10.087.04a yajñaı́r ı́s.ūh. sam . námamāno agne vācā śalyā´m aśánibhir dihānáh.
´
10.087.04c tā´bhir vidhya hŕ. daye yātudhā´nān pratı̄có bāhū ´n práti bhaṅdhy es.ām
10.087.05a ágne tvácam ´
. yātudhānasya bhindhi him ´
. srāśánir hárasā hantv enam
10.087.05c prá párvān.i jātavedah. śr.n.ı̄hi kravyā´t kravis.n.úr vı́ cinotu vr.kn.ám
10.087.06a yátredā´nı̄m páśyasi jātavedas tı́s.t.hantam agna utá vā cárantam
10.087.06c yád vāntáriks.e pathı́bhih. pátantam . tám ástā vidhya śárvā śı́śānah.
10.087.07a utā´labdham . spr n
.. uhi jātaveda ālebhān ā´d r.s.t.ı́bhir yātudhā´nāt
10.087.07c ágne pū ´rvo nı́ jahi śóśucāna āmā´dah. ks.vı́ṅkās tám adantv énı̄h.
10.087.08a ihá prá brūhi yatamáh. só agne yó yātudhā´no yá idám . kr.n.óti
10.087.08c tám ā´ rabhasva samı́dhā yavis.t.ha nr.cáks.asaś cáks.us.e randhayainam
10.087.09a tı̄ks.n.énāgne cáks.us.ā raks.a yajñám prā´ñcam . vásubhyah. prá n.aya pracetah.
10.087.09c him . srám. ráks ām
. . sy abhı́ śóśucānam m ´
ā tvā dabhan yātudhā´nā nr.caks.ah.
10.087.10a nr.cáks.ā ráks.ah. pári paśya viks.ú tásya tr´ı̄n.i práti śr.n.ı̄hy ágrā
10.087.10c tásyāgne pr.s.t.´ı̄r hárasā śr.n.ı̄hi tredhā´ mū ´lam . yātudhā´nasya vr.śca
10.087.11a trı́r yātudhā´nah. prásitim . ta etv r.tám . yó agne ánr.tena hánti
10.087.11c tám arcı́s.ā sphūrjáyañ jātavedah. samaks.ám enam . gr.n.até nı́ vr.ṅdhi
10.087.12a tád agne cáks.uh. práti dhehi rebhé śaphārújam . yéna páśyasi yātudhā´nam
10.087.12c atharvaváj jyótis.ā daı́vyena satyám . dhū ´rvantam acı́tam . ny òs.a
´
10.087.13a yád agne adyá mithunā śápāto yád vācás tr.s.t.ám . janáyanta rebhā´h.
10.087.13c manyór mánasah. śaravyā` jā´yate yā´ táyā vidhya hŕ. daye yātudhā´nān
10.087.14a párā śr.n.ı̄hi tápasā yātudhā´nān párāgne ráks.o hárasā śr.n.ı̄hi
10.087.14c párārcı́s.ā mū ´radevāñ chr.n.ı̄hi párāsutŕ. po abhı́ śóśucānah.
10.087.15a párādyá devā´ vr.jinám . śr.n.antu pratyág enam . śapáthā yantu tr.s.t.ā´h.
´
10.087.15c vācāstenam . śárava r.chantu márman vı́śvasyaitu prásitim . yātudhā´nah.
10.087.16a yáh. paúrus.eyen.a kravı́s.ā samaṅkté yó áśvyena paśúnā yātudhā´nah.
10.087.16c yó aghnyā´yā bhárati ks.ı̄rám agne tés.ām . śı̄rs.ā´n.i hárasā´pi vr.śca
10.087.17a sam . vatsar ı̄ n.am páya usrı́yāyās tásya mā´śı̄d yātudhā´no nr.caks.ah.
´
10.087.17c pı̄yū ´s.am agne yatamás tı́tr.psāt tám pratyáñcam arcı́s.ā vidhya márman

500
10.087.18a vis.ám . gávām . yātudhā´nāh. pibantv ā´ vr.ścyantām áditaye durévāh.
10.087.18c párainān deváh. savitā´ dadātu párā bhāgám ós.adhı̄nām . jayantām
10.087.19a sanā´d agne mr.n.asi yātudhā´nān ná tvā ráks.ām . si pŕ. tanāsu jigyuh.
10.087.19c ´ ´ ´
ánu daha sahámūrān kravyādo mā te hetyā muks.ata daı́vyāyāh.
10.087.20a tvám . no agne adharā´d údaktāt tvám paścā´d utá raks.ā purástāt
10.087.20c práti té te ajárāsas tápis.t.hā agháśam . sam . śóśucato dahantu
10.087.21a paścā´t purástād adharā´d údaktāt kavı́h. kā´vyena pári pāhi rājan
10.087.21c sákhe sákhāyam ajáro jarimn.é ’gne mártām∗ ámartyas tvám . nah.
10.087.22a pári tvāgne púram . vayám . vı́pram . sahasya dhı̄mahi
10.087.22c dhr.s.ádvarn.am . divé-dive hant ´
ā ram bhaṅgurā´vatām
10.087.23a ´
vis.én.a bhaṅgurāvatah. práti s.ma raks.áso daha
10.087.23c ágne tigména śocı́s.ā tápuragrābhir r.s.t.ı́bhih.
10.087.24a práty agne mithunā´ daha yātudhā´nā kimı̄dı́nā
10.087.24c sám . tvā śiśāmi jāgr.hy ádabdham . vipra mánmabhih.
10.087.25a práty agne hárasā hárah. śr.n.ı̄hı́ viśvátah. práti
10.087.25c yātudhā´nasya raks.áso bálam . vı́ ruja vı̄ryàm
10.088.01a havı́s. pā´ntam ajáram . svarvı́di divispŕ. śy ā´hutam . jús.t.am agnaú
10.088.01c tásya bhárman.e bhúvanāya devā´ dhárman.e kám . svadháyā paprathanta
10.088.02a gı̄rn.ám bhúvanam ´
. támasāpagūl¯ham āvı́h. svàr abhavaj jāté agnaú
10.088.02c tásya devā´h. pr.thiv´ı̄ dyaúr utā´pó ’ran.ayann ós.adhı̄h. sakhyé asya
10.088.03a devébhir nv ı̀s.itó yajñı́yebhir agnı́m . stos.ān.y ajáram br.hántam
10.088.03c yó bhānúnā pr.thiv ı̄ m ´ . dyām utémām ātatā´na ródası̄ antáriks.am
´ ´
10.088.04a yó hótā´sı̄t prathamó devájus.t.o yám . samā´ñjann ā´jyenā vr.n.ānā´h.
10.088.04c `
sá patatr ı̄ tvarám ´
. sthā jágad yác chvātrám agnı́r akr.n.oj jātávedāh.
10.088.05a yáj jātavedo bhúvanasya mūrdhánn átis.t.ho agne sahá rocanéna
10.088.05c tám. tvāhema matı́bhir gı̄rbhı́r ukthaı́h. sá yajñı́yo abhavo rodasiprā´h.
10.088.06a mūrdhā´ bhuvó bhavati náktam agnı́s tátah. sū ´ryo jāyate prātár udyán
10.088.06c māyā´m ū tú yajñı́yānām etā´m ápo yát tū ´rn.iś cárati prajānán
10.088.07a dr.śényo yó mahinā sámiddhó ’rocata divı́yonir vibhā´vā
´
10.088.07c tásminn agnaú sūktavākéna devā´ havı́r vı́śva ā´juhavus tanūpā´h.
10.088.08a sūktavākám prathamám ā´d ı́d agnı́m ā´d ı́d dhavı́r ajanayanta devā´h.
10.088.08c sá es.ām. yajñó abhavat tanūpā´s tám . dyaúr veda tám pr.thiv´ı̄ tám ā´pah.
10.088.09a yám . devā´só ’janayantāgnı́m . yásminn ā´juhavur bhúvanāni vı́śvā
10.088.09c ´ . dyām utémā´m r.jūyámāno atapan mahitvā´
só arcı́s.ā pr.thiv ı̄ m ´
10.088.10a stómena hı́ divı́ devā´so agnı́m ájı̄janañ cháktibhı̄ rodasiprā´m
10.088.10c tám ū akr.n.van tredhā´ bhuvé kám . sá ós.adhı̄h. pacati viśvárūpāh.
10.088.11a yadéd enam ádadhur yajñı́yāso divı́ devā´h. sū ´ryam āditeyám
10.088.11c yadā´ caris.n.ū´ mithunā´v ábhūtām ā´d ı́t prā´paśyan bhúvanāni vı́śvā
10.088.12a vı́śvasmā agnı́m bhúvanāya devā´ vaiśvānarám . ketúm áhnām akr.n.van
10.088.12c ´ā yás tatā´nos.áso vibhāt´ı̄r ápo ūrn.oti támo arcı́s.ā yán
10.088.13a vaiśvānarám . kaváyo yajñı́yāso ’gnı́m . devā´ ajanayann ajuryám

501
10.088.13c náks.atram pratnám áminac caris.n.ú yaks.ásyā´dhyaks.am . tavis.ám br.hántam
10.088.14a vaiśvānarám . viśváhā dı̄div ´
ā m. sam mántrair agnı́m . kavı́m áchā vadāmah.
10.088.14c yó mahimnā´ paribabhū ´vorv´ı̄ utā´vástād utá deváh. parástāt
10.088.15a dvé srut ı̄ aśr.n.avam pitn.ā´m ahám
´ . devā´nām utá mártyānām
10.088.15c tā´bhyām idám . vı́śvam éjat sám eti yád antarā´ pitáram mātáram . ca
´
10.088.16a dvé samı̄c ı̄ bibhr.taś cárantam . śı̄rs.ató jātám mánasā vı́mr.s.t.am
10.088.16c sá pratyáṅ vı́śvā bhúvanāni tasthāv áprayuchan tarán.ir bhrā´jamānah.
10.088.17a yátrā vádete ávarah. páraś ca yajñanyòh. kataró nau vı́ veda
10.088.17c ā´ śekur ı́t sadhamā´dam . sákhāyo náks.anta yajñám . ká idám . vı́ vocat
10.088.18a káty agnáyah. káti sū ´ryāsah. káty us.ā´sah. káty u svid ā´pah.
10.088.18c nópaspı́jam . vah. pitaro vadāmi pr.chā´mi vah. kavayo vidmáne kám
10.088.19a yāvanmātrám us.áso ná prátı̄kam . suparn.yò vásate mātariśvah.
10.088.19c tā´vad dadhāty úpa yajñám āyán brāhman.ó hótur ávaro nis.´ı̄dan
10.089.01a ı́ndram . stavā nŕ. tamam . yásya mahnā´ vibabādhé rocanā´ vı́ jmó ántān
10.089.01c ā´ yáh. papraú cars.an.ı̄dhŕ. d várobhih. prá sı́ndhubhyo riricānó mahitvā´
10.089.02a sá sū´ryah. páry urū ´ várām
. sy éndro vavr.tyād ráthyeva cakrā´
10.089.02c átis.t.hantam apasyàm . ná sárgam . kr.s.n.ā´ támām . si tvı́s.yā jaghāna
10.089.03a samānám asmā ánapāvr.d arca ks.mayā´ divó ásamam bráhma návyam
10.089.03c vı́ yáh. pr.s.t.héva jánimāny aryá ı́ndraś cikā´ya ná sákhāyam ı̄s.é
10.089.04a ı́ndrāya gı́ro ániśitasargā apáh. prérayam . ságarasya budhnā´t
10.089.04c yó áks.en.eva cakrı́yā śácı̄bhir vı́s.vak tastámbha pr.thiv´ı̄m utá dyā´m
10.089.05a ā´pāntamanyus tr.pálaprabharmā dhúnih. śı́mı̄vāñ chárumām∗ r.jı̄s.´ı̄
10.089.05c sómo vı́śvāny atasā´ vánāni nā´rvā´g ı́ndram pratimā´nāni debhuh.
10.089.06a ná yásya dyā´vāpr.thiv´ı̄ ná dhánva nā´ntáriks.am . nā´drayah. sómo aks.āh.
10.089.06c yád asya manyúr adhinı̄yámānah. śr.n.ā´ti vı̄lú rujáti sthirā´n.i
¯
10.089.07a jaghā´na vr.trám . svádhitir váneva rurója púro áradan ná sı́ndhūn
10.089.07c bibhéda girı́m . návam ı́n ná kumbhám ā´ gā´ ı́ndro akr.n.uta svayúgbhih.
10.089.08a tvám . ha tyád r.n.ayā´ indra dh´ı̄ro ’sı́r ná párva vr.jinā´ śr.n.āsi
10.089.08c prá yé mitrásya várun.asya dhā´ma yújam . ná jánā minánti mitrám
10.089.09a prá yé mitrám prā´ryamán.am . durévāh . prá sam . gı́rah. prá várun.am minánti
10.089.09c ny àmı́tres.u vadhám indra túmram . vŕ. s.an vŕ. s.ān.am arus.ám . śiśı̄hi
´ ´
10.089.10a ı́ndro divá ı́ndra ı̄śe pr.thivyā ı́ndro apām ı́ndra ı́t párvatānām
10.089.10c ı́ndro vr.dhā´m ı́ndra ı́n médhirān.ām ı́ndrah. ks.éme yóge hávya ı́ndrah.
10.089.11a prā´ktúbhya ı́ndrah. prá vr.dhó áhabhyah. prā´ntáriks.āt prá samudrásya dhāséh.
10.089.11c prá vā´tasya práthasah. prá jmó ántāt prá sı́ndhubhyo ririce prá ks.itı́bhyah.
10.089.12a prá śóśucatyā us.áso ná ketúr asinvā´ te vartatām indra hetı́h.
10.089.12c áśmeva vidhya divá ā´ sr.jānás tápis.t.hena hés.asā dróghamitrān
10.089.13a ánv áha mā´sā ánv ı́d vánāny ánv ós.adhı̄r ánu párvatāsah.
10.089.13c ánv ı́ndram . ródası̄ vāvaśāné ánv ā´po ajihata jā´yamānam
10.089.14a kárhi svit sā´ ta indra cetyā´sad aghásya yád bhinádo ráks.a és.at
10.089.14c mitrakrúvo yác chásane ná gā´vah. pr.thivyā´ āpŕ. g amuyā´ śáyante

502
10.089.15a śatrūyánto abhı́ yé nas tatasré máhi vrā´dhanta ogan.ā´sa indra

10.089.15c andhénāmı́trās támasā sacantām . sujyotı́s.o aktávas tā´m abhı́ s.yuh.
10.089.16a purū ´n.i hı́ tvā sávanā jánānām bráhmān.i mándan gr.n.atā´m ŕ. s.ı̄n.ām
´ ∗
10.089.16c imām āghós.ann ávasā sáhūtim . tiró vı́śvām árcato yāhy arvā´ṅ
10.089.17a evā´ te vayám indra bhuñjatı̄nā´m . vidyā´ma sumatı̄nā´m . návānām
10.089.17c ´ ´
vidyāma vástor ávasā gr.n.ánto viśvāmitrā utá ta indra nūnám
10.089.18a śunám . huvema maghávānam ı́ndram asmı́n bháre nŕ. tamam . vā´jasātau
10.089.18c śr.n.vántam ugrám ūtáye samátsu ghnántam . vr.trā´n.i sam. jı́tam. dhánānām
10.090.01a sahásraśı̄rs.ā púrus.ah. sahasrāks.áh. sahásrapāt
10.090.01c sá bhū ´mim . viśváto vr.tvā´ty atis.t.had daśāṅgulám
10.090.02a púrus.a evédám . sárvam. yád bhūtám . yác ca bhávyam
10.090.02c utā´mr.tatvásyéśāno yád ánnenātiróhati
10.090.03a etā´vān asya mahimā´to jyā´yām . ś ca pū´rus.ah.
10.090.03c ´ ´ ´
pādo ’sya vı́śvā bhūtāni tripād asyāmŕ. tam . divı́
10.090.04a tripā´d ūrdhvá úd ait púrus.ah. pā´do ’syehā´bhavat púnah.
10.090.04c táto vı́s.vaṅ vy àkrāmat sāśanānaśané abhı́
10.090.05a tásmād virā´l ajāyata virā´jo ádhi pū ´rus.ah.
¯
10.090.05c sá jātó áty aricyata paścā´d bhū ´mim átho puráh.
10.090.06a ´
yát púrus.en.a havı́s.ā devā yajñám átanvata
10.090.06c vasantó asyāsı̄d ā´jyam . grı̄s.má idhmáh. śarád dhavı́h.
10.090.07a tám . yajñám barhı́s.i praúks.an púrus.am . jātám agratáh.
10.090.07c ´ ´
téna devā ayajanta sādhyā ŕ. s.ayaś ca yé
10.090.08a tásmād yajñā´t sarvahútah. sámbhr.tam pr.s.adājyám
10.090.08c paśū ´n tā´m. ś cakre vāyavyā`n āran.yā´n grāmyā´ś ca yé
10.090.09a tásmād yajñā´t sarvahúta ŕ. cah. sā´māni jajñire
10.090.09c chándām . si jajñire tásmād yájus tásmād ajāyata
10.090.10a tásmād áśvā ajāyanta yé ké cobhayā´datah.
10.090.10c gā´vo ha jajñire tásmāt tásmāj jātā´ ajāváyah.
10.090.11a yát púrus.am . vy ádadhuh. katidhā´ vy àkalpayan
10.090.11c múkham . kı́m asya kaú bāhū ´ kā´ ūrū ´ pā´dā ucyete
10.090.12a brāhman.ò ’sya múkham āsı̄d bāhū ´ rājanyàh. kr.táh.
10.090.12c ´
ūrū tád asya yád vaı́śyah. padbhyām ´ . śūdró ajāyata
10.090.13a candrámā mánaso jātáś cáks.oh. sū ´ryo ajāyata
10.090.13c múkhād ı́ndraś cāgnı́ś ca prān.ā´d vāyúr ajāyata
10.090.14a nā´bhyā āsı̄d antáriks.am . śı̄rs.n.ó dyaúh. sám avartata
10.090.14c padbhyā´m bhū ´mir dı́śah. śrótrāt táthā lokā´m∗ akalpayan
10.090.15a saptā´syāsan paridháyas trı́h. saptá samı́dhah. kr.tā´h.
10.090.15c devā´ yád yajñám . tanvānā´ ábadhnan púrus.am paśúm
10.090.16a yajñéna yajñám ayajanta devā´s tā´ni dhármān.i prathamā´ny āsan
10.090.16c té ha nā´kam mahimā´nah. sacanta yátra pū ´rve sādhyā´h. sánti devā´h.
10.091.01a sám . jāgr.vádbhir járamān.a idhyate dáme dámūnā is.áyann il¯ás padé

503
10.091.01c vı́śvasya hótā havı́s.o váren.yo vibhúr vibhā´vā sus.ákhā sakhı̄yaté
10.091.02a sá darśataśr´ı̄r átithir gr.hé-gr.he váne-vane śiśriye takvav´ı̄r iva
10.091.02c jánam . -janam . jányo nā´ti manyate vı́śa ā´ ks.eti viśyò vı́śam . -viśam
´
10.091.03a sudáks.o dáks.aih. krátunāsi sukrátur ágne kavı́h. kāvyenāsi viśvavı́t
10.091.03c vásur vásūnām . ks.ayasi tvám éka ı́d dyā´vā ca yā´ni pr.thiv´ı̄ ca pús.yatah.
10.091.04a prajānánn agne táva yónim r.tvı́yam ı́lāyās padé ghr.távantam ā´sadah.
¯´
10.091.04c ā´ te cikitra us.ásām ivétayo ’repásah. sū ryasyeva raśmáyah.
10.091.05a táva śrı́yo vars.yàsyeva vidyútaś citrā´ś cikitra us.ásām . ná ketávah.
10.091.05c yád ós.adhı̄r abhı́sr.s.t.o vánāni ca pári svayám . cinus.é ánnam āsyè
10.091.06a tám ós.adhı̄r dadhire gárbham r.tvı́yam . tám ā´po agnı́m . janayanta mātárah.
10.091.06c tám ı́t samānám . vanı́naś ca vı̄rúdho ’ntárvatı̄ś ca súvate ca viśváhā
10.091.07a vā´topadhūta is.itó váśām∗ ánu tr.s.ú yád ánnā vévis.ad vitı́s.t.hase
10.091.07c ā´ te yatante rathyò yáthā pŕ. thak chárdhām . sy agne ajárān.i dháks.atah.
10.091.08a medhākārám ´
. vidáthasya prasādhanam agnı́m . hótāram paribhū ´tamam matı́m
10.091.08c tám ı́d árbhe havı́s.y ā´ samānám ı́t tám ı́n mahé vr.n.ate nā´nyám . tvát
´
10.091.09a tvām ı́d átra vr.n.ate tvāyávo hótāram agne vidáthes.u vedhásah.
10.091.09c yád devayánto dádhati práyām . si te havı́s.manto mánavo vr.ktábarhis.ah.
10.091.10a távāgne hotrám . táva potrám r.tvı́yam . táva nes.t.rám . tvám agnı́d r.tāyatáh.
10.091.10c táva praśāstrám ´ ´
. tvám adhvarı̄yasi brahmā cāsi gr.hápatiś ca no dáme
10.091.11a yás túbhyam agne amŕ. tāya mártyah. samı́dhā dā´śad utá vā havı́s.kr.ti
10.091.11c tásya hótā bhavasi yā´si dūtyàm úpa brūs.e yájasy adhvarı̄yási
10.091.12a imā´ asmai matáyo vā´co asmád ā´m∗ ŕ. co gı́rah. sus.t.utáyah. sám agmata
10.091.12c vasūyávo vásave jātávedase vr.ddhā´su cid várdhano yā´su cākánat
10.091.13a imā´m pratnā´ya sus.t.utı́m . návı̄yası̄m . vocéyam asmā uśaté śr.n.ótu nah.
10.091.13c bhūyā´ ántarā hr.dy àsya nispŕ. śe jāyéva pátya uśat´ı̄ suvā´sāh.
10.091.14a yásminn áśvāsa r.s.abhā´sa uks.án.o vaśā´ mes.ā´ avasr.s.t.ā´sa ā´hutāh.
10.091.14c kı̄lālapé sómapr.s.t.hāya vedháse hr.dā´ matı́m . janaye cā´rum agnáye
10.091.15a áhāvy agne havı́r āsyè te sruc`ı̄va ghr.tám . camv`ı̄va sómah.
10.091.15c vājasánim ´
. rayı́m asmé suv ı̄ ram praśastám . dhehi yaśásam br.hántam
10.092.01a yajñásya vo rathyàm . viśpátim
. viś ´
ā m
. hótāram aktór átithim . vibhā´vasum
10.092.01c śócañ chús.kāsu hárin.ı̄s.u járbhurad vŕ. s.ā ketúr yajató dyā´m aśāyata
10.092.02a imám añjaspā´m ubháye akr.n.vata dharmā´n.am agnı́m . vidáthasya sā´dhanam
10.092.02c aktúm . ná yahvám us.ásah. puróhitam . tánūnápātam arus.ásya nim . sate
´ ´
10.092.03a bál asya nı̄thā vı́ pan.éś ca manmahe vayā asya práhutā āsur áttave
¯
10.092.03c yadā´ ghorā´so amr.tatvám ā´śatā´d ı́j jánasya daı́vyasya carkiran
10.092.04a r.tásya hı́ prásitir dyaúr urú vyáco námo mahy àrámatih. pánı̄yası̄
10.092.04c ı́ndro mitró várun.ah. sám . cikitriré ’tho bhágah. savitā´ pūtádaks.asah.
10.092.05a prá rudrén.a yayı́nā yanti sı́ndhavas tiró mah´ı̄m arámatim . dadhanvire
10.092.05c yébhih. párijmā pariyánn urú jráyo vı́ róruvaj jat.háre vı́śvam uks.áte
10.092.06a krān.ā´ rudrā´ marúto viśvákr.s.t.ayo diváh. śyenā´so ásurasya nı̄láyah.
¯
10.092.06c tébhiś cas.t.e várun.o mitró aryaméndro devébhir arvaśébhir árvaśah.

504
10.092.07a ı́ndre bhújam . śaśamānā´sa āśata sū ´ro dŕ. śı̄ke vŕ. s.an.aś ca paúm . sye
10.092.07c prá yé nv àsyārhán.ā tataks.iré yújam . vájram . .. nr sádanes . u kārávah .
´raś cid ā´ harı́to asya rı̄ramad ı́ndrād ā´ káś cid bhayate távı̄yasah.
10.092.08a sū
10.092.08c bhı̄másya vŕ. s.n.o jat.hárād abhiśváso divé-dive sáhuri stann ábādhitah.
10.092.09a stómam . vo adyá rudrā´ya śı́kvase ks.ayádvı̄rāya námasā didis.t.ana
10.092.09c yébhih. śiváh. svávām∗ evayā´vabhir diváh. sı́s.akti sváyaśā nı́kāmabhih.
10.092.10a té hı́ prajā´yā ábharanta vı́ śrávo bŕ. haspátir vr.s.abháh. sómajāmayah.
10.092.10c yajñaı́r átharvā prathamó vı́ dhārayad devā´ dáks.air bhŕ. gavah. sám . cikitrire
´ ´ ´
10.092.11a té hı́ dyāvāpr.thiv ı̄ bhūriretasā nárāśám . saś cáturaṅgo yamó ’ditih.
10.092.11c devás tvás.t.ā dravin.odā´ r.bhuks.án.ah. prá rodas´ı̄ marúto vı́s.n.ur arhire
10.092.12a utá syá na uśı́jām urviyā´ kavı́r áhih. śr.n.otu budhnyò hávı̄mani
´ryāmā´sā vicárantā diviks.ı́tā dhiyā´ śamı̄nahus.ı̄ asyá bodhatam
10.092.12c sū
10.092.13a prá nah. pūs.ā´ carátham . viśvádevyo ’pā´m . nápād avatu vāyúr is.t.áye
´
10.092.13c ātmānam . vásyo abhı́ vātam arcata tád aśvinā suhavā yā´mani śrutam
´
10.092.14a viśā´m āsā´m ábhayānām adhiks.ı́tam . gı̄rbhı́r u sváyaśasam . gr.n.ı̄masi
´
10.092.14c gnābhir vı́śvābhir áditim anarván.am aktór yúvānam . nr.mán.ā ádhā pátim
10.092.15a rébhad átra janús.ā pū ´rvo áṅgirā grā´vān.a ūrdhvā´ abhı́ caks.ur adhvarám
10.092.15c yébhir vı́hāyā ábhavad vicaks.an.áh. pā´thah. sumékam . svádhitir vánanvati
´ ´ ´
10.093.01a máhi dyāvāpr.thivı̄ bhūtam urv ı̄ nārı̄ yahv ı̄ ná ródası̄ sádam . nah.
10.093.01c tébhir nah. pātam . sáhyasa ebhı́r nah. pātam . śūs án
. . i
10.093.02a yajñé-yajñe sá mártyo devā´n saparyati
10.093.02c yáh. sumnaı́r dı̄rghaśrúttama āvı́vāsaty enān
10.093.03a vı́śves.ām irajyavo devā´nām . vā´r maháh.
10.093.03c vı́śve hı́ viśvámahaso vı́śve yajñés.u yajñı́yāh.
10.093.04a té ghā rā´jāno amŕ. tasya mandrā´ aryamā´ mitró várun.ah. párijmā
10.093.04c kád rudró nr.n.ā´m . stutó marútah. pūs.án.o bhágah.
10.093.05a utá no náktam apā´m . vr.s.an.vasū sū ´ryāmā´sā sádanāya sadhanyā`
10.093.05c sácā yát sā´dy es.ām áhir budhnés.u budhnyàh.
10.093.06a utá no devā´v aśvı́nā śubhás pátı̄ dhā´mabhir mitrā´várun.ā urus.yatām
10.093.06c maháh. sá rāyá és.até ’ti dhánveva duritā´
10.093.07a utá no rudrā´ cin mr.latām aśvı́nā vı́śve devā´so ráthaspátir bhágah.
¯
10.093.07c r.bhúr vā´ja r.bhuks.an.ah. párijmā viśvavedasah.
10.093.08a r.bhúr r.bhuks.ā´ r.bhúr vidható máda ā´ te hárı̄ jūjuvānásya vājı́nā
10.093.08c dus.t.áram . yásya sā´ma cid ŕ. dhag yajñó ná mā´nus.ah.
10.093.09a kr.dh´ı̄ no áhrayo deva savitah. sá ca stus.e maghónām
10.093.09c sahó na ı́ndro váhnibhir ny ès.ām . cars.an.ı̄nā´m . cakrám . raśmı́m . ná yoyuve
10.093.10a aı́s.u dyāvāpr.thivı̄ dhātam mahád asmé vı̄rés.u viśvácars.an.i śrávah.
10.093.10c pr.ks.ám. vā´jasya sātáye pr.ks.ám . rāyótá turván.e
10.093.11a etám . śám. sam indrāsmayús. t.vám . kū´cit sántam . sahasāvann abhı́s.t.aye
10.093.11c sádā pāhy abhı́s.t.aye medátām . vedátā vaso
10.093.12a etám me stómam . tan ´
ā ná s ´
ū rye dyutádyāmānam . vāvr.dhanta nr.n.ā´m

505
10.093.12c sam . vánanam . nā´śvyam . tás.t.evā´napacyutam
10.093.13a vāvárta yés.ām . rāyā´ yuktaı́s.ām . hiran.yáyı̄
10.093.13c nemádhitā ná paúm . syā vŕ. theva vis.t.ā´ntā
´
10.093.14a prá tád duh.ś ı̄ me pŕ. thavāne vené prá rāmé vocam ásure maghávatsu
10.093.14c yé yuktvā´ya páñca śatā´smayú pathā´ viśrā´vy es.ām
10.093.15a ádh´ı̄n nv átra saptatı́m . ca saptá ca
10.093.15b sadyó didis.t.a tā´nvah. sadyó didis.t.a pārthyáh. sadyó didis.t.a māyaváh.
10.094.01a praı́té vadantu prá vayám . vadāma grā´vabhyo vā´cam . vadatā vádadbhyah.
10.094.01c yád adrayah. parvatāh. sākám āśávah. ślókam . ghós.am bhárathéndrāya somı́nah.
10.094.02a eté vadanti śatávat sahásravad abhı́ krandanti háritebhir āsábhih.
10.094.02c vis.t.v´ı̄ grā´vān.ah. sukŕ. tah. sukr.tyáyā hótuś cit pū ´rve havirádyam āśata
10.094.03a eté vadanty ávidann anā´ mádhu ny ū `ṅkhayante ádhi pakvá ā´mis.i
10.094.03c vr.ks.ásya śā´khām arun.ásya bápsatas té sū ´bharvā vr.s.abhā´h. prém arāvis.uh.
10.094.04a br.hád vadanti madirén.a mandı́néndram . króśanto ’vidann anā´ mádhu
10.094.04c sam . rábhyā dh´ı̄rāh. svásr.bhir anartis.ur āghos.áyantah. pr.thiv´ı̄m upabdı́bhih.
10.094.05a suparn.ā´ vā´cam akratópa dyávy ākharé kŕ. s.n.ā is.irā´ anartis.uh.
10.094.05c nyàṅ nı́ yanty úparasya nis.kr.tám purū ´ réto dadhire sūryaśvı́tah.
10.094.06a ugrā´ iva praváhantah. samā´yamuh. sākám . yuktā´ vŕ. s.an.o bı́bhrato dhúrah.
´
10.094.06c yác chvasánto jagrasānā árāvis.uh. śr.n.vá es.ām prothátho árvatām iva
10.094.07a dáśāvanibhyo dáśakaks.yebhyo dáśayoktrebhyo dáśayojanebhyah.
10.094.07c dáśābhı̄śubhyo arcatājárebhyo dáśa dhúro dáśa yuktā´ váhadbhyah.
10.094.08a té ádrayo dáśayantrāsa āśávas tés.ām ādhā´nam páry eti haryatám
10.094.08c tá ū sutásya somyásyā´ndhaso ’m ´s.am prathamásya bhejire
. śóh. pı̄yū
´
10.094.09a té somādo hárı̄ ı́ndrasya nim . sate ’m . śúm
. duhánto ádhy āsate gávi
10.094.09c tébhir dugdhám papivā´n somyám mádhv ı́ndro vardhate práthate vr.s.āyáte
10.094.10a vŕ. s.ā vo am . śúr ná kı́lā ris.āthanél¯āvantah. sádam ı́t sthanā´śitāh.
10.094.10c raivatyéva máhasā cā´rava sthana yásya grāvān.o ájus.adhvam adhvarám
10.094.11a tr.dilā´ átr.dilāso ádrayo ’śraman.ā´ áśr.thitā ámr.tyavah.
10.094.11c anāturā´ ajárā sthā´mavis.n.avah. supı̄váso átr.s.itā átr.s.n.ajah.
10.094.12a dhruvā´ evá vah. pitáro yugé-yuge ks.émakāmāsah. sádaso ná yuñjate
10.094.12c ajuryā´so haris.ā´co harı́drava ā´ dyā´m . ráven.a pr.thiv´ı̄m aśuśravuh.
10.094.13a tád ı́d vadanty ádrayo vimócane yāmann añjaspā´ iva ghéd upabdı́bhih.
´
10.094.13c vápanto b´ı̄jam iva dhānyākŕ. tah. pr.ñcánti sómam . ná minanti bápsatah.
´ ´
10.094.14a suté adhvaré ádhi vācam akratā krı̄láyo ná mātáram . tudántah.
´ muñcā sus.uvús.o manı̄s.ā´m ¯
10.094.14c vı́ s.ū . vı́ vartantām ádrayaś cā´yamānāh.
10.095.01a hayé jā´ye mánasā tı́s.t.ha ghore vácām . si miśrā´ kr.n.avāvahai nú
10.095.01c ná nau mántrā ánuditāsa eté máyas karan páratare canā´han
10.095.02a kı́m etā´ vācā´ kr.n.avā távāhám prā´kramis.am us.ásām agriyéva
10.095.02c púrūravah. púnar ástam párehi durāpanā´ vā´ta ivāhám asmi
10.095.03a ı́s.ur ná śriyá is.udhér asanā´ gos.ā´h. śatasā´ ná rám . hih.
10.095.03c av´ı̄re krátau vı́ davidyutan nórā ná māyúm . citayanta dhúnayah.

506
10.095.04a sā´ vásu dádhatı̄ śváśurāya váya ús.o yádi vás.t.y ántigr.hāt
10.095.04c ástam . nanaks.e yásmiñ cākán dı́vā náktam . śnathitā´ vaitaséna
10.095.05a trı́h. sma mā´hnah. śnathayo vaitasénotá sma mé ’vyatyai pr.n.āsi
10.095.05c púrūravó ’nu te kétam āyam . rā´jā me vı̄ra tanvàs tád āsı̄h.
10.095.06a yā´ sujūrn.ı́h. śrén.ih. sumnáāpir hradécaks.ur ná granthı́nı̄ caran.yúh.
10.095.06c tā´ añjáyo ’run.áyo ná sasruh. śriyé gā´vo ná dhenávo ’navanta
10.095.07a sám asmiñ jā´yamāna āsata gnā´ utém avardhan nadyàh. svágūrtāh.
10.095.07c mahé yát tvā purūravo rán.āyā´vardhayan dasyuhátyāya devā´h.
10.095.08a sácā yád āsu jáhatı̄s.v átkam ámānus.ı̄s.u mā´nus.o nis.éve
10.095.08c ápa sma mát tarásantı̄ ná bhujyús tā´ atrasan rathaspŕ. śo nā´śvāh.
10.095.09a yád āsu márto amŕ. tāsu nispŕ. k sám . ks.on.´ı̄bhih. krátubhir ná pr.ṅkté
10.095.09c tā´ ātáyo ná tanvàh. śumbhata svā´ áśvāso ná krı̄láyo dándaśānāh.
¯
10.095.10a vidyún ná yā´ pátantı̄ dávidyod bhárantı̄ me ápyā kā´myāni
10.095.10c jánis.t.o apó náryah. sújātah. prórváśı̄ tirata dı̄rghám ā´yuh.
10.095.11a jajñis.á itthā´ gop´ı̄thyāya hı́ dadhā´tha tát purūravo ma ójah.
10.095.11c áśāsam . tvā vidús.ı̄ sásminn áhan ná ma ā´śr.n.oh. kı́m abhúg vadāsi
10.095.12a kadā´ sūnúh. pitáram . jātá ichāc cakrán nā´śru vartayad vijānán
10.095.12c kó dámpatı̄ sámanasā vı́ yūyod ádha yád agnı́h. śváśures.u d´ı̄dayat
10.095.13a práti bravān.i vartáyate áśru cakrán ná krandad ādhyè śivā´yai
10.095.13c prá tát te hinavā yát te asmé párehy ástam . nahı́ mūra mā´pah.
10.095.14a sudevó adyá prapáted ánāvr.t parāvátam paramā´m . gántavā´ u
10.095.14c ádhā śáyı̄ta nı́rr.ter upásthé ’dhainam . vŕ. kā rabhasā´so adyúh.
10.095.15a púrūravo mā´ mr.thā mā´ prá papto mā´ tvā vŕ. kāso áśivāsa u ks.an
10.095.15c ná vaı́ straı́n.āni sakhyā´ni santi sālāvr.kā´n.ām . hŕ. dayāny etā´
10.095.16a yád vı́rūpā´caram mártyes.v ávasam . rā´trı̄h. śarádaś cátasrah.
10.095.16c ghr.tásya stokám . sakŕ. d áhna āśnām . tā´d evédám . tātr.pān.ā´ carāmi
10.095.17a antariks.aprām ´ ´
. rájaso vimānı̄m úpa śiks.āmy urváśı̄m . vásis.t.hah.
10.095.17c úpa tvā rātı́h. sukr.tásya tı́s.t.hān nı́ vartasva hŕ. dayam . tapyate me
10.095.18a ´
ı́ti tvā devā imá āhur aila yáthem etád bhávasi mr.tyúbandhuh.
¯
10.095.18c prajā´ te devā´n havı́s.ā yajāti svargá u tvám ápi mādayāse
10.096.01a prá te mahé vidáthe śam . sis.am. hárı̄ prá te vanve vanús.o haryatám mádam
10.096.01c ghr.tám . ná yó háribhiś cāru sécata ā´ tvā viśantu hárivarpasam
´ . gı́rah.
10.096.02a hárim . hı́ yónim abhı́ yé samásvaran hinvánto hárı̄ divyám . yáthā sádah.
10.096.02c ´ā yám pr.n.ánti háribhir ná dhenáva ı́ndrāya śūs.ám . hárivantam arcata
10.096.03a só asya vájro hárito yá āyasó hárir nı́kāmo hárir ā´ gábhastyoh.
10.096.03c dyumn´ı̄ suśipró hárimanyusāyaka ı́ndre nı́ rūpā´ háritā mimiks.ire
10.096.04a divı́ ná ketúr ádhi dhāyi haryató vivyácad vájro hárito ná rám . hyā
10.096.04c tudád áhim . háriśipro yá āyasáh . sahásraśokā abhavad dharimbharáh .
10.096.05a tvám . -tvam aharyathā úpastutah . p ´
ū rvebhir indra harikeśa yájvabhih .
10.096.05c tvám . haryasi táva vı́śvam ukthyàm ásāmi rā´dho harijāta haryatám
10.096.06a tā´ vajrı́n.am mandı́nam . stómyam máda ı́ndram . ráthe vahato haryatā´ hárı̄

507
10.096.06c purū ´n.y asmai sávanāni háryata ı́ndrāya sómā hárayo dadhanvire
10.096.07a áram . kā´māya hárayo dadhanvire sthirā´ya hinvan hárayo hárı̄ turā´
10.096.07c árvadbhir yó háribhir jós.am ´ı̄yate só asya kā´mam . hárivantam ānaśe
10.096.08a ´
háriśmaśārur hárikeśa āyasás turaspéye yó haripā ávardhata
10.096.08c árvadbhir yó háribhir vājı́nı̄vasur áti vı́śvā duritā´ pā´ris.ad dhárı̄
10.096.09a srúveva yásya hárin.ı̄ vipetátuh. śı́pre vā´jāya hárin.ı̄ dávidhvatah.
10.096.09c prá yát kr.té camasé mármr.jad dhárı̄ pı̄tvā´ mádasya haryatásyā´ndhasah.

10.096.10a utá sma sádma haryatásya pastyòr átyo ná vā´jam . hárivām acikradat
10.096.10c mah´ı̄ cid dhı́ dhis.án.ā´haryad ójasā br.hád váyo dadhis.e haryatáś cid ā´
10.096.11a ā´ ródası̄ háryamān.o mahitvā´ návyam . -navyam . haryasi mánma nú priyám
10.096.11c prá pastyàm asura haryatám . gór āvı́s. kr.dhi háraye sū´ryāya
10.096.12a ā´ tvā haryántam prayújo jánānām . ráthe vahantu háriśipram indra
10.096.12c pı́bā yáthā prátibhr.tasya mádhvo háryan yajñám . sadhamā´de dáśon.im
10.096.13a ´
ápāh. pūrves.ām ´
. harivah. sutānām átho idám . sávanam . kévalam. te
10.096.13c mamaddhı́ sómam mádhumantam indra satrā´ vr.s.añ jat.hára ā´ vr.s.asva
10.097.01a yā´ ós.adhı̄h. pū ´rvā jātā´ devébhyas triyugám purā´
10.097.01c mánai nú babhrū ´n.ām ahám . śatám . dhā´māni saptá ca
10.097.02a śatám . vo amba dhā´māni sahásram utá vo rúhah.
10.097.02c ádhā śatakratvo yūyám imám me agadám . kr.ta
10.097.03a ós.adhı̄h. práti modadhvam pús.pavatı̄h. prasū ´varı̄h.
10.097.03c áśvā iva sajı́tvarı̄r vı̄rúdhah. pārayis.n.vàh.
10.097.04a ós.adhı̄r ı́ti mātaras tád vo devı̄r úpa bruve
10.097.04c sanéyam áśvam . gā´m
. vā´sa ātmā´nam . táva pūrus.a
10.097.05a aśvatthé vo nis.ádanam parn.é vo vasatı́s. kr.tā´
10.097.05c gobhā´ja ı́t kı́lāsatha yát sanávatha pū ´rus.am
10.097.06a yátraús.adhı̄h. samágmata rā´jānah. sámitāv iva
10.097.06c vı́prah. sá ucyate bhis.ág raks.ohā´mı̄vacā´tanah.
10.097.07a aśvāvat´ı̄m . somāvat´ı̄m ūrjáyantı̄m údojasam
10.097.07c ´āvitsi sárvā ós.adhı̄r asmā´ aris.t.átātaye
10.097.08a úc chús.mā ós.adhı̄nām . gā´vo gos.t.hā´d iverate
10.097.08c dhánam . sanis.yántı̄nām ātmā´nam . táva pūrus.a
10.097.09a ´ ´
ı́s.kr.tir nāma vo mātātho yūyám . stha nı́s.kr.tı̄h.
10.097.09c sı̄rā´h. patatrı́n.ı̄ sthana yád āmáyati nı́s. kr.tha
10.097.10a áti vı́śvāh. paris.t.hā´ stená iva vrajám akramuh.
10.097.10c ós.adhı̄h. prā´cucyavur yát kı́m . ca tanvò rápah.
10.097.11a yád imā´ vājáyann ahám ós.adhı̄r hásta ādadhé
10.097.11c ātmā´ yáks.masya naśyati purā´ jı̄vagŕ. bho yathā
10.097.12a yásyaus.adhı̄h. prasárpathā´ṅgam-aṅgam párus.-paruh.
10.097.12c táto yáks.mam . vı́ bādhadhva ugró madhyamaś´ı̄r iva
10.097.13a sākám . yaks.ma prá pata cā´s.en.a kikidı̄vı́nā
10.097.13c sākám . vā´tasya dhrā´jyā sākám . naśya nihā´kayā

508
10.097.14a anyā´ vo anyā´m avatv anyā´nyásyā úpāvata
10.097.14c tā´h. sárvāh. sam . vidānā´ idám me prā´vatā vácah.
10.097.15a yā´h. phalı́nı̄r yā´ aphalā´ apus.pā´ yā´ś ca pus.pı́n.ı̄h.
10.097.15c bŕ. haspátiprasūtās tā´ no muñcantv ám . hasah.
10.097.16a muñcántu mā śapathyā`d átho varun.yā`d utá
10.097.16c átho yamásya pád.bı̄śāt sárvasmād devakilbis.ā´t
10.097.17a avapátantı̄r avadan divá ós.adhayas pári
10.097.17c yám . jı̄vám aśnávāmahai ná sá ris.yāti pū ´rus.ah.
10.097.18a ´ ´
yā ós.adhı̄h. sómarājñı̄r bahv ı̄ h. śatávicaks.an.āh.
10.097.18c tā´sām . tvám asy uttamā´ram . kā´māya śám . hr.dé
10.097.19a ´ ´
yā ós.adhı̄h. sómarājñı̄r vı́s.t.hitāh. pr.thiv ı̄ m ánu
10.097.19c bŕ. haspátiprasūtā asyaı́ sám . datta vı̄ryàm
10.097.20a mā´ vo ris.at khanitā´ yásmai cāhám . khánāmi vah.
10.097.20c dvipác cátus.pad asmākam ´ . sárvam astv anāturám
10.097.21a yā´ś cedám upaśr.n.vánti yā´ś ca dūrám párāgatāh.
10.097.21c sárvāh. sam . gátya vı̄rudho ’syaı́ sám . datta vı̄ryàm
10.097.22a ós.adhayah. sám . vadante sómena sahá rā´jñā
10.097.22c yásmai kr.n.óti brāhman.ás tám . rājan pārayāmasi
10.097.23a ´
tvám uttamāsy os.adhe táva vr.ks.ā´ úpastayah.

10.097.23c úpastir astu sò ’smā´kam . yó asmā´m abhidā´sati
10.098.01a bŕ. haspate práti me devátām ihi mitró vā yád várun.o vā´si pūs.ā´
10.098.01c ādityaı́r vā yád vásubhir marútvān sá parjányam . śám
. tanave vr.s.āya
10.098.02a ā´ devó dūtó ajiráś cikitvā´n tvád devāpe abhı́ mā´m agachat
10.098.02c pratı̄cı̄náh. práti mā´m ā´ vavr.tsva dádhāmi te dyumátı̄m . vā´cam āsán
10.098.03a asmé dhehi dyumátı̄m . vā´cam āsán bŕ. haspate anamı̄vā´m is.irā´m

10.098.03c yáyā vr.s.t.ı́m. śám . tanave vánāva divó drapsó mádhumām ā´ viveśa
10.098.04a ā´ no drapsā´ mádhumanto viśantv ı́ndra dehy ádhiratham . sahásram
10.098.04c nı́ s.ı̄da hotrám r.tuthā´ yajasva devā´n devāpe havı́s.ā saparya
10.098.05a ārs.t.is.en.ó hotrám ŕ. s.ir nis.´ı̄dan devā´pir devasumatı́m . cikitvā´n
10.098.05c sá úttarasmād ádharam . samudrám apó divyā´ asr.jad vars.yā` abhı́
10.098.06a asmı́n samudré ádhy úttarasminn ā´po devébhir nı́vr.tā atis.t.han
10.098.06c tā´ adravann ārs.t.is.en.éna sr.s.t.ā´ devā´pinā prés.itā mr.ks.ı́n.ı̄s.u
10.098.07a yád devā´pih. śám . tanave puróhito hotrā´ya vr.táh. kr.páyann ádı̄dhet
10.098.07c devaśrútam . vr.s.t.ivánim . rárān.o bŕ. haspátir vā´cam asmā ayachat
10.098.08a yám . tvā devā´pih. śuśucānó agna ārs.t.is.en.ó manus.yàh. samı̄dhé
10.098.08c vı́śvebhir devaı́r anumadyámānah. prá parjányam ı̄rayā vr.s.t.imántam
10.098.09a tvā´m pū ´rva ŕ. s.ayo gı̄rbhı́r āyan tvā´m adhvarés.u puruhūta vı́śve
10.098.09c sahásrān.y ádhirathāny asmé ā´ no yajñám . rohidaśvópa yāhi
10.098.10a etā´ny agne navatı́r náva tvé ā´hutāny ádhirathā sahásrā
10.098.10c tébhir vardhasva tanvàh. śūra pūrv´ı̄r divó no vr.s.t.ı́m is.itó rirı̄hi
10.098.11a etā´ny agne navatı́m . sahásrā sám prá yacha vŕ. s.n.a ı́ndrāya bhāgám

509
10.098.11c vidvā´n pathá r.tuśó devayā´nān ápy aulānám . divı́ devés.u dhehi
10.098.12a ágne bā´dhasva vı́ mŕ. dho vı́ durgáhā´pā´mı̄vām ápa ráks.ām . si sedha
10.098.12c asmā´t samudrā´d br.ható divó no ’pā´m bhūmā´nam úpa nah. sr.jehá
10.099.01a kám . naś citrám is.an.yasi cikitvā´n pr.thugmā´nam . vāśrám . vāvr.dhádhyai
10.099.01c kát tásya dā´tu śávaso vyùs.t.au táks.ad vájram . .vr tratúram ápinvat
10.099.02a ´ ´
sá hı́ dyutā vidyútā véti sāma pr.thúm . yónim asuratvā sasāda´
10.099.02c sá sánı̄lebhih. prasahānó asya bhrā´tur ná r.té saptáthasya māyā´h.
¯ ´´
10.099.03a sá vā´jam . yātāpadus.padā yán svàrs.ātā pári s.adat sanis.yán
10.099.03c anarvā yác chatádurasya védo ghnáñ chiśnádevām∗ abhı́ várpasā bhū
´ ´t
10.099.04a sá yahvyò ’vánı̄r gós.v árvā´ juhoti pradhanyā`su sásrih.
10.099.04c apā´do yátra yújyāso ’rathā´ dron.yàśvāsa ´ı̄rate ghr.tám . vā´h.
10.099.05a sá rudrébhir áśastavāra ŕ. bhvā hitv´ı̄ gáyam āréavadya ā´gāt
10.099.05c vamrásya manye mithunā´ vı́vavrı̄ ánnam abh´ı̄tyārodayan mus.āyán
10.099.06a sá ı́d dā´sam . tuvı̄rávam pátir dán s.al¯aks.ám . triśı̄rs.ā´n.am . damanyat
10.099.06c asyá tritó nv ójasā vr.dhānó vipā´ varāhám áyoagrayā han
10.099.07a sá drúhvan.e mánus.a ūrdhvasāná ā´ sāvis.ad arśasānā´ya śárum
10.099.07c sá nŕ. tamo náhus.o ’smát sújātah. púro ’bhinad árhan dasyuhátye
10.099.08a só abhrı́yo ná yávasa udanyán ks.áyāya gātúm . vidán no asmé
10.099.08c ´
úpa yát s ı̄ dad ı́ndum . śárı̄raih. śyenó ’yopās.t.ir hanti dásyūn
10.099.09a sá vrā´dhatah. śavasānébhir asya kútsāya śús.n.am . kr.pán.e párādāt
10.099.09c ayám . kavı́m anayac chasyámānam átkam . yó asya sánitotá nr.n.ā´m
10.099.10a ayám . daśasyán náryebhir asya dasmó devébhir várun.o ná māy´ı̄
10.099.10c ayám . kan´ı̄na r.tupā´ avedy ámimı̄tārárum . yáś cátus.pāt
10.099.11a asyá stómebhir auśijá r.jı́śvā vrajám . darayad vr.s.abhén.a pı́proh.
10.099.11c sútvā yád yajató dı̄dáyad g´ı̄h. púra iyānó abhı́ várpasā bhū ´t
10.099.12a evā´ mahó asura vaks.áthāya vamrakáh. pad.bhı́r úpa sarpad ı́ndram
10.099.12c sá iyānáh. karati svastı́m asmā ı́s.am ū ´rjam . suks.itı́m . vı́śvam ā´bhāh.
10.100.01a ı́ndra dŕ. hya maghavan tvā´vad ı́d bhujá ihá stutáh. sutapā´ bodhi no vr.dhé
10.100.01c devébhir nah. savitā´ prā´vatu śrutám ā´ sarvátātim áditim . vr.n.ı̄mahe
10.100.02a bhárāya sú bharata bhāgám r.tvı́yam prá vāyáve śucipé krandádis.t.aye
10.100.02c gaurásya yáh. páyasah. pı̄tı́m ānaśá ā´ sarvátātim áditim . vr.n.ı̄mahe
10.100.03a ´ā no deváh. savitā´ sāvis.ad váya r.jūyaté yájamānāya sunvaté
10.100.03c yáthā devā´n pratibhū ´s.ema pākavád ā´ sarvátātim áditim . vr.n.ı̄mahe
10.100.04a ´
ı́ndro asmé sumánā astu viśváhā rājā sómah. suvitásyādhy etu nah. ´
10.100.04c yáthā-yathā mitrádhitāni sam . dadhúr ā´ sarvátātim áditim . vr.n.ı̄mahe
10.100.05a ı́ndra ukthéna śávasā párur dadhe bŕ. haspate pratarı̄tā´sy ā´yus.ah.
10.100.05c yajñó mánuh. prámatir nah. pitā´ hı́ kam ā´ sarvátātim áditim . vr.n.ı̄mahe
10.100.06a ı́ndrasya nú súkr.tam . daı́vyam . sáho ’gnı́r gr. hé jarit ´
ā médhirah . kavı́h.
10.100.06c yajñáś ca bhūd vidáthe cā´rur ántama ā´ sarvátātim áditim . vr.n.ı̄mahe
10.100.07a ´
ná vo gúhā cakr.ma bhūri dus.kr.tám ´
. nāvı́s.t.yam . vasavo devahél¯anam
10.100.07c mā´kir no devā ánr.tasya várpasa ā´ sarvátātim áditim . vr.n.ı̄mahe

510
10.100.08a ápā´mı̄vām . savitā´ sāvis.an nyàg várı̄ya ı́d ápa sedhantv ádrayah.
10.100.08c grā´vā yátra madhus.úd ucyáte br.hád ā´ sarvátātim áditim . vr.n.ı̄mahe
10.100.09a ūrdhvó grā´vā vasavo ’stu sotári vı́śvā dvés.ām . si sanutár yuyota
´ ´ ´
10.100.09c sá no deváh. savitā pāyúr ı̄ d.ya ā sarvátātim áditim . vr.n.ı̄mahe
´rjam
10.100.10a ū . gāvo yávase p´ı̄ vo attana r. tásya y´
ā h
. sádane kóśe aṅgdhvé
´ ´
10.100.10c tanūr evá tanvò astu bhes.ajám ā sarvátātim áditim . vr.n.ı̄mahe
10.100.11a kratuprā´vā jaritā´ śáśvatām áva ı́ndra ı́d bhadrā´ prámatih. sutā´vatām
10.100.11c pūrn.ám ū ´dhar divyám . yásya siktáya ā´ sarvátātim áditim . vr.n.ı̄mahe
10.100.12a citrás te bhānúh. kratuprā abhis.t.ı́h. sánti spŕ. dho jaran.iprā´ ádhr.s.t.āh.
´
10.100.12c rájis.t.hayā rájyā paśvá ā´ gós tū ´tūrs.aty páry ágram . duvasyúh.
10.101.01a úd budhyadhvam . sámanasah. sakhāyah. sám agnı́m indhvam bahávah. sánı̄l¯āh.
10.101.01c dadhikrā´m agnı́m us.ásam . ca dev´ı̄m ı́ndrāvató ’vase nı́ hvaye vah.
10.101.02a mandrā´ kr.n.udhvam . dhı́ya ā´ tanudhvam . nā´vam aritrapáran.ı̄m . kr.n.udhvam
´
10.101.02c ı́s.kr.n.udhvam āyudhāram ´ . kr.n.udhvam prāñcam ´ . yajñám prá n.ayatā sakhāyah.
10.101.03a yunákta s´ı̄rā vı́ yugā´ tanudhvam . . kr té yónau vapatehá b´ı̄jam
´
10.101.03c girā ca śrus.t.ı́h. sábharā ásan no nédı̄ya ı́t sr.n.yàh. pakvám éyāt
10.101.04a s´ı̄rā yuñjanti kaváyo yugā´ vı́ tanvate pŕ. thak
10.101.04c dh´ı̄rā devés.u sumnayā´
10.101.05a nı́r āhāvā´n kr.n.otana sám . varatrā´ dadhātana
10.101.05c siñcā´mahā avatám udrı́n.am . vayám . sus.ékam ánupaks.itam
10.101.06a ı́s.kr.tāhāvam avatám . suvaratrám . sus.ecanám
10.101.06c udrı́n.am . siñce áks.itam
10.101.07a prı̄n.ı̄tā´śvān hitám . jayātha svastivā´ham . rátham ı́t kr.n.udhvam
10.101.07c drón.āhāvam avatám áśmacakram ám . satrakośam . siñcatā nr.pā´n.am
10.101.08a vrajám . kr.n.udhvam . sá hı́ vo nr.pā´n.o várma sı̄vyadhvam bahulā´ pr.thū ´ni
10.101.08c púrah. kr.n.udhvam ā´yası̄r ádhr.s.t.ā mā´ vah. susroc camasó dŕ. m . hatā tám
´
10.101.09a ā vo dhı́yam . yajñı́yām . varta ūtáye dévā dev ı̄ m ´ . yajatām´ . yajñı́yām ihá
10.101.09c sā´ no duhı̄yad yávaseva gatv´ı̄ sahásradhārā páyasā mah´ı̄ gaúh.
10.101.10a ā´ tū
´ s.iñca hárim ı̄m . drór upásthe vā´śı̄bhis taks.atāśmanmáyı̄bhih.
10.101.10c pári s.vajadhvam . dáśa kaks.yā`bhir ubhé dhúrau práti váhnim . yunakta
10.101.11a ubhé dhúrau váhnir āpı́bdamāno ’ntár yóneva carati dvijā´nih.
10.101.11c vánaspátim . vána ā´sthāpayadhvam . nı́ s.ū´ dadhidhvam ákhananta útsam
10.101.12a kápr.n narah. kapr.thám úd dadhātana codáyata khudáta vā´jasātaye
10.101.12c nis.t.igryàh. putrám ā´ cyāvayotáya ı́ndram . sabā´dha ihá sómapı̄taye
10.102.01a prá te rátham mithūkŕ. tam ı́ndro ’vatu dhr.s.n.uyā´
10.102.01c asmı́nn ājaú puruhūta śravā´yye dhanabhaks.és.u no ’va
10.102.02a út sma vā´to vahati vā´so ’syā ádhiratham . yád ájayat sahásram
10.102.02c rath´ı̄r abhūn mudgalā´nı̄ gávis.t.au bháre kr.tám . vy àced indrasenā´
10.102.03a antár yacha jı́ghām . sato vájram indrābhidā´satah.
10.102.03c dāsasya vā maghavann ā´ryasya vā sanutár yavayā vadhám
´
10.102.04a udnó hradám apibaj járhr.s.ān.ah. kū ´t.am . sma tr.m . hád abhı́mātim eti

511
10.102.04c prá mus.kábhārah. śráva ichámāno ’jirám bāhū ´ abharat sı́s.āsan
10.102.05a ny àkrandayann upayánta enam ámehayan vr.s.abhám mádhya ājéh.
10.102.05c téna sū ´bharvam . śatávat sahásram . gávām múdgalah. pradháne jigāya
10.102.06a kakárdave vr.s.abhó yuktá āsı̄d ávāvacı̄t sā´rathir asya keś´ı̄
10.102.06c dúdher yuktásya drávatah. sahā´nasa r.chánti s.mā nis.pádo mudgalā´nı̄m
10.102.07a utá pradhı́m úd ahann asya vidvā´n úpāyunag vám . sagam átra śı́ks.an
10.102.07c ı́ndra úd āvat pátim ághnyānām áram . hata pádyābhih . kakúdmān
10.102.08a śunám as.t.rāvy àcarat kapard´ı̄ varatrā´yām . dā´rv ānáhyamānah.
´ ´
10.102.08c nr.mn.āni kr.n.ván baháve jánāya gāh. paspaśānás távis.ı̄r adhatta
10.102.09a imám . tám paśya vr.s.abhásya yúñjam . kā´s.t.hāyā mádhye drughan.ám . śáyānam
´
10.102.09c yéna jigāya śatávat sahásram . gávām múdgalah. pr.tanājyes.u ´
10.102.10a āré aghā´ kó nv ı̀tthā´ dadarśa yám . yuñjánti tám v ā´ sthāpayanti
10.102.10c nā´smai tŕ. n.am . nódakám ā´ bharanty úttaro dhuró vahati pradédiśat
10.102.11a parivr.ktéva pativı́dyam ānat. p´ı̄pyānā kū ´cakren.eva siñcán
10.102.11c es.ais.yā` cid rathyā` jayema sumaṅgálam . sı́navad astu sātám
10.102.12a tvám . vı́śvasya jágataś cáks.ur indrāsi cáks.us.ah.
10.102.12c vŕ. s.ā yád ājı́m. vŕ. s.an.ā sı́s.āsasi codáyan vádhrin.ā yujā´
10.103.01a āśúh. śı́śāno vr.s.abhó ná bhı̄mó ghanāghanáh. ks.óbhan.aś cars.an.ı̄nā´m
10.103.01c sam . krándano ’nimis.á ekavı̄ráh. śatám . sénā ajayat sākám ı́ndrah.
10.103.02a sam . krándanenānimis én
. . a jis
..n únā yutkārén . a duścyavanéna dhr.s.n.únā
10.103.02c tád ı́ndren.a jayata tát sahadhvam . yúdho nara ı́s.uhastena vŕ. s.n.ā
10.103.03a sá ı́s.uhastaih. sá nis.aṅgı́bhir vaś ı̄ sám ´ . sras.t.ā sá yúdha ı́ndro gan.éna
10.103.03c sam sr
. ...s tajı́t somap ´
ā bāhuśardhy ùgrádhanvā prátihitābhir ástā

10.103.04a bŕ. haspate pári dı̄yā ráthena raks.ohāmı́trām apabā´dhamānah.
´
10.103.04c prabhañján sénāh. pramr.n.ó yudhā´ jáyann asmā´kam edhy avitā´ ráthānām
10.103.05a balavijñāyá sthávirah. právı̄rah. sáhasvān vāj´ı̄ sáhamāna ugráh.
10.103.05c abhı́vı̄ro abhı́satvā sahojā´ jaı́tram indra rátham ā´ tis.t.ha govı́t
10.103.06a gotrabhı́dam . govı́dam . vájrabāhum . jáyantam ájma pramr.n.ántam ójasā
10.103.06c imám . sajātā ánu vı̄rayadhvam ı́ndram . sakhāyo ánu sám . rabhadhvam
10.103.07a abhı́ gotrā´n.i sáhasā gā´hamāno ’dayó vı̄ráh. śatámanyur ı́ndrah.
10.103.07c duścyavanáh. pr.tanās.ā´l ayudhyò ’smā´kam . sénā avatu prá yutsú
´ ¯
10.103.08a ı́ndra āsām . netā bŕ. haspátir dáks.in.ā yajñáh. purá etu sómah.
10.103.08c devasenā´nām abhibhañjatı̄nā´m . jáyantı̄nām marúto yantv ágram
10.103.09a ı́ndrasya vŕ. s.n.o várun.asya rājña ādityā´nām marútām
´ . śárdha ugrám
10.103.09c mahā´manasām bhuvanacyavā´nām . ghós . o dev ´
ā nām. jáyatām úd asthāt
10.103.10a úd dhars.aya maghavann ā´yudhāny út sátvanām māmakā´nām mánām . si
10.103.10c úd vr.trahan vājı́nām ´
. vājināny úd ráthānām . jáyatām . yantu ghós.āh.
10.103.11a asmā´kam ı́ndrah. sámr.tes.u dhvajés.v asmā´kam . y´
ā ı́s
. avas tā´ jayantu

10.103.11c asmā´kam . vı̄rā´ úttare bhavantv asmā´m u devā avatā háves.u
´
10.103.12a am ı̄ s.ām . cittám pratilobháyantı̄ gr.hān.ā´ṅgāny apve párehi
10.103.12c abhı́ préhi nı́r daha hr.tsú śókair andhénāmı́trās támasā sacantām

512
10.103.13a prétā jáyatā nara ı́ndro vah. śárma yachatu
10.103.13c ugrā´ vah. santu bāhávo ’nādhr.s.yā´ yáthā´satha
10.104.01a ásāvi sómah. puruhūta túbhyam . háribhyām . yajñám úpa yāhi tū ´yam
10.104.01c túbhyam ´
. gı́ro vı́pravı̄rā iyānā dadhanvirá indra pı́bā sutásya
10.104.02a apsú dhūtásya harivah. pı́behá nŕ. bhih. sutásya jat.háram pr.n.asva
10.104.02c mimiks.úr yám ádraya indra túbhyam . tébhir vardhasva mádam ukthavāhah.
10.104.03a prógrā´m pı̄tı́m vŕ
. ... s na iyarmi saty ´
ā m prayaı́ sutásya haryaśva túbhyam
10.104.03c ı́ndra dhénābhir ihá mādayasva dhı̄bhı́r vı́śvābhih. śácyā gr.n.ānáh.
10.104.04a ūt´ı̄ śacı̄vas táva vı̄ryèn.a váyo dádhānā uśı́ja r.tajñā´h.
10.104.04c prajā´vad indra mánus.o duron.é tasthúr gr.n.ántah. sadhamā´dyāsah.
10.104.05a prán.ı̄tibhis. t.e haryaśva sus.t.óh. sus.umnásya pururúco jánāsah.
10.104.05c mám . vitı́re dádhānā stotā´ra indra táva sūnŕ. tābhih.
. his.t.hām ūtı́m
10.104.06a úpa bráhmān.i harivo háribhyām . sómasya yāhi pı̄táye sutásya
10.104.06c ı́ndra tvā yajñáh. ks.ámamān.am ānad. dāśvā´m∗ asy adhvarásya praketáh.
10.104.07a sahásravājam abhimātis.ā´ham . sutéran.am maghávānam . suvr.ktı́m
10.104.07c úpa bhūs.anti gı́ro ápratı̄tam ı́ndram ´
. namasyā jaritúh. pananta
10.104.08a saptā´po dev´ı̄h. surán.ā ámr.ktā yā´bhih. sı́ndhum átara indra pūrbhı́t
10.104.08c navatı́m . srotyā´ náva ca srávantı̄r devébhyo gātúm mánus.e ca vindah.
10.104.09a apó mah´ı̄r abhı́śaster amuñcó ’jāgar āsv ádhi devá ékah.
10.104.09c ı́ndra yā´s tvám . vr.tratū ´rye cakártha tā´bhir viśvā´yus tanvàm pupus.yāh.
10.104.10a vı̄rén.yah. krátur ı́ndrah. suśastı́r utā´pi dhénā puruhūtám ı̄t.t.e
10.104.10c ā´rdayad vr.trám ákr.n.od ulokám . sasāhé śakráh. pŕ. tanā abhis.t.ı́h.
10.104.11a śunám . huvema maghávānam ı́ndram asmı́n bháre nŕ. tamam . vā´jasātau
10.104.11c śr.n.vántam ugrám ūtáye samátsu ghnántam ´
. vr.trān.i sam. jı́tam. dhánānām
10.105.01a kadā´ vaso stotrám . háryata ´
ā va śmaś ´
ā rudhad v ´
ā h
.
10.105.01c dı̄rghám . sutám. vāt ´
ā pyāya
10.105.02a hárı̄ yásya suyújā vı́vratā vér árvantā´nu śépā
10.105.02c ubhā´ raj´ı̄ ná keśı́nā pátir dán
10.105.03a ápa yór ı́ndrah. pā´paja ā´ márto ná śaśramān.ó bibhı̄vā´n
10.105.03c śubhé yád yuyujé távis.ı̄vān
10.105.04a sácāyór ı́ndraś cárkr.s.a ā´m∗ upānasáh. saparyán
10.105.04c nadáyor vı́vratayoh. śū ´ra ı́ndrah.
10.105.05a ádhi yás tasthaú kéśavantā vyácasvantā ná pus.t.yaı́
10.105.05c vanóti śı́prābhyām . śiprı́n.ı̄vān
10.105.06a prā´staud r.s.vaújā r.s.vébhis tatáks.a śū ´rah. śávasā
10.105.06c r.bhúr ná krátubhir mātarı́śvā
10.105.07a vájram . yáś cakré suhánāya dásyave hirı̄maśó hı́rı̄mān
10.105.07c árutahanur ádbhutam . ná rájah.
10.105.08a áva no vr.jinā´ śiśı̄hy r.cā´ vanemānŕ. cah.
10.105.08c nā´brahmā yajñá ŕ. dhag jós.ati tvé
10.105.09a ūrdhvā´ yát te tretı́nı̄ bhū ´d yajñásya dhūrs.ú sádman

513
10.105.09c sajū ´r nā´vam . sváyaśasam . sácāyóh.
10.105.10a śriyé te pŕ. śnir upasécanı̄ bhūc chriyé dárvir arepā´h.
10.105.10c yáyā své pā´tre siñcása út
10.105.11a śatám . vā yád asurya práti tvā sumitrá itthā´staud durmitrá itthā´staut
10.105.11c ā´vo yád dasyuhátye kutsaputrám prā´vo yád dasyuhátye kutsavatsám
10.106.01a ubhā´ u nūnám . tád ı́d arthayethe vı́ tanvāthe dhı́yo vástrāpáseva
10.106.01c sadhrı̄cı̄nā´ yā´tave prém ajı̄gah. sudı́neva pŕ. ks.a ā´ tam . sayethe
10.106.02a us.t.ā´reva phárvares.u śrayethe prāyogéva śvā´tryā śā´sur éthah.
10.106.02c dūtéva hı́ s.t.hó yaśásā jánes.u mā´pa sthātam mahis.évāvapā´nāt
10.106.03a sākam . yújā śakunásyeva paks.ā´ paśvéva citrā´ yájur ā´ gamis.t.am
10.106.03c agnı́r iva devayór dı̄divā´m . sā párijmāneva yajathah. purutrā´
10.106.04a āp´ı̄ vo asmé pitáreva putrógréva rucā´ nr.pátı̄va turyaı́
10.106.04c ı́ryeva pus.t.yaı́ kirán.eva bhujyaı́ śrus.t.ı̄vā´neva hávam ā´ gamis.t.am
10.106.05a vám . sageva pūs.aryā` śimbā´tā mitréva r.tā´ śatárā śā´tapantā
10.106.05c vā´jevoccā´ váyasā gharmyes.t.hā´ més.eves.ā´ saparyā` púrı̄s.ā
10.106.06a sr.n.yèva jarbhárı̄ turphárı̄tū naitośéva turphárı̄ parphar´ı̄kā
10.106.06c udanyajéva jémanā maderū ´ tā´ me jarā´yv ajáram marā´yu
10.106.07a pajréva cárcaram . jā´ram marā´yu ks.ádmevā´rthes.u tartarı̄tha ugrā
10.106.07c r.bhū nāpat kharamajrā´ kharájrur vāyúr ná parpharat ks.ayad rayı̄n.ā´m
´ ´
10.106.08a gharméva mádhu jat.háre sanérū bhágevitā turphárı̄ phā´rivā´ram
10.106.08c pataréva cacarā´ candránirn.iṅ mánar.ṅgā mananyā` ná jágmı̄
10.106.09a br.hánteva gambháres.u pratis.t.hā´m pā´deva gādhám . tárate vidāthah.
10.106.09c kárn.eva śā´sur ánu hı́ smárāthó ’m . śeva no bhajatam . citrám ápnah.
10.106.10a āraṅgaréva mádhv érayethe sāraghéva gávi nı̄c ı̄ nabāre ´
10.106.10c kı̄nā´reva svédam āsis.vidānā´ ks.ā´mevorjā´ sūyavasā´t sacethe
10.106.11a r.dhyā´ma stómam . sanuyā´ma vā´jam ā´ no mántram . saráthehópa yātam
10.106.11c yáśo ná pakvám mádhu gós.v antár ā bhūtām ´ ´ . śo aśvı́noh. kā´mam aprāh.
10.107.01a āvı́r abhūn máhi mā´ghonam es.ām . vı́śvam . jı̄vám . támaso nı́r amoci
10.107.01c ´
máhi jyótih. pitŕ. bhir dattám āgād urúh. pánthā dáks.in.āyā adarśi
10.107.02a uccā´ divı́ dáks.in.āvanto asthur yé aśvadā´h. sahá té sū ´ryen.a
10.107.02c hiran.yadā´ amr.tatvám bhajante vāsodā´h. soma prá tiranta ā´yuh.
10.107.03a daı́vı̄ pūrtı́r dáks.in.ā devayajyā´ ná kavārı́bhyo nahı́ té pr.n.ánti
10.107.03c áthā nárah. práyatadaks.in.āso ’vadyabhiyā´ bahávah. pr.n.anti
10.107.04a śatádhāram . vāyúm arkám . svarvı́dam . nr.cáks.asas té abhı́ caks.ate havı́h.
10.107.04c yé pr.n.ánti prá ca yáchanti sam . gamé té dáks.in.ām. duhate saptámātaram
10.107.05a dáks.in.āvān prathamó hūtá eti dáks.in.āvān grāman.´ı̄r ágram eti
10.107.05c tám evá manye nr.pátim . jánānām . yáh. prathamó dáks.in.ām āvivā´ya
10.107.06a tám evá ŕ. s.im . tám u brahmā´n.am āhur yajñanyàm . sāmagā´m ukthaśā´sam
10.107.06c sá śukrásya tanvò veda tisró yáh. prathamó dáks.in.ayā rarā´dha
10.107.07a dáks.in.ā´śvam . dáks.in.ā gā´m. dadāti dáks.in.ā candrám utá yád dhı́ran.yam
10.107.07c dáks.in.ā´nnam . vanute yó na ātmā´ dáks.in.ām . várma kr.n.ute vijānán

514
10.107.08a ná bhojā´ mamrur ná nyarthám ı̄yur ná ris.yanti ná vyathante ha bhojā´h.
10.107.08c idám . yád vı́śvam bhúvanam . svàś caitát sárvam . dáks.in.aibhyo dadāti
10.107.09a bhojā´ jigyuh. surabhı́m . yónim ágre bhojā´ jigyur vadhvàm . yā´ suvā´sāh.
10.107.09c ´
bhojā jigyur antah.péyam ´
. súrāyā bhojā jigyur yé áhūtāh. prayánti
10.107.10a bhojā´yā´śvam . sám mr. janty āśúm bhojā´yāste kanyā` śúmbhamānā
10.107.10c bhojásyedám pus.karı́n.ı̄va véśma páris.kr.tam . devamānéva citrám
10.107.11a bhojám áśvāh. sus.t.huvā´ho vahanti suvŕ. d rátho vartate dáks.in.āyāh.
10.107.11c bhojám . devāso ’vatā bháres.u bhojáh. śátrūn samanı̄kés.u jétā
10.108.01a kı́m ichántı̄ sarámā prédám ānad. dūré hy ádhvā jágurih. parācaı́h.
10.108.01c kā´sméhitih. kā´ páritakmyāsı̄t kathám . rasā´yā atarah. páyām . si
10.108.02a ´ ´
ı́ndrasya dūt ı̄ r is.itā carāmi mahá ichántı̄ pan.ayo nidh ı̄ n vah. ´
10.108.02c atis.kádo bhiyásā tán na āvat táthā rasā´yā ataram páyām . si
10.108.03a kı̄dŕ. ṅṅ ı́ndrah. sarame kā´ dr.śı̄kā´ yásyedám . dūt´ı̄r ásarah. parākā´t
10.108.03c ´ā ca gáchān mitrám enā dadhāmā´thā gávām . gópatir no bhavāti
10.108.04a nā´hám . tám
. veda dábhyam . dábhat sá yásyedám . dūt´ı̄r ásaram parākā´t
10.108.04c ná tám ´ ´
. gūhanti sraváto gabhı̄rā hatā ı́ndren.a pan.ayah. śayadhve
10.108.05a imā´ gā´vah. sarame yā´ aı́chah. pári divó ántān subhage pátantı̄
10.108.05c kás ta enā áva sr.jād áyudhvy utā´smā´kam ā´yudhā santi tigmā´
10.108.06a asenyā´ vah. pan.ayo vácām . sy anis.avyā´s tanvàh. santu pāp´ı̄h.
10.108.06c ádhr.s.t.o va étavā´ astu pánthā bŕ. haspátir va ubhayā´ ná mr.lāt
¯
10.108.07a ayám . nidhı́h. sarame ádribudhno góbhir áśvebhir vásubhir ny`r.s.t.ah.
10.108.07c ráks.anti tám pan.áyo yé sugopā´ réku padám álakam ā´ jagantha
10.108.08a éhá gamann ŕ. s.ayah. sómaśitā ayā´syo áṅgiraso návagvāh.
10.108.08c tá etám ūrvám . vı́ bhajanta gónām áthaitád vácah. pan.áyo vámann ı́t
10.108.09a evā´ ca tvám . sarama ājagántha prábādhitā sáhasā daı́vyena
10.108.09c svásāram . tvā kr.n.avai mā´ púnar gā ápa te gávām . subhage bhajāma
10.108.10a ´
nāhám . veda bhrātr.tvám . nó svasr.tvám ı́ndro vidur áṅgirasaś ca ghorā´h.
10.108.10c gókāmā me achadayan yád ā´yam ápā´ta ita pan.ayo várı̄yah.
10.108.11a dūrám ita pan.ayo várı̄ya úd gā´vo yantu minat´ı̄r r.téna
10.108.11c bŕ. haspátir yā´ ávindan nı́gūlhāh. sómo grā´vān.a ŕ. s.ayaś ca vı́prāh.
¯
10.109.01a tè ’vadan prathamā´ brahmakilbis.é ’kūpārah. saliló mātarı́śvā
10.109.01c vı̄lúharās tápa ugró mayobhū ´r ā´po dev´ı̄h. prathamajā´ r.téna
¯
10.109.02a sómo rā´jā prathamó brahmajāyā´m púnah. prā´yachad áhr.n.ı̄yamānah.
10.109.02c anvartitā´ várun.o mitrá āsı̄d agnı́r hótā hastagŕ. hyā´ nināya
10.109.03a hástenaivá grāhyà ādhı́r asyā brahmajāyéyám ı́ti céd ávocan
10.109.03c ná dūtā´ya prahyè tastha es.ā´ táthā rās.t.rám . gupitám . ks.atrı́yasya
10.109.04a ´ ´
devā etásyām avadanta pūrve saptar.s.áyas tápase yé nis.edúh.
10.109.04c bhı̄mā´ jāyā´ brāhman.ásyópanı̄tā durdhā´m . dadhāti paramé vyòman
10.109.05a brahmacār´ı̄ carati vévis.ad vı́s.ah. sá devā´nām bhavaty ékam áṅgam
10.109.05c téna jāyā´m ánv avindad bŕ. haspátih. sómena nı̄tā´m . juhvàm . ná devāh.
10.109.06a púnar vaı́ devā´ adaduh. púnar manus.yā` utá

515
10.109.06c rā´jānah. satyám . kr.n.vānā´ brahmajāyā´m púnar daduh.
10.109.07a punardā´ya brahmajāyā´m . kr.tv´ı̄ devaı́r nikilbis.ám
10.109.07c ´rjam pr.thivyā´ bhaktvā´yorugāyám úpāsate

10.110.01a sámiddho adyá mánus.o duron.é devó devā´n yajasi jātavedah.
10.110.01c ā´ ca váha mitramahaś cikitvā´n tvám . dūtáh. kavı́r asi prácetāh.
10.110.02a ´
tánūnapāt pathá r.tásya yānān mádhvā samañján svadayā sujihva
10.110.02c mánmāni dhı̄bhı́r utá yajñám r.ndhán devatrā´ ca kr.n.uhy adhvarám . nah.
10.110.03a ājúhvāna ´ı̄d.yo vándyaś cā´ yāhy agne vásubhih. sajós.āh.
10.110.03c tvám . devā´nām asi yahva hótā sá enān yaks.ı̄s.itó yájı̄yān
10.110.04a prāc´ı̄nam barhı́h. pradı́śā pr.thivyā´ vástor asyā´ vr.jyate ágre áhnām
10.110.04c vy ù prathate vitarám . várı̄yo devébhyo áditaye syonám
10.110.05a vyácasvatı̄r urviyā´ vı́ śrayantām pátibhyo ná jánayah. śúmbhamānāh.
10.110.05c dévı̄r dvāro br.hatı̄r viśvaminvā devébhyo bhavata suprāyan.ā´h.
10.110.06a ā´ sus.váyantı̄ yajaté úpāke us.ā´sānáktā sadatām . nı́ yónau
10.110.06c divyé yós.an.e br.hat´ı̄ surukmé ádhi śrı́yam . śukrapı́ śam. dádhāne
10.110.07a ´ ´
daı́vyā hótārā prathamā suvācā mı́mānā yajñám mánus.o yájadhyai
10.110.07c pracodáyantā vidáthes.u kārū ´ prāc´ı̄nam . jyótih. pradı́śā diśántā
10.110.08a ā´ no yajñám bhā´ratı̄ tū ´yam etv ı́lā manus.vád ihá cetáyantı̄
´ ¯
10.110.08c tisró dev ı̄ r barhı́r édám . syonám . sárasvatı̄ svápasah. sadantu
10.110.09a yá imé dyā´vāpr.thiv´ı̄ jánitrı̄ rūpaı́r ápim . śad bhúvanāni vı́śvā
10.110.09c tám adyá hotar is.itó yájı̄yān devám . tvás.t.āram ihá yaks.i vidvā´n
10.110.10a upāvasr.ja tmányā samañján devānām pā´tha r.tuthā´ hav´ı̄m
´ ´ . s.i
10.110.10c vánaspátih. śamitā´ devó agnı́h. svádantu havyám mádhunā ghr.téna
10.110.11a sadyó jātó vy àmimı̄ta yajñám agnı́r devā´nām abhavat purogā´h.
10.110.11c asyá hótuh. pradı́śy r.tásya vācı́ svā´hākr.tam . havı́r adantu devā´h.
10.111.01a mánı̄s.in.ah. prá bharadhvam manı̄s.ā´m . yáthā-yathā matáyah. sánti nr.n.ā´m
10.111.01c ı́ndram . satyaı́r érayāmā kr.tébhih. sá hı́ vı̄ró girvan.asyúr vı́dānah.
10.111.02a r.tásya hı́ sádaso dhı̄tı́r ádyaut sám . gārs.t.eyó vr.s.abhó góbhir ānat.
10.111.02c ´
úd atis.t.hat tavis.én.ā ráven.a mahānti cit sám . vivyācā rájām. si
10.111.03a ı́ndrah. kı́la śrútyā asyá veda sá hı́ jis.n.úh. pathikŕ. t sū ´ryāya
10.111.03c ā´n ménām . kr.n.vánn ácyuto bhúvad góh. pátir diváh. sanajā´ ápratı̄tah.
10.111.04a ı́ndro mahnā´ maható arn.avásya vratā´minād áṅgirobhir gr.n.ānáh.
10.111.04c purū ´n.i cin nı́ tatānā rájām . si dādhā´ra yó dharún.am . satyátātā
10.111.05a ´ ´
ı́ndro diváh. pratimānam pr.thivyā vı́śvā veda sávanā hánti śús.n.am
10.111.05c mah´ı̄m . cid dyā´m ā´tanot sū ´ryen.a cāskámbha cit kámbhanena skábhı̄yān
10.111.06a vájren.a hı́ vr.trahā´ vr.trám ástar ádevasya śū ´śuvānasya māyā´h.
10.111.06c ´ ´
vı́ dhr.s.n.o átra dhr.s.atā jaghanthāthābhavo maghavan bāhvòjāh.
10.111.07a sácanta yád us.ásah. sū ´ryen.a citrā´m asya ketávo rā´m avindan
10.111.07c ā´ yán náks.atram . dádr.śe divó ná púnar yató nákir addhā´ nú veda
10.111.08a dūrám . kı́la prathamā´ jagmur āsām ı́ndrasya yā´h. prasavé sasrúr ā´pah.
10.111.08c kvà svid ágram . kvà budhná āsām ā´po mádhyam . kvà vo nūnám ántah.

516
10.111.09a sr.jáh. sı́ndhūm∗ r áhinā jagrasānā´m∗ ā´d ı́d etā´h. prá vivijre javéna
10.111.09c múmuks.amān.ā utá yā´ mumucré ’dhéd etā´ ná ramante nı́tiktāh.
10.111.10a sadhr´ı̄cı̄h. sı́ndhum uśat´ı̄r ivāyan sanā´j jārá āritáh. pūrbhı́d āsām
10.111.10c ástam ā´ te pā´rthivā vásūny asmé jagmuh. sūnŕ. tā indra pūrv´ı̄h.
10.112.01a ı́ndra pı́ba pratikāmám . sutásya prātah.sāvás táva hı́ pūrvápı̄tih.
10.112.01c hárs.asva hántave śūra śátrūn ukthébhis. t.e vı̄ryā` prá bravāma
10.112.02a yás te rátho mánaso jávı̄yān éndra téna somapéyāya yāhi
´yam ā´ te hárayah. prá dravantu yébhir yā´si vŕ. s.abhir mándamānah.
10.112.02c tū
10.112.03a háritvatā várcasā sū ´ryasya śrés.t.hai rūpaı́s tanvàm . sparśayasva
10.112.03c asmā´bhir indra sákhibhir huvānáh. sadhrı̄cı̄nó mādayasvā nis.ádya
10.112.04a yásya tyát te mahimā´nam mádes.v imé mah´ı̄ ródası̄ nā´viviktām
10.112.04c tád óka ā´ háribhir indra yuktaı́h. priyébhir yāhi priyám ánnam ácha
10.112.05a yásya śáśvat papivā´m∗ indra śátrūn anānukr.tyā´ rán.yā cakártha
10.112.05c sá te púram . dhim. távis.ı̄m iyarti sá te mádāya sutá indra sómah.
10.112.06a idám . te p ´
ā . sánavittam indra pı́bā sómam enā´ śatakrato
tram
10.112.06c pūrn.á āhāvó madirásya mádhvo yám . vı́śva ı́d abhiháryanti devā´h.
10.112.07a vı́ hı́ tvā´m indra purudhā´ jánāso hitáprayaso vr.s.abha hváyante
10.112.07c asmā´kam . te mádhumattamānı̄mā´ bhuvan sávanā tés.u harya
10.112.08a prá ta indra pūrvyā´n.i prá nūnám . vı̄ryā` vocam prathamā´ kr.tā´ni
10.112.08c satı̄námanyur aśrathāyo ádrim . suvedanā´m akr.n.or bráhman.e gā´m
10.112.09a nı́ s.ú sı̄da gan.apate gan.és.u tvā´m āhur vı́pratamam . kavı̄nā´m
10.112.09c ná r.té tvát kriyate kı́m ´ ´
. canāré mahām arkám maghavañ citrám arca
10.112.10a abhikhyā´ no maghavan nā´dhamānān sákhe bodhı́ vasupate sákhı̄nām
10.112.10c rán.am . kr.dhi ran.akr.t satyaśus.mā´bhakte cid ā´ bhajā rāyé asmā´n
10.113.01a tám asya dyā´vāpr.thiv´ı̄ sácetasā vı́śvebhir devaı́r ánu śús.mam āvatām
10.113.01c yád aı́t kr.n.vānó mahimā´nam indriyám pı̄tv´ı̄ sómasya krátumām∗ avard-
hata
10.113.02a tám asya vı́s.n.ur mahimā´nam ójasām . dadhanvā´n mádhuno vı́ rapśate
. śúm
´ ∗
10.113.02c devébhir ı́ndro maghávā sayāvabhir vr.trám . jaghanvā´m abhavad váren.yah.
10.113.03a vr.trén.a yád áhinā bı́bhrad ā´yudhā samásthithā yudháye śám . sam āvı́de
10.113.03c vı́śve te átra marútah. sahá tmánā´vardhann ugra mahimā´nam indriyám
10.113.04a jajñāná evá vy àbādhata spŕ. dhah. prā´paśyad vı̄ró abhı́ paúm . syam. rán.am
10.113.04c ávr.ścad ádrim áva sasyádah. sr.jad ástabhnān nā´kam . svapasyáyā pr. thúm
´ ´ ´ ´
10.113.05a ād ı́ndrah. satrā távis.ı̄r apatyata várı̄yo dyāvāpr.thiv ı̄ abādhata
10.113.05c ávābharad dhr.s.itó vájram āyasám . śévam mitrā´ya várun.āya dāśús.e
10.113.06a ı́ndrasyā´tra távis.ı̄bhyo virapśı́na r.ghāyató aram . hayanta manyáve
10.113.06c vr.trám . yád ugró vy ávr.ścad ójasāpó bı́bhratam . támasā párı̄vr.tam
10.113.07a yā´ vı̄ryā`n.i prathamā´ni kártvā mahitvébhir yátamānau samı̄yátuh.
10.113.07c dhvāntám . támó ’va dadhvase hatá ı́ndro mahnā´ pūrváhūtāv apatyata
10.113.08a vı́śve devā´so ádha vŕ. s.n.yāni té ’vardhayan sómavatyā vacasyáyā

517
10.113.08c raddhám . vr.trám áhim ı́ndrasya hánmanāgnı́r ná jámbhais tr.s.v ánnam
āvayat
10.113.09a bhū ´ri dáks.ebhir vacanébhir ŕ. kvabhih. sakhyébhih. sakhyā´ni prá vocata
10.113.09c ı́ndro dhúnim . ca cúmurim . ca dambháyañ chraddhāmanasyā´ śr.n.ute dabh´ı̄taye
10.113.10a tvám purū ´n.y ā´ bharā sváśvyā yébhir mám . sai nivácanāni śám. san
´ ´
10.113.10c sugébhir vı́śvā duritā tarema vidó s.ú n.a urviyā gādhám adyá
10.114.01a gharmā´ sámantā trivŕ. tam . vy ā`patus táyor jús.t.im mātarı́śvā jagāma
10.114.01c divás páyo dı́dhis.ān.ā aves.an vidúr devā´h. sahásāmānam arkám
10.114.02a tisró des.t.rā´ya nı́rr.tı̄r úpāsate dı̄rghaśrúto vı́ hı́ jānánti váhnayah.
10.114.02c tā´sām. nı́ cikyuh. kaváyo nidā´nam páres.u yā´ gúhyes.u vratés.u
10.114.03a cátus.kapardā yuvatı́h. supéśā ghr.tápratı̄kā vayúnāni vaste
10.114.03c tásyām . suparn.ā´ vŕ. s.an.ā nı́ s.edatur yátra devā´ dadhiré bhāgadhéyam
10.114.04a ékah. suparn.áh. sá samudrám ā´ viveśa sá idám . vı́śvam bhúvanam . vı́ cas.t.e
´ ´
10.114.04c tám pākena mánasāpaśyam ántitas tám mātā relhi sá u relhi mātáram
¯ ¯
10.114.05a suparn.ám . vı́prāh. kaváyo vácobhir ékam . sántam bahudhā´ kalpayanti
10.114.05c chándām . si ca dádhato adhvarés.u gráhān sómasya mimate dvā´daśa
10.114.06a s.at.trim . śā´m. ś ca catúrah. kalpáyantaś chándām . si ca dádhata ādvādaśám
10.114.06c yajñám . vimā´ya kaváyo manı̄s.á r.ksāmā´bhyām prá rátham . vartayanti
´
10.114.07a cáturdaśānyé mahimāno asya tám ´ ´
. dh ı̄ rā vācā prá n.ayanti saptá
10.114.07c ā´pnānam . tı̄rthám . ká ihá prá vocad yéna pathā´ prapı́bante sutásya
10.114.08a sahasradhā´ pañcadaśā´ny ukthā´ yā´vad dyā´vāpr.thiv´ı̄ tā´vad ı́t tát
10.114.08c sahasradhā´ mahimā´nah. sahásram . yā´vad bráhma vı́s.t.hitam . tā´vatı̄ vā´k
10.114.09a káś chándasām . yógam ā´ veda dh´ı̄rah. kó dhı́s.n.yām práti vā´cam papāda
10.114.09c kám r.tvı́jām as.t.amám ´ram āhur hárı̄ ı́ndrasya nı́ cikāya káh. svit
. śū
10.114.10a bhū ´myā ántam páry éke caranti ráthasya dhūrs.ú yuktā´so asthuh.
10.114.10c śrámasya dāyám . vı́ bhajanty ebhyo yadā´ yamó bhávati harmyé hitáh.
10.115.01a citrá ı́c chı́śos tárun.asya vaks.átho ná yó mātárāv apyéti dhā´tave
10.115.01c anūdhā´ yádi j´ı̄janad ádhā ca nú vaváks.a sadyó máhi dūtyàm . cáran
´
10.115.02a agnı́r ha nāma dhāyi dánn apástamah. sám . yó vánā yuváte bhásmanā datā´
10.115.02c abhipramúrā juhvā` svadhvará inó ná próthamāno yávase vŕ. s.ā
10.115.03a tám . vo vı́m . ná drus.ádam . devám ándhasa ı́ndum próthantam pravápantam
arn.avám
10.115.03c āsā´ váhnim . ná śocı́s.ā virapśı́nam máhivratam . ná sarájantam ádhvanah.
´
10.115.04a vı́ yásya te jrayasānásyājara dháks.or ná vātāh. pári sánty ácyutāh.
10.115.04c ā´ ran.vā´so yúyudhayo ná satvanám . tritám . naśanta prá śis.ánta is.t.áye
10.115.05a sá ı́d agnı́h. kán.vatamah. kán.vasakhāryáh. párasyā´ntarasya tárus.ah.
10.115.05c agnı́h. pātu gr.n.ató agnı́h. sūr´ı̄n agnı́r dadātu tés.ām ávo nah.
10.115.06a vājı́ntamāya sáhyase supitrya tr.s.ú cyávāno ánu jātávedase
10.115.06c anudré cid yó dhr.s.atā´ váram . saté mahı́ntamāya dhánvanéd avis.yaté
´
10.115.07a evāgnı́r mártaih. sahá sūrı́bhir vásu s.t.ave sáhasah. sūnáro nŕ. bhih.
10.115.07c mitrā´so ná yé súdhitā r.tāyávo dyā´vo ná dyumnaı́r abhı́ sánti mā´nus.ān

518
´rjo napāt sahasāvann ı́ti tvopastutásya vandate vŕ. s.ā vā´k
10.115.08a ū
10.115.08c tvā´m. stos.āma tváyā suv´ı̄rā drā´ghı̄ya ā´yuh. pratarám . dádhānāh.
10.115.09a ı́ti tvāgne vr.s.t.ihávyasya putrā´ upastutā´sa ŕ. s.ayo ’vocan
10.115.09c tā´m. ś ca pāhı́ gr.n.atáś ca sūr´ı̄n vás.ad. vás.al¯ ı́ty ūrdhvā´so anaks.an námo
náma ı́ty ūrdhvā´so anaks.an
10.116.01a pı́bā sómam mahatá indriyā´ya pı́bā vr.trā´ya hántave śavis.t.ha
10.116.01c pı́ba rāyé śávase hūyámānah. pı́ba mádhvas tr.pád indrā´ vr.s.asva
10.116.02a asyá piba ks.umátah. prásthitasyéndra sómasya váram ā´ sutásya
10.116.02c svastidā´ mánasā mādayasvārvācı̄nó reváte saúbhagāya
10.116.03a mamáttu tvā divyáh. sóma indra mamáttu yáh. sūyáte pā´rthives.u
10.116.03c mamáttu yéna várivaś cakártha mamáttu yéna nirin.ā´si śátrūn
10.116.04a ā´ dvibárhā aminó yātv ı́ndro vŕ. s.ā háribhyām páris.iktam ándhah.
10.116.04c gávy ā´ sutásya prábhr.tasya mádhvah. satrā´ khédām aruśahā´ vr.s.asva
10.116.05a nı́ tigmā´ni bhrāśáyan bhrā´śyāny áva sthirā´ tanuhi yātujū ´nām
10.116.05c ugrā´ya te sáho bálam . dadāmi prat´ı̄tyā śátrūn vigadés.u vr.śca
10.116.06a vy àryá indra tanuhi śrávām . sy ója sthiréva dhánvano ’bhı́mātı̄h.
10.116.06c asmadryàg vāvr.dhānáh. sáhobhir ánibhr.s.t.as tanvàm . vāvr.dhasva
10.116.07a idám . havı́r maghavan túbhyam . rātám práti samrāl¯ áhr.n.āno gr.bhāya
10.116.07c túbhyam . sutó maghavan túbhyam pakvò ’ddh`ı̄ndra pı́ba ca prásthitasya
10.116.08a addh´ı̄d indra prásthitemā´ hav´ı̄m . s.i cáno dadhis.va pacatótá sómam
10.116.08c práyasvantah. práti haryāmasi tvā satyā´h. santu yájamānasya kā´māh.
10.116.09a préndrāgnı́bhyām . suvacasyā´m iyarmi sı́ndhāv iva prérayam . nā´vam arkaı́h.
10.116.09c áyā iva pári caranti devā´ yé asmábhyam . dhanadā´ udbhı́daś ca
´ ´
10.117.01a ná vā u devāh. ks.údham ı́d vadhám . dadur utā´śitam úpa gachanti mr.tyávah.
10.117.01c utó rayı́h. pr.n.ató nópa dasyaty utā´pr.n.an mard.itā´ram . ná vindate
10.117.02a yá ādhrā´ya cakamānā´ya pitvó ’nnavān sán raphitā´yopajagmús.e
10.117.02c sthirám mánah. kr.n.uté sévate purótó cit sá mard.itā´ram . ná vindate
10.117.03a sá ı́d bhojó yó gr.háve dádāty ánnakāmāya cárate kr.śā´ya
10.117.03c áram asmai bhavati yā´mahūtā utā´par´ı̄s.u kr.n.ute sákhāyam
10.117.04a ná sá sákhā yó ná dádāti sákhye sacābhúve sácamānāya pitváh.
10.117.04c ápāsmāt préyān ná tád óko asti pr.n.ántam anyám áran.am . cid ichet
´ ´ ´
10.117.05a pr.n.ı̄yād ı́n nādhamānāya távyān drāghı̄yām . sam ánu paśyeta pánthām
10.117.05c ó hı́ vártante ráthyeva cakrā´nyám-anyam úpa tis.t.hanta rā´yah.
10.117.06a mógham ánnam . vindate ápracetāh. satyám bravı̄mi vadhá ı́t sá tásya
10.117.06c nā´ryamán.am pús.yati nó sákhāyam . kévalāgho bhavati kevalād´ı̄
10.117.07a kr.s.ánn ı́t phā´la ā´śitam
. kr.n.oti yánn ádhvānam ápa vr.ṅkte carı́traih.
´
10.117.07c vádan brahmāvadato vánı̄yān pr.n.ánn āpı́r ápr.n.antam abhı́ s.yāt
10.117.08a ékapād bhū ´yo dvipádo vı́ cakrame dvipā´t tripā´dam abhy èti paścā´t
10.117.08c cátus.pād eti dvipádām abhisvaré sampáśyan paṅkt´ı̄r upatı́s.t.hamānah.
10.117.09a samaú cid dhástau ná samám . vivis.t.ah. sammātárā cin ná samám . duhāte
10.117.09c yamáyoś cin ná samā´ vı̄ryā`n.i jñāt´ı̄ cit sántau ná samám pr.n.ı̄tah.

519
10.118.01a ágne hám . si ny àtrı́n.am. d´ı̄dyan mártyes.v ā´
10.118.01c své ks.áye śucivrata
10.118.02a út tis.t.hasi svā`huto ghr.tā´ni práti modase
10.118.02c yát tvā srúcah. samásthiran
10.118.03a sá ā´huto vı́ rocate ’gnı́r ı̄lényo girā´
¯
10.118.03c srucā´ prátı̄kam ajyate
10.118.04a ghr.ténāgnı́h. sám ajyate mádhupratı̄ka ā´hutah.
10.118.04c rócamāno vibhā´vasuh.
10.118.05a járamān.ah. sám idhyase devébhyo havyavāhana
10.118.05c tám. tvā havanta mártyāh.
10.118.06a tám martā ámartyam . ghr.ténāgnı́m
. saparyata
10.118.06c ádābhyam . .gr hápatim
10.118.07a ádābhyena śocı́s.ā´gne ráks.as tvám . daha
10.118.07c ´
gopā r.tásya dı̄dihi
10.118.08a sá tvám agne prátı̄kena práty os.a yātudhānyàh.
10.118.08c uruks.áyes.u d´ı̄dyat
10.118.09a tám . tvā gı̄rbhı́r uruks.áyā havyavā´ham . sám ı̄dhire
10.118.09c yájis.t.ham mā´nus.e jáne
10.119.01a ı́ti vā´ ı́ti me máno gā´m áśvam . sanuyām ı́ti
10.119.01c kuvı́t sómasyā´pām ı́ti
10.119.02a prá vā´tā iva dódhata ún mā pı̄tā´ ayam . sata
10.119.02c ´
kuvı́t sómasyāpām ı́ti
10.119.03a ún mā pı̄tā´ ayam . sata rátham áśvā ivāśávah.
10.119.03c ´
kuvı́t sómasyāpām ı́ti
10.119.04a úpa mā matı́r asthita vāśrā´ putrám iva priyám
10.119.04c kuvı́t sómasyā´pām ı́ti
10.119.05a ahám . tás.t.eva vandhúram páry acāmi hr.dā´ matı́m
10.119.05c kuvı́t sómasyā´pām ı́ti
10.119.06a nahı́ me aks.ipác canā´chāntsuh. páñca kr.s.t.áyah.
10.119.06c kuvı́t sómasyā´pām ı́ti
10.119.07a nahı́ me ródası̄ ubhé anyám paks.ám . caná práti
10.119.07c ´
kuvı́t sómasyāpām ı́ti
10.119.08a abhı́ dyā´m mahinā´ bhuvam abh`ı̄mā´m pr.thiv´ı̄m mah´ı̄m
10.119.08c kuvı́t sómasyā´pām ı́ti
10.119.09a hántāhám pr.thiv´ı̄m imā´m . nı́ dadhānı̄há vehá vā
10.119.09c kuvı́t sómasyā´pām ı́ti
10.119.10a os.ám ı́t pr.thiv´ı̄m ahám . jaṅghánānı̄há vehá vā
10.119.10c kuvı́t sómasyā´pām ı́ti
10.119.11a divı́ me anyáh. paks.ò ’dhó anyám acı̄kr.s.am
10.119.11c kuvı́t sómasyā´pām ı́ti
10.119.12a ahám asmi mahāmahò ’bhinabhyám údı̄s.itah.

520
10.119.12c kuvı́t sómasyā´pām ı́ti
10.119.13a gr.hó yāmy áram . kr.to devébhyo havyavā´hanah.
10.119.13c kuvı́t sómasyā´pām ı́ti
10.120.01a tád ı́d āsa bhúvanes.u jyés.t.ham . yáto jajñá ugrás tves.ánr.mn.ah.
10.120.01c sadyó jajñānó nı́ rin.āti śátrūn ánu yám . vı́śve mádanty ū ´māh.
10.120.02a ´ ´
vāvr.dhānáh. śávasā bhūryojāh. śátrur dāsāya bhiyásam . dadhāti
10.120.02c ávyanac ca vyanác ca sásni sám . te navanta prábhr. mádes.u
tā
10.120.03a tvé krátum ápi vr.ñjanti vı́śve dvı́r yád eté trı́r bhávanty ū ´māh.
10.120.03c ´
svādóh. svādı̄yah. svādúnā sr.jā sám adáh. sú mádhu mádhunābhı́ yodhı̄h.
10.120.04a ı́ti cid dhı́ tvā dhánā jáyantam máde-made anumádanti vı́prāh.
10.120.04c ójı̄yo dhr.s.n.o sthirám ā´ tanus.va mā´ tvā dabhan yātudhā´nā durévāh.
10.120.05a tváyā vayám . śāśadmahe rán.es.u prapáśyanto yudhényāni bhū ´ri
10.120.05c codáyāmi ta ā´yudhā vácobhih. sám . te śiśāmi bráhman.ā váyām . si
10.120.06a stus.éyyam puruvárpasam ŕ. bhvam inátamam āptyám āptyānām ´
10.120.06c ā´ dars.ate śávasā saptá dā´nūn prá sāks.ate pratimā´nāni bhū ´ri
10.120.07a nı́ tád dadhis.é ’varam páram ´ ´
. ca yásminn āvithāvasā duron.é
10.120.07c ā´ mātárā sthāpayase jigatnū ´ áta inos.i kárvarā purū ´n.i
10.120.08a imā´ bráhma br.háddivo vivakt´ı̄ndrāya śūs.ám agriyáh. svars.ā´h.
10.120.08c mahó gotrásya ks.ayati svarā´jo dúraś ca vı́śvā avr.n.od ápa svā´h.
10.120.09a evā´ mahā´n br.háddivo átharvā´vocat svā´m . tanvàm ı́ndram evá
10.120.09c svásāro mātarı́bhvarı̄r ariprā´ hinvánti ca śávasā vardháyanti ca
10.121.01a hiran.yagarbháh. sám avartatā´gre bhūtásya jātáh. pátir éka āsı̄t
10.121.01c sá dādhāra pr.thiv´ı̄m . dyā´m utémā´m . kásmai devā´ya havı́s.ā vidhema
10.121.02a ´ ´ ´
yá ātmadā baladā yásya vı́śva upāsate praśı́s.am . yásya devā´h.
10.121.02c yásya chāyā´mŕ. tam . yásya mr.tyúh. kásmai devā´ya havı́s.ā vidhema
10.121.03a yáh. prān.ató nimis.ató mahitvaı́ka ı́d rā´jā jágato babhū ´va
10.121.03c ´ ´
yá ı̄ śe asyá dvipádaś cátus.padah. kásmai devāya havı́s.ā vidhema
10.121.04a yásyemé himávanto mahitvā´ yásya samudrám . rasáyā sahā´húh.
10.121.04c ´ ´ ´
yásyemāh. pradı́śo yásya bāhū kásmai devāya havı́s.ā vidhema
10.121.05a yéna dyaúr ugrā´ pr.thiv´ı̄ ca dr.lhā´ yéna svà stabhitám . yéna nā´kah.
¯
10.121.05c yó antáriks.e rájaso vimā´nah. kásmai devā´ya havı́s.ā vidhema
10.121.06a yám . krándası̄ ávasā tastabhāné abhy aı́ks.etām mánasā réjamāne
10.121.06c yátrā´dhi sū ´ra údito vibhā´ti kásmai devā´ya havı́s.ā vidhema
10.121.07a ´āpo ha yád br.hat´ı̄r vı́śvam ā´yan gárbham . dádhānā janáyantı̄r agnı́m
10.121.07c táto devā´nām . sám avartat ´
ā sur ékah. kásmai devā´ya havı́s.ā vidhema
10.121.08a yáś cid ā´po mahinā´ paryápaśyad dáks.am . dádhānā janáyantı̄r yajñám
10.121.08c yó devés.v ádhi devá éka āsı̄t kásmai devā´ya havı́s.ā vidhema
´
10.121.09a mā´ no him . sı̄j janitā´ yáh. pr.thivyā´ yó vā dı́vam . satyádharmā jajā´na
10.121.09c yáś cāpáś candrā´ br.hat´ı̄r jajā´na kásmai devā´ya havı́s.ā vidhema
10.121.10a prájāpate ná tvád etā´ny anyó vı́śvā jātā´ni pári tā´ babhūva
10.121.10c yátkāmās te juhumás tán no astu vayám . syāma pátayo rayı̄n.ā´m

521
10.122.01a vásum . ná citrámahasam . gr.n.ı̄s.e vāmám . śévam átithim advis.en.yám
10.122.01c sá rāsate śurúdho viśvádhāyaso ’gnı́r hótā gr.hápatih. suv´ı̄ryam
10.122.02a jus.ān.ó agne práti harya me váco vı́śvāni vidvā´n vayúnāni sukrato
10.122.02c ghŕ. tanirn.ig bráhman.e gātúm éraya táva devā´ ajanayann ánu vratám
10.122.03a saptá dhā´māni pariyánn ámartyo dā´śad dāśús.e sukŕ. te māmahasva
10.122.03c suv´ı̄ren.a rayı́n.āgne svābhúvā yás ta ā´nat. samı́dhā tám . jus.asva
10.122.04a yajñásya ketúm prathamám puróhitam . havı́s . manta ı̄l ate saptá vājı́nam
¯
10.122.04c śr.n.vántam agnı́m . ghr.tápr.s.t.ham uks.án.am pr.n.ántam . devám pr.n.até suv´ı̄ryam
10.122.05a tvám . dūtáh. prathamó váren.yah. sá hūyámāno amŕ. tāya matsva
10.122.05c tvā´m marjayan marúto dāśús.o gr.hé tvā´m . stómebhir bhŕ. gavo vı́ rurucuh.
10.122.06a ı́s.am . duhán sudúghām . viśvádhāyasam . yajñaprı́ye yájamānāya sukrato
10.122.06c ágne ghr.tásnus trı́r r.tā´ni d´ı̄dyad vartı́r yajñám pariyán sukratūyase
10.122.07a tvā´m ı́d asyā´ us.áso vyùs.t.is.u dūtám . kr.n.vānā´ ayajanta mā´nus.āh.
10.122.07c tvām´ . devā mahayāyyāya vāvr.dhur ā´jyam agne nimr.jánto adhvaré
´ ´
10.122.08a nı́ tvā vásis.t.hā ahvanta vājı́nam . gr.n.ánto agne vidáthes.u vedhásah.
10.122.08c rāyás pós.am . yájamānes.u dhāraya yūyám pāta svastı́bhih. sádā nah.
10.123.01a ayám . venáś codayat pŕ. śnigarbhā jyótirjarāyū rájaso vimā´ne
10.123.01c imám apā´m . sam . gamé sū´ryasya śı́śum . ná vı́prā matı́bhı̄ rihanti
10.123.02a samudrād ūrmı́m úd iyarti venó nabhojā´h. pr.s.t.hám
´ . haryatásya darśi
10.123.02c r.tásya sā´nāv ádhi vis.t.ápi bhrā´t. samānám . yónim abhy ànūs.ata vrā´h.
10.123.03a samānám pūrv´ı̄r abhı́ vāvaśānā´s tı́s.t.han vatsásya mātárah. sánı̄lāh.
¯
10.123.03c r.tásya sā´nāv ádhi cakramān.ā´ rihánti mádhvo amŕ. tasya vā´n.ı̄h.
10.123.04a jānánto rūpám akr.panta vı́prā mr.gásya ghós.am mahis.ásya hı́ gmán
10.123.04c r.téna yánto ádhi sı́ndhum asthur vidád gandharvó amŕ. tāni nā´ma
10.123.05a apsarā´ jārám upasis.miyān.ā´ yós.ā bibharti paramé vyòman
10.123.05c cárat priyásya yónis.u priyáh. sán s´ı̄dat paks.é hiran.yáye sá venáh.
10.123.06a nā´ke suparn.ám úpa yát pátantam . hr.dā´ vénanto abhy ácaks.ata tvā
10.123.06c hı́ran.yapaks.am . várun.asya dūtám . yamásya yónau śakunám bhuran.yúm
10.123.07a ūrdhvó gandharvó ádhi nāke asthāt pratyáṅ citrā´ bı́bhrad asyā´yudhāni
´
10.123.07c vásāno átkam . surabhı́m . dr.śé kám . svàr n.á nā´ma janata priyā´n.i
10.123.08a drapsáh. samudrám abhı́ yáj jı́gāti páśyan gŕ. dhrasya cáks.asā vı́dharman
10.123.08c bhānúh. śukrén.a śocı́s.ā cakānás tr.t´ı̄ye cakre rájasi priyā´n.i
10.124.01a imám . no agna úpa yajñám éhi páñcayāmam . trivŕ. tam . saptátantum
´ ´
10.124.01c áso havyavāl utá nah. purogā jyóg evá dı̄rghám . táma ā´śayis.t.hāh.
¯
10.124.02a ádevād deváh. pracátā gúhā yán prapáśyamāno amr.tatvám emi
10.124.02c śivám . yát sántam áśivo jáhāmi svā´t sakhyā´d áran.ı̄m . nā´bhim emi
10.124.03a páśyann anyásyā átithim ´ ´
. vayāyā r.tásya dhāma vı́ mime purū ´n.i
10.124.03c śám . sāmi pitré ásurāya śévam ayajñiyā´d yajñı́yam bhāgám emi
10.124.04a bahv´ı̄h. sámā akaram antár asminn ı́ndram . vr.n.ānáh. pitáram . jahāmi
´
10.124.04c agnı́h. sómo várun.as té cyavante paryāvard rās.t.rám . tád avāmy āyán
10.124.05a nı́rmāyā u tyé ásurā abhūvan tvám . ca mā varun . kāmáyāse
a

522
10.124.05c r.téna rājann ánr.tam . viviñcán máma rās.t.rásyā´dhipatyam éhi
10.124.06a idám . svàr idám ı́d āsa vāmám ayám prakāśá urv àntáriks.am
10.124.06c hánāva vr.trám . niréhi soma havı́s. t.vā sántam . havı́s.ā yajāma
´ ´
10.124.07a kavı́h. kavitvā divı́ rūpám āsajad áprabhūtı̄ várun.o nı́r apáh. sr.jat
10.124.07c ks.émam . kr.n.vānā´ jánayo ná sı́ndhavas tā´ asya várn.am . śúcayo bharibhrati
´
10.124.08a tā asya jyés.t.ham indriyám ´ ´
. sacante tā ı̄m ā ks.eti svadháyā mádantı̄h.
10.124.08c tā´ ı̄m
. vı́ ś o ná r ´
ā jānam . . . ānā´ bı̄bhatsúvo ápa vr.trā´d atis.t.han
vr n
10.124.09a bı̄bhatsū ´nām . sayújam . ham . sám āhur apā´m . divyā´nām . sakhyé cárantam
10.124.09c anus.t.úbham ánu carcūryámān.am ı́ndram . nı́ cikyuh. kaváyo manı̄s.ā´
10.125.01a ahám . rudrébhir vásubhiś carāmy ahám ādityaı́r utá viśvádevaih.
10.125.01c ahám mitrā´várun.obhā´ bibharmy ahám indrāgn´ı̄ ahám aśvı́nobhā´
10.125.02a ahám . sómam āhanásam bibharmy ahám . tvás.t.āram utá pūs.án.am bhágam
10.125.02c ahám . dadhāmi drávin.am . havı́s.mate suprāvyè yájamānāya sunvaté
10.125.03a ahám ´
. rās.t.rı̄ sam . gámanı̄ vásūnām . cikitús.ı̄ prathamā´ yajñı́yānām
10.125.03c tā´m mā devā´ vy àdadhuh. purutrā´ bhū ´ris.t.hātrām bhū ´ry āveśáyantı̄m
10.125.04a máyā só ánnam atti yó vipáśyati yáh. prān.iti yá ı̄m ´ . śr.n.óty uktám
10.125.04c amantávo mā´m . tá úpa ks . iyanti śrudhı́ śruta śraddhivám . te vadāmi
10.125.05a ahám evá svayám idám . vadāmi jús.t.am . devébhir utá mā´nus.ebhih.
10.125.05c yám . kāmáye tám . -tam ugrám . kr.n.omi tám brahmā´n.am . tám ŕ. s.im . sumedhā´m
. tám
10.125.06a ahám . rudrā´ya dhánur ā´ tanomi brahmadvı́s.e śárave hántavā´ u
10.125.06c ahám . jánāya samádam . kr.n.omy ahám . dyā´vāpr.thiv´ı̄ ā´ viveśa
10.125.07a ahám . suve pitáram asya mūrdhán máma yónir apsv àntáh. samudré
10.125.07c táto vı́ tis.t.he bhúvanā´nu vı́śvotā´mū ´m
. dyā´m . vars.mán.ópa spr.śāmi
´
10.125.08a ahám evá vāta iva prá vāmy ārábhamān.ā bhúvanāni vı́śvā
10.125.08c paró divā´ pará enā´ pr.thivyaı́tā´vatı̄ mahinā´ sám babhūva
10.126.01a ná tám ám . ho ná duritám . dévāso as.t.a mártyam
´
10.126.01c sajós.aso yám aryamā mitró náyanti várun.o áti dvı́s.ah.
10.126.02a tád dhı́ vayám . vr.n.ı̄máhe várun.a mı́trā´ryaman
10.126.02c yénā nı́r ám . haso yūyám pāthá nethā´ ca mártyam áti dvı́s.ah.
10.126.03a té nūnám . no ’yám ūtáye várun.o mitró aryamā´
10.126.03c náyis.t.hā u no nes.án.i párs.is.t.hā u nah. pars.án.y áti dvı́s.ah.
10.126.04a yūyám . vı́śvam pári pātha várun.o mitró aryamā´
10.126.04c yus.mā´kam . śárman.i priyé syā´ma supran.ı̄tayó ’ti dvı́s.ah.
10.126.05a ādityāso áti srı́dho várun.o mitró aryamā´
´
10.126.05c ugrám marúdbhı̄ rudrám . huveméndram agnı́m . svastáyé ’ti dvı́s.ah.
10.126.06a nétāra ū s.ú n.as tiró várun.o mitró aryamā´
10.126.06c áti vı́śvāni duritā´ rā´jānaś cars.an.ı̄nā´m áti dvı́s.ah.
10.126.07a śunám asmábhyam ūtáye várun.o mitró aryamā´
10.126.07c śárma yachantu saprátha ādityā´so yád ´ı̄mahe áti dvı́s.ah.
10.126.08a yáthā ha tyád vasavo gauryàm . cit padı́ s.itā´m ámuñcatā yajatrāh.
10.126.08c evó s.v àsmán muñcatā vy ám . hah. prá tāry agne pratarám . na ā´yuh.

523
10.127.01a rā´trı̄ vy àkhyad āyat´ı̄ purutrā´ devy àks.ábhih.
10.127.01c vı́śvā ádhi śrı́yo ’dhita
10.127.02a órv àprā ámartyā niváto devy ùdvátah.
10.127.02c jyótis.ā bādhate támah.
10.127.03a nı́r u svásāram askr.tos.ásam . devy ā`yat´ı̄
10.127.03c ápéd u hāsate támah.
10.127.04a sā´ no adyá yásyā vayám . nı́ te yā´mannn áviks.mahi
10.127.04c vr.ks.é ná vasatı́m . váyah.
10.127.05a ´
nı́ grāmāso aviks.ata nı́ padvánto nı́ paks.ı́n.ah.
10.127.05c nı́ śyenā´saś cid arthı́nah.
10.127.06a yāváyā vr.kyàm . vŕ. kam . yaváya stenám ūrmye
10.127.06c áthā nah. sutárā bhava
10.127.07a úpa mā pépiśat támah. kr.s.n.ám . vyàktam asthita
10.127.07c ús.a r.n.éva yātaya
10.127.08a úpa te gā´ ivā´karam . vr.n.ı̄s.vá duhitar divah.
10.127.08c ´
rātri stómam . ná jigyús.e
10.128.01a mámāgne várco vihavés.v astu vayám . tvéndhānās tanvàm pus.ema
10.128.01c máhyam . namantām pradı́śaś cátasras tváyā´dhyaks.en.a pŕ. tanā jayema
10.128.02a máma devā´ vihavé santu sárva ı́ndravanto marúto vı́s.n.ur agnı́h.
10.128.02c mámāntáriks.am urúlokam astu máhyam . vā´tah. pavatām . kā´me asmı́n
10.128.03a máyi devā´ drávin.am ā´ yajantām máyy āś´ı̄r astu máyi deváhūtih.
10.128.03c daı́vyā hótāro vanus.anta pū ´rvé ’ris.t.āh. syāma tanvā` suv´ı̄rāh.
10.128.04a máhyam . yajantu máma yā´ni havyā´kūtih. satyā´ mánaso me astu
10.128.04c ´
éno mā nı́ gām . katamác canā´hám . vı́śve devāso ádhi vocatā nah.
10.128.05a dévı̄h. s.al urvı̄r urú nah. kr.n.ota vı́śve devāsa ihá vı̄rayadhvam
¯
10.128.05c mā´ hāsmahi prajáyā mā´ tanū ´bhir mā´ radhāma dvis.até soma rājan
10.128.06a ágne manyúm pratinudán páres.ām ádabdho gopā´h. pári pāhi nas tvám
10.128.06c pratyáñco yantu nigútah. púnas tè ’maı́s.ām . cittám prabúdhām . vı́ neśat
10.128.07a ´ ´
dhātā dhātn.ām bhúvanasya yás pátir devám ´
. trātāram abhimātis.āhám
10.128.07c imám . yajñám aśvı́nobh ´
ā bŕ
. haspátir dev ´
ā h
. pāntu yájamānam . nyarthā´t
10.128.08a uruvyácā no mahis.áh. śárma yam . sad asmı́n háve puruhūtáh. puruks.úh.
10.128.08c sá nah. prajāyai haryaśva mr.layéndra mā´ no rı̄ris.o mā´ párā dāh.
´
¯
10.128.09a yé nah. sapátnā ápa té bhavantv indrāgnı́bhyām áva bādhāmahe tā´n
10.128.09c vásavo rudrā´ ādityā´ uparispŕ. śam mográm . céttāram adhirājám akran
10.129.01a nā´sad āsı̄n nó sád āsı̄t tadā´nı̄m . n ´
ā sı̄d rájo nó vyòmā paró yát
10.129.01c kı́m ā´varı̄vah. kúha kásya śármann ámbhah. kı́m āsı̄d gáhanam . gabhı̄rám
10.129.02a ná mr.tyúr āsı̄d amŕ. tam ´
. ná tárhi ná rātryā áhna āsı̄t praketáh.
10.129.02c ā´nı̄d avātám. svadháyā tád ékam . tásmād dhānyán ná paráh. kı́m . canā´sa
10.129.03a táma āsı̄t támasā gūlhám ágre ’praketám . salilám . sárvam ā idám
¯
10.129.03c tuchyénābhv ápihitam . yád āsı̄t tápasas tán mahinā´jāyataı́kam
´
10.129.04a kā´mas tád ágre sám avartatā´dhi mánaso rétah. prathamám . yád ā´sı̄t

524
10.129.04c sató bándhum ásati nı́r avindan hr.dı́ prat´ı̄s.yā kaváyo manı̄s.ā´
10.129.05a tiraśc´ı̄no vı́tato raśmı́r es.ām adháh. svid ās´ı̄3d upári svid āsı̄3t
10.129.05c retodhā´ āsan mahimā´na āsan svadhā´ avástāt práyatih. parástāt
10.129.06a kó addhā´ veda ká ihá prá vocat kúta ā´jātā kúta iyám . vı́sr.s.t.ih.
10.129.06c arvā´g devā´ asyá visárjanenā´thā kó veda yáta ābabhū ´va
10.129.07a iyám . vı́sr.s.t.ir yáta ābabhū ´va yádi vā dadhé yádi vā ná
10.129.07c yó asyā´dhyaks.ah. paramé vyòman só aṅgá veda yádi vā ná véda
10.130.01a yó yajñó viśvátas tántubhis tatá ékaśatam . devakarmébhir ā´yatah.
10.130.01c ´
imé vayanti pitáro yá āyayúh. prá vayāpa vayéty āsate taté
10.130.02a púmām∗ enam . tanuta út kr.n.atti púmān vı́ tatne ádhi nā´ke asmı́n
10.130.02c imé mayūkhā úpa sedur ū sádah. sā´māni cakrus tásarān.y ótave
´
10.130.03a kā´sı̄t pramā´ pratimā´ kı́m . nidā´nam ā´jyam . kı́m āsı̄t paridhı́h. ká āsı̄t
10.130.03c chándah. kı́m āsı̄t prágam . kı́m ukthám . yád devā´ devám áyajanta vı́śve
10.130.04a agnér gāyatry àbhavat sayúgvos.n.ı́hayā savitā´ sám babhūva
10.130.04c anus.t.úbhā sóma ukthaı́r máhasvān bŕ. haspáter br.hat´ı̄ vā´cam āvat
10.130.05a virā´n. mitrā´várun.ayor abhiśr´ı̄r ı́ndrasya tris.t.úb ihá bhāgó áhnah.
10.130.05c vı́śvān devā´ñ jágaty ā´ viveśa téna cākpra ŕ. s.ayo manus.yā`h.
10.130.06a cākpré téna ŕ. s.ayo manus.yā` yajñé jāté pitáro nah. purān.é
10.130.06c páśyan manye mánasā cáks.asā tā´n yá imám . yajñám áyajanta pū ´rve
10.130.07a sahástomāh. saháchandasa āvŕ. tah. sahápramā ŕ. s.ayah. saptá daı́vyāh.
10.130.07c pū´rves.ām pánthām anudŕ. śya dh´ı̄rā anvā´lebhire rathyò ná raśm´ı̄n
10.131.01a ápa prā´ca indra vı́śvām∗ amı́trān ápā´pāco abhibhūte nudasva
10.131.01c ápódı̄co ápa śūrādharā´ca uraú yáthā táva śárman mádema
10.131.02a kuvı́d aṅgá yávamanto yávam . cid yáthā dā´nty anupūrvám . viyū ´ya
10.131.02c ihéhais.ām . kr.n.uhi bhójanāni yé barhı́s.o námovr.ktim . ná jagmúh.
10.131.03a nahı́ sthū ´ry r.tuthā´ yātám ásti nótá śrávo vivide sam . gamés.u
10.131.03c gavyánta ı́ndram ´
. sakhyāya vı́prā aśvāyánto vŕ. s.an.am . vājáyantah.
10.131.04a yuvám . sur ´
ā mam aśvinā námucāv āsuré sácā
10.131.04c vipipānā´ śubhas patı̄ ı́ndram . kármasv āvatam
10.131.05a putrám iva pitárāv aśvı́nobhéndrāváthuh. kā´vyair dam . sánābhih.
10.131.05c yát surā´mam . vy ápibah. śácı̄bhih. sárasvatı̄ tvā maghavann abhis.n.ak
10.131.06a ı́ndrah. sutrāmā svávām∗ ávobhih. sumr.lı̄kó bhavatu viśvávedāh.
´
¯
10.131.06c bā´dhatām . dvés.o ábhayam . kr.n.otu suv´ı̄ryasya pátayah. syāma
10.131.07a tásya vayám . sumataú yajñı́yasyā´pi bhadré saumanasé syāma
10.131.07c sá sutrā´mā svávām∗ ı́ndro asmé ārā´c cid dvés.ah. sanutár yuyotu
10.132.01a ı̄jānám ı́d dyaúr gūrtā´vasur ı̄jānám bhū ´mir abhı́ prabhūs.án.i
10.132.01c ı̄jānám ´
. devāv aśvı́nāv abhı́ sumnaı́r avardhatām
10.132.02a tā´ vām mitrāvarun.ā dhārayátks.itı̄ sus.umnés.itatvátā yajāmasi
10.132.02c yuvóh. krān.ā´ya sakhyaı́r abhı́ s.yāma raks.ásah.
10.132.03a ádhā cin nú yád dı́dhis.āmahe vām abhı́ priyám . rékn.ah. pátyamānāh.
10.132.03c dadvā´m∗ vā yát pús.yati rékn.ah. sám v āran nákir asya maghā´ni

525
10.132.04a asā´v anyó asura sūyata dyaús tvám . vı́śves.ām. varun.āsi rā´jā
10.132.04c mūrdhā´ ráthasya cākan naı́tā´vataı́nasāntakadhrúk
10.132.05a asmı́n sv ètác chákapūta éno hité mitré nı́gatān hanti vı̄rā´n
10.132.05c avór vā yád dhā´t tanū ´s.v ávah. priyā´su yajñı́yāsv árvā
10.132.06a yuvór hı́ mātā´ditir vicetasā dyaúr ná bhū ´mih. páyasā pupūtáni
´ ´
10.132.06c áva priyā didis.t.ana sūro ninikta raśmı́bhih.
10.132.07a yuvám . hy àpnarā´jāv ásı̄datam . tı́s.t.had rátham . ná dhūrs.ádam . vanars.ádam
10.132.07c tā´ nah. kan.ūkayántı̄r nr.médhas tatre ám . hasah. sumédhas tatre ám . hasah.
10.133.01a pró s.v àsmai purorathám ı́ndrāya śūs.ám arcata
10.133.01c abh´ı̄ke cid ulokakŕ. t sam . gé samátsu vr.trahā´smā´kam bodhi coditā´ nábhantām
anyakés.ām ´
. jyākā ádhi dhánvasu

10.133.02a tvám . sı́ndhūm r ávāsr.jo ’dharā´co áhann áhim
10.133.02c aśatrúr indra jajñis.e vı́śvam pus.yasi vā´ryam . tám. tvā pári s.vajāmahe nábhantām
anyakés.ām ´
. jyākā ádhi dhánvasu
10.133.03a vı́ s.ú vı́śvā árātayo ’ryó naśanta no dhı́yah.
10.133.03c ástāsi śátrave vadhám . yó na indra jı́ghām . sati yā´ te rātı́r dadı́r vásu nábhantām
anyakés.ām. jyākā´ ádhi dhánvasu
10.133.04a yó na indrābhı́to jáno vr.kāyúr ādı́deśati
10.133.04c adhaspadám . tám ı̄m. kr.dhi vibādhó asi sāsahı́r nábhantām anyakés.ām . jyākā´
ádhi dhánvasu
10.133.05a yó na indrābhidā´sati sánābhir yáś ca nı́s.t.yah.
10.133.05c áva tásya bálam . tira mah´ı̄va dyaúr ádha tmánā nábhantām anyakés.ām .
jyākā´ ádhi dhánvasu
10.133.06a vayám indra tvāyávah. sakhitvám ā´ rabhāmahe
10.133.06c r.tásya nah. pathā´ nayā´ti vı́śvāni duritā´ nábhantām anyakés.ām . jyākā´ ádhi
dhánvasu
10.133.07a asmábhyam . sú tvám indra tā´m . śiks.a yā´ dóhate práti váram . jaritré
10.133.07c áchidrodhnı̄ pı̄páyad yáthā nah. sahásradhārā páyasā mah´ı̄ gaúh.
10.134.01a ubhé yád indra ródası̄ āpaprā´thos.ā´ iva
10.134.01c mahā´ntam . tvā mah´ı̄nām . samrā´jam . cars.an.ı̄nā´m. dev´ı̄ jánitry ajı̄janad bhadrā´
jánitry ajı̄janat
10.134.02a áva sma durhan.āyató mártasya tanuhi sthirám

10.134.02c adhaspadám . tám ı̄m . kr.dhi yó asmā´m ādı́deśati dev´ı̄ jánitry ajı̄janad
bhadrā´ jánitry ajı̄janat
10.134.03a áva tyā´ br.hat´ı̄r ı́s.o viśváścandrā amitrahan
10.134.03c śácı̄bhih. śakra dhūnuh´ı̄ndra vı́śvābhir ūtı́bhir dev´ı̄ jánitry ajı̄janad bhadrā´
jánitry ajı̄janat
10.134.04a áva yát tvám . śatakratav ı́ndra vı́śvāni dhūnus.é
10.134.04c rayı́m . ná sunvaté sácā sahasrı́n.ı̄bhir ūtı́bhir dev´ı̄ jánitry ajı̄janad bhadrā´
jánitry ajı̄janat
10.134.05a áva svédā ivābhı́to vı́s.vak patantu didyávah.

526
10.134.05c dū ´rvāyā iva tántavo vy àsmád etu durmatı́r dev´ı̄ jánitry ajı̄janad bhadrā´
jánitry ajı̄janat
10.134.06a dı̄rghám . hy àṅkuśám . yathā śáktim bı́bhars.i mantumah.
10.134.06c pūrven.a maghavan padā´jó vayā´m
´ . yáthā yamo dev´ı̄ jánitry ajı̄janad bhadrā´
jánitry ajı̄janat
10.134.07a nákir devā minı̄masi nákir ā´ yopayāmasi mantraśrútyam . carāmasi
10.134.07c paks.ébhir apikaks.ébhir átrābhı́ sám . rabhāmahe
10.135.01a yásmin vr.ks.é supalāśé devaı́h. sampı́bate yamáh.
10.135.01c átrā no viśpátih. pitā´ purān.ā´m∗ ánu venati
10.135.02a purān.ā´m∗ anuvénantam . cárantam pāpáyāmuyā´
10.135.02c asūyánn abhy àcākaśam . tásmā aspr.hayam púnah.
10.135.03a yám . kumāra návam . rátham acakrám mánasā´kr.n.oh.
10.135.03c ékes.am . viśvátah. prā´ñcam ápaśyann ádhi tis.t.hasi
10.135.04a yám . kumāra prā´vartayo rátham . vı́prebhyas pári
10.135.04c tám . s´
ā m ´
ā nu pr ´
ā vartata sám itó nāvy ā´hitam
10.135.05a káh. kumārám ajanayad rátham . kó nı́r avartayat
10.135.05c káh. svit tád adyá no brūyād anudéyı̄ yáthā´bhavat
10.135.06a yáthā´bhavad anudéyı̄ táto ágram ajāyata
10.135.06c purástād budhná ā´tatah. paścā´n niráyan.am . kr.tám
10.135.07a idám . yamásya s ´
ā danam . devamānám . yád ucyáte
10.135.07c iyám asya dhamyate nāl´ı̄r ayám gı̄rbhı́h
. páris.kr.tah.
´ ¯ ´ .
10.136.01a keśy àgnı́m . keś ı̄ vis.ám . keś ı̄ bibharti ródası̄
10.136.01c keś´ı̄ vı́śvam . svàr dr . keś´ı̄dám
śé . jyótir ucyate
´
10.136.02a múnayo vātaraśanāh. piśáṅgā vasate málā
10.136.02c vā´tasyā´nu dhrā´jim . yanti yád devā´so áviks.ata
10.136.03a únmaditā maúneyena vā´tām∗ ā´ tasthimā vayám
10.136.03c śárı̄réd asmā´kam . yūyám mártāso abhı́ paśyatha
10.136.04a antáriks.en.a patati vı́śvā rūpā´vacā´kaśat
10.136.04c múnir devásya-devasya saúkr.tyāya sákhā hitáh.
10.136.05a vā´tasyā´śvo vāyóh. sákhā´tho devés.ito múnih.
10.136.05c ubhaú samudrā´v ā´ ks.eti yáś ca pū ´rva utā´parah.
10.136.06a apsarásām ´
. gandharvān.ām mr.gān.ām ´ . cáran.e cáran
10.136.06c keś´ı̄ kétasya vidvā´n sákhā svādúr madı́ntamah.
10.136.07a vāyúr asmā úpāmanthat pinás.t.i smā kunannamā´
10.136.07c keś´ı̄ vis.ásya pā´tren.a yád rudrén.ā´pibat sahá
10.137.01a utá devā ávahitam . dévā ún nayathā púnah.
´
10.137.01c utāgaś cakrús.am . devā dévā jı̄váyathā púnah.
10.137.02a dvā´v imaú vā´tau vāta ā´ sı́ndhor ā´ parāvátah.
10.137.02c dáks.am . te anyá ā´ vātu párānyó vātu yád rápah.
´
10.137.03a ā vāta vāhi bhes.ajám . vı́ vāta vāhi yád rápah.
10.137.03c tvám . hı́ viśvábhes . ajo devā´nām. dūtá ´ı̄yase

527
10.137.04a ā´ tvāgamam . śám . tātibhir átho aris.t.átātibhih.
10.137.04c dáks.am . te bhadrám ā´bhārs.am párā yáks.mam . suvāmi te
10.137.05a trā´yantām ihá devā´s trā´yatām marútām . gan.áh.
10.137.05c ´
trāyantām . vı́śvā bhūtāni yáthāyám arapā´ ásat
´
10.137.06a ā´pa ı́d vā´ u bhes.aj´ı̄r ā´po amı̄vacā´tanı̄h.
10.137.06c ´āpah. sárvasya bhes.aj´ı̄s tā´s te kr.n.vantu bhes.ajám
10.137.07a hástābhyām . dáśaśākhābhyām . jihvā´ vācáh. purogav´ı̄
10.137.07c anāmayitnúbhyām . tvā tā´bhyām . tvópa spr.śāmasi
10.138.01a táva tyá indra sakhyés.u váhnaya r.tám manvānā´ vy àdardirur valám
10.138.01c yátrā daśasyánn us.áso rin.ánn apáh. kútsāya mánmann ahyàś ca dam . sáyah.
10.138.02a ´ ´
ávāsr.jah. prasvàh. śvañcáyo gir ı̄ n úd āja usrā ápibo mádhu priyám
10.138.02c ávardhayo vanı́no asya dám ´rya r.tájātayā girā´
. sasā śuśóca sū
10.138.03a ´ryo mádhye amucad rátham
vı́ sū . divó vidád dāsā´ya pratimā´nam ā´ryah.
10.138.03c dr.lhāni pı́pror ásurasya māyı́na ı́ndro vy ā`syac cakr.vā´m∗ r.jı́śvanā
´
¯
10.138.04a ánādhr.s.t.āni dhr.s.itó vy ā`syan nidh´ı̄m∗ r ádevām∗ amr.n.ad ayā´syah.
10.138.04c māséva sū ´ryo vásu púryam ā´ dade gr.n.ānáh. śátrūm∗ r aśr.n.ād virúkmatā
10.138.05a áyuddhaseno vibhvā` vibhindatā´ dā´śad vr.trahā´ tújyāni tejate
10.138.05c ı́ndrasya vájrād abibhed abhiśnáthah. prā´krāmac chundhyū ´r ájahād us.ā´
ánah.
10.138.06a etā´ tyā´ te śrútyāni kévalā yád éka ékam ákr.n.or ayajñám
10.138.06c māsā´m. vidhā´nam adadhā ádhi dyávi tváyā vı́bhinnam bharati pradhı́m
pitā´
10.139.01a ´ryaraśmir hárikeśah. purástāt savitā´ jyótir úd ayām∗ ájasram
sū
10.139.01c tásya pūs.ā´ prasavé yāti vidvā´n sampáśyan vı́śvā bhúvanāni gopā´h.
10.139.02a nr.cáks.ā es.á divó mádhya āsta āpaprivā´n ródası̄ antáriks.am
10.139.02c sá viśvā´cı̄r abhı́ cas.t.e ghr.tā´cı̄r antarā´ pū
´rvam áparam . ca ketúm
10.139.03a rāyó budhnáh. sam . gámano vásūnām ´
. vı́śvā rūpābhı́ cas.t.e śácı̄bhih.
10.139.03c devá iva savitā´ satyádharméndro ná tasthau samaré dhánānām
10.139.04a viśvā´vasum . soma gandharvám ā´po dadr.śús.ı̄s tád r.ténā vy ā`yan
10.139.04c tád anvávaid ı́ndro rārahān.á āsām pári sū ´ryasya paridh´ı̄m∗ r apaśyat
10.139.05a viśvā´vasur abhı́ tán no gr.n.ātu divyó gandharvó rájaso vimā´nah.
10.139.05c yád vā ghā satyám utá yán ná vidmá dhı́yo hinvānó dhı́ya ı́n no avyāh.
10.139.06a sásnim avindac cáran.e nad´ı̄nām ápāvr.n.od dúro áśmavrajānām
10.139.06c prā´sām. gandharvó amŕ. tāni vocad ı́ndro dáks.am pári jānād ah´ı̄nām
10.140.01a ágne táva śrávo váyo máhi bhrājante arcáyo vibhāvaso
10.140.01c bŕ. hadbhāno śávasā vā´jam ukthyàm . dádhāsi dāśús.e kave
10.140.02a pāvakávarcāh. śukrávarcā ánūnavarcā úd iyars.i bhānúnā
10.140.02c putró mātárā vicárann úpāvasi pr.n.áks.i ródası̄ ubhé
10.140.03a ´rjo napāj jātavedah. suśastı́bhir mándasva dhı̄tı́bhir hitáh.

10.140.03c tvé ı́s.ah. sám. dadhur bhū ´rivarpasaś citrótayo vāmájātāh.
10.140.04a irajyánn agne prathayasva jantúbhir asmé rā´yo amartya

528
10.140.04c sá darśatásya vápus.o vı́ rājasi pr.n.áks.i sānası́m . krátum
10.140.05a is.kartā´ram adhvarásya prácetasam . .ks áyantam . rā´dhaso maháh.
10.140.05c rātı́m. vāmásya subhágām mah´ı̄m ı́s.am . dádhāsi sānası́m . rayı́m
10.140.06a ´
r.tāvānam mahis.ám . viśvádarśatam agnı́m ´
. sumnāya dadhire puró jánāh.
10.140.06c śrútkarn.am . sapráthastamam . tvā gir ´
ā daı́vyam mā´nus.ā yugā´
10.141.01a ágne áchā vadehá nah. pratyáṅ nah. sumánā bhava
10.141.01c prá no yacha viśas pate dhanadā´ asi nas tvám
10.141.02a prá no yachatv aryamā´ prá bhágah. prá bŕ. haspátih.
10.141.02c prá devā´h. prótá sūnŕ. tā rāyó dev´ı̄ dadātu nah.
10.141.03a sómam . rā´jānam ávase ’gnı́m . gı̄rbhı́r havāmahe
10.141.03c ´
ādityān vı́s.n.um . sūryam brahmā´n.am
´ . ca bŕ. haspátim
10.141.04a indravāyū ´ bŕ. haspátim . suhávehá havāmahe
10.141.04c yáthā nah. sárva ı́j jánah. sám . gatyām . sumánā ásat
10.141.05a aryamán.am bŕ. haspátim ı́ndram ´
. dānāya codaya
10.141.05c vā´tam vı́s
. .. . n um sárasvatı̄m . savit ā´ram . ca vājı́nam
10.141.06a tvám . no agne agnı́bhir bráhma yajñám . ca vardhaya
10.141.06c tvám . no devátātaye rāyó d ´
ā nāya codaya
10.142.01a ayám agne jaritā´ tvé abhūd ápi sáhasah. sūno nahy ànyád ásty ā´pyam
10.142.01c bhadrám . hı́ śárma trivárūtham ásti ta āré hı́m . sānām ápa didyúm ā´ kr.dhi
10.142.02a pravát te agne jánimā pitūyatáh. sāc´ı̄va vı́śvā bhúvanā ny `r.ñjase
10.142.02c prá sáptayah. prá sanis.anta no dhı́yah. puráś caranti paśupā´ iva tmánā
10.142.03a utá vā´ u pári vr.n.aks.i bápsad bahór agna úlapasya svadhāvah.
10.142.03c utá khilyā´ urvárān.ām bhavanti mā´ te hetı́m . távis.ı̄m. cukrudhāma
10.142.04a ´
yád udváto niváto yāsi bápsat pŕ. thag es.i pragardhı́nı̄va sénā
10.142.04c yadā´ te vā´to anuvā´ti śocı́r vápteva śmáśru vapasi prá bhū ´ma
10.142.05a práty asya śrén.ayo dadr.śra ékam . niyā´nam bahávo ráthāsah.
10.142.05c bāhū yád agne anumármr.jāno nyàṅṅ uttānā´m anvés.i bhū
´ ´mim
10.142.06a út te śús.mā jihatām út te arcı́r út te agne śaśamānásya vā´jāh.
10.142.06c úc chvañcasva nı́ nama várdhamāna ā´ tvādyá vı́śve vásavah. sadantu
10.142.07a apā´m idám . nyáyanam . samudrásya nivéśanam

10.142.07c anyám . kr.n.us.vetáh. pánthām . téna yāhi váśām ánu
10.142.08a ā´yane te parā´yan.e dū ´rvā rohantu pus.pı́n.ı̄h.
10.142.08c hradā´ś ca pun.d.árı̄kān.i samudrásya gr.hā´ imé
10.143.01a tyám . cid átrim r.tajúram ártham áśvam . ná yā´tave
10.143.01c kaks.´ı̄vantam . yádı̄ púnā rátham . ná kr.n.uthó návam
10.143.02a tyám . cid áśvam . ná vājı́nam aren.ávo yám átnata
10.143.02c dr.lhám
¯ .
granthı́m . ná vı́ s.yatam átrim . yávis.t.ham ā´ rájah.
10.143.03a nárā dám . sis.t.hav átraye śúbhrā sı́s.āsatam . dhı́yah.
10.143.03c áthā hı́ vām . divó narā púna stómo ná viśáse
10.143.04a cité tád vām . surādhasā rātı́h. sumatı́r aśvinā
10.143.04c ā´ yán nah. sádane pr.thaú sámane párs.atho narā

529
10.143.05a yuvám bhujyúm . samudrá ā´ rájasah. pārá ı̄ṅkhitám
10.143.05c yātám áchā patatrı́bhir nā´satyā sātáye kr.tam
10.143.06a ā´ vām . sumnaı́h. śam ´ iva mám
. yū . his.t.hā vı́śvavedasā
10.143.06c sám asmé bhūs.atam . narótsam . ná pipyús.ı̄r ı́s.ah.
10.144.01a ayám . hı́ te ámartya ı́ndur átyo ná pátyate
10.144.01c ´
dáks.o viśvāyur vedháse
10.144.02a ayám asmā´su kā´vya r.bhúr vájro dā´svate
10.144.02c ayám bibharty ūrdhvákr.śanam mádam r.bhúr ná kŕ. tvyam mádam
10.144.03a ghŕ. s.uh. śyenā´ya kŕ. tvana āsú svā´su vám . sagah.
10.144.03c áva dı̄dhed ahı̄śúvah.
10.144.04a yám . suparn.áh. parāvátah. śyenásya putrá ā´bharat
10.144.04c śatácakram . yò ’hyò vartanı́h.
10.144.05a yám . te śyenáś cā´rum avr.kám padā´bharad arun.ám mānám ándhasah.
10.144.05c enā váyo vı́ tāry ā´yur jı̄vása enā´ jāgāra bandhútā
´
10.144.06a evā´ tád ı́ndra ı́ndunā devés.u cid dhārayāte máhi tyájah.
10.144.06c krátvā váyo vı́ tāry ā´yuh. sukrato krátvāyám asmád ā´ sutáh.
10.145.01a imā´m . khanāmy ós.adhim . vı̄rúdham bálavattamām
10.145.01c yáyā sapátnı̄m bā´dhate yáyā sam . vindáte pátim
10.145.02a úttānaparn.e súbhage dévajūte sáhasvati
10.145.02c sapátnı̄m me párā dhama pátim me kévalam . kuru
10.145.03a úttarāhám uttara úttaréd úttarābhyah.
10.145.03c áthā sapátnı̄ yā´ mámā´dharā sā´dharābhyah.
10.145.04a nahy àsyā nā´ma gr.bhn.ā´mi nó asmı́n ramate jáne
10.145.04c párām evá parāvátam . sapátnı̄m . gamayāmasi
10.145.05a ahám asmi sáhamānā´tha tvám asi sāsahı́h.
10.145.05c ubhé sáhasvatı̄ bhūtv´ı̄ sapátnı̄m me sahāvahai
10.145.06a úpa te ’dhām . sáhamānām abhı́ tvādhām . sáhı̄yasā
10.145.06c mā´m ánu prá te máno vatsám . gaúr iva dhāvatu pathā´ vā´r iva dhāvatu
10.146.01a ´
áran.yāny áran.yāny asaú yā préva náśyasi

10.146.01c kathā´ grā´mam . ná pr.chasi ná tvā bh´ı̄r iva vindatı̄3m
10.146.02a vr.s.āravā´ya vádate yád upā´vati ciccikáh.
10.146.02c āghāt.ı́bhir iva dhāváyann aran.yānı́r mahı̄yate
10.146.03a utá gā´va ivādanty utá véśmeva dr.śyate
10.146.03c utó aran.yānı́h. sāyám . śakat.´ı̄r iva sarjati
10.146.04a gā´m aṅgaı́s.á ā´ hvayati dā´rv aṅgaı́s.ó ápāvadhı̄t
10.146.04c vásann aran.yānyā´m . sāyám ákruks.ad ı́ti manyate
10.146.05a ná vā aran.yānı́r hanty anyáś cén nā´bhigáchati
´
10.146.05c svādóh. phálasya jagdhvā´ya yathākā´mam . nı́ padyate
10.146.06a ā´ñjanagandhim . surabhı́m bahvannā´m ákr.s.ı̄valām
10.146.06c ´ ´
prāhám mr.gān.ām mātáram aran.yānı́m aśam . sis.am
10.147.01a śrát te dadhāmi prathamā´ya manyávé ’han yád vr.trám . náryam. vivér apáh.

530
10.147.01c ubhé yát tvā bhávato ródası̄ ánu réjate śús.māt pr.thiv´ı̄ cid adrivah.
10.147.02a tvám māyā´bhir anavadya māyı́nam . śravasyatā´ mánasā vr.trám ardayah.
10.147.02c tvā´m ı́n náro vr.n.ate gávis.t.is.u tvā´m . vı́śvāsu hávyāsv ı́s.t.is.u
10.147.03a aı́s.u cākandhi puruhūta sūrı́s.u vr.dhā´so yé maghavann ānaśúr maghám
10.147.03c árcanti toké tánaye páris.t.is.u medhásātā vājı́nam áhraye dháne
10.147.04a sá ı́n nú rāyáh. súbhr.tasya cākanan mádam . yó asya rám . hyam . cı́ketati
10.147.04c tvā´vr.dho maghavan dāśvàdhvaro maks.ū ´ sá vā´jam bharate dhánā nŕ. bhih.
10.147.05a tvám . śárdhāya mahinā´ gr.n.āná urú kr.dhi maghavañ chagdhı́ rāyáh.
10.147.05c tvám . no mitró várun.o ná māy´ı̄ pitvó ná dasma dayase vibhaktā´
10.148.01a sus.vān.ā´sa indra stumási tvā sasavā´m . saś ca tuvinr.mn.a vā´jam
10.148.01c ´ā no bhara suvitám . yásya cākán tmánā tánā sanuyāma tvótāh.
10.148.02a r.s.vás tvám indra śūra jātó dā´sı̄r vı́śah. sū ´ryen.a sahyāh.
10.148.02c gúhā hitám . gúhyam . gūl¯hám apsú bibhr.mási prasrávan.e ná sómam
10.148.03a aryó vā gı́ro abhy àrca vidvā´n ŕ. s.ı̄n.ām . vı́prah. sumatı́m . cakānáh.
10.148.03c té syāma yé ran.áyanta sómair enótá túbhyam . rathol ha bhaks.aı́h.
´ ´ ´ ¯
10.148.04a imā bráhmendra túbhyam . śam . si dā nŕ. bhyo nr.n.ām . śūra śávah.
10.148.04c tébhir bhava sákratur yés.u cākánn utá trāyasva gr.n.atá utá st´ı̄n
10.148.05a śrudh´ı̄ hávam indra śūra pŕ. thyā utá stavase venyásyārkaı́h.
10.148.05c ´ā yás te yónim . ghr.távantam ásvār ūrmı́r ná nı́mnaı́r dravayanta vákvāh.
10.149.01a savitā´ yantraı́h. pr.thiv´ı̄m aramn.ād askambhané savitā´ dyā´m adr.m . hat
10.149.01c áśvam ivādhuks.ad dhúnim antáriks.am atū ´rte baddhám . savitā´ samudrám
10.149.02a yátrā samudrá skabhitó vy aúnad ápām ´
. napāt savitā tásya veda
10.149.02c áto bhū ´r áta ā útthitam . rájó ’to dy ´
ā vāpr. thiv´ı̄ aprathetām
10.149.03a paścédám anyád abhavad yájatram ámartyasya bhúvanasya bhūnā´
10.149.03c suparn.ó aṅgá savitúr garútmān pū ´rvo jātáh. sá u asyā´nu dhárma
10.149.04a gā´va iva grā´mam . yū´yudhir ivā´śvān vāśréva vatsám . sumánā dúhānā
10.149.04c ´ ´
pátir iva jāyām abhı́ no ny ètu dhartā diváh. savitā viśvávārah.´
10.149.05a hı́ran.yastūpah. savitar yáthā tvāṅgirasó juhvé vā´je asmı́n
10.149.05c evā´ tvā´rcann ávase vándamānah. sómasyevām . śúm práti jāgarāhám
10.150.01a sámiddhaś cit sám idhyase devébhyo havyavāhana
10.150.01c ādityaı́ rudraı́r vásubhir na ā´ gahi mr.lı̄kā´ya na ā´ gahi
¯
10.150.02a imám . yajñám idám . váco jujus.ān.á upā´gahi
10.150.02c mártāsas tvā samidhāna havāmahe mr.lı̄kā´ya havāmahe
¯
10.150.03a tvā´m u jātávedasam . viśvávāram . gr.n.e dhiyā´
10.150.03c ágne devā´m∗ ā´ vaha nah. priyávratān mr.lı̄kā´ya priyávratān
¯
10.150.04a agnı́r devó devā´nām abhavat puróhito ’gnı́m manus.yā` ŕ. s.ayah. sám ı̄dhire
10.150.04c agnı́m mahó dhánasātāv ahám . huve mr.¯lı̄kám . dhánasātaye
10.150.05a agnı́r átrim bharádvājam . gávis t
.. hiram pr ´
ā van nah. kán.vam . trasádasyum
āhavé
10.150.05c . vásis.t.ho havate puróhito mr.¯lı̄kā´ya puróhitah.
agnı́m
10.151.01a śraddháyāgnı́h. sám idhyate śraddháyā hūyate havı́h.

531
10.151.01c śraddhā´m bhágasya mūrdháni vácasā´ vedayāmasi
10.151.02a priyám . śraddhe dádatah. priyám . śraddhe dı́dāsatah.
10.151.02c priyám bhojés.u yájvasv idám ma uditám . kr.dhi
10.151.03a ´ ´
yáthā devā ásures.u śraddhām ugrés.u cakriré
10.151.03c evám bhojés.u yájvasv asmā´kam uditám . kr.dhi
10.151.04a śraddhām ´ ´
. devā yájamānā vāyúgopā úpāsate
10.151.04c śraddhā´m . hr.dayyàyā´kūtyā śraddháyā vindate vásu
10.151.05a śraddhā´m prātár havāmahe śraddhā´m madhyám . dinam pári
10.151.05c śraddhām ´ ´
. sūryasya nimrúci śráddhe śrád dhāpayehá nah.
10.152.01a śāsá itthā´ mahā´m∗ asy amitrakhādó ádbhutah.
10.152.01c ná yásya hanyáte sákhā ná j´ı̄yate kádā caná
10.152.02a svastidā´ viśás pátir vr.trahā´ vimr.dhó vaś´ı̄
10.152.02c vŕ. s.éndrah. purá etu nah. somapā´ abhayam . karáh.
10.152.03a vı́ ráks.o vı́ mŕ. dho jahi vı́ vr.trásya hánū ruja
10.152.03c vı́ manyúm indra vr.trahann amı́trasyābhidā´satah.
10.152.04a vı́ na indra mŕ. dho jahi nı̄cā´ yacha pr.tanyatáh.
10.152.04c yó asmā´m∗ abhidā´saty ádharam . gamayā támah.
10.152.05a ápendra dvis.ató mánó ’pa jı́jyāsato vadhám
10.152.05c vı́ manyóh. śárma yacha várı̄yo yavayā vadhám
10.153.01a ı̄ṅkháyantı̄r apasyúva ı́ndram . jātám úpāsate
10.153.01c bhejānā´sah. suv´ı̄ryam
10.153.02a tvám indra bálād ádhi sáhaso jātá ójasah.
10.153.02c tvám . vr.s.an vŕ. s.éd asi
10.153.03a tvám indrāsi vr.trahā´ vy àntáriks.am atirah.
10.153.03c úd dyā´m astabhnā ójasā
10.153.04a tvám indra sajós.asam arkám bibhars.i bāhvóh.
10.153.04c vájram . śı́śāna ójasā
10.153.05a tvám indrābhibhū ´r asi vı́śvā jātā´ny ójasā
10.153.05c ´
sá vı́śvā bhúva ābhavah.
10.154.01a sóma ékebhyah. pavate ghr.tám éka úpāsate
10.154.01c yébhyo mádhu pradhā´vati tā´m . ś cid evā´pi gachatāt
10.154.02a ´
tápasā yé anādhr.s.yās tápasā yé svàr yayúh.
10.154.02c tápo yé cakriré máhas tā´m . ś cid evā´pi gachatāt
10.154.03a yé yúdhyante pradhánes.u śū ´rāso yé tanūtyájah.
10.154.03c yé vā sahásradaks.in.ās tā´m . ś cid evā´pi gachatāt
10.154.04a yé cit pū ´rva r.tasā´pa r.tā´vāna r.tāvŕ. dhah.
10.154.04c pitā˙ n tápasvato yama tā´m
´ . ś cid evā´pi gachatāt
10.154.05a sahásran.ı̄thāh. kaváyo yé gopāyánti sū ´ryam

10.154.05c ŕ. s.ı̄n tápasvato yama tapojā´m ápi gachatāt
10.155.01a árāyi kā´n.e vı́kat.e girı́m . gacha sadānve

532
10.155.01c śirı́mbit.hasya sátvabhis tébhis. t.vā cātayāmasi
10.155.02a cattó itáś cattā´mútah. sárvā bhrūn.ā´ny ārús.ı̄
10.155.02c arāyyàm brahman.as pate t´ı̄ks.n.aśr.n.godr.s.ánn ihi
10.155.03a adó yád dā´ru plávate sı́ndhoh. pāré apūrus.ám
10.155.03c tád ā´ rabhasva durhan.o téna gacha parastarám
10.155.04a yád dha prā´cı̄r ájagantóro man.d.ūradhān.ikı̄h.
10.155.04c hatā´ ı́ndrasya śátravah. sárve budbudáyāśavah.
10.155.05a párı̄mé gā´m anes.ata páry agnı́m ahr.s.ata
10.155.05c devés.v akrata śrávah. ká imā´m∗ ā´ dadhars.ati
10.156.01a agnı́m . hinvantu no dhı́yah. sáptim āśúm ivājı́s.u
10.156.01c téna jes.ma dhánam . -dhanam
10.156.02a yáyā gā´ ākárāmahe sénayāgne távotyā´
10.156.02c tā´m . no hinva magháttaye
10.156.03a ´āgne sthūrám . rayı́m bhara pr.thúm . gómantam aśvı́nam
10.156.03c aṅdhı́ khám . vartáyā pan . ı́m
10.156.04a ágne náks.atram ajáram ā´ sū ´ryam
. rohayo divı́
10.156.04c dádhaj jyótir jánebhyah.
10.156.05a ágne ketúr viśā´m asi prés.t.hah. śrés.t.ha upasthasát
10.156.05c bódhā stotré váyo dádhat
10.157.01a imā´ nú kam bhúvanā sı̄s.adhāméndraś ca vı́śve ca devā´h.
10.157.02a yajñám . ca nas tanvàm . ca prajā´m
. cādityaı́r ı́ndrah. sahá cı̄kpāti
10.157.03a ādityaı́r ı́ndrah. ságan.o marúdbhir asmā´kam bhūtv avitā´ tanū ´nām
10.157.04a hatvā´ya devā´ ásurān yád ā´yan devā´ devatvám abhiráks.amān.āh.
10.157.05a pratyáñcam arkám anayañ chácı̄bhir ā´d ı́t svadhā´m is.irā´m páry apaśyan
10.158.01a ´ryo no divás pātu vā´to antáriks.āt
sū
10.158.01c agnı́r nah. pā´rthivebhyah.

10.158.02a jós.ā savitar yásya te hárah. śatám . savā´m árhati
10.158.02c pāhı́ no didyútah. pátantyāh.
10.158.03a cáks.ur no deváh. savitā´ cáks.ur na utá párvatah.
10.158.03c cáks.ur dhātā´ dadhātu nah.
10.158.04a cáks.ur no dhehi cáks.us.e cáks.ur vikhyaı́ tanū ´bhyah.
10.158.04c sám . cedám . vı́ ca paśyema
10.158.05a susam . . . tvā vayám práti paśyema sūrya
dŕ śam
10.158.05c vı́ paśyema nr.cáks.asah.
10.159.01a úd asaú sū ´ryo agād úd ayám māmakó bhágah.
10.159.01c ahám . tád vidvalā´ pátim abhy àsāks.i vis.āsahı́h.
10.159.02a ahám . ketúr ahám mūrdhā´hám ugrā´ vivā´canı̄
10.159.02c máméd ánu krátum pátih. sehānā´yā upā´caret
10.159.03a máma putrā´h. śatruhán.ó ’tho me duhitā´ virā´t.
10.159.03c utā´hám asmi sam . jayā´ pátyau me ślóka uttamáh.
10.159.04a yénéndro havı́s.ā kr.tvy ábhavad dyumny ùttamáh.

533
10.159.04c idám . tád akri devā asapatnā´ kı́lābhuvam
10.159.05a asapatnā´ sapatnaghn´ı̄ jáyanty abhibhū ´varı̄
10.159.05c ā´vr.ks.am anyā´sām . várco rā´dho ástheyasām iva
10.159.06a sám ajais.am imā ahám ´ . sapátnı̄r abhibhū ´varı̄
10.159.06c yáthāhám asyá vı̄rásya virā´jāni jánasya ca
10.160.01a tı̄vrásyābhı́vayaso asyá pāhi sarvarathā´ vı́ hárı̄ ihá muñca
10.160.01c ı́ndra mā´ tvā yájamānāso anyé nı́ rı̄raman túbhyam imé sutā´sah.
10.160.02a túbhyam . sutā´s túbhyam u sótvāsas tvā´m . gı́rah. śvā´tryā ā´ hvayanti

10.160.02c ı́ndredám adyá sávanam . jus.ān.ó vı́śvasya vidvā´m ihá pāhi sómam
10.160.03a yá uśatā´ mánasā sómam asmai sarvahr.dā´ devákāmah. sunóti
10.160.03c ná gā´ ı́ndras tásya párā dadāti praśastám ı́c cā´rum asmai kr.n.oti
10.160.04a ánuspas.t.o bhavaty es.ó asya yó asmai revā´n ná sunóti sómam
10.160.04c nı́r aratnaú maghávā tám . dadhāti brahmadvı́s.o hanty ánānudis.t.ah.
10.160.05a aśvāyánto gavyánto vājáyanto hávāmahe tvópagantavā´ u
10.160.05c ābhū´s.antas te sumataú návāyām . vayám indra tvā śunám . huvema
10.161.01a muñcāmi tvā havı́s.ā j ı̄ vanāya kám ajñātayaks.mād utá rājayaks.mā´t
´ ´ ´
10.161.01c grā´hir jagrā´ha yádi vaitád enam . tásyā indrāgnı̄ prá mumuktam enam
10.161.02a yádi ks.itā´yur yádi vā páreto yádi mr.tyór antikám . n`ı̄ta evá
10.161.02c ´
tám ā harāmi nı́rr.ter upásthād áspārs.am enam . śatáśāradāya
10.161.03a sahasrāks.én.a śatáśāradena śatā´yus.ā havı́s.ā´hārs.am enam
10.161.03c śatám . yáthemám . śarádo náyāt´ı̄ndro vı́śvasya duritásya pārám
10.161.04a śatám . jı̄va śarádo várdhamānah. śatám . hemantā´ñ chatám u vasantā´n
10.161.04c śatám indrāgn´ı̄ savitā´ bŕ. haspátih. śatā´yus.ā havı́s.emám púnar duh.
10.161.05a ā´hārs.am . tvā´vidam . tvā púnar ā´gāh. punarnava
10.161.05c sárvāṅga sárvam . te cáks.uh. sárvam ā´yuś ca te ’vidam
10.162.01a bráhman.āgnı́h. sam . vidānó raks.ohā´ bādhatām itáh.
10.162.01c ámı̄vā yás te gárbham . durn.ā´mā yónim āśáye
10.162.02a yás te gárbham ámı̄vā durn.ā´mā yónim āśáye
10.162.02c agnı́s. t.ám bráhman.ā sahá nı́s. kravyā´dam anı̄naśat
10.162.03a yás te hánti patáyantam . nis.atsnúm . yáh. sarı̄sr.pám
10.162.03c jātám. yás te jı́ghām . sati tám itó nāśayāmasi
10.162.04a yás ta ūrū viháraty antarā´ dámpatı̄ śáye
´
10.162.04c yónim . yó antár ārél¯hi tám itó nāśayāmasi
10.162.05a yás tvā bhrā´tā pátir bhūtvā´ jāró bhūtvā´ nipádyate
10.162.05c prajā´m . yás te jı́ghām . sati tám itó nāśayāmasi
10.162.06a yás tvā svápnena támasā mohayitvā´ nipádyate
10.162.06c prajā´m . yás te jı́ghām . sati tám itó nāśayāmasi
10.163.01a aks.´ı̄bhyām . te n ´
ā sikābhyām . kárn.ābhyām . chúbukād ádhi
10.163.01c yáks.mam . śı̄rs.an.yàm mastı́s.kāj jihvā´yā vı́ vr.hāmi te
10.163.02a grı̄vābhyas ta us.n.ı́hābhyah. k´ı̄kasābhyo anūkyā`t
´
10.163.02c yáks.mam . dos.an.yàm ám . sābhyām bāhúbhyām . vı́ vr.hāmi te

534
10.163.03a āntrébhyas te gúdābhyo vanis.t.hór hŕ. dayād ádhi
10.163.03c yáks.mam mátasnābhyām . yaknáh. plāśı́bhyo vı́ vr.hāmi te
10.163.04a ūrúbhyām . te as.t.hı̄vádbhyām pā´rs.n.ibhyām prápadābhyām
10.163.04c yáks.mam . śrón.ibhyām bhā´sadād bhám . saso vı́ vr.hāmi te
10.163.05a méhanād vanam . káran . āl lómabhyas te nakhébhyah.
10.163.05c yáks.mam . sárvasmād ātmánas tám idám . vı́ vr.hāmi te
10.163.06a áṅgād-aṅgāl lómno-lomno jātám párvan.i-parvan.i
10.163.06c yáks.mam . sárvasmād ātmánas tám idám . vı́ vr.hāmi te
10.164.01a ápehi manasas paté ’pa krāma paráś cara
10.164.01c paró nı́rr.tyā ā´ caks.va bahudhā´ j´ı̄vato mánah.
10.164.02a bhadrám . vaı́ váram . vr.n.ate bhadrám . yuñjanti dáks.in.am
10.164.02c bhadrám . vaivasvaté cáks . ur bahutr ´
ā j´ı̄vato mánah.
10.164.03a yád āśásā nih.śásābhiśásopārimá jā´grato yát svapántah.
10.164.03c agnı́r vı́śvāny ápa dus.kr.tā´ny ájus.t.āny āré asmád dadhātu
10.164.04a yád indra brahman.as pate ’bhidrohám . cárāmasi
10.164.04c prácetā na āṅgirasó dvis.atām pātv ám ´ . hasah.
10.164.05a ájais.mādyā´sanāma cā´bhūmā´nāgaso vayám
10.164.05c jāgratsvapnáh. sam . kalpáh. pāpó yám . dvis.más tám . sá r.chatu yó no dvés.t.i
tám r.chatu
10.165.01a dévāh. kapóta is.itó yád ichán dūtó nı́rr.tyā idám ājagā´ma
10.165.01c tásmā arcāma kr.n.ávāma nı́s.kr.tim . śám . no astu dvipáde śám . cátus.pade
´
10.165.02a śiváh. kapóta is.itó no astv anāgā devāh. śakunó gr.hés.u
10.165.02c agnı́r hı́ vı́pro jus.átām . havı́r nah. pári hetı́h. paks.ı́n.ı̄ no vr.n.aktu
10.165.03a hetı́h. paks.ı́n.ı̄ ná dabhāty asmā´n ās.t.ryā´m padám . kr.n.ute agnidhā´ne
10.165.03c śám . no góbhyaś ca púrus.ebhyaś cāstu mā´ no him . sı̄d ihá devāh. kapótah.
10.165.04a yád úlūko vádati moghám etád yát kapótah. padám agnaú kr.n.óti
10.165.04c yásya dūtáh. práhita es.á etát tásmai yamā´ya námo astu mr.tyáve
10.165.05a r.cā´ kapótam . nudata pran.ódam ı́s.am mádantah. pári gā´m . nayadhvam
10.165.05c sam ´ ´ ´
. yopáyanto duritāni vı́śvā hitvā na ūrjam prá patāt pátis.t.hah.
10.166.01a r.s.abhám mā samānā´nām . sapátnānām . vis.āsahı́m
10.166.01c hantā´ram . śátrūn.ām. kr.dhi virā´jam . gópatim . gávām
10.166.02a ahám asmi sapatnahéndra ivāris.t.o áks.atah. ´
10.166.02c adháh. sapátnā me padór imé sárve abhı́s.t.hitāh.
10.166.03a átraivá vó ’pi nahyāmy ubhé ā´rtnı̄ iva jyáyā
10.166.03c vā´cas pate nı́ s.edhemā´n yáthā mád ádharam . vádān
10.166.04a abhibhū ´r ahám ā´gamam . viśvákarmen.a dhā´mnā
10.166.04c ā vaś cittám ā vo vratám ā´ vo ’hám
´ ´ . sámitim . dade
10.166.05a yogaks.emám . va ād ´
ā yāhám bhūyāsam uttamá ā´ vo mūrdhā´nam akramı̄m
10.166.05d adhaspadā´n ma úd vadata man.d.ū ´kā ivodakā´n man.d.ū ´kā udakā´d iva
10.167.01a túbhyedám indra pári s.icyate mádhu tvám . sutásya kaláśasya rājasi
10.167.01c tvám . rayı́m puruv ´
ı̄ rām u nas kr
. dhi tvám . tápah. paritápyājayah. svàh.

535

10.167.02a svarjı́tam máhi mandānám ándhaso hávāmahe pári śakrám . sutā´m úpa
10.167.02c imám . no yajñám ihá bodhy ā´ gahi spŕ. dho jáyantam maghávānam ı̄mahe
10.167.03a sómasya rā´jño várun.asya dhárman.i bŕ. haspáter ánumatyā u śárman.i
10.167.03c távāhám adyá maghavann úpastutau dhā´tar vı́dhātah. kaláśām∗ abhaks.ayam
10.167.04a prásūto bhaks.ám akaram . carā´v ápi stómam . cemám prathamáh. sūrı́r ún
mr.je
10.167.04c suté sāténa yády ā´gamam . vām práti viśvāmitrajamadagnı̄ dáme
10.168.01a vā´tasya nú mahimā´nam . ráthasya rujánn eti stanáyann asya ghós.ah.
10.168.01c divispŕ. g yāty arun.āni kr.n.vánn utó eti pr.thivyā´ ren.úm ásyan
´
10.168.02a sám prérate ánu vā´tasya vis.t.hā´ aı́nam . gachanti sámanam . ná yós.āh.
´
10.168.02c tābhih. sayúk sarátham . devá ı̄yate ’syá vı́śvasya bhúvanasya rā´jā
10.168.03a antáriks.e pathı́bhir ´ı̄yamāno ná nı́ viśate katamác canā´hah.
10.168.03c apā´m . sákhā prathamajā´ r.tā´vā kvà svij jātáh. kúta ā´ babhūva
10.168.04a ātmā devā´nām bhúvanasya gárbho yathāvaśám
´ . carati devá es.áh.
10.168.04c ghós.ā ı́d asya śr.n.vire ná rūpám . tásmai v´
ā tāya havı́s.ā vidhema
10.169.01a mayobhūr vāto abhı́ vātūsrā ūrjasvatı̄r ós.adhı̄r ā´ riśantām
´ ´ ´ ´
10.169.01c p´ı̄vasvatı̄r jı̄vádhanyāh. pibantv avasā´ya padváte rudra mr.la
¯
10.169.02a yā´h. sárūpā vı́rūpā ékarūpā yā´sām agnı́r ı́s.t.yā nā´māni véda
10.169.02c yā´ áṅgirasas tápasehá cakrús tā´bhyah. parjanya máhi śárma yacha
10.169.03a yā´ devés.u tanvàm aı́rayanta yā´sām . sómo vı́śvā rūpā´n.i véda
10.169.03c tā´ asmábhyam páyasā pı́nvamānāh. prajā´vatı̄r indra gos.t.hé rirı̄hi
10.169.04a prajā´patir máhyam etā´ rárān.o vı́śvair devaı́h. pitŕ. bhih. sam . vidānáh.
10.169.04c śivā´h. sat´ı̄r úpa no gos.t.hám ā´kas tā´sām . vayám prajáyā sám . sadema
´ ´
10.170.01a vibhrād. br.hát pibatu somyám mádhv āyur dádhad yajñápatāv ávihrutam
10.170.01c vā´tajūto yó abhiráks.ati tmánā prajā´h. pupos.a purudhā´ vı́ rājati
10.170.02a vibhrā´d. br.hát súbhr.tam . vājasā´tamam . dhárman divó dharún.e satyám árpitam
´ ´
10.170.02c amitrahā vr.trahā dasyuhántamam . jyótir jajñe asurahā´ sapatnahā´
10.170.03a idám . śrés.t.ham. jyótis.ām. jyótir uttamám . viśvajı́d dhanajı́d ucyate br.hát
´ ´
10.170.03c viśvabhrād. bhrājó máhi sūryo dr.śá urú paprathe sáha ójo ácyutam
10.170.04a vibhrā´jañ jyótis.ā svàr ágacho rocanám . diváh.
10.170.04c yénemā´ vı́śvā bhúvanāny ā´bhr.tā viśvákarman.ā viśvádevyāvatā
10.171.01a tvám . tyám it.áto rátham ı́ndra prā´vah. sutā´vatah.
10.171.01c áśr.n.oh. somı́no hávam
10.171.02a tvám makhásya dódhatah. śı́ró ’va tvacó bharah.
10.171.02c ágachah. somı́no gr.hám
10.171.03a tvám . tyám indra mártyam āstrabudhnā´ya venyám
10.171.03c múhuh. śrathnā manasyáve
10.171.04a tvám . tyám indra sū ´ryam paścā´ sántam purás kr.dhi
10.171.04c devā´nām . cit tiró váśam
10.172.01a ā yāhi vánasā sahá gā´vah. sacanta vartanı́m
´ ´dhabhih.
. yád ū
10.172.02a ā´ yāhi vásvyā dhiyā´ mám . his.t.ho jārayánmakhah. sudā´nubhih.

536
10.172.03a pitubhŕ. to ná tántum ı́t sudā´navah. práti dadhmo yájāmasi
10.172.04a us.ā´ ápa svásus támah. sám . vartayati vartanı́m . sujātátā
10.173.01a ā´ tvāhārs.am antár edhi dhruvás tis.t.hā´vicācalih.
10.173.01c vı́śas tvā sárvā vāñchantu mā´ tvád rās.t.rám ádhi bhraśat
10.173.02a ihaı́vaı́dhi mā´pa cyos.t.hāh. párvata ivā´vicācalih.
10.173.02c ı́ndra ivehá dhruvás tis.t.hehá rās.t.rám u dhāraya
10.173.03a imám ı́ndro adı̄dharad dhruvám . dhruvén.a havı́s.ā
10.173.03c tásmai sómo ádhi bravat tásmā u bráhman.as pátih.
10.173.04a dhruvā´ dyaúr dhruvā´ pr.thiv´ı̄ dhruvā´sah. párvatā imé
10.173.04c dhruvám . vı́śvam idám . jágad dhruvó rā´jā viśā´m ayám
10.173.05a dhruvám ´
. te rājā várun.o dhruvám . devó bŕ. haspátih.
10.173.05c dhruvám . ta ı́ndraś cāgnı́ ś ca rās . . rám
t . dhārayatām . dhruvám
10.173.06a dhruvám . dhruvén.a havı́s.ābhı́ sómam mr.śāmasi
10.173.06c átho ta ı́ndrah. kévalı̄r vı́śo balihŕ. tas karat
10.174.01a abhı̄varténa havı́s.ā yénéndro abhivāvr.té
10.174.01c ténāsmā´n brahman.as pate ’bhı́ rās.t.rā´ya vartaya
10.174.02a abhivŕ. tya sapátnān abhı́ yā´ no árātayah.
10.174.02c abhı́ pr.tanyántam . tis.t.hābhı́ yó na irasyáti
10.174.03a abhı́ tvā deváh. savitā´bhı́ sómo avı̄vr.tat
10.174.03c abhı́ tvā vı́śvā bhūtā´ny abhı̄vartó yáthā´sasi
10.174.04a yénéndro havı́s.ā kr.tvy ábhavad dyumny ùttamáh.
10.174.04c idám . tád akri devā asapatnáh. kı́lābhuvam
10.174.05a asapatnáh. sapatnahā´bhı́rās.t.ro vis.āsahı́h.
10.174.05c yáthāhám es.ām bhūtā´nām . virā´jāni jánasya ca
10.175.01a prá vo grāvān.ah. savitā´ deváh. suvatu dhárman.ā
10.175.01c dhūrs.ú yujyadhvam . sunutá
10.175.02a ´
grāvān.o ápa duchúnām ápa sedhata durmatı́m
10.175.02c usrā´h. kartana bhes.ajám
10.175.03a grā´vān.a úpares.v ā´ mahı̄yánte sajós.asah.
10.175.03c vŕ. s.n.e dádhato vŕ. s.n.yam
10.175.04a grā´vān.ah. savitā´ nú vo deváh. suvatu dhárman.ā
10.175.04c yájamānāya sunvaté
10.176.01a prá sūnáva r.bhūn.ā´m br.hán navanta vr.jánā
10.176.01c ks.ā´mā yé viśvádhāyasó ’śnan dhenúm . ná mātáram
10.176.02a prá devám . devy ´
ā dhiy ´
ā bháratā jātávedasam
10.176.02c havyā´ no vaks.ad ānus.ák
10.176.03a ayám u s.yá prá devayúr hótā yajñā´ya nı̄yate
10.176.03c rátho ná yór abh´ı̄vr.to ghŕ. n.ı̄vāñ cetati tmánā
10.176.04a ayám agnı́r urus.yaty amŕ. tād iva jánmanah.
10.176.04c sáhasaś cid sáhı̄yān devó jı̄vā´tave kr.táh.
10.177.01a patam . gám aktám ásurasya māyáyā hr.dā´ paśyanti mánasā vipaścı́tah.

537
10.177.01c samudré antáh. kaváyo vı́ caks.ate márı̄cı̄nām padám ichanti vedhásah.
10.177.02a patam . gó vā´cam mánasā bibharti tā´m . gandharvò ’vadad gárbhe antáh.
10.177.02c tā´m. dyótamānām . svaryàm manı̄s.ā´m r.tásya padé kaváyo nı́ pānti
10.177.03a ápaśyam . gopām ánipadyamānam ā´ ca párā ca pathı́bhiś cárantam
´
10.177.03c sá sadhr´ı̄cı̄h. sá vı́s.ūcı̄r vásāna ā´ varı̄varti bhúvanes.v antáh.
10.178.01a tyám ū s.ú vājı́nam . devájūtam . sahā´vānam . tarutā´ram . ráthānām
10.178.01c áris.t.anemim pr.tanā´jam āśúm . svastáye t ´
ā rks
. yam ih ´
ā huvema
10.178.02a ı́ndrasyeva rātı́m ājóhuvānāh. svastáye nā´vam ivā´ ruhema
10.178.02c úrvı̄ ná pŕ. thvı̄ báhule gábhı̄re mā´ vām étau mā´ páretau ris.āma
10.178.03a sadyáś cid yáh. śávasā páñca kr.s.t.´ı̄h. sū ´rya iva jyótis.āpás tatā´na
10.178.03c ´ ´
sahasrasāh. śatasā asya rám . hir ná smā varante yuvatı́m . ná śáryām
10.179.01a út tis.t.hatā´va paśyaténdrasya bhāgám r.tvı́yam
10.179.01c yádi śrātó juhótana yády áśrāto mamattána
10.179.02a śrātám . havı́r ó s.v ı̀ndra prá yāhi jagā´ma sū ´ro ádhvano vı́madhyam
10.179.02c pári tvāsate nidhı́bhih. sákhāyah. kulapā´ ná vrājápatim . cárantam
10.179.03a ´
śrātám manya ūdhani śrātám agnaú súśrātam manye tád r.tám . návı̄yah.
10.179.03c mā´dhyam . dinasya sávanasya dadhnáh . pı́bendra vajrin purukr . jus.ān.áh.
j
10.180.01a prá sasāhis.e puruhūta śátrūñ jyés.t.has te śús.ma ihá rātı́r astu
10.180.01c ı́ndrā´ bhara dáks.in.enā vásūni pátih. sı́ndhūnām asi revátı̄nām
10.180.02a mr.gó ná bhı̄máh. kucaró giris.t.hā´h. parāváta ā´ jaganthā párasyāh.
10.180.02c sr.kám . sam . śā´ya pavı́m indra tigmám . vı́ śátrūn tāl¯hi vı́ mŕ. dho nudasva
10.180.03a ı́ndra ks.atrám abhı́ vāmám ójó ’jāyathā vr.s.abha cars.an.ı̄nā´m
10.180.03c ápānudo jánam amitrayántam urúm . devébhyo akr.n.or ulokám
10.181.01a práthaś ca yásya sapráthaś ca nāmā´nus.t.ubhasya havı́s.o havı́r yát
´
10.181.01c dhātúr dyútānāt savitúś ca vı́s.n.o ratham . tarám ā´ jabhārā vásis.t.hah.
10.181.02a ávindan té átihitam . yád ā´sı̄d yajñásya dhā´ma paramám . gúhā yát
10.181.02c dhātúr dyútānāt savitúś ca vı́s.n.or bharádvājo br.hád ā cakre agnéh.´
10.181.03a tè ’vindan mánasā d´ı̄dhyānā yáju s.kannám prathamám . devayā´nam
10.181.03c ´ ´
dhātúr dyútānāt savitúś ca vı́s.n.or ā sūryād abharan gharmám eté
10.182.01a bŕ. haspátir nayatu durgáhā tiráh. púnar nes.ad agháśam . sāya mánma
10.182.01c ks.ipád áśastim ápa durmatı́m . hann áthā karad yájamānāya śám . yóh.
10.182.02a nárāśám . so no ’vatu prayājé śám . no astv anuyājó háves.u
10.182.02c ks.ipád áśastim ápa durmatı́m . hann áthā karad yájamānāya śám . yóh.
10.182.03a tápurmūrdhā tapatu raks.áso yé brahmadvı́s.ah. śárave hántavā u ´
10.182.03c ks.ipád áśastim ápa durmatı́m . hann áthā karad yájamānāya śám . yóh.
10.183.01a ápaśyam . tvā mánasā cékitānam . tápaso jātám . tápaso vı́bhūtam
10.183.01c ´
ihá prajām ihá rayı́m . rárān.ah. prá jāyasva prajáyā putrakāma
10.183.02a ápaśyam . tvā mánasā d´ı̄dhyānām . svā´yām . tanū´ ŕ. tvye nā´dhamānām
10.183.02c úpa mā´m uccā´ yuvatı́r babhūyāh. prá jāyasva prajáyā putrakāme
10.183.03a ahám . gárbham adadhām ós.adhı̄s.v ahám . vı́śves.u bhúvanes.v antáh.
10.183.03c ahám prajā´ ajanayam pr.thivyā´m ahám . jánibhyo apar´ı̄s.u putrā´n

538
10.184.01a vı́s.n.ur yónim . kalpayatu tvás.t.ā rūpā´n.i pim . śatu
10.184.01c ā´ siñcatu prajā´patir dhātā´ gárbham . dadhātu te
10.184.02a gárbham . dhehi sinı̄vāli gárbham . dhehi sarasvati
10.184.02c gárbham ´ ´
. te aśvı́nau devāv ā dhattām pús.karasrajā
10.184.03a hiran.yáyı̄ arán.ı̄ yám . nirmánthato aśvı́nā
10.184.03c tám . te gárbham . havāmahe daśamé māsı́ sū ´tave
10.185.01a máhi trı̄n.ā´m ávo ’stu dyuks.ám mitrásyāryamn.áh.
10.185.01c durādhárs.am . várun.asya
10.185.02a nahı́ tés.ām amā´ caná nā´dhvasu vāran.és.u
10.185.02c ´ı̄śe ripúr agháśam . sah.
10.185.03a ´
yásmai putrāso áditeh. prá jı̄váse mártyāya
10.185.03c jyótir yáchanty ájasram
10.186.01a vā´ta ā´ vātu bhes.ajám . śambhú mayobhú no hr.dé
10.186.01c ´
prá n.a āyūm . s.i tāris.at
10.186.02a utá vāta pitā´si na utá bhrā´totá nah. sákhā
10.186.02c sá no jı̄vā´tave kr.dhi
10.186.03a yád adó vāta te gr.hè ’mŕ. tasya nidhı́r hitáh.
10.186.03c táto no dehi jı̄váse
10.187.01a prā´gnáye vā´cam ı̄raya vr.s.abhā´ya ks.itı̄nā´m
10.187.01c sá nah. pars.ad áti dvı́s.ah.
10.187.02a yáh. párasyāh. parāvátas tiró dhánvātirócate
10.187.02c sá nah. pars.ad áti dvı́s.ah.
10.187.03a yó ráks.ām . si nijū´rvati vŕ. s.ā śukrén.a śocı́s.ā
10.187.03c sá nah. pars.ad áti dvı́s.ah.
10.187.04a yó vı́śvābhı́ vipáśyati bhúvanā sám . ca páśyati
10.187.04c sá nah. pars.ad áti dvı́s.ah.
10.187.05a yó asyá pāré rájasah. śukró agnı́r ájāyata
10.187.05c sá nah. pars.ad áti dvı́s.ah.
10.188.01a prá nūnám . jātávedasam áśvam . hinota vājı́nam
10.188.01c idám . no barhı́r āsáde
10.188.02a asyá prá jātávedaso vı́pravı̄rasya mı̄lhús.ah.
¯
10.188.02c mah´ı̄m iyarmi sus.t.utı́m
10.188.03a yā´ rúco jātávedaso devatrā´ havyavā´hanı̄h.
10.188.03c tā´bhir no yajñám invatu
10.189.01a ā´yám . gaúh. pŕ. śnir akramı̄d ásadan mātáram puráh.
10.189.01c pitáram . ca prayán svàh.
10.189.02a antáś carati rocanā´syá prān.ā´d apānat´ı̄
10.189.02c vy àkhyan mahis.ó dı́vam
10.189.03a trim . śád dhā´ma vı́ rājati vā´k patam . gā´ya dhı̄yate
10.189.03c práti vástor áha dyúbhih.
10.190.01a r.tám . ca satyám . cābh`ı̄ddhāt tápasó ’dhy ajāyata

539
10.190.01c táto rā´try ajāyata tátah. samudró arn.aváh.
10.190.02a samudrā´d arn.avā´d ádhi sam . vatsaró ajāyata
10.190.02c ahorātrā´n.i vidádhad vı́śvasya mis.ató vaś´ı̄
10.190.03a sūryācandramásau dhātā´ yathāpūrvám akalpayat
10.190.03c dı́vam . ca pr.thiv´ı̄m. cāntáriks.am átho svàh.
10.191.01a sám. -sam ı́d yuvase vr.s.ann ágne vı́śvāny aryá ā´
10.191.01c ilás padé sám idhyase sá no vásūny ā´ bhara
¯
10.191.02a sám. gachadhvam . sám. vadadhvam . sám. vo mánām
. si jānatām
10.191.02c ´
devā bhāgám ´
. yáthā pūrve sam ´ ´
. jānānā upāsate
10.191.03a samānó mántrah. sámitih. samān´ı̄ samānám mánah. sahá cittám es.ām
10.191.03c samānám mántram abhı́ mantraye vah. samānéna vo havı́s.ā juhomi
10.191.04a samān´ı̄ va ā´kūtih. samānā´ hŕ. dayāni vah.
10.191.04c samānám astu vo máno yáthā vah. súsahā´sati

540

You might also like