You are on page 1of 5

अग्निस्तोत्रम्

ॐ नमः सर्व भूतानाां साधनाय महात्मने ।


एकद्विपञ्चद्वधष्ण्याय राजसूये षडात्मने ॥ १॥

नमः समस्तदे र्ानाां र्ृ द्विदाय सुर्र्वसे ।


शुक्ररूपाय जगतामशेषाणाां स्थिद्वतप्रदः ॥ २॥

त्वां मुखां सर्वदेर्ानाां त्वयािां भगर्न्हद्वर्ः ।


प्रीणयस्यस्खलान्दे र्ाां स्त्वत्प्राणाः सर्वदेर्ताः ॥ ३॥

हुतां हद्वर्स्त्वय्यनल मे धत्वमुपगच्छद्वत ।


ततश्च जलरूपेण पररणाममुपैद्वत यत् ॥ ४॥

तेनास्खलौषधीजन्म भर्त्यद्वनलसारिे ।
औषधीद्वभरशेषाद्वभः सुखां जीर्स्ि जिर्ः ॥ ५॥

द्वर्तन्वते नरा यज्ाां स्त्वत्सृष्टास्वोषधीषु र् ।


यज्ैदेर्ास्तिा दै त्यास्तिद्रक्ाां द्वस पार्क ॥ ६॥

आप्याय्यिे र् ते यज्ास्त्वदाधारा हुताशन ।


अतः सर्व स्य योद्वनस्त्वां र्ह्ने सर्वमयस्तिा ॥ ७॥

दे र्ता दानर्ा यक्ा दै त्या गन्धर्वराक्साः ।


मानुषाः पशर्ो र्ृक्ा मृगपद्वक्सरीसृपाः ॥ ८॥

आप्याय्यिे त्वया सर्े सांर्र्ध्विे र् पार्क ।


त्वि एर्ोद्भर्ां यास्ि त्वय्यिे र् तिा लयम् ॥ ९॥

अपः सृजद्वस दे र्त्वां त्वमस्त्स पुनरे र् ताः ।


पच्यमानास्त्वया ताश्च प्राद्वणनाां पुद्वष्टकारणम् ॥ १०॥

दे र्ेषु तेजोरूपेण कान्त्या द्वसद्धे ष्वर्स्थितः ।


द्वर्षरूपेण नागेषु र्ायुरूपः पतस्रिषु ॥ ११॥
मनुजेषु भर्ान्क्क्रोधो मोहः पद्वक्मृगाद्वदषु ।
अर्ष्टम्भोद्वस तरुषु काद्विन्यां त्वां महीां प्रद्वत ॥ १२॥

जले द्रर्स्त्वां भगर्ाञ्जर्रूपी तिाऽद्वनले ।


व्याद्वपत्वेन तिै र्ाग्ने नभद्वस त्वां व्यर्स्थितः ॥ १३॥

त्वमग्ने सर्वभूतानामिश्चरद्वस पालयन् ।


त्वामेकमाहुः कर्यस्त्वामाहुस्िद्वर्धः पुनः ॥ १४॥

त्वामष्टधा कल्पद्वयत्वा यज्र्ाहमकल्पयन् ।


त्वया सृष्टद्वमदां द्वर्श्वां र्दस्ि परमषवयः ॥ १५॥ var स्पष्टद्वमदां

त्वामृते द्वह जगत्सर्ं सद्यो नश्येद्धुताशन ।


तुभ्यां कृत्वा द्विजः पू जाां स्वकमवद्वर्द्वहताां गद्वतम् ॥ १६॥

प्रयास्ि हव्यकव्याद्यैः स्वधास्वाहाभ्युदीरणात् ।


पररणामात्मर्ीयाव द्वण प्राद्वणनाममराद्वर्वत ॥ १७॥

दहस्ि सर्व भूताद्वन ततो द्वनष्क्रम्य हे तयः ।


जातर्ेदस्त्वयैर्ेदां द्वर्श्वां सृष्टां महाद् युते ॥ १८॥

तर्ैर् र्ैद्वदकां कमव सर्वभूतात्मकां जगत् ।


नमस्तेऽनल द्वपङ्गाक् नमस्तेऽस्तु हुताशन! ॥ १९॥

पार्काद्य नमस्तेऽस्तु नमस्ते हव्यर्ाहन ।


त्वमेर् सर्व भूतानाां पार्नाद्विश्वपार्नः ॥ २०॥

त्वमेर् भुक्तपीतानाां पार्नाद्विश्वपार्कः ।


सस्यानाां पाककताव त्वां पोष्टा त्वां जगतस्तिा ॥ २१॥

त्वमेर् मेघस्त्वां र्ायु स्त्वां बीजां सस्यहे तुकम् ।


पोषाय सर्वभूतानाां भूतभव्यभर्ो ह्यद्वस ॥ २२॥
त्वां ज्योद्वतः सर्वभूतेषु त्वमाद्वदत्यो द्वर्भार्सुः ।
त्वमहस्त्वां तिा राद्विरुभे सन्ध्ये तिा भर्ान् ॥ २३॥

द्वहरण्यरे तास्त्वां र्ह्ने द्वहरण्योद्भर्कारणम् ।


द्वहरण्यगभवश्च भर्ास्न्हरण्यसदृशप्रभः ॥ २४॥

त्वां मुहूतं क्णश्च त्वां , त्वां िुद्विस्त्वां तिा लर्ः ।


कलाकाष्ठाद्वनमेषाद्वदरूपेणाद्वस जगत्प्रभो! ॥ २५॥

त्वमेतदस्खलां कालः पररणामात्मको भर्ान् ।


या द्वजह्वा भर्तः काली कालद्वनष्टाकरी प्रभो ।
तया नः पाद्वह पापे भ्यः ऐद्वहकाच्च महाभयात् ॥ २६॥

करालीनाम या द्वजह्वा महाप्रलयकारणम् ।


तया नः पाद्वह पापे भ्यः ऐद्वहकाच्च महाभयात् ॥ २७॥

मनोजर्ा र् या द्वजह्वा लद्वघमागुणलक्णा ।


तया नः पाद्वह पापे भ्यः ऐद्वहकाच्च महाभयात् ॥ २८॥

करोद्वत कामां भूतेभ्यो या ते द्वजह्वा सुलोद्वहता ।


तया नः पाद्वह पापे भ्यः ऐद्वहकाच्च महाभयात् ॥ २९॥

सुधूम्रर्णाव या द्वजह्वा प्राद्वणनाां रोगदाद्वयका ।


तया नः पाद्वह पापे भ्यः ऐद्वहकाच्च महाभयात् ॥ ३०॥

स्फुद्वलद्वङ्गनी र् या द्वजह्वा यतः सकलपुद्गलाः ।


तया नः पाद्वह पापे भ्यः ऐद्वहकाच्च महाभयात् ॥ ३१॥

याते द्वर्श्वसृजा द्वजह्वा प्राद्वणनाां शमवदाद्वयनी ।


तया नः पाद्वह पापे भ्यः ऐद्वहकाच्च महाभयात् ॥ ३२॥

द्वपङ्गाक् लोद्वहतग्रीर् कृष्णर्त्मव हुताशन ।


िाद्वहमाां सर्वदोषेभ्यः सांसारादु द्धरे ह माम् ॥ ३३॥
प्रसीद र्ह्ने सप्ताद्वर्वः कृशानो हव्य र्ाहन ।
अद्वग्नपार्क शु क्राद्वद नामाष्टाद्वभरुदीररतः ॥ ३४॥

अग्नेऽग्रे सर्व भूतानाां समुत्पद्विररभार्सो ।


प्रसीद हव्यर्ाहाख्य, अद्वभष्िु त मयाव्यय ॥ ३५॥

त्वमक्यो र्द्वह्नरद्वर्न्त्य रूपः समृस्द्धमन्क्दुष्प्रसहाऽद्वततीव्रः ।


तर्ाव्ययां भीममशेषलोक सांर्धवकां हन्त्यधर्ाद्वतर्ीयवम् ॥ ३६॥

त्वमुिमां तत्त्वमशेष सत्व हृत्पुण्डरीकथिमनिमीड्यम् ।


त्वया ततां द्वर्श्वद्वमदां र्रार्रां हुताशनैको बहुधा त्वमि! ॥ ३७॥

त्वमक्यः सद्वगररर्ना र्सुन्धरा नभः ससोमाकवमहद्वदवर्ास्खलां! ।


महोदधेजविर गतश्च बाडबो भर्ास्न्वभुः द्वपबद्वत पयाां द्वस पार्क ॥ ३८॥

हुताशनस्त्वद्वमद्वत सदाद्वभ पूज्यसे महाक्रतौ द्वनयमपरै मवहद्वषवद्वभः ।


अद्वभष्िु तः द्वपद्वसद्वस र् सोममध्वरे र्षि् कृतान्यद्वप र् हर्ीद्वष भूतये ॥ ३९॥

त्वां द्वर्प्रैः सततद्वमहे ज्यसे फलािं र्ेदाङ्गेष्वि सकलेषु गीय से त्वां ।


त्वद्धे तोयवजन परायणा द्विजेन्द्रा र्ेदाङ्गान्यद्वधगमयस्ि सर्वकाले ॥ ४०॥

त्वां ब्रह्मा यजनपरस्तिैर् द्वर्ष्णु ः भूतेशः सु रपद्वतरयवमा जलेशः ।


सू येन्क्दू सकल सु रासु राश्च हव्यै ः सिोष्याऽद्वभमतफलान्यिाप्नु र्स्ि ॥ ४१॥

अद्वर्वद्वभः परममहोपघातदु ष्टां सांस्पृष्टां तर् शुद्वर् जायते समस्तम् ।


स्नानानाां परममतीर् भस्मना सत्सन्ध्यायाां मुद्वनद्वभरतीर् से व्यसे तत् ॥ ४२॥

तत्कृत्वा द्विद्वदर्मर्ाप्नु र्स्ि लोकाः सद्भक्त्या सु खद्वनयताः समूहगद्वतम् ।


प्रसीदर्ह्ने शुद्वर्नामधेय प्रसीद र्ायो द्वर्मलाद्वतदीप्ते ॥ ४३॥

प्रसीद मे पार्क र्ैद्युताभ प्रसीद हव्याशन पाद्वह माां त्वम् ।


यिेर्ह्ने द्वशर्ां रूपां ये र् ते सप्त हे तयः ।
तैः पाद्वह न स्तुतोदे र् द्वपता पु िद्वमर्ात्मजम् ॥ ४४॥
इग्नि श्रीमार्कण्डे यपुराणे भौत्यमन्वन्तरे ऽग्निस्तोत्रं सम्पूणकम् ।
षण्ण्वग्नििमोऽध्यायः ।

You might also like