You are on page 1of 10

यजुवेद-उपाकम

August 15, 2019


ावण/कटक पाैणमासी

ी कै॰ भरणीधर-शाणः


West Mambalam, 99401-00056
ற : உபாக மா ேகாவ க ம நத ர களி ம ேம
ெச ெகா ள ேவ . ஹ களி ெச ெகா ள ஶா ர
ரமாண க இ ைல. ஆசா யனி ஹ த லாவ ெச ெச
ெகா ள ேவ .
உபாக மாவ ெச பவ க தபா ர அரிச எ ெந ேத கா
ெவ ற ைல பா பழ த ைண எ ெச ல .
உபாக மாவ தா ப ய ேவதார பேம. ேவதார ப எ ப ரத
வ ட ஆசா ய கமாக ெச ெகா ள ேவ . அ யயன
ெச தவராக இ ப த ைடய வ லமாகேவ அ ைறய-
தன ெச ெகா வ உ தம . எனேவ இ த பத வ
ேவதார ப ைத தவ ம றைவகைள ெகா ேளா . இ த
பத வான தவ க யாத காரண த னா வா யாைர அ க
உபாக மா ெச ெகா ள யாதவ க ஸமிதாதான தலான
ந யக மாவ உபாக மாவ ம நா ெச ய ய காய
ஜப த ரேயாஜனமாக இ க தயாரி க ப ள . இ ேபா ற
பத கைள ெகா உபாக மா தாேன ெச ெகா வ அதமப ேம.
இ த வ ட ஶு ர-ெமௗ ய இ பத னா யஜு ேவத க
ஶு ரஶா த ேஹாம ெச ெகா உபாக மாைவ ெச ெகா ள
ேவ . எனேவ அவ ய ேகாவ ெச ஶு ரஶா த ட
உபாக மாைவ ெச ெகா ள .

இ த பத ைவ எ லா வ ட ஸ க ப த அ ைறய தன
வ ேஶஷ கைள மா ற ெச ரேயாஜன ெச யலா .

Typeset by: Karthik Raman (send corrections to stotra.samhita@gmail.com)


समदाधानम् 3

[चारणः मल-ानं कृवा सयावदनं समदाधानं च कृवा वपनं कृवा पुनः


ानं कुयुः।]

॥सिमदाधानम॥्
अाचमनम्। शाबरधरं + शातये। ाणायामः।
ममाेपा समत दुरतयारा ी परमेर ीयथ ातः (सायं) समदाधानं करये।
[लाैककां िताय। अमवा। वाय।]

॥पिरष नम॥्
पर॑ वाऽे॒ पर॑ मृजा॒यायु॑षा च॒ बले॑ न च स ॒ ॒जाः ॒जया॑ भूयासꣳ सव ॒ ीराे॑ वी॒रैः सव
॒ चा॒
वच॑सा सप
॒ ाेष॒ः पाेषःै ᳚ सग
॒ ृहाे॑ गृह॒ ैः सप
॒ ित॒ः पया॑ समे॒धा मे॒धया॑ स
॒ ा ॑चा॒रभ॑ः।
[तूणीं परषय।] देव॑ सवत॒ः स॑व।

॥होमः॥
अ॒ये॑ स॒मध॒माहा॑र्षं बृह॒ते जा॒तवे॑दसे। यथा॒ वम॑े स॒मधा॑ सम॒स॑ ए॒वं मामायु॑षा॒
वच॑सा स॒या मे॒धया᳚ ॒जया॑ प॒शभ॑वच॒सेना॒ाे॑न॒ समे॑धय॒ वाहा᳚॥१॥
एधाेऽ᳚ येधषी॒मह॒ वाहा᳚॥२॥
स॒मद॑स समेधषी॒मह॒ वाहा᳚॥३॥
तेजाे॑ऽस॒ तेजाे॒ मय॑ धेह॒ वाहा᳚॥४॥

अपाे॑ अ॒ाव॑चारष॒ रसे॑न॒ सम॑सृह। पय॑वाꣳ अ॒ अाग॑मं॒ तं मा॒ सꣳसृ॑ज॒ वच॑सा॒
वाहा᳚॥५॥

सं मा᳚ऽे॒ वच॑सा सृज ॒जया॑ च॒ धने॑न च॒ वाहा᳚॥६॥


व॒ुे॑ अय दे॒वा इाे॑ व॒ास॒हर् ष॑भ॒ः वाहा᳚॥७॥
अ॒ये॑ बृहत
॒ े नाका॑य॒ वाहा᳚॥८॥
ावा॑पृथ॒वीया॒ वाहा᳚॥९॥

ए॒षा ते॑ अे स॒मया॒ वध॑व॒ चाया॑यव च॒ तया॒ऽहं वध॑मानाे भूयासमा॒याय॑मान॒


वाहा᳚॥१०॥
याे मा᳚ऽे भा॒गन स॒तमथा॑भा॒गक॑र्षित। अभा॒गम॑े॒ तं कु॑॒ माम॑े भा॒गनं॑ कु॒
वाहा᳚॥११॥
4 समदाधानम्

स॒मध॑मा॒धाया᳚े॒ सव॑ताे भूयास॒ वाहा᳚॥१२॥


[परषय।] देव॑ सवत॒ः ासा॑वीः। वाहा᳚॥१३॥

॥ प ानम॥्
अेः उपथानं करये।
ये॑ अे॒ तेज॒तेना॒हं ते॑ज॒वी भू॑यासम्। ये॑ अे॒ वच॒तेना॒हं व॑च॒वी भू॑यासम्। ये॑
अे॒ हर॒तेना॒हं ह॑र॒ वी भूयासम्।

मय॑ मे॒धां मय॑ ॒जां मय॒तेजाे॑ दधात।॒ मय॑ मे॒धां मय॑ ॒जां मयी॑ इ॒यं द॑धात।
मय॑ मे॒धां मय॑ ॒जां मय॒ सूयाे॒ ाजाे॑ दधात॥
अये नमः।

महीनं याहीनं भहीनं ताशन।


यत
ु ं त मया देव परपूण तदत ते॥

ायायशेषाण तपः कमाकािन वै।


यािन तेषामशेषाणां कृणानुरणं परम्॥
कृण कृण कृण। कृण कृण कृण। कृण कृण कृण। कृण कृण कृण॥
अभवादये + नमकारः।

॥ धारणम॥्
[हाेमभ सृ। वामकरतले िनधाय। अः सेचयवा। अनामकया पेषयवा।]

मा न॑ताे॒के तन॑ये॒ मा न॒ अायु॑ष॒ मा नाे॒ गाेषु ॒ मा नाे॒ अे॑षु ररषः। वी॒राा नाे॑ 
भाम॒ताे व॑धीर् ह॒व॑ताे॒ नम॑सा वधेम ते॥

मे॒धा॒वी भू॑यासम् [ललाटे ]। ते॒ज॒वी भू॑यासम् [दये]। व॒च॒वी भू॑यासम्


[दणबाहाै]। ॒॒वचसी भू॑यासम् [वामबाहाै]। अा॒यु॒ ान् भू॑यासम् [कठे ]।
अ॒ा॒दाे भू॑यासम् [ककुद]। व॒त भू॑यासम् [शरस]।

ां मेधां यशः ां वां बुं यं बलम्।


अायुयं तेज अाराेयं देह मे हयवाहन॥
यं देह मे हयवाहन ॐ नम इित।
कायेन वाचा + नारायणायेित समपयाम। अाचमनम्।
यः 5

॥कामोऽकाष जपः॥
अाचमनम्। पवपाणः। दभेवासीनः। दभान् धारयमाणः।
शाबरधरं + शातये। ाणायामः।
ममाेपासमतदुरतयारा ीपरमेरीयथ शभे शाेभने मुे अाणः
तीयपराे ेतवराहकपे वैववतमवतरे अावंशिततमे कलयुगे थमे पादे
जबूपे भारतवषे भरतखडे मेराेः दणेपाे शकादे अन् वतमाने यावहारके
भवाद षसंवसराणां मये वकार-नाम संवसरे दनायने ी ऋताै कटक-मासे
श-पे पाैणमायां शभितथाै गु-वासरयुायाम् (वण/वा)* न साैभाय
याेग बव करण युायां च एवं गुण-वशेषण-वशायाम् अयाम् पाैणमायां शभितथाै
तैयां पाैणमायाम् अयायाेसजन-अकरण- ायाथ अाेर (शत/सह) सया
कामाेऽकाषीयुरकाषीदित† महामजपं करये।
[इित सय दभारय अप उपपृय।]

कामाेऽकाषीयुरकाषी᳚माे॒ नमः इित जपं कृवा पवं वसृय अाचामेत्।

॥ॄयः॥
अाचमनम्। शाबरधरं + शातये। ाणायामः।
ममाेपा समत दुरतयारा ी परमेर ीयथ यं करये। येन यये।

॥यः॥
ृ ॒ ात् स॒यमुपै॑म। [हताै ाय।]
वु॑दस॒ व॑ मे पा॒पमान॑मत

[िराचा॑मेत्। उपथं॑ कृ॒वा।]

ॐ भूः। तत् स॑व॒तव र॑ ॑े यम्। ॐ भुवः। भगाे॑ दे॒वय॑ धीमह।


अाेꣳ सवः। धयाे॒ याे न॑ः चाे॒दया॑॑ त्।
ॐ भूः तत् स॑व॒तव र॑ ॑े यम्। भगाे॑ दे॒वय॑ धीमह।
ॐ भुवः। धयाे॒ याे न॑ः चाे॒दया॑॑ त्।
अाेꣳसवः। तत् स॑व॒तव र॑ ॑े यम्। भगाे॑ दे॒वय॑ धीमह। धयाे॒ याे न॑ः चाे॒दया॑॑ त्।

*
08:00 पयतम् वणम्

वतृत-कामाेऽकाषीपः—कामाेऽकार् षी᳚माे॒ नमः। कामाेऽकार् षीकामः कराेित नाहं कराेम कामः कता
नाहं कता काम॑ः कार॒यता नाहं॑ कार॒यता एष ते काम कामा॑य वा॒हा॥ मयुरकार् षी᳚माे॒ नमः। मयुरकार् षीयुः
कराेित नाहं कराेम मयुः कता नाहं कता मयु॑ः कार॒यता नाहं॑ कार॒यता एष ते मयाे मय॑वे वा॒हा॥
6 यः

हरः ॐ। अ॒मी᳚ळे पुर॒ ाेह॑तं य॒य॑ दे॒वमृ॒ वजम्᳚। हाेता᳚रं र॒-धात॑मम्॥ हर॑ ः ॐ॥ हरः
ॐ। इ॒ षेवाे॒जे वा॑ वा॒यव॑ः थाे पा॒यव॑ः थ दे॒वाे व॑ः सव॒ता ाप॑यत ॒ े॑तमाय॒ कम॑णे॥ हर॑ ः
ॐ॥ हरः ॐ। अ॒ अाया॑ह वी॒तये॑ गृणा॒नाे ह॒यदा॑तये। िन हाेता॑ सस ब॒हष॑॥ हर॑ ः
ॐ॥ हरः ॐ। शाे॑ दे॒वीर॒भ॑य॒ अापाे॑ भवुत पी॒तये।᳚ शं याेर॒ भ॑वत नः॥ हर॑ ः ॐ॥
ॐ भूभुव॒ः सव॑ः। सयं तपः ायां॑ जुहाे॒म॥
ॐ नमाे॒ ॑णे॒ नमाे॑ अव॒ये॒ नम॑ः पृथ॒यै नम॒ अाेष॑धीयः। नमाे॑ वा॒चे नमाे॑ वा॒चपत॑ये॒
नमाे॒ वण॑वे बृह॒ते क॑राेम॥ (एवं िः)
वृ॑रस॒ वृ॑मे पा॒ान॑मत
ृ ॒ ास॒यमुपा॑गाम्॥ [हताै ाय।]
देवष-पतृ-तपणं करये॥

॥दविष िपत-तप णम॥्


[उपवीती। सकृत् देवतीथेन।]
ादयाे ये देवाः तान् देवाꣴतपयाम। सवान् देवाꣴतपयाम। सवदेवगणाꣴतपयाम।
सवदेवपीतपयाम। सवदेवगणपीतपयाम॥
[िनवीती। ः। ऋषतीथेन।]
कृणैपायनादयाे ये ऋषयतान् ऋषीꣴतपयाम। सवान् ऋषीꣴतपयाम।
सवषगणाꣴतपयाम। सवषपीतपयाम। सवषगणपीतपयाम। जापितं
काडऋषं तपयाम। साेमं काडऋषं तपयाम। अं काडऋषं तपयाम। वान्
देवान् काडऋषीꣴतपयाम।
[सकृत् देवतीथेन।]
साꣳहतीदेवताः उपिनषदतपयाम। याकदेवताः उपिनषदतपयाम। वाणीदेवताः
उपिनषदतपयाम। हयवाहं तपयाम। वान् देवान् काडऋषीꣴतपयाम।
[ः। तीथेन।]
ाणं वयुवं तपयाम।
[पुनः ऋषतीथेन। ः।]
वान् देवान् काडऋषीꣴतपयाम। अणान् काडऋषीꣴतपयाम।
[सकृत् देवतीथेन।]
सदसपितं तपयाम। ऋवेदं तपयाम। यजुवेदं तपयाम। सामवेदं तपयाम। अथववेदं
तपयाम। इितहासपुराणं तपयाम। कपं तपयाम।
[ाचीनावीती। िः। पतृतीथेन।]
साेमः पतृमान् यमाे अरवान् अकयवाहनादयाे ये पतरतान् पतॄꣴतपयाम।
सवान् पतॄꣴतपयाम। सवपतृगणाꣴतपयाम। सवपतृ पीतपयाम। सवपतृ
महा-सपः 7

गणपीतपयाम। ऊज वहती-रमृतं घृतं पयः कलालं परतं वधाथ तपयत मे


पतॄन् तृयत तृयत तृयत॥
[उपवीती।] कायेन वाचा + नारायणायेित समपयाम॥
अाचमनम्।

॥महा-सः॥
अाचय, दभेषु अासीनः, दभान् धारयमाणः। शाबरधरं + शातये। ाणायामः।
ममाेपा समतदुरतयारा ीपरमेरीयथम्
तदेव लं सदनं तदेव ताराबलं चबलं तदेव।
वाबलं दैवबलं तदेव लीपते ते अयुगं राम॥
ॐ॥ अपवः पवाे वा सवावथागताेऽप वा।
यः रे पुडरकां स बाायतरः शचः॥
मानसं वाचकं पापं कमणा समुपाजतम्।
ीरामरणेनैव यपाेहित न संशयः॥
ीराम राम राम।
ितथवणुतथा वाराे नं वणुरेव च।
याेग करणं चैव सव वणुमयं जगत्॥
ीगाेवद गाेवद गाेवद।
अ ी भगवतः अादवणाेः अादनारायणय अचयया अपरमतया शा
यमाणय महाजलाैघय मये परममाणानाम् अनेककाेटाडानाम्
एकतमे अय-महदहार-पृथयेजाे-वावाकाशाैः अावरणैः अावृतेऽन्
महित ाडकरडमडले अाधारश अादकूमाद अनताद अदगजाेपर
िततानाम् अतल-वतल-सतल-तलातल-रसातल-महातल-पातालायानां स-
लाेकानाम् उपरतले पुयकृताम् िनवासभूते भुवलाेक-सवलाेक-महाेलाेक-जनाेलाेक-
तपाेलाेक-सयलाेकाय-लाेकषय अधाेभागे महानालायमानफणराजशेषय
सहफणामण-मडल-मडते ददत-शडादड-उते लवणे-सरासप-दध-
ीर-शाेदकाणवैः परवृते जबू--शाल-कुश-ाै-शाक-पुकराय-सप-
दपतेपानां मये जबूपे भारत-कपुष-हर-इलावृत-भा-केतमाल-हरमय-
रमणक-कु-वषाय नववषाणां मये भारतवषे इ-कशे-ता-गभत-पुाग-गधव-
साैय-वण-भरत-खडानां मये भरतखडे समे-िनषध-हेमकूट-हमाचल-मायवत्-
पारयाक-गधमादन-कैलास-वयाचलाद-महाशैलमये दडकारय-चपकारय-
वयारय-वीारय-ेतारय-वेदारयाद अनेकपुयारयानां मये कमभूमाै
दडकारये समभूमरे खायाः दणदभागे ीशैलय अाेयदभागे रामसेताेः
8 महा-सपः

उरदभागे गा-यमुना-सरवती-भीमरथी-गाैतमी-नमदा-गडक-कृणवेणी-
तभा-चभागा-मलापहा-कावेर-कपला-तापणी-वेगवती-पनाकनी-ीरनाद
अनेक-महानद-वराजते इथ-यमथ-अवतकापुर-हतनापुर-अयाेया-
पुर-मथुरापुर-मायापुर-काशीपुर-काीपुर-ारकाद अनेकपुयपुर-वराजते
वाराणसी-चदबर-ीशैल-अहाेबल-वेटाचल-रामसेत-जबुकेर-कुकाेण-
हालाय-गाेकण-अनतशयन-गया-यागाद अनेकपुये-परवृते सकलजगु ः
पराधयजीवनः णः थमे पराधे पाशत् अदाके अतीते तीये पराधे
पाशद्-अदादाै थमे वषे थमे मासे थमे पे थमे दवसे अि तीये
यामे तृतीये मुते पाथव-कूम-लयानत-ेतवराह-ा-सावयाय-स-कपानां
मये ेतवराहकपे वायुव-वाराेचष-उम-तामस-रै वत-चाषायेषु षु मनुषु
अतीतेषु समे वैववतमवतरे अावंशिततमे कलयुगे थमे पादे युधर-वम-
शालवाहन-वजय-अभनदन-नागाजुन-कलभूपाय शकपुष मयपरगणतेन
शालवाहनशके बाैावतारे ा-दैव-पय-ाजापय-बाहपय-साैर-चा सावन-
नाय-नवमान-मय-परगणतेन साैर-चामाण-येन वतमाने भवादनां षाः
संवसराणां मये वकार-नाम संवसरे दनायने ी-ऋताै कटक-मासे श-पे
पाैणमायां शभितथाै गु -वासरयुायां वा-न साैभाय याेग बव करण युायां
च एवं गुण वशेषण वशायाम् अयाम् पाैणमायां शभितथाै अनाद-अवा-
वासनया वतमाने अन् महित संसारचे वचाभः कमगितभः वचास
याेिनषु पुनः पुनः अनेकधा जिनवा केनाप पुयकमवशेषेण इदानीतन-मानुष-
जजवशेषं ावतः मम जायासात् जभृित एतणपयतं बाये वयस
काैमारे याैवने वाधके च जात्-व-सषुि-अवथास मनाे-वाक्-कायैः कमेय-
ानेय-यापारै  सावतानां रहयकृतानां काशकृतानां हनन सरापान
वणतेय गुदारगमन तसंसगायानां महापातकानां, महापातक अनुमतृवादनां
अितपातकानां, साेमयागथ िय वैय वधादनां समपातकानां, गाेवधादनां
उपपातकानां माजारवधादनां सलकरणानां, कृमकट वधादनां मलनीकरणानां,
िनदत धनादान उपजीवनादनां अपाीकरणानां, मााणनादनां कणकानां,
ानतः सकृकृतानां, अानतः असकृकृतानां, अयतायतानां िनरतरायतानां
चरकालायतानां नवानां नववधानां बनां बवधानां सवेषां पापानां सः
अपनाेदनाथ भाकरेे वनायकादसमतहरहरदेवतासधाै ... पाैणमायाम्
अयायाेपाकम करये। तदं अवगा महानदानं करये।
[इित सय दभारय अप उपपृय]
अितूर महाकाय कपात दहनाेपम।
भैरवाय नमतयम् अनुां दातम् अहस॥
दुभाेजन-दुरालाप-दुितह-सवम् ।
पापं हर मम ं सकये नमाेऽत ते॥
काडऋष-तपणम् 9

िरां जावीतीरे परां त यामुने।


सः पुनात कावेर पापमामरणातकम्॥

गा गेित याे ूयााेजनानां शतैरप।


मुयते सवपापेयाे वणुलाेकं स गछित॥
[ावा धाैतवं धृवा कुलाचारवत् पुड धारणं च कृवा अाचय याेपवीतं धारयेत्।]

॥योपवीत-धारणम॥्
शाबरधरं + शातये। ाणायामः।
ममाेपा समतदुरतयारा ीपरमेरीयथम् ाैत-ात-वहत-िनयकमानुान-
सदाचार-याेयता-सथ तेजाेऽभवृथ याेपवीत-धारणं करये।
अय ी याेपवीत-धारण-महामय पर ऋषः, िु प् छदः, परमाा देवता।
याेपवीत-धारणे विनयाेगः।
॒ ं ◦ प॒वं॑ ◦ ॒जाप॑तेः ◦ यत् ◦ स॒ह॒जं ◦ पुर॒ ता᳚त्। अा॒यु॒ यं॑ ◦ अ॒यं॑ ◦
य॒ाे॒प॒वी॒तं ◦ प॒रम
ित॑मु-श
॒ ं ◦ य॒ाे॒प॒वी॒तं ◦ बल॑ मत ◦ तेज॑ः॥
इित याेपवीतं धृवा, ॐ। अाचय।
उपवीतं भततं जीण कमलदूषतम्। वसृजाम जले न् वचाे दघायुरत मे।
[इित जीणम् उपवीतं वसृय पुनराचमनं कुयात्।]

॥काडऋिष-तप णम॥्
अाचय। शाबरधरं + शातये। ाणायामः।
ममाेपा समतदुरतयारा ीपरमेरीयथम् अपूवाे एवं गुण-वशेषण-
वशायाम् अयाम् ावयां पाैणमायां अयायाेपाकमं काडऋष-तपणं करये।
[िनवीती। उपवीतमुयाेः सं कृवा। सितलाताभः अः ऋषतीथेन िः।]

जापितं काडऋषं तपयाम। साेमं काडऋषं तपयाम। अं काडऋषं तपयाम।


वान् देवान् काडऋषीꣴतपयाम।
साꣳहतीदेवताः उपिनषदतपयाम। याकदेवताः उपिनषदतपयाम। वाणीदेवताः
उपिनषदतपयाम। ाणं वयुवं तपयाम। [तीथेन।]
सदसपितं तपयाम।
[उपवीती।] अाचय।
10 गायी-जपः

॥गायऽी-जपः॥
अाचमनम्। पवपाणः। दभेवासीनः। दभान् धारयमाणः।
शाबरधरं + शातये। ाणायामः।
ममाेपासमतदुरतयारा ीपरमेरीयथ शभे शाेभने मुे अाणः
तीयपराे ेतवराहकपे वैववतमवतरे अावंशिततमे कलयुगे थमे पादे
जबूपे भारतवषे भरतखडे मेराेः दणेपाे शकादे अन् वतमाने यावहारके
भवाद षसंवसराणां मये वकार-नाम संवसरे दनायने ी ऋताै कटक-मासे
कृण-पे थमायां शभितथाै भृगु-वासरयुायां वा-न शाेभन याेग काैलव
करण युायां च एवं गुण-वशेषण-वशायाम् अयाम् थमायां शभितथाै
मयाधीत-दाेष-ायताथ दाेषवस अपतनीय-ायताथ संवसरायाथ
च अाेरसहसया सावीं समधम् अाधाये (अथवा अाेरसहसया
गायीमहामजपं करये)। [इित सय दभारय अप उपपृय]
[णवय ऋषा इयाारय अाेरसहगायीजपं कृवा ाणायामं कृवा
उपथानं कृवा पवं वसृय अाचामेत्।]
[या—सयां शाै समदाितं कुयात्।]
[ाेियागारादातेऽाै यथावधितापते परतीणे परषे घृतेनायुय एकैकशः
णवयाितपूवया गायया समसहमादयात्। न वाहाकारः। परषय उपितेत।]

You might also like