You are on page 1of 17

1

Sri-krsna-caitanya-candrasya-sahasra-nama-stotram

Sri Kavi Karnapura

namas tasmai bhagavate


caytanyaaya mahaatmane
kali-kalmasa-naasaaya
bhavaabdhi taaranaya ca

brahmanaa hari-daasana
sri-ruupaaya prakaasitam
tat sarvam kathayisami
savadhaanam nisaamaya

srutvaivam vaisnavaah sarve


prahrstaah prema-vihvalaah
saadaram paripapracchuh
prema-gadgadayaa giraa

vaisnavaanaam hi krpayaa
smrtva vaakyam pitus tadaa
sanointya bhagavad-ruupam
naamaani kathayami vai

om asya srii-krsna-caitanya
sahasra-naama-stotrasya
naaraayanah rsir anustup chandah
sriimad-bhagavad-bhaktir devataa
srii-raadhaa-krsna-pritaye
srii-krsna-caitanya-
naama-sahasra-paathe viniyogah
om namah prema-samuccayaaya
gopiijana-vallabhaaya mahaatmane

5*

om visvambarah sadaanando
visva-jid visva-bhaavanah
mahaanubhaavo visvaatmaa
gauraango gaura-bhaavanah
2

hema-prabho diirgha-baahur
diirgha-griivah sucir vasuh
caitanyas cetanas cetas
citta-ruupi prabhuh svayam

raadhaangi raadhikaa-bhaavo
raadhaanvesi priyamvadah
niiti-jnah sarva-dharma-jno
bhaktimaan purusottamah

anubhaavii mahaa-dhairyah
saastra-jno nitya-nuutanah
prabhaavi bhagavaan krsnas
caitanyo rasa-vigrahah

anaadi-nidhano dhaataa
dharanii-mandanah sucih
varaangas cancalo daksah
prataapii saadhu-sangatah

10

unmaadii unmado viiro


dhiira-graanii rasa-priyah
raktaambaro danda-dharah
sannyaasii yati-bhuusanah

11

dandii chatrii cakra-paanih


krpaaluh sarva-darsanah
niraayudha sarva-saastaa
kali-dosa-pranaasanah

12

guru-varyah krpaa-sindhur
vikramii ca janaardanah
mleccha-graahi kuniiti-ghno
dusta-haarii krpaakulah
3

13

brahmacaarii yati-varo
brahmanyo braahmanah sudhiih
dvija-raajas cakravartii
kavih krpana-vatsalah

14

niriihah paavako 'rtha-jno


nirdhuumah paavakopamah
naara-vandyo haraakaaro
bhavisnur nara-naayakah

15

daana-viiro yuddha-viiro
dayaa-viiro vrkodarah
jnaana-viiro mahaa-viirah
saanti-viirah prataapanah

16

srii-jisnur bhramiko jisnuh


sahisnus caaru-darsanah
naro variiyaan durdarso
navadviipa-sudhaakarah

17

candra-haasyas candra-nakho
balimad udaro balii
suuryah-prabhah suuryakaamsuh
suuryaango mani-bhuusanah

18

kambhu-kanthah kapola-sriir
nimna-naabhih sulocanah
jaganaatha-suto vipro
ratnaango ratna-bhuusanah

19

tiirthaarthii tiirtha-das tiirthas


tiirthaangas tiirtha-saadhakah
tiirthaaspadas tiirtha-vaasas
tiirtha-sevii niraasrayah

20
4

tiirthaalaadii tiirtha-prado
braahmako brahmano bhramii
sriivaasa-panditaanando
raamaananda-priyankarah

21

gadaadhara-priyo daasa-
vikramii sankara-priyah
yogii yoga-prado yogo
yoga-kaarii tri-yoga-krt

22

sarvah sarva-svado bhuumaa


sarvaangah sarva-sambhavah
vaanir baanaayudho vaadii
vaacaspatir ayoni-jah

23

buddhih satyam balam tejo


dhrtimaan jangamakrtih
muraarir varddhano dhaataa
nrharih maana-varddhanah

24

niskarmaa karma-do naathah


karma-jnah karma-naasakah
anarghah kaarakah karma-
kriyaarhah karma-baadhakah

25

nirguno gunavaan iiso


vidhaataa saama-go 'jitah
jita-svaaso jita-praano
jitaanango jitendriyah

26

krsna-bhaavii krsna-naami
krsnaatmaa krsna-naayakah
advaito dvaita-saahityo
dvi-bhaavah paalako vasi

27
5

sriivaasah sriidharaahavyo
hala-naayaka-saara-vit
visvaruupaanujascandro
variiyaan maadhavo 'cyutah

28

ruupaasaktah sadaacaaro
guna-jno bahu-bhaavakah
guna-hiino gunaatiito
guna-graahii gunaarnavah

29

brahmaanando nityaanandah
premanando 'ti-nandakah
nindya-haari nindya-varjii
nindya-ghnah paritosakah

30

yajna-baahur viniitaatmaa
naama-yajna-pracaarakah
kali-varyah sucinaamsuh
paryaamsuh paavakopamah

31

hiranya-garbhah suuksmaatmaa
vairaajyo virajaa-patih
vilaasi prabhaavi svaamsi
paraavasthah siromanih

32

maayaa-ghno maayiko maayi


maayaavaadi vicaksanah
krsnaacchaadii krsna-jalpii
visaya-ghno niiraakrtih

33

sankalpa-suunyo maayiiso
maayaadvesii vraja-priyah
vrajaadhiiso vraja-patir
gopa-gokula-nandanah

34

vraja-vaasii vraja-bhaavo
6

vraja-naayaka-sattamah
gupta-priyo gupta-bhaavo
vaancitah satkulaasrayah

35

raagaanugo raaga-sindhuu
raagaatmaa raaga-varddhanah
raagodgatah prema-saaksii
bhatta-naathah sanaatanah

36

gopaala-bhatta-gah priito
lokanaatha-priyah patuh
dvi-bhujah sad-bhujo ruupi
raaja-darpa-vinaasanah

37

kaasi-misra-priyo vandyo
vandaniiyah saci-prasuuh
misra-purandaraadhiso
raghunatha-priyo rayah

38

saarvabhauma-darpa-haari
amoghaarir vasu-priyah
sahajah sahajaadhiisaha
sasvatah pranayaaturah

39

kila-kincid-abhaavaarttah
paandu-gandah sucaaturah
pralaapi bahu-vaak suddhah
rjur vakra-gatih siivah

40

ghattaayito 'ravindaaksah
prema-vaicittya-laksakah
priyaabhimaanii caturah
priyaavartii priyonmukhah

41

lomaancitah kampa-dharah
asru-mukho visoka-haa
7

haasya-priyo haasya-kaari
haasya-yug haasya-naagarah

42

haasya-graami haasya-karas
tri-bhangii nartanaakulah
uurdhva-lomaa uurdhva-hasta
uurdhva-raavi vikaaravaan

43

bhavollaasi dhiira-saanto
dhiirango dhiira-naayakah
devaaspado deva-dhaamaa
deva-devo manobhavah

44

hemadrir hema-laavanyah
sumerur brahma-saadanah
airaavata-svarna-kaantih
sara-ghno vaanchita-pradah

45

karobhoruuh sudiirghaaksah
kampa-bhruu-caksu-naasikah
naama-granthii naama-sankhyaa
bhaava-baddhas trsaa-harah

46

paapaakarsii paapa-haarii
paapa-ghnah paapa-sodhakah
darpa-haa dhana-do 'ri-ghno
maana-haa ripu-haa madhuh

47

ruupa-haa vesa-haa divyo


diina-bandhuh krpaamayah
sudhaksarah sudhaasvaadii
sudhaamaa kamaniiyakah

48

nirmukto mukti-do mukto


muktaakhyo mukti-baadhakah
nihsanko nirahankaaro
8

nirvairo vipadaapahah

49

vidagdho nava-laavanyo
navadviipa-dvija prabhuh
nirankuso deva-vandyah
suraacaaryah suraari-haa

50

sura-varyo nindya-haarii
vaada-ghnah paritosakah
suprakaaso brhad-baahur
mitra-jnah kavi-bhuusanah

51

vara-prado varapango
vara-yug vara-nayakah
puspa-haasa padma-gandhih
padma-raagah prajaagarah

52

uurdhva-gah satpathaacaarii
praana-da uurdhva-gaayakah
jana-priyo janaahlaado
janaakarsi jana-sprhah

53

ajanmaa janma-nilayo
janaanado janaardra-dhih
jagan-naatho jagad-bandhur
jagad-devo jagat-patih

54

janakaari janaamodo
janakaananda-saagrahah
kali-priyah kali-slaaghyah
kali-maana-vivardhanah

55

kali-varyah sadaanandah
kali-krt kali-dhanyamaan
varddhaamanah sruti-dharah
varddhano vrddhi-daayakah
9

56

sampadah saarano dakso


ghrnaangii kali-raksakah
kali-dhanyah samaya-jnah
kali-punya-prakaasakah

57

niscinto dhiira-lalito
dhiira-vaak preyasii-priyah
vaamaasparsii vaama-bhaavo
vaama-ruupo manoharah

58

atiindriyah suraadyakso
lokaadhyaksah krtakrtah
yugaadi-krd yuga-karo
yuga-jno yuga-naayakah

59

yugaavarto yugaasiimah
kaalavaan kaala-sakti-dhrk
pranayah saasvato hrsto
visva-jid buddhi-mohanah

60

sandhyaataa dhyaana-krd dhyaani


dhyaana-mangala-sandhimaan
visrutaatmaa hrdi sthira-
graamaniya-praghraahakah

61

svara-muurcchi svaraalaapii
svara-muurti-vibhuusanah
gaana-graahi gaana-lubdho
gaayako gaana-varddhanah

62

gaana-maanyo hy aprameyah
satkartaa visva-dhrk sahah
ksiirabdhi-kamathaakaarah
prema-garbha-jhasaakrtih
10

63

biibhatsur bhaava-hrdayah
adrsyo barhi-darsakah
jnaana-ruddho dhiira-buddhir
akhilaatma-priyah sudhih

64

ameyah sarva-vid bhaanur


babhruur bahu-siro rucih
uru-sravaah mahaa-diirgho
vrsa-karmaa vrsaakrtih

65

sruti-smrti-dharo vedah
sruti-jnah sruti-baadhakah
hrdi sprsa aasa aatmaa
sruti-saaro vicaksanah

66

kalaapii niranugraahii
vaidya-vidyaa-pracaarakah
miimaamsakaarir vedaanga
vedaartha-prabhavo gatih

67

paraavara-jno duspaaro
virahaangii sataam gatih
asankhyeyo 'prameyaatmaa
siddhi-dah siddhi-saadhanah

68

dharmo-setur dharma-paro
dharmaatmaa dharma-bhaavanah
udiirna-samsaya-cchinno
vibhuutih saasvatah sthirah

69

suddhaatmaa sobhanotkantho
'nirdesyah saadhana-priyah
grantha-priyo granthamayah
sastra-yonir mahaasayah

70
11

avarno varna-nilayo
naasramii catur-aasramah
avipra vipra-krt stutyo
raajanyo raajya-naasakah

71

avasyo vasyataadhiinah
srii-bhakti-vyavasayakah
manojavah purayitaa
bhakti-kirtir anaamayah

72

nidhi-varjii bhakti-nidhir
durlabho durga-bhaava-krt
karta niih kiirtir atulah
amrto muraja-priyah

73

srngarah pancamo bhaavo


bhaavo-yonir anantarah
bhakti-jit prema-bhoji ca
nava-bhakti-pracaarakah

74

tri-gartas tri-gunaamodas
tri-vaanchi priiti-varddhanah
niyantaa srama-go 'tiitah
posano vigata-jivarah

75

prema-jivaro vimaanaarhah
artha-haa svapna-naasanah
uttaarano naama-punyah
paapa-punya-vivarjitah

76

aparaadha-harah paalyah
svasti-dah svasti-bhuusanah
puutaatmaa puuta-gah puutah
puuta-bhaavo mahaa-svanah

77
12

ksetra-jnah ksetra-vijaayii
ksetra-vaaso jagat-prasuuh
bhaya-haa bhaya-do bhaasvaan
gauna-bhaava-samanvitah

78

mandito mandala-karo
vaijayantii-pavitrakah
citrangas citritas citro
bhakta-citta-prakaasakah

79

buddhi-go buddhi-do buddhir


buddhi-dhrg buddhi-varddhanah
premadri-dhrk prema-vaho
rati-vodha rati-sprsah

80

prema-caksuh prema-ganhah
prema-hrt prema-puurakah
gambhiira-go bahir vaaso
bhaavaanusthita-go patih

81

naika-ruupo naika-bhaavo
naikaatmaa naika-ruupa-dhrk
slatha-sandhih ksiina-dharmas
tyakta-paapa uru-sravaah

82

uru-gaaya uru-griiva
uru-bhaava uru-kramah
nirdhuuto nirmalo bhaavo
niriho niranugrahah

83

nirdhuumo 'gnih suprataapas


tiivra-taapo hutaasanah
eko mahad-bhuuta-vyaapii
prthag-bhuutah anekasah

84

nirnayii niranujnaato
13

dusta-graama-nivartakah
vipra-bandhuh priyo rucyo
rocakaango naraadhipah

85

lokaadhyaksah suvarnaabhah
kanakaabjah sikhaamanih
hema-kumbho dharmo-setur
loka-naatho jagad-guruh

86

lohitaakso naama-karmaa
bhaava-stho hrd-guhaasayah
rasa-praano rati-jyestho
rasaabdhi-ratir aakulah

87

bhaava-sindhur bhakti-megho
rasa-varsii janaakulah
piitaabjo niila-piitaabho
rati-bhoktaa rasaayanah

88

avyaktah svarna-raajiivo
vivarnii saadhu-darsanah
amrtyuh mrtyu-do 'ruddhah
sandhaataa mrtyu-vancakah

89

premonmattah kiirtanarttah
sankiirtana-pitaa surah
bhakti-graamah susiddaarthah
siddhi-dah siddhi-saadanah

90

premodarah prema-vaahuu
loka-bharta disaampatih
antah krsno bahir gauro
darsako rati-vistarah

91

sankalpa-siddho vaanchaatmaa
atula sac-chariira-bhrt
14

rddhaarthah karunaapaango
nada-krd bhakta-vatsalah

92

amatsarah paraanandah
kaupiinii bhakti-posakah
akaitavo naama-maali
vegavaan puurna-laksanah

93

mitaasano vivartaakso
vyavasaayaa vyavasthitah
rati-sthaano rati-vanah
pascaat tustah samaakulah

94

ksobhano virabho maargo


maarga dhrg vartma-darsakah
nicaasrami nica maanii
vistaaro biijam avyayah

95

mohaa-kaayah suuksma-gatir
mahejyah sattra-varddhanah
sumukhah svaapano 'naadih
sukrt paapa-vidaaranah

96

sriinivaaso gabhiiraatmaa
sriingaara-kanakaadrtah
gabhiro gahano vedhaa
saangopaango vrsa-priyah

97

udiirna-raago vaicitrii
srikarah stavanaarhakah
asru-caksur jalaabyanga
puurito rati-puurakah

98

stotraayanah stavaadhyaksah
stavaniyah stavaakulah
uurdva-retaah sannivaasah
15

prema-muurtih satanalah

99

bhakta-bandhur loka-bandhuh
prema-bandhuh sataakulah
satya-medhaa sruti-dharah
sarva-sastra-bhrtaamvarah

100

bhakti-dvaaro bhakti-grhah
premaagaaro nirodha-haa
udghuurno ghuurnita-manaa
aaghuurnita-kalevarah

101

bhaava-bhraanti-ja-sandehah
prema-raasih sucaapahah
krpaacaaryah prema-sango
vayunah sthira-yauvanah

102

sindhu-gah prema-sangaahah
prema-vasyo viciksanah
padma-kinjalka-sankaasah
premaadaaro niyaamakah

103

virakto vigataaraatir
naapekso naaradadrtah
nata-stho daksinah ksaamah
satha-jiiva-prataarakah

104

naama-pravartako 'nartho
dharmo-gurv-aadi-purusah
nyag-rodho janako jaato
vainatyo bhakti-paada-pah

105

aatma-mohah prema-liidhah
aatma-bhaavaanugo viraat
maadhurya-vit svaatma-rato
gaurakhyo vipra-ruupa-dhrk
16

106

raadhaa ruupii mahaa-bhaavii


raadhyo raadhana-tatparah
gopiinathatmako 'drsyah
svaadhikaara-prasaadhakah

107

nityaaspado nitya ruupi


nitya-bhaava-prakaasakah
sustha-bhaavas capala-dhih
svaccha-go bhakti-posakah

108*

sarvatra-gas tiirtha-bhuuto
hrdi-sthah kamalaasanah
sarva-bhaavaanugaadhiisah
sarva-mangala-kaarakah

109

ity etat kathitam nityam


saahasram naama-sundaram
goloka-vaasino visnor
gaura-ruupasya saarnginah

110

idam gaura-sahasraakhyam
aamaya-ghnam sucaapaham
prema-bhakti-pradam nrnaam
govindaakarsakam param

111

praatah-kaale ca madhyaahne
sandhyaayaam madhya-raatrike
yah pathet prayato bhaktyaa
caitanye labhate ratim

112

naamaatmako gaura-devo
yasya cetasi vartate
sa sarvam visayam tyaktvaa
bhaavaanando bhaved dhruvam
17

113

yasmai kasmai na datavyam


daane tu bhakti-haa bhavet
viniitaaya prasaantaaya
gaura-bhaktaaya dhiimate
tasmai deyam tato graahyam
iti vaisnava-saasanam

iti sri-kavi-karnapuu-ra-viracitam
srii-krsna-caitanya-candrasya
sahasra-naama-stotram sampuurnam

You might also like