You are on page 1of 2

GURU STOTRAM & GURU ASTAKAM

GURU ASTAKAM
SHAREERAM SUROOPAM THATHA VAA KALATRAM,
YASASCHARU CHITRAM DHANAM MERU TULYAM,
MANASCHE NA LAGNAM GURO RANGHRI PADME,
TATAH KIM, TATAH KIM, TATAH KIM, TATAH KIM……….1
शरीरं सुरूपं तथा वा कलत्रं यशश्र्चारु चचत्रं धनं मेरुतुल्यं
मनश्र्चेन लग्नं गुरोरङ्घ्चिपद्मे ततः चकं ततः चकं ततः चकं ततः चकं ||1

KALATRAM DHANAM PUTRA POUTRAADI SARVAM,


GRUHAM BHAANDAVAA SARVA METTADHI JAATAM,
MANASCHE NA LAGNAM GURO RANGHRI PADME,
TATAH KIM, TATAH KIM, TATAH KIM, TATAH KIM……….2
कलत्रं धनं पुत्रपौत्राचि सवं गृहं बान्धवाः सववमेतद्धि जातम्

मनश्र्चेन लग्नं गुरोरङ्घ्चिपद्मे ततः चकं ततः चकं ततः चकं ततः चकं ||2
SHADANGAADHI VEDO MUKHE SHASTRA VIDHYAA,
KAVITVA AADHI GADHYAM, SUPADHYAM KAROTI,
MANASCHE NA LAGNAM GURO RANGHRI PADME,
TATAH KIM, TATAH KIM, TATAH KIM, TATAH KIM……….3
षडङ्गाचिवेिो मुखे शास्त्रचवद्या कचवत्वाचि गद्यं सुपद्यं करोचत

मनश्र्चेन लग्नं गुरोरङ्घ्चिपद्मे ततः चकं ततः चकं ततः चकं ततः चकं || 3
VIDHESESHU MAANYAHA, SWADHESESHU DHANYAHA,
SADHAACHAARA VRUTTESHU MATTO NA CHA ANYAHA,
MANASCHE NA LAGNAM GURO RANGHRI PADME,
TATAH KIM, TATAH KIM, TATAH KIM, TATAH KIM……….4
चविे शेषु मान्यः स्विे शेषु धन्यः सिाचारवृत्तेषु मत्तो न चान्यः

मनश्र्चेन लग्नं गुरोरङ्घ्चिपद्मे ततः चकं ततः चकं ततः चकं ततः चकं ||4
KSHAMAA MANDALE BHUPA BHUPAALA BRINDIHI,
SADA SEVITAM YASYA PAADAARAVINDAM,
MANASCHE NA LAGNAM GURO RANGHRI PADME,
TATAH KIM, TATAH KIM, TATAH KIM, TATAH KIM……….5

1
GURU STOTRAM & GURU ASTAKAM

क्षमामण्डले भूपभूपालवृन्दः सिासेचवतं यस्य पािारचवन्ं

मनश्र्चेन लग्नं गुरोरङ्घ्चिपद्मे ततः चकं ततः चकं ततः चकं ततः चकं ||5
YASHO ME GATTAM DHIKSHU DHAANA PRATAAPAATH
JAGADVASTU SARVAM KARE YATPRASAADAATH
MANASCHE NA LAGNAM GURO RANGHRI PADME,
TATAH KIM, TATAH KIM, TATAH KIM, TATAH KIM……….6
यशो मे गतं चिक्षु िानप्रतापा जगद्वस्तु सवं करे यत्प्रसािात्

मनश्र्चेन लग्नं गुरोरङ्घ्चिपद्मे ततः चकं ततः चकं ततः चकं ततः चकं || 6
NA BHOGE, NA YOGHE, NA VAA VAAJIRAAJAA,
NA KAANTAA MUKHE NAIVA VITTESHU CHITTAM,
MANASCHE NA LAGNAM GURO RANGHRI PADME,
TATAH KIM, TATAH KIM, TATAH KIM, TATAH KIM……….7
न भोगे न योगे न वा वाचजराजौ न कान्तामुखे नदव चवत्तेषु चचत्तं

मनश्र्चेन लग्नं गुरोरङ्घ्चिपद्मे ततः चकं ततः चकं ततः चकं ततः चकं ||7
ARANYE NA VAA SVASYA GEHE NA KAARYE
NA DEHE MANO VARTATE ME TVANARGYE
MANASCHE NA LAGNAM GURO RANGHRI PADME,
TATAH KIM, TATAH KIM, TATAH KIM, TATAH KIM……….8
अरण्ये न वा स्वस्य गेहे न काये न िे हे मनो वतव ते मे त्वनर्घ्ये

मनश्र्चेन लग्नं गुरोरङ्घ्चिपद्मे ततः चकं ततः चकं ततः चकं ततः चकं ||8
Phalasruti:
GURORASHTAKAM YAH PATETU PUNYADEHEE
YATIR BHUPATIR BHRAHMACHAARI CHA GEHI
LABHED VAANCITAARTHAM PADAM BRAHMA SANJNAM
GURORAKTHAVAAKYAE MANO YASYA LAGNAM.
गुरोरष्टकं यः पठे त्पुण्यिे ही यचतभूवपचतर्ब्वह्मचारी च गेही
लभेिाद्धिताथं पिं र्ब्ह्मसंज्ञं गुरोरुक्तवाक्ये मनो यस्य लग्नं ||

You might also like