You are on page 1of 2

ककाललिककाष्टकमम

गलिद्रक्तमुुण्डकावलिलीकण्ठमकालिका महकाघघोररकावका सुददंषका करकालिका ।

वववस्तका श्मशकानलियका मुक्तककेशली महकाककालिककामकाकुलिका ककाललिककेयमम ॥१॥

English: Wearing a garland of skulls


drenched with blood, having a fearful
form, black in colour with externally
projecting teeth, She is nude and lives in
cremation ground with fully untied hair,
and She is Kali busy in love play with the
great Lord Shiva.

वहन्दद: यये भगवतती ककाललिकका, गलियेममें रक्त टपकतये हुए


ममुण्डसममूहहोंककी मकालिका पहनये हुए हह, यये अत्यन्त घघोर शब्द
कर रहती हह, इनककी समुन्दर दकाढमें हह तथका स्वरुप भयकानक हह ,
यये वस्त्ररहहत हह यये श्मशकानममें हनवकास करतती हह , इनकये कयेश
हबिखरये हुए हह और यये महकाककालिकये सकाथ ककामलितीलिकाममें हनरत
हह ॥

भुजके वकामयुग्मके लशरघोऽसससिं दधकानका वरदं दक्षयुग्मकेऽभयदं वव


तथवव ।

सुमध्यकाऽवपि तुङ्गस्तनकाभकारनमका लिसदम रक्तससृक्कद्वयका सुसस्मतकास्यका ॥२॥

English: Carrying cut heads as well as sword in Her two left hands, symbols of blessing
and protection in Her right hands, having a lion like middle and bent because of heavy
breasts, and with shining blood drenched lips but smiling prettily.

वहन्दद: यये अपनये दघोनहों दकाहहनये हकाथहोंममें नरममुण्ड और खडड् ग ललियये हुई हह तथका अपनये दघोनहों दकाहहनये हकाथहोंममें वर और अभयममुदका
धकारण हकयये हुई हह । यये समुन्दर कटटप्रदये शवकालिती हह , यये उन्नत स्तनहोंकये भकारसये झमुककी हुईसती हह इनकये ओष्ठ द्वयकका प्रकान्त भकाग रक्तसये
समुशघोभभत हह और इनकका ममुख-मण्डलि मधमुर ममुस्ककानसये यमुक्त हह ॥

शवद्वन्द्वकणकार्णावततंसका समुकयेशती लिसत्प्रयेतपकाणणणिं प्रयमुक्तहकककाञ्चती ।

शवकाककारमञ्चकाधधरूढका लशवकाभभ-श्चरदणिंकमुशब्दकायमकानकाऽभभरयेजये ॥३॥

हवरञ्च्यकाटददये वकास्त्रयस्तये गमुणकातंस्त्रतीनड् समकारकाध्य ककालिलीं प्रधकानका बिभमूवमु: ।

अनकाददणिं समुरकाददणिं मखकाददणिं भवकाददणिं स्वरूपतं त्वददीयतं न हवन्दनन्त दये वका: ॥४॥
जगन्मघोहनतीयतं तमु वकाग्वकाटदनतीयतं समुहृत्पघोहषिणतीशत्रमुसतंहकारणतीयमड् ।

वचस्तम्भनतीयतं हकममुच्चकाटनतीयतं स्वरूपतं त्वददीयतं न हवन्दनन्त दये वका: ॥५॥

इयतं स्वगर्णादकात्रती पमुन: कल्पवल्लिती मनघोजकातंस्तमु ककामकानड् यथकाथर्थं प्रकमुयकार्णातड् ।

तथका तये ककृतकाथकार्णा भवन्ततीहत हनत्यतं स्वरूपतं त्वददीयतं न हवन्दनन्त दये वका: ॥६॥

समुरकापकानमतका सभमुक्तकानमुरक्तका लिसत्पमूतधचतये सदकाहवभर्णावतये ।

जपध्यकानपमूजकासमुधकाधधौतपङड् कका स्वरूपतं त्वददीयतं न हवन्दनन्त दये वका: ॥७॥

धचदकान्दकन्दतं हसनड् मन्दमन्दतं शरच्चन्दकघोटटप्रभकापमुञ्जहबिम्बिमड् ।

ममुनतीनकातं कवतीनकातं हृटद दघोतयन्ततं स्वरूपतं त्वददीयतं न हवन्दनन्त दये वका:॥८॥

महकामयेघककालिती समुरक्तकाहप शमुभका कदकाधचदड् हवधचत्रकाककृहतयर्योगमकायका ।

न बिकालिका न वकृदका न ककामकातमुरकाहप स्वरूपतं त्वददीयतं न हवन्दनन्त दये वका: ॥९॥

कमस्वकापरकाधतं महकागमुप्तभकावतं मयका लिघोकमध्यये प्रककाशतीककृत यतड् ।

तव ध्यकानपमूतयेन चकापल्यभकावकातड् स्वरूपतं त्वददीयतं न हवन्दनन्त दये वका: ॥१०॥

यटद ध्यकानयमुक्ततं पठये दड् यघो मनमुष्य-स्तदका सवर्णालिघोकये हवशकालिघो भवयेच्च ।

गकृह चकाष्टलसददमकृर्णातये चकाहप ममुलक्त: स्वरूपतं त्वददीयतं न हवन्दनन्त दये वका: ॥११॥

॥ इहत शतीमच्छङड् करकाचकायर्णाहवरधचततं शतीककाललिककाष्टकतं सम्पमूणर्णामड् ॥

You might also like