You are on page 1of 4

महाकाल शन म ृ य

ु जय तो वनयोगः- मवतराgण सवा:gण महाकालव+पणः ॥15


ॐ अय ी महाकाल शन मृ य
ु जय तो भावयेFत Fयंगे महाकालाय ते नमः ।
मय पलाद ऋषरनु टुछदो महाकाल भावयेFभवाIयhदान ् शीष# कालिजते नमः ॥16
शनद# वता शं बीजं मायसी शि)तः काल प+
ु षायेत नमते नयसे8याय वयसेदयने iव
ु ोः ।
क-लकं मम अकाल अपमृ यु नवारणाथ# पाठे सौरये च नमतेऽतु ग>डयोव:यसेjतन
ू ् ॥17
वनयोगः। ावणं भावयेदZणोन:मः कृ णनभाय च ।
ी गणेशाय नमः। महोNाय नमो भादk तथा वणयोय:सेत ् ॥18
ॐ महाकाल शन मृ यज
ुं याय नमो वै दु न:र4Zयाय चािaवनं वयसेमख
ु े ।
नमः।नीला34शोभािचत7द8यमू त:ः ख<गो =द>डी नमो नीलमयख
ू ाय Nीवायां कात:कं यसेत ् ॥19
शरचापहतः। माग:शीष: यसेI-बाXवोम:हारौ3ाय ते नमः ।
श@भम
ु ह
: ाकालशनः परु ाAरज:ययशेषासरु नाशकार4 ॥1 ऊI:वलोक-नवासाय पौषं तु dदये यसेत ् ॥20
मे+प ृ ठे समासीनं सामरये िथतं Dशवम ् ।
Fण@य Dशरसा गौर4 पH
ृ छतम जगIJधतम ् ॥2 नमः कालFबोधाय माघं वै चोदरे यसेत ् ।
॥पाव यव
ु ाच॥ मदगाय नमो मेnे यसेI:वफाOगन
ु ं तथा ॥21
भगवन ् । ! भ)तानN
ु हकारक ! दे वदे वेश ! ऊवpय:सेHचैमासं नमः Dशवोभवाय च ।
अOपमृ यु वनाशाय यPवया पव
ू : सJू चतम ् ॥3॥ वैशाखं वयसेqजावोन:मः संवr:काय च ॥22
तदे ववं महाबाहो । लोकानां 7हतकारकम ् ! जंघयोभा:वयेqqये ठं भैरवाय नमतथा ।
तव मू त: Fभेदय महाकालय सा@Fतम ् ॥4 आषाढ़ं पाIयोaचैव शनये च नमतथा ॥23
शनेम:ृ य
ु जयतों S7ू ह मे नेजमनः । कृ णपuं च vूराय नमः आपादमतके ।
अकाल मृ यह
ु रणमपमृ यु नवारणम ् ॥5 यसेदाशीष:पादाते श)
ु लपuं Nहाय च ॥24
शनमFभेदा ये तैय)
ु: तं यतवं शभ
ु म् । नयसेमल
ू ं पादयोaच Nहाय शनये नमः ।
Fतनाम चथुय: तं नमोतं मनन
ु ायत
ु म ् ॥6 नमः सव:िजते चैव तोयं सवाkगल
ु ौ यसेत ् ॥25
नये Fयतमे गौAर सव:लोक-7हतेरते । यसेI-गO
ु फ-Iवये वaवं नमः शु कतराय च ।
गX
ु याIगX
ु यतमं 7द8यं सव:लोकोपकारकम ् ॥7 व णभ
ु ं भावयेqजंघोभये Dश टतमाय ते ॥26
शनमृ य
ु जयतों FवZयाDम तवऽधन
ु ा । जानI
ु वये धन ठां च यसेत ् कृ ण+चे नमः ।
सव:मग
ं लमांगOयं सव:शु वमद: नम ् ॥8 ऊ+Iवये वा+णाkयसेकालभत
ृ े नमः ॥27
सव:रोगFशमनं सवा:पIवनवारणम ् । पव
ू भ
: ा3ं यसेमेnे जटाजूटधराय च ।
शर4रारो]यकरणमायव
ु र्◌ृि◌Iधकरं नण
ृ ाम ् ॥9 प ृ ठउrरभा3ं च करालाय नमतथा ॥28
य7द भ)ताDस मे गौर4 गोपनीयं Fयनतः । रे वतीं च यसेनाभो नमो मदचराय च ।
गोपतं सव:तेषु तH`णु व महे aवर4 ! ॥10
ऋषयासं करयासं दे हयासं समाचरे त ् । गभ:देशे यसेIदं नमः aयामतराय च ॥29
महोNं मिू cन: वयय मख
ु े वैववतं यसेत ् ॥11 नमो भोJगजे नयं यमं तनयग
ु े यसेत ् ।
गले तु वयसेमदं बाXवोम:हाNहं यसेत ् । येसकृrकां dदये नमतैलFयाय च ॥30
d7द यसेमहाकालं गX
ु ये कृशतनुं यसेत ् ॥12 रो7हणीं भावयेIधते नमते ख<गधार4णे ।
जावो@तड
ू ु चरं यय पादयोतु शनैaचरम ्। मग
ृ ं येसतIवाम हते =द>डोOलDसताय च ॥31
एवं यासवJध कृवा पaचात ् कालामनः शनेः ॥13 दuोI:fव भावये3ौ3ं नमो वै बाणधाAरणे ।
यासं fयानं FवZयाDम तनौ aयावा: पठे नरः । पन
ु व:सम
ु I
ू :fव नमो वै चापधाAरणे ॥32
कOपा7दयग
ु भेदांaच करांगयास+पणः ॥14 त यं यसेIदuबाहौ नमते हर मयवे ।
कालामनो यसेI गाे मृ य
ु जय ! नमोऽतु ते । सापk यसेIवामबाहौ चोNचापाय ते नमः ॥33
मघां वभावयेक>ठे नमते भमधाAरणे । गरं यसेIवपायां च सव:Nासाय ते नमः ।
मख
ु े यसेI-भगu: च नमः vूरNहाय च ॥34 यसेIवgणजं मqजायां सवा:तक ! नमोऽतु ते ॥53
भावयेIदuनासायामय:माणaव योJगने । वय#वभावयेIवि टं नमो मयN
ू तेजसे ।
भावयेIवामनासायां हतuk धाAरणे नमः ॥35 +3Dम ! पतव
ृ सव
ु ार4>येतांaच पच च ॥54
वा xं यसेIदuकण# कृसरान Fयाय ते । मह
ु ू ताkaच दuपादनखेषु भावयेनमः ।
वातीं येसIवामकण# नमो बX
ृ ममयाय ते ॥36 खगेशाय च खथाय खेचराय व+पणे ॥55
वशाखां च दuनेे नमते yानj टये । प+
ु हूतशतमखे वaववेधो-वधं
ू तथा ।
व कु@भं भावयेHछzष#सधौ कालाय ते नमः ॥37 मह
ु ू ताkaच वामपादनखेषु भावयेनमः ॥56
Fीतयोगं iव
ु ोः सधौ महामदं ! नमोऽतु ते । सयताय सयाय नयसयाय ते नमः ।
नेयोः सधावायु मIयोगं भी माय ते नमः ॥38 DसIधेaवर ! नमत‚
ु यं योगेaवर ! नमोऽतु ते ॥57
सौभा]यं भावयेनासासधौ फलाशनाय च । विXनन)तंचरांaचैव व+णाय:मयोनकान ् ।
शोभनं भावयेकण# सधौ प>यामने नमः ॥39 मह
ु ू ताkaच दuहतनखेषु भावयेनमः ॥58
नमः कृ णयातग>डं हनस
ु धौ वभावयेत ् । ल]नोदयाय द4घा:य माJग:णे दuj टये ।
नमो नमाkसदे हाय सक
ु मा:णं Dशरोधरे ॥40 वvाय चातvूराय नमते वामj टये ॥59
तं यसेIदuवाहौ प ृ ठे छायासत
ु ाय च । वामहतनखे वयवण#शाय नमोऽतु ते ।
तमल
ू सधौ शल
ू ं च यसेदN
ु ाय ते नमः ॥41 JगAरशा7हबf
ु: यपष
ू ाजप Iदांaच भावयेत ् ॥60
तकूप:रे यसेदग>डे नयानदाय ते नमः । राDशभो)े राDशगाय राDशiमणकाAरणे ।
वI
ृ Jधं तमgणबधे च कालyाय नमो यसेत ् ॥42 राDशनाथाय राशीनां फलदाे नमोऽतु ते ॥61
{ुवं तI|गल
ु 4-मल
ू सधौ कृ णाय ते नमः । यमाि]न-च3ा7दतजवधातaं ृ च वभावयेत ् ।
8याघातं भावयेIवामबाहुप ृ ठे कृशाय च ॥43 ऊI:fव-हत-दuनखे वयकालाय ते नमः ॥62
हष:णं तमल
ू सधौ भत
ु सतापने नमः । तल
ु ोHचथाय सौ@याय नvकु@भगह
ृ ाय च ।
तकूप:रे यसेIव}ं सानदाय नमोऽतु ते ॥44 समीरव टजीवांaच व णु त]म Iयत
ु ीनयसेत ् ॥63
DसIJधं तमgणबधे च यसेत ् काला]नये नमः । ऊfव:-वामहत-नखे वयNह नवाAरणे ।
8यतीपातं कराNेषु यसेकालकृते नमः ॥45 तु टाय च वAर ठाय नमो राहुसखाय च ॥64
वर4यांसं दuपाaव:सधौ कालामने नमः । रववारं ललाटे च यसेI-भीमjशे नमः ।
पAरघं भावयेIवामपाaव:सधौ नमोऽतु ते ॥46 सोमवारं यसेदाये नमो मत
ृ Fयाय च ॥65
यसेIदuो+सधौ च Dशवं वै कालसा~uणे । भौमवारं यसेवाते नमो SXम-व+पणे ।
तqजानौ भावयेिसIJधं महादे हाय ते नमः ॥47 मेnं यसेसौ@यवारं नमो जीव-व+पणे ॥66
साfयं यसेHच तI-गO
ु फसधौ घोराय ते नमः । वष
ृ णे ग+
ु वारं च नमो म-व+पणे ।
यसेrदं गल
ु 4सधौ शभ
ु ं रौ3ाय ते नमः ॥48 भग
ृ व
ु ारं मलIवारे नमः FलयकाAरणे ॥67
यसेIवामा+सधौ च श)
ु लकालवदे नमः । पादयोः शनवारं च नमाkसाय नमोऽतु ते ।
SXमयोगं च तqजानो यसेसIयोJगने नमः ॥49 घ7टका यसेकेशेषु नमते सZ
ू म+पणे ॥68
ऐ3ं तI-गO
ु फसधौ च योगाऽधीशाय ते नमः । काल+पनमतेऽतु सव:पापFणाशकः !।
यसेrदं गल
ु 4सधौ नमो भ8याय वैधृ तम ् ॥50 =परु य वधाथाkय श@भज
ु ाताय ते नमः ॥69
चम:gण बवकरणं भावयेIयqवने नमः । नमः कालशर4राय कालन
ु नाय ते नमः ।
बालवं भावये3)ते संहारक ! नमोऽतु ते ॥51 कालहे तो ! नमत‚
ु यं कालनदाय वै नमः ॥70
कौलवं भावयेदि€न नमते सव:भ~uणे । अख>डद>डमानाय वनाIयताय वै नमः ।
तैrलं भावयेमDस आममांसFयाय ते ॥52 कालदे वाय कालाय कालकालाय ते नमः ॥71
नमेषा7दमहाकOपकाल+पं च भैरवम ् । चतथ
ु # दशमे वाऽप सतमे नवपचमे ।
मृ य
ु जयं महाकालं नमयाDम शनैaचरम ् ॥72 गोचरे जमल]नेशे दशावतद: शासु च ॥91
दातारं सव:भ8यानां भ)तानामभयंकरम ् । ग+
ु लाघवyानेन पठे दावृ rसं…यया ।
मृ य
ु जयं महाकालं नमयाDम शनैaचरम ् ॥73 शतमेकं यं वाथ शतय]ु मं कदाचन ॥92
कrा:रं सव:दःु खानां द ु टानां भयवध:नम ् । आपदतय नaयित पापान च जयं भवेत ् ।
मृ य
ु जयं महाकालं नमयाDम शनैaचरम ् ॥74 महाकालालये पीठे Xयथवा जलसिनधौ ॥93
हrा:रं Nहजातानां फलानामघकाAरणाम ् । प>
ु यuेऽे aवथमल
ू े तैलकु@भाNतो गह
ृ े ।
मृ य
ु जयं महाकालं नमयाDम शनैaचरम ् ॥75 नयमेनक
ै भ)तेन SXमचय#ण मौनना ॥94
सव#षामेव भत
ू ानां सख
ु दं शातम8ययम ् । ोत8यं प7ठत8यं च साधकानां सख
ु ावहम ् ।
मृ य
ु जयं महाकालं नमयाDम शनैaचरम ् ॥76 परं वययनं प>
ु यं तों मृ य
ु जयाDभधम ् ॥95
कारणं सख
ु दःु खानां भावाऽभाव-व+पणम ् । कालvमेण कJथतं यासvम समिवतम ् ।
मृ य
ु जयं महाकालं नमयाDम शनैaचरम ् ॥77 Fातःकाले शJु चभू: वा पज
ू ायां च नशामख
ु े ॥96
अकाल-मृ य-ु हरणऽमपमृ यु नवारणम ् । पठतां नैव द ु टे ‚यो 8या†सपा:7दतो भयम ् ।
मृ य
ु जयं महाकालं नमयाDम शनैaचरम ् ॥78 नाि]नतो न जलाIवायोद# शे दे शातरे ऽथवा ॥97
काल+पेण संसार भuयतं महाNहम ् । नाऽकाले मरणं तेषां नाऽपमृ यभ
ु यं भवेत ् ।
मृ य
ु जयं महाकालं नमयाDम शनैaचरम ् ॥79 आयव
ु ष
: श
: तं साNं भवित Jचरजीवनः ॥98
दु न:र4Zयं थूलरोमं भीषणं द4घ:-लोचनम ् । नाऽतः परतरं तों शनतिु टकरं महत ् ।
मृ य
ु जयं महाकालं नमयाDम शनैaचरम ् ॥80 शाितकं शी†फलदं तोमेतमयो7दतम ् ॥99
Nहाणां Nहभत
ू ं च सव:Nह-नवारणम ् । तमासव:Fयनेन यद4Hछे दामनो 7हतम ् ।
मृ य
ु जयं महाकालं नमयाDम शनैaचरम ् ॥81 कथनीयं महादे व ! नैवाभ)तय कयJचत ् ॥100
कालय वशगाः सव# न कालः कयJचIवशः ।
तमाPवां कालप+
ु षं Fणतोऽिम शनैaचरम ् ॥82 ॥ इत मात:>ड-भैरव-ते महाकाल-शन-मृ य
ु जय-
कालदे व जगसवk काल एव वल4यते । तों स@पण
ू म
: ्॥
काल+पं वयं श@भःु कालामा Nहदे वता ॥83
च>डीशो +3डाƒकयाvातaच>डीश उHयते ।
वIयद
ु ाकDलतो नIयां समा+ढो रसाJधपः ॥84
च>डीशः शक
ु संय)
ु तो िजXवया लDलतः पन
ु ः ।
uतजतामसी शोभी िथरामा वIयत
ु ा यत
ु ः ॥85
नमोऽतो मनAु रयेष शनतिु टकरः Dशवे ।
आIयतेऽ टोrरशतं मनम
ु ेनं जपेनरः ॥86
यः पठे H`णय
ु ाIवाप fयाPवा स@पq
ू य भि)ततः ।
य मृ योभ:यं नैव शतवषा:वJधFये !॥87
qवराः सव# वनaयित द3-ु वफोटकHछुकाः ।
7दवा सौAरं मरे त ् राौ महाकालं यजन ् पठे त ॥88
जमu# च यदा सौAरज:पद
े े तसहकम ् ।
वेधगे वामवेधे वा जपेदI:धसहकम ् ॥89
Iवतीये Iवादशे मदे तनौ वा चा टमेऽप वा ।
तr3ाशौ भवेIयावत ् पठे rावI7दनावJध ॥90
भ)तानक
ु ं पनं दे वं जगकारणमHयत
ु म ्॥आवभत
ू: ं च
॥ीगणप यथवशीषम ्॥
स ृ ‘यादौ Fकृतेः प+
ु षापरम ्॥
एवं fयायत यो नयं स योगी योJगनां वरः॥ ९॥
हAरः ॐ नमते गणपतये॥ वमेव Fयuं
नमोातपतये। नमो गणपतये। नमः Fमथपतये।
तPवमाDस॥ वमेव केवलं कता:Dस॥ वमेव केवलं
नमते अतु लंबोदरायैकदं ताय वcनानाDशने
धता:Dस॥ वमेव केवलं हता:Dस॥ वमेव सवk खिOवदं
Dशवसत
ु ाय ीवरदमत
ू य
: े नमो नमः॥१०॥
SXमाDस॥
एतदथव:शीषk योऽधीते॥ स SXमभय
ू ाय कOपते॥ स
वं साuादामाDस नयं ॥ १॥
सव:वcनैनब
: ाfयते॥ स सव:त: सख
ु मेधते । स
ऋतं विHम॥ सयं विHम॥ २॥
पंचमहापापाFमH
ु यते॥ सायमधीयानो 7दवसकृतं पापं
अव वं माम ्॥ अव व)तारम ्॥ अव ोतारम ्॥ अव
नाशयत॥ Fातरधीयानो रा=कृतं पापं नाशयत॥
दातारम ्॥ अव धातारम ्॥ अवानच
ू ानमव Dश यम ्॥
सायं Fातः Fयज
ुं ानो अपापो या भवत॥
अव पaचाrात ्॥ अव परु तात ्॥ अवोrराrात ्॥ अव
सव:ाधीनोऽपवcनो भवत॥ धमा:थक
: ाममोuं च
द~uणाrात ्॥ अव चोfवा:rात ्॥ अवाधराrात ्॥ सव:तो
वंदत॥ इदमथव:शीष:मDश याय न दे यं ॥ यो य7द
मां पा7ह पा7ह समंतात ्॥ ३॥
मोहाIदायत स पापीयान ् भवत। सह•ावत:नात ् यं
वं वा|मयवं Jचमयः॥ वमानंदमयवं
यं काममधीते तं तमनेन साधयेत ्॥ ।
SXममयः॥ वं सिHचदानंदाIवतीयोऽDस॥ वं Fयuं
अनेन गणपतमDभषंचत स वा]मी भवत॥
SXमाDस॥ वं yानमयो वyानमयोऽDस॥ ४॥
चत€
ु या:मनaनन ् जपत स वIयावान ् भवत।
सवk जग7ददं वrो जायते॥ सवk जग7ददं
इयथव:णवा)यम ्॥ SXमIयावरणं वIयात ् । न
वrित ठत॥ सवk जग7ददं वय लयमे यत॥ सवk
=बभेत कदाचनेत॥
जग7ददं वय Fयेत॥ वं भDू मरापोऽनलोऽनलो
यो दव
ू ाkकुरै यज
: त स वैवणोपमो भवत॥ यो
नभः॥ वं चवाAर वा)पदान।।५॥
लाजैयज
: त स यशोवान ् भवत स मेधावान ् भवत॥
वं गण
ु यातीतः वं दे हयातीतः॥ वं कालयातीतः
यो मोदकसह•ेण यजत स वािछतफलमवानोत॥
वं मल
ू ाधारािथतोऽDस नयम ्॥ वं
यः साqयसDमIDभय:जत स सवk लभते स सवk
शि)तयामकः॥ वां योJगनोfयायंत नयम ्॥
लभते॥
वं SXमा वं व ण
ु वं +3वंDमं3वमि]नवं
अ टौ SाXमणान ् स@य]Nाहयवा सय
ू व
: च:वी भवत॥
वाय
ु वं सय
ू 
: वं चं3मावं SXमभभ
ू व
ु: ःवरोम ्॥ ६॥
सय
ू N
: हे महानIयां Fतमासंनधौ वा जवा
गणा7दं पव
ू म
: H
ु चाय: वणा:7दं तदनंतरम ्॥ अन
ु वारः
DसIधमंो भवत॥ महावcनाFमH
ु यते॥
परतरः॥ अध#दल
ु Dसतं॥ तारे ण ऋIधं॥ एतrव
महादोषाFमH
ु यते॥ महापापात ् FमH
ु यते॥ स
मन
ु वŽपम ्॥ गकारः पव
ू Ž
: पम ्॥ अकारो
सव:वIभवत स सव:वIभवत॥ य एवं वेद
मfयमŽपम ्॥ अन
ु वारaचांयŽपम ्॥ =बद+
ु rरŽपम ्॥
इयप
ु नषत ्॥ १४॥
नादः संधानम ्॥
ॐ सहनाववत॥
ु सहनौभन
ु )त॥
ु सह वीयk करवावहै ॥
सं7हता संJधः॥ सैषा गणेशवIया॥ गणक ऋषः॥
तेजिवनावधीतमतु मा वIवषावहै ॥
नचI
ृ गागायीHछं दः॥
ॐ शांत॒ : । शांत॒ :॥ शांत॑:॥
गणपतद# वता॥ ॐ गं गणपतये नमः॥ ७॥
॥ इत ीगणपयथव:शीषk समातम ्॥
एकदं ताय वcनहे वvत>
ु डाय धीम7ह॥ तनो दं तः
Fचोदयात ्॥ ८॥
एकदं तं चतह
ु :तं पाशमंकुशधाAरणाम॥ रदं च वरदं
हतै=ब:iाणं मष
ू कfवजम ्॥
र)तं लंबोदरं शप
ू क
: ण:कं र)तवाससम ्॥
र)तगंधानDु लतांगं र)तपु पैः सप
ु िू जतम ्॥

You might also like