You are on page 1of 232

ç ré -ç ré -govinda-lé lä må tam

(version 2.0)

Used in this edition were primarily (ed.) Haridas Das (Nabadwip, Haribol Kutir:
463 Caitanyäbda) and secondarily (ed.) Haridas Shastri (Vrindavan: Kali Ghat,
1981).

Involved in producing this text were Advaita Das, Madhavananda Das and Jan
Brzezinski, who also proofread the final version. (2003-10-31)
ç ré -ç ré -govinda-lé lä må tam
श्री -श्री -गौर-गदाधरौ विजयेताम्
श्री -श्री -राधा-गोविन्दौ जयताम्

(1)

प्रथमः सर्गः

श्री -गोविन्दंव्रजानन्द-
सन्दोहानन्द-मन्दिरम् ।
वन्दे वृ न्दावनानन्दं
श्री -राधा-सङ्ग-नन्दितम् ॥1॥

योऽज्ञान-मत्तंभुवनंदयालुर्
उल्लाघयन्न् अप्य् अकरोत् प्रमत्तम् ।
स्व-प्रेम-सम्पत्-सुधयाद्भुतेहं
श्री -कृ ñ ण-चैतन्यम् अमुंप्रपद्ये ॥2॥

श्री -राधा-प्राण-बन्धोश् चरण-कमलयोः केश-शेष् आद्य्-अगम्या


या साध्या प्रेम-सेवा व्रज-चरित-परैर् गाढ-लौल्यैक-लभ्या ।
सा स्यात् प्राप्ता यया तांप्रथयितुम् अधुना मानसी m अस्य सेवां
भाव्यांरागाध्व-पान्थैर् व्रजम् अनुचरितंनैत्यिकंतस्य नौमि ॥3 ॥

कुञ्जाद् गोष् ö हंनिशान्ते प्रविशति कुरुते दोहनान्नाशनाद्यां


प्रातः सायंच ली लांविहरति सखिभिः सङ्गवे चारयन् गाः ।
मध्याह्ने चाथ नक्तंविलसति विपिने राधयाद्धापराह्ने
गोष् ö हंयाति प्रदोष् ए रमयति सुहृ दो यः स कृ ñ णोऽवतान् नः ॥4 ॥

अपट् उर् अति तट् अस्थस् तुच्छ-बुद्ध्याम् अपात्रः


पुरु-रस-कलनेच्छुः कृ ñ ण-ली लामृ ताब्धेः ।
निरवधि हि तद्-अन्तः क्री डतांवैष् णवानां
किम् उ न हि भविताहंहास्य-हेतुर् गरी यान् ॥6॥

श्री -रूप-सन्-नट् a-विकाशित-कृ ñ ण-ली ला-


लास्यामृ ताप्लुत-धियांव्रज-वैष् णवानाम् ।
हास-प्रकाशन-करी प्रमद-प्रदा वाङ्
मन्दस्य मे भवतु भण्डतरस्य यद्वत् ॥7॥

तद्-वाग्-विसर्गो जनताघ-विप्लवो
यस्मिन् प्रती त्य् आदि सद्-उक्तिनोदितः ।
मन्दोऽपि गोविन्द-विलास-वर्णने
मन्दांगिरंस्वांविदधे सदादृ ताम् ॥8॥

मद्-आस्य-मरु-सञ्चार-खिन्नांगांगोकुलोन्मुखी m ।
सन्तः पुष् णन्त्व् इमांस्निग्धाः कर्ण-कासार-सन्निधौ ॥9॥

रात्र्यन्ते त्रस्त-वृ न्देरित-बहु-विरवैर् बोधितौ की र-शारी -


पद्यैर् हृ द्यैर् अहृ द्यैर् अपि सुख-शयनाद् उत्थितौ तौ सखी भिः ।
då ñ ö au hå ñ ö au तदात्वोदित-रति-ललितौ कक्खट् ई -गी ù-सशङ्कौ
राधा-कृ ñ णौ स-तृ ñ णाव् अपि निज-निज-धाम्न्य् आप्त-तल्पौ स्मरामि ॥10 ॥

निशावसानंसमवेक्ष् य वृ न्दा
वृ न्दंद्विजानांनिज-शासन-स्थम् ।
नियोजयामास स-राधिकस्य
प्रबोधनार्थंमधुसूदनस्य ॥11॥

आसन् यद्-अर्थंप्रथमंद्विजेन्द्राः
सेवा समुत्कण्ट् ह-धियोऽपि मूकाः ।
वृ न्दा-निदेशंतम् अवाप्य हर्ष् आत्
क्री डा-निकुञ्जंपरितश् चुकूजुः ॥12॥

द्राक्ष् आसु सार्यः करकेष् उ की राः


जगुः पिकी भिश् च पिका रसाले ।
पी लौ कपोताः प्रियके मयूराः
लतासु भृ ङ्गा भुवि ताम्रचूडाः ॥13॥

तथालि-वृ न्दंमकरन्द-लुब्धं
रती शितुर् मङ्गल-कम्बु-तुल्यम् ।
प्रफुल्ल-वल्ली -चय-मञ्जु-कुञ्जे
जुगुञ्ज तल्पी कृ त-कञ्ज-पुञ्जे ॥14॥

झङ्कृ तिम् अङ्गी कुरुते रति-मङ्गल-झल्लरी व गोविन्दम् ।


बोधयितुंमधु-मत्ता मधुपी -ततिर् उद्भट् आनन्दा ॥15॥

पिक-श्रेणी मनोजस्य वी णेव व्यक्त-पञ्चमम् ।


आललाप स्वरंतारंकुहूर् इति मुहुर् मुहुः ॥16॥

रति-मधुर-विपञ्ची नाद-भङ्गी ंदधाना


मदन-मद-विकूजत्-कान्त-पार्श्वे निष् अण्णा ।
मृ दुल-मुकुल-जालास्वाद-विस्पष् ö a-कण्ट् ही
कलयति च रसाले काकली ंकोकिलाली ॥17॥

विद्राव्य गोपी -धृ ति-धर्म-चर्या


लज्जा-मृ गी r मान-vå keñ v amarñ é |
कपोत-घुत्कार-मिष् एण शङ्के
गर्ज्जत्य् अयंकाम-तरक्ष् u-राजः ॥18॥

राधा-धैर्य-धराधरोद्धृ ति-विधौ केऽन्ये समर्था विना


kå ñ ëaàkå ñ ëa-sumatta-कुञ्जर-वशी कारेऽप्य् अलंशृ ङ्खलाः ।
अन्याः काः वृ ñ अभानुजाम् इह विना धन्याम् इती वादृ ताः
केकाः किंसमुदी रयन्ती शिखिनस् तौ बोधयन्तः प्रगे ॥19॥

hrasva-dé rgha-plutair yuktaàku-kü-kü-kü iti svaram |


कुक्कुट् ओऽप्य् अपट् हत् प्रातर् वेदाभ्यासी बट् उर् यथा ॥20॥

अथ पक्ष् इणांकलकलैः प्रबोधिताव् अपि


तौ मिथोऽविदित-जागरौ तदा ।
निविडोपगूहन-विभङ्ग-कातरौ
कपट् एन मी लित-दृ शाव् अतिष् ö हताम् ॥21॥

अथ तौ स्फुरत्-कनक-पिञ्जर-


स्थिता वृ ñ अभानुजातिदयिता सुपण्डिता ।
अवदन् निशा-निखिल-केलि-साक्ष् इणी
गृ ह-सारिकाप्य् उष् असि मञ्जुभाष् इणी ॥22॥

gokula-bandho! jaya rasa-sindho!


जागृ हि तल्पम् त्यज शशि-कल्पम् ।
प्री त्यानुकूलंश्री त-भुज-मूलां
बोधय कान्तांरति-भर-तान्ताम् ॥23॥

उदयंप्रजवाद् अयम् एत्य् अरुणस्


तरुणी -निचये सहजाकरुणः ।
निभृ तंनिलयंव्रज नाथ ततस्
त्वरितोऽट् अ कलिन्द-सुता-तट् अतः ॥24॥

कमल-मुखि विलासायास-गाढालसाङ्गी
स्वपिष् इ सखि निशान्ते यत् तवायंन दोष् अः ।
दिग् इयम् अरुणितैन्द्री किन्तु पश्याविरासी t
तव सुखम् असहिष् णुः साध्वि चन्द्रा-सखी व ॥25॥

याता रजनी प्रातर् जातं


सौरंमण्डलम् उदयंप्राप्तम् ।
सम्प्रति शी तल-पल्लव-शयने
रुचिम् अपनय सखि पङ्कज-नयने ॥26॥

कृ ñ णानुराग-गरिमाथ विचक्ष् अणाख्यः


की रोऽतिधी र-मतिर् उद्भट् a-वाग्-वरिष् ö हः ।
दी प्त-प्रसन्न-मधुराक्ष् अर-सङ्घ-हृ द्यां
पद्यावली ंपट् हति माधव-बोध-दक्ष् आम् ॥27॥

जय जय गोकुल-मङ्गल-कन्द !


व्रज-युवती -तति-भृ ङ्ग्य्-अरविन्द !
प्रतिपद-वर्धित-नन्दानन्द !
श्री -गोविन्दाच्युत ! नत-शन्द ! ॥28॥

प्रभातम् आयातम् अशेष् a-घोस-


तृ ñ आर्त-नेत्र-भ्रमरारविन्द !
गरिष् ö ह-भूयिष् ö ह-विशिष् ö a-निष् ö हं
goñ ö haàpratiñ ö hasva daviñ ö am iñ ö am ||29||

सरसिज-नयनेनंव्यक्त-रागातिरक्तं
दिग् इयम् उदयम् ऐन्द्री पश्य वी क्ष् यारुरुक्ष् उम् ।
घन-घुसृ ण-विलिप्तेवोढ-रक्ताम्बरासी d
इह निभृ त-निकुञ्जे कृ ñ ण निद्रांजही हि ॥30॥

विधुना सहिता सवितुश् चकिता


रजनी वनिता चलिता त्वरिता ।
अनया समया प्रियया त्वरया
सहितः सरितस् तट् अतोऽट् अ ततः ॥31॥

एकंप्राच्याम् अरुण-किरण-पाट् अलायांविधत्ते


चक्ष् उः कान्ते त्वरितम् अपरंदूरगे चक्रवाकी ।
शङ्काक्रान्तास् तरु-कुहरगा मूकतांयान्ति घूकाः
शङ्के भास्वानुदयम् उदगत् कृ ñ ण निद्रांजही हि ॥32॥

वृ न्दा-वक्त्राद् अधिगत-विद्या
सारी हारी -कृ त-बहु-पद्या ।
राधा-स्नेहोच्चय-मधु-मत्ता
तस्या निद्रापनयन-यत्ता ॥33॥

कल-वाक् सूक्ष् म-धी नाम्नी प्रेमोत्फुल्ल-तनूरुहा ।


स्वरस-ज्ञा रङ्ग-भूमौ ततो वाणी m अनर्तयत् ॥34॥

व्रजन्ति सर्वतो जना न यावद् अध्वनि व्रजे ।


व्रजेन्द्र-नन्दन-प्रिये व्रजाशु तावद् आलयम् ॥35॥

sumukhi tatas tvaritam itas


त्यज शयनंव्रज भवनम् ।
उदय-धरंसरति परं
त्वरित-गतिर् दिवस-पतिः ॥36॥

निद्रांजही हि विजही हि निकुञ्ज-शय्यां


वासंप्रयाहि सखि नालसतांप्रयाहि ।
कान्तंच बोधय न बोधय लोक-लज्जां
कालोचितांहि कृ तिनः कृ तिम् उन्नयन्ति ॥37॥

कृ ñ णोऽप्य् अनिद्रः प्रिययोपगूढः


कान्ताप्य् अनिद्राप्य् अमुनोपगूढा ।
तल्पात् प्रभाताकुलम् अप्य् अनल्पान्
नोत्थातुम् एतन् मिथुनंशशाक ॥38॥

कृ ñ णस्य जानूपरि-यन्त्रित-सन्-नितम्बा
वक्ष् अः-स्थले धृ त-कुचा वदनेऽर्पितास्या ।
कण्ट् हे निवेशित-भुजाऽस्य भुजोपधाना
कान्ता न ही ङ्गति मनाग् अपि लब्ध-बोधा ॥39॥

गोष् ö हायन-त्वरित-धी ù शयनात् समुत्कोऽप्य्


उत्थातुम् एकम् अपि रिङ्गयति स्वम् अङ्गम् ।
राधाङ्ग-गाढ-परिरम्भण-रङ्ग-भङ्ग-
शङ्का-विशृ ङ्खल-मना न मनाक् प्रियोऽपि ॥40॥

श्री -कृ ñ ण-ली ला-रचना-सुदक्ष् as


तत्-प्रेमजानन्द-विफुल्ल-पक्ष् अः ।
दक्ष् आख्य आह श्रित-कुञ्ज-कक्ष् अः
शुकः समध्यापित-की र-लक्ष् अः ॥41॥

श्रान्त्योऽरण्य-भ्रमण-भरतः सुष् ö हु निद्राति वत्सस्


तस्माद् उच्चैर् न दधि-मथनंदासिकाः संविधेयम् ।
नेत्थंयावद् गृ हम् अधि जनन्य् आलपन्त्य् उत्थिता ते
तावत् तूर्णंप्रविश निभृ तंकृ ñ ण शय्या-निकेतम् ॥42॥

कालिन्द्य्-आद्यास् तव सुरभयः स्तब्ध-कर्णोर्ध्व-वक्त्रा


हम्बा-रावैर् उष् असि तृ ñ इतान् नाह्वयन्त्यः स्व-वत्सान् ।
युष् मन्-मार्गे निहित-नयनास् त्वन्-मुखालोकनोत्काः
सी दन्त्य् ऊधो-भर-जनितया पी डयेति प्रती हि ॥43॥

समाप्य वैभातिक-कृ त्यम् उत्का


सा पौर्णमासी सह ते जनन्या ।
द्रष् ö उंभवन्तंप्रविशेन् न यावच्
छय्यालयंतावद् उपैहि तूर्णम् ॥44॥

अथ की र-गिरा गोष् ö ह-गमने सत्वरो हरिः ।


उत्तस्थौ निभृ तंस्वाङ्गान्य् अपकृ ñ य प्रियाङ्गतः ॥45॥

पूर्वंप्रबुद्धा अथ तद्-वयस्या


निकुञ्ज-जालाध्व-समर्पितास्याः ।
वृ न्दा-समेता ददृ शुर् मृ दूनि
तयोः प्रभातोद्गत-चेष् ö इतानि ॥46॥

राधिका-रति-भरैर् अथोद्धता स्व-प्रियंप्रियकतः कलापिनी ।


सुन्दरी ति विदिता विसृ ज्य तर्ह्य् आजगाम रति-मन्दिराङ्गनम् ॥47॥

ततः कदम्बाद् अवरुह्य तूर्णम्


उन्मण्डली -कृ त्य कलाप-वृ न्दम् ।
पुरो नरी नर्ति मुदा परी to
नाम्ना हरेस् ताण्डविकः कलापी ॥48॥

सपदि हरिणी रङ्गिण्य्-आख्या विहाय निज-प्रियं


मुदित-हृ दया कुञ्ज-द्वारंरसाल-तलात् तदा ।
द्रुततर-गतिर् गत्वा प्रेम्न विलोल-विलोचनं
विनिहितवती वक्त्राम्भोजे स्व-जी वित-नाथयोः ॥49॥
ययौ निकुञ्जंस हरेः कुरङ्गः
कृ ñ णानने प्रेरित-दृ k-तरङ्गः ।
नाम्ना सुरङ्गः कृ त-कृ ñ ण-रङ्गस्
तदाम्र-मूलाद् अलसावशाङ्गः ॥50॥

उत्थायेशः सन्निविष् ö ओऽथ तल्पे


व्याजान् निद्रा शालिनी ंमी लिताक्ष् ई m ।
दोर्भ्यांकान्तांस्वाङ्कम् आनी य तान्तां
पश्यत्य् अस्या माधुरी ंसाधु-री ति ॥51॥

घूर्णायमानेक्ष् अण-खञ्जरी ö अं
ललाट् a-लोलालक-भृ ङ्ग-जालम् ।
मुखंप्रभाताब्ज-निभंप्रियायाः
पपौ दृ शेष् अत्-स्मितम् अच्युतोऽसौ ॥52॥

संश्लिष् ö a-सर्वाङ्गुलि-बाहु-युग्मम्
उत्थाप्य देहंपरिमोट् अयन्ती m ।
उद्बुद्ध जृ म्भास्फुट् अ दन्त कान्तिम्
आलोक्य-कान्तां-मुमुदे मुकुन्दः ॥53॥

své yäìkottäna-suptäm uñ asi må du må ñ ä rodaneñ at-smitäsyäm


अर्धोन्मुक्ताग्र-केशांविमृ दित-कुसुम-स्रग्-धरांछिन्न-हाराम् ।
उन्मी ल्योन्मी ल्य घूर्णालस-नयन-युगंस्वाननालोकनोत्कां
कान्तांतांकेलि-तान्तांमुदम् अतुलतमाम् आप पश्यन् व्रजेन्दुः ॥54॥

हेमाब्जाङ्ग्याः प्रबल-सुरतायास-जातालसायाः
कान्तस्याङ्के निहित-वपुष् अः स्निग्ध-तापिञ्छ-कान्तेः ।
सम्पाकम्पा नव-जलधरे स्थास्नुतांचेद् अधास्यत्
श्री -राधायाः स्फुट् अम् इह तदा साम्य-कक्ष् आम् अवाप्स्यत् ॥55॥

स्फुरन्-मकर-कुण्डलंमधुर-मन्द-हासोदयं
मदालस-विलोचनंकमल-गन्धि-लोलालकम् ।
मुखंस्व-दशन-क्ष् अताञ्जन-मली मसौष् ö हंहरेः
समी क्ष् य कमलेक्ष् अणा पुनर् अभूद् विलासोत्सुका ॥56॥

परस्परालोकन-जात-लज्जा
निवृ त्त-चञ्चद्-दर-कुञ्चिताक्ष् अम् ।
é ñ at smitaàvé kñ ya mukhaàpriyäyä
उद्दी प्त-तृ ñ णः पुनर् आस कृ ñ णः ॥57॥

वामेन चाधः शिर उन्नमय्य


करेण तस्याश् चिबुकंपरेण ।
विभुग्न-कण्ट् हः स्मित-शोभित-गण्डं
मुखंप्रियायाः स मुहुश् चुचुम्ब ॥58॥

कान्ताधर-स्पर्श-सुखाब्धि-मग्ना
करंधुनानादर-कुञ्चिताक्ष् ई ।
मा मेति मन्दाक्ष् अर-सन्न-कण्ट् ही
सखी दृ शांसा मुदम् आततान ॥59॥

अथास्या वयस्याः प्रमोदात् स्मितास्याः


सखी ंतांहसन्त्यो मिथः प्रेरयन्त्यः ।
स-शङ्काः समन्तात् प्रभाताद् दुरन्तात्
प्रविष् ö आ निकुञ्जंस-शब्दालि-पुञ्जम् ॥60॥

अभिलक्ष् य सखी r विहसद्-वदनाः


सविधोपगता विचलन्-नयनाः ।
दयिताय मुदंद्विगुणांददती
दयितोरु-युगाद् उदतिष् ö हद् इयम् ॥61॥

त्वरोत्थिता सम्भ्रम-सङ्गृ ही त
पी तोत्तरी येण वपुः पिधाय ।
पार्श्वे प्रियस्योपविवेश राधा
स-लज्जम् आसांमुखम् ई क्ष् यमाणा ॥62॥

मिथो-दशन-विक्ष् अताधर-पुट् औ विलासालसौ


नखाङ्कित-कलेवरौ गलित-पत्र-लेखा-श्रियौ ।
श्लथाम्बर-सुकुन्तलौ त्रुट् इत-हार-पुष् प-स्रजौ
मुहुर् मुमुदिरे पुरः समभिलक्ष् य ताः स्व-प्रियौ ॥63॥

मध्येऽच्युताङ्ग-घन-कुङ्कुम-पङ्क-दिग्धं
राधाङ्घ्रि-यावक-विचित्रित-पार्श्व-युग्मम् ।
सिन्दूर-चन्दन-कणाञ्जन-बिन्दु-चित्रं
तल्पंतयोर् दिशति केलि-विशेष् अम् आभ्यः ॥64॥

प्रम्लिष् ö a-पुष् पोच्चय-सन्निवेशां


ताम्बूल-रागाञ्जन-चित्रिताङ्गी m ।
व्यक्ती भवत्-कान्त-विलास-चिह्नां
शय्याम् अपश्यन् स्व-सखी m इवाल्यः ॥65॥

प्रमिताक्ष् अराञ्चित-परिहास-ततिं
गदितुंहरेश् चल-रद-च्छदनम् ।
सुतनोश् च नम्रम् अभितस् त्रपया
वदनाम्बुजंपपुर् अमूः स्व-दृ शा ॥66॥

वक्ष् अः स्वंदर्शयंस् ताभ्यो


दृ g-भङ्ग्योवाच ता हरिः ।
दिदृ क्ष् उः स्व-प्रिया-वक्त्र-
भाव-शाबल्य-माधुरी m ॥67॥

विधुंप्रयस्यन्तम् अवेक्ष् य
कान्तंविश्लेष् a-भी तोष् असि पश्यताल्यः ।
दिदृ क्ष् अयेवाम्बर-चित्र-पट् यां
राधेन्दु-लेखा-शतम् आलिलेख ॥68॥

इति निगदति कृ ñ णे वी क्ष् य साऽग्रे वयस्याः


प्रहसित-वदनास् ताः सङ्कुचल्लोल-नेत्रा ।
विकसद्-अमल-गण्डंदोलितारेचित-भ्रूं
प्रियम् अनृ जु-कट् आक्ष् ऐः पश्यति स्म घ्नती व ॥69॥

हेलोल्लासा दर-मुकुलिता बाष् प-सान्द्रारुणान्ता


लज्जा-शङ्का-चपल-चकिता भङ्गुरेर्ष् या-भरेण ।
स्मेर-स्मेराद् दयित-वदनालोकनोत्फुल्ल-तारा
rädhä-då ñ ö ir dayita-नयनानन्दम् उच्चैर् व्यतानी t ॥70॥

इत्थंमिथः प्रेम-सुखाब्धि-मग्नयोः
प्रगेतनी ंविभ्रम-माधुरी ंतयोः ।
निपी य सख्यः प्रमदोन्मदास् तदा
तदात्व-योग्याचरणंविसस्मरुः ॥71॥

विलोक्य ली लामृ त-सिन्धु-मग्नौ


तौ ताः सखी ç च प्रणयोन्मदान्धाः ।
वृ न्दा प्रभातोदय-जातशङ्का
निजेङ्गितज्ञांनिदिदेश शारी m ॥72॥

गुरु-लज्जा-भर्तृ -भी ति-लोक-हास-निवारिका ।


शुभाख्या सारिका प्राह राधिका बोध-साधिका ॥73॥

आगन्ता ग्राहयित्वा तव पतिर् अधुना गोष् ö हतः क्ष् ई र-भारान्


उत्तिष् ö होत्तिष् ö ह राधे तद् इह कुरु गृ हे मङ्गलांवास्तु-पूजाम् ।
इत्थंयावद् धवाम्बा तव न हि शयनाद् उत्थिता वावदन्ती
तावच् छय्या-निकेतंव्रज सखि निभृ तंकुञ्जतः कञ्ज-नेत्रे ॥74॥

तारा-पतिना सह सखि तारा


निखिल-निशाकृ त-विविध-विहाराः ।
ली नाः सम्प्रत्य् अम्बर-पट् अले
त्वम् अपि च कुञ्जाद् गृ हम् अय सरले ॥75॥

चन्द्र-वर्त्म-कपिशम् रवि-किरणैः
राज-वर्त्म-मिलितंजन निचयैः ।
कुञ्ज-वर्त्म-कुतुकंत्यज सरले
घोष् a-वर्त्म-गमनंहितम् अधुना ॥76॥

शङ्का-पङ्का-कलित-हृ दया शङ्कतेऽस्या धवाम्बा


छिद्रान्वेष् ई पतिर् अतिकट् उः सार्थ-नामाभिमन्युः ।
रुष् ö आभी क्ष् णंपरिवदति सा हा ननन्दापि मन्दा
प्रातर् जातंतद् अपि सरलांकृ ñ ण नैनांजहासि ॥77॥

शारी -वचो-मन्दर-शैल-पात-
सङ्क्ष् उब्ध-हृ d-दुग्ध-पयोधिर् एष् आ ।
अथोद्भ्रमन्-नेत्र-नवी न-मी ना
वियोग-दी ना शयनाद् उदस्थात् ॥78॥

कृ ñ णोऽपि कान्तंवृ ñ अभानुजायाः


पश्यन् मुखंभी त-विलोल-नेत्रम् ।
नी लंसुची नंदयिता निचोलं
गृ ह्नन् स्व-तल्पात् त्वरयोदतिष् ö hat ॥79॥

परिवर्तित-संव्यानौ मिथस् ताव् अथ शङ्कितौ ।


परस्पर-करालम्बौ निरगातांनिकुञ्जतः ॥80॥

राधापाणिंसव्येऽसव्ये पाणौ बिभ्रद्-वेणुंकृ ñ णः ।


रेजे कुञ्जान् निर्यन् यद्वद् विद्युन्-माला-श्लिष् ö आम्भोदः ॥81॥

हैमंभृ ङ्गारम् एका व्यजनम् अथ परा स्वर्ण-दण्डंदधाना


काप्य् आदर्शंसुदर्शंघुसृ ण-मलयजाम् अत्रम् अन्या विचित्रम् ।
काचित् ताम्बूल-पात्रंमणि-चितम् अपरा शारिकांपञ्जर-स्थाम्
इत्थंसख्यः कियत्यः प्रमुदित-हृ दया निर्ययुः कुञ्ज-गेहात् ॥82॥

माहेन्द्र-कान्त-च्छदनंस-काञ्चनं
दान्तंस-सिन्दूर-समुद्गकंपरा ।
आपन्न-सत्त्वा कुच-कुट् मलोपमं
कुञ्जाद् गृ ही त्वा निरगान् मृ दु-स्मिता ॥83॥

आश्लेष् a-सञ्छिन्न-गुणात् परिच्युतं


हाराल् लसन्-मौक्तिक-सञ्चयंमुदा ।
विचित्य काचित् स्व-पट् आञ्चले दृ ढं
निबध्नती कुञ्ज-गृ हात् विनिर्ययौ ॥84॥

ताडङ्क-केलि-विभ्रष् ö अंतल्पाद् आदाय सत्वरा ।


निर्गत्य स्वेश्वरी -कर्णे युयोज रति-मञ्जरी ॥85॥

तल्प-प्रान्ताद् उपादाय कञ्चुली ंरूप-मञ्जरी ।


प्रिय-नर्म-सखी सख्यै निर्गत्य निभृ तंददौ ॥86॥

पतद्-ग्रहम् उपादाय दासिका गुण-मञ्जरी ।


ताम्बूलंचर्वितंताभ्यो वितरन्ती बहिर् ययौ ॥87॥

मञ्जुलाली तयोर् अङ्गाच् च्युत-माल्यानुलेपनम् ।


तल्पाद् आदाय सर्वाभ्यः प्रयच्छन्ती विनिर्गता ॥88॥

विलोक्याग्रे मेघाम्बर-वृ त-शरी रंप्रियतमं


वयस्यांतांपी ताम्बर-परिवृ ताङ्गी ंप्रमुदिताम् ।
हसन्त्यस् ताः सख्यः कर-पिहित मुख्यः प्रतिदिशं
दिशन्त्यश् चान्योन्यंकुट् इल-चल-दृ ग्भिर् मुमुदिरे ॥89॥

समी क्ष् य तासांपरिहास-भङ्गी m
अन्योन्य-वक्त्रार्पित-फुल्ल-नेत्रौ ।
समुच्छलत्-प्रेम-सुखाब्धि-मग्नौ
चित्रार्पिताङ्गाव् इव ताव् अभूताम् ॥90॥

घन-श्यामंची नंवसनम् अभिली नंप्रिय-तनौ


क्ष् अमा नासी t कान्ता स्वम् अपि परिचेतुंघन-रुचौ ।
स्वम् अज्ञासी t स्फी तंहरिर् अपि न पी तंप्रियतमात्
तनौ ली नंकनक-रुचि-कम्बाव् इव पयः ॥91॥

तयोर् ली ला-सुधा-पान-प्रत्यूहामर्ष् a-सङ्कुला ।


निन्दन्त्य् अरुणम् उद्यन्तम् अथाह ललिता सखी m ॥92॥

उष् असि वर-वधूनांपश्य राधेऽरुणोऽयं


रमण-सहित-ली ला-भङ्गतः पाप-रुग्भिः ।
गलित-पद-युगोऽप्य् अद्यापि तन् नो जहाति ध्रुवम्
इति वचनम् यद् दुस्त्यजः स्व-स्वभावः ॥93॥

अरुणारुणे निदधती ततोऽम्बरे


रति-केलि-भङ्गज-रुष् आऽरुणांदृ शम् ।
ललितोपहास-जनित-स्मितानना
वृ ñ अभानुजाह मृ दु मञ्जुभाष् इणी ॥94॥

anürur apy asta-mayan kñ aëärddhän


नभो विलङ्घ्योदयम् एति सोऽयम् ।
चेत् सोरुम् एनंस विधिर् व्यधास्यद्
वार्तापि रात्रेर् न तदाभविष् यत् ॥95॥

मनोरमांवी क्ष् य विभात-लक्ष् मी à
निपी य तस्या वचनासवंच ।
मुदोन्मदो विस्मृ त-गोष् ö ह-यानः
प्राणेश्वरी ंताम् अवदन् मुकुन्दः ॥96॥

इनंप्रभातोपगतंसमी क्ष् य
कान्तेव कान्तान्तर-भुक्त-कान्तम् ।
पश्यान्य-दिक्-सङ्ग-कष् आयिताङ्गं
präcé yam é rñ yäruëiteva jätä ||97||

पश्योन्मत्ते द्विजेशोऽप्य् अखिल-जनतम-स्तोम-हन्तापि शान्तः


कान्तोऽयंते समन्तात् सपदि निपतितो वारुणी ंसण्निष् एव्य ।
इत्थंस्वी येन सङ्ग-प्रमुदित-नलिनी -हास-सञ्जात-लज्जा
शङ्के वक्त्रंपिधत्ते ह्य् उष् असि कुमुदिनी सङ्कुचद्भिर् दलैः स्वैः ॥98॥

då ñ ö vä तमः क्ष् अयम् अमी विधुनान्य पुष् ö ä


नक्तंतमश् चयनिभाश् चकिताः प्रभाते ।
मित्रंतद्-आश्रयतया तमसा चरन्ती à
ग्रस्तंकुहूर् इति कुहूंस्व-गिराह्वयन्ति ॥99॥

वसन्त-कान्त-संसर्ग-जातानन्द-भराट् अवी ।
कपोती घूत्कृ ति-मिष् आत् शी त्करोती व सोन्मदा ॥100॥

पश्यानुसरति चञ्चल-भृ ङ्गः


कैरविणी -कुल-केलि-पिशङ्गः ।
नलिनी -कोष् ए निशि कृ त-सङ्गां
भृ ङ्गी ंशशिमुखि कृ त-नतिभङ्गाम् ॥101॥

कान्तम् आयान्तम् आशङ्क्यारुणाशु-द्विगुणारुणम् ।


कोकी कोकनदंचञ्च्वा चुम्बत्य् आनन्द-विह्वला ॥102॥

कल-स्वनाख्यः कल-कण्ट् हि हंसः


समी क्ष् य नौ सन्मद-फुल्ल-पक्ष् अः ।
रिरंसुम् अप्य् एष् अ विसृ ज्य हंसी à
तट् अंतट् इन्याः पुरतः समेति ॥103॥

स्व-सहचर-विसृ ñ ö अंस्वामि-भुक्तंमृ णालं


मद-कल-कलकण्ट् ही विभ्रती पश्य चञ्च्वा ।
रमणम् अनु समेति त्वन्-मुखाब्जार्पिताक्ष् é
सरसिज-मुखि नाम्ना तुण्डिकेरी मराली ॥104॥

मलय-शिखर-चारी पङ्कजामोद-धारी
व्रतति-नट् a-कुमारी लास्य-शिक्ष् आधिकारी ।
वहति जल-विहारी वायुर् आयास-दारी
सरमण-वरनारी स्वेद-जालापहारी ॥105॥

इती शयोः सुमधुर-वाग्-विलासयोः


समी क्ष् य तांस्व-भवन-यान-विस्मृ तिम् ।
सखी ç च ताः स्मित-रुचिरा मदोन्मदा
वनेश्वरी दिवस-भियास सोन्मनाः ॥106॥

अथ वृ न्देङ्गिताभिज्ञा समयज्ञा तरु-स्थिता ।


पद्यम् उद्योतयामास कक्खट् ई वृ द्ध-मर्कट् ई ॥107॥

रक्ताम्बरा सतांवन्द्या प्रातः सन्ध्य तपस्विनी ।


ऊर्ध्व-प्रसर्पद्-अर्कांशु जट् इलेयम् उपस्थिता ॥108॥

अथ जट् इलाया अतिकुट् इलायाः


श्रवण-सशङ्कौ श्रित-भय-पङ्कौ ।
वर-तनु-कृ ñ णाव् अतिरति-तृ ñ णाव्
अपि निरितस् तौ व्रज-पुर-शस्तौ ॥109॥

भ्रंश्यद्-दुकूल-चिकुर-स्रजम् उन्नयन्तौ
भी तौ पृ थग्-गहन-वर्त्मनि चापयान्तौ ।
तौ वी क्ष् य भी ति-तरलौ जट् इलेति नाम्ना
सख्यस् ततस् तत इतश् चकिता निरी युः ॥110॥

वामे चन्द्रावलि परिजनान् घोष् a-वृ द्धान् पुरस्तत्


कृ ñ णः पश्चात् कुट् इल-जट् इलाम् आगतांमन्यमानः ।
यान्ती ंकान्तांस-भय-चट् उलांदक्ष् इणे द्रष् ö उम्
उत्कश् चञ्चद्-ग्री वंदिशि दिशि दृ शौ प्रेरयन् गोष् ö हम् आयात् ॥111॥

अनुगता जट् इलेत्य् अभिशङ्किनी


गुरु-नितम्ब-कुचोद्वहनाकुला ।
द्रुत-विलम्बित-वल्गु ययौ व्रजं
कर-धृ ताम्बर-केश-चयेश्वरी ॥112॥

भयानुरागोच्चय-धूम्र-लोल-दृ k
तिरस्करिण्या पिहिते मनोरथे ।
निजे निवेश्यैव हि रूप-अञ्जरी
गृ हंनिनी ñ उः पथि तांतद्-अन्वयात् ॥113॥

इतस् ततः क्ष् इप्त-चलेक्ष् अणाशुगैर्


भी r दुःस्थ-हृ d-वृ त्ति-चयैर् भट् ऐर् इव ।
अग्रेसरैस् तांरति-मञ्जरी च सा
निवारयन्त्य् अन्य-जनांस् तद्-आन्वयात् ॥114 ॥

चकित-चकितंविन्यस्यन्तौ पदानि निजाङ्गने


गुरु-जन-गृ ह-द्वारि न्यस्तातिलोल-विलोचनौ ।
निभृ त-निभृ तंवेश्म स्वंस्वंप्रविश्य
विसाध्वसाव् अपि सुष् उपतुः स्वे स्वे तल्पेऽलसाकुल मानसौ ॥115॥

निर्वर्त्य विभ्रम-भरंसमये स्व-धाम्नि


सुप्तेऽच्युते प्रतिलये श्रुतयो यथेशम् ।
ली ला-वितान-निपुणाः सगुणाः समी युः
सख्योऽप्य् अलक्ष् य-गतयः सदनंयथा-स्वम् ॥116॥

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-वरजे गोविन्द-ली लामृ ते
सर्गः कुञ्ज-निशान्त-केलि-रचनंनामायम् आदिर् गतः ॥o॥

||1||

—o)0(o—
(2)

द्विती यः सर्गः


राधांस्नात-विभूष् इतांव्रज-पयाहूतांसखी भिः प्रगे
तद्-गेहे विहितान्न-पाक-रचनांकृ ñ णावशेष् आशनाम् ।
कृ ñ णंबुद्धम् अवाप्त-धेनु-सदनंनिर्व्यूढ-गो-दोहनं
सुस्नातंकृ त-भोजनंसहचरैस् तांचाथ तंचाश्रये ॥1॥

अथ प्रभाते कृ त-नित्य-कृ त्या


प्री त्याच्युतस्याति-विहस्त-चित्ता ।
प्रेमेन्दु-पूर्णा किल पौर्णमासी
तूर्णंव्रजेन्द्रालयम् आससाद ॥2॥

मन्थानोद्धृ त-गव्य-बिन्दु-निकरैर् व्याकी र्ण-रम्याङ्गनं


प्रेम-स्निग्ध-जनान्वितंबहु-विधै रत्नैर् विचित्रान्तरम् ।
kñ é rormy-उच्छलितंमुदा हि विलसच्-छय्या प्रसुप्ताच्युतं
श्वेतद्वी पम् इवालयंव्रजपतेर् वी क्ष् यास सानन्दिता ॥3॥

ताम् आगताम् अभिप्रेक्ष् य साक्ष् आद् इव तपः-श्रियम् ।


व्रज-राज्ञी पराभिज्ञा स्थिति-ज्ञाभ्युद्ययौ मुदा ॥4॥

ehi bho bhagavati vraja-vandye


स्वागतासि भवती ंप्रणमामि ।
इत्य् उदी र्य सविधे प्रणमन्ती à
सा मुकुन्द जननी ंपरिरेभे ॥5॥

आशी र्भिर् अभिनन्द्यामूंगोविन्द-दर्शनोत्सुक ।


पप्रच्छ कुशलंचास्याः सधवात्मज-गोततेः ॥6॥

निवेद्य कुशलंचास्यै तयोत्कण्ट् हितया सह ।


उत्का शय्या-गृ हंसूनोः प्रविवेश व्रजेश्वरी ॥7॥

तावद् गोभट् a-भद्रसेन-सुबल-श्री -स्तोककृ ñ णार्जुन-


श्री दामोज्ज्वल-दाम-किङ्किणि-सुदामाद्याः सखायो गृ हात् ।
आगत्य त्वरिता मुदाभिमिलिताः श्री -सी रिणा प्राङ्गणे
कृ ñ णोत्तिष् ö ह निजेष् ö a-गोष् ö हम् अय भो इत्य् आह्वयन्तः स्थिताः ॥8॥

ही ही प्रभातंकिल भो वयस्या


अद्यापि निद्राति कथंसखा नः ।
तद् बोधयाम्य् एनम् इती रयन् स्व-
तल्पाद् उदस्थान् मधुमङ्गलोऽपि ॥9॥

समुत्तिष् ö ह वयस्येति जल्पंस् तल्पालयंहरेः ।


निद्रालस-स्खलद्-यानः प्राविशन् मधुमङ्गलः ॥10॥

तद्-वाग्-विगत-निद्रोऽयम् उत्तिष् ö हासुर् अपी श्वरः ।


उत्थातुम् ई श्वरो नासी d घूर्णा-पूर्णेक्ष् अणः क्ष् अणम् ॥11॥

सुक्ष् ई र-रत्नाकर-मन्दिरान्तर्
ananta-ratnojjvala-talpa-madhye |
सुप्तंहरिंबोधयितुंप्रवृ त्ता
माता श्रुतिर् वा प्रलयावसाने ॥12॥

पर्यङ्के न्यस्य सव्यंतद्-उपरि निहित-स्वाङ्ग-भाराथ पाणिं


कृ ñ णस्याङ्गंस्पृ शन्ती तर-कर-कमलेनेष् अद्-आभुग्न-मध्या ।
सिञ्चन्त्य् आनन्द-बाष् पैः स्नुत-कुच-पयसांधारया चास्य तल्पं
वत्सोत्तिष् ö हाशु निद्रांत्यज मुख-कमलंदर्शयेत्य् आह माता ॥13॥

सुचिरम् अपि सवत्सास् ताम् अनालोकयन्त्यो


na khalu surabhayas tä yadyapi prasnuvanti |
तद् अपि तव पितागाद् गोष् ö हम् एकः स निद्रा-
सुख-शमन-भयात् ते त्वाम् असम्बोध्य वत्स ॥14॥

उत्तिष् ö ह कुर्यांमुख-मार्जनन्ते
बलस्य वासः किम् इह त्वद्-अङ्गे ।
इति ब्रुवानाऽपनिनाय नी लं
वासस् तद्-अङ्गाद् अवदच् च सार्याम् ॥15॥

अयि भगवति पश्याचोट् इतंमेऽस्य सूनोः


कमल-मृ दुलम् अङ्गंमल्ल-ली लासु लोलैः ।
खर-नखर-शिखाभिर् धातु-रागातिचित्रं
चपल-शिशु-समूहैर् हा हता किंकरोमि ॥16॥

स्नेह-भरैः स्व-जनन्याश् चित्र-पदाम् अपि वाणी m ।


ताम् अवधार्य मुरारिर् ह्री -चकितेक्ष् अण आसी t ॥17॥

कृ ñ णंस-शङ्कम् आशङ्क्य परिहास-पट् उर् बट् उः ।


स्नेह-क्लिन्नान्तराम् अम्बाम् अवदन् मधुमङ्गलः ॥18॥

सत्यम् अम्ब वयस्याली वारितोऽपि मयाऽनिशम् ।


रेमेऽनेनाति-लुब्धेन कुञ्जेष् उ केलि-चञ्चलाः ॥19॥

अथ प्रकाशी कृ त-बाल्य-विभ्रमो


यत्नात् समुन्मी ल्य विलोचनंमुहुः ।
पश्यन् पुरंस्वांजननी ंहरिः पुनर्
न्यमी लयत् स-स्मित-वक्त्र-पङ्कजः ॥20॥

आकर्ण्य वाचंव्रजराज-पत्न्याः
samé kñ ya kå ñ णस्य च बाल्य-चेष् ö आम् ।
भावान्तराच्छाद-करी ंजनन्यास्
तंपौर्णमासी स्मित-पूर्वम् आह ॥21॥

सखी नांसन्दोहैर् निरवधि महा-केलि-ततिभिः


परिश्रान्तस् त्वंयत् स्वपिष् इ सुमते योग्यम् इह तत् ।
अनालोक्य त्वांभो तृ ñ इतम् अपि नो तर्णक-कुलं
धयत्य् ऊधः किन्तु व्रज-कुल-पते जागृ हि ततः ॥22॥

उत्तिष् ö ह गोष् ö हेश्वर-नन्दनारात्


पश्याग्रजोऽयंसह ते वयस्यैः ।
गोष् ö हंप्रतिष् ö हासुर् अपि प्रती क्ष् य
त्वाम् अङ्गने तिष् ö हति तर्णकैश् च ॥23॥

स-मुष् ö i-पाणि-द्वयम् उन्नमय्य


विमोट् अयन् सोऽथ रसालसाङ्गम् ।
जृ म्भा-विसर्पद्-दशनांशु-जालस्
तमाल-नी लः शयनाद् उदस्थात् ॥24॥

खट् ö ऐक-देशे त्व् अथ सन्निविष् ö o


विन्यस्त-पादाब्ज-युगः पृ थिव्याम् ।
नमाम्य् अहंत्वांभगवत्य् अयी ति
जगाद जृ म्भोद्गम-गद्गदंसः ॥25॥

विस्रस्तम् अस्याञ्जन-पुञ्ज-मञ्जुं
गलत्-प्रसूनंमृ दु-केश-पाशम् ।
विपक्त्रिम-स्नेह-भराकुलेयम्
उद्यम्य चूडांजननी बबन्ध ॥26॥

पूरस्थ-जाम्बूनद-झर्झरी तः
पानी यम् आनी य करेण माता ।
प्रक्ष् आल्य सूनोर् अमृ जन् मुदास्यं
घूर्णालसाक्ष् अंस्व-पट् आञ्चलेन ॥27॥

सव्येन पाणिंमधुमङ्गलस्य
करेण वंशी m इतरेण बिभ्रत् ।
मात्रार्यया चानुगतोऽथ कृ ñ णः
शय्यालयात् प्राङ्गणम् आससाद ॥28॥

एके कराव् अस्य परे पट् आन्तम्


अङ्गानि चान्ये युगपत् स्पृ शन्तः ।
प्रेम्ना समुत्काः परितः सखायः
प्रोत्फुल्ल-नेत्राः परिवव्रुर् एनम् ॥29॥

भो वत्स गोष् ö हंव्रज पाययित्वा


तांस् तर्णकान् स्वाः सुरभी ç च दुग्ध्वा ।
त्वंप्रातर् आशाय पुनर् निकेतं
तूर्णंसमेही ति तम् आह माता ॥30॥

अथ तैः सहितः स तया प्रहितः


स्व-गवांत्वरितः सदनंचलितः ।
अवदत् स बट् उः परिहास-पट् उः
पथि तंगगने घट् अयन् नयने ॥31॥
वयस्य पश्याम्बर-दी र्घिकायां
प्रसारयन्तंकर-जाल-मालाः ।
आदित्य-कैवर्तम् अवेक्ष् य भी तास्
तारा-सफर्यः परितो निलिल्युः ॥32॥

मृ गतृ ñ णाकरंप्रेक्ष् य प्रोद्यद् अर्क-मृ गादनम् ।


मृ गाङ्कः स्व-मृ गंत्रातुंविशत्य् अस्त-गिरेर् गुहाम् ॥33॥

विसृ ñ ö a-तारादि-विभूष् अणेयं


काल-क्रमान् निःसरद् इन्दु-गर्भा ।
कपोत-घूत्कार-मिष् आद् द्यु-योष् ä
श्रमेण पश्योष् असि कुन्थती व ॥34॥

त्वन्-मुख-स्वसुहृ दा परिभूतम्
अब्जम् अब्ज-मुख खाद् अपयान्तम् ।
वी क्ष् य भोः सहजम् अप्य् अहितम्
हा लोकयाब्जम् अधुना हसती दम् ॥35॥

इत्थंगिरस् ता मधुमङ्गलस्य
निशम्य ते हास-करी r हसन्तः ।
गोपाल-पालाः पशुपाल-बालाः
गोशाल-माला विविशुर् यथा-स्वम् ॥36॥

गोपालोऽपि स्व-गोशालांस-राम-मधुमङ्गलः ।
स-काव्य-गी ñ पतिः सायंशशी वाम्बरम् आविशत् ॥37॥

दधार द्युष् अदांरामो धवलावलि-वेष् ö इतः ।


कैलाश-गण्ड-शैलाली -मध्य-स्थैरावत-भ्रमम् ॥38॥

मध्येऽच्युतोऽञ्चन् धवलावली ना
मुद्-आननानांपरितः स्थितानाम् ।
दधौ जनानांस्फुट् a-पुण्डरी क-
श्रेण्य्-अन्तर्-अञ्चद्-भ्रमर-भ्रमंसः ॥39॥

हिही गङ्गे गोदावरि शबलि कालिन्दि धवले


हिही धूम्रे तुङ्गि भ्रमरि यमुने हंसि कमले ।
हिही रम्भे चम्पे करिणि हरिणी ति व्रज-विधुर्
मुहुर् नाम-ग्राहंनिखिल-सुरभी r आह्वयद् असौ ॥40॥

न्यस्ताङ्गः प्रपदोपरि प्रघट् अयन् जानु-द्वये दोहनी à


काश्चिद् दोग्धि पयः स्वयम् त्व् अथ पराः स्वैर् दोहयत्य् उन्मुखी ù ।
अन्याः पाययति स्व-तर्णक-गणान् कण्डूयनैः प्री णयन्न्
इत्थंनन्द-सुतः प्रगे स्व-सुरभी r आनन्दयन् नन्दति ॥41॥

अथान्यतः कल्य-विभग्न-निद्रा
विनिद्र-वात्सल्य-सुधाः स्रवन्ती ।
उत्थाय तल्पाज् जरती समायाद्
गृ हंसमुत्का मुखरा स्व-नप्त्र्याः ॥42॥
स्वभाव-कुट् इलाप्य् आत्म-सुत-सम्पत्ति-काङ्क्ष् अया ।
व्याकुला जट् इलायातांमुखरांताम् अथाब्रवी t ॥43॥

सूनोः प्रजायुर् धन-वृ द्धयेऽसौ


त्वया स्नुष् आ ज्ञे नियतंनियोज्या ।
सुमङ्गल-स्नान-विभूष् अणादौ
गो-कोट् i-हेतोस् तपनार्चनाय ॥44॥

आज्ञानवज्ञा निज-गोष् ö ह-राज्ञ्याः


कार्यानभिज्ञोक्तिष् उ तेऽप्य् अवज्ञा ।
इत्य् आदिशत्य् अन्वहम् अर्थ-विज्ञा
विज्ञापिता मे किल पौर्णमासी ॥45॥

तस्मात् त्वम् आर्ये स्वांनप्त्री à


सर्व-मङ्गल-मण्डिताम् ।
विधेहि सर्व सम्पत्तिर्
यथा सूनोर् भवेन् मम ॥46॥

वधूम् अथाभाष् अत पुत्रि तल्पाद्


उत्तिष् ö ह तूर्णंकुरु वास्तु-पूजाम् ।
त्वंमङ्गल-स्नान-विधिंविधाय
पूजोपहारंसवितुर् विधेहि ॥47॥

प्रभातम् आयातम् अहो तथापि


निद्राति नप्त्री ति मुहुर् वदन्ती ।
स्नेह-द्रुताङ्गी मुखरा प्रविश्य
शय्यालयंताम् अवदत् तदेदम् ॥48॥

उत्तिष् ö ह वत्से शयनात् प्रमुग्धे


व्यस्मारि वारोऽद्य रवेस् त्वया किम् ।
स्नात्वा प्रभातार्घ्य-विधानम् अस्मै
पूजोपहारंरचयास्य चाशु ॥49॥

तद्-वचः-प्रतिबुद्धाथ
विशाखोत्थाय सालसा ।
सखि तूर्णंसमुत्तिष् ö होत्-
तिष् ö हेति प्राह सत्वरा ॥50॥

तासांवचोभिः शयनेऽथ मुग्धा


मुहुः प्रजागर्य पुनर् निदद्रौ ।
विचालिता वी चिचयैस् तडागे सा
राजहंसी व रतालसाङ्गी ॥51॥

तदैवावसराभिज्ञा जग्राह रति-मञ्जरी ।


सखी वृ न्दावनेश्वर्याः श्री मच्-चरण-पङ्कजम् ॥52॥

इत्थम् इयंबहुभिः कृ त-बोधा


स्वाच् छयनाद् उदतिष् ö हद् अनल्पात् ।
ताम् अथ वी क्ष् य सुपी त-पट् आङ्गी à
शङ्कित-हृ n मुखरेदम् उवाच ॥53॥

द्रुत-कनक-सवर्णंसायम् एतन् मुरारेर्


वसनम् उरसि दृ ñ ö अंयत् सखी ते बिभर्ति ।
किम् इदम् अयि विशाखे हा प्रमादः प्रमादो
व्यवसितम् इदम् अस्याः पश्य शुद्धान्वयायाः ॥54॥

तद्-वचश्-चकित-धी r हृ दि सख्याः
vé kñ ya pé ta-vasanaàcala-då ñ ö yä |
हा किम् एतद् इति तांच दिशन्ती
द्राग् उवाच जरती ंच विशाखा ॥55॥

स्वभावान्धे जालान्तर-गत-विभातोदित-रवि-
च्छट् ä-जाल-स्पर्शोच्छलित-कनकाङ्ग-द्युति-भरैः ।
वयस्यायाः श्यामंवसनम् अपि पी ती कृ तम् इदं
कुतो मुग्धे शङ्कांजरति कुरुष् ए शुद्ध-मतिष् उ ॥56॥

ललिता-प्रमुखास् तावत् सख्यस् ताः स्व-स्व-गेहतः ।


आजग्मुस् त्वरिताः सख्याः प्रस्खलत् गतयोऽन्तिकम् ॥57॥

दास्योऽपि स्नान-सम्भारान् स्नान-वेदी -समी पतः ।


प्रती क्ष् यमाणाः संस्थाप्य स्वेश्वरी ंतस्थुर् अग्रतः ॥58॥

उत्थायाथ वराङ्गी दास्या स्थापितम् अग्रे ।


अध्यास्तासन-वर्यंसा नाना-मणि-चित्रम् ॥59॥

सावतारयद् आभरण-निचयं
ललिता स्व-सखी -तनुतः स-दयम् ।
kanaka-vratater iva sa-praëayaà
pallava-kusuma-stavaka-pracayam ||60||

तावद् वासांस्य् उपादाय रजकस्य किशोरिके ।


मञ्जिष् ö हा-रङ्गवत्य्-आख्ये स्वेश्वरी m उपतस्थतुः ॥61॥

गन्ध-चूर्ण-परिपूर्ण-विचूर्णद्-
अग्रया पुट् इकयाम्र-दलस्य ।
पद्मराग-खचित-स्फट् ई काभा-
निन्दिनः स्व-दशनान् परिमार्ज्य ॥62॥

हैमी ंजिह्वा-शोधनी ंसा कराभ्यां


धृ त्वा चादौ शोधयित्वा रसज्ञाम् ।
दासी दत्त-स्वर्ण-भृ ङ्गार-वारां
गण्डूष् ऐः संक्ष् आलयामास वक्त्रम् ॥63॥

पाणी प्रोञ्छ्य श्री -मुखेन्दुंच ताभ्यां


दत्तंवासः स्नान-योग्यंगृ ही त्वा ।
कुम्भैर् अम्भः सम्भृ तैः शातकुम्भैर्
व्याकी र्णांसा स्नान-वेदी m अयासी t ॥64॥

tatra käïcana-maye må du-pé ö he


ची न-चेल-पिहिते विनिविष् ö आम् ।
सेवने-परिजना निपुणा द्राक्
ताम् उपायन-कराः परिवव्रुः ॥65॥

मर्दनोद्वर्तनालक्त-केश-संस्कार-कोविदे ।
सुगन्धा-नलिनी -नाम्न्याव् आगते नापितात्मजे ॥66॥

अभ्यज्य नारायण-तैल-पूरैर्
उद्वर्तनैः स्निग्ध-सुगन्धि-शी तैः ।
उद्वर्तयामासातुर् अङ्गम् अस्याः
प्रेम्ना स्वभावोज्ज्वल-शी तम् एते ॥67॥

गन्धाढ्य-पिष् ö आमलकैः कचांस् ते


संस्कृ त्य चाङ्गान्य् अथ धारयापाम् ।
ची नांशुका-मार्जन-पूर्वम् अस्याः
प्रक्ष् आलयामासतुर् उज्ज्वलानि ॥68॥

मन्द-पक्व-परिवासित-कुम्भ-
श्रेणि-सम्भृ त-जलैर् अलम् एताः ।
शातकुम्भ-घट् इकात्त-विमुक्तैस्
तांमुदा सवयसः स्नपयन्ति ॥69॥

अङ्गानि तस्या मृ दु-ची न-चेलैः


सम्मार्ज केशान् अपतोय-बिन्दुन् ।
विधाय प्रत्युद्गमनी य-वासः
सखी ù स्व-सख्यः परिधापयन्ति ॥70॥

अथागतांभूष् अण-वेदिकायां
सख्यंप्रभातोचित-भूष् अणैस् ताम् ।
विभूष् अयामासुर् अनङ्ग-चेष् ö as
तारुण्य-लक्ष् मी m इव भाव-हावैः ॥71॥

धूप-धूम-परिशुष् क-सुगन्धी n
स्निग्ध-कुञ्चित-कचाल् ललिताऽस्याः ।
स्वस्तिदाख्य-बहु-रत्न-विराजद्-
दान्तकङ्कतिकया परिशोध्य ॥72॥

दत्तंकृ ñ णेन चूडामणि-वरम् अमलंशङ्खचूडाद् गृ ही तं


विन्यस्तानेक-मुक्तास्रजि धृ त-बकुले मूर्ध्नि विन्यस्य वेणी m ।
डोरी -संनद्ध-मूलांमणि-चय-खचित-स्वर्ण-बद्धान्तभागा
रक्तोद्यत्-पट् ö a-तन्तूच्चय-वर-चमरी -राजद्-अग्रांबबन्ध ॥73॥

स्वर्णासन्धित-रक्त-पट् ö a-चमरी -युग्मान्त-डोरी -द्वया


बद्ध-कुञ्चित-मुष् ö i-सम्मित-लसन्-मध्यंदुकूलंततः ।
भृ ङ्गाली -रुचि पर्यधापयद् इमंमेघाम्बराख्यंमुदा
चित्रोद्यत्-कुरुविन्द-कन्दल-घट् आ शोणान्तरी योपरि ॥74॥

अनेक-रत्नाचित-मूल-पञ्च-
वर्णाढ्य-पट् ö a-स्तवकोच्चयान्ताम् ।
सुवर्ण-सूत्राञ्चित-किङ्किणी कां
काञ्ची ंनितम्बे समुदानयच् च ॥75॥

कर्पूरागुरु-काश्मी र-पङ्क-मिश्रित-चन्दनैः ।
समालिप्य विशाखाऽस्याः पृ ñ ö हंबाहु-कुचाव् उरः ॥76॥

कस्तूरी -पत्र-वल्ली -समुदय-खचितंपार्श्वयोर् आकपोलं


भाले श्री खण्ड-बिन्दूत्कर-वृ तम् अभितः काम-यन्त्राभिधानम् ।
अन्तः-कस्तूरिकोद्यन्-मलयज-शशभृ l-लेखयाधश् चितंसा
चक्रे सी मन्त-रेखान्वितम् अथ तिलकंसान्द्र-सिन्दूर-पङ्कैः ॥77॥

पुष् प-गुच्छेन्दु-लेखाब्ज-मकरी -चूत-पल्लवम् ।


लिलेख चित्रंकस्तूर्या चित्रा तत्-कुचयोस् तट् ए ॥78॥

मी नी प्रसून-नव-पल्लव-चन्द्र-लेखा
व्याजात् स्व-चिह्न-शर-कुन्त-धनूंसि कामः ।
तद्-भ्रू-धनुर्-धवन-मात्र-निरस्त-कर्मा
मन्ये न्यधत्त निज-तत्-कुच-कोष् a-गेहे ॥79॥

चित्रार्पितानेक-विचित्र-रत्न-
मुक्ताचिता रक्त-दुकूल-चोली ।
कुचौ भजालेन्द्र-धनुर्-विचित्रा
तस्तार शैलाव् इव सान्ध्य-कान्तिः ॥80॥

सौवर्ण-ताल-दल-सम्बलनोपपन्नं
श्रुत्योर् मसार-लघु-पुष् प-विराजद्-अग्रम् ।
भृ ङ्गास्य-हाट् अक-सरोरुह-कोरकाभं
ताडङ्क-युग्मम् अदधाद् अथ रङ्गदेवी ॥81॥

हैमे वज्रारुण-मणिचित-स्थूल-नी लाश्म-मध्ये


तस्याः श्रुत्योर् उपरि सुतनोर् मौक्तिकाली -वृ तान्ते ।
चित्रा प्रोद्यद्-द्युमणि-रुचिरे चारु-चक्री -शलाके
मुक्तास्याष् ö आपद-कलसिका-राजद्-अग्रे युयोज ॥82॥

रुचिर-चिबुक-मध्ये रत्न-राजच्-छलाका
कलित-कर-विशाखा निर्मितोऽस्याश् चकास्ति ।
नव-मृ गमद-बिन्दुः शोभयन् श्री -मुखेन्दुं
भ्रमर इव दलाग्रे सन्निविष् ö अः सरोजम् ॥83॥

ललास हेमाङ्कुशिका-निबद्धं
नासाग्र-मुक्ता-फलम् आयताक्ष् याः ।
शुकास्य-दष् ö अंतनु-वृ न्त-लग्नं
निनिन्द पक्वंलवनी -फलंयत् ॥84॥
sä vé kñ ya kå ñ ëänana-pürëa-nirmalä
सितेन्दु-कान्त्य्-आचमनातिलालसाम् ।
तद्-दृ k-चकोरी ंविदधेऽथ तद्-वपुः
श्री -पुञ्ज-मञ्ज्व्-अञ्जन-रेखयान्विताम् ॥85॥

उपरि-खचित-नाना-रत्नजालैः स्फुरन्त्या
विमल-पुरट् a-पत्र्या कण्ट् हम् अस्या विशाखा ।
हरि-कर-दर-चिह्न-श्री -हरंपुष् कराक्ष् याः
सपदि हरि-भियेव च्छादयामास मध्ये ॥86॥

वज्राचिताखण्ड-रत्न-चित्र-सुस्थूल
मध्यो गुण-बद्ध-चञ्चुः ।
ललास तस्या उपकण्ट् ह-कूपं
दत्तस् तया हाट् अक-चित्र-हंसः ॥87॥

सुवर्ण-गोली -युग-मध्यगोल्लसन्-
मसार-गोली -गिलितोऽन्तरान्तरा ।
सुसूक्ष् म-मुक्तावलि-गुम्फितस् तया
न्ययोजि हारो हृ दि गोस्तनाभिधः ॥88॥

मसार-चन्द्रोपल-पद्मराग-
सुवर्ण-गोली -ग्रथितान्तरालैः ।
मुक्ता-प्रवालैः परिगुम्फितांसा
रत्न-स्रजंतद्-धृ दये युयोज ॥89॥

वैदूर्य-युग्माचित-हेम-धात्रिका-
बी जाभ-गोली -गिलितोऽन्तरान्तरा ।
विचित्र-मुक्तावलि-चित्र-गुच्छिको
रराज तस्या हृ दयेऽर्पितस् तया ॥90॥

रासे निपी ते सह-नृ त्य-गान-


तुष् ö एन दत्तांहरिणा स्व-कण्ट् हात् ।
तस्यैव साक्ष् आद् इव राज-लक्ष् मी à
गुञ्जावली ंतद्-धृ दि सा युयोज ॥91॥

स्थूल-तारावली -रम्या सन्-नायक-विभूष् इता ।


तस्या एकावली ज्योत्स्नी हृ d-अम्बरम् अमण्डयत् ॥92॥

कनक-खचित-वज्रैर् वेष् ö इतैः पद्मरागैश्


चित-हरिमणि-पूर्णाभ्यन्तरा शातकौम्भी ।
प्रतनु-पुरट् a-राजच्-छृ ङ्खलालम्बमाना
लसति हृ दि विशाखा योजितास्याश् चतुष् की ॥93॥

på ñ ö हान्तः-क्रम-लम्बमानम् अमलंग्री वान्त-हारावली


वी ö ई -बन्धन-पट् ö a-सूत्र-चमरी -जालंतद्-आस्या बभौ ।
मन्ये चारु-नितम्ब-शैल-कट् अकान् मूर्धाधिरोहार्थकं
सोपानंविधिना कृ तंकरुणया वेणी -भुजङ्ग्याः स्फुट् अम् ॥94॥
प्रलम्ब-गुच्छासित-पट् ö a-डोरिका-
पर्युप्त-राजन्-नव-रत्न-मालया ।
श्लिष् ö एऽपि हैमे भुजयोर् विशाखया
न्यधायियातांहरिर् अङ्गदाङ्गदे ॥95॥

फुल्लारुणाब्ज-विगलन्-मधु-लिप्त-नाल-
संविष् ö a-भृ ङ्ग-पट् अली -द्युति-तस्कराणि ।
कान्तेन्द्र-नी ल-वलयानि कला-वियुग्मे
तस्यास् तदा ललितया घट् इतानि रेजुः ॥96॥

मुक्तावली -खचित-हाट् अक-कङ्कणाभ्यां


संवेष् ö इतः स वलयावलि-सन्निवेशः ।
बिम्बैर् विधोर् मिलित-भास्कर-मण्डलाभ्यां
तस्याश् चकास्ति नितराम् इव सइंहिकेयः ॥97॥

हैम-स्फुरन्-मर्दलिकालि-मण्डिता
प्रलम्ब-पट् ö a-स्तवकावलम्बिनी ।
अनेक-रत्नावलि-लालितान्तरा ललास
तस्या मणिबन्ध-बन्धनी ॥98॥

निज-नामाङ्किता नाना-रत्न-द्युति-कराम्बिता ।
बभाव् अङ्गुलि-मुद्रास्या विपक्ष् a-मद-मर्दिनी ॥99॥

चट् उल-चट् अक-रावौ हंसकौ कंस-शत्रोः


श्रुति-धृ ति-मतिहंसी -हारिनादौ विशाखा ।
कनक-खचित-नाना-रत्न-जालांशु-चित्रौ
लघु लघु निदधे तत्-पाद-पद्मोपरिष् ö आत् ॥100॥

कालिन्दी कलहंसाली स्वाध्यायाध्यापकौ तथा ।


भातस् तत्-पदयोर् न्यस्तौ नूपुरौ रत्न-गोपुरौ ॥101॥

रत्नावली -कान्ति-करम्बितानि
विधातृ -विस्मापक-शिल्प-भाङ्गि ।
तस्याः सुदेवी घट् इतानि रेजुः
पादाङ्गुली यानि पदाङ्गुली ñ उ ॥102॥

अस्या न्यधाद् उष् असि नर्मदया स्व-सख्याः


माला-कृ तस् तनुजयोपहृ तंविशाखा ।
स्मेरारविन्द-वदनाथ करारविन्दे
ली लारविन्दम् अरविन्द-विलोचनायाः ॥103॥

तदैव समयाभिज्ञा पुरस्तान् मणि-बन्धनम् ।


आदर्शंदर्शयामास सुगन्धा नापितात्मजा ॥104॥

सा कृ ñ ण-नेत्र-कुतुकोचित-रूप-वेष् अं
वर्ष् मावलोक्य1 मुकुरे प्रतिबिम्बितंस्वम् ।
कृ ñ णोपसत्ति-तरलास वराङ्गनानां
कान्तावलोकन-फलो हि विशेष् a-वेष् अः ॥105॥

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-वरजे गोविन्द-ली लामृ ते
सर्गः कल्य-विलास-वर्णन-मयः सोऽयंद्विती यो गतः ॥o॥

—o)0(o—

1
राधावलोक्य
(3)

तृ ती यः सर्गः
तावद् गोष् ö हेश्वरी गोष् ö हंगते गोकुल-नन्दने ।
सर्वान् गृ ह-जनान् आह तद्-भक्ष् योत्पादनाकुला ॥1॥

निज-निज-करणी ये कर्मणि व्यग्र-चित्ता


यद् अपि गृ ह-जनास् तत्-प्रेम-जालाकुलास् ते ।
तद् अपि सुत-समुद्यत्-स्नेह-पी यूष् a-पूर-
स्नपित-मतिर् अधी शा तान् समादेदिशी ति ॥2॥

दासी ù समाहूय जगाद राज्ञी


वत्सास् तरध्वंद्रुत-पाक-कृ त्ये ।
वत्सः क्रशी यान् क्ष् उधितः सरामः
स मे समेष् यत्य् अधुना स्व-गोष् ö हात् ॥3॥

शाका मूलानि पुष् प-द्विदल-फल-दलान्य् आर्द्रकंपिष् ö a-mäñ aç


चुक्रंशुण्ट् ही मरिच-हरिद्रा-शशि-सिता-जी रकंक्ष् ई र-सारः ।
चिञ्चा-हिङ्गु-त्रिजातंसुमथित-वट् इकाः सैन्धवंसी रि-शस्यं
तैलंगोधूम-चूर्णंघृ त-दधि-तुलसी -धान्य-सत्-तण्डुलाश् च ॥4॥

पायसाय व्रजेन्द्रेण प्रातर् वष् कयणी -पयः ।


प्रहितंयत् तद् एतच् च सर्वंपाकाय नी यताम् ॥5॥
तयेति दिष् ö आस् ता आसंस् तत्-तत्-कार्येष् उ सत्वराः ।
साहूय रोहिणी m आह स्नेह-व्याकुल-मानसा ॥6॥
सखि रोहिणि ताव् अस्मद्-बालकौ मृ दुलौ तनू ।
पी ड्येते स-बलैर् बालैर् बाहु-युद्धेऽतिचञ्चलैः ॥7॥
कति सन्ति न मे गेहे दासा गोपास् तथाप्य् अमू ।
वारिताव् अपि यातस् तौ गो-रक्ष् आयै करोमि किम् ॥8॥

दुर्गारण्य-भ्रमण-नट् अनायासतः सायम् उच्चैश्


चक्राते नाशनम् अपि तथा भोजनेष् अद्-रुची तौ ।
वत्सौ जातौ तद् इह नितरांदुर्बलौ क्ष् ई ण-मूर्ती
då ñ ö अंहन्तोदरम् अपि तयोः पृ ñ ö ह-लग्नंप्रभाते ॥9॥

द्रुत-मय-रसवत्यांतत् तथा साधयान्नं


प्रचुर-रुचि-यथेमौ प्राश्नतः प्राज्य-तृ ñ णौ ।
tad atirucira-pé ñ ö ä yatra yaträsti då ñ ö ä
कुरु सुमुखि तद् एतत् तेमनंचातियत्नात् ॥10॥

तयेति दिष् ö आ रामस्य माता दासी सुसंस्कृ ताम् ।


सम्भृ ताशेष् a-सम्भारांप्री त्या रसवती ंययौ ॥11॥

सुतेष् अद्-रुचिता व्यग्रा मिष् ö आन्नोत्पादनोत्सुका ।


श्री -राधानयनायासी d व्याकुला गोकुलेश्वरी ॥12॥
उपनन्देः सुभद्रस्य पत्नी ंकुन्दलताभिधाम् ।
यदृ च्छयागताम् अग्रे प्रणमन्ती m अथाह सा ॥13॥

अमृ त-मधुरम् आस्तांसंस्कृ तंयत् त्वयान्नं


भवतु स तु चिरायुर् यद् तद्-अन्नस्य भोक्ता ।
इति कलित-वरंदुर्वाससस् तांविदित्वा
स्व-सदनम् अनुराधांरन्धनायाह्वायामि ॥14॥

मित-भुग् अपि सुतो मे स्वादु-वैशिष् ö य-लाभात्


प्रचुर-रुचि-सतृ ñ णंतत्-कृ तान्नंयद् अत्ति ।
तद् इह मम वचोभिः प्रार्थ्य तस्या धवाम्बां
परिजन-सहितांतांराधिकाम् आनयाशु ॥15॥

मुहुर् इयम् इह राधांसा तयैवानयन्ती


प्रथमम् इव यद् एतांयाचते तन् न दोष् अः ।
व्रज-भुवि वसतांयत् कृ ñ ण-रागोन्मदानां
नव-नवम् इव सर्वंनानुसन्धानम् अस्ति ॥16॥

tad-vacaù çiçirotphullä kundavally atha rädhikäm |


उत्कासी d भ्रमरी ंकर्तुंमधुसूदन-सङ्गिनी m ॥17॥

ततः सासाद्य जट् इलांस्नुष् आयांकुट् इलाम् अपि ।


श्रावयामास सन्देशम् व्रजेश्वर्या विचक्ष् अणा ॥18॥

आकर्ण्य साज्ञांव्रज-राज-राज्ञ्याः
कृ ñ णात् स्नुष् आयाम् अपि शङ्कमाना ।
विचिन्त्य शिक्ष् आम् अथ पौर्णमास्यास्
तांकुन्दवल्ली ंप्रणयाद् अवादी t ॥19॥

स्नुष् एयंमे साध्वी गुण-गरिम-माध्वी क-मधुरा


जनश् छिद्रान्वेष् ई स खलु चपलो नन्द-तनयः ।
न चाज्ञावज्ञेया व्रज-पति-गृ हिण्या भगवती -
वचः पाल्यंवत्से नट् अति हृ दयंकिन् नु करवै ॥20॥

मातः सत्यम् वदति भवती किंच गोपेन्द्र-सूनुर्


नायंज्ञेयः खल-समुदयैर् यादृ शः श्रावितोऽस्ति ।
किन्तु प्रोद्यद्-द्युमणिर् इव सद्-धर्म-पद्मे खलाली -
घूके चायंवृ जिन-तिमिरे घोष् a-सन्तोष् a-कोके ॥21॥

माधुर्यंतून्मदयति जगद् यौवतंतस्य तस्माद्


भी तिर् नी तिस् तव नव-वधू-पालनंचापि युक्तम् ।
मा शङ्किष् ö हस् तद् अयति यथा दृ k-पथंनास्य साध्व्याश्
छायाप्य् अस्याः स्वयम् अहम् इमांद्राक् तथा तेऽर्पयामि ॥22॥

त्वंपुत्रि साध्वी प्रथितासि गोष् ö हे


त्वय्य् अर्पितेयंसरला वधूस् ततः ।
sa lola-då ñ ö aù kila nanda-sünur
नैनांयथा पश्यति तद् विधेयम् ॥23॥
वधूम् अथाहूय जगाद वत्से
व्रजालयान् नन्द-वधू-समी पम् ।
निष् पाद्य तस्याः प्रियम् एहि तूर्णं
सहानयैवाद्य रविस् त्वयार्च्यः ॥24॥

राधेति दिष् ö आ हृ दि साभिनन्दिताप्य्


अनिच्छुवद् गन्तुम् उवाच तांसखी m ।
अस्ती ह कृ त्यंन च मे यियासुता
गृ हंगृ हंनेङ्गति यत् कुलाङ्गना ॥25॥

कृ ताग्रहोच्चैः पुनर् आर्ययासौ


कौन्द्या बभाष् ए कृ त-हस्त-कर्ष् अम् ।
भी तासि किंसाध्व्य् अहम् अस्म्य् अवित्री त्य्
उच्चालिता फुल्ल-तनुः प्रत्यस्थे ॥26॥

कृ ñ णस्य प्रातर्-आशाय संस्कृ तंलड्डुकादिकम् ।


आदाय ललिता-मुख्याः सख्योऽप्य् अनुययुः सखी m ॥27॥

वी क्ष् याध्वनि परानन्द-चलद्-वक्ष् अः-पट् आञ्चलाम् ।


स-वयस्यांकुन्दवल्ली प्रेम्ना परिजहास ताम् ॥28॥

मूल्यानी तोपसर्यास् त्रि-चतुर-दिवसान् प्रोष् य सन्ध्यागतस् ते


भर्ता गोभिः स्व-गोष् ö हे घट् अयितुम् अखिलांरात्रिम् एव न्यवात्सी t ।
वक्ष् अः प्रोद्यन्-नखाङ्कावलि-चितम् अधरः spañ ö a-danta-kñ ato yat
तत् साध्व्यास् ते सती त्वंसमुचितम् अधुना व्यक्तम् उल्लालसी ति ॥29॥

अन्तर्-गूढ-स्मितोत्फुल्ल-किञ्चित्-कुञ्चित-लोचनाम् ।
स्व-सखी ंललितालोक्य कुन्दवल्ली m अथाब्रवी t ॥30॥

करक-फल-धियास्याः कानने धृ ñ ö a-की रः


स्तनम् अनु विनिविष् ö अः पक्व-बिम्ब-भ्रमेण ।
अदशद् अधरम् उच्चैस् तन्-नखा-चोट् इतंतद्
धृ दयम् इदम् अमुष् याः किंवृ था शङ्कसे त्वम् ॥31॥

सखी -वचः-स्मारित-कृ ñ ण-सङ्ग-


ली लोच्छलत्-कम्प-तरङ्गिताङ्गी m ।
तांवी क्ष् य पद्माकरम् ई क्ष् अमाणा
जगौ पुनः कुन्दलता सहासम् ॥32॥

आनन्द-कम्पोत्तरलासि-मुग्धे
किंभो वृ था पद्मिनि कुन्दवल्ल्याः ।
न देवरस् तांमधुसूदनोऽसौ
भ्राम्यन् पुनः पास्यति भुक्तम् उक्ताम् ॥33॥

कर्ण-शर्मद-सन्-नर्म-भर्म-कुण्डल-निर्मितौ ।
कर्मट् हांकुन्दवल्ली ंतांविशाखाह विचक्ष् अणा ॥34॥
स्वेनेऽनुरागंपरम् उद्वहन्ती
फुल्लापि मृ द्वी भ्रमरात् सुलोलात् ।
सत्-पद्मिनी यंसखि कुन्दवल्लि
भृ ङ्गानुजाद् भी -तरला चकम्पे ॥35॥

इत्य् उद्दाम-ललाम-नर्म-रचना-भङ्गी सुतुङ्गी भवत्


प्रेमोल्लास-विलास-मन्थर-गतिस् ताभिः समंराधिका ।
भावोद्भाव-विभावितोद्भट् a-महा-गाढानुरागोदया
कृ ñ णालोकन-लालसोत्तरलिता प्राप्ता व्रजेन्द्रालयम् ॥36॥

तत्रागतांचरणयोः प्रणतांस्व-दोर्भ्याम्
उत्थाप्य तांहृ दि निधाय मुकुन्द-माता ।
आघ्राय मूर्ध्नि मुदिता जननी परार्धात्
स्निग्धा चुचुम्ब मुखम् अश्रु-मुखी ततोऽस्याः ॥37॥

प्रत्येकम् आलिङ्ग्य च तद्-वयस्याः


पप्रच्छ साव्याहत भव्यम् अस्याः ।
व्यग्रा सुतस्याशन-साधने द्राक्
स-स्नेहम् एताः पुनर् आबभाष् ए ॥38॥

विविध-मधुर-भक्ष् योत्पादने लब्ध-


वर्णा व्रज-भुवि किल यूयंविश्रुता मिष् ö a-हस्ताः ।
तद् इह कुरुत पुत्र्यः साधु-भक्ष् याणि यत्नाद्
दर-रुचिर् अपि वत्सः स-स्पृ हंमे यथात्ति ॥39॥

उपलावणिकंत्व् एकाः कश्चित् कुरुत दाधिकम् ।


सार्पिष् कम् अपरा यूयंवत्साः शार्करिकंपराः ॥40॥

स-रस-रसवती सत्-प्रक्रिया-पण्डितासि त्वम्


इह रसवती ंमे याहि राधे प्रयत्नात् ।
जननि बल-जनन्याधिष् ö हितांमिष् ö अम् अन्नं
रचय सह तयैव व्यञ्जनान्य् उत्तमानि ॥41॥

बट् अकम् अमृ त-केलिंसाधयाति-प्रयत्नात्


सरस-मसृ णम् अन्यंपुत्रि कर्पूर-केलिम् ।
मधुरम् अमृ त-कोट् एर् यत्र कृ ñ णः सतृ ñ णस्
त्रिजगति न हि कश्चित् त्वाम् ऋ ते यस्य वेत्ता ॥42॥

यस्याम् उच्चैर् लालसाढ्यः सुतो मे


तांपी यूष् a-ग्रन्थि-पानी ंकृ त्वा ।
कर्पूरैलाद्य्-अन्विते पानके त्वं
यत्नात् वत्से धेहि पञ्चामृ ताख्ये ॥43॥

त्वंविधेहि ललितेऽम्ब रसालां


त्वंच ñ आडवम् इहाशु विशाखे ।
त्वंच भोः शिखरिणी ंशशिलेखे
पुत्रि चम्पकलते मथितंत्वम् ॥44॥
आमिक्ष् आंत्वंपुत्रि संसाध्य तस्यास्
तत्-तद्-द्रव्यैर् योग-पाक-प्रभेदैः ।
तत्-तद्-भेदान् तुङ्गविद्ये विधेहि त्वं
मत्स्यण्डी -पानकान्य् अम्ब चित्रे ॥45॥

त्वंखण्डम् अण्डानि च रङ्गदेवि


त्वंक्ष् ई र-सारान् विविधन् सुदेवि ।
वासन्ति शुभ्रा मृ दु-फेणिकास् त्वं
त्वंमङ्गले कुण्डलिकांविधेहि ॥46॥

कादम्बरि त्वंकुरु चन्द्र-कान्ती s


त्वंलासिके तण्डुल-चूर्ण-पिण्डी ù ।
त्वंशष् कुली ù कौमुदि-भूरि-भेदास्
त्वम् इन्दु-पिण्डानि मदालसेऽम्ब ॥47॥

शशिमुखि बट् अकानि त्वंविधेहि प्रयत्नात्


दधि-बट् अक-मुखानि प्राज्य-माधुर्य-भाञ्जि ।
प्रणय सुमुखि रम्याः शर्करा-पट् तिकास् त्वं
मणिमति बहु-भेदांस् त्वंच पिष् ö आन्न-पूपान् ॥48॥

विधत्स्व भोः काञ्चनवल्लि वत्से


गोधूम-चूर्णोद्भव-लड्डुकानि ।
मनोहराख्यानि मनोरमे त्वं
त्वंमौक्तिकाख्यानि च रत्नमाले ॥49॥

subhå ñ ö a-निस्तुष् a-तिलैर् मोदकान् कुरु माधवि ।


तथा तिल-कदम्बाख्यान् स-तिलाः खण्ड-पट् ö इकाः ॥50॥

लाजान् धानांश् च सम्भृ ñ ö आन् पृ थुकान् घृ त-भर्जितान् ।


कृ त्वा विन्ध्ये सिता-क्वाथैः समुद्गान् कुरु मोदकान् ॥51॥

रम्भे करम्भंकुरु शातकुम्भ-


कुण्ड्यांसुरम्भा-फल-शर्कराद्यैः ।
निष् पी ड्य पक्वाम्र-रसंमनोज्ञे
सिताघन-क्ष् ई र-युतंविधेहि ॥52॥

उत्थापितंयत् तु मया मथित्वा


प्रातः सुगन्धा पयसो दधी नि ।
तद् इष् ö a-गन्धंनवनी त-पिण्डं
हैयङ्गवी नंकुरु भोः किलिम्बे ॥53॥

स्वयंदुग्ध्वा व्रजेन्द्रेण प्रहितंधवलापयः ।


पानार्थम् अम्बिके मन्दंत्वम् आवर्तय वत्सयोः ॥54॥

å जी ñ a-दर्वी -निवहैः परी तां


मृ d-दारु-कुण्ड्य्-आदिक-भाजनैश् च ।
चुल्ली -चयाढ्यांमम सिक्त-लिप्तां
तद्-दुग्ध-शालांव्रजताशु बालाः ॥55॥
नानोपकरणानि त्वंतानि तानि धनिष् ö hike ।
निष् कास्य तत्-तद्-भाण्डेभ्यः पात्रेष् v आदाय दापय ॥56॥

तत्-तत्-पदार्थांस् त्वरितंतुलस्या
सहानया रङ्गणमालिके त्वम् ।
आनी य कोष् आलयतोऽस्मदी याद्
दासी -गणैर् दापय तत्र तत्र ॥57॥

आम्रात-काम्र-फल-पूर-करी र-धात्री
लिम्पाक-कोलि-रुचकादि-फलानि कामम् ।
तैले चिरंस-लवणे किल सन्धितानि
मूलान्य् अथार्द्रक-मूखानि च रोचकानि ॥58॥

मत्स्यण्डिका रस-चिरोष् इत-पक्व-चिञ्चा


धात्री -रसाल-बदरी शकलानि तद्वत् ।
निष् कास्य भोस् त्वम् इह मन्थनिकाकुलेभ्यः
कृ त्वाननेन्दुमुखि काञ्चन-भाजनेष् उ ॥59॥

शन्दे शुभे भरणि पी वरि मिष् ö a-हस्ते


चुल्ली -चयोपरि धृ तातुल-मन्थनी ñ उ ।
दुग्धानि भारिक-गणोपहृ तानि गोष् ö हाद्
वत्साः शनैः श्रपयताशु निधाय यूयम् ॥60॥

मुद्रिकावापकादी नि भूष् अणान्य् उत्तरी यकम् ।


यथार्हम् अङ्गाद् उत्तार्य निधय तुलसी -करे ॥61॥

प्रक्ष् आल्य पाणि-चरणंसलिलैर् धनिष् ö हा


दत्तैर् बलस्य जननी m अभिवन्द्य मूर्ध्ना ।
प्रेम्ना तया नव-वधूर् इव लाल्यमान-
गान्धर्विका रसवती m अथ सा विवेश ॥62॥

तत्-तत्-कर्मणि लग्नासु हर्ष् ओत्फुल्लासु तास्व् अथ ।


तत्-तत्-कार्ये स्वतो व्यग्रान् दासान् आह व्रजेश्वरी ॥63॥

सायंकलिन्द-दुहितुर् जल-भार-वाहैर्
आनी य बद्ध-वदनासु नवासु चेलैः ।
मन्दानिलेन्दूकर-शी तल-वेदि-मध्ये
स्यन्दालिका धृ त-घट् आलिष् उ सम्भृ तंयत् ॥64॥

kuìkumäguru-himäàçu-paö é rais
तत्-पयोद-सुपयः परिवास्य ।
sikta-må ñ ö a-çaçikänta-çilocca-
स्नान-वेदिम् अभितो नय वत्स ॥65॥

घट् a-कुलेऽगुरु-धूम-सुधूपिते
त्वम् अपि पान-कृ ते सुतयोर् मम ।
विचकिलेन्दु-लवङ्ग-पाट् अलैः
प्रणय-वारिद वारि सुवासितम् ॥66॥

भो नापितात्मज सुबन्ध-मदी य-गेहात्


कल्याणदाख्य-भिष् अजा चिर-साधितंयत् ।
नारायणाख्य-वर-तैलम् अशेष् a-दोष् a-
शोष् अंसुपुष् ö i-करम् आनय मर्दनार्थम् ॥67॥

सुबन्ध-कर्पूरक-नापितौ द्राग्
वत्सौ युवाम् आनयतंसुशी तम् ।
आङ्गी नम् उद्वर्तनम् इष् ö a-गन्धं
कैश्यंच पिष् ö आम् अलकी य-कल्कम् ॥68॥

स्नानी य-ची नेन्दु-निभांशुक-द्वयं


गाङ्गेय-कान्त्य्-उद्गमनी यकंतथा ।
कौशेय-युग्मंपट् a-वास-वासितं
सारङ्ग भोः सङ्कुचितंकुरु द्रुतम् ॥69॥

uñ ëé ñ akaàkaïcukam antaré yakaà


स-तुन्द-बन्धंत्व् इति यन् नवी नम् ।
बालार्क-हेमारुण-चित्र-वर्णं
वासश् चतुष् कंव्रज-वेश-योग्यम् ॥70॥

विखण्डिताखण्डित-भूरि-वर्णं
स्यूतंच यद् रौचिक-सौचिकेन ।
भूयिष् ö हम् अन्यन्-नट् अवेश-योग्यं
सङ्कोच्य तद्वद् बकुलानय त्वम् ॥71॥

कस्तूरिकेन्द्व्-अगुरु-कुङ्कुम-चन्दनाद्यैर्
यत्नाच् चतुः-सम-मुखानि विलेपनानि ।
सम्पाद्य पूरय सुवास-विलास-गन्धिन्
रत्नावली -खचित-मौक्तिक-सम्पुट् एष् उ ॥72॥

पिण्ढि गोरोचनांकर्तुंतिलकंतालिकालिके ।
सुचित्र कुरु चित्राय गिरी न्द्र-धातु-वर्णिकाः ॥73॥

हे पुष् पहास सुमनो मकरन्द यूयं


चाम्पेय-पुण्ड्रक-सुकाञ्चन-यूथिकाद्यैः ।
पुष् पैर् विधाय विविधाः कुरुताशु-मालाः
कालागुरु-द्रव-हिमांशु-सुवासितास् ताः ॥74॥

रत्नावली -खचित-हाट् अक-भूष् अणानि


स्नेहान् मदाग्रह-भरेण चिरेण यत्नात् ।
निष् पाद्य सायम् इह काञ्चन-कार-मुख्यैर्
दत्तानि यानि मम रङ्गण-ö अङ्क-नाद्यैः ॥75॥

सैरिन्ध्र-मालिन् मकरन्द-भृ ङ्गिन्


निष् कास्य कोष् आलयतो भवद्भिः ।
पुष् येण भानोर् अमृ तेऽद्य वारे
तैर् एव वत्सौ मम भूष् अणी यौ ॥76॥

वत्स शालिक विधेह्य् अवतंसं


नी लकण्ट् ह-नव-पिञ्छ-समूहैः ।
त्वंच मालिक-सितारुण-गुञ्जा-
पुञ्जकैर् विविध-हार-सुगुच्छान् ॥77॥

जम्बुल जाम्बूनद-कान्ति-मिष् ö a-
ताम्बूल-वल्ली -दल-सञ्चयंत्वम् ।
सुकर्तरी खण्डित-हेय-भागं
विधेहि ची नांशुक-मार्जितंद्राक् ॥78॥

धात्री -दलाभ-खर-यन्त्र-निकृ त्त-नव्य-


kñ é रार्द्र-पूग-फल-सूक्ष् म-दलानि कामम् ।
निर्माय तानि घनसार-सुवासितानि
स्निग्धानि वत्स सुविलास विधेहि तूर्णम् ॥79॥

वस्त्र-शोधित-चूर्णैला-लवङ्ग-खदिरादिभिः ।
भो रसाल-विशालाख्य कुरुतंवी ö इकांयुवाम् ॥80॥

तंकर्म-सक्तेष् v अथ तेष् उ माता


सुतागमाध्वार्पित-नेत्र-युग्मा ।
इत्य् आह गोष् ö हागत-भार-वाहान्
कृ ñ णः किम् आयाति कथंविलम्बः ॥81॥

ताम् आहुर् एके मृ दु-शाद-पल्लवान्


नवी न-वत्सान् किल चारयत्य् असौ ।
anye tadocuù sa hi go-vå ñ air vå ñ än
संयोधयन् क्री डति बालकैर् वृ तः ॥82॥

अथाह पुत्रानयनोत्सुकोत्सुकं
सा रक्तकंशक्तम् अमुष् य सेवने ।
त्वंवत्स गत्वा मधुमङ्गलंबलं
तंचञ्चलञ्चानय मत्-सुतंद्रुतम् ॥83॥

प्रहित्य तंसाथ महानसंगता


किंकिंत्वया साधितम् एतया सह ।
सर्वंतद् एतन् मम तेमनादिकं
सन्दर्शयेत्य् आह बलस्य मातरम् ॥84॥

ताम् आह सम्मार्जित-वेदिकान्तरे


नवी न-मृ द्भाजन-पङ्क्ति-सम्भृ तम् ।
सा दर्शयन्ती कृ त-तेमनादिकं
राधांप्रशंसन्त्य् अथ तांच रोहिणी ॥85॥

सुमधुरंशिशितोऽपि सुसंस्कृ तं


निपुणया पचने मृ दु राधया ।
प्रवर-मन्थनिकासु सुसम्भृ तं
सुमुखि पश्य पुरः सखि पायसाम् ॥86॥

बल-पुष् ö i-करंहृ द्यंमधुरंमृ दुलंसति ।


मन्थनी सम्भृ तंपश्य संयावंच मया कृ तम् ॥87॥
रम्भा-सी रि-क्ष् ई रसार-शष् कुली r विविधाः सखि ।
पश्य पिष् ö a-विकारांश् च नाना-भेदान् सुसम्स्कृ तान् ॥88॥
पी यूष् a-ग्रन्थि-कर्पूर-केलिकामृ त-केलिकाः ।
अनया संस्कृ ताः पश्य यद्-विधिर् मे न गोचरः ॥89॥
केवलो मथित-क्लिन्नो मौद्गोऽयंबट् अको द्विधा ।
सिता-लवण-संयोगान् मासी योऽपि द्विधा कृ तः ॥90॥
चिञ्चाम्रातक-चुक्राम्रैस् तत्-तद्-द्रव्यादि-योगतः ।
é ñ अन् मधुर-गाढाम्ल-भेदाद् अम्लो द्विष् अड्-विधा ॥91॥
बद्ध-रम्भा-नव्य-गर्भ-तन्-नव्य-मुकुलांशयोः ।
मान-कन्दाम्बु-कच्वी नांमुखांशस्यालुकस्य च ॥92॥
कुष् माण्ड-डिण्डिशानांच चक्राभ-खण्डजालकम् ।
चणक-क्ष् ओद-पङ्काक्तंघृ तभृ ñ ö अंपृ थक् पृ थक् ॥93॥
चणक-क्ष् ओद-बट् अकान्य् आज्य-भृ ñ ö आनि केवलम् ।
अपराण्य् अम्ल-सत्-तक्र-क्वाथ-क्लिन्नानि लोकय ॥94॥
चणक-क्ष् ओद-पिण्डानांस्विन्नानांक्वतिथाम्भसि ।
खण्डानि द्रव्य-पाकादि-भेदान् नाना-विधानि च ॥95॥
बट् इकाफल-मूलानांपृ थक् संयोग-भेदतः ।
त्रिजात-मरिचाद्यैस् तु प्रकारान् बहुधा कृ तान् ॥96॥
कर्कारु-ज्योत्स्निकालाबु-फलान्य् आलि पृ थक् पृ थक् ।
राजिका दधि-योगेन संस्कृ तान्य् अनया शुभे ॥97॥
वत्सेप्सित-प्रसूनानि घृ त-भृ ñ ö आनि केवलम् ।
ghå ta-bhå ñ ö ä dadhi-klinnäù kalikäù kovidärajäù ||98||
ghå ta-bhå ñ ö ä dadhi-क्लिन्नाः प्रसून-बट् इका द्विधा ।
पट् ओलस्य फलान्य् आज्य-भृ ñ ö आनि रुचिदान्य् अलम् ॥99॥
बद्ध-कुष् माण्ड-बट् इकाः कच्वी -मानालु-कन्दकैः ।
तिक्त-नाली त-चूर्णाढ्याश् चविकाढ्याः पराः कृ ताः ॥100॥
सितैला-मरिचैर् योगाद् दुग्ध-तुम्बी कृ तानया ।
tad-yogäd aparaàmiñ ö aàkñ é ra-kuñ mäëòa-nämakam ||101||
दधि-शूरणकंमिष् ö अंधात्री -शूरणकंपरम् ।
दध्नैकंभर्जितंचान्यत् कार-बिल्व-फलंद्विधा ॥102॥
मृ दु-रम्भा-गर्भ-खण्ड-वृ द्ध-कुष् माण्ड-खण्डयोः ।
सिता-दधि-युतः पाको मधुराम्लः सुशी तलः ॥103॥

नाली त-मेथी -शत-पुष् पिका-मिशी -


पट् ओल-वास्तूक-वितुन्न-मारिष् आः ।
प्रकार-संयोग-विभेदतोऽनया
शाकाः सुधा-गर्व-हृ तः सुसंस्कृ ताः ॥104॥

कलम्बी -पक्व-चिञ्चाया रस-पक्वा रुचि-प्रदा ।


कृ ñ ण-नाली त-शाकोऽयम् आमाम्र-फलयुक्-शुभः ॥105॥
मुकुष् ö अकस्य मुद्गस्य मासस्याप्य् अधुना मया ।
त्रिविधोऽयंसुधा-कूप-निभः सूपो विपाच्यते ॥106॥
पङ्कैः सुमन-चूर्णानांदासी भिर् भृ श-मर्दितैः ।
पूर्णेन्दु-मण्डलाकाराः क्रियन्ते रोट् इका मया ॥107॥
क्ष् आलिताश् ची न-चेलेष् उ निबद्धास् तण्डूला इमे ।
आगते गोष् ö हतः कृ ñ णे पाच्या मे क्वथिताम्भसि ॥108॥
कृ तानि क्रियमाणानि कर्तव्यानि तु कानिचित् ।
इत्य् अन्न-व्यञ्जनानि त्वंसंसिद्धानि प्रती हि नौ ॥109॥

सौरभ्य-सद्-वर्ण-मनोहरंतत्
सा वी क्ष् य सर्वंमुदिता बभूव ।
जिज्ञासमानाम् अथ तद् विधानं
तांरोहिणी विस्मय-पूर्वम् आह ॥110॥

सामग्री सैव सामान्य पाकस्य प्रक्रियाप्य् असौ ।


किन्त्व् अपूर्व-गुणे हेतुर् गान्धर्वा हस्त-सौष् ö हवम् ॥111॥

सा तांराधाम् अन्न-संस्कार-सक्तां
प्रस्विद्यन्ती ंलज्जया नम्र-वक्त्राम् ।
då ñ ö vä राज्ञी स्नेह-विक्लिन्न-चित्ता
दासी m अस्या वी जनायादिदेश ॥112॥

ततो गता दुग्ध-गृ हंव्रजेश्वरी


तत्रापि ताभिः परिसंस्कृ तान्य् असौ ।
सर्वाणि भक्ष् याणि विलोक्य नन्दिता
सुतागमोत्का लघु गोपुरंययौ ॥113॥

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-वरजे गोविन्द-ली लामृ ते
सर्गः कल्य-विलास-वर्णन-मयः सोऽयंतृ ती यो गतः ॥o॥

||3||

—o)0(o—
(4)

चतुर्थः सर्गः

अथ व्रजेन्द्रेण कृ ताग्रहोत्करैः


कृ ñ णः स्व-गोष् ö हांप्रहितो निजोन्मुखी m ।
स्तन्याश्रु-विक्लिन्न-पयोधराम्बराम्
अम्बांमिलन्ती ंपुरतो ददर्श सः ॥1॥

एह्य् एहि वत्स क्ष् उधितोऽपि शी घ्रं


नायासि गेहंकिम् उ मांदुनोष् इ ।
राद्धंयद् अन्नादिकम् अप्य् अती व
यत्नेन तच् छी तलतांप्रयाति ॥2॥

इती रयित्वा तनयंतद्-अङ्गं


सम्मार्जयन्ती कर-पल्लवेन ।
सा तद्-वयस्यान् स्व-गृ हायनोत्कान्
अभाष् अत स्नेह-विपाक-दिग्धा ॥3॥

विना भवद्भिः प्रचुरंन भुङ्क्ते


द्राक् सङ्गमार्थंभवतांसमुत्कः ।
यच् चञ्चलोऽयंतद् अनेन वत्साः
jagdhiù sadeñ ö ä mama mandire vaù ||4||

तद् यात स्व-गृ हान् पुत्राः स्नात्वा भूष् अण-भूष् इताः ।


क्ष् उधार्ताः स्थ द्रुतंभोक्तुम् आगच्छत ममालयम् ॥5॥

गतेष् उ तेष् उ हृ ñ ö एष् उ सराम मधुमङ्गलम् ।


सुतम् आदाय निलयंययौ व्रज-कुलेश्वरी ॥6॥

तृ ñ इत-दृ g-अति-शुष् यच्-चातकी r वल्लबी नां


निज-मधुरिम-धारा सार-वर्ष् ऐर् निष् इञ्चन् ।
निज-नयन-चकोरौ पाययंस् तन् मुखेन्दु
द्युति-मधुर-सुधांस्वंगेहम् आयान् मुकुन्दः ॥7॥

तम् आगतंस्नापन-वेदिकान्तरं
भृ त्यः समुत्तार्य विभूष् अणंतनोः ।
सुकुञ्चितंची न-नवी नम् अंशुकं
सारङ्ग-नामा लघु पर्यधापयन् ॥8॥

अभ्यज्य नारायण-तैल-लेपैः
प्रत्यङ्ग-नाना-मृ दु-बन्ध-पूर्वम् ।
सुबन्ध-नामा क्ष् उरित-सूनुर् अस्य
प्रेम्णाङ्ग-संमर्दनम् आततान ॥9॥

उद्वर्तनेनास्य मुदा सुगन्धः


शी तेन पी तेन सदा सुशी तम् ।
स्निग्धेन मुग्धो नवनी त-पिण्डाद्
उद्वर्तयामास शनैस् तद्-अङ्गम् ॥10॥

धात्री -फलार्द्र-कल्केन केशान् शी त-सुगन्धिना ।


स्निग्धः स्निग्धेन सुस्निग्धान् कर्पूरोऽपि समस्करोत् ॥11॥

मन्द-पक्व-परिवासित-कुम्भ-
श्रेणि-सम्भृ त-जलैर् अथ दासाः ।
शतकुम्भ-घट् इकात्त-विमुक्तैः
स्वेश्वरंप्रमुदिताः स्नपयन्ति ॥12॥

प्रक्ष् आलयन् शी तल-वारि-धारया


शनैस् तद्-अङ्गानि पयोद-दत्तया ।
स्वभाव-शी तोज्ज्वल-कोमलान्य् अलं
ची नांशुकेनात्र ममार्ज रक्तकः ॥13॥

मन्द-पक्व-परिवासित-कुम्भ-
श्रोणि-सम्भृ त-जलैर् अथ दासाः ।
शातकुम्भ-घट् इकात्त-विमुक्तैः
स्वेश्वरंप्रमुदिताः स्नपयन्ति ॥14॥

तच्-छ्री मद्-अङ्गंमृ दु-ची न-वाससा


सम्मार्ज केशन् अपतोय-बिन्दुकान् ।
कृ त्वा च प्रत्युद्गमनी यम् अंशुकं
पत्री हिरण्य-द्युति पर्यधापयत् ॥15॥

tatropaviñ ö asya sumå ñ ö a-vedikä


विन्यस्त पी ö हेऽगुरु-धूम-वासितैः ।
जूट् अंकचै कङ्कतिका-विशोधितैर्
विधाय दाम्ना कुमुदोऽप्य् अवेष् ö अयेत् ॥16॥

विधाय गोरोचनयास्य भाले


तमाल-पत्रंमृ गनाभि-मध्यम् ।
शृ ङ्गारकारी मकरन्द-नामा
लिलेप गात्रानि चतुः-समेन ॥17॥

तस्य श्री मद्-भुज-युगलयोः कङ्कणे चङ्कनाख्ये


हैमे भ्राजन् मकर-वदने कर्णयोः कुण्डले द्वे ।
मञ्जी रौ श्री -चरण-युगले हंस-हारि-प्रणादौ हारं
तारा-मणिम् अथ हृ दि प्रेम-कन्दो युयोज ॥18॥

तत्र तत्र सुतंमाता पश्यन्ती प्रेम-विह्वला ।


त्वरयन्ती कृ तौ दासान् स्वयंच विदधे क्रियाम् ॥19॥

स्नातानुलिप्तादृ त-भूष् इताभ्यां


श्री मद्-बल-श्री -मधुमङ्गलाभ्याम् ।
तथाविधैस् तत्र तदैव लब्धैः
समंवयस्यैर् विरराज कृ ñ णः ॥20॥

तोयार्द्र-कञ्चुक-सुवेष् ö इत-तोय-पूर्ण-
भृ ङ्गार-पालि-विमलासन-पङ्क्ति-युक्ताम् ।
saàsikta-må ñ ö a-vara-dhüpa-vidhüpitäàtän
वेदी ंनिनाय किल भोजयितुंतदाम्बा ॥21॥

श्री दाम-सुबलौ वामे पुरोऽस्य मधुमङ्गलः ।


दक्ष् इणे श्री -बलश् चान्ये परितः समुपाविशन् ॥22॥

तेष् ऊपविष् ö एष् v अथ पानकानि


स्वर्णेष् उ पात्रेष् उ सुसम्भृ तानि ।
पानाय चित्रोपहृ तानि माता
पुत्राय तेभ्यश् च ददौ क्रमेण ॥23॥

स्व-स्व-संस्कृ त-मिष् ö आन्नंप्रातर् आशोपयोगि यत् ।


उपजह्रुस् तयाहूता मात्रे गोप्यो मुदान्विताः ॥24॥

श्री -राधया यत्नत एव गेहाद्


आनी त-खण्डोद्भव-लड्डुकानि ।
गङ्गा-जलाख्यान्य् अथ रङ्गदेवी
तद्-इङ्गितेनोपजहार मात्रे ॥25॥

तानि माता बलादिभ्यो विभज्य स्नेहतो ददौ ।


प्रकी र्ण-स्वर्ण-पात्रेष् उ विनिधाय पृ थक् पृ थक् ॥26॥

आस्वादयन्तंघृ त-पक्वम् अन्नं


सुनर्मभिस् तान् अपि हासयन्तम् ।
आलोकयन्तंनयनाञ्चलेन
राधाननंतंददृ शुर् मुदाल्यः ॥27॥

अदो भद्रम् इदंमिष् ö अम् एतत् स्निग्धंसुचारु तत् ।


तर्जन्या दर्शयन्त्य् अम्बा भुङ्क्स्व वत्सेत्य् अभाष् अत ॥28॥

यद् यद् इष् ö अंभवेद् यस्य ज्ञात्वा ज्ञात्वा हसन् हरिः ।


तस्मै तस्मै ददौ तत् तत् स्व-पात्रात् प्रक्ष् इपन् मुहुः ॥29॥

वी क्ष् य यत्नान्विताम् अम्बांमन्दम् अश्नन्तम् अच्युतम् ।


परिहास-पट् उस् तस्मिन् व्रजेशाम् अवदद् बट् उः ॥30॥

अयम् चेद् भूरि नात्त्य् अम्ब देहि मे सर्वम् अद्म्य् असौ ।


मयैवालिङ्गितः पुष् ö ओ भविता भूरि-भोजिना ॥31॥

नास्य मन्द-रुचेः शक्तिर् घृ त-पक्वान्न-भोजने ।


तद् अस्मै लघु-राद्धान्नंव्यञ्जनान्य् अम्ब दापय ॥32॥

अथ कृ ñ णः स्व-पात्रस्थ-पक्वान्नाञ्जलिभिर् हसन् ।


पञ्चयैः पूरयामास भुङ्क्स्वेति बट् u-भोजनम् ॥33॥
ततो वाम-कफोणिंस्वंवादयन् वाम-पार्श्वके ।
सम्यग् भोक्तुंकृ तारम्भः प्रहृ ñ ö ओ बट् उर् आह तम् ॥34॥

वयस्य पश्य भक्ष् येऽहम् इत्य् अश्नन् कवल-द्वयम् ।


मातर् मे दधि देही ति प्राहिणोत् तांतदाहृ तौ ॥35॥

गोपाः पश्यत नृ त्यती ह चपलः पक्वान्न-लब्धाशया


की शेशो दधि-लम्पट् ओऽहम् इति तान् कृ त्वोन्मुखांस् तद्-दिशि ।
तेष् आंभोजन-भाजनेष् उ शनकैर् आक्ष् इप्य भक्ष् यंनिजं
सर्वंभुक्तम् इदंमयेति स पुनर् गर्वायमानोऽवदत् ॥36॥

अथागतांतांदधि-पात्र-हस्ताम्
उवाच पश्याम्ब विनैव दध्ना ।
मयोपभुक्तंद्रुतम् एव सर्वं
तत् पायसंदापय भूरि मह्यम् ॥37॥

हैमेष् उ पात्रेष् उ निधाय राधया


नवी न-रम्भा-दल-मन्द-मारुतैः
शी ती कृ तंस्वे परिवेशितंकरे
तेभ्यो ददौ पायसम् आशु रोहिणी ॥38॥

स्यन्दानिकोपरि धृ तेष् उ पुरः सुवर्ण-


स्थाली -चयेष् v अनुचरैर् विमलादि-मुख्यैः ।
राधार्पितंनिज-करे वर-मोदनंसा
तेभ्यस् ततः परिविवेश शनैर् बलाम्बा ॥39॥

आनी यानी य गान्धर्वा दत्तानि व्यञ्जनानि सा ।


शाकादी न्य् अम्ल-शेष् आनि तेभ्योऽदात् क्रमशः शनैः ॥40॥

रम्भोदरस्थ च्छद-वर्ण-लाघवाः
saàmå ñ ö a-godhüma-sucürëa-roö ikäù |
घृ ताभिष् इक्ताः परिवेशितास् तया
तेभ्योऽन्य-पात्रेष् उ निधाय सा ददौ ॥41॥

धनिष् ö हया यल् ललितादि-संस्कृ तं


तत् तद् रसालादिकम् आहृ तंपुरः ।
कृ त्वा पृ थक् पात्रचये व्रजेश्वरी
स-स्नेहम् एभ्यो ददती मुमोद सा ॥42॥

hå daya-dayita-mukha-vé kñ aëa-hå ñ ö äs
tad-ati-madhura-må du-känti-vikå ñ ö äù |
मुमुदुर् उदित-पृ थु-भाव-विहस्ता
रमण-भवनम् अधि ताः पुरु-शस्ताः ॥43॥

अन्नान्य् अथो तानि चतुर्-विधानि


ते पी यूष् a-सारोद्भव-विक्रिया इव ।
आस्वादयन्तो मधुराणि स-स्पृ हं
ताम् हासयन्तो जहसुश् च नर्मभिः ॥44॥

चर्वन्ति चर्व्याणि मृ दूनि केचिल्


लेह्यानि चान्ये चट् उलंलिहन्ति ।
pibanti peyäni pare prahå ñ ö äç
चुष् यन्ति चूष् याण्य् अपरेऽवितृ प्ताः ॥45॥

स्वादुङ्कारंकमल-नयनः स-स्पृ हंतत्-तद्-अन्नं


हस्त-स्पर्शाद् अमृ त-मधुरंमन्द-मन्दंप्रियायाः ।
तद्-वाक्त्राब्ज-प्रहित-नयन-प्रान्त-भृ ङ्गो निगूढं
प्राश्नन्नम्बा मनसि निविडंस प्रमोदंव्यतानी t ॥46॥

प्रहित-चकित-नेत्र-प्रान्त-दृ ñ ö i-प्रणाली
मिलित-तद्-अतिलावण्यामृ तास्वाद-पुष् ö आ ।
प्रसरद्-अखिल-भावोल्लासम् आच्छादयन्ती
दयित-हृ दयम् उच्चै राधिकाप्य् आजहार ॥47॥

अथ बल-जननी ंताम् अन्तराकृ त्य नृ त्यन्


मदकल-मदिराक्ष् ई m अर्पयन्ती ंकरेऽस्याः ।
må du må du madhurännaàpreyasé àprekñ ya
कृ ñ णः श्लथ-रुचिर् अशनेऽभूद् उन्मना नागरेशः ॥48॥

sämibhuktaàkiyat tena kiïcit try-aàçävaçeñ itam |


भक्ष् यंवी क्ष् याशने मन्दंतंचासी d व्याकुला प्रसूः ॥49॥

यत्नात् संस्कृ तम् अन्नादि सर्वंत्यक्तंकथंसुत ।


क्ष् उधितोऽसि कियद् भुङ्क्ष् व शपथः शिरसो मम ॥50॥

आनाय्य यत्नाद् वृ ñ अभानु-कन्यकां


संस्कारितम् सर्वम् इदंसुताऽनया ।
अन्नादि मिष् ö अंच सुधा परार्धतस्
तथापि नाश्नासि करोमि किंहता ॥51॥

अथ सा रोहिणी m आह पश्य रोहिणि चञ्चलः ।


दुर्बलंक्ष् उधितोऽप्य् एष् अ किम् अप्य् अत्ति न मन्द-भुक् ॥52॥

अतः स्नेह-परी ताङ्गी लालयन्त्य् अघ-मर्दनम् ।


प्रलम्ब-हन्तुर् अम्बेयंबभाष् ए तंपुरः-स्थिता ॥53॥

यत्नाद् अन्नंसाधितंवत्स मिष् ö अं


मल्ली -मृ द्व्या राधयेदंमया च ।
kñ ut-kñ आमोऽसि त्वंच नाश्नासि तत् ताम्
अम्बाम् एतांमांच किंवा दुनोष् इ ॥54॥

जननी तव पश्य खिद्यते सुत


निर्मञ्छनम् अत्र यामि ते ।
भ्रमतो भविता वने श्रमः
कियद् अश्नी हि विधेहि मद्-वचः ॥55॥
भुक्तंमया भूरि गता बुभुक्ष् एत्य्
उक्त्वा नियम्योच्छलितंविकारम् ।
तंवी क्ष् य मन्दंपुनर् अप्य् अदस् तं
ननन्दतुर् नन्द-सुतंजनन्यौ ॥56॥

इदम् इदम् अतिमिष् ö अंवत्स भुङ्क्स्वेति माता


स-शपथम् अथ तत् तद् दर्शयन्त्य् अङ्गुली भिः ।
सकलम् अभिलष् अन्ती कर्तुम् अश्रु-प्लुताक्ष् é
तद्-उदर-गतम् अन्नंसात्मजंवावदी ति ॥57॥

रसाला-पक्वाम्र-द्रव-शिखरिणी -ñ आडव-पयः
करम्भामिक्ष् ä-व्यञ्जन-दधि-कला-पूप-बट् अकान् ।
कृ ताम्रेडा नेत्र-स्तनज-पयसा क्लिन्न-सिचयाप्य् अतृ प्ता
तंतृ प्तंमुहुर् अथ सुतंप्राशयद् इयम् ॥58॥

भक्ष् यंभोज्यंबहुतर-मिष् ö अं
लेह्यंपेयंमृ दु मधुरंते ।
भुक्त्वा पी त्वा रसभर-तृ प्ताः
सर्वेऽभूवन् वन-गमनोत्काः ॥59॥

सर्वे सुवासित-मृ दा मुख-पाणि-पद्मान्य्


आमृ ज्य साधु मृ दु-लेष् इकया च दन्तान् ।
दासैः प्रणी त-कणकादिक-कुण्डिकासु
तैर् दत्त-वारिभिर् अथाचमनंव्यधुस् ते ॥60॥

एला-लवङ्ग-घनसार-विमिश्रिताभिर्
जम्बूल-दत्त-वर-खादिर-गोलिकाभिः ।
शी तोज्ज्वलाभिर् अधिवास्य मुदा मुखंते
सव्येन पूर्णम् उदरंममृ जुः करेण ॥61॥

रसाल-कर-संस्कृ तोपहृ त-नागवल्ली स्फुरत्-


सुपक्व-दल-वी ö इकाः सुखम् अदन्त एवोत्सुकाः ।
ततः शत-पदान्तरालय-विशाल-पल्यङ्किका
कुलेष् v अथ विशश्रमुः परिजनैर् अमी वी जिताः ॥62॥

तम् इह विश्रमितंपरिचारकाः


शिखि-दल-व्यजनैः समवी जयन् ।
अवदलय्य दलंमृ दु-वी ö इकाः
प्रभुम् अथादयति स्म विलासकः ॥63॥

निष् क्रम्य धौताङ्घ्रि-करांमहानसाद्


दासी -गणैस् तांव्यजनैर् उपासिताम् ।
राधांप्रकोष् ö हान्तरगांसखी -जनैर्
विलोकयन्ती ंरमणंगवाक्ष् अतः ॥64॥

आनन्दज-स्वेद-जलैर् व्रजेशया
प्रती यमानांश्रम-कर्ष् इतेत्य् अलम् ।
भोक्तुंप्रयत्नाद् उपवेश्य सा मुदा
बलाम्बयान्नानि गृ हाद् अदापयत् ॥65॥

तया निदिष् ö आ घृ त-संस्कृ तान्नं


दातुंधनिष् ö हा हरि-भुक्त-शेष् ऐः ।
संमिश्र्य गूढंघृ त-संस्कृ तान्नैर्
गृ हात् तद् आनी य ददाव् अमूभ्यः ॥66॥

अनश्नन्ती ंह्रिया वी क्ष् य वस्त्रावृ त-नताननाम् ।


राधिकाम् अवदत् कृ ñ ण-माता वात्सल्य-विक्लवा ॥67॥

जननि मयि जनन्यांकिंनु लज्जेदृ शी यं


सुत इव मम चेतः स्निह्यति त्वय्य् अती व ।
अयि तद् अपनयैनांयामि निर्मञ्छनंते
शिशिरय मम नेत्रे भुङ्क्स्व पश्यामि साक्ष् आत् ॥68॥

यूयंच मे स्थ तनयास् तनया ह्रिया किं


पुत्र्यः कुरुध्वम् अशनंललितादयस् तत् ।
इत्य् आग्रहाच् छपथ-दान-शतैश् च माता
मिष् ö आन्न-मिष् ö a-वचनैः समभोजयत् ताः ॥69॥

हृ द्य् उद्गतैः सुत कराग्रहणाभिलाष् ऐस्


तद्-भूष् अणैः सुबहुशः सह यानि यत्नात् ।
निष् पाद्य तन् नव-वधू-प्रतिरूपकाणि
स्नेहाद् धृ तानि सदने वर-सम्पुट् एष् उ ॥70॥

तैर् भूष् अणैर् अथ धनिष् ö हकयोपनी तैस्


ताम्बूल-चन्दन-वराम्बर-नागजैश् च ।
आली वृ तम् नव-वधूम् इव तांव्रजेशा
सम्मान्य हार्द-वलिता मुदिता बभूव ॥71॥

राधाहृ तंयन् निशि तद् विशाखा


धनिष् ö हयादात् सुबलाय गूढम् ।
पी तोत्तरी यंसुबलोऽपि तस्यै
नी लाम्बरंकृ ñ ण-हृ तंतयैव ॥72॥

तावत् स्व-सेवा-कृ ति-लब्ध-वर्णाः


स्नेहेन दासाः परिफुल्ल-गात्राः ।
तैर् गन्ध-माल्याम्बर-भूष् अणैस् ते
विभूष् अयामासुर् अधी श्वरंस्वयम् ॥73॥

भक्ति-च्छेदाढ्य-चर्चांमलयज-घुसृ णैः धातु-चित्राणि बिभ्रद्


भूयिष् ö हंनव्य-वासः शिखि-दल-मुकुट् अंमुद्रिकाः कुण्डले द्वे ।
गुञ्जाहारंसुरत्न-स्रजम् अपि तरलंकौस्तुभंवैजयन्ती à
केयूरे कङ्कणे श्री -युत-पद-कट् अकौ नूपुरौ शृ ङ्खलांच ॥74॥

आत्मैक-दृ श्य-गान्धर्वा प्रतिबिम्ब-करन्वितैः ।


दधद्-वक्ष् अस्य् अयंहारंगुम्फितंस्थूल-मौक्तिकैः ॥75॥
शृ ङ्गंवामोदर-परिसरे तुन्द-बन्धान्तर-स्थं
दक्ष् ए तद्वन् निहित-मुरली ंरत्न-चित्रांदधानः ।
वामेनासौ सरल-लगुडी ंपाणिना पी त-वर्णां
ली लाम्भोजंकमल-नयनः कम्पयन् दक्ष् इणेन ॥76॥

वंशी -विष् आण-दल-यष् ö i-धरैर् वयस्यैः


संवेष् ö इतः सदृ श-हास-विलास-वेशैः ।
गन्तुंवनाय भवनाद् वनजेक्ष् अणोऽयं
मुष् णन् मनो मृ गदृ शाम् अथ निर्जगाम ॥77॥

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-वरजे गोविन्द-ली लामृ ते
प्रातर् भोजन-केलि-वर्णन-मयः सर्गश् चतुर्थो गतः ॥o॥

||4||

—o)0(o—
(5)

पञ्चमः सर्गः
पूर्वाह्ने धेनु-मित्रैर् विपिनम् अनुसृ तंगोष् ö ह-लोकानुयातं
कृ ñ णंराधाप्ति-लोलंतद्-अभिसृ ति-कृ ते प्राप्त-तत्-कुण्ड-ती रम् ।
राधांचालोक्य कृ ñ णंकृ त-गृ ह-गमनार्ययार्कार्चनायै
diñ ö äàkå ñ ëa-प्रवृ त्त्यै प्रहित-निज-सखी -वर्त्म-नेत्रांस्मरामि ॥1॥

स मन्द्र-घोष् आभिध-शृ ङ्ग-घोष् ऐः


सङ्घोष् अयन् घोष् अम् अपास्त-दोष् ऐः ।
सम्मोहयन् हृ d व्रज-सुन्दरी णां
सम्पोष् अयन् प्रेम बहिर् जगाम ॥2॥

गोमयोत्पलिकाकूट् ऐर् गिरि-शृ ङ्ग-निभैर् युतम् ।


वासिता वास-मत्तानांष् अण्डानांसङ्गरोद्धुरम् ॥3॥

कृ ñ ण-ली लांप्रगायद्भिर् विहसद्भिः परस्परम् ।


गोमयावचय-व्यग्रैः गोप-दासी -शतैर् वृ तम् ॥4॥

गो-यान-वत्सावरण-व्यग्र-गोप-शतान्वितम् ।
गोमयोत्पलिका-कृ द्भिर् जरद्-गोपी -गणैर् युतम् ॥5॥

गवांस्थानी -श्रेणी -स्फूरितम् अभितोऽल्पावृ ति-चयो-


ल्लसद्-वत्सावास-स्फुरित-तल-वृ क्ष् आवलिचितम् ।
karé ñ a-kñ odasyoccaya-må dula-bhümé -talam asau
व्रजाभ्यर्णंपूर्णंव्रज-धन-जनैर् वी क्ष् य मुमुदे ॥6॥ (कुलकम्)

तर्णकारोधन-व्यग्र-गोप-ñ आदो-गणान्विताः ।
उच्छलद्-गोपयः पूराः दुग्ध-भाण्डानि कच्छपाः ॥7॥
गो-शकृ c-चयनासक्त-गोपी -वक्त्र-सरोरुहाः ।
सितारुण-चलद्-वत्स-हंस-कोक-कुलाकुलाः ॥8॥
निर्गच्छद्-धवला पङ्क्ति-नदी r गोपुच्छ-शैबलाः ।
गवालय-सरः-श्रेणी ù पश्यन् स मुमुदे हरिः ॥9॥ (सन्दानतिकम्)

अनुव्रजन् स्वोर्ध-मुखंव्रजेन्दुर्
व्रजेन्द्र-निष् कासित-गो-व्रजंसः ।
व्रजाद् विकर्ष् अन् व्रज-वासि-लोकान्
वनाय वव्राज सखि-व्रजेन ॥10॥

रजोऽम्भोभिः शम्भोर् अपि च विधि-दम्भोलि-करयोः


परांशुद्धिंबुद्धी न्द्रिय-चय-निरुद्धिंविदधती ।
लुलाप्य् आल्या पाल्या रवि-दुहितृ -काल्याथ मिलिता गवां
श्रेणी श्वेनी द्यु-सरिद् इव वेणी -भ्रमम् अधात् ॥11॥

वनाय गच्छन् वनजेक्ष् अणो हरिर्


यतो यतः सन्निदधे पदाम्बुजम् ।
ततस् ततः सा व्रज-भूः समुत्सुका
प्रकाशयामास हृ d-अम्बुजंस्वकम् ॥12॥

तच्-छ्री -पद-स्पर्श-भर-प्रमोदैः
सा फुल्ल-रोमाञ्चित-सर्व-गात्री ।
ननन्द कृ त्तानि तृ णानि भूयः
खुरैः क्ष् अताङ्गानि च रोहयन्ती ॥13॥

फुल्लाक्ष् i-पद्माति-जवा-सुसम्भ्रमा
pré tyambu-vå ñ ö yaidhita-sarvato-mukhä |
वृ द्धादि-बालान्त-जनावली -सरिद्
व्रजाचलात् कृ ñ ण-समुद्रम् आययौ ॥14॥

क्लिन्नाम्बराऽक्ष् i-स्तनजैः पयः-स्रवैस्


तथाविधैर् यातृ -मुखाङ्गना-गणैः ।
अम्बा किलिम्बानुगया बलाम्बया
सहागताम्बा सुत-दर्शनोत्सुकाः ॥15॥

anyonyäsaìga-saàstabdha-då ñ ö i-hillolam ulbanam |


kå ñ ëaàrasärëavaàbheje rädhä surataraìgiëé ||16||

मङ्गला-श्यामला-भद्रा-पाली -चन्द्रावली -मुखाः ।


स्व-स्व-यूथाः यूथ-नाथाः सर्वतस् तास् तम् अन्वयुः ॥17॥

सह धन-जन-वृ न्दैर् निर्गते प्राण-नाथे


जन-गतिर् अवहान्यास्पन्दनालाप-ही ना ।
पशु-खुरज-रजोभिर् धूसरासौ जडाङ्गी
व्रज-वसतिर् अथासी t प्रोष् इत-प्रेयसी व ॥18॥

anvayat pitarau vé kñ ya sa-vrajau vana-sé mani |


स्थितेऽस्मिन् वलित-ग्री वंतस्तम्भे गो-कदम्बकैः ॥19॥

अनन्त-शङ्कौ स्व-वन-प्रयाणेऽप्य्
अभद्र-भी तेर् अनिवारयन्तौ ।
अस्राकुलाक्ष् आव् अपि दर्शनोत्सुकौ
स दुःस्थितोऽभूत् पितरौ समी क्ष् य ॥20॥

सौरभ्य-लुब्धा तृ ñ इतोच्चलन्ती
ह्री -वात्यया बम्भ्रमिताभितोऽपि ।
नेत्रालि-पङ्क्तिर् व्रज-सुन्दरी णां
हरेः पपातैव मुखारविन्दे ॥21॥

समी क्ष् य राधा-वदनारविन्दे
श्री -नेत्र-नृ त्यन्-मद-खञ्जरी ö औ ।
सुमङ्गलांस्वांमनुते स्म यात्रां
तदी य-सन्दर्शन-सत्-फलांसः ॥22॥

स्व-स्व-बालम् अपहाय मातरः


कृ ñ ण-वक्त्र-धृ त-साश्रु-लोचनाः ।
स्तन्य-सिक्त-वसनाः सुवत्सलाः
सर्वतोऽथ परिवव्रुर् अच्युतम् ॥23॥

विमनस्कापि मनसा भावयन्त्य् अथ तत् शुभम् ।


विहस्तापि स्व-हस्ताभ्यांजननी तम् अलालयत् ॥24॥

शतशः सन्ति मे गोपा निपुणाः पालने गवाम् ।


पालयामि स्वयम् इति वत्स कोऽयंदुराग्रहः ॥25॥

बालोऽसि मृ दुलस् तत्र विमुक्त-च्छत्र-पादुकः ।


दिनंभ्रमसि कान्तारे जी वेतांपितरौ कथम् ॥26॥

क्रियमाणाग्रहौ स्वस्य च्छत्रोपान-द्विधारणे ।


वात्सल्य-व्याकुलौ वी क्ष् य पितरौ प्राह केशवः ॥27॥

गोपालनंस्व-धर्मो नस् तास् तु निश्छत्र-पादुकाः ।


यथा गावस् तथा गोपास् तर्हि धर्मः सुनिर्मलः ॥28॥

धर्माद् आयुर् यशो वृ द्धिर् धर्मो रक्ष् अति रक्ष् इतः ।


स कथंत्यज्यते मात भी ñ उ धर्मोऽस्ति रक्ष् इता ॥29॥

सुतस्य साद्गुण्यम् अवेक्ष् य तृ प्तौ


ननन्दतुस् तौ हृ दि यद्य् अपारम् ।
अनिष् ö a-शङ्काकुलिता तथापि
गोपान् समाहूय जगाद माता ॥30॥

सुभद्र मण्डली भद्र वत्स भो बलभद्रक ।


समर्पितोऽयंयुष् मासु बालोऽतिमृ दुलश् चलः ॥31॥

यन्त्रणी यः शिक्ष् अणी यः पालनी यश् च वः सदा ।


स्वैरी चेच् चलतांयाति कथनी यंतदा मयि ॥32॥

धृ त-खड्ग-धनुर्-बाणैर् भो वत्सा विजयादयः ।


पालनी योऽप्रमत्तैर् वः सदायम् अभितः स्थितैः ॥33॥

अङ्गे सुतस्याथ करेण माता


स्निग्धा स्पृ शन्ती श्वर-नाम-मन्त्रैः ।
नृ सिंह-बी जैश् च विधाय रक्ष् आं
बबन्ध रक्ष् ä-मणिम् अस्य हस्ते ॥34॥

आज्ञा मातः पितर् इति सुतंसम्पतन्तंपदान्ते


दोर्भ्यांधृ त्वा हृ दि निदधतौ स्तन्य-बाष् पाम्बु-सिक्तम् ।
चुम्बन्तौ तद्-वदन-कमलंमार्जयन्तौ कराभ्यां
जिघ्रन्तौ तंशिरसि पितराव् ऊहतुर् बाष् प-कण्ट् हम् ॥35॥

भूर् द्यौर् भव्या भवतु भवतो रक्ष् इता श्री -नृ सिंहः
शस्तः पन्था वनम् अपि शुभंभावुका दिग् विदिक् च ।
स्वागम्याः स्वंपुनर् अथ गृ हंमङ्गलालिङ्गितस् त्वं
दत्तानुज्ञः स इति मुमुदे वत्सलाभ्यांपितृ भ्याम् ॥36॥

यथा पितृ भ्यांस तथा बलाम्बाप्य्


अम्बा किलिम्बाद्य्-उपमातृ -युक्तया ।
गोपैश् च गोपी -निवहैश् च लालितो यथा
हरिस् तैः स बलोऽप्य् अभूत् तथा ॥37॥

व्रजाङ्गनानांतृ ñ इताक्ष् i-चातकान्


सिञ्चन् कट् आक्ष् आमृ त-वृ ñ ö i-धारया ।
न्यवेदयत् कानन-यानम् आत्मनस्
ताभिः स्व-दृ ñ ö यैव स चानुमोदितः ॥38॥

तासांमनो दी न-कुरङ्ग-सङ्घान्
विलोक्य लोलान् रुचि-पल्लवान् स्वान् ।
निन्ये स्फुट् अंचारयितुंस्व-सङ्गे
सन्दान्य दृ k शृ ङ्खलया स्वयासौ ॥39॥

द्वि-त्राः क्ष् एप्याः सुमुखि घट् इकाश् चक्ष् उष् ई मुद्रयित्वा


मा गाः खेदंसपदि भविता सङ्गमो नौ वनान्ते ।
आगन्तव्यंमयि करुणया छद्मनाशु स्व-कुण्डं
कृ ñ णश् चक्रे स्फुट् अम् अनुनयंराधिकायांदृ शेत्थम् ॥40॥

ययाचे राधिकाम् आज्ञांस्व-दृ शा दैन्य-पूर्णया ।


कातर्यंवमताभूत् तत्-कट् आक्ष् एणानुमोदितः ॥41॥

मध्ये-नभः सम्मिलनेऽप्य् अलूनैर्


जवात् प्रविष् ö ऐर् हृ दये मिथस् तौ ।
कट् आक्ष् a-बाणैर् अपि मोदम् आप्तौ
प्रेम्नो विचित्रा हि गतिर् दुरूहा ॥42॥

राधा-मनो-मी नम् अयंस्व-सङ्गे


स्व-कान्ति जालेन निबध्य निन्ये ।
रुरोध तच्-चित्त-मरालम् उत्कं
सापि स्व-दृ k-कूणन-पञ्जरान्तः ॥43॥

प्रेरयन्न् अग्रतो धेनूर् आकर्ष् an på ñ ö hato vrajam |


स-मित्रैर् आवृ तोऽरण्यंप्रवेष् ö उम् उपचक्रमे ॥44॥

तिर्यग्-ग्री वंपुनः प्रेक्ष् य स-व्रजौ स्नेह-कर्ष् इतौ ।


अन्वायान्तौ पुरस् तिष् ö हन्न् अब्रवी t पितरौ हरिः ॥45॥

मातर् नातः परम् इह पुरो गन्तुम् अर्ह्याट् अवी ंवो


व्यावर्तध्वंत्वरितम् इह मे प्रापणी या रसाला ।
तातैष् आद्य त्रुट् इत-शिखरा कन्दुका-क्ष् एपणी मे
गत्वा घोष् अंझट् इति सुदृ ढाः पञ्चष् आः कारणी याः ॥46॥

वलित-ग्री वम् ऊर्ध्वास्यंक्ष् उधितास् तृ ñ इता अपि ।


तस्तम्भिरे पुरो गावः पश्याम्ब मद्-अपेक्ष् अया ॥47॥
प्रेष् अयिष् यामि सद्-भोज्यंभुक्त्वा मध्याह्न एव तत् ।
आगच्छेद् अपराह्ने त्वंतूर्णम् इत्य् आह तंप्रसूः ॥48॥

सोऽप्य् अब्रवी t तांकृ त-भोजनौ चेत्


श्रोष् यामि गेहे मुदितौ भवन्तौ ।
भोक्ष् यामि भोज्यंप्रहितंतदा ते
गृ हंसमेष् यामि न चान्यथाम्ब ॥49॥

कृ तावनः काय-मनो-वचोभिः
संसिक्त-देहः स्तन-दृ k-पयोभिः ।
स चुम्बितालिङ्गित आकुलाभ्यां
muhur muhur då ñ ö a-mukhaù pitå bhyäm ||50||

उद्यद्-वियोगोष् ण-रवि-प्रतापितैः
सिक्तैर् निज-प्रेक्ष् अण-वी चि-शिकरैः ।
कट् आक्ष् a-धारानल-नालिका-चयैर्
निपी त-लावण्य-सरः-प्रिया-गणैः ॥51॥

व्रज-त्यागारण्य-यानोत्पन्नाभ्यांनन्द-नन्दनः ।
वैमनस्योन्मनस्याभ्यांव्याग्रोऽसौ प्राविशद् वनम् ॥52॥ (सन्दानतिकम्)

व्रजस्य कृ ñ णे निहितेक्ष् अणस्या-


खिलेन्द्रियाणांनयनत्वम् आसी t ।
तस्मिन् वनेनान्तरिते क्ष् अणेन
तेष् आंसमन्तात् सुविली नताभूत् ॥53॥

चरत्वतः स्थावरतैव धन्या


वनंप्रयात्य् एष् अ विहाय यन् नः ।
इती व खिन्नाः स्फुट् अम् आधुनस् तां
स्तम्भस्य दम्भात् व्रज-वासिनस् ते ॥54॥

हरेश् चिल्ली -चिल्ली -गिलित-मति-मिलच्-छफरिका


मुखाम्भोजान् म्लानाच् चलित-चल-दृ ñ ö i-भ्रमरिकाः ।
वियोगोद्यत्-पङ्कावलि-पतित-हंसा न विवभुस्
तद्-आभी री -नद्यो वन-शुचि-हृ ते जी वन-धने ॥55॥

अभ्यासतोऽतः व्रज-वासिनस् ते
विमोहितौ तौ व्रज-पौ गृ ही त्वा ।
कृ ñ णानुगामि स्व-मनो-विही नैर्
देहैः परंगेहम् अयुर् निरी हाः ॥56॥

स्वांस्वांसख्योऽपि यूथेशांयत्नाद् आदाय मूर्च्छिताम् ।


निन्युर् गृ हंयन्त्र-चञ्चत्-प्रतिमाः प्रतिमाम् इव ॥57॥

kundavally atha täàrädhäàsvayaàvyagräpy acetanäm |


आदायायाद् व्रजंयत्नाद् विचित्तैस् तत्-सखी -जनैः ॥58॥
यद्यप्य् अस्मिन् न्यस्त-चित्ता व्रज-स्था
ä-तद्-दर्शंज्ञप्ति-शून्यास् तथापि ।
तत्-तत्-कर्माण्य् आचरन्ति स्म यद्वज्
जी वन्-मुक्ता देह-संस्कारतस् ते ॥59॥

निर्माणोत्कांस्व-पथि जट् इलांगो-शकृ t-पिण्डिकानां


वध्वा वर्त्मन्य् अथ धृ त-दृ शंव्याकुलांकुन्दवल्ली ।
då ñ ö वाऽवादी j जडिम-कलितांराधिकांचेतयन्ती
कृ ñ णाभ्यर्णंनय निपुण-धी s तूर्णम् एनांनिनी ñ उः ॥60॥

नमाम्य् आर्ये स्नुष् एयस् ते कल्याणी नी यतांपुरः ।


छायाप्य् अस्या न कृ ñ णस्य दृ ñ ö i-गोचरतांगता ॥61॥

साब्धि-द्वी पा भवति पृ थिवी यस्य नैकस्य मूल्यं


तादृ g दिव्यामित-मणि-मयंपश्य शच्याप्य् अलभ्यम् ।
सर्वाङ्गी नंवसन-सहितंभूष् अणंदत्तम् अस्यै ।
गोष् ö हेश्वर्या मुदित मनसा पाक-नैपुण्यतोऽस्याः ॥62॥

धर्मार्थ-लाभान् मुदिता स्नुष् आयास्


tayaiva käryäntaram ucciké rñ uù |
स्वाभी ñ ö a-सम्पादन-लब्ध-वर्णां
मत्वावदत् तांजट् इला स्तुवन्ती ॥63॥

एह्य् एहि वत्से कुशलंभवत्यास्


त्वच्-छी ल-निर्मञ्छनम् आशु यामि ।
स्निग्धासि यत् त्वंमयि सस्नुष् आयां
मद्-आशिष् आ त्वंसुत-वस्करा स्याः ॥64॥

स्वयंसाध्वी प्रगल्भा त्वम् अन्यासांधर्म-पालने ।


आत्मनी व प्रती तिर् मे त्वयि त्वांप्रार्थये ततः ॥65॥

धर्मे पत्न्या पालिते तत् पतिः स्याद्


गोमान् पुत्री वित्तवांश् चायुर्-आढ्यः ।
इत्य् आहास्मान् पौर्णमासी स्मृ तिज्ञा
सेयंतत् त्वय्य् अर्पिता धर्म-गुप्त्यै ॥66॥

धर्माद् अर्थश् च कामश् चेत्य् आदि सत्यंसतांवचः ।


यतोऽस्याः पालिताद् धर्मात् भूयान् अर्थोऽपि साधितः ॥67॥

एकः सुतो मे कुशली यथासौ


कुलेऽमले स्यान् न यथा कलङ्कः ।
धर्मंतथास्याः परिपालयन्ती
निर्वाह्य सूर्यार्चनमानयैनाम् ॥68॥

राधे त्वंताम्र-कुण्डी m अरुण-कपिलिका-क्ष् ई र-दध्याज्यम् इज्यं


सार्पिष् कान्नंजवाम् ऐक्ष् अवम् अथ घुसृ णंपत्रकंपद्म-मालाम् ।
सार्धंसख्या नयेत्य् आद्य्-उपकरण-चयंपुत्रि गेहाद् गृ ही त्वा
गार्ग्या वा केनचिद् वार्चन-पट् u-बट् उना याहि सूर्यार्चनाय ॥69॥
चण्डासि साध्वी ललिते त्वयासौ
नैकाकिनी क्वापि सखी विधेया ।
गन्धोऽपि यस्यांकिल नन्द-सूनोस्
तस्यै दिशे वोऽञ्जलिर् एव कार्यः ॥70॥

अत्यारूढंदिनंवत्से सन्ति गो-मय-राशयः ।


युवयोर् न्यस्त-भारा स्यांनिश्चिन्तोत्पलिका-कृ तौ ॥71॥

ताम् ऊचतुस् ते हृ दि सम्प्रहर्ष् इते


निश्चिन्तम् आर्ये क्रियतांक्रिया निजा ।
आवाम् अवावः सततंभवद्-वधूं
ताराम् इवाक्ष् णः सह-पक्ष् म-लोचके ॥72॥

ताः प्रोन्मत्ता अपि जट् इलायाः


पी त्वाज्ञा-वाङ्-मधु-मधुराङ्ग्यः ।
आनन्दोत्फुल्लित-तनु-चित्ता
धैर्यंधृ त्वा गृ हम् अनुजग्मुः ॥73॥

ägatya khaö ö opari sanniviñ ö äà


श्री -राधिकांक्ष् आलित-मार्जिताङ्घ्रिम् ।
दास्यो मुदा पर्यचरन् निजेशां
पादाब्ज-संवाहन-वी जनाद्यैः ॥74॥

मल्ली -रङ्गण-कर्णिकार-बकुलाऽमोघा-लता-सप्तला
जाती -चम्पक-नाग-केशर-लवङ्गाब्जादि-पुष् पोच्चयम् ।
श्री -वृ न्दा-प्रहितंवनाद् अलि-कुलास्पृ ñ ö अंदरोज्जृ म्भितं
स्वेश्वर्याः पुरतोऽन्यधाद् वन-सखी श्री -नर्मदा मालिकी ॥75॥

कृ ñ णाङ्ग-कामालय-वैजयन्तिकां
तैर् वैजयन्ती ंविरचय्य सा व्यधात् ।
राधा स्व-नैपुण्य-गुणादि-सूचिकां
कर्पूर-कृ ñ णागुरु-सत्त्व-भाविताम् ॥76॥

एलेन्दु-जाती -फल-खादिरान्विताः
स्व-पाणि-हृ t-सौरभ-राग-भाविताः ।
kå ñ ëäkñ i-cittänana-candra-raïjikäù
सा नागवल्ली -दल-वी ö इका व्यधात् ॥77॥

मालाम् एतांतुलसि हरये वी ö इकाश् चोपहृ त्य


ज्ञात्वा वृ न्दा सुबल-मुखतः केलि-सङ्केत-कुञ्जम् ।
आगच्छताशु त्वम् इति ललिता-प्रेरितादाय तान्ताः
कस्तूर्याली -सहित-तुलसी कृ ñ ण-पार्श्वंप्रतस्थे ॥78॥

श्री -राधिकाप्य् अथ सखी -सहिताति-दक्ष् ä


श्री -कृ ñ ण-चन्द्र-सकलेन्द्रिय-तर्पणानि ।
कर्पूर-केल्य्-अमृ त-केलि-मुखानि कामं
कर्तुंसमारभत साद्भुत-लड्डुकानि ॥79॥
यद् अपि निज-सखी सान्वेष् अणायास्य याता
स्वयम् अपि च निमग्ना कृ ñ ण-सम्बन्धि-कृ त्ये ।
tad api hari-mukhendor darçanotkätha mene
truö im api युगलक्ष् अंव्यग्र-राधा-चकोरी ॥80॥

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-वरजे गोविन्द-ली लामृ ते
सर्गः पञ्चम एष् अ साधु निरगात् पूर्वाह्न-ली लाम् अनु ॥o॥

||5||

—o)0(o—
(6)

ñ अष् ö हः सर्गः
प्रविष् ö ओऽथ वनंपश्चात् पश्यन् वलित-कन्धरम् ।
उज्जिजृ म्भे हरिर् वी क्ष् य निवृ त्तान् व्रज-वासिनः ॥1॥
कृ ñ ण-मत्तेभ उन्मुक्तो घोष् a-दृ g-दृ ढ-शृ ङ्खलात् ।
उच्छ्वसंश् चपलः स्वैरी काननेऽन्य इवाभवत् ॥2॥

श्री -कृ ñ ण-चरित्र-पट् ए विमोचिते


व्रजाक्ष् i-बन्धाद् वन-चित्र-कारिणा ।
प्रादुर्बभूवुर् नयनोत्सवानि
तद्-विहार-चित्राणि शुभान्य् अनेकधा ॥3॥

नृ त्यन्ति गायन्ति हसन्ति गोपाः


कूर्दन्ति नन्दन्ति परिस्खलन्ति ।
नर्माणि तन्वन्ति लसन्त्य् अथैते
बन्धाद् विमुक्ताः कलभोत्तमा वा ॥4॥

स्थितिंस्थिरांमातृ -पुरो बकारेर्


एकेऽङ्गना स्वस्य दृ शंच लोलाम् ।
saìghaö ö a-då ñ ö äm anukurvate'nye
चेष् ö आंगिरंच स्खलितांजनानाम् ॥5॥

केचिद् वृ क्ष् a-लतावृ ताः प्रचपलापाङ्गैः स्मितार्द्रंमनाग्


उद्घाट् याम्बर-संवृ ताननम् अमुंगोपाल-योष् आयिताः ।
पश्यन्तो व्यहसन् परे च धवला लेखायमाना मुदा
व्यालम्ब्याङ्घ्रि-करैर् मही ंविलुलित-ग्री वोर्ध्व-कर्णाननाः ॥6॥

वितण्डा-पण्डिताः केचित् तत्-तच्-छब्दार्थ-खण्डनैः ।


दण्डादण्डि-रणैर् अन्ये दोर्-दण्ड-सङ्गरैः परे ॥7॥

क्ष् इप्तानेकास्त्र-काण्डोघैर् दण्ड-भ्रमण-कौशलैः ।
लास्यैर् हास्यैः परे दास्यैस् तोष् अयामासुर् अच्युतम् ॥8॥

अथागतंकृ ñ णम् अवेक्ष् य वृ न्दा


वृ न्दाट् अवी ंतद्-विरहात् विष् अण्णाम् ।
वृ न्दंच साऽबोधयद् आकुलानां
वृ न्दावन-स्थावर-जङ्गमानाम् ॥9॥

अट् अवि सखि समायान् माधवोऽसौ समन्तात्


विसृ ज विरह-घूर्नांतूर्णम् उल्लालसी हि ।
स्व-गुण-गण-विकाशैः स्वेश्वरी ंस्मारयामुं
सफलय निज-लक्ष् मी ंचानयोः सद्-विलासैः ॥10॥

प्रबुध्यध्वंवल्ल्यो विकसत नगाः कूर्दत मृ गाः


पिका भृ ङ्गैर् गानंकुरुत शिखिनो नृ त्यत मुदा ।
अधी ध्वंभोः की राः स्थिर-चर-गणा नन्दत चिरं
समायातो युष् मान् सुखयितुम् असौ वः प्रियतमः ॥11॥

ततः स्व-विच्छेद-दवाग्नि-मूर्च्छितां
समी क्ष् य तांचेतयितुंप्रियाट् अवी m ।
कृ ñ णाम्बुदः स्वागमनंच शंसितुं
ववर्ष् अ वंशी -निनदामृ तान्य् असौ ॥12॥

vaàçé -ninädämå ta-vå ñ ö i-siktä


kå ñ णाङ्ग-सङ्गानिल-वी जताथ ।
श्री -वृ न्दयाल्या च सुचेतितोच्चैर्
वृ न्दाट् अवी सा सहसोन्मिमी ल ॥13॥

सत्त्व-धर्म-विपर्यासैर् वेणु-नादामृ तोत्थितैः ।


स्व-सात्त्विक-विकारैश् च तदाभूद् व्याकुलाट् अवी ॥14॥

प्रोद्यद्-वेपथुर् उच्चलंस्थिर-चरैः स्तब्धा जडैर् जङ्गमैः


प्रस्विन्ना स्रवद्-अश्रु-जाल-सलिलैः श्वेता प्रसूनोत्करैः ।
साश्रुः पुष् प-मधु-द्रवैः स्वर-भिदा युक्ता खगाली रवै
रोमाञ्चालि युता लताङ्कुर-चयैर् वृ न्दाट् अवी सा बभौ ॥15॥

मण्डिता विशतैकेन जाग्रतान्येन साट् अवी ॥


माधवेनाबभौ द्रष् ö उंतंशोभा श्री r इवागता ॥16॥

कूजद्-भृ ङ्ग-विहङ्ग-पञ्चम-कलालापोल्लसन्ती हरेश्


च्योतत्-पक्त्रिम-सत्-फलोत्कर-रसोल्लासाट् अवी साभवत् ।
सम्फुल्लन्-नलिनी -विलासि-विहसद्-वल्ली -मतल्ली -नट् é
लास्याचार्य-मरुद्-गणातिमुदिता सर्वेन्द्रियाह्लादिनी ॥17॥

पुष् पैर् हास्यंभ्रमरैर् गानं


पण्णैर् लास्यंमधुभिः पानम् ।
दधतस् तरवः स्व-फलैः खानं
कुर्वन्त्य् अभ्यागत-हरि-मानम् ॥18॥

अलि-गायक-चुम्बित-कुसुमास्यं
पल्लव-पट् a-व्र्त-विवृ त-सुहास्यम् ।
दधती रहसि विदधती लास्यं
व्यवृ णुत वल्ली -ततिर् अपि दास्यम् ॥19॥

स्व-रमण-सहितानांवेणु-नादाहृ तानां
तृ ण-कवल-मुखानांचञ्चलालोकनानि ।
हरिर् अथ हरिणी नांवी क्ष् य राधा-कट् आक्ष् ऐः
स्मृ ति-पथम् अधिरूढैर् विव्यथे विद्ध-मर्मा ॥20॥

प्रेम्णानृ त्यत्-फुल्ल-मयूरी -तति-युक्तः


कृ ñ णालोकान् मत्त-मयूर-व्रज आरात् ।
स्निग्धे राधा-केश-कलापे रति-मुक्ते
यत् सत्-पिञ्छैर् आशु मुरारेः स्मृ तिर् आसी t ॥21॥
मद-कल-कलविङ्की -मत्त-कादम्बिकानां
सरसि च कल-नादैः सारसानांप्रियायाः ।
वलय-कट् अक-काञ्ची -नूपुरोद्यत्-स्वनोर्मी -
भ्रम-चुलुकित-चित्तोऽभ्यागतांतांस मेने ॥22॥

उपरि-चपल-भृ ङ्गंपद्मम् é ñ at-prakäçaà


वर-परिमल-पूरंशश्वद् आलोक्य कृ ñ णः ।
स्मित-शवल-कट् आक्ष् अंपद्म-गन्धंप्रियाया
मुखम् इदम् इति मत्वा ताम् उपेतांविवेद ॥23॥

रुचक-करक-बिल्वैर् नाग-रङ्गैः सुपक्वैः


प्रतिदिशम् अनुदृ ñ ö ऐर् हर्ष् a-तर्ष् आकुलोऽसौ ।
सपदि लसद्-उरोज-भ्रान्ति-सम्भ्रान्त-चेता
वपुष् अ इह विभुत्वंराधिकायाः शशङ्के ॥24॥

यतो यतः पतति विलोचनंहरेस्


ततस् ततः स्फुरति तद्-अङ्ग-संहतिः ।
न चाद्भुतंतद् इह तु यद् व्रजाट् अवी
mude harer alabhata rädhikätmatäm ||25||

तैर् उद्दी प्त-भावाली वात्ययोच्चालितंमनः ।


शशाक न स्थिरी -कर्तुंकाश-पुष् प-निभंहरिः ॥26॥

वृ न्दावन-स्थिर-चरान् स्वालोक-प्रेम-विह्वलान् ।
प्रेम्ना हृ ñ ö a-मनाः कृ ñ णः प्रेक्ष् य तान् मुमुदे भृ शम् ॥27॥

सख्यः किंकुशलंलताः क्ष् इति-रुहाः क्ष् एमंसखायः शिवं


मृ ग्यः किंभविकंमृ गांशकुनिकाः भव्यंशकुन्ताः शुभम् ।
भृ ङ्ग्यः शंभ्रमराः सुखंस्थिर-चराः स्व-श्रेयसंवः सदा
प्रेम्नेत्थंवन-सङ्गतान् सरभसंपप्रच्छ सर्वान् हरिः ॥28॥

प्रचार्य गाश् चारयितुंक्ष् उधार्ता


गोवर्धन-क्ष् माभृ d-उपत्यकायाम् ।
मनोऽनुधावद् दयितांनिवर्तयन्
समंवयस्यैर् विजहार कृ ñ णः ॥29॥

sva-kalpitair loka-caya-prasiddhair
हरिर् विहारैर् वन-शोभया च ।
शशाक राधा-विरहातितप्तं
स तांप्रधावन् न मनो निरोद्धुम् ॥30॥

tän vé kñ ya kå ñ णः कृ पयार्द्र-चित्तस्


तैस् तैर् विहारैश् च मिथो नियुद्धैः ।
श्रान्तान् क्ष् उधार्तान् अथ भोजनेच्छून्
इयेष् अ सम्भोजयितुंवयस्यान् ॥31॥

तावद् धनिष् ö हा घृ त-पक्वम् अन्नं


प्रातः कृ तंयल् ललितादिभिस् तत् ।
दत्तंरसाला-सहितंजनन्या
दासी भिर् आदाय समाजगाम ॥32॥

täàvé kñ ya hå ñ ö aù sa harir babhäñ e


किंमे धनिष् ö हे पितरौ सुखंस्तः ।
सुस्नातम् आभ्यांविहितेश-पूजा
प्रतोष् य सर्वान् वद किंनु भुक्तम् ॥33॥

साप्य् आह तंतौ तव मङ्गलार्थं


स्नातार्चितेशौ द्विज-सात्कृ तार्थौ ।
सम्भोज्य सर्वान् अथ भुक्तवन्तौ
भोज्यानि च प्रेष् अयतः स्म तुभ्यम् ॥34॥

राधा-सङ्ग-द्रुमारोहोत्कण्ट् हितालम्बनार्थिनी ।
तांपरालम्बनांमेने चित्त-वृ त्ति-लता हरेः ॥35॥

इतस् ततः सञ्चरती r गवाली ù


स्व-वेणु-नादैर् अथ सङ्कलय्य ।
जगाम ताः पाययितुंवयस्यैः
सञ्चालयन् मानस-जाह्नवी ंसः ॥36॥

पाययित्वा जलंगास् ताः शी तंस्वादु सुनिर्मलम् ।


स्वयंगोपाः पपुः सस्नुर् विजह्रुः सलिले चिरम् ॥37॥

उपपुलिनम् अथासौ तांस् तद्-अन्नंवयस्यान्


दधि-मथित-रसाल-सन्धिताम्रादि-युक्तम् ।
स्वयम् अपि च समश्नन् स्वादयन् हासयंश् च
स्व-परित उपविष् ö आन् भोजयामास कृ ñ णः ॥38॥

ततः सखी n आह हरिः सहार्या


यूयंक्ष् अणंचारयताग्रतो गाः ।
अहंसखिभ्यांसह माधवी यां
वन-श्रियंद्रष् ö उम् इह भ्रमामि ॥39॥

दासी r धनिष् ö हावदद् आशु यात


यूयंगृ ही त्वाखिल-भाजनानि ।
पुष् पाणि नारायण-सेवनार्थं
सञ्चित्य पश्चाद् अहम् आगतास्मि ॥40॥

फुल्लंगन्ध-फली -द्वन्द्वम् अवतंसोचितंतदा ।


आदायागत्य कृ ñ णस्य वृ न्दार्पितवती करे ॥41॥

तद्-आलोकात् प्रिया-कान्ति-स्मृ त्य्-उत्कण्ट् हावतो हरेः ।


एजत् करात् तद् आदाय तच्-छ्रुत्योर् निदधे बट् उः ॥42॥

वृ न्दांधनिष् ö हांसुबलंबट् उंच


ñ आड्गुण्य-विज्ञान् सचिवान् स कृ ñ णः ।
उपाय दक्ष् आन् उपलभ्य मेने
राधाङ्ग-सङ्गोत्तम-राज्य-लब्धिम् ॥43॥

मधुमङ्गल-हस्तंस प्रगृ ह्य वाम-पाणिना ।


वृ न्दा-धनिष् ö हा-सुबलैः ससार सुमनः-सरः ॥44॥

कुसुमित-तरु-वल्ली -वी थि-कुञ्जैर् लसन्ती à


स्थल-जल-विहगालि-व्यूह-कोलाहलैश् च ।
स कुसुम-सरसी ंतांवी क्ष् य राधागमोत्कस्
तद्-अभिसृ ति-विचारंस्वानुगैर् आचचार ॥45॥

प्रयाति वृ न्दा सुबलो बट् उर् वा


राधान्तिकंचेज् जट् इला सशङ्का ।
एभिः समंवा कलहंविदध्यद्
वधूंनिरुन्ध्याद् अथवा गृ हान्तः ॥46॥

आकर्ष् अणी ंवा मुरली ंनियुञ्ज्यां


सर्वाः समेष् यन्ति च गोप-रामाः ।
तद्-इष् ö a-ली लादि-रसो न सिद्ध्येत्
परस्परेर्ष् या-मद-मान-वाम्यात् ॥47॥

ततो धनिष् ö हे व्रज कुन्दवल्ली à


प्रती ति-कृ t सा जट् इला यद् अस्याम् ।
तद्-वञ्चना-चञ्चु-मतिः सदा नौ
स्निग्धार्थिता सा ध्रुवम् आनयेत् ताम् ॥48॥

अथाह वृ न्दा भवता यद् उक्तं


सत्यंहि तच् चेत् सुमनोऽवचेतुम् ।
राधा सखी काचिद् इहागता स्याज्
ज्ञेयस् तदास्यास् तद्-उदन्त आदौ ॥49॥

अथागता सा तुलसी स्व-सख्या


कृ ñ णंसखिभ्यांसह तत्-सखी भ्याम् ।
प्रियागमोपाय-विचार-लग्नं
पुरः स्फुरन्तंमुमुदे समी क्ष् य ॥50॥

स्वप्नेऽपि तत्-सन्निधिम् अत्यजन्ती à


तांराधया ते जहृ ñ उः समेताम् ।
निश्चित्य सर्वेऽप्य् अथ माधवोऽभूत्
tad-darçanotko'dhvani datta-då ñ ö iù ||51||

tataù sä tulasé nyasya hå ñ ö ä baö u-kare srajam |


उद्घाट् य पुट् इकांवी ö ई ंसुबलस्य करे ददौ ॥52॥

राधा-करामोद-समृ द्ध-सौरभं
तच्-छिल्प-नैपुण्य-भरंतथाद्भुतम् ।
ताम् उद्गिरन्ती ंभ्रमरालि-कर्ष् इणी à
स्रजंविलोक्याभवद् उन्मना हरिः ॥53॥
कण्ट् हे स्रजंताम् अथ वैजयन्ती à
हसन् न्यधाच् छ्री -मधुमङ्गलोऽस्य ।
राधा-कर-स्पर्श-सुखादि-वासौ
तत्-स्पर्शतः कण्ट् अकिताङ्ग आसी t ॥54॥

आगत्य कुञ्जे परिहास-ली नां


सम्भावयंस् तंदयितांमुकुन्दः ।
तद् आस्य वी क्ष् ओत्कलिकाकुलात्मा
तया हसन्त्या सह संललाप ॥55॥

सख्यास् ते कुशलंसखी श-कुशलंकुत्रेयम् आत्मालये


किंनायाति वनंकृ तौ स्व-गुरुणा दिष् ö आथ किंचेष् ö अते ।
मथ्नात्य् अम्बु-घट् अंततः किम् अभवन् निर्भर्त्स्य रुद्धा गृ हे
युक्त्या चानय वृ न्दया न जट् इला वञ्च्याह हा धिग् विधिम् ॥56॥

सदा राधातिदौर्लभ्य-स्फूर्त्या मत्वा बभूव सः ।


हासोक्तिम् अपि सत्यांतांविष् अण्णात्मा स्मराकुलः ॥57॥

कृ ñ णंविष् अण्णम् आलोक्य व्याकुला तुलसी स्वयम् ।


दृ शा वृ न्दा-धनिष् ö हाभ्यांभर्त्सिताह स-सम्भ्रमम् ॥58॥

मा गाः खेदंव्रजानन्द यामि निर्मञ्छनंतव ।


आगतांविद्धि दयितांपरिहासः कृ तो मया ॥59॥

ताम् आगताम् अथ निशम्य दिदृ क्ष् उर् एनाम्


औत्सुक्य-चञ्चल-मना व्रज-राज-सूनुः ।
उत्तार्य चम्पक-युगंनिज-कर्णयोस् तत्
तस्याः समर्प्य करयोर् मुदितोऽवदत् ताम् ॥60॥

क्वेयंक्वेयंनिह्नुता वा किम् अर्थं


ruñ ö ä sä cen näparädho mamästi |
चेन् नर्मैतद् दून-चित्ते न युक्तं
हा हा शी घ्रंदर्शयामूंप्रियांमे ॥61॥

प्रियावलोकनोत्कण्ट् हंकाल-देशार्थ-तत्त्ववित् ।
आनिनी ñ उर् द्रुतंराधांबभाष् ए तुलसी हरिम् ॥62॥

सा ते कान्ता कमल-नयन त्वन्-मुखालोकनोत्का


सूर्यार्चायै सपदि जट् इला-प्रेष् इता कुन्दवल्ल्या ।
त्वाम् आयान्ती प्रथमम् इह मांप्राहिणोत् त्वत्-प्रवृ त्त्यै
क्री डा-कुञ्जंत्वम् उपदिश तंयत्र ताम् आनयामि ॥63॥

तच् छ्रुत्वोच्छ्वसित-स्वान्तः प्री तो गुञ्जावली ंहरिः ।


तुलस्यै दत्तवान् कण्ट् हाद् उत्तार्य पारितोष् इकम् ॥64॥

ली ला-निकुञ्ज-कलनाय तदाथ वृ न्दा


कृ ñ णावलोकित-मुखी तुलसी ंबभाष् ए ।
तत्-कुण्ड-ती र-गतम् आनय राधिकांतां
कन्दर्प-केलि-सुखदाख्य-निकुञ्जम् आशु ॥65॥

अहंच केलि-सामग्री ंसमग्रयितुम् उत्सुका ।


राधा-कुण्डंत्वया सार्धंप्रयातास्मि द्रुतंसखि ॥66॥

तावत् कृ त्वा प्रिय-सहचरी ंस्वस्य चन्द्रावली ंतां


सङ्केत-स्थाम् व्रज-पति-सुतंनेतुम् आगत्य तत्र ।
गुञ्जाहारंहरि-हृ दि सखी -दत्तम् आधाय शैब्या
då ñ ö vä vå न्दा-सहित-तुलसी ंविव्यथे क्ष् उब्ध-चित्ता ॥67॥

कृ ñ णस्याग्रे वृ न्दया संलपन्त्या


आलोकात् तत्-प्रेष् ö ह-सख्यास् तुलस्याः ।
राधांमत्वा सागतांदुःकिता तां
शैब्या स-व्याज्यंतदा व्याजहार ॥68॥

कुर्वन्त्याद्य तया दुर्गा-व्रतोद्याप महोत्सवम् ।


तांनिमन्त्रयितुंराधांप्रेष् इतास्मि वयस्यया ॥69॥

साद्य लब्धा मयान्विष् य न गृ हे नापि कानने ।


दिष् ö या लब्धासि तुलसि कथ्यतांकुत्र ते सखी ॥70॥

ततः सा तुलसी ज्ञात्वा शैब्यांकौट् इल्यम् आश्रिताम् ।


अवदत् तांस-कौट् इल्यंशट् हे शाट् ह्यंहि यन् नयः ॥71॥

कुर्वाणया व्रत-महोत्सवम् अम्बिकायाः


सा श्यामया स्व-सुहृ दाद्य निमन्त्र्य नी ता ।
वृ न्दाट् अवी -परिवृ ढा स्व-गृ हंतथास्याम्
भारोऽप्य् अधायि विनयैः स-सखी -कुलायाम् ॥72॥

ततो ललितया पुष् प-फल-माल्य-समृ द्धये ।


वृ न्दांनेतुंप्रेष् इता तांगृ ही त्वा चलितास्म्य् अहम् ॥73॥
इति तांतुलसी भङ्ग्या प्रतार्य कुट् इलाम् अपि ।
ययौ वृ न्दा-धनिष् ö हाभ्याम् उदासी नेव माधवे ॥74॥
पुनर् विवक्ष् उंतांशैब्यांकृ ñ णंकुञ्चित-चक्ष् उष् आ ।
निवार्याह स्वम् औदास्यंतुलस्यांव्यञ्जयन्न् इव ॥75॥
मा किञ्चिद् वद यात्व् एष् आ स्व-सख्याः कुशलंवद ।
क्वेयम् आस्ते किंकुरुते प्रिया चन्द्रावली मम ॥76॥
साति हृ ñ ö आथ तांप्राह निरुद्धाऽपि धवाम्बया ।
दुर्गार्चाच् छद्मनानी ता यत्नाच् चन्द्रावली मया ॥77॥
सखी -स्थल्य्-उपशल्ये तांत्वत्-सङ्गोत्कलिकाकुलाम् ।
संरक्ष् य पद्मया तूर्णंत्वाम् अन्वेष् ö उम् इहागता ॥78॥
चिन्तितोऽन्तर् बहिर् हृ ñ यन् प्रत्युत्पन्न-मतिर् हरिः ।
अवदद् वञ्चयन् शैब्यांच्छद्मनानन्दयन्न् इव ॥79॥

अहंतद्-दर्शनोत्कण्ट् हा दिष् ö या नी तेयम् आल्य् असौ ।


गौरी -ती र्थंलम्भयैनांगुरूणांवञ्चन-क्ष् अमम् ॥80॥
यावत् प्रमद-राधाख्ये गाः सञ्चारयतो वने ।
अवधार्यागतोऽहंस्यांगवांसम्भालने सखी n ॥81॥ (युग्मकम्)
तम् आहाथ बट् उर् भङ्ग्या द्रुतंकृ ñ ण धनिष् ö हया ।
व्रजेन्द्रेन यदाज्ञप्तंतत् कुरुष् वेति सोऽब्रवी t ॥ 82॥
आम् आर्य वसुदेवेन दूतोऽत्र प्रहितः प्रगे ।
गुप्तंप्रस्थापिताश् चौराः कंसेन कानने गवाम् ॥83॥ (युग्मकम्)

भवितव्यंसावधानैः सर्वैर् गो-पालकैर् इति ।


तद् आदिष् ö अंतात-पादैर् मयी दानी ंधनिष् ö हया ॥84॥
तत् प्रत्यूहैर् विलम्बश् चेत् कदाचित् सम्भवेन् मम ।
नोद्वेगः सखि सार्यस् ते आगन्ताहंद्रुतंध्रुवम् ॥85॥
इति प्रतार्य तांशैब्यांगो-दिशंस-सखोऽव्रजत् ।
muräris tvarayä hå ñ ö ä säpi candrävalé àprati ||86||

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-विरजे गोविन्द-ली लामृ ते
sargaù samprati ñ añ ö ha eñ a निरगात् पूर्वाह्न-ली लाम् अनु ॥o॥

||6||

—o)0(o—
(7)

सप्तमः सर्गः

कियद्-दूरंततो गत्वा निवृ त्योद्वर्त्मना हरिः ।


राधा-कुण्डंसमायातः प्रिया-सन्गोत्सुकः प्रियम् ॥1॥
परितो मणि-सोपानावलिभिः परिवेष् ö इतम् ।
चतुर्भिर् मणि-सम्बद्ध-ती र्थैर् दिक्ष् उ सुशोभितम् ॥2॥
ती र्थोपरिस्फुरद्-रत्न-मण्डपैः साङ्गनैर् युतम् ।
तत्-ती र्थोभय-पार्श्वस्थ-मणि-कुट् ö इम-मण्डितम् ॥ 3
प्रति-मण्डप-पार्श्वस्थ-तरु-शाखावलम्बनैः ।
युतंनाना-पुष् प-वासश् चित्रैर्-दोला-चतुष् ö अयैः ॥4॥
याम्ये चम्पकयोः पूर्वे नी पयोर् आम्रयोः परे ।
सौम्ये बकुलयोर् बद्ध-रत्न-हिन्दोलिकान्वितम् ॥5॥
पूर्वाग्नेय-दिशोर् मध्ये प्रिय-कुण्डेन सङ्गतम् ।
तत्रोर्ध्वे स्तम्भकालम्बि चित्र-सेतु-समन्वितम् ॥6॥

गल-हृ d-उदर-नाभि-श्रोणि-जानूरु-दघ्नैः
ñ अड्-उदधि-वसु-कोनैर् मण्डलाङ्गैश् च कैश्चित् ।
शिशिरम् अनु समुष् णैः ग्री ñ म-काले सुशी तैर्
विविध-मणि-निबद्धैर् दिक्ष् उ सोपान-युक्तैः ॥7॥

मणि-रुचि-जल-वी चि-भ्रान्ति-तृ ñ णाभिभूता


पतित-विहग-वृ न्दाच् छालबालान्तरालैः ।
परिजन-युत-राधा-कृ ñ णयोर् नर्म-गोष् ö ही
प्रमद-कृ d-उपवेशानल्प-वेदी -सुशोभैः ॥8॥

निचित-पृ थु-तलानांकुट् ö इमैश् चित्रवर्णैः


कुसुमित-बहु-वल्ली -श्लिष् ö a-शाखा-भुजानाम् ।
घन-दल-फल-पुष् प-श्रेणि-भारानतानां
विततिभिर् अभितः संवेष् ö इतंपादपानाम् ॥9॥ (सन्दानितकम्)

चतुष् -कोणेष् उ वासन्ती चतुः-शालाभिर् आवृ तम् ।


वानी र-केशराशोक-निकुञ्जैः परितो वृ तम् ॥10॥
तद्-बहिः पक्त्रिमा-पक्व-फल-पुष् पोत्कराकरैः ।
परितः कदली -ñ अण्डैर् मण्डितंशी तल-च्छदैः ॥11॥2
तद्-बहिर् बाह्योपवनाश्लिष् ö a-पुष् पाट् अवी -वृ तम् ।
स्व-मध्य-सलिला दी व्यत्-स-सेतु-रत्न-मन्दिरम् ॥12॥

नाना-पुष् प-फलोच्चायि-वन-देवी -गणान्वितैः ।


सेवोपचार-संसक्त-कुञ्ज-दासी -शतावृ तैः ॥13॥
पुष् पाट् अवी -फलाराम-मध्य-स्थैर् वृ न्दयाचितैः ।
सेवोपकरणागार-निकरैर् अभितो वृ तम् ॥14॥ (युग्मकम्)

å तु-राजादि-सर्वर्तु-गुण-सेवित-काननम् ।

2
तद्-बहिर् यत् सखी -वृ न्द-बृ हत्-कुञ्जावलेर् बहिः ।
सत्-फलैः कदली -ñ अण्डैर् … (in Haridas Das' edition).
वृ न्दा-संमृ ñ ö a-गन्धाम्भः-संसिक्ताधाङ्गणालयम् ॥15॥
तया तोरणकोल्लोच-पतकालम्ब-गुच्छकैः ।
पौष् पैश् चित्रित कुञ्जाध्व दोला चत्वर मण्डपम् ॥16॥

नव-कमल-दलाली -पल्लवावृ न्त-नाना-


कुसुम-रचित-शय्योच्छी र्ष् a-चन्द्रोपधानैः ।
स-मधु-चष् अक-ताम्बूलाम्बु-पात्रादि-युक्तैः
सुवलित-तल-ली लागार-कुञ्ज-प्रपञ्चम् ॥17॥

कह्लार-रक्तोत्पल-पुण्डरी क
पङ्केरुहेन्दी वर-कैरवाणाम् ।
kñ aran-marandaiç ca patat-parägaiù
सुवासिताम्भः-प्रसरंसमन्तात् ॥18॥

हंस-सारस-दात्यूह-मद्गु-कोकादि-पत्रिणाम् ।
वरट् ä-लक्ष् मणादी नांकलाकापैः श्रुति-प्रियम् ॥19॥
शारी -शुकानाम्-अन्योन्य-पृ थग्-आसङ्ग-रङ्गिणाम् ।
कृ ñ ण-ली ला-रसोल्लासि-काव्यालाप-मनोहरम् ॥20॥
जलद-भ्रान्ति-कृ t-कृ ñ ण-कान्तिज-प्रणयोन्मदैः ।
नदन्-नृ त्यच्-छिखि-व्रातैर् व्याप्ताराम-तट् आजिरम् ॥21॥

हारी त-पारावत-चातकादिक-
prahå ñ ö a-नाना-विध-चित्र-पक्ष् इणाम् ।
कृ ñ णेक्ष् अणानन्द-विफुल्ल-वर्ष् मणां
कर्णामृ त-ध्वान-मनोज्ञ-काननम् ॥22॥

राकेशार्बुद-निर्मञ्छ्य-राधेशास्येन्दु-पायिभिः ।
cakorair nyak-kå ta-tyakta-candrair vå ta-nabha-sthalam ||23||
विपक्व-जालका-पक्व-फलैः कुसुम-पल्लवैः ।
मुकुलैर् मञ्जरी भिश् च नम्रैर् वल्ली -द्रुमैर् वृ तम् ॥24॥

अनेक-पद्माकर-मध्य-संस्थितं
हरेर् विलासान्वित-ती र-नी रकम् ।
नानाब्ज-कान्त्य्-उच्छलितंनिरन्तरं
गुणैर् जित-क्ष् ई र-समुद्रम् अद्भुतम् ॥25॥

स्व-सदृ k-ती र-नी रेण कृ ñ ण-पादाब्ज-जन्मना ।


निज-पार्श्वोपविष् ö एनारिष् ö a-कुण्डेन सङ्गतम् ॥26॥
(ñ अड्विंशत्या कुलकम्)

ती रे कुञ्जा यस्य भान्त्य् अष् ö a-दिक्ष् u


प्रेष् ö हाली नांस्व-स्व-नाम्ना प्रसिद्धाः
ताभिः प्रेम्ना स्वी य-हस्तेन यत्नात्
क्री डा-तुष् ö यै प्रेष् ö हयोः संस्कृ ता ये ॥27॥

tat-tat-käñ ö hä-pränta-vicchinna-
सी मारामोद्यानावेशनांशान्विताश् च ।
तत्-तत्-सी माभ्यन्तरोत्पन्न-vå kñ a-
श्रेणी -युग्माच्छन्न-वर्त्मालि-युक्ताः ॥28॥ (युग्मकम्)

उपरि तनु-तरङ्गाकार-चित्राञ्चि-शुद्ध-
स्फट् इक-मणि-चितान्य-स्फार-वर्त्मानि तानि ।
मरकत-मणि-वृ न्दैर् आचिताभ्यन्तराणि
प्रतनु-लहरि-कुल्या-भ्रान्तिम् उत्पादयन्ति ॥29॥

मणि-चय-रचनाभिः स्वेष् उ भित्ति-भ्रमंद्राक्


स्व-निकट् a-मणि-भित्तौ चात्म-बुद्धिंददद्भिः ।
उपवन-युग-मध्ये द्वार-वृ न्दैर् युतानि
प्रविशद् इतर-लोके दर्शनाद् एव भान्ति ॥30॥ (युग्मकम्)

चकास्त्य् उदी च्यांदिशि ती र्थ-सन्निधाव्


अनङ्ग-रङ्गाम्बुज-नाम चत्वरम् ।
padmäbha-kuïjäñ ö a-dalair viräjitaà
सुहेम-रम्भावलि-केशरान्वितम् ॥31॥

सहस्र-पत्राम्बुज-सन्निभंस्फुरत्
सुवर्ण-सत्-कुट् ö इम-मञ्जु-कर्णिकम् ।
ली लानुकूल्योचित-सन्ततोल्लसद्
विस्ती र्णता-लाघवम् उन्नत-प्रभम् ॥32॥

ललिता-शिष् यया नित्यं-कलावत्या सुसंस्कृ तम् ।


सर्वर्तु-सुख-सम्पन्नंनाना-केलि-रसाकरम् ॥33॥
ललितानन्ददंराधा-कृ ñ णयोः स-वयस्ययोः ।
निकुञ्ज-राजयोः पट् ö a-मन्दिरंस्फुरद्-इन्दिरम् ॥34॥ (कुलकम्)

माणिक्य-केशर-श्रेणी -वेष् ö इत-स्वर्ण-कर्णिकम् ।


बहिर् बहिः क्रमाद् ऊर्ध्व-मान-सङ्ख्या-प्रमाणकैः ॥35॥
एकैक-वर्ण-सद्-रत्न-कदम्बेनाचितैः पृ थक् ।
रचितंबहुभिश् चारु-सम-पत्रालि-मण्डलैः ॥36॥
पञ्चेन्द्रियाह्लाद-करैः शैत्यान्यब्ज-गुणैर् युतम् ।
तद्-बहिः क्रमशः स्वर्णैर् वैदूर्यैर् इन्द्रनी लकैः ॥37॥
स्फट् इकैः पद्मरागैश् च चितैर् मण्डप-पञ्चकैः ।
शोभितंमण्डलेष् वन्तर् नाना-रत्न-विनिर्मितौ ॥38॥
केवलैर् मिथुनी भाव-सङ्गतैर् मृ ग-पक्ष् इभिः ।
देवैर् नृ भिर् युतंचान्यैश् चित्रितै रस-दी पनैः ॥39॥

पञ्च-वर्ण-भूरि-चित्र-पत्र-पुष् प-विस्फुरत्-
केशरादि-शखि-शाखिकालिसद्-वितानकम् ।
अन्तरस्य भाति जानु-दघ्न-रत्न-कुट् ö इमागार-
मध्य-कर्णिका-सहस्र-पत्र-सारसम् ॥40॥ (ñ अड्भिः कुलकम्)

आमूल-पुष् पिताशोक-वल्ली -मण्डल-सञ्चयैः ।


सितारुण-हरित्-पी त-श्याम-पुष् पैः प्रकल्पितैः ॥41॥
पद्म-पुष् प-दलाकारैर् उपकुञ्जाष् ö अकैर् वृ तम् ।
प्रवी ण-तादृ शाशोक-तरु-कुञ्ज-वराट् अकम् ॥42॥
वसन्त-सुखदंयस्य भृ ङ्ग-कोकिल-नादितम् ।
वायव्यांदिशि भात्य् अष् ö a-दल-कुञ्जाम्बुजंदलम् ॥43॥ (सन्दानितकम्)

श्री -पद्म-मन्दिरंनाम नैरृ त्यंराजते दलम् ।


चतुर्-द्वारंचतुष् -पार्श्वे वातायन-समन्वितम् ॥44॥
नाना-मणि-चितानेक-चित्र-भित्ति-चतुष् ö अयम् ।
अन्तः-स-कृ ñ ण-गोपी नांपूर्व-रागादि-चेष् ö इतैः ॥45॥
रास-कुञ्ज-विलासैश् च ललिता-चित्रितैर् युतम् ।
पूतनारिष् ö a-संहाराद्य्-अन्त-तच्-चरितैर् बहिः ॥46॥
रत्नालि-द्युति-किञ्जल्कंसद्-गर्भागार-कर्णिकम् ।
बहिर् अब्जदलाकारैर् वृ तंष् ओडश-कोष् ö हकैः ॥47॥
तत्-तद्-युगान्तरालस्थ-द्व्य्-अष् ö ओपकोष् ö हकैर् अपि ।
ऊर्ध्वे तादृ k-सन्निवेश-स्फुरद्-अट् ö आलिकान्वितम् ॥48॥
अन्तर्-अन्तः-क्रमाद्-उच्च-निर्भित्ति-स्तम्भ-पङ्क्तिष् उ ।
स्फाट् इकी ñ उ सुविन्यस्त-प्रवाल-बलभी -कुले ॥49॥
छादितेन महा-रत्न-पट् अलैस् तिर्यग्-ऊर्ध्व-गैः ।
भ्राजितेन सुकुम्भेन शिखरेण विराजितम् ॥50॥
अत्युच्चेन वनालोक-सुखदेन निजेशयोः ।
मुक्त-पार्श्व-तृ ती योच्च-खण्डेन च सुमण्डितम् ॥51॥
अधो रत्नाचितानेक-चित्र-चित्रेण भास्वता ।
उपकुट् ö इम-युग्मान्तर्-दिक्ष् उ सोपान-शोभिना ॥52॥
कण्ट् ह-दघ्नाति-विस्ती र्ण-कुट् ö इमेनाभितो वृ तम् ।
परितस् तावद् उच्चानांप्रान्तोत्पन्न-मही रुहम् ॥53॥
फलैः पुष् पैश् च संश्लिष् ö a-कुट् ö इम-प्रान्त-देशकम् ।
केलि-रत्नाकरंराधा-कृ ñ णयोः स-वयस्ययोः ॥54॥ (एकादशभिः कुलकम्)

आग्नेयंभाति पद्माभ-रत्न-हिन्दोल-कुट् ö इमम् ।


पूर्वापर-दिग्-उत्पन्न-प्रवी ण-बकुलागयोः ॥55॥
साचि किञ्चिद् विनिर्गत्य गत्या वक्रोर्ध्वयोपरि ।
मिलिताभ्यांसुशाखाभ्यांछादितंमण्डपाकृ ति ॥56॥ (युग्मकम्)

तच्-छाखा-मूल-संनद्धैः पट् ö a-रज्जु-चतुष् ö अयैः ।


दृ ढैर् बद्ध-चतुष् कोणंनाभि-मात्रोच्च-संस्थिति ॥57॥
padmarägäñ ö a-paö ö é भिः प्रवालज-पदाष् ö अकैः ।
घट् इतंहस्त-मात्रोच्च-पट् ö ई -वेष् ö अन-केशरम् ॥58॥
dvy-añ ö a-पत्राम्बुजाकार-रत्नालि-चित्र-कर्णिकम् ।
द्वि-द्वि-पादान्विताम्भोज-दलाभाष् ö a-दलैर् वृ तम् ॥59॥
रत्न-पट् ö ई -केशरान्तर्-द्वाराष् ö अक-सुसंयुतम् ।
दक्ष् इणे दल-पार्श्वस्थारोह-द्वार-द्वयान्वितम् ॥60॥
लघु-स्तम्भ-द्वयासक्त-पट् ö i-på ñ ö hävalambakam |
पट् ö अतुली -लसन्-मध्यंपार्श्व-पृ ñ ö होपधानकम् ॥61॥
नाना-चित्रांशुकैश् छन्नंस्वर्ण-सूत्राम्बरैर् अपि ।
लसच्-चन्द्रावली -मुक्ता-दाम-गुच्छ-वितानकम् ॥62॥
यत्राष् ö a-दल-गाली नांमध्य-गौ राधिकाच्युतौ ।
गायद्-अन्यवयस्याभिर् वृ न्दा दोलयती श्वरौ ॥63॥
स्वारूढ-राधाच्युतयोः सर्वाभिमुखताकरम् ।
हिन्दोलाम्बुजम् आभाति मदनान्दोलनाभिधम् ॥64॥ (अष् ö अभिः कुलकम्)

ऐशान्यांभात्य् अष् ö a-पत्रंमाधवी -कुञ्ज-सारसम् ।


माधवानन्ददंनाम नाना-ली लोपहार-युक् ॥65॥

फुल्ल-मल्ली भिर् आश्लिष् ö a-नम्र-शाखा-भुज-व्रजैः ।


छादितंफुल्ल-पुन्नागैश् चन्द्रकान्ति-चितान्तरम् ॥66॥
पद्म-पत्राकार-कुञ्जैर् वेष् ö इतंस्वर्ण-कर्णिकम् ।
उदी च्यांमणि-किञ्जल्कंभाति कुञ्जंसिताम्बुजम् ॥67॥ (युग्मकम्)

नम्र-शाखा-भुजाश्लिष् ö a-फुल्ल-हेम-लता-चयैः ।
तमालैः कल्पितंजिष् णु-नी ल-रत्नावली -चितम् ॥68॥
नी ल-पद्म-दलाकारैर् उपकुञ्जाष् ö अकैर् वृ तम् ।
सुवर्ण-कर्णिकंप्राच्यांभाति कुञ्जासिताम्बुजम् ॥69॥ (युग्मकम्)

अवाच्यांपद्म-रागादि-चितान्तर्-बाह्य-मण्डलम् ।
लवङ्गैश् छादितंफुल्लैर् भाति कुञ्जारुणाम्बुजम् ॥70॥
कुञ्जंहेमाम्बुजंभाति प्रती च्यांफुल्ल-चम्पकैः ।
वल्ली भिश् छादितंहेम-चित-बाह्यान्तरालकम् ॥71॥
एवम् उत्तरादि-कुञ्जा भान्ति राधा-हरि-प्रियाः ।
नाना-वर्णाकार-भेदात् दृ शांविस्मय-कारिणः ॥72॥

प्रति-विदिशम् उदञ्चच्-चम्पकानांच तूर्णाम्


अरुण-हरित-पी त-श्याम-पुष् पोच्चायानाम् ।
वर-परिमल-धाराक्ष् इप्त-गन्धान्तराणां
प्रति-दिशम् अधिरोहन्-माधवी -वेष् ö इतानाम् ॥73॥

व्यति-सुमिलित-तिर्यङ्-निर्गतैः कैश्चिद् अन्यैर्


उपरि-घट् इत-सङ्गैः स्निग्ध-शाखा-समूहैः ।
शुक-पिक-मधुपानांनी ल-पी तारुणानां
मधुर-निनद-रम्यैश् छादितः सौध-तुल्यः ॥74॥

स्थल-जलजनि-पुष् पैः पल्लवैः kÿ pta-


नानाभरण-वसन-शय्या-सद्-वितानादि-पूर्णः ।
अरुण-विष् अद-पी त-श्याम-पद्मोत्पलाद्यैर्
दिशि विदिशि स-नालैः कल्पितानेक-चित्रः ॥75॥

जट् हर-शर-शलाकैः पल्लवैश् चित्र-पुष् पैर्


घट् इत-मृ दु-कबाट् ई -प्रावृ त-द्वाश्-चतुष् कः ।
मद-कल-चल-भृ ङ्गाऽनी किनी -द्वार-पालो
मणि-चय-चित-भूमि-द्व्यष् ö a-पत्राब्ज-मध्यः ॥76॥

बहिर् अपि तत-शाखाच्छादिताभिः समन्ताच्


चतसृ भिर् अभिताभिः वेष् ö इतो देहली भिः ।
अनिशम् इह विशाखा-शिष् यया मञ्जुमुख्या
रचन-निपुण-मत्या संस्कृ तोऽध्यक्ष् अयास्य ॥77॥

शिव-हरिति तट् a-स्थोऽप्य् एष् अ राधा बकारेर्


विहरण-रस-वन्याप्लावितात्मा समन्तात् ।
मदन-सुखद-नामा लोचनानन्द-धामा
विलसति स विशाखानन्ददः कुञ्ज-राजः ॥78॥ (ñ अड्भिः कुलकम्)
विचित्र-वृ क्ष् a-वल्ली भिश् चित्र-रत्नैश् चितान्तरः ।
चित्र-वर्णैः खगैर् भृ ङ्गैः कुट् ö इमैः प्राङ्गणैर् वृ तः ॥79॥
चित्र-मण्डप-संयुक्तश् चित्र-हिन्दोलिकान्वितः ।
प्राच्यांचित्रानन्ददाख्यश् चित्र-कुञ्जो विराजते ॥80॥ (युग्मकम्)

स्फट् इकैर् इन्दुकान्तैश् च चित-कुट् ö इम-चत्वरः ।


चित्रितः पुण्डरी कैश् च कैरवैर् मल्लिकादिभिः ॥81॥
शुभ्र-पुष् प-दलैर् वृ क्ष् ऐर् वल्ली भिश् च समन्वितः ।
शुभ्रालि-पिक-की राद्यैः शब्द-ज्ञेयैर् निनादितः ॥82॥
शुभ्र-वेशौ तु राकायांराधा-कृ ñ णौ सहालिभिः ।
क्री डन्ताव् अपि नेक्ष् येते कैश्चिद् यत्रागतैर् अपि ॥83॥
पूर्णेन्दु-नामा कुञ्जोऽयम् इन्दुलेखा-सुख-प्रदः ।
सुशुभ्र-केलि-तल्पादिर् आग्नेय्यांदिशि राजते ॥84॥ (चतुर्भिः कुलकम्)

हेम-वल्ली -वृ तैर् हेम-पुष् पकैश् छादितोऽभितः ।


हेम-पद्मावली -चित्रो हेम-प्राङ्गण-कुट् ö इमः ॥85॥
हेम-मण्ड-पिका-युक्तो हेम-हिन्दोलिकान्वितः ।
हेमाभालि-खगैर् युक्तो हेम-ली ला-परिच्छदः ॥86॥
ली लया पी त-वसना पी तालेप-विभूष् अणा ।
यत्र प्रविष् ö आ श्री -राधा कृ ñ णेनापि न लक्ष् यते ॥87॥
गौराङ्गी -वेश-धृ k कृ ñ णः स्व-प्रेयस्याः सहालिभिः ।
शृ णोति प्रेम संलापंयत्रैताभिर् अलक्ष् इतः ॥88॥
कदाचित् पद्मया यत्र प्रेरिता जट् इलागता ।
ददर्श कृ ñ णंनो राधांतेनैकासन-गाम् अपि ॥89॥
स्व-वर्ण-कृ t स्व-स्थितानांभाति काञ्चन-भूर् इव ।
दक्ष् इणे चम्पकलतानन्ददो हेम-कुञ्जकः ॥90॥ (ñ अड्भिः कुलकम्)

यत्र चम्पकवल्ल्याः सा निकुञ्ज-पाक-शालिका ।


आस्ते तद्-शयोश् चित्र-जग्धि-वेदिकयान्विता ॥91॥
यस्यांपाक-क्रियाचार्या स-वृ न्दा सा निजेशयोः ।
सम्पादयति संमोदात् कदाचित् कुञ्ज-भोजनम् ॥92॥
तमालैः श्याम-वल्ली भिः श्लिष् ö a-शाखैर् धृ तान्तरम् ।
इन्द्रनी ल-चिताभ्यन्तर्-भूमि-कुट् ö इम-चत्वरः ॥93॥
राधया युगली -भावंगतोऽपि मुखरादिभिः ।
नेक्ष् यते हरिर् एकैव राधिका यत्र दृ श्यते ॥94॥
राजते दिशि नैरृ त्यांरङ्गदेवी -सुख-प्रदः ।
सर्व-श्यामः श्याम-कुञ्जो राधिका-रति-वर्धनः ॥95॥

रक्त-वल्ली -वृ तो रक्त-पुष् प-पत्रैर् द्रुमैर् वृ तः ।


शोण-रत्न-चिताभ्यन्तः कुट् ö इमाङ्गन-मण्डपः ॥96॥
rakta-hindolikä-yuktaù kå ñ ëeñ ö aù sarva-lohitaù |
तुङ्गविद्यानन्ददोऽस्ति पश्चिमेऽरुण-कुञ्जकः ॥97॥ (युग्मकम्)

हरि-वल्ली -वृ क्ष् a-चित्रो हरित्-पक्ष् y-अलि-संयुतः ।


हरिन्मणि-चिताभ्यन्तर्-बाह्य-कुट् ö इम-चत्वरः ॥98॥
वायव्यांसर्व-हरितो राधा-कृ ñ णाक्ष् a-केलि-भूः ।
सुदेवी -सुखदाभिख्यो हरित्-कुञ्जो विराजते ॥99॥ (युग्मकम्)
उपरि लहरी -तुल्याकार-चित्रैः स्फुरद्भिर्
मरकतचय-गर्भैः पुष् प-रागेन्दु-कान्तैः ।
घट् इतम् इतर-लोके तोयवद् भासमानं
मणि-मय-कुमुदाम्भोजालि-हंसादि-युक्तम् ॥100॥

धनपति-दिशि तादृ k-सेतुबन्धानुष् अक्तं


ñ अड्-अधिक-दश-पत्राम्भोजवत् सन्निवेशम् ।
सलिल-कमल-सद्मानङ्ग-युङ्-मञ्जरी शं-
प्रदम् अतुल सुलावण्योल्लसल् लालसी ति ॥101॥ (युग्मकम्)

श्री -राधेव हरेस् तदी य-सरसी प्रेष् ö हाद्भुतैः स्वैर् गुणैर्


यस्यांश्री -युत-माधवेन्दुर् अनिशंप्रेम्ना तया क्री डति ।
प्रेमास्मिन् बत राधिकेव लभते यस्मिन् सकृ t स्नान-कृ t
तत् तस्या महिमा तथा मधुरिमा केनास्तु वर्ण्यः क्ष् इतौ ॥102॥

प्रिया-कुण्डंदृ ñ ö वा मुदित-हृ दयोऽप्य् अस्य विविधैर्


गुणैस् तैस् तैर् उद्दी पित-विरह-भावः स्मर-वशः ।
प्रिया-प्राप्त्य्-उत्कण्ट् हा-कवलित-मना नागर-गुरुर्
भ्रमानानोत्प्रेक्ष् आंबक-रिपुर् अमुष् मिन् स विदधे ॥103॥

खेलच्-चक्र-युगोरो-जंफेण-मुक्ता-स्रग्-उज्ज्वलम् ।
rasormy-उच्चलितंमेने प्रिय-वक्ष् अः-समंसरः ॥104॥

मधुर-रस-तरङ्गा बिभ्रती पङ्कजास्यं


भ्रमरक-परिवी तंप्रोल्लसत्-खञ्जनाक्ष् अम् ।
प्रमुदित-हरिणोच्चैर् हंसका-राव-रम्या
प्रियतम-सरसी सा प्रेयसी व व्यलोकि ॥105॥

स्व-प्रेष् ö हारिष् ö a-कुण्डोर्मि-चञ्चद्-बाहूपगूहिता ।


स्व-कोकनद-पाणिभ्यांक्ष् इप्त-तच्-चल-तत्-करा ॥106॥
समी र-चञ्चद्-अम्भोज-चलास्येन बलाद् इव ।
चुम्बितालि-कट् आक्ष् एष् अत्-तिर्यग्-अम्बुज-सन्-मुखी ॥107॥
भृ ङ्गी -झङ्कार-शी त्कार-विकल-स्वर-गद्गदा ।
प्रोद्यत्-कुट् ö अमिता तेन राधिकेव व्यलोकि सा ॥108॥ (सन्दानितकम्)

समुद्भ्राम्यल्-ली लाम्बुजम् अनिल-जातोर्मि-वलितं


सरो-युग्मंवी क्ष् यानत-शिरसि गोवर्धन-गिरेः ।
निज-प्रेमोद्घूर्णा स्खलित-वपुष् अस् तस्य स हरिर्
भ्रमत्-तारंबाष् पोच्छलितम् इव मेनेऽक्ष् i-युगलम् ॥109॥

इत्थंप्रियायाः स सरः समी क्ष् य तत्


प्रत्यङ्ग-संस्मारकम् आत्मनो गुणैः ।
विदंस् तद्-आनन्दम् अमन्दम् अप्य् अभूत्
तद्-आगमौत्सुक्य-विभिन्न-धैर्यकः ॥110॥

प्रायेन एवं-विध-सन्निवेशकं
ददर्श तत्-पार्श्वगम् आत्मनः सरः ।
कुञ्जैः स्व-कान्ताग्रहतोऽतिसंस्कृ तैर्
विराजितंनर्म-सखालि-निर्मितैः ॥111॥

प्रिय-नर्म-वयस्या ये सुबलो मधुमङ्गलः ।


उज्ज्वलार्जुन-गन्धर्वा विदग्ध-भृ ङ्ग-कोकिलाः ॥112॥
दक्ष् a-सन्नन्दनाद्याश् च तेष् आंस्व-स्वाभिधान्विताः ।
तैर् विभज्यार्पिताः कुञ्जास् ते राधा-ललितादिष् उ ॥113॥ (युग्मकम्)

वयोर् दिश्य् अस्ति सुबलानन्ददा कुञ्ज-शालिका ।


राधयाङ्गी कृ ता यस्यास् ती र्थंमानस-पावनम् ॥114॥
नित्यंस्नात्य् अत्र साली भिः कुण्डेऽस्मिन् विपुलाग्रहा ।
कृ ñ ण-पादाब्ज-माध्वी क-पानी ये कृ ñ णवत् प्रिये ॥115॥
ललिताङ्गी कृ तोदी च्यांकुञ्ज-शालातिचित्रिता ।
मधुमङ्गल-शन्दाख्या भाति श्री -राधिका-प्रिया ॥116॥
विशाखाङ्गी कृ तैशान्याम् उज्ज्वलानन्ददापरा ।
एवम् अन्यासु दिक्ष् v अन्या भान्त्य् अन्याभिः कृ ताश्रयाः ॥117॥
पूर्व-पश्चिम-दिङ्-मार्गाव् ई शेशा कुण्डयोः क्रमात् ।
विस्ती र्णौ नृ -पशूनांस्तः स्नान-पानार्थ-ती र्थ-गौ ॥118॥

ली लानुकूलेष् उ जनेष् उ चित्ते-


ñ ऊत्पन्न-भावेष् उ च साधकानाम् ।
एवम् विधंसर्वम् इदंचकास्ति
स्वरूपतः प्राकृ तवत् परेष् उ ॥119॥

अथ वृ न्दा-गतंवी क्ष् यानन्दिता नन्द-नन्दनम् ।


कर्णिकारावतंसौ द्वाव् अभ्येत्योपजहार सा ॥120॥

वृ न्दा तत्-तन्-निज-निपुणता-संस्कृ तंदर्शयन्ती


तत्-तत्-कुञ्जादिकाम् अनु तट् अंसेश्वरी ंस्मारयन्ती ।
राधा-कान्तंककुभि सहजैर् भ्राजमानंगुणैः स्वैः
कुण्डेशान्यांमदन-सुखदाभिख्य-कुञ्जंनिनाय ॥121॥

sa tad-då ñ ö ätihå ñ ö ओऽभूत् तत्-तत्-स्थानेष् उ राधया ।


कृ त-कर्तव्य-ली लानांस्म्र्ति-सङ्कल्प-तत्-परः ॥122॥
विशाखया मञ्जुमुख्या वृ न्दया च सुमण्डितम् ।
कुञ्जंविलोक्य तंप्री तस् ताम् आहोत्कलिकाकुलः ॥123॥

दिष् ö या वृ न्दे यदि तव सखी सागता स्याद् अकस्मान्


निष् प्रत्यूहंयदि मम तया स्युश् च ते ते विलासाः ।
कुण्डारण्यंमधु-सुमधुरंकुञ्ज-गेहंतदास्मिन्
वैचित्री च त्वद्-उपरचिता कल्पते सत्-फलाय ॥124॥

सङ्केत-कुञ्जम् अगतंतुलसी -सकाशाच्


छैब्यान्वितंच पथि मांनु निशम्य राधा ।
नैष् यत्य् असौ तत इतः किल कापि गत्वा
ताम् आनयेद् इह निवेद्य मम प्रवृ त्तम् ॥125॥

श्री -राधायाः सविध उभयी ंमाधवी याम् अवस्थां


शंसन्त्य् उच्चैर् मदन-विष् अमांलालसोद्दी पनांच ।
कुर्वाणइणांप्रणय-विकलांव्याकुलांतृ ñ णयाद्धा
ताम् आनेतुंत्वरय ललितांमद्-गिरा त्वंधनिष् ö हे ॥126॥

स्थापयैकांसखी ंवृ न्दे गो-दिग्-अध्वन्य् असौ यथा ।


माम् अन्वेष् ö उंसखा कश्चिद् आगच्छेत् तंप्रतारयेत् ॥127॥
गौरी -ती र्थाध्वनि परांदक्ष् आंस्थापय सा यथा ।
पुनर् आयाति शैब्या चेद् अन्या वा तांच वञ्चयेत् ॥128॥
पक्व-रम्भा-फले मग्न-दृ ñ ö i-लोलंबट् उंहरिः ।
वी क्ष् याह वृ न्दाम् अनयोः फलैस् त्वंपूरयोदरम् ॥129॥

बट् उर् आहानया किंमे त्वम् आज्ञापय मांसखे ।


då ñ ö vä då ñ ö vä यथा-वाञ्छंखादंस् तृ प्यामि लोलुपः ॥130॥
तत्र तत्र प्रहितयोः सख्योर् निपुणयोस् तया ।
कृ ñ णोऽप्य् उत्कण्ट् हितोऽतिष् ö हत् प्रियाध्व-निहितेक्ष् अणः ॥131॥

स्मित-कमल-मुखी सा यावद् आयाति तावत्


जलधि-शत-गभी रोऽप्य् अस्त-धैर्यः sa mene ।
kñ अणम् अपि युग-लक्ष् अंहन्त यत् तन् न चित्रं
प्रणयिनि सहजेयंप्रेम-भाजांहि चेष् ö आ ॥132॥

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-विरजे गोविन्द-ली लामृ ते
सर्गः सप्तम एष् अ सुष् ö हु निरगात् पूर्वाह्न-ली ला-मयः ॥o॥

||7||

—o)0(o—
(8)

अष् ö अमः सर्गः

मध्याह्नेऽन्योन्य-सङ्गोदित-विविध-विकारादि-भूष् ä-प्रमुग्धौ
वाम्योत्कण्ट् हातिलोलौ स्मर-मख-ललिताद्य्-आलि-नर्माप्त-शातौ ।
दोलारण्याम्बु-वंशी -हृ ति-रति-मधु-पानार्क-पूजादि-ली लौ
राधा-कृ ñ णौ स-तृ ñ णौ परिजन-घट् अया सेव्यमानौ स्मरामि ॥1॥

अथात्र घोष् एश्वर-नन्दन-प्रिया


पृ थक् पृ थक् सा युगपन्-निजेन्द्रियैः ।
आकृ ñ ö a-चित्ता प्रिय-सङ्गमौत्सुकैः
स्वंसान्त्वयन्ती m अवदद् विशाखिकाम् ॥2॥

सौन्दर्यामृ त-सिन्धु-भङ्ग-ललना-चित्ताद्रि-सम्प्लावकः
कर्णानन्दि-सनर्म-रम्य-वचनः कोट् ई न्दु-शी ताङ्गकः ।
सौरभ्यामृ त-सम्प्लवावृ त-जगत्-पी यूष् a-रम्याधरः
श्री -गोपेन्द्र-सुतः स कर्ष् अति बलात् पञ्चेन्द्रियाण्य् आलि मे ॥3॥

नवाम्बुद-लसद्-द्युतिर् नव-तडिन्-मनोज्ञाम्बरः
सुचित्र-मुरली -स्फुरच्-छरद्-अमन्द-चन्द्राननः ।
मयूर-दल-भूष् इतः सुभग-तार-हार-प्रभः
स मे मदन-मोहनः सखि तनोति नेत्र-स्पृ हाम् ॥4॥

नदज्-जलद-निस्वनः श्रवण-कर्ष् i-सच्-छिञ्जितः


सनर्म-रस-सूचकाक्ष् अर-पदार्थ-भङ्ग्य्-उक्तिकः ।
रमादिक-वराङ्गना-हृ दय-हारि-वंशी -कलः
स मे मदन-मोहनः सखि तनोति कर्ण-स्पृ हाम् ॥5॥

कुरङ्ग-मद-जिद्-वपुः-parimalormi-kå ñ ö äìganaù
svakäìga-nalinäñ ö ake शशि-युताब्ज-गन्ध-प्रथः |
मदेन्दुवर-चन्दनागुरु-सुगन्धि-चर्चार्चितः
स मे मदन-मोहनः सखि तनोति नासा-स्पृ हाम् ॥6॥

हरिन्मणि-कवाट् इका-प्रतत-हारि-वक्ष् अः-स्थलः


स्मरार्त-तरुणी -मनः-कलुष् a-हारि-दोर्-अर्गलः ।
सुधांशु-हरि-चन्दनोत्पल-सिताभ्र-शी ताङ्गकः
स मे मदन-मोहनः सखि तनोति वक्ष् अः-स्पृ हाम् ॥7॥

vrajätula-kuläìganetara-rasäli-tå ñ ëä-hara-
प्रदी व्यद्-अधरामृ तः सुकृ ति-लभ्य-फेला-लवः ।
सुधा-जिद्-अहिवल्लिका-सुदल-वी ö इका-चर्वितः
स मे मदन-मोहनः सखि तनोति जिह्वा-स्पृ हाम् ॥8॥

अथागत्य सा तुलसी सभांतां


गुञ्जावली ंगन्ध-फली -युगंच ।
निवेदयन्ती ललिता-कराब्जे
वृ त्तंसमस्तंमुदिता शशंसे ॥9॥
श्रवसोर् अवतंसक-द्वयी à
हृ दि गुञ्जा-स्रजम् अप्य् अमुंशुभाम् ।
हरि-सङ्ग-समृ द्ध-सौरभां
प्रिय-सख्या ललिता मुदा दधे ॥10॥

तत्-स्पर्शतः फुल्ल-सरोज-नेत्रा
कृ ñ णाङ्ग-संस्पर्शम् इवानुभूय ।
kampäkulä kaëö akitäìga-yañ ö hir
उत्कापि गन्तुंस्थगिता तदासी t ॥11॥

धी रता-वामता-सूक्ष् म-मेधाली भिः प्रबोधिता ।


त्वरयन्ती सखी r याने भङ्ग्या परिजहास सा ॥12॥
पश्यताग्रे दिदृ क्सा चेद् गत्वालंमद्-अपेक्ष् अया ।
शैब्या वाग्-वागुरा-बद्धम् कृ ñ णसारंमृ गेक्ष् अणाः ॥13॥
विधेयः पद्मिनी नांवः प्रयत्नः कृ ñ ण-पद्मिनः ।
चन्द्रावली -सखी -वारी -पतितस्य समुद्धृ तौ ॥14॥

न हट् हात् क्रियते सुपण्डितैर्


अविचारात् कृ तम् अप्य् अनर्थकम् ।
सुविचार्य कृ तंहि कल्पते
सुधियांसाधु फलोपपत्तये ॥15॥

ललिताह सत्यम् एतद् यन् न सङ्केत-गो हरिः ।


किन्तु शैब्यादिभिर् वी तस् तद् यानंमान-हानये ॥16॥
अथेशा कृ ñ ण-सङ्गाशोत्कलिका-व्याकुलान्तरा ।
तस्या दुर्लभता-स्फूर्त्या मनस्य् एतद् अचिन्तयत् ॥17॥

ननान्दा विद्वेष् ö इ पतिर् अतिकट् उः सापि कुट् इला


धवाम्बा मे पद्मा-प्रभृ ति-रिपु-पक्ष् अश् च बलवान् ।
वनंव्याप्तंसर्वंव्रज-धन-जनैर् अह्नि सखिभिर्
वृ तः कृ ñ णो लभ्यः कथम् इह भवेद् विघ्न-बहुले ॥18॥

निष् प्रत्यूहंहरेः सङ्गो दुर्लभो मेऽद्य दुर्विधेः ।


इत्य् आकुल-धियस् तस्याः शुभासी c छकुनोन्नतिः ॥19॥

सुलभो वृ ñ अभः स गिरौ कम् अपि


प्रसभंगणको बहिर् इत्य् अवदत् ।
निज-वाम-कुचोरु-भुजा-नयनं
प्रिय-सङ्गतयेऽस्फुरद् आशु समम् ॥20॥

भविक-शकुन-जातामोद-पूर्णापि गाढ-
प्रणय-विसरजा-सम्भावना-ली न-चित्ता ।
हृ दय-दयित-वार्ता-प्राप्ति-तृ ñ णा-स्रवन्त्या
समम् अहह धनिष् ö हाम् आगतांसा ददर्श ॥21॥

स्व-मिलन-मुदितांतांवी क्ष् य राधा धनिष् ö हां


हृ दय-दयित-पादैः प्रेष् इतांमन्यमाना ।
उदित-विविध-भाव-व्याकुलाप्य् अस्य वार्ता-
श्रवण-कुतुक-दिग्धा व्याजतस् ताम् अपृ च्छत् ॥22॥

कुत इह सखि वृ न्दारण्यतो माधव-श्री ù


कथय किम् अनुभूता लोकिता गोत्र-वर्यः ।
व्रज धन-जन-पाता सङ्गतश् चेक्ष् इतोऽसौ
kathayatu bhavaté sä ké då çé vä sa ké då k ||23||

vikasita-vanamäläkå ñ ö a-puñ ö äli-vå ndä


विकच-तिलक-लक्ष् मी ù कोकिलालाप-रम्या ।
हृ दि युवति-जनानांकामम् उद्दी पयन्ती
स्फुरति सखि विशाला माधुरी माधवस्य ॥24॥

विविधोत्कलिकाकी र्णांदर्शनात् स्मर-वर्धिनी m ।


माधवी याम् अवस्थांकः सखि वर्णयितुंक्ष् अमः ॥25॥

धरोद्धर्ता धातूच्चय-रचित-चित्रावयववान्
ध्वनद्-वेणुर् धेनु-व्रज-जलद-भी ति-व्रज-हरः ।
वयः-क्री डोन्मी लः सकल-सुरभी -वर्धनकृ ती
विरावोच्चैः शृ ङ्गो लसति सखि गोवर्धन-धरः ॥26॥

तद्-वाग्-भङ्गी -मधु-ली नांपानोन्मत्त-हृ d अप्य् असौ ।


कान्तोदन्तंस्फुट् अंश्रोतुंसंवादम् अनयाकरोत् ॥27॥

यानंक्व ते सम्प्रति ते समी पे


किम् अर्थम् आवेदयितुंप्रवृ त्तिम् ।
कस्य व्रजेन्दोः सखि की दृ शी सा
स्व-शत्रु-कन्दर्प-तमोऽभिभूतिः ॥28॥

छाया-द्विती योऽयम् असौ सहायी


निरायुधोऽयंस च शस्त्र-पूर्णः ।
स्वरूप-सम्पज्-जय-जात-roñ as
तंबाधतेऽसौ स्व-मधौ समृ द्धः ॥29॥

समाच्छन्नंकुर्वन्न् उपरि कुसुमैः स्वैर् इव शरैः


समन्तात् सामन्तैर् अलि-पिक-वसन्तानिल-मुखैः ।
भवत्-कुण्डारण्यंन्यरुणद् इह कृ ñ णंरति-पतिर्
बहिः-स्थानी किन्या इव स तव सङ्गंस्पृ हयति ॥30॥

बहुधा कृ त-रक्ष् अणंप्रियं


पतितंदैव-बलेन सङ्कट् ए ।
तव सङ्गति-मात्र-तारणे
त्वरितंत्राहि न चेत् कृ तघ्नता ॥31॥

त्वत्-सङ्गत्या यदा भाति तदा मदन-मोहनः ।


अन्यत्र विश्व-मोहोऽपि स्वयंमदन-मोहितः ॥32॥

धृ तानल्पाकल्पः कृ त-कुसुम-तल्पो हृ दि बलत् विकल्पः


सङ्कल्पान् विदधद् इह जल्पंस् तव कथाम् ।
स शूरोऽपि क्रूरातनु-कदन-दूरोज्झित-धृ तिर्
हरिः कुञ्जे गुञ्जन् मधुप-पिक-पुञ्जे निवसति ॥33॥

नवी न-जलद-द्युतिः कनक-पी त-पट् ö आम्बरः


स्फुरन्-मकर-कुण्डलो घुसृ ण-चारु-चर्चाञ्चितः ।
प्रफुल्ल-कमलेक्ष् अणः कनक-यूथिका-माल्यवान्
शिखण्ड-कृ त-शेखरः स्फुरति साध्वि कुञ्जे हरिः ॥34॥

श्री -तारुण्य-महामृ ताब्धि-विलसत्-सौन्दर्य-पाथः-स्फुरल्-


लावण्योच्च-तरङ्ग-भङ्गि-विलसत्-कन्दर्प-भाव-भ्रमे ।
श्री -वंशी -ध्वनि-वात्ययोत्थित-पतद्-योष् आक्ष् i-चेतस्-तृ णस्
तन्वानाशु निमज्जयन्न् अपि हरिस् त्वद्-वी थिम् उद्वी क्स्यते ॥35॥

बकभिदि सुविदग्धे स्वांसुवैदग्ध्य-


धारांनव-तरुणिम-पूर्णे नव्य-तारुण्य-लक्ष् मी m ।
शशिमुखि रति-तृ ñ णाम् अप्य् अमुष् मिन् स-तृ ñ णे
सफलय वर-वेशे वेशभङ्गी ंसमर्प्य ॥36॥

प्रेमोद्भ्रान्तंद्रुत-स्वान्तंस्मराक्रान्तंत्वद्-आश्रितम् ।
मूर्च्छान्तांक्लान्ति-मायान्तंकान्तंकान्ते द्रुतंव्रज ॥37॥

इति सखी -वचनामृ त-पानज-


प्रकट् a-भाव-चयाचित-विग्रहा ।
अतिशयोत्सुकता-जडताकुला
द्रुत-विलम्बित-यान-मतिर् बभौ ॥38॥

ततस् तदैवागत-कुन्दवल्ल्याः
स्वस्य प्रयाणाय कृ त-त्वरायाः ।
सा सव्य-हस्तेन करंदधाना
परेण ली ला-कमलंचचाल ॥39॥

पुरतस् तुलसी धनिष् ö हया स-विशाखा ललिता च पार्श्वतः ।


परितश् च सखी -ततिः परा स्व-सखी ंतांपरिवार्य सान्वयात् ॥40॥

स्व-सम-सहचरी भिः कृ ñ ण-राधाङ्घ्रि-


सेवोपकरण-वलिताभिर् दासिकाभ्यांच युक्ता ।
अनुसरति युताभ्यांसूर्य-पूजोपचारैः
प्रणय-सहचरी तांमञ्जरी रूप-पूर्वा ॥41॥

व्रजाद् विनिष् क्रम्य ददर्श सा पुरः


सुमङ्गलांस्त्री ंदधि-पात्र-धारिणी m ।
चाष् अंद्विजातिंनकुलंमृ गावली ंधेनुं
स-वत्संवृ ñ अभंच दक्ष् इणे ॥42॥

सरसि विकच-पद्मे वेष् ö इते भृ ङ्ग-पङ्क्त्या


मदिर-युगलम् उद्यल्-लास्यम् आलोक्य बाला ।
प्रचल-दल-कपाली सङ्गि-रिङ्गत्-सुनेत्र-
स्व-रमण-मुख-बिम्ब-भ्रान्ति-भाक् स्तम्भितासी t ॥43॥

इति शुभ-शकुनेक्ष् ओद्भूत-मुन्-मन्थराणां


विविध-कुट् इल-हास्योल्लासम् आतन्वती नाम् ।
प्रणय-सहचरी णांश्रेणिभिः पूर्ण-पार्श्वा
मद-गज-गुरु-याना काननाभ्यर्णम् आप ॥44॥

इयम् अथ तरु-वल्ली -वृ न्दम् उत्फुल्लयन्ती


मद-कल-कलकण्ट् ही -काकली -कण्ट् ह-नादा ।
मधुकर-कलविङ्की -झङ्कृ तोच्छिञ्जितोर्मिर्
वनम् अनु वनजाक्ष् ई माधव-श्री r विवेश ॥45॥

फुल्ल-श्यामलतोज्ज्वलंसुतिलक-श्री -युक् विशालार्जुन-


प्रोत्फुल्लोच्च-हलि-प्रियंशिखि-दल-श्रेणी भिर् आभूष् इतम् ।
पुन्-नागामल-चम्पकालि-कृ तमालालङ्कृ तंपल्लवैर्
दी व्यत्-काञ्चन-विद्रुमादि-वलितंतापिञ्छ-कान्त्य्-उल्लसत् ॥46॥

गुञ्जा-पुञ्ज-विराजितंश्रमहर-च्छाया-कदम्बाश्रयं
वेणु-ध्वान-मनोहरंप्रविलसच्-छ्री -पी तना-चर्चितम् ।
फुल्लन्-मन्मथ-शङ्कुलंवर-वयः शोभा-विलासास्पदं
सापश्यत् पुरतो वनंवपुर् इव प्रेष् ö हस्य सर्वेष् ö अदम् ॥47॥ (युग्मकम्)

पतति नयनम् अस्या यत्र यत्रात्र वस्तुन्य्


अखिलम् इदम् अघारेस् तत्-तद्-अङ्गायमानम् ।
मदयद् अपि हृ d-अन्तः शस्त्रताम् एत्य सद्यः
प्रहरति विष् अमेष् ओश् चित्रम् एतच् च तच् च ॥48॥

लसत्-सहचरी -युक्ता मत्तालि-नव-मालिका ।


विशाखालि-कृ त-च्छाया विकसन्-मदनाकुला ॥49॥
फुल्ल-मञ्जु-लता हृ द्या सर्वदा रूप-शोभिता ।
सुशी तल-कुच-स्फी ता कृ ñ ण-गो-तर्पि-वैभवा ॥50॥
सुवयः-सुष् अमा-पूर्णा व्याकुला बहु-वारकैः ।
श्री -राधेव वयस्याभिः सुखदा ददृ शेऽट् अवी ॥51॥ (सन्दानितकम्)

यूथेश्वरी भिः स-सखी -कुलाभिर्


अन्विष् यमाणो वन-गह्वरेष् उ ।
कथंन लभ्यो निपुणाभिर् एताः
प्राप्ताः कथंहास्यति वा स लुब्धः ॥52॥

इति निज-हृ दि राधा-सन्दिहानाप्य् असव्ये


वनम् अनु विलसन्तंकृ ñ णसारंमृ गी भिः ।
शिखि-वरम् अपि सव्ये केकिनी भिः समी क्ष् य
प्रिय-मृ ग-शिखि-बुद्ध्या भ्रान्तितः शङ्कितासी t ॥53॥ (युग्मकम्)

तमालम् अष् ö आपद-बद्ध-मूलं
सा वेष् ö इतंफुल्ल-सुवर्ण-यूथ्या ।
शाखाग्र-नृ त्यच्-छिखिनंसमी क्ष् य
निर्णी त-चेता विचिकित्सिताभूत् ॥54॥
premerñ yä-bhujagé dañ ö ä nañ ö a-पण्डा प्रचण्ड-धी ù |
चण्डी श-चण्ड-कोदण्ड-भ्रू-दण्डाह धनिष् ö हिकम् ॥55॥

किम् इदम् अयि धनिष् ö हे कुत्र किंपश्यताग्रे


वनम् इदम् इह किंतत् वन्य-जातंन चान्यत् ।
नट् अनम् इदम् अपूर्वंयच् छट् हेन्दोः पुरस्तात्
कलयसि न हि धूर्ते मुद्रिताक्ष् ई किम् आसी ù ॥56॥

ललिता-प्रभृ ती r अथावदत्
प्रिय-सख्योऽद्भुतम् अत्र शर्मदम् ।
युगपन् नट् अनंशट् हेशयोर्
नट् a-नट् योर् अनयोर् नु पश्यत ॥57॥

निज-वाङ्-मधुना विमोहिका
स्व-वशी कृ त्य भृ शंधनिष् ö हिका ।
हरिणा निज-धार्ष् ö य-नर्तने
विहितासौ बत कूट् a-नर्तकी ॥58॥

रत-हिण्डक-हिण्डितासकौ
छल-दूत्याभिध-नृ त्य-पण्डिता ।
नयती ह विधातुम् उत्सुका
शट् ह-नृ त्ये भवती ù सभासदः ॥59॥

कलयत स सुरङ्गाख्योऽपि जात्या कुरङ्गः


प्रणय-सहचरी ंस्वांरङ्गिणी ंवञ्चयित्वा ।
विलसति हरिणी भिर् मांविलोक्याप्य् अमुञ्चन्
ननु हरि-शट् हतास्मिन् सङ्गतः संससर्ज्ज ॥60॥

मत्-सङ्गिनी ंप्रणयिणी ंदयितांमयूरी à


वी क्ष् यापि सम्मुख-गतांबत केकिनी भिः ।
निःशङ्कम् उल्लसति ताण्डविकः कलापी
सङ्गेन धार्ष् ö यम् इह सङ्क्रमितंबकारेः ॥61॥

अथावदत् स्मेर-मुखी धनिष् ö हा


त्वयैव सर्वा निज-चित्र-नृ त्ये ।
वयंकृ ताः साध्वि सभासदोऽस्मिन्
pré täù sma då ñ ö vä yad adå ñ ö a-pürvam ||62||

दुर्लभे सुलभे चार्थे यत्रासक्तिस् तु रागजा ।


तत्र नित्यंराग-भाजांप्रत्यूह-शङ्किनी मतिः ॥63॥

आगच्छताल्योऽद्भुत-नृ त्यम्
एतत् कृ ñ णाय तूर्णंविनिवेदयामः ।
स्निह्यत्य् अमुष् यांस यथा विलासी
गुणिन्य् अलंरज्यति यद् गुणज्ञः ॥64॥

अथ सा स्मित संवृ ताननं


स्व-सखी -वृ न्दम् अवेक्ष् य विस्मिता ।
पुनर् अप्य् अवलोकनाल्पता-
तरु-सङ्गंत्व् अवधार्य लज्जिता ॥65॥

इत्थंमाधव-सङ्ग-रङ्ग-विकसद्-वृ न्दावनालोकनात्
तांकृ ñ णाद्भुत-माधुरी -वर-सुधा-पानातितृ ñ णाकुलाम् ।
प्रेमोन्माद-विघूर्णितान्तरतया नाना-भ्रम-व्याकुलां
तत्-कृ ñ णाप्ति-समुत्सुका विजहसुः सख्यश् चलन्त्यो द्रुतम् ॥66॥

मदन-रण-बाट् इकाख्य-प्रिय-केलि-कुसुम-वनस्य मध्ये ।


सा कुञ्ज-स्थित-रवि-मूर्तेः सविधंसमुपस्थिताकस्मात् ॥67॥

प्रणम्य तांभक्ति-भरेन
तन्वी बद्धाञ्जलिर् वल्गु-वरंययाचे ।
निर्विघ्न-गोविन्द-पदारविन्द-
सङ्गोऽस्तु मे देव भवत्-प्रसादात् ॥68॥

प्रतिमा-फुल्ल-दृ g-वक्त्र-प्रसादोत्फुल्ल-मानसा ।
पुनस् तांप्रणिपत्येयंसखी भिः सह निर्गता ॥69॥

श्री -सूर्य-पूजा-सम्भार-सहिते परिचारिके ।


स्थिते तत्रैव तद्-वाट् ई -देवी भिर् ललिताज्ञया ॥70॥

दिशि दिशि विसरन्ती ंश्री मद्-अङ्गान् मुरारेर्


मृ गमद-परिलिप्तेन्दी वराणाम् इवोच्चैः ।
पथि परिमल-धारांप्राप्य राधोन्मदिष् णुः
सपदि तम् अनु भृ ङ्गी वोत्पतिष् णुस् तदासी t ॥71॥

कृ ñ णः कान्ता-तनु-सुरधुनी -सौरभोच्छामृ तोर्मि-


धाराम् आराद् विपिन-वलयंप्लावयन्ती m अकस्मात् ।
काश्मी राक्ताम्बुज-परिमलोल्लङ्घिनी ंघ्राण-पूर्णाम्
आघ्रायासी t पुलक-जट् इलो भृ ङ्गवत् प्रोत्पतिष् णुः ॥72॥

परिमल-मिलनान् मिलितांवनम् अनुदयितांदवी यसी ंमत्वा ।


हरिणा प्रहिता वृ न्दा ताम् आनेतुंसमुत्सुकेन ॥73॥

कुञ्जे नवाख्यम् अथ कुञ्ज-नृ पस्य धाम


प्राप्ता ददर्श मिलितांस्व-गति-प्रवृ त्त्यै ।
राधोत्सुकेन हरिणा प्रहितांहि वृ न्दां
स्वाभी ñ ö a-सिद्धिम् इव मूर्तिमती ंपुरः सा ॥74॥

कृ ñ णोत्तंस-चरंतस्यै वृ न्दापी न्दी -वर-द्वयं


तद्-अङ्ग-सङ्ग-गन्धान्धी कृ त-पुष् पन्धयंददौ ॥75॥

तत्-स्पर्श-सौरभ्यम् अवाप्य कृ ñ णो-


पस्पर्श गन्धानुभवेन मत्ता ।
समुद्भवद्-भाव-पिधान-यत्ता
संवादम् उत्काशु तया व्यधत्त ॥76॥
कस्माद् वृ न्दे प्रिय-सखि हरेः पाद-मूलात् कुतोऽसौ
कुण्डारण्ये किम् इह कुरुते नृ त्य-शिक्ष् आंगुरुः कः ।
तंत्वन्-मूर्तिः प्रति-तरु-लतंदिग्-विदिक्ष् उ स्फुरन्ती
शैलूष् ई व भ्रमति परितो नर्तयन्ती स्व-पश्चात् ॥77॥

भ्रान्ता वृ न्दे त्वंन मूर्तिर् ममैष् ä


पद्माल्य्-आप्ताव् उत्पतिष् णुर् द्विरेफः ।
tå ñ ëä-dhå ñ ëag bhrämyate çaibyayäsau
तद्-गन्धोद्यद्-धारया वात्ययैव ॥78॥

वात्याहत्यचञ्चुना लम्भितासौ
शैब्यावात्या सापि सार्धंस्व-सख्या ।
गौरी -सङ्गोत्केन तेन स्व-सङ्गाद्
गौरी -ती र्थंतत्-सपर्या-च्छलोक्त्या ॥79॥

तद्-वार्तया नः किम् इहास्त्य् अरिष् ö a-


कुण्डोत्थ-पाताल-गङ्गा-वारि ।
स्नात्वा यथार्याचरणानुशासनं
मित्रंसमभ्यर्च्य गृ हंप्रयामः ॥80॥

क्व यानंते वृ न्दे तव चरण-राजी व-सविधे


किम् अर्थंते राज्याद्भुत-भविक-विज्ञापन-कृ ते ।
वदैतत् किंश्री -माधव-सुविभवालङ्कृ तम् इदं
मुहुर् वृ न्दारण्यंलसति भवद्-आलोकन-कृ पाम् ॥81॥

अथावदत् कुन्दलता प्रगल्भा


विमुञ्च वृ न्दे निज-कूट् a-दूत्यम् ।
मय्य् अर्पिता सूर्य-समर्चनार्थं
निजार्यया कृ ñ ण-सशङ्कयेयम् ॥82॥

pätäla-gaìgä-jalaje'riñ ö amardi sarasy amüm |


संस्नाप्य निभृ तंनेष् ये पूजायै सूर्य-वेदिकाम् ॥83॥
न यामस् तत्र चेत् कृ ñ णो मनो-गङ्गाम् अयामहे ।
कृ ñ ण-गन्धि दिश्य् असौ यन् न नेया जट् इलाज्ञया ॥84॥

वृ न्दाब्रवी t कुन्दलते किम्-अर्थं


हरेर् भिया हिण्डसि चित्त-गङ्गाम् ।
उपायम् एकंशृ णु येन तत्र
गता अपि द्रक्ष् यति वः स नैव ॥85॥

कृ ñ णः कान्ता-सरसि मदनोद्घूर्णितात्मास्ति कुञ्जे


यूयंवासन्तिक-वन-पथा पूर्वतः सुष् ö हु गत्वा ।
ती र्थे पादाम्बुज-रस-मयेऽरिष् ö a-हन्तुः प्रशस्ते
स्नात्वा कामंव्रजत निभृ तंसाध्वि केनाप्य् अदृ ñ ö äù ॥86॥

अवदल् ललिता कुन्दलते किंनिज-देवरात् ।


हरेर् बिभेष् इ मुग्धेव प्रगल्भाप्य् अप्रगल्भतः ॥87॥
यामः स्व-कुण्डंपश्यामो माधवी यांश्रियंवने ।
स्नात्वा पुनः समेष् यामः किंनः कृ ñ णः करिष् यति ॥88॥

स्त्री णांस्वैरंक्री डन-स्थानतो नः


पुम्भिर् द्रष् ö उंस्थातुम् अप्य् अत्ययोग्यात् ।
तूर्णंवृ न्दे याहि निःसारयामुं
गोपातुर् वा तत्र किंकार्यम् अस्य ॥89॥

अहम् अतिमृ द्वी हरिर् अतिचण्डः


सुकरः कथम् इह वर्जन-दण्डः ।
अपसार्यस् ते सखि स शिखण्डी
यद् असि प्रखरा गुरुर् अतिचण्डी ॥90॥

kundavally आह वृ न्दे त्वंभ्रान्ता चण्ड्यानया कथम् ।


स निष् कास्यः पशुपतिर् व्याप्य-मर्धाङ्गम् अस्य तु ॥91॥

वृ न्दाहाप्त-सुभद्र-श्री ù kundavally eva då çyate |


मधुसूदन-सम्भोग्या पुन्नागाङ्गाश्रयोन्मुखी ॥92॥

स्मेरासु सर्वास्व् अवदद् विलोक्य


श्री -राधिकाम् उत्कलिकान्वितांसा ।
तांभाव-गाम्भी र्य-सुमन्थराङ्गी à
कृ ñ णस्य तृ ñ णांविनिवेदयन्ती ॥93॥

मत्-प्रश्नम् एकंललिते वद द्रुतं


कादम्बिनी ंवी क्ष् य दिग्-अन्त उद्गताम् ।
पिपासया मुह्यति चातकेश्वरे
समी रणाल्याः करणी यम् आशु किम् ॥94॥

दिशि दिशि निशि चाह्नि प्रस्फुरन्ति प्रचण्डा


अविरत-गतिकाली प्रेष् यमाणाः पुरोऽमुम् ।
नव-नव-रस-पूरैः कालिकाः सेचयन्त्यो
न भवति परम् एको प्रेक्ष् अणी यास्य सैव ॥95॥

स चेत् तद्-एक-निष् ö हः स्यात् सापि तांत्वरितंतदा ।


सामानाय्य पुरोऽस्यामुंपाययेद् अमृ तंमुदा ॥96॥

नी रसा अपि ताः शश्वद् अशुगाली -विचालिताः ।


चपलाः कालिकाः क्वापि भवन्त्य् एता न तन् मुदा ॥97॥

तद् यात यूयंस्वच्छन्दंस्नात्वारिष् ö आरि-ती र्थके ।


कुरुताल्यो मित्र-पूजांतिष् ö हाम्य् अत्रास्ति मे कृ तिः ॥98॥

यातासु तासु लघु-सूक्ष् म-धियंशुभां


च सा शारिके सुचतुरा न्यदिशत् प्रवृ त्त्यै ।
आद्यांव्रजाय सुतराम् अभिमन्यु-मातुश्
चन्द्रावलेर् अथ परांगिरिजालयाय ॥99॥
सेवा-सम्भार-संस्कारागारम् आगत्य वी क्ष् य तान् ।
सम्भारान् प्रशशंसोच्चैः सा मुदा तत्-कृ तो जनान् ॥100॥
वसन्त-केलिर् हिन्दोल-ली ला-माध्वी क-पानयोः ।
वन-रत्य्-अम्बु-केली नांमिथो-वेश-कृ ते तयोः ॥101॥
वन्याशन-स्वपयोश् च शुक-पाट् हाक्ष् a-ली लयोः ।
तत्-तत्-स्थानेष् उ सा तत्-तत्-सामग्री s तैर् अयोजयत् ॥102॥
तत्-तल्-ली ला-परिकरान् सर्वान् स्थावर-जङ्गमान् ।
नन्दितांस् त्वरितांश् चक्रे तयोर् आगतिर् वार्तया ॥103॥

तयोर् मिथो-दर्शन-लब्धि-राका
समुच्छलद्-भाव-चयामृ ताब्धौ ।
सा सम्प्लवेच्छा त्वरितान्तरासी t
स्थिता हरेः सन्निधि-कुञ्ज-ली ना ॥104॥

तावन् नान्दी मुखी तासांपश्चाद् आगत्य सोत्सुका ।


तयोर् ली लावलोकाय स्थिता सा वृ न्दया सह ॥105॥

कृ ñ णोऽप्य् आराद् बकुल-विट् अपि-श्रेणी युग्मान्तराध्वन्य्


आगच्छन्ती प्रिय-सहचरी -वेष् ö इतांवल्लभांताम् ।
då ñ ö vä साक्ष् आद्-उदित-मदनोऽपि प्रती याय नायं
स्फूर्त्या तस्यास् तद्-अभिगमने यन् मुहुर् वञ्चितोऽस्ति ॥106॥

कान्तापि कान्तम् अवलोक्य चमत्कृ तात्मा


तंभूरि-भाव-विवशा न हि निश्चिकाय ।
यत् प्राक् तमालम् अनु तद् अद्भुतः
प्रलापाद् आली -कुलस्य हसितैर् अतिलज्जितासी t ॥107॥

मिथस् तत्-तद्-गुणानन्त्यानुभवाक्रान्त-मानसौ ।
दर्शनानन्द-मत्तौ तौ स-वितर्कंतदोचतुः ॥108॥

किंकान्तेः कुल-देवता किम् उत वा तारुण्य-लक्ष् मी r इयं


सम्पद् वा किम् उ माधुरी तनुमती लावण्य-वन्या नु किम् ।
किंवानन्द-तरङ्गिणी किम् अथवा पी यूष् a-धारा-श्रुतिः
कान्तासाव् उत वा ममेन्द्रिय-गणान् आह्लादयन्त्य् आगताः ॥109॥

या मे नेत्र-चकोर-चन्द्र-वदना नासालिनी पद्मिनी


जिह्वा-कोकिलिका रसाल-दधरा कर्णेन हृ c-छिञ्जिता ।
देहानङ्ग-दवार्त-वारण-सुधा-स्रोतस्वती मूर्तिका
सैवेयंदयितोदिता फलितवान् मद्-भाग्य-कल्प-द्रुमः ॥110॥

तापिञ्छः किंकिम् उ जलधरः कन्दलो वैन्द्रनी लः


सानुः किंवाञ्जन-शिखरिणः क्ष् ई व-भृ ङ्ग-व्रजो नु ।
kå ñ ëä-पूरः किम् उत निचयः किंस्विद् इन्दी वराणां
पुञ्जी -भूतो व्रज-मृ ग-दृ शांकिंन्व् अपाङ्गावलोकः ॥111॥

अयंकिंकन्दर्पः स खलु वितनुः किंनु रस-राट्


स नो धर्मी किंवामृ त-रस-निधिः सोऽतिविततः ।
किम् उत्फुल्ल-प्रेमामर-तरु-वरः सोऽपि न चरः
स वासौ मत्-प्रेयान् जयति मम भाग्यंक्व नु तथा ॥112॥ (युग्मकम्)

कान्तः सोऽयंस्फुरति पुरतो नेत्र-भृ ङ्गारविन्दं


किंवा भ्रान्तास्म्य् अहम् इति सखि ब्रूहि सत्यंविशाखे ।
itthaàpå ñ ö ä pulakita-tanuàgadgadäruddha-kaëö hé m
आली -हासैश् चपल-नयनांताम् अवादी d मुदासौ ॥113॥

kastüryäù sat-tilakam alike yas tavoroja-yugme


चित्रंबिन्दुः सुमुखि चिबुके नेत्र-युग्मेऽञ्जन-श्री ù ।
श्रुत्योर् इन्दी वर-विरचितः कुन्तले चावतंसः
सोऽयंकान्तः स्फुरति सखि ते भाग्य-राशिर् व्रजामुम् ॥114॥

इत्थंमिथो दर्शनतो विशुद्ध-


प्रेम-स्वभावोद्गत-भाव-वृ न्दैः ।
विक्ष् उब्ध-सोल्लास-मनस्-तनू तौ
क्ष् अणंन काञ्चित् ययतुः प्रवृ त्तिम् ॥115॥

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-विरजे गोविन्द-ली लामृ ते
सर्गः साम्प्रतम् अष् ö अमोऽयम् अगमन् मध्याह्न-ली लाम् अनु ॥o॥

||8||

—o)0(o—
(9)

नवमः सर्गः
अथानयोर् मानस-नर्तकौ तौ
प्रेमा-स्व-शिष् यौ तनु-नर्तकी भ्याम् ।
शिक्ष् ä-गुरुर् नर्तयितुंप्रवृ त्तौ
वृ न्दा-सखी -वृ न्द-सभासद्-अग्रे ॥1॥

चापल्यौत्सुक्य-हर्ष् आद्यैर् भावालङ्करणैस् तयोः ।


मनो-नट् औ स्व-शिष् यौ ताव् अलंचक्रे मुदा गुरुः ॥2॥
उद्भास्वरैस् तु जृ म्भाद्यैः सूद्दी प्तैः सात्त्विकैर् अपि ।
आकल्पैः समलङ्कृ त्य श्री -राधा-तनु-नर्तकी m ॥3॥
अयत्नजैस् तु शोभाद्यैः सप्तभिर् दशभिस् तथा ।
स्वभावजैर् विलासाद्यैर् भावाद्यैस् त्रिभिर् अङ्गजैः ॥4॥
तथा चकित-मौग्ध्याभ्यांद्वाविंशत्या मनोहरम् ।
निरमासी d भूष् इतांताम् अलङ्कारैः क्रमेण सः ॥5॥ (सन्दानितकम्)

अङ्गजैर् भाव-हावाद्यैः शोभाद्यैस् तैर् अयत्नजैः ।


स्वभावजैर् यथा-योग्यैः सूद्दी प्तैः सप्त-सात्त्विकैः ॥6॥
उद्भास्वरैश् च जृ म्भाद्यैर् एभिः सद्-भाव-भूष् अणैः ।
अलञ्चक्रे सुनिपुणांश्री -कृ ñ ण तनुनर्तकी m ॥7॥
तयोर् द्वयोर् अङ्ग-लक्ष् मी रङ्ग-स्थल्यांसुनर्तनम् ।
प्रवृ त्तम् आसी t तद् दृ ñ ö वा मुदम् आपुः सभासदः ॥8॥

क्रमात् ते नर्तक्यौ प्रकट् इत-कला-कौशल-भरैर्


mithas tå pte då pte nija-para-paräàtan-nipuëatäm |
वितन्वाने बाढंननृ ततुर् अहो येन मुदिता
द्रुतंसभ्यस् ताभ्यांतनु-हृ दय-रत्नान्य् अपि ददुः ॥9॥

राधायास् तनु-नर्तकी -मधुरिम-भ्राजिष् णु-रङ्ग-स्थले


स्वी य-श्री -नयन-द्वयोत्तम-नट् औ कृ ñ णस् तथानर्तयत् ।
येनान्तर्-मुदितासकौ स्व-नयन-प्रान्तावलोकोत्पलैः
शश्वत्-तत्-सुखदैर् अमण्डयद् अमुंसभ्याश् च पश्चान् मुदा ॥10॥

पुरः कृ ñ णालोकात् स्थगित-कुट् इलास्या गतिर् अभूत्


तिरश्ची नंकृ ñ णाम्बर-दर-वृ तंश्री -मुखम् अपि ।
चलत्-तारंस्फारंनयन-युगम् आभुग्नम् इति सा
विलासाख्य-स्वालङ्करण-वलितासी t प्रिय-मुदे ॥11॥

äkå ñ ö ä puratas तदोत्सुकतया सख्येव सा लज्जया


पश्चाद् वामतयानृ जु-प्रणयतः सव्ये स्व-गेहाध्वनि ।
सा सव्येऽप्य् अवहित्थया प्रबलया पुष् पावचित्यै बलाद्
इत्थंभाव-चयोद्गति-प्रचलिता कृ ñ णस्य सासी n मुदे ॥12॥

itthaàkå ñ ö ä प्रियाग्रे सा बलिष् ö हाभिः समन्ततः ।


मनो-वृ त्ति-वयस्याभिर् न निर्याता न च स्थिता ॥13॥
ह्रिया तिर्यग्-ग्री वा-चरण-कट् i-भङ्गी -सुमधुरा
चलच्-चिल्ली -वल्ली -दलित-रतिनाथोर्जित-धनुः ।
प्रिय-प्रेमोल्लासोल्लसित-ललितालालित-तनुः
प्रिय-प्री त्यै सासी d उदित-ललितालङ्कृ ति-युता ॥14॥

हरि-मानस-नट् a-वर्ये राधा-तनु-नर्तकी -गुणैस् तोष् आत् ।


गतवति तांपरिरब्धुंतत्-तनु-नट् y अपि तद्-अनुगता जाता ॥15॥

व्यत्यस्ताकल्प-गात्री द्रुतम् अभिसरणावेशतस् त्वंप्रिये तच्


चापल्यंवेश एष् अ प्रथयति मनसोऽप्य् एह्य् अमुंसंस्करोमि ।
इत्थंस्पर्शोत्सुक-स्व-प्रिय-परिहसितावाङ्-मुखी सङ्कुचन्ती
लोलाक्ष् ई विभ्रमालङ्कृ ति-रुचिर-तनुस् तस्य तुष् ö इंव्यतानी t ॥16॥

ह्रिया भिया वामतयावहित्थया


कृ तावकर्ष् आ कुसुम-ग्रहाय सा ।
तिरश्चलन्ती हरिणोत्क-चेतसा
पुरो निरुद्धा मुमुदे चुकोप च ॥17॥

बाष् प-व्याकुलितारुणाञ्चल-चलन्-नेत्रंरसोल्लासितं
हेलोल्लास-चलाधरंकुट् इलित-भ्रू-युग्मम् उद्यत्-स्मितम् ।
राधायाः किल-किञ्चिताञ्चितम् असौ वी क्ष् याननंसङ्गमाद्
आनन्दंतम् अवाप कोट् i-गुणितंयोऽभून् न गी r-गोचरः ॥18॥

अथ सा सविध-स्थ-केशर-
द्रुम-शाखांमुकुलाकुलाम् अनु ।
अतिसम्भ्रमतः स्व-दोर्-लतां
कुसुमाद् आनमिष् आद् उदक्ष् इपत् ॥19॥

पुन्नागयोर् उकलिका युजोस् तयोर्


उत्फुल्लतासी d युगपत् तदाद्भुता ।
एकस्य तत्-स्पर्श-मुदा परस्य तद्-
dor-müla-sandarçanaja-pramodataù ||20||

तारुण्य-भट् ö a-गुरुतः समधी त-काम-


न्यायादि-शास्त्र-चयया स स-ती र्थयापि ।
चित्रंन तन्-निज-जयाय तयोदगृ ह्नान्
नैयायिको हि गुरुणापि विवादम् इच्छेत् ॥21॥

केयंमे कुसुमंचिनोति नहि काप्य् एष् आस्म्य् अहंत्वंतु का


मांजानासि न किंन वेद्मि तद् इतो गाच्छास्म्य् अहंपुष् पपः ।
यामि क्व भ्रमरी ंतम् एव ननु सा पुष् पेष् उ लब्धान्तरेत्य्
उक्त्वास्या मधुसूदनः स सविधंविन्दन्न् अवादी t पुनः ॥22॥

मुग्धासि सत्-कुल-वधूः सुमनो हरन्ती


साध्वी परस्य पुरुष् अस्य न लज्जसे त्वम् ।
चित्रंतद् एतद् अथवा सततंभ्रमन्त्याः
स्वातन्त्र्यतः प्रति वनंकथम् अस्तु लज्जा ॥23॥
साधारणंवनम् इदंननु मित्र-पूजा-
सूत्कण्ट् हिता वयम् अवैति च मालती नाम् ।
पुन्नाग एष् अ विकचोऽपि न सङ्गम् इत्थम्
औष् ö ह्यादि-वर्ण-पद-चालनयात्थ मन्ये ॥24॥

मुग्धासि वेत्सि न किम् अप्य् अवधेहि वच्मि


सन्-मालती -चय-वृ तः पुरुष् ओत्तमोऽयम् ।
ताभिर् युनाक्ति न कदापि युनाक्ति चापि
दिष् ö यानिलैः सुमुखि प्रत्यनुकूल-पूर्वैः ॥25॥

स्वामी वनस्य विदितः स्मर-चक्रवर्ती


तेनार्पितंमयि मुदा विपिनावकत्वम् ।
तस्याग्रतो मम विलुण्ट् हसि यस्य गर्वात्
तारुण्य-रत्न-घट् a-युग्मम् इदंहरामि ॥26॥

त्वांप्रार्थ्य तद् विचिनुयाम् इति किंब्रवी ñ i


नेक्ष् ए कदापि ललनांकिम् उ संलपामि ।
धैर्यंरहो युवति-दर्शनतः क्व यूनाम्
इत्य् आत्थ किंसखिभिर् अस्मि सदा परी तः ॥27॥

नैका त्वम् अस्य वयवाभिध-चौर-लक्ष् ऐर्


नित्यंवृ ता स्व-सदृ शालि-चयान्विता च ।
राजन्वतो जनपदस्य परांविभूतिं
मुष् णास्य् अमुष् य निपतेन् मयि राज-दण्डः ॥28॥

नित्यंवनाद् विचिनुमः कुसुमान्य् अमुष् माद्


då ñ ö aù कदापि न भवान् इह रक्ष् अकः किम् ।
स्वप्नेऽपि न श्रुत-चरः स्मर-चक्रवर्ती
तत् किंवृ था प्रलपसी ति किम् आत्थ सत्यम् ॥29॥

गुप्तंप्रताप-बलतो वनम् आवयोस् तत्


कस् तावद् एष् अ विशताद् इति गर्वितेन ।
गोचारण-व्यसनिना च मयाति यत्नान्
नावेक्ष् इतंहृ त-धनंविहितः त्वयैतत् ॥30॥

गुप्तेन साद्य विधृ तासि मयात्र दिष् ö या


सन्दण्ड्य-पूर्वम् इह राज-कृ ते त्वद्-अर्थम् ।
स्वार्थंपुनर् गण-युतैव यदार्प्यसे त्वं
राज्ञे तदाश्रुत-चरंतम् अपी क्ष् इतासे ॥31॥

सामान्य-कानन इहास्ति न रक्ष् अकोऽपि


ज्ञात्वेति ते ननु मयात्र कृ तोऽपराधः ।
क्ष् अन्तव्य एव भवता करुणा-मयत्वात्
तन् मुञ्च माम् इति किम् आत्थ न मेऽत्र शक्तिः ॥32॥

वन्य-प्रजाभिर् अखिलंचरितंयतस् ते
विज्ञापितंस्थिर-चरादिभिर् आकुलाभिः ।
श्रुत्वा नृ पोऽश्रुत-चरांस रुष् आग्रहेण
त्वांयाचते मयि विधाय स-शास्त्र-दण्डम् ॥33॥

ज्ञातंहि योजन-चतुष् ö अयम् इत्य् अरण्यं


राज्यंनृ पोऽप्य् अतनुर् अत्र तृ णादि-वित्तम् ।
कान्ताः प्रजा इति वदस्यवधेहि यास् ताः
साध्व्यः समस्त-जगताम् उपजी व्य-लक्ष् म्यः ॥34॥

किशलय-जलजातादर्श-मत्तेभ-हंसाः
करभ-कनक-रम्भा-सम्पुट् ई -हस्ति-हस्ताः ।
स्मर-रथ-पद-कृ ñ णाकूल-सद्-वेदि-सिंहा
अमृ त-ह्रद-भुजङ्गी -पर्ण-कामासनादि ॥35॥

कमल-मुकुल-ताल-श्री फलेभेश-कुम्भा
विश-मनसिज-पाशाशोक-सत्-पल्लवाश् च ।
रतिपति-वर-शक्ति-व्रात-सद्-गन्ध-फल्यस्
तडिद्-अलि-चय-मुक्ताहार-जाम्बूनदाद्याः ॥36॥

शुक-पिक-शिखि-भृ ङ्गी -कुन्द-रक्तोत्पलाद्याः


शफर-मृ ग-चकोरी -खञ्जनेन्दी वराणि ।
स्मर-खर-शर-चाप-ज्या-जवा-बन्धुजी वाः
शिखर-दर-चमर्यः सूक्ष् म-कृ ñ णा-लहर्यः ॥37॥

अन्या या याः कति ता गण्या


वृ न्दावनम् अनु विभवैर् धन्याः ।
त्वत्-तनु-चौर्या हृ त-सर्वस्वा
भ्राम्यन्ती तस् तत इह निःस्वाः ॥38॥ (चतुर्भिः कुलकम्)

इति तद्-उदित-नर्माकर्ण्य कर्णामृ तं


साभ्युदित-तनु-विकारान् शश्वद् आवृ त्य यत्नात् ।
लपनम् इदम् असत्यंकामिनः काः स्व-कर्णे
विदधति तद् इतो यामी ति नी चैर् वदन्ती ॥39॥

दयितम् अपि मनाक् तंवी क्ष् य सावज्ञ-då ñ ö yä


द्रुत-गति-चलिताग्रे मुग्ध-विव्वोक-दिग्धा ।
क्व चलसि ननु धूर्ते माम् अनादृ त्य भङ्ग्या
हरिर् इति स वदंस् ताम् अंशुकान्ते दधार ॥40॥ (युग्मकम्)

अनुभूयैव तत्-स्पर्शम् आनन्दोत्थैर् विचालिता ।


नाना-भावैः प्रियंराधा तिर्यग् ग्री वा व्यलोकयत् ॥41॥

तारा-नर्तन-सूचितात्यवमतिः स्मेरा तद्-आस्याम्बुजं


धावन्ती तृ ñ इतालिनी व कुट् इल-प्रान्ता निवृ त्ता ततः ।
किञ्चिद् बाष् प-कुलाकुलाऽरुणतया स्पृ ñ ö आञ्चलोल्लासिनी राधा
då ñ ö ir amajjayat priyam apäränanda-väräànidhau ||42||

आकृ ñ य तत्-कर-धृ तंवसनाञ्चलंसा


तिर्यग् दृ गञ्चलकला स्मर-बाण-då ñ ö yä ।
विद्धंमुहुर् विदधती प्रियम् उन्मदान्धा
प्रत्याह तंस्मित-सुधा-सुभगाननाब्जम् ॥43॥

मधुर-सरस-रम्यंवस्तु-जातंहि यद् यत्


निवसति किल लोके प्राकृ तेऽप्राकृ ते वा ।
श्रियम् उरु-तनु-चौर्या त्वंहरन्न् अस्य साधुः
स्वयम् असि तद् इहान्यत्रापि चौर्यापवादी ॥44॥

साधुत्वे धार्मिकत्वे च यस्य ते भाति साक्ष् इणी ।


कुमारी णांकोट् ö अवी नांमूर्ध्नि बद्धाञ्जलि-स्तुतिः ॥45॥

व्रज-भुवि युव-राजः सर्व-साद्गुण्य-पूज्यः


परिणय-विधि-योग्यानन्त-कन्या-युतायाम् ।
अभिनव-तरुणोऽप्य् अप्राप्त-पाणिग्रहो यत्
तद्-धृ त-नियमोऽसि ब्रह्मचारी ति सत्यम् ॥46॥

किंवासाधारणः कश्चिद् भाति त्वयि गुणो महान् ।


यम् आकर्ण्य न कापि त्वांकन्या वृ तवती क्वचित् ॥47॥
तत् तापाद् भवता मन्ये तुरङ्ग-ब्रह्मचर्यकम् ।
अङ्गी कृ त्य व्रजे स्वस्य ख्यापिता बट् उता må ñ ä ॥48॥
बट् उश् चेत् पर-रामास्यालोकेन कुतुकी कूतः ।
वंशी -चौरी -हृ ताभिर् वा पर-स्त्री भिः कूतो रतिः ॥49॥
तद् भवान् वर्णिताख्याति च्छलेन स्वार्थ-साधकः ।
कन्यानांच सती नांच धर्म-ध्वंसाय दी क्ष् इतः ॥50॥

कदाप्य् अनारोपित-पुष् प-वल्ली


द्रुमैक-पोतोऽपि वनाधिकारी ।
असङ्ख्य-गोचारण-लून-तत्-तन्-
मूलोऽपि सत्यंविपिनावकस् त्वम् ॥51॥

सख्यास्माकंवृ न्दया वर्धितंयद्


वृ न्दारण्यंख्यातिम् एतद् विधात्रा ।
मह्यंदत्तंतत्-सरत्नाभिष् एकं
राजानङ्गस् त्वंच पातेति सत्यम् ॥52॥

इदंत्व् असाधारणम् अस्मदी यं


मत्-कुण्ड-ती रोद्भव-केल्य्-अरण्यम् ।
मदी य-सिंहासन-धाम-काम-
शर्म-प्रदाख्यंत्व् इह भाति कुञ्जम् ॥53॥

आस्थानी यंकान्त-वार्ता-सुधा-धुङ्-
नाम्न्य् अस्माकंभाति पुंसाम् अगम्या ।
यस्यांनित्य-मद्-वयस्या-निष् अण्णाः
संसेवन्ते प्रेष् ö ह-वार्तामृ तानि ॥54॥

चिनुमः कुसुमंवयम् ina3-सेवा-


विधये रोद्धुंयूयंके वा ।

3
सूर्य
पर-नी वृ ति-निज-तार्पन-युक्तः
किंह्री -प्रिययापि त्वंमुक्तः ॥55॥

बट् ओ न ते कृ त्यम् इहास्ति पुष् पा-


रामेऽबला स्वैर-विहार-धाम्नि ।
पशून् अवंस् त्वंपशुपाल-सङ्गी
तच्-चारणाय व्रज शाद्वलेष् उ ॥56॥

स्मित-रुचि-शिशिरात् तद्-वक्त्र-पी यूष् a-रश्मेश्


चल-नयन-कुरङ्गोत्प्लाव-रम्यात् स्रवन्ती m ।
पिबति हरि-चकोरे नर्म-पी यूष् a-धाराम्
अतृ पद् इह सखी नांदृ k-चकोरी -चयोऽपि ॥57॥

तत्-स्पर्श-भी त्येव विवृ त्त्य कन्धरां


कट् आक्ष् a-नी लोत्पल-मालया प्रियम् ।
सा भूष् अयन्त्य् अस्फुट् a-भर्त्सनोक्तिका
सावज्ञम् अग्रेऽपससार ली लया ॥58॥

कृ ñ णोऽथ कान्ता-तनु-चित्र-नर्तकी
लास्यावलोकोच्छलितातिलालसः ।
द्रुतंसमेत्योच्चलितेन पाणिना
दधार चास्याश् चल-कञ्चुकाञ्चलम् ॥59॥

कान्ता विभुग्नी कृ त-चिल्लि-कार्मुका


शोणाक्ष् i-कोणेक्ष् अण-बाण-सञ्चयैः ।
विखण्ड्य तूर्णंप्रिय-धैर्य-कञ्चुकं
ली लारविन्देन तताड तंमुहुः ॥60॥

तस्यारविन्दाहति-जात-शातं
विश्वाश्रयेऽस्यापि ममौ न देहे ।
ततः सकम्पात् प्रससार बाह्ये
प्रस्वेद-बाष् पोत्पुलक-च्छलेन ॥61॥

तत्-स्पर्श-सम्फुल्ल-तनोर् नत-भ्रुवश्
छिन्ना स्वयंकञ्चुक-बन्ध-वी ö इका ।
नी वी च ची नंस्खलद्-अन्तरी यकं
रुन्धे परंस्वेद-जलंनितम्बके ॥62॥

अथालि-वर्ग-स्मित-लोल-नेत्रा
तत्-पाणि-रोधाद् वसनंविमोच्य ।
ततोऽपसृ त्य द्रुत-नी वि-बन्धे
सा दक्ष् a-हस्ताप्य् अभवद् विहस्ता ॥63॥

कृ ñ णोऽपि तावद् वर-भाजि पूर्णे


स्वेदाम्बुभिस् तत्-स्तन-हेम-कुम्भे ।
स्मरोत्सवारम्भ-मिष् एण पाणिम्
आधातुम् उत्कोऽन्तिकम् आप तस्याः ॥64॥
कान्ता कथञ्चिद् विनिबद्ध्य नी वी à
नेत्रेण पश्यन्त्य् अरुणाञ्चलेन ।
वामेन तंस्मेर-सखी ù परेण
तत्-पाणि-रोधंप्रति सत्वरासी t ॥65॥

स्मित-रुदित-विमिश्रंगद्गदास्पष् ö a-वर्णं
रमणम् अनृ जु-नेत्रा भर्त्सयन्त्य् उत्सुकापि ।
प्रणय-सुखज-वाम्योद्भ्रामिता सास्य वाञ्छा-
प्रतिहति-रहितंतत्-पाणि-रोधंव्यतानी t ॥66॥

सङ्घट् ö अ आसी t करयोर् निरुद्धयोर्


मिथश् चलत्-कङ्कण-नाद-मञ्जुलः ।
समी र-गत्या चलयोः समन्ततः
कूजन्-मदालि-व्रजयोर् इवाब्जयोः ॥67॥

अथैत्य ललिता मध्यंतयोः कृ ñ णंन्यवारयत् ।


kundavally आह त्वंकृ ñ ण पञ्च-देवार्चनंकुरु ॥68॥
कृ ñ णः कुन्दलताम् आह त्वंममास्मिन् स्मर-क्रतौ ।
आचार्या भव सामग्री m अधिष् ö हानंच मे दिश ॥69॥
सा चाह नाहम् आचार्या श्रुतंनान्दी मुखी -मुखात् ।
सुगोप्यम् अपि तद् ब्रूयांयत् त्वंमत्-प्रिय-देवरः ॥70॥

अस्यांपुरः सव्य-कुचे गणेश्वर-


स्फुरच्-छिरः-कुम्भतया प्रकल्पिते ।
नमो गणेशाय त इत्य् उदी रयन्
समर्पयादौ कर-हल्लकं4 स्वकम् ॥71॥

नमः शिवायेति पट् हन् परेऽपरं


वक्ष् ओज-लिङ्गेऽर्पय पाणि-पङ्कजम् ।
ह्री ंचण्डिकायै नम इत्य् अदः पुनः
शिरस्य् अमुष् याः कुट् इल-भ्रुवोऽपि तत् ॥72॥

त्वम् अथ निज कराभ्याम् एतया वारिताभ्याम्


अपि सुचिबुकम् अस्या वेणि-मूलंच धृ त्वा ।
मुख-विधुम् अनुयत्नाद् ओम् नमो विष् णवे स्मा
इति मनु-वरम् आख्यन् स्वंमुखाब्जंनिधेहि ॥73॥

पुनः सवित्रे नम इत्य् उदी रयन्


नस्यास्तु भास्वत्य् अधरेऽरुणे बलात् ।
स्व-दन्त-कुन्दाधर-बन्धु-जी वकौ
कृ तावरोधोऽप्य् अनया समर्पय ॥74॥

अथार्चनायांविहितोद्यमोऽसौ
तांभर्त्सयन्ती ंकिल कुन्दवल्ली m ।
स्वंताडयन्ती ंश्रवणोत्पलेन
प्रियांस पश्यन्न् अवदत् प्रियाली ù ॥75॥

4
हल्लकंरक्त-सन्ध्यकम् इत्य् अमरः ।
सख्यः स्मर-मखारम्भे पञ्च-देवार्चना मया ।
कर्तव्या विघ्न-शान्त्यै किंशुभे खिद्यति वः सखी ॥76॥

sakhé r må ñ äö opa-giraù smitänanäù


समाक्ष् इपन्ती ù कुट् इल-भ्रुवो हरिम् ।
निवार्य ताः कुन्दलतांदृ गेङ्गितैर्
नुदन्त्य् अवादी d अथ तंविशाखिका ॥77॥

पत्न्या समंधर्म-कृ तिर् विधेया


समत्वम् अत्राञ्चल-बन्धनेन ।
त्वंतद्-विनेज्या-करणे प्रवृ त्तः
कथंसखी नेर्ष् अतु धर्म-निष् ö हा ॥78॥

तस्यांविशाखांस्फुरिताधराननं
विलोकयन्त्यांकुट् इली भवद् भ्रुवि ।
पश्चात्-स्थिता कुन्दलता मुदा तयोः
संव्यानयोर् अञ्चल-बन्धनंव्यधात् ॥79॥

अलक्ष् इता सा द्रुतम् एत्य सम्मुखं


स्व-सेवया तुष् ö अम् उवाच माधवम् ।
किंमङ्गलारम्भ इहान्य-चर्चया
नव-ग्रहान् अर्चय सर्व-सिद्धये ॥80॥

ताम् अवादी d अयंमह्यंग्रह-पूजा-विधिंदिश ।


सापि तंराधिकाङ्गानि दर्शयन्ती दृ शावदत् ॥81॥

अधर-नयन-गण्डोरोज-भालाननानां
ग्रहणम् इह नवानाम् अङ्गकानांग्रहार्चा ।
यद् अपि तद् अपि तेष् आंसुष् ö हु-सन्तोष् a-हेतोर्
अधर-विकच-बन्धूकार्पणंतेष् उ कुर्याः ॥82॥

आचार्ये त्वंशिक्ष् अयामुंस्व-शिष् यं


स्वाङ्गान्य् आदौ प्राहयित्वा ग्रहार्चाम् ।
इत्य् उक्त्वा तांकृ ñ ण-भी त्यापयन्ती राधा
रुद्धा स्वाञ्चल-ग्रन्थिनारात् ॥83॥

तिर्यग्-ग्री वंवी क्ष् य बद्धाञ्चलान्तं


स्वान्तर्-वाञ्छा-पूर्ति-फुल्लाननापि ।
कृ ñ णे सख्योः कुन्दवल्ल्यांच सेर्ष् या
शी घ्रंग्रन्थिंमोचयन्त्य् अब्रवी t सा ॥84॥

धार्ष् ö य-नाट् ये नट् अस्यास्य विशाखेयंवरा नट् ई ।


सभ्येशा ललिता कुन्दवल्ली सेयंविदूष् इका ॥85॥

पत्नी रङ्कोऽप्य् अन्य-पत्न्यांस्व-पत्नी -


भावंबिभ्रत् पूरयन् स्वी य-वाञ्छाम् ।
मुक्तः सोऽयंलज्जयापि स्व-सख्या
त्यक्ते धर्मे लोभतो मूल-हानिः ॥86॥

कृ ñ णोऽथ तांतत्र निवारयन्न् अपि


प्रवृ त्त आसी n मुख-चुम्बनादिष् उ ।
कान्तापि तंतेष् उ निवारयन्त्य् अपि
प्राज्याग्रहाभूत् पट् a-बन्ध-मोचने ॥87॥

एवंतयोः स्व-स्व-कृ तौ समुत्कयोर्


अन्योन्य-संरोध-वशाद् विहस्तयोः ।
उपेत्य दृ प्ता ललिता मृ ñ एर्ष् यया
साभर्त्सयत् तंपट् अम् अप्य् अमोचयत् ॥88॥

कर्तुंभवल्-लालसा चेत् स्व-पत्न्य्-अञ्चल-बन्धनम् ।


व्रजे ते दुर्लभा कन्या प्रजावत्यानयास्तु तत् ॥89॥

सा मुक्तम् आकृ ñ य पट् ö आन्तम् आरात्


स्थिता चलद्-भ्रुः स्मित-शोभितास्या ।
तंप्रेरयन्ती स्व-दृ गेङ्गितेन
न्यस्तेक्ष् अणंस्वानन इत्य् अवादी t ॥90॥

भ्रान्ताचार्या ते यद् आदौ विधेयां


दिक्-पालार्चांया विहाय ग्रहाणाम् ।
अर्चाम् अज्ञंकारयन्ती भवन्तं
कर्मण्य् अस्मिंश् छिद्रताम् आदधाति ॥91॥

kundavally अब्रवी n नाहंभ्रान्ताज्ञेऽस्मिन् स्मर-क्रतौ ।


दिग्-देवतार्चनात् पूर्वंग्रह-पूजेत्य् अयंविधिः ॥92॥
स्थानाधिष् ö हान-नामानि तेष् äàpå ñ ö äcyutena sä |
दृ शा तंदर्शयन्त्य् आली r बभाष् ए कुन्दवल्लिका ॥93॥
पश्यैतास् ते कृ तार्चायांवाञ्छा-दाने समुत्सुकाः ।
स्वयम् आगत्य दिक्-पाल-मूर्तिः स्व-स्व-दिशि स्थिताः ॥94॥
विशाखा शाङ्करी मूर्तिर् ललिता शात-मन्यवी ।
शौची सुदेविका तुङ्गविद्या दाण्डधरी तथा ॥95॥
चित्रा नैशाचरी रङ्गदेवी प्राचेतसी स्मृ ताः ।
सादागती त्व् इन्दुलेखा धानदी चम्पकालिका ॥96॥
श्री -रूप-मञ्जरी सेयंवैधात्री निपुणाग्रतः ।
रसोल्लास-करी दक्ष् आ शैष् ई सानङ्ग-मञ्जरी ॥97॥
सदा स्वार्थे त्वद्-धिताढ्या एता दिक्-पाल-मूर्तयः ।
सन्त्य् उन्मुखास् त्वद्-अर्चायै त्वयार्च्याः फल-सिद्धये ॥98॥

तास् तांरुष् आ पामरि कारय त्वं


धृ ñ ö एऽमुना स्व-प्रिय-देवरेण ।
स्व-मूर्ति-पूजाम् इति भर्त्सयन्ती ù
पश्यन्न् असाव् अर्चितुम् उत्ससर्प ॥99॥

तद्-आगति-स-शङ्कास् ताः सावधानाः स्व-रक्ष् अणे ।


पश्यन्त्यो यान्तम् अन्यांतंददृ शुः स्व-स्व-सन्निधौ ॥100॥
यांयांप्रती याय स चञ्चलाक्ष् ई à
सा सापगच्छन्त्य् अमुनावरुद्धा ।
कृ तार्ध-पूजापि पलायिताली
साहाय्यतोऽभून् मिष् अतो हट् हाद् वा ॥101॥

स-काकु-विनयात् कापि साट् ओप-तर्जनात् परा ।


अपेतान्यांविधायान्या संव्यान-त्यागतोऽपरा ॥102॥

तासांमुखंस-स्मित-रोदन-हेलं
सम्फुल्ल-भुग्नारुण-चञ्चलाक्ष् अम् ।
वी क्ष् येप्सितांप्राप मुदांस चित्रं
विघ्नाहते कर्मणि यत् फलाप्तिः ॥103॥

इतस् ततस् तांप्रपलाय्य राधाम्


आसाद्य दुर्गंपरितः स्थितानाम् ।
तासांस्फुरच्-चञ्चल-दृ k-चकोर्यः
कृ ñ णाननेन्दौ तृ ñ इता निपेतुः ॥104॥

आसाद्य दृ प्यद् वृ ñ अभानुजांश्रियं


तासांप्रफुल्लानि मुखाम्बुजानि सः ।
समी क्ष् य धृ ñ णक्-मधुसूदनस् तदा
पिपासयासी d उपसर्तुम् उद्यतः ॥105॥

उल्लङ्घ्य राधांसहसोत्पतिष् णुस्


तया रुष् आ हुङ्कृ तितो निरुद्धः ।
स्तब्धः पुरोऽस्याः सभियेव तिष् ö हन्न्
अध्याद् दृ शंकुन्दलतानने स्वाम् ॥106॥

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-विरजे गोविन्द-ली लामृ ते
सर्गोऽयंनवमः समाप्तिम् अगमन् मध्याह्न-ली लाम् अनु ॥o॥

||9||

—o)0(o—
(10)

दश् अमः सर्गः


अथेङ्गितज्ञा किल कुन्दवल्ली
सर्वेष् ö अदानङ्ग-मख-क्रियायाम् ।
विघ्नाद् विष् ई दन्तम् इवाभ्युपेत्य
स्वयंविष् अण्णेव तदाह कृ ñ णम् ॥1॥

पशुपतिर् असि यत् ते ली लया काम-नाशः


क्रतु-हतिर् अपि तस्माद् देवता-कर्म-नाशे ।
कथम् इह फल-लब्धिस् तत् त्यजाश्वन्य-धर्मं
प्रणय पर-वशत्वंस्वी य-धर्मंविधेहि ॥2॥

आंसर्व-शङ्करतया शिव-मूर्तितश् च
प्राञ्चोऽपि मांकिल महेश्वरम् आमनन्ति ।
स्व-प्रेयसी ंप्रति निजाङ्ग-समर्पणाख्यं
तत् तस्य धर्मम् अपि नित्यम् अहंकरोमि ॥3॥

किन्तु स्व-वाम-वपुरङ्गम् अनेन दत्तं


पूर्वाङ्ग-पूर्वम् अखिलाङ्गम् अहंददामि ।
यत् प्रेम-वश्य-सुविदग्ध-वदान्यताभ्यः
की र्तिस् ततोऽपि विपुला मम लालसी ति ॥4॥

ततः स्वस्माच् छङ्कमानांसावधानाम् अपि प्रियाम् ।


अलक्ष् इतम् उपेत्य् आह क्रोडी कर्तुंकृ तोद्यमः ॥5॥

एह्य् एहि गौरि त्वम् इदंशरी रं


गृ हाण मे चन्द्रक-शेखरस्य ।
इत्य् आलपंस् तांपरिरब्धुम् उत्कः
कृ तापयानांस हट् हाद् दधार ॥6॥

स-गद्गदंभर्त्सयन्ती सेयंस-स्मित-रोदनम् ।
तस्मात् कथञ्चित् विश्लिष् य सेर्ष् अंतस्थौ तद्-अग्रतः ॥7॥

मुख-परिमल-लुब्धस्यालिवृ न्दस्य
कर्णान्तिकम् अनुपततः सा झङ्कृ ति-त्रस्त-चेताः ।
तद्-अनुचकित-चञ्चद्-दृ ñ ö i-भङ्गी r दधाना
स्वयम् अपगत-धैर्या सस्वजे प्राण-नाथम् ॥8॥

ततः सखी नांस्मित-जात-लज्जा


कृ त-प्रयत्नापि ततोऽपसर्तुम् ।
तेनातिगाढंहसता गृ ही ता
बभौ पयोदे स्थिर-चञ्चलेव ॥9॥

é rñ ä-त्रपा-निर्वृ ति-वामताभिर्
द्राग् देवताभिर् ललनाग्रहैः सा ।
आविष् ö a-वाङ्-मानस-विग्रहासी t
स्व-चेष् ö अया लोकयतांसुखाय ॥10॥

स-शपथ-नुति-निन्दा-तर्जनाक्ष् एप-दैन्यं
स्मित-रुदित-विमिश्रंश्लिष् ö अम् एष् आ लपन्ती ।
प्रिय-दृ ढ-भुज-बन्धंमोचयन्ती कराभ्यां
भृ शम् अतनुत साली -वृ न्द-कृ ñ णस्य तुष् ö im ॥11॥

तयोर् दृ ढालिङ्गनतः सुतृ प्ताः


कम्पादि-सम्पन्-निचिताः समी क्ष् य ।
सखी r मुदोत्फुल्ल-मुखी r निकुञ्जे
नान्दी मुखी ंसा वदति स्म वृ न्दा ॥12॥

आश्चर्यांहरिणा राधा गाढम् आलिङ्गिता चिरम् ।


तद्-असङ्गति-युक्तापि निवृ तासी t सखी -ततिर् ॥13॥

adå ñ ö e darçanotkaëö hä då ñ ö e'smin sparça-lälasä |


स्पर्शेऽस्य सेर्ष् य-वाम्यंतच् चित्रम् आसांविचेष् ö इतम् ॥14॥

नान्दी मुखी ताम् अवदत् वनेश्वरी à


लोकोत्तराणांव्रज-सुभ्रुवांसदा ।
कृ ñ णैक-सौख्यार्थ-शरी र-चेतसां
तत् तन् न चित्रंकिल चेष् ö इतंयतः ॥15॥

सख्यः श्री -राधिकाया व्रज-कुमुद-विधोर् ह्लादिनी -नाम-शक्तेः


सारांश-प्रेम-वल्ल्याः किशलय-दल-पुष् पादि-तुल्याः स्व-तुल्याः ।
सिक्तायांकृ ñ ण-ली लामृ त-रस-निचयैर् उल्लसन्त्याम् अमुष् यां
जातोल्लासाः स्व-सेकाच् छत-गुणम् अधिकंसन्ति यत् तन् न चित्रम् ॥16॥

विभुर् अपि सुख-रूपः स्व-प्रकाशोऽपि भावः


क्ष् अणम् अपि नहि राधा-कृ ñ णयोर् या ऋ ते स्वाः ।
प्रवहति रस-पुष् ö इंचिद्-विभूतिर् इवेशः
शयति न पदम् आसांकः सखी नांरसज्ञः ॥17॥

राधा काञ्चनवल्ली फुल्ला कृ ñ णस् तु फुल्ल तापिञ्छः ।


अनयोः सङ्गम-लक्ष् मी ù सुखयति नहि कंस-चेतनंलोकम् ॥18॥

आसांविशुद्ध-प्रणयार्द्र-चेतसां
तात्पर्यम् अस्यैव सुखेन चात्मनः ।
वाम्यंहि कान्तस्य सुखाय सुभ्रुवाम्
अतस् तद् उन्मी लति तस्य सङ्गमे ॥19॥

अथेप्सितैतद्-दृ ढ-बाहु-वक्ष् अः
स्पर्शोत्थितानन्द-भरापि राधा ।
वाम्योत्थ-वैमत्यम् इवाचरन्ती
सा भर्त्सयन्ती ललिताम् अवादी t ॥20॥

स-कुष् र्ति-हरि-दूत्या कुन्दवल्ल्या मिलन्ती


कपट् इनि ललिते त्वंमाम् इहानी य धृ ñ ö e ।
शट् ह-कुल-गुरु-हस्ते नेत्र-भङ्ग्या निधाय
kalayasi khala-bhartur dhärñ ö ya nå tyaàtaö asthä ||21||

प्रखरा यद् अभूर् मृ द्वी मृ दुनालिङ्गितामुना ।


न तच् चित्रंयद् आसी d वांगुणयोः परिवर्तनम् ॥22॥

रुष् ö एन तुष् ö आ ललितामुना व्यधात्


संवादम् उद्यत्-स्मित-गर्भ-तर्जनम् ।
सती -व्रत-ध्वंसन-धृ ñ ö a-भूपते
विधातुम् आरब्धम् इदंन किंत्वया ॥23॥

स्व-सखी ंपृ च्छ ललिते किम् इयंकर्तुम् उद्यता ।


बलात् स्वाङ्गेन संवेष् ö य मद्-अङ्गंयात्मसाद् व्यधात् ॥24॥

पुन्नागंत्वांमाधवी यंस्वयं
यत् फुल्ला स्वाङ्गैर् वेष् ö अते युक्तम् एतत् ।
त्वंयत् तांतैर् वेष् ö असे तन् न युक्तं
वल्ल्या वृ क्ष् ओ वेष् ö यते नामुनासौ ॥25॥

मयाप्य् अस्यै दत्तम् अङ्गम् अनयाप्य् आत्म-सात्-कृ तम् ।


का ते हानिः पुनर् नैतद् आदातुंशक्यते मया ॥26॥

इयंक्रूरा शूरा जयति ललिता क्रोध-वलिता


यशः-श्वेताम् एतांविसृ ज शट् ह तांस्वाञ्च शट् हताम् ।
निजाभिध्याम् इद्धाम् अलिपक सुसिद्धांस्व-पुरतः
प्रजावत्यांसत्यांत्वयि च रति-मत्यांविरचय ॥27॥

ललितायाः पुरो राधांवातोऽपि स्प्रष् ö उम् अक्ष् अमः ।


तत् त्यजामुंन चेद् अस्माद् धाट् i-शाट् ई ंनिचोलय ॥28॥

इत्य् आलपन्त्यांत्वरितंरुष् आस्याम्


अग्रेसरत्यांस-सखी -कुलायाम् ।
कम्पाश्रु-रोमाञ्च-मुखैश् च भावैर्
आनन्द-जैः सोऽप्य् अभवद् विहस्तः ॥29 ॥

कान्ताङ्ग-सङ्गज-सुखेन विमोहितेऽस्मिन्
भी तोऽयम् इत्य् अवगते ललिता-भियान्यैः ।
आदाय कम्पित-करान् मुरली ंस्खलन्ती à
सा निर्गता झट् इति विश्लथ-बाहु-बन्धात् ॥30 ॥

निर्गता तस्यांस्व-पट् आञ्चलेन


सङ्गोपयन्त्यांमुरली ंप्रयत्नात् ।
आगत्य तस्याः पुरतो विशाखा
कृ ñ णेन संलापम् असौ व्यधत्त ॥31॥

he kå ñ ëa dor-bimba-vidhuntuda tvaà
भ्रान्तोऽपि या ते प्रसभंगृ ही ता ।
चन्द्रावली यंन हि पश्य तारा
राधाभिधान्येऽपि च तादृ शोऽस्याः ॥32 ॥

अस्याद्वैता विशाखाहम् अनुराधा त्व् इयंपरा ।


इयंज्येष् ö हा धनिष् ö हेयंचित्रेयंभरणी त्व् इयम् ॥33॥

अन्या वा कति मे गण्या या चैकास्ती न्दुलेखिका ।


सापि तद्-ग्रहणायोग्या तत्त्वंचन्द्रावली ंव्रज ॥34 ॥

विशाखे सर्व-सुखदा सत्यंत्वंशाङ्करी -तनुः ।


वाग्-वज्र-भी ñ अणा मूर्तिर् ललिता शातमन्यवी ॥35॥

असौ विशाखे सुलभांविहाय


चन्द्रावली ंतांबहुधोपभुक्ताम् ।
सुदुर्लभांवाञ्छति भानवी यां
श्रियंरसास्वाद-विशेष् a-लिप्सुः ॥36॥

भोगः क्रमेण तारासु सदा राहोर् विराजते ।


कौतुकाद् इन्दुलेखाम् अप्य् अपूर्वांस जिघृ क्ष् अति ॥37॥

इत्य् आलपन् श्री -हरिर् इन्दुलेखाम्


अलिङ्गितुंतत्-सविधंजगाम ।
då ñ ö väntike taàcakitäpayänté
साप्य् उच्चलद्-भ्रूः स्मित-पूर्वम् आह ॥38॥

धृ ñ ö आपगच्छ हे राहो न ते योग्येन्दुलेखिका ।


पूर्णांचन्द्रावली ंयाहि भुङ्क्ष् व तारांक्रमेण व ॥39॥

तेनालक्ष् इतम् आगत्य गृ ही ता ललिताब्रवी t ।


अनुराधा न ते लभ्या विशाखा-भोगम् अन्तरा ॥40॥

spå ñ ö ä विशाखाप्य् अथ साब्रवी t तं


राधोपभोगाद् भवता विशाखा ।
भुक्तैव तत् किंपुनर् एष् इ धृ ñ ö a
ज्येष् ö हांविहाय क्रम-लभ्य-भोगाम् ॥41॥

ज्येष् ö हाप्य् अलक्ष् इतंस्पृ ñ ö vä mliñ ö aàruñ ö ä tam abravé t |


citrä-bhogaàvinä dhå ñ ö a kliñ ö o'nyäsäàtaväkramaù ||42||
सहसा विधृ ता चित्रा तम् आहापैहि लम्पट् अ ।
ग्रहाणांक्रमतो भोगस् तारासूत्क्रमतो न हि ॥43॥
तुङ्गविद्याब्रवी c चित्रे राहोर् नात्र व्यतिक्रमः ।
वक्राति चारगत्यापि ग्रहाणांक्वचिद् आक्रमः ॥44॥
साप्य् आह तुङ्गविद्ये त्वंतुला-राशिस् ततोऽमुना ।
आक्रान्तायांतु चित्रायांपी डिताशु भविष् यसि ॥45॥
tuìgavidyäha taàspå ñ ö vä dhå ñ ö a kiàraìgadevikäm |
आदौ पी ड्यांतुला-राशिंहित्वा मांत्वंजिघृ क्ष् असि ॥46॥
सापि स्पृ ñ ö आह तंराहो त्वंकन्या-राशि-भोग-कृ t ।
pürëa-då ñ ö äàmé na-räçiàcampavallé àprapé òaya ||47||
साप्य् आशु विधृ ताप्य् आह धूर्तेमांकुम्भ-राशिकाम् ।
सुदेवी ंत्वरितंयाहि यतस् ते व्युत्क्रमा गतिः ॥48॥
spå ñ ö ä सुदेवी तंप्राह मधुसूदन ते स्पृ हाम् ।
सर्वांकाञ्चन्वल्ली यंप्रफुल्ला पूरयिष् यति ॥49॥
सा गृ ही तावदत् कृ ñ ण चकोरात्र किम् आगतः ।
स्फुरच्-चन्द्र-मुखी m आसांस्व-तृ ñ णा-शान्तये व्रज ॥50॥

अलक्ष् इतंसाप्य् अमुना गृ ही ता


चुचुम्बिष् उंतंविमुखी जगाद ।
त्यजान्य् अजायांशट् ह वंशिकांतां
निज-प्रियांचुम्ब चुचुम्बिष् आ चेत् ॥51॥

स चिरात् स्वकराद् अपच्युतां


मुरली ंताम् अवधार्य तद्-गिरा ।
क्व गतेति विलक्ष् इत-क्ष् अणं
स्व-दृ शंकुन्दलतानने न्यधात् ॥52 ॥

सापि तंचल-दृ g-भङ्ग्या राधिकांताम् अदर्शयत् ।


तद् विज्ञाय तया वंशी तुलस्यांगुप्तम् अर्पिता ॥53 ॥

सा तांप्रयत्नात् पिहितांविधाय
स्थिता विशाखा ललितादि-पश्चात् ।
कृ ñ णोऽपि राधांसमुपेत्य तावद्
didhé rñ ur enäm idam älaläpa ||54||

मनो विशुद्धंचलम् अप्य् अदृ श्यं


कट् आक्ष् a-कामाङ्कुश-शृ ङ्ग-विद्धम् ।
विधाय पाट् अच्चरि मे हरन्त्या
न दृ श्य-वंशी -हृ तिर् अद्भुता ते ॥55॥

सा तांप्रयत्नात् पिहितांविधाय
स्थिता विशाखा-ललितादि-पश्चात् ।
कृ ñ णोऽपि राधांसमुपेत्य तावद्
दिधी ñ उर् एनाम् इदम् आललाप ॥56 ॥

राधाप्य् असाधारण-भाव-विद्धा
सावज्ञम् आलोक्य हरिंचलन्ती ।
वंशी -विचार-च्छलतो निरुद्धा
निवारितेनाप्य् अमुना गृ ही ता ॥57॥

हरिस् ताम् आह चौरि त्वंवृ था किंचेष् ö असे तव ।


त्यागो वंश्या न मे यावत् तावद् दोर्-बन्धनाय सः ॥58॥

मृ ñ आरुष् आराल-चलाक्ष् i-चिल्ली -


लतंसमुद्यत्-स्मित-गर्वितास्यम् ।
हरेः पुरस् तावद् उपेत्य तूर्णं
साट् ओपतर्ज्जंललितावदत् तम् ॥59॥

पराङ्गना-सङ्गम् अपूत-मूर्ते
सती -व्रत-ध्वंसन याहि याहि ।
स्नातांपवित्रांरवि-पूजनार्थं
स्पृ ñ ö वा छलोक्त्या कुरु मापवित्राम् ॥60॥

उन्मादितः स्वाधर-पायनैर् यया


त्वंधृ ñ ö अयासी ù सुमनः-सरोवरे ।
वंशी तया ते शट् ह शैब्यया हृ ता
न मन्यसे चेत् तुलसी ह साक्ष् इणी ॥61॥

खलः करोति दुर्वृ त्तंनूनंफलति साधुष् उ ।


शैब्यया ह्रियते वंशी साध्वी राधा तु दूष् यते ॥62॥

तया दृ शः प्रेरणया निदिष् ö äà


kå ñ ëe यियासौ तुलसी m अभी ñ ö आम् ।
राधापयाता दयितोपरोधात्
सौधाकरी मूर्तिर् इवाम्बुवाहात् ॥63॥

सापी ङ्गितज्ञा लघु रूप-मञ्जरी


करेऽर्पयित्वा मुरली m अतर्कितम् ।
ततोऽपसर्तुंविहितोद्यमामुना
बलाद् गृ ही तोत्पुलकास कम्पिता ॥64॥

निधाय कुब्जी कृ त-पाणि-शाखा


निजानने साब्रुवतातिदी ना ।
हा हा कृ पालो त्यज माम् अयोग्यां
निर्मञ्छनंयामि तवास्मि दासी ॥65॥

वंशी न मय्य् अस्ति यद्-अर्थम् आग्रहः


शैब्या-करे साद्य मयैव लोकिता ।
इत्य् आलपन्ती चल-दृ ñ ö i-संज्ञया
सासूयत् तंप्रति रूप-मञ्जरी m ॥66॥

यावद् विहाय तुलसी ंमधुसूदनोऽसौ


तांमञ्जरी ंविदित-वेणु-मरन्द-गन्धाम् ।
आयाति तावद् इयम् इङ्गित-पण्डिताशु वंशी à
निधाय ललिताम् अनु साधु तस्थौ ॥67॥

कृ ñ णोऽपि तांतूर्णम् अलक्ष् इतागतिः


स्व-बाहु-पाशेन निबद्ध्य सत्वरः ।
वंशी ंविचिन्वन् कुच-पट् ö इकान्तरे
ताम् आह सा तस्करि ते क्व गोपिता ॥68॥

साप्य् अब्रवी t तंविनिवारयन्ती


लब्धैव चौर्यांमयि साद्य वंशी ।
दिष् ö या भवान् पूर्ण-मनोरथोऽभूद्
गत्वानयैवाह्वय गोप-नारी ù ॥69॥

निजाभिमर्शेन पराङ्गना-ततेः
सती -व्रतः दूष् अयितुंत्वम् उत्सुकः ।
स्वयंविनिह्नुत्य कुतोऽपि वंशिकां
तन् मार्गण-व्याजम् उपाश्रितोऽधुना ॥70॥

ततो दृ शास्मै ललितांप्रदर्श्य सा


तद् बाहु-बन्धाच् छितिलाद् विनिर्गता ।
कृ ñ णोऽपि स स्वागति-शङ्कया रहस् तां
kundavally-arpita-vaàçikäàyayau ||71||

उपागतंतंललिताह कोपना
हुंदूरतस् तिष् ö ह किम्-अर्थम् आगतः ।
वंशी यदी यंमयि नैव विद्यते
धार्ष् ö येन चेत् तत्-फलम् आश्व् अवाप्स्यसि ॥72॥

चिन्तामणी नांचयम् अन्तिके स्थितं


पदापि ये नाभिमृ शन्त्य् अवज्ञया ।
राधा-सखी भिस् तव वंश-नालिका
किम्-अर्थम् आभिर् बत सा हृ ता शट् ह ॥73॥

सच्-छिद्रया नी रसया कट् होरया


ययानिशंव्याकुलितंजगत्-त्रयम् ।
स स्वामिनो यन् मुरली -कराद् गता
वृ त्तंबहूनांतद् इदम् सुमङ्गलम् ॥74॥

स्व-स्थान-सन्दानित-नी वि-कुन्तलाः
कुर्वन्तु कर्माणि सुखंगृ हेऽबलाः ।
स्वैरंहरिण्योऽपि चरन्तु स-प्रियाः
सरन्तु तूर्णंसरितः सरित्-पतिम् ॥75॥

शी तार्त-नग्नाम्बु-निमग्न-कन्यका
गणस्य वासांसि हृ तानि यत् त्वया ।
तेनाचिरात् ते मुरली -कराद् गता
प्राप्नोति दुःकंपर-दुःकदो हि यः ॥76॥

हस्त-मात्रायता शुष् का स-रन्ध्रा वंश-काष् ö हिका ।


हा हन्त गोकुलेशस्य सर्वस्वंकेन वा हृ तम् ॥77॥

व्याजाद् विष् अण्णम् इव तंप्रसमी kñ ya kå ñ ëaà


सावज्ञ-हास-ललिता वचनावरुद्धम् ।
श्री -राधिकाम् अनुनिधाय रहोऽस्य वंशी à
साकूतम् अब्रुवत कुन्दलताभ्युपेत्य ॥78॥

सच्-छिद्रैक-वराट् इकार्द्धम् अपि यन्-मूल्यंन सा जर्जरा


याता मस्कर-पर्विका तव कराद् यात्व् अस्तु ते मङ्गलम् ।
का वा हानिर् इयंविष् ई दसि कथंपुत्रोऽसि गोपेशितुस्
त्वाम् एता विहसन्ति हन्त मुदिताः श्रुत्वा म्रियेऽहंह्रिया ॥79॥

सोऽप्य् आह तांकुन्दलतेऽनभिज्ञा


वंशी -गुणानांयद् इदंब्रवी ñ इ ।
चित्रंन तद् यत् स्व-गुणः प्रकाश्यते
यथानयासु त्वयि न क्वचित् तथा ॥80॥

या या यदेच्छा मम जायतेऽन्तर्


मयाप्य् असाध्या किल हेलयासौ ।
तदैव तांतांकुरुते सुसिद्धां
नारायणस्येव चिद्-आख्य-शक्तिः ॥81॥

सर्व-शक्ति-युता सेयंमम सर्वार्थ-साधिका ।


अलौकिकी ंशक्तिम् अस्या विदन्ति राधिकादयः ॥82॥
ललिताह कथंवंशी ंन विद्मः कुट् ö अनी -नृ पाम् ।
इमांतन् नी ति कुशलांष् इड्गस्य5 तव वल्लभाम् ॥83॥

सुधा-पारी -नारी -हृ दय-करि-वारी यम् अनिशं


जगद्-योष् ä-दोसामल-सुकृ त-मोष् आतिनिपुणा ।
रमा-गौरी -सौरी -मुख-युवति-चौरी त्रिजगति
प्रसिद्धा सिद्धा तेऽद्भुत-गुण-समृ द्धा मुरलिका ॥84॥

अवदद् अथ स ललिता खलु चण्डी


कुट् इल-वचन-दृ ढ-कण्तक-दुर्गा ।
अपहरति च मुरली ंमम शाट् ह्याद्
बत परिवदति च ताम् उत मांच ॥85॥

इत्य् आभाष् य हरौ तस्याः संव्यानान्तंजिघृ क्ष् अति ।


सापसृ त्याब्रवी d भुग्न-भ्रू-लतंस-स्मिताननम् ॥86॥

सैवास्मि ललिता कृ ñ ण बहुधा कलिता त्वया ।


चलिता वलिताली भिः शट् हता फलिता न ते ॥87॥

इत्य् उदी र्य ललिताम् अपयान्ती à


तांनिगृ ह्य वसने स जगाद ।
वंशिका-वितरणंन विना ते
यानम् अद्य सुलभंस्व-गृ हाय ॥88॥

त्वया चेन् न हृ ता वंशी कथंभी त्या पलाय्यते ।


शोधयित्वा निजाङ्गनानि यथेष् ö अंगच्छ तिष् ö ह वा ॥89॥
tataù säàçukam äkå ñ ya vakra-då ñ ö yäha vé kñ ya tam |
अङ्गानि स्व-प्रजावत्याः काम-मत्त विचारय ॥90॥

vaàçy asmäbhir naiva né tä na då ñ ö ä


नोज्झस्यौग्र्याच् चेत् तथापि त्वम् अस्मान् ।
दास्ये मूल्यंकुन्दवल्ली -प्रदिष् ö अं
तच् चेन् नेष् ö अंतत्-सदृ क्ष् आंततोऽन्याम् ॥91॥

मल्ली -भृ ङ्ग्यौ श्री -पुलिन्दात्मजे नः

5
कामुकस्य
सख्यौ शैलेन्द्रालये मद्-गिरा ते ।
दास्येते ते जर्जरांछिद्र-मुक्ताम्
आनी यैकांपर्विकांकी चकस्य ॥92॥

पुलिन्दानांकन्या मयि परम-धन्या रति-युष् as


तृ णाप्तास्मत्-पादाम्बुज-घुसृ ण-लेप-क्ष् अत-रुजः ।
गिरेर् गुन्जा-धातून् भृ शम् उपहरन्ति स्व-सहितान्
मदी यास् ता दास्यः कथम् उ तव सख्यः समभवन् ॥93॥

वंशी ंहरसि मे माम् अप्य् अवजानासि यत् ततः ।


निबध्य दण्डयामि त्वंकोऽसौ रक्ष् अति रक्ष् अतु ॥94॥
ललितांपृ ñ ö हतः कृ त्वा विशाखा तत्-पुरः-स्थिता ।
नी चैर् उपदिशन्ती व स-स्मितंसा तम् अब्रवी t ॥95॥
प्रगतार्थानाम् अर्थो नष् ö ओद्देशक-सहायतो लभ्यः ।
युक्त्या मार्गय तत्त्वंनह्य् औग्र्येण क्रिया-सिद्धिः ॥96॥
अवदच् चम्पकवल्ली नष् ö ओद्देश्य्-अर्थ-लोलुपः सुतराम् ।
वंशैक-पर्विकायै बहु-धन-हानिः कथम् अमुना क्रियताम् ॥97॥

तुङ्गविद्याह मुग्धे त्वंमर्मज्ञा नासि तच् छृ णु ।


वंश्य् एव यस्य सर्वस्वंकिंन दद्यात् न तत्-कृ ते ॥98॥

caure nañ ö oddeçakasya prasädät


लब्धे ग्राह्यंवित्तम् आत्मी यम् आदौ ।
पश्चान् नष् ö ओद्देशिनेऽपि प्रदातुं
दण्ड्याद् अस्माद् भूरि कृ त्वेति नी तिः ॥99॥

विशाखाह वद स्वामिन् यन्-नष् ö ओद्देशिने त्वया ।


देयश् चौरे तु यो दण्डस् तज् ज्ञात्वाख्यामि ते हितम् ॥100॥

अङ्ग-स्रङ्-मणि-माले कर-मर्द-फलंच चुम्बकंरत्नम् ।


परम् अपि दास्याम्य् अस्मै यो मे वंशी ंसमुद्दिशति ॥101॥

हर्तुर् हराम्य् अम्बर-रत्न-भूष् अणे


तारुण्य-रत्नंच घट् a-द्वये स्थितम् ।
दोः-पाश-बन्धंस्मर दण्डनाय तं
निकुञ्ज-काराम् अनुवेशयामि च ॥102॥

साप्य् आह योग्यम् एवैतत् गोपेन्द्र-तनयस्य ते ।


वंशी ंच हस्त-गांविद्धि यत् त्वंकृ पणायसे ॥103॥

vaàçy-uddeçaàkundavally eva
साक्ष् आत् जानात्य् एकाहंच तस्याः सकाशात् ।
मय्य् उद्देशः क्लेश-कारी कृ तः स्याद्
दत्त्वोत्कोचम् तांततः पृ च्छ यत्नात् ॥104॥

athäha sä kundalatäàprahå ñ ö ä
दिष् ö यागतस् ते सखि लाभ-दिष् ö अः ।
उद्दिश्य वंशी ंनिज-देवराय
सुदुर्लभोत्कोचम् इमंगृ हाण ॥105॥

कुन्दवल्ल्या विशाखायांलग्नायांश्रवसी श्वरी ।


इङ्गितज्ञा न्यधद् वंशी निभृ तंतुलसी करे ॥106॥

साकूतंपश्यति ततः कुन्दवल्ल्या मुखंहरौ ।


साब्रवी t तांविशाखेऽहंन चौरंवेद्मि ते शपे ॥107॥

जानी यंचेद् विनोद्कोचम् उद्दिशामि स्वयंहितम् ।


देवृ -स्वं6 यन् ममैव स्वंनाहंयूयंयथा पराः ॥108॥

वेत्सि हि चौरंत्वम् इह मुरल्याः


स्वी कुरु रत्नानि च दिश तत् ताम् ।
यद्य् अनुकूला त्वम् इह सखि स्यास्
तर्हि च सा स्व-प्रभु-करगा स्यात् ॥109॥

गृ हाण पूर्वम् उत्कोचंवंशिकांवा समुद्दिश ।


वंशिकोत्कोचयोर् लाभे युवयोः प्रतिभूर् अहम् ॥110॥

कृ ñ णोऽपि कुन्दलतिका-नयनेङ्गित-ज्ञः
स्वौत्सुक्यम् उत्प्रकट् अयन् निज-वंशिकाप्त्यै ।
पार्श्वागतः शित-कट् आक्ष् a-शरैः प्रियायाः
स्तब्धो भवन्न् अनुगया स तया बभाष् ए ॥111॥

निज श्यामरसो वंश्यांयस्त्वया न्यस्यतेऽत्र सः ।


विश्वंकृ ñ णरुचिंकुर्वन् भाति बिन्दुतया स्थितः ॥112॥

हृ त्वा ते राधया वंशी -बिन्दु-च्यावाद् वशी कृ ताः ।


बिन्दुः स्व-चिबुके लग्नोऽप्य् अज्ञातत्वान् न गोपितः ॥113॥

वंश्या मुद्राः बिन्दुम् एनंत्वयादौ


diñ ö yä då ñ ö aàsvädhareëäharäçu |
पश्चाज् जित्वा न्यायतस् तांगृ ही त्वा
दण्डोत्कोचाव् अप्य् अमूः दण्डयोक्तौ ॥114॥

सिद्धैव सा मुरलिका तव राधिकायां


तांत्वंगृ हाण न हि वा मम नात्र हानिः ।
उत्कोचम् अर्थयति मांत्वरितंविशाखा-
मुष् यै प्रतिश्रुत-धनंवितराग्रतो मे ॥115॥

मुद्राम् आदौ वंशिकाया गृ ही त्वा


दास्याम्य् अस्मै त्वत्-कृ तोत्कोचम् आशु ।
पश्चाद् वंशी ंदत्तम् उत्कोचम् एतां
कारा-कुञ्जे दण्डयाम्य् अत्र रुद्धा ॥116॥

इति ब्रुवाणंदयितान्तिकागतं

6
देवर-धनम्
कृ ñ णंसमी क्ष् याधर दंशनोद्यतम् ।
taàvärayanté lalitä må ñ ä ruñ ä
मध्यंतयोर् एत्य जगाद स-स्मितम् ॥117॥

मित्रार्चना नाद्य कृ तानयास्याः


क्ष् अतेन मालिन्यम् अहो विधातुम् ।
हट् हात् प्रवृ त्तोऽस्य् अपयाहि किंते
भी तिर् न देवान् न च लोक-धर्मात् ॥118॥

हरिस् ताम् आह हे राधे मद्-दन्तानांममापि न ।


दोष् ओऽयंकिन्तु ते बिन्दुर् यद् बहिः प्रकट् अंधृ तः ॥119॥

चिबुकम् अनु वसन्न् अप्य् एष् अ बिन्दुर् भयात्


ते परिचित-निज-मित्रंमांसमी पे समी क्ष् य ।
सपदि दशन-दुर्गे सम्प्रविष् ö ओऽस्य सङ्गाच्
छशिमुखि-दशना मे दंशनास् ते बभूवुः ॥120॥ (युग्मकम्)

तांकुन्द्वल्ल्य् आह सुचित्र-काव्ये


व्यदर्शि बिन्दु-च्युतके स्व-शक्तिः ।
त्वयेर्ष् अया साभ्यधिकामुनापि
बिन्द्व्-आगमे तत्र कवी श्वरेण ॥121॥

विवृ त-स्व-गुणोत्कर्ष् ए गुणिनि गुणज्ञा न दोष् अम् आयान्ति ।


प्री णन्त्य् अस्मिंस् तस्मान् मण्डय मणि-मालया त्वम् अमुम् ॥122॥

देवर शिशिर-गुणैर् यत् सम्प्रति सखि कुन्दवल्लि फुल्लासि ।


स्व-दशन-कुसुमैः पूजय तद्-अधरम् अरुणंत्वम् एवास्य ॥123॥

रुष् ö एव कुन्दलतिकावदद् अच्युतंसा


सेयंहरेऽतिमुखरा मुखरा-सुनप्त्री ।
एष् आ सदैव ललिता प्रखरा त्वया सा
लभ्या कथंनु मुरली मृ दु-भी रुणात्र ॥124॥

एताः प्रगल्भाः कुट् इला बह्व्यस् त्वंमृ दुर् एकलः ।


संरक्ष् य वस्त्रालङ्कारंतद् इतः स्व-सखी n व्रज ॥125॥

पर-पुरुष् a-गृ ध्नु-चित्ता


धर्माधर्म-ग-विचार-रहिताश् च ।
माम् अपि तन्-निज-सङ्गे
कृ तार्थयितुम् उद्यता एताः ॥126॥

यासांस्व-धर्म-निष् ö हानांसाध्वी नाम् अमलात्मनाम् ।


बालेन देवरेणापि सम्भाष् अणम् असाम्प्रतम् ॥127॥
ता नः संदूष् अयन्त्य् एता दुरुक्त्या यामि तद्-गृ हम् ।
दत्त्वा मोचय मांबन्धाद् विशाखायै प्रतिश्रुतम् ॥128॥ (युग्मकम्)

ततो हसन्न् आह हरि-विशाखाम्


एह्य् एहि रत्नानि गृ हाण साध्वि ।
इती रयंस् तांपरिष् अष् वजेऽसौ
सख्यो हसन्त्यः परिवव्रुर् एनम् ॥129॥

ताभिस् तदास्मिन् कलहायमाने


कोलाहले प्रोच्छलिते च राधा ।
प्रयत्न-सन्मूकित-भूष् अणा सा
प्रविश्य कुञ्जान्तरभून् निली ना ॥130॥

तावत् सशङ्का तुलसी तु वंशी à


वृ न्दान्वितंकुञ्जम् अगाद् गृ ही त्वा ।
वृ न्दाप्य् उपादाय करात् ततोऽस्या
निधाय वंशी ंहृ दि ताम् अवादी t ॥131॥

वंशोत्तंसा वंशिकेऽसि त्वम् एका


सद्-वंशानांक्ष् उद्र-वंशोद्भवापि ।
या ली लानांहेतुर् एतादृ शी नाम् आसी d
राधा-कृ ñ णयोर् अद्भुतानाम् ॥132॥

ततः सखी -हास-विलोल-नेत्रा


स-गद्गदंकृ ñ ण अधिक्ष् इपन्ती ।
तद् बाहु बन्धान् निविडात् प्रयत्नात्
निर्गत्य रोष् आद् अवदद् विशाखा ॥133॥

न स्मः स्वी यास् त्वत्-कृ तौ वा सहाया


ग्राह्यंवित्तंते कथंनः परस्य ।
तस्माद् अर्थोद्देशिकायै निजायै
देह्य् एतत् त्वंभ्रातृ -पत्न्यै शट् हेश ॥134॥

कुन्दालि त्वंकिंप्रगल्भापि मुग्धा


जाताकस्माद् यत् स्व-देवुर् धनंस्वम् ।
हित्वा मौग्ध्याद् अन्यदी यंचिकी rñ ur
मालिन्यंनस् तेन किंवा करोष् इ ॥135॥

ताम् अब्रवी t कुन्दलता विशाखे


ददात्य् असौ वो वर सुद्विजाभ्यः ।
धनंवदान्यो निज-धर्म-वृ द्ध्यै
निष् इद्ध्य पापंकिम् अहंविदध्याम् ॥136॥

चेत् प्री ति-दानम् अस्येदंकिंभी ताः स्थः प्रतिग्रहात् ।


गृ ही त्वा द्विगुणंकृ त्वा यूयंवितरताचिरात् ॥137॥

चित्राब्रवी d धनम् इदंनिज-वेतनत्वात्


स्वी यंसखि त्यजसि किंपरकी य-बुद्ध्या ।
आढ्यास्य् अनेन न कृ तिस् तव चेत् स्व-सख्यै
स्वस्याग्रतः सपदि दापय कुन्दवल्ल्यै ॥138॥

पुनः कौन्द्य् अब्रवी c चित्रे स्व-रत्नंदी यतेऽमुना ।


नाङ्गी कुरुत चेत् कास्य हानिस् तत् स्व-गृ हे स्थितम् ॥139॥
कृ ñ णादानंप्रदानंते क्ष् उद्रास्व् एतासु नोचितम् ।
सुकलः सुकलायांत्वंराधायांतत् तद् आचर ॥140॥

अन्विष् य ताम् अथ दृ शा हरिर् अप्य् अपश्यन्


कुत्राप्य् उवाच ललितांक्व नु गोपितासौ ।
चौरी त्वया कुट् इलया स्व-सखी पुरो मे
आनी यताम् इतरथा त्वम् इहासि दण्ड्या ॥141॥

साप्य् आह प्रतिभूर् नाहंका जानाति क्व सा गता ।


कुरु राज्यंतयात्र त्वंयोग्यया याम्य् अहंगृ हम् ॥142॥

एकाब्रवी t सा स्व-गृ हंप्रयाता


पराब्रवी t सूर्य-समर्चनायै ।
अन्याब्रवी n मानस-जाह्नवी ंते
spå ñ ö ä paviträ punar äplaväya ||143||

इत्य् आली भिः प्रलब्धोऽसौ पश्यन् कुन्दलताननम् ।


तया दृ शा निकुञ्जाय प्रेरितस् तंप्रविष् ö अवान् ॥144॥

तस्मिन् प्रविष् ö एऽथ निकुञ्ज-गह्वरं


चतुर्ष् उ सख्योऽथ स-कुन्दवल्लिकाः ।
बद्ध-लता-पाश-चयैः कवाट् इका-
द्वारेष् उ कुञ्जाङ्गन एव ताः स्थिताः ॥145॥

कान्तंवी क्ष् यान्तिकायान्तंसापसर्तुंकृ तोद्यमा ।


अलब्ध-निर्गमा द्वार्ष् उ तल्पंनी तामुना बलात् ॥146॥

स्मर-दाव-प्रतप्तोऽसौ राधांसुरतरङ्गिणी m ।
रहो लब्ध्वा यथा-वाञ्छंरेमे कृ ñ ण मतङ्गजः ॥147॥

né vé -kaïcuka-mukti-rodha-vicalad-dor-utsvanat-kaìkaëä
वंशी ंमे दद देह्य् अलंमम ममा मेत्य् उल्लसद्-गद्गदाः ।
तारुण्य्-आदि-धनात्म-सात्कृ ति-सुसंरक्ष् ओद्गत-व्यग्रत
उद्यद् धार्ष् ö य भट् आपसारित-धृ ति-ह्री -वामताद्य्-आलयः ॥148॥

आविर्भूत-मिथोऽतिपौरुष् a-लसद्-गाढ-प्रयोगोत्सवाः
सी त्काराञ्चित-कण्ट् ह-कूजित-सरत्-पी यूष् a-धारोत्कराः ।
अन्योऽन्याग्रह-नर्म-पूर्वक-कृ ताकल्पादि-शोभा द्वयो
राधा-माधवयोर् जयन्ति मधुराः कुञ्जे रहः-केलयः ॥149॥

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-विरजे गोविन्द-ली लामृ ते
सर्गोऽगाद् दशमस् तदालि-सुख-कृ n मध्याह्न-ली लाम् अनु ॥o॥

||10||
—o)0(o—

(11)

एका दश् अः सर्गः


नान्दी मुखी m अनुसृ ताथ सभांसखी नाम्
आगत्य तांमुरलिकांहृ दि निह्नुवाना ।
वृ न्दाब्रवी t क्व नु गतौ व्रज-काननेशौ
सख्यो निवेद्यम् इह नावनयोः पदेऽस्ति ॥1॥

ता ऊचुर् एतौ स्मर-सार्वभौम-


पार्श्वंप्रयातौ कलहायमानौ ।
किंतन् निवेद्यंवदतंसुगोप्यं
चेद् गच्छतंनिष् कुत-पट् ö a-गेहम् ॥2॥

वृ न्दाह नैतद् भवती ñ उ गोप्यं


राधा-मनः-प्राण-वपुः-समासु ।
निवेदनी यंसचिवास्ववश्यं
किन्त्व् ई शयोः सन्निधिर् आजितासु ॥3॥

क्री डावसानम् अवधार्य ततः समन्ताद्


द्रष् ö उंतयोर् निधुवनान्त-विलासम् उत्काः ।
आगत्य कुञ्जम् अनु मुक्त-कवाट् a-बन्धाश्
छिद्रेष् उ दत्त-नयनाः परितः स्थितास् ताः ॥4॥

आम्रेडितः स्वाङ्ग-विभूष् अणाय


तत् कर्तुंप्रवृ त्तोऽप्य् अनया निवारितः ।
समुच्छलद् विभ्रमया तद् अप्य् अमुं
विभूष् अयन् नास तया स भूष् इतः ॥5॥

स पुण्डरी काच्छ-दलेऽथ कौङ्कुम-


द्रवेण काञ्चित् प्रतिलिख्य पत्रिकाम् ।
ददच् छिरो वेष् ö अनके स्वके प्रियाम्
उत्तिष् ö ह यावो बहिर् इत्य् अभाष् अत ॥6॥

सखी -त्रपा-कुण्ट् हित-निर्गमेच्छां


चौरी m इव न्याय-जितांगृ ही त्वा ।
करे बलात् फुल्ल-विलोचनोऽसौ
कुञ्जालयात् प्राङ्गणम् आससाद ॥7॥

सङ्कुचत्-फुल्ल-नयनौ प्राण-प्रेष् ö हौ पुरः-स्थितौ ।


हृ ñ यन्त्यः परिवार्याल्यः सखी m आहुः स-सम्भ्रमम् ॥8॥

मुञ्चन्त्या नः कुत्र यातंभवत्या


नास्माभिश् चान्विष् य लब्ध्वा कुतोऽपि ।
धृ ñ ö एनासी t क्वामुना वा प्रसङ्गो
जातास्मात् ते भाग्यतो नाभिभूतिः ॥9॥
निशम्य तासांपरिहास-भङ्गी à
निशाम्य चासौ रति-लक्ष् अणानि ।
कान्तंनिजाली ù प्रति सूचयन्तं
ह्रियेर्ष् यया चोच्छलिता तदासी t ॥10॥

कान्तंहसन्तंकुट् इली कृ त-भ्रूश्


चलाधरा गद्गद-रुद्ध-कण्ट् ही ।
सा तर्जनी -चालनया ततर्ज स्वाली r
हसन्ती r अवदच् च भङ्ग्या ॥11॥

गृ होन्मुखी ंकर्ष् अथ वस्त्र-कर्ष् अं


ली नांक्वचित् सूचयथाश्व् अमुष् मै ।
सङ्गे स्थितांखेदयथामुना मां
सङ्गः कथंवोऽथ मया विधेयः ॥12॥

युष् माभिर् ई रित-सुमत्त-भुजङ्ग-वर्यान्


मांचञ्चलात् सपदि कण्ट् अक-वल्लि-सख्यः ।
स्पर्शोत्सुकाद् अपसृ तांचकितांरुरुक्ष् उः
कुञ्जाश् च रक्त-सित-सच्-छत-पत्रिकाश् च ॥13॥ (व्याजोक्तिः)

kundavally avadat सत्यंराधे ते नानृ तंवचः ।


यत्-तन्-निरोधजंचिह्नंकृ ñ णाङ्गे दृ श्यते स्फुट् अम् ॥14॥

ती क्ष् णैः स्व-कण्ट् अक-नखैश् चट् उलाभिर् आभिस्


त्वद्-गोपनाय वपुर् अस्य लता-सखी भिः ।
आचोट् इतंसखि तद्-औपयिकंतद् एतच्
चित्रंत्व् इदंतद् अधिकंयद् इदंतवापि ॥15॥ (रूपकेण विभावनया सङ्गतिः)

गोपाङ्गणा-गण-रते रति-लम्पट् अस्य


चन्द्रावलेर् धृ तिर् उरस्य् अमलस्य युक्ता ।
यत् त्वंबिभर्ष् इ हृ दि ताम् अहिताम् अपी दं
चित्रंपरंसखि वदात्र च तत्र हेतुम् ॥16॥ (शब्द-श्लेष् अः)

ताम् आललाप ललिता कुरु मात्र शङ्कां


पुंसः पराद् अतिचलाद् भय-विद्रुतानाम् ।
स्पर्शोत्सुकाद् वपुष् इ साध्वि कथंसती नां
दारिद्रम् अस्तु वन-कण्ट् अकज-क्ष् अतानाम् ॥17॥ (व्याजोक्तिः)

प्रत्यङ्गानांवर्णनंश्रोतुम् अस्याः
द्रष् ö उंचास्यंभाव-शावल्य-रम्यम् ।
नानोपायांश् चिन्तयत्य् उत्क ई शे स्वाली à
हास्याद् वर्णयामासुर् आल्यः ॥18॥ (समाधिः)

तृ प्त्यै मुरारेर् अथ राधिकाया


माधुर्य-कर्पूर-सुवासितांस्वाम् ।
विधातु कामाः कविता-रसालां
तया निष् इद्धाः कुट् इल-भ्रुवापि ॥19॥
सम्फुल्ल-गोविन्द-मुखारविन्द-
मन्द-स्मित-मन्द-मरन्द-सिक्तः ।
तद्-इन्गित-ज्ञः क्रमतश् चलक्ष् ई à
तंवर्णयन्त्यो जहसुर् वयस्याः ॥20॥ (युग्मकम्)

भङ्ग्याथ कुन्दवल्ली ंतांवर्णयन्त्य इवालयः ।


अप्रस्तुत-प्रशंसाया विष् अयंस्व-सखी ंव्यधुः ॥21॥
ततः सा ललितावादी t पश्यताल्यो बिभर्त्य् असौ ।
मधुसूदन सम्भोग-चिह्नानि कुन्दवल्लिका ॥22॥ (स-श्लेष् आप्रस्तुत-प्रशंसा)

भुवि शिव-लिङ्गानी न्दोर् वलितान्य् एकैकया कलया ।


मन्येऽस्याः कुच-शम्भू ता दधतस् तज्-जिगी ñ अया प्रचुराः ॥23॥
(रूपकोत्प्रेक्ष् ä-व्यतिरेकैः सङ्करः)

हास-विकास-श्री -रद-पङ्क्तिः ।
कृ ñ ण-मुदे सा प्राह विशाखा ॥24॥

क्ष् अयिष् णुंतंहित्वा शश-जट् हरम् इन्दुंमित-कलं


सदा पूर्णानङ्का विगणित-कलानाम् अघभिदः ।
कलाभिर् बह्वी भिः कर-नख-विधूनांनिज-तनूम्
अलंचक्रेऽस्याः किंस्तन-गिरिश-लिङ्ग-द्वयम् इदम् ॥25॥
(रूपकोत्प्रेक्ष् ä-व्यतिरेकैः सङ्करः)

साभाष् अत तद्-वाक्-तृ प्ता तनु-मध्या ।


कृ ñ णंसुखयन्ती श्री -चम्पकवल्ली ॥26॥

किंनागरङ्गार्पित-लास्य-लाञ्छने
पादाम्बुजे वी क्ष् य हरेः कराम्बुजे ।
तत्-स्पर्धयास्याः कुच-नाग-रङ्गके
मुदा न्यधत्तांनट् अनैः क्ष् अतानि ॥27॥ (श्लेष् a-रूपकोत्प्रेक्ष् आः)

स्त्री ñ उ श्रेष् ö हा ।
चित्रा चख्यौ ॥28॥

चित्रा कनक-लतेयंश्याम-तमालाश्रिता स्फुट् अंधत्ते ।


पक्वंश्री फल-युगलंतच् चल शाखोपशाखिकोल्लिखितम् ॥29॥
(utprekñ ätiçayoktibhyäàsaàså ñ ö iù)

सभांप्री णयन्ती सखी ंलज्जयन्ती ।


स्व-वाण्या कवी शावदत् तुङ्गविद्या ॥30॥

अस्या लसत्-तनु-वनी m अनुभाति काम-


गम्भी र-वेदि-गज-राट् यद् इहास्य भातः ।
कुम्भौ मिष् एण कुचयोर् हरि-पाणि-जन्म-
कामाङ्कुश-क्ष् अत-शतौ मद-लेप-चित्रौ ॥31॥
(रूपकानुमानापह्नुति-श्लेष् आणाम् अन्योन्याङ्गाङ्गी भावात् साङ्कर्यम्)
विराजत्-सुदन्तोल्लसत्-सोम-राजी ।
ततोऽतिप्रमोदाज् जगादेन्दुलेखा ॥32॥

अस्यांसुरतरङ्गिण्यांकृ ñ णोऽक्री डन् मतङ्गजः ।


तत्-करास्फालनाक्लिष् ö ओल्लिखितौ स्तन-कोरकौ ॥33॥
(श्लेष् ओत्प्रेक्ष् ä-संमिश्रक-रूपकम्)

कृ ñ ण-कर्णौ सुधा-पूर्णौ रचयन्ती स्वया गिरा ।


वारितापि दृ शा सख्या रङ्गदेवी जगाद सा ॥34॥

तरुणिमा-मणि-पूर्णौ मुद्रितौ हेम-कुम्भौ


निभृ तम् उरसि धात्रा गोपितौ बाढम् अस्याः ।
nakhara-khanaka caurair lubdha-kå ñ ëeritais tais
तत इत इव खातौ तत्र कर्तुंसुरङ्गम् ॥35॥ (रूपकोत्प्रेक्ष् आभ्याम् अतिशयोक्तिः)

गिरिधर-तृ प्त्यै शशि-वदनांताम्


तद् अनु सुदेवी परिहसति स्म ॥36॥

वन-प्रिय-प्रियांवित्त सुवर्ण-दाडिमी m इमाम् ।


पी तांशुक-नख-क्ष् उण्णंदधती ंसत्-फल-द्वयम् ॥37॥
(रूपक-श्लेष् आभ्याम् अतिशयोक्तिः)

svävasaräptyä täm atha hå ñ ö ä |


चन्द्रमुखी सा वर्णयति स्म ॥38॥

लोकोत्तराहाट् अक-दाडिमी यंफले


दधानापि पृ थग् यद् आभ्याम् ।
सुपक्व-बी जान्य् अलि-विक्ष् अतेन
पिधाय धत्ते कुसुम-द्वयेन ॥39॥ (व्यतिरेकातिशयोक्तिः)

नारी णांमूर्धण्या
श्री -ज्येष् ö हा सावादी t ॥40॥

अस्या दृ g-अञ्जनालेपात् पक्व-जम्बू-फलायते ।


कृ ñ णाधरेऽस्मिन् दन्तोऽस्या बुभुक्ष् इत-शुकायते ॥41॥ (लुप्तोपमा-काव्य-लिङ्गे)

भ्रुवेरिता हृ दी शेन वारितापि दृ शेशया ।


राधांतांकाञ्चनलता स्पष् ö a-वर्णम् अवर्णयत् ॥42॥

नाभिर् लोमावलिर् उरसिज-द्वन्द्वम् आस्यंविभाति


श्री -राधायायाम् इति विधिकृ ता पश्यतांभ्रान्तिर् एष् आ ।
सत्यंसान्द्रामृ त-मय-सरस्य् एक-नालोत्थम् अब्ज
द्वन्द्वंशश्वत् कर-परिचयैर् मी लय न दी व्यती न्दुः ॥43॥ (अपह्नुतिः)

सा मृ गी -लोचना ।
माधवी व्याहरत् ॥44॥

नाभिः कुण्डंत्रिवलि-विततिर् मेखला चावलग्नं


वेदिर् लोमावलिर् अपि जुहूः श्री -कुचौ भद्र-कुम्भौ ।
कामो यज्वा सुजघन-गलौ पी ö ह-शङ्खौ बकारेश्
चित्ताकृ ñ ö इः फलम् इह बभौ यज्ञ-शालास्य राधा ॥45॥ (रूपकम्)

भानोः कन्यांधन्याम् एताम् ।


सा पश्यन्ती वासन्त्य् आख्यत् ॥46॥

भ्रू-रोमावल्यौ धनुर् असि-लते श्री -कट् आक्ष् आः पृ ñ अत्का


बाहू पाशौ गल इह दरः श्री -नितम्बो रथाङ्गम् ।
दी व्यद्-गण्डौ कनक-फलके श्री -नखाश् चाङ्कुशाः
श्री -राधा भाति स्मर-नरपतेः शस्त्र-शाला विशाला ॥47॥ (रूपकम्)

तद्-वाक्-तृ प्ता ।
वृ न्दावदी t ॥48॥

राधायाः सुतनुः सुधा-सुरधुनी बाहू विशे सत्-स्तनौ


कोकौ श्री -मुख-नाभि-पाणि-चरणाः पद्मानि वक्रालकाः ।
रोलम्बा मधुर-स्मितंच कुमुदंनेत्रे तथेन्दी वरे
रोमाली जल-नी लिकेह लसति श्री -कृ ñ ण-हृ t-कुन्जरः ॥49॥ (रूपकम्)

पुनः कृ ñ णेङ्गितज्ञास् ताः श्लोकैर् एकैकशः पृ थक् ।


वयस्यांवर्णयामासुः प्रेम्ना ताः ललितादयः ॥50॥

शङ्खार्धेन्दु-यवाब्ज-कुञ्जर-रथैः सी राङ्कुशेष् u-ध्वजैश्


चाप-स्वस्तिक-मत्स्य-तोमर-मुखैः सल्-लक्ष् अणैर् अङ्कितम् ।
लाक्ष् ä-वर्मित-माहवोपकरणैर् एभिर् विजित्याखिलं
श्री -राधा-चरण-द्वयंसुकट् अकंसाम्राज्य-लक्ष् म्या बभौ ॥51॥
(स्वभावोक्त्य्-उत्प्रेक्ष् ä-रूपक-श्लेष् ऐः साङ्कर्यम्)

यत् कान्त्या लवनाच् छ्रियः किशलये या पल्लवाख्यांन्यधात्


पद्माख्यांनलिले विधाय मलिनी -भावंनिशा कोकवत् ।
शोकात् कोकनदाभिधांविलपनै रक्तोत्पले चेत्य् असौ
सा राधा भुवि तत्-पद-द्वयम् इदंकेनोपमेयंभवेत् ॥52॥ (व्यतिरेकः)

अपूर्वा श्री -राधा-चरण-कमल-नख-चन्द्रावलिर्


इयंसदा पूर्णा भान्ती हरि-हृ दि निरङ्कारुण-रुचिः ।
समुत्फुल्लंतस्येन्द्रिय-कुमुद-वृ न्दंविदधती
हट् हाच् चन्द्रावल्या विरचयति या विस्मृ तम् अपि ॥53॥
(रूपक-विरोध-व्यतिरेक-श्लेष् आः)

तारुण्ये नव-राज्ञि नी ति-शिथिले राधा-वपुः-पत्तने


वक्ष् ओज-द्वय-दस्युना स जघनेनाक्रम्य मध्यंबलात् ।
पौष् कल्यंनिखिलंहृ तंत्रिवलिभिः फुत्कार-भी त्या गुणैर्
बद्ध्वा स्थापितम् इत्य् अवेत्य भयतो गुल्फौ निली य स्थितौ ॥54॥
(rüpakotprekñ ayoù saàså ñ ö iù)

स्वस्थित्यैव स्तम्भित-स्वर्ण-रम्भा
स्तम्भारम्भे दी व्यतोऽस्या सुजङ्घे ।
धात्रानङ्गोष् णार्त-कृ ñ णेभ-शी त
च्छाया-शाला-स्तम्भतांलम्भिते ये ॥55॥ (रूपकोत्प्रेक्ष् e)

अस्या मिष् आत् प्रसृ तयोर् मदनाय हैमा-


लान-द्वयंविधिर् अदाद् अनुमार्थितः किम् ।
यत् कृ ñ ण-चित्त-मद-मत्त-गजंस चास्मिन्
तन् माधुरी सुदृ ढ-शृ ङ्खलया बबन्ध ॥56॥
(रूपकोत्प्रेक्ष् आपह्नुत्य्-अनुमानानि)

जानु-द्वयंन तद् इदंवृ ñ अभानु-जायाः


कामस्ये ते कनक-सम्पुट् इके सुगुप्ते ।
यत् कृ ñ ण-हृ n-नयन-रत्नम् अनेक-यत्नैः
संमुष् य सोऽयम् अनयोर् मुमुदे निधाय ॥57॥
(अपह्नुति-रूपकोत्प्रेक्ष् आनुमानानि)

त्वचि कट् हिन-करेभ्यः पद्मिनांभी ù करेः


स्याज् जलमय-कदली नांह्री ç च काण्डाद् असारात् ।
हरि-करभ-विलासायास-लभ्ये तद्-अस्या
निरुपम-मधुरे ते सक्थिनी केन तुल्ये ॥58॥ (व्यतिरेकः)

मनोज्ञंश्री -गोवर्धन-कट् अकम् अञ्चन् न लभते


मुदंयः कालिन्द्याः पुलिन-गुण-ली ला-स्मरण-जाम् ।
न तत्रत्यांचास्याः पुलिनम् अनुविन्दन्न् अघरिपुर्
नितम्बंसोऽस्यान्तांसमलभत पश्यन्न् उभयजाम् ॥59॥
(सन्देह-रूपक-लुप्तोपमाः)

राधा-श्रोणिर् इयंसमान-पुलिनैः सत्या कवेर् गी r इयं


यद् वेणी यमुना तद् एव पुलिनंकाञ्ची मराली -ततिः ।
नो चेत् तत्र हरेर् मनो-नट् a-वरः श्री -रास-लास्यंकथं
स्वाभिर् वृ त्ति-सखी -नट् ई भिर् अनिशंकुर्वन् न विश्राम्यति ॥60॥
(रूपकानुमान-व्यतिरेकाः)

वी र्योन्मत्तैर् मदकरि-तनु-स्थूलता हस्त-कुम्भैर्


मैत्री ंकृ त्वा शट् ह-गुरु-नितम्बोरु-वक्ष् ओज-चौरैः ।
पौष् कल्यंमे हृ तम् इति भय-क्रोध-शोकाद् इवास्या
दुःस्थंमध्यंत्वरितम् अकरोत् सिंह-मध्येन सख्यम् ॥61॥
(रुपकोत्प्रेक्ष् e)

अस्या नितम्ब-स्तनयोर् दरिद्रयोः


सन्धिंविधायाहृ त-मध्य-सम्पदोः ।
पश्चाद् विधिर् वी क्ष् य कलिंप्रलुब्धयोश्
चकार सी मांत्रिवलि-च्छलेन किम् ॥62॥ (उत्प्रेक्ष् आपह्नुती )

बाल्य-मित्र-विरहाद् अवलग्नं
kñ é णताम् उपगतंप्रसमी क्ष् य ।
भङ्ग-भी ति-विधुरो विधिर् अस्याः
किंत्रिधावलि-गुणैः प्रबबन्ध ॥63॥ (उत्प्रेक्ष् ä-रूपके)
सुधा-सरस्यांकनकाब्जिनी -दलं
भृ ङ्गालि-फुल्लाब्ज-विराजद्-अन्तरम् ।
किम् एतद् आभाति न किन्तु राधिका
तुन्दंसरोमावलि-नाभि-भूष् इतम् ॥64॥ (निश्चयानुसन्देहः)

चल-दल-दल-जाले कम्पदंहैम-दी व्यत्


कमल-नव-दलालौ जाड्य-दंनिर्जयेन ।
तिलकितम् इव रोम-श्रेणि कस्तूरिकाभिस्
तद् इदम् उदरम् अस्या भाति साम्राज्य-लक्ष् म्या ॥65॥ (रूपक-व्यतिरेकोत्प्रेक्ष् आः)

भृ ङ्गाराम्भोज-माला-व्यजन-शशिकला-कुण्डल-च्छत्र-यूपैः
शङ्ख-श्री -वृ क्ष् a-वेद्यासन-कुसुम-लता-चामर-स्वस्तिकाद्यैः ।
सौभाग्याङ्कैर् अमी भिर् युत-कर-युगला राधिका राजतेऽसौ
मन्ये तत्-तन्-मिष् आत् स्व-प्रिय-परिचरणस्योपचारान् बिभर्ति ॥66॥
(स्वभावोक्त्य्-उत्प्रेक्ष् आपह्नुतयः)

श्री -कामाङ्कुश-ती क्ष् ण-चारु-शिखरैर् माणिक्य-पूर्णेन्दुभिः


श्लिष् ö आग्रार्ध-विभाग-गन्ध-फलिका-श्रेणी -दलैः शोभिते ।
पद्मे चेद् अभविष् यतांक्वचिद् अपि श्री -राधिका-हस्तयोर्
औपम्यंजित-पल्लवाब्ज-चययोः सम्प्राप्स्यतांते तदा ॥67॥
(रूपक-व्यतिरेकातिशयोक्तयः)

राधा-कराब्ज-नखराः सुखर-बकारेर्
vakñ as-तट् ई -गरुड-रत्न-कवाट् इकायाम् ।
उत्की र्ण-चित्र-करणाय रती श-कारोष्
ö अङ्काः सुसूक्ष् म-निशिताः स्फुट् अम् उल्लसन्ति ॥68॥ (रूपकोत्प्रेक्ष् e)

मूलेऽधो-वदनंवराट् अक-युगंचाग्रेऽम्बुजे बिभ्रती


नैते स्वर्ण-मृ णालके रतिपतेर् ये पाशताम् आगते ।
कृ ñ णोत्फुल्ल-तमाल-वेष् ö अन-पट् u-बिल्वत्-कुचाधः
फले राधा-बाहु-लते इमे कर-युग-श्री -पल्लवे दी व्यतः ॥69॥
(सन्देह-रूपक-लुप्तोपमाः)

कामार्ति-सिन्धु-तरणाय हरेर् विधात्रा


राधा व्यधायि तरणिर् मणि-चित्र-हैमी ।
तत्-क्ष् एपणी च निहित-शुभ-रोम-राजिर्
न्यस्तंच बाहु-युगलंकिम् अरित्र-युग्मम् ॥70॥ (उत्प्रेक्ष् ä-रूपके)

श्री -राधिका-पार्श्व-मत्तलिके शुभे


सौन्दर्य-कन्ये वृ णुतः स्म ये स्वयम् ।
माधुर्य-पुत्रौ हरि-पार्श्व-सद्-वरौ
सव्यापसव्य-क्रम-वैपरित्यतः ॥71॥ (रूपकम्)

स्मर-जय-लिपि-युक्ता हाट् अकी -पट् ö इकेयंकिम् u


विधृ त-मनोभू-शस्त्रिकंस्वर्ण-पी ö हम् ।
मदन-भुजग-पाशाधार-तूणंनु हैमं
नहि लसति विराजद्-वेणि-राधा-सुपृ ñ ö हम् ॥72॥ (निश्चयानुसन्देहः)
सहज-विनतम् अंस-द्वन्द्वम् अस्याः कवी न्द्रा
गिरिधर-कर-शश्वद्-भारतो नम्रम् आहुः ।
मम तु मतम् अनुच्चैर् अप्य् अदः सर्वम् उच्चैः
शिरस-गणम् अती त्योद्भाति तत्-सौभगेन ॥73॥ (व्यतिरेक-विरोधोत्प्रेक्ष् आः)

सौन्दर्य-लक्ष् मी r इह काव्य-लक्ष् मी ù


सन्गी त-लक्ष् मी ç च हरेर् मुदेऽस्ति ।
पूर्णेति धातुर् गणनात् तु रेखा
त्रयेण कण्ट् हः किम् उ भात्य् अमुष् याः ॥74॥ (उत्प्रेक्ष् ä)

सी मार्थम् उच्चैः शिरसोर् विवादे


बलिष् ö ह-नासा-स्तनयोर् विधाता ।
राधा-वपुर् नी वृ ति-कण्ट् ह-मध्ये
रेखा-त्रयेनैव चकार सी माम् ॥75॥ (उत्प्रेक्ष् ä-रूपके)

व्यर्थी कृ ता स्वर-गुणैर् गहनंपिकाली


भेजे सुधा च कट् उतांजडतांतत-श्री ù ।
यस्य श्रिया दर-ततिश् च समुद्रम् अस्याः
केनोपमान्तु कवयस् तम् इमंसुकण्ट् हम् ॥76॥ (दी पक-व्यतिरेकौ)

यो बालार्क-विकाशि-सुप्त-मधुप-स्वर्णाम्बुजैक-च्छदो
विश्राम्यत्-पिक-हेम-मन्दिर-गवाक्ष् आधो-विट् अङ्कोऽपि यः ।
तौ राधा-मद-बिन्दु-चारु-चिबुकंदृ ñ ö वा स्व-साम्योत्सुकौ
श्री -कृ ñ णाङ्गुलि-सङ्ग-सौभग-गुणैर् न्यक्कृ त्य विभ्राजते ॥77॥ (व्यतिरेकः)

बन्धोर् हरेर् जी वतयास्य तत् ता


प्रेम्नो बहिर् बिम्बतया तथास्य ।
राधाधरौष् ö हाव् इति बन्धुजी व-बिम्बौ
स्वयंतन् नहि साम्यम् आभ्याम् ॥78॥ (रूपक-व्यतिरेकौ)

आनन्द-पूर्णामृ त-सत्त्व-मूर्तेः
कृ ñ णस्य जी वातुतयाप्त-की र्तेः ।
एतावता वर्णित-सन्-महिम्नो
राधाधरस्यान्य-गुणैः किम् उक्तैः ॥79॥ (स्वभावोक्त्य्-आक्ष् एपौ)

राधा-दन्तान् विजित-शिखरान् फुल्ल-कुन्दाद्य्-अमित्रान्


विश्व-व्याप्ती r इत-निज-करान् उन्मदान् वी क्ष् य वेधाः ।
द्राक् चेद् ओष् ö हाधर-सुपिहितान्नाकरिष् यत् तदा ते
नाना-वर्णंजगद् अपि सिताद्वैतम् एव व्यधास्यन् ॥80॥
(उदात्त-व्यतिरेकातिशयोक्तयः)

कुन्दाकृ तिर् ही र-रुचिर् विचित्र-


श्री -राधिकाया रद-की र-राजिः ।
या नित्य-कृ ñ णाधर-बिम्ब-मात्र-
स्वादेन लेभे शिखर-च्छवित्वम् ॥81॥ (रूपक-तद्गुणौ)

राधा रसज्ञारुण-रत्न-दर्वी
कृ ñ णाय रेजे परिवेशयन्ती ।
सन्-नर्म-सङ्गी त-सुकाव्य-रूपान्
स्व-वाग्-विलासामृ त-सद्-विकारान् ॥82॥ (रूपकम्)

यांकृ ñ ण-सत्-की र्ति-विदग्ध-नर्तकी à


राधा-स्वकण्ट् हे निलये न्यवी विशत् ।
चकास्ति सूक्ष् मारुण-शाट् इकाञ्चलं
तस्या बहिस्थंरसनाच्छलेन किम् ॥83॥ (रूपकापह्नुत्य्-उत्प्रेक्ष् आः)

श्री -कृ ñ ण-सत्-की र्त्य्-अभिधान-नाम्नो


सुनव्य-यूनोर् मिथुनस्य धात्रा ।
हिन्दोल-ली लाभिरतस्य चक्रे
राधा-रसज्ञारुण-वस्त्र-दोला ॥84॥ (रूपकोत्प्रेक्ष् e)

पी यूष् आब्धि-तरङ्ग-वर्ण-मधुरंनर्म-प्रहेली -मयं


शब्दार्थोभय-शक्ति-सूचित-रसालङ्कार-वस्तु-ध्वनि ।
भृ ङ्गी -भृ ङ्ग-पिकी -पिक-ध्वनि-कलास्वध्यापकंराजते
श्री -कृ ñ ण-श्रवसो रसायनम् इदंश्री -राधिका-भाष् इतम् ॥85॥ (रूपक-स्वभावोक्ती )

प्रेमाज्य-नर्मालि-सिता-रसावली
माध्वी क-मन्द-स्मित-चन्द्र-सम्युता ।
अस्या मृ ñ एर्ष् या मरिचान्विताद्भुता
वाणी रसालोल्लसती श-तृ प्तिदा ॥86॥ (रूपकम्)

सुधा-सरिद् इयंहरेः किम् उ मनो-मरालाश्रयः


सुधा-किरण-कौमुदी -तृ ñ इत-दृ k-चकोरी -गतिः ।
सुधा-सित-घनावली सुतनु-चातकी -जी वनी
विराजति न राधिका-स्मित-सुधोर्मिर् उन्मी लति ॥87॥ (रूपक-निश्चयान्त-संशयौ)

हरेर् गुणाली -वर-कल्प-वल्ल्यो


राधा-हृ दारामम् अनु प्रफुल्लाः ।
लसन्ति या याः कुसुमानि तासां
स्मित-च्छलात् किन्तु बहिः स्खलन्ति ॥88॥ (रूपकापह्नुत्य्-उत्प्रेक्ष् आः)

श्री -राधा-वदनंसुधाक्ष् अय-सरः कृ ñ णार्णवंयत् ततो


निष् क्रम्याञ्चति पञ्चम-स्वर-सुधा-स्रोतस्वती यंक्वचित् ।
सङ्गी तामृ त-वाहिनी तत इतो वाणी -सुधा-निम्नगा
काप्य् आमोद-सुधाधुनि स्मित-सुधा दिव्या नदी चान्यतः ॥89॥
(रूपक-तुल्ययोगितानुमान-क्रिया-दी पिकानि)

राधाया वदनंसुमेरु-शिखरंन्यक्-कृ त्य विभ्राजते


यत् तस्मात् स्मित-सत्-सुधा-सुरधुनी कृ ñ णामृ ताम्भोनिधिम् ।
दिव्यामोद-सुधा-सुपर्व-तट् इनी वाणी सुधा-स्वर्णदी
सङ्गी तामृ त-जाह्नवी स्वर-सुधा मन्दाकिनी चाञ्चति ॥90॥
(क्रिया-दी पिकानुमान-रूपक-तुल्ययोगिताः)

नयन-पथिक-यात्रामङ्गलायाघशत्रोर्
विधिर् इह मुख-पद्मंराधिकाया विधाय ।
तद् अधि-निहित-चक्ष् उः-खञ्जनौ वी क्ष् य लोलौ
निभृ तम् अकृ त-नासा-स्वर्ण-दण्डे निबद्धौ ॥91॥ (रूपकोत्प्रेक्ष् e)

हरि-नयन-चकोर-प्री तये राधिकाया


मुख-शशिनम् अपूर्वंपूर्णम् उत्पाद्य धाता ।
नयन-हरिण-युग्मंन्यस्य तस्मिन् सुलोलं
न्यधित तद् अवरोद्धुंपार्श्वयोः कर्ण-पाशौ ॥92॥ (रूपकोत्प्रेक्ष् e)

चन्द्रः कलङ्की क्ष् अयितोऽतिविह्वलस्


तत्-पाद-घातैर् मलिनंयथाम्बुजम् ।
सुनिर्मलंसन्तत-पूर्ण-मण्डलं
केनोपमेयंवद राधिकाननम् ॥93॥ (व्यतिरेकः)

राधाया जित-हेम-दर्पण-मदंगण्ड-द्वयंसुन्दरम्
लावाण्यामृ त-पूर्णितम् हि कनक-क्ष् औण्यांसरो-युग्मकम् ।
यत् ताट् अङ्क-सुवर्ण-पद्म-कलिकंकस्तुरिका-चित्र-सच्-
छैवालंमकरी -विलास-वलितंकृ ñ णाति-tå ñ ëä-haram ॥94||
(रूपकानुमान-व्यतिरेकाः)

श्री -कृ ñ ण-श्री -नयन-मधुप-द्वन्द्व-पोष् आय


धाता श्री -लवण्यान्मृ तमय-सरस्यानने राधिकायाः ।
उत्पाद्यास्मिन् नयन-युगल-च्छद्मनेन्दी वरे द्वे
श्री -गण्डेन्दु न्यधित स तयोः पार्श्व उत्फुल्लतायै ॥95॥
(रूपकोत्प्रेष् आपह्नुतयः)

निवसति ननु राधा-भालशालारकान्तर्


वृ त-तनुर् इह कश्चित् की र-राजः स-तृ ñ णः ।
रसवद्-अधर-बिम्ब-प्रेक्ष् अणाद् अस्य चञ्चुः
कलयत बत नासा-च्छद्मना निर्गतास्ति ॥96॥ (रूपकापह्नुत्य्-उत्प्रेक्ष् आः)

अस्याः सुनासा मदनाद्भुतेष् उर्


व्यालोल-चिल्ली -धनुर्-अर्पितोऽपि ।
विवेश मुक्ता-फलकाग्रकोऽपि
द्रुतंहरेर् हृ d धृ ति-वर्मितंयः ॥97॥ (विरोध-रूपक-विशेष् ओक्तयः)

अमुष् याः श्री -नासा-तिल-कुसुम-तूणो रति-पतेर्


अधो-वक्त्रंपूर्णः कुसुम-विशिखैश् चित्र-मृ गयोः ।
मुख-द्वारा तस्मात् स्मित-चय-मिष् आत् ते निपतिताः
शरव्यत्वंयेष् आम् अलभत हरेश् चित्त-हरिणः ॥98॥ (रूपकापह्नुति-विभावनाः)

राधाया नयनाञ्जनाहर-रुचा व्याप्तंनु गुञ्जायते


नासामौक्तिकम् एतद् इत्य् अविदुष् आंकाव्यंममैतन् मतम् ।
शश्वत्-कृ ñ ण-विराजि-रागि-हृ दय-श्वासानिलैर् भावितं
तत्-तद्-वर्णतयाशु तत्-परिणतंतेष् आंहि तत्-तद्-गुणैः ॥99॥
(लुप्तोपमा-तद्गुणौ)

नयन-युग-विधाने राधिकाया विधात्रा


जगति मदुर-साराः सञ्चिताः सद्-गुणा ये ।
भुवि पतित-तद्-अंशस् tena så ñ ö äny asärair
भ्रमर-मृ ग-चकोराम्भोज-मी नोत्पलानि ॥100॥ (विशेष् आलङ्कारः)

खञ्जन-ती क्ष् अणम् अञ्जन-लिप्तं


कञ्ज-नव-स्मय-भञ्जन-दृ प्तम् ।
शञ्जननाच्युत-रञ्जन-शी लं
सुमुखि तवाण्डज-गञ्जन-ली लम् ॥101॥ (अनुप्रास-लुप्तोपमे)

धाता कुण्डल-मी नराज-नट् अयोर् दाम्पत्य-सिद्ध्यै हरे


राधाया मुख-सत्-सुधा-सरसि तन्-नेत्र-द्वयी -व्याजतः ।
लास्यंशिक्ष् अयितुंझष् एश-तनये बाले विधायानयोः
पार्श्वे लोलतया पलायन-भिया श्री -कर्ण-जाले न्यधात् ॥102॥
(रूपकापह्नुत्य्-उत्प्रेक्ष् आः)

राधाक्ष् i-पद्म-द्वय-धाम्नि तिष् ö हतः


सदा सृ जन्तौ भ्रमर-प्रजापती ।
प्रजावली ंमानसिकी ंयतोऽसकौ
कट् आक्ष् a-धारा-मिष् अतो निरेत्य् उत ॥103॥ (रूपकापह्नुत्य्-उत्प्रेक्ष् आः)

भ्रुवौ तिरः-प्रसारिण्यौ विष् णुक्रान्ता-लते ध्रुवम् ।


अस्याः कृ ñ णे ययोर् भातः कुसुमे नेत्रयोर् मिष् आत् ॥104॥ (रूपकापह्नुती )

किंराहुणा कवलितेन्दु-कले बहिष् ö हे


तद्-दन्त-दंश-गलितस् तिमिताङ्क-लेशे ।
एते न किन्तु कच-चिल्लि-लतान्तराले
श्री -राधिकालिकम् इदंविमलंविभाति ॥105॥ (निश्चयान्त-सन्देहः)

राधालिकंचिल्ल्यलकालि-मञ्जुलं
नवेन्दुलेखा-मदहारि दी व्यति ।
उपर्य्-अधः ñ अट् पद-पालि-वेष् ö इतं
यथा नवंकाञ्चन-माधवी -दलम् ॥106॥ (उपमा)

गुण-मणि-खनिर् अस्या वल्लभः कृ ñ ण एव


प्रणयिनि भवितास्याः कृ ñ ण एवानुरागः ।
इति लिपिर् अलिकान्तर्-वैधसी यास्त्य् असौ किं
बहिर् अपि मद सिन्दूरेन्दु दम्भात् स्फुट् आभूत् ॥107॥
(रूपकोत्प्रेक्ष् आपह्नुतयः)
सी मन्त-रेखाञ्च्य्-अरुणाम्बरावृ तं
सैन्दूरम् अस्यास् तिलकंविभाति ।
करावगुण्ट् हाभिध-मुद्रयावृ तं
ताम्रार्घ्य-पात्रंस-शिखंस्मरस्य वा ॥108॥ (उपमा)

श्री -कृ ñ ण-हृ n-मत्त-मतङ्गजस्या-


विष् ö अस्य राधा-कच-काननान्तः ।
तद्-गण्ड-सिन्दूर-मदाभिष् इक्तं
वर्त्मास्य सी मन्त-मिष् आद् विभाति ॥109॥ (रूपकापह्नुती )

श्री -राधाश्रयणात् सुखंनिवसतोः केशानन-व्याजतो


ध्वान्तेन्द्वोर् हृ दि शङ्कितंन हि गतंनिर्वैरिणोर् अप्य् अहो ।
ध्वान्तंयन् निज-सी मनि भ्रमरक-व्यूहंपुरः स्वंभयाद्
इन्दुश् चालिक-सत्-कलाग्रग-निज-व्यूहंस्व-गुप्त्यै न्यधात् ॥110॥
(रूपकापह्नुत्य्-अनुमानानि)
अलक-मधुप-माला भाति या राधिकाया
मुख-कमल-मधूली -पान-लुब्धोपरिष् ö आत् ।
नयन-हरिण युग्मारोधनायाघशत्रोर्
मदन-मृ ग-युनासौ लम्भिता वागुरात्वम् ॥111॥ (रूपकोत्प्रेक्ष् e)

राधा-अम्नो-वृ त्ति-लताङ्कुरागताः
कृ ñ णस्य ये भावनया तद्-आत्मताम् ।
सूक्ष् मायताः प्रेम-सुधाभिष् एकतस्
ते निःसृ ता केशम् इष् आद् बहिर् ध्रुवम् ॥112॥ (रूपकापह्नुत्य्-उत्प्रेक्ष् आः)

स्व-श्रिया चामरान् पुष् णच्-छिति-कण्ट् ह-कलापदम् ।


कैश्यंवृ न्दावनेश्वर्या विष् णोर् ऐश्यम् इवाबभौ ॥113॥ (श्लेष् ओपमे)

कृ ñ णाङ्ग-भासो निचिताः सुसूक्ष् माः


श्री -राधया या मनसा दृ शा च ।
त एव धम्मिल्ल-मिष् एण वन्द्याः
पुञ्जी कृ ता मूर्ध्नि धृ ता विभान्ति ॥114॥ (उत्प्रेक्ष् आपह्नुती )

रत्नावली -कान्ति-सरस्वती -युता


मुक्ता–प्रसूनावलि-गङ्गयान्विता ।
निज-श्रियासौ यमुनायिता स्वयं
वेणी त्रिवेणी व बभौ नत-भ्रुवः ॥115॥ (रूपकोत्प्रेक्ष् ओपमाः)

विलास-विस्रस्तम् अवेक्ष् य राधिका-


श्री -केश-पाशंनिज-पुच्छ-पिञ्छयोः ।
न्यक्कारम् आशङ्क्य ह्रियेव भेजिरे
गिरिंचमर्यो विपिनंशिखण्डिनः ॥116॥ (उत्प्रेक्ष् ä)

राधायाः कुङ्कुमानांपरिमल-विततिर् निर्जिही तेऽखिलाङ्गान्


नभि-भ्रू-केश-नेत्राद् अगुरु-मृ गमदालिप्त-नी लोत्पलानाम् ।
वक्ष् अः-श्रोत्रास्य-नासा-कर-पद-युगलाद् इन्दु-लिप्ताम्बुजानां
कक्ष् a-श्रेणी -नखेभ्यो मलयज-रस-संसिक्त-सत्-केतकी नाम् ॥117॥
(दी पक-स्वभावोक्ती )
कृ ñ णेन्द्रियाह्लादि-गुणैर् उदारा
श्री -राधिका राजति राधिकेव ।
सर्वोपमानावलि-मर्दि-शी लान्य्
अङ्गानि च भान्त्य् अमुष् याः ॥118॥ (अनन्वयालङ्कारः)

श्री -राधिकानन्य समा लसत्य् असौ


माधुर्य सम्पत्तिर् इवाघविद्विष् अः ।
माधुर्य सम्पत्तिर् अपी यम् उच्चकैः
श्री -राधिकेवानुपमा विराजते ॥119॥ (उपमेयोपमा)

प्रेमा प्रमाण-रहितोऽनुपमा गुण-श्री ù


सौन्दर्य-सम्पद् असमा रुचिरंच शी लम् ।
तारुणम् अद्भुततमंसखि राधिकायाः
कृ ñ णः कथंन भविता वशगो गुणज्ञः ॥120॥ (सद्-योग-समुच्चयः)

पातिव्रत्यंक्व नु पर-वधूत्वापवादः क्व चास्याः


प्रेमोद्रेकः क्व च पर-वशत्वादि-विघ्नः क्व चायं
क्वैष् ओत्कण्ट् हा क्व नु बकरिपोर् नित्य-सङ्गाद्य्-अलब्धिः
मूलंकृ ñ ö वा कष् अति हृ दयंकापि शल्य-त्रयी नः ॥121॥
(सद्-असद्-योग-समुच्चयः)
का कृ ñ णस्य प्रणय-जनि-भू राधिकैका न चान्या
कास्य प्रेयस्य् अनुपम-गुणा राधिकैका परा न ।
का चक्रे तंस्व-वशम् अनिशंराधिका नेतरा तद्
वाञ्छा-पूर्तौ प्रभवति हि का राधिका नापरेह ॥122॥7 (चतुर्विध-परिसङ्ख्या)

प्रफुल्ल-पुन्नाग-कृ ताश्रया सदा


प्रफुल्लिताङ्गी मधुसूदनाश्रया ।
आमोद-पूर्णा वर-पत्र-भङ्गिका
वृ न्दावनेऽसौ लसती ह राधिका ॥123॥ (समासोक्तिः)

न दी क्ष् आस्याः शिक्ष् ä-श्रवण-पट् हने वा गुरु-मुखात्


तथापी यंराधा त्रि-जगद् अबला-विस्मय-भुवाम् ।
कलाम्भोधेः शौरेर् अपि परम-सन्तोष् अण-कृ तां
कलानाम् आचार्या व्रज-मृ ग-दृ शाम् अप्य् अजनि सा ॥124॥ (विभावना)

तृ णी -कृ त-त्यक्त-कुली न-नारी


धर्मापि दूरोज्झित-भर्तृ कापि ।
सती च याभी प्सित-सच्-चरित्रा
राधा विधात्रारचि चित्र-शी ला ॥125॥ (विशेष् ओक्तिः)

प्रजागर-स्वप्न-सुष् उप्तिष् u
श्री -गान्धर्विकायांसततंहि नान्या ।
मनो-वपुर्-वाग्-अखिलेन्द्रियाणां
कृ ñ णैक-तानत्वम् ऋ तेऽस्ति वृ त्तिः ॥126॥ (तुल्य-योगिता)

शफर-मृ ग-चकोरी -खञ्जनाम्भोज-भृ ङ्गी


निकर-मदन-वाण-श्रेणी नी लोत्पलानि ।
हरि-धृ ति-धन-चौरै राधिकायाः प्रवी णैः
सहज-नयन-ली ला-नर्तनैर् निर्जितानि ॥127॥ (तुल्य-योगिता)

चकोर-वापी ह सरोजिनी नां


पालिर् नभोऽरण्य-जलानि दी ना ।
ह्रियेव भेजे कथम् अत्र हेतुं
कृ ñ णैक-ताने वद राधिके नः ॥128॥ (पर्यायोक्तिः)

7
This verse is more commonly read as follows:
kä kå ñ णस्य प्रणय-जनि-भूः श्री मती राधिकाइका
कास्य प्रेयस्य् अनुपम-गुणा राधिकाइक न चान्या ।
जैह्म्यंकेशे दृ शि तरलता निष् ö हुरत्वंकुचेऽस्या
वाञ्छा-पूर्त्यै प्रभवति सदामुष् य राधैव नान्या ॥122॥
राधे चकोरावलि-चातकाली
सरोजिनी नांहृ दि योऽतिगर्वः ।
सदैक-तानत्व-भवः स लुप्तः
कृ ñ णैक-तानत्वम् अवेक्ष् य तेऽभूत् ॥129॥ (पर्यायोक्तम्)

गी r भूर् ली ला युवतिष् उ वरैः सद्गुणैः सारभूतास्


ताभ्यः सा श्री s तत इह महाप्रेमगोपाङ्गनास् ताः ।
ताभ्यश् चन्द्रावलिमुखलसद्यूथनाथा अमूभ्यः
श्री -राधास्यांबत हि नितरांसोऽपि कृ ñ णः सतृ ñ णः ॥130॥
(सारानुमानाभ्यांसङ्करः)

चन्द्रावली -प्रणय-रूप-गुणैः प्रयत्न


व्यक्ती -कृ तैर् व्यरचयत् स्व-वशंबकारिम् ।
श्री -राधिका तु सहज-प्रकट् ऐर् निजैस् तैर्
व्यस्मारयत् तम् इह ताम् अपि हा कुतोऽन्याः ॥131॥ (व्याघातालङ्कारः)

न दोष् अलेशोऽपि गुणैर् लसन्त्यां


श्री -राधिकायाम् इति गी r न सत्या ।
केशेष् उ कौट् इल्यम् उरोजकुम्भे
काट् हिन्यम् अक्ष् णोश् च यद् अस्ति लौल्यम् ॥132॥ (व्याज-स्तुतिः)

दृ शौ चकोर्यौ सखि राधिकायाः


कृ ñ णाननेन्दोः स्मित-कौमुदी नाम् ।
पानान् मुखाम्बुरुहंयदास्मिन्
kå ñ ëäkñ i-भृ ङ्गौ पततः स-तृ ñ णौ ॥133॥ (अनुमानम्)

विनाप्य् आकल्पैः श्री -वृ ñ अरवि-सुता कृ ñ ण-सविधे


मुदोत्फुल्ला भावाभरण-वलिताली ù सुखयति ।
विना कृ ñ णंतृ ñ णाकुलित-हृ दयालङ्कृ ति-चयैर्
युताप्य् एष् आ म्लाना मलिनयति तासांतनु-मनः ॥134॥ (विनोक्तिः)

कृ ñ णः पुरः स्फुरति पार्श्व-युगे च पश्चाच्


चित्तस्य वृ त्तिष् उ दृ शोर् विष् अये च शश्वत्
श्री -गण्डयोश् च कुचयोस् तरले यतोऽस्याः
श्री -राधिका तद् इह कृ ñ ण-मयी ति सत्यम् ॥135॥ (पर्यायः)

कृ ñ णस्य सौन्दर्य-भरैर् विनिर्जितः


कामोऽस्य किञ्चित् प्रतिकर्तुम् अक्ष् अमः ।
राधाम् इह प्री ति-मती ंविनिर्णयंस्
तांबाधतेऽद्धा तद्-अगोचरेऽबलात् ॥136॥ (प्रत्यनी कम्)

स्पृ शति यदि मुकुन्दो राधिकांतत्-सखी नां


भवति वपुष् इ कम्प-स्वेद-रोमाञ्च-बाष् पम् ।
अधर-मधु मुदास्याश् चेत् पिबत्य् एष् अ यत्नाद्
भवति बत तद् आसांअत्तता चित्रम् एतत् ॥137॥ (असङ्गतिः)

कृ ñ णो वरी यान् पुरुष् एष् उ सद्गुणैः


श्री -राधिका स्त्री ñ उ गुणैः वरी यसी ।
सङ्गंविधातुस् त्व् अनयोः परस्परं
धातुर् नरी नर्ति गुणज्ञतायशः ॥138॥ (समालङ्कारः)

इयंकृ ñ णाद् अङ्कस्रजम् उरुम् उपादाय रुचिरां


वदान्यास्मै राधा सपदि मणि-मालाम् इह ददौ ।
निपी यास्याः कृ ñ णस् त्व् अधर-मधु दन्त-क्ष् अतम् अधाद्
गृ ही त्वाभ्यामान्यो दर तद् अवलोकंतनुम् अदुः ॥139॥ (परिवृ त्तिः)

अन्यैव सौन्दर्य समृ द्धिर् अस्या


भङ्गी तथान्या वपुष् ओ दृ शोश् च ।
स्वान्तस्य चोल्लास-भरस् तथान्यो
राधैव सान्या प्रिय-सङ्गमेन ॥140॥ (द्विती यातिशयोक्तिः)

स्वसौरभामोदित-दिग्-वितानां
कौमल्य-सौन्दर्य-मरन्द-पूर्णाम् ।
पङ्केजनी ंत्वांसखि चञ्चरी को
हित्वा कथंधावति केतकी ंताम् ॥141॥ (अप्रस्तुत-प्रशंसा)

माधव्याः श्री r माधवेनैव रम्या


माधव्यैवोत्फुल्ला या माधव-श्री ù ।
इत्य् अन्योन्य-श्री -समुल्लास-हेतू
एतौ यद्वद् यामिनी -यामिनी शौ ॥142॥
(अप्रस्तुत-प्रशंसया अन्योन्य-समासाभ्याम् अङ्गाभ्यांसङ्करः)

då ñ ö vä राधांनिपुण-विधिना सुष् ö हु केनापि så ñ ö äà


धाता ह्री लः सदृ शम् अनया यौवतंनिर्मिमत्सुः ।
säraàcinvanaså jad iha tat svasya så ñ ö eù samäsyä
नैकाप्य् आसी d अपि तु समभूत् पूर्व-så ñ ö ir nirarthä ||143|| (viñ amaù)

निर्माय राधा-वदनंविधात्रा
då ñ ö वाम्बुजेन्दू बहु-दोष् a-पूर्णौ ।
अशुद्धतांव्यञ्जयता तयोस्
तौ कृ तौ द्वि-रेफाङ्कम् असी -विलिप्तौ ॥144॥ (प्रती पः)

राधा-गुणानांगणनाति-गानां
वाणी -वचः-सम्पद-गोचराणाम् ।
न वर्णनी यो महिमेति यूयं
जानी थ तत्-तत्-कथनिर् अलंनः ॥145॥ (आक्ष् एपः)

इत्थंसालङ्कार काव्यैः सहासं


कृ ñ णः कान्तांवर्णिताङ्गी ंसखी भिः ।
पश्यन् फुल्लत् सङ्कुचद् भुग्न नेत्रां
नेत्र श्रुत्योस् तृ प्तिम् उच्चैर् अवाप ॥146॥

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-विरजे गोविन्द-ली लामृ ते
श्री -राधा तनु वर्णनामय इतः सर्गोऽयम् एकादशः ॥
||11||

—o)0(o—
(12)

द्वा दश् अः सर्गः


अथाह वृ न्दा व्रज-कामनेशौ
पादाम्बुजे वामृ तु-कारु-मुख्यैः ।
निवेदितंष् अड्भिर् इहास्ति यत् तत्
सार्धंसमाकर्णयतंसखी भिः ॥1॥

प्री त्य्-अर्थंयुवयोः सुचित्रितम् इदंवृ न्दावनंकिङ्करैर्


अस्माभिर् बहु-यत्नतो निपुणता-सर्वस्व-प्रत्यर्पणैः ।
तन्-नाथौ कृ पया समी क्ष् य सफलंकर्तुंयुवाम् अर्हतं
भृ त्यानांहि विशेष् a-कौशल-कृ तेर् ई शावलोकः फलम् ॥2॥

वृ न्दावन-स्थिर-चरैस् तत्-तल्-ली ला-स्थली -स्थली -स्थितैः ।


निवेदितंपदाब्जे यत् तच् चाकर्णयतंप्रभू ॥3॥

अन्यान्य-सङ्गोल्लसितौ भवन्तौ
द्रष् ö उंनिजार्थैः करुणोद्भवैर् वाम् ।
निष् एवितुंचाजनि या समी हा
ताम् अर्हतंनः सफली -विधातुम् ॥4॥

तावद् एत्याब्रवी t कृ ñ णंसुबलेन समंबट् उः ।


वृ न्दावन-प्रजाः कृ ñ ण निःस्वान्ते राधया ॥5॥

सौन्दर्य-माधुर्य-मयी वनस्य या
लक्ष् मी हृ तास्यास् तनु-शोभयैव सा ।
फल-प्रसूनादि-मयी बहिश् च या
सखी भिर् एष् आपि समक्ष् अम् आवयोः ॥6॥

नान्दी मुखी समुपसृ त्य ततोऽवदत् तौ


स्वस्त्य् अस्तु वांसहचरी -गण-संयुताभ्याम् ।
साशी ù-शतंभगवती यद् इहादिशद् वां
तत् कर्णयोः पथिकतांनयतंशुभंयू ॥7॥

स ती क्ष् ण-दण्डः स्मर-चक्रवर्ती
वृ न्दाट् अवी -राज्य-पदे भवन्तौ ।
समान-सामन्ततयाभिष् इच्य
न्ययोजयद् भृ ङ्ग-पिकादि-चारान् ॥8॥

तद्-आत्म-मध्ये कलिना न संयुतिः


सम्भोग-हानिर् नृ पतेर् भयंतथा ।
समञ्जसत्वेन ततो मद्-आज्ञया
राज्ये सुखंनिर्विशतंयुवाम् इति ॥9॥

माम् आवदत् सा पुनर् इत्थम् ई शा


विवाद आसी t प्रथमंतयोश् चेत् ।
वृ न्दा वृ ता त्वंसुविचार्य मह्यं
दोष् ओऽत्र k अस्येति निवेदयाशु ॥10॥

नान्दी मुखी m अथ जगाद हरिस् त्वम् अस्या


जानासि वृ त्तम् अखिलंमिलनंकुतो नौ ।
निःस्वी कृ तंवनम् इदंसवयस्यया मे
वंशी च सा विमुष् इता शट् हयानयाद्य ॥11॥

कौन्द्य् अब्रवी d यत् स्मर-सार्वभौम-


पार्श्वंप्रयातौ कलहायमानौ ।
hare bhavantau på thu garvavantau
किंतत्र वृ त्तंकथयात्र सत्यम् ॥12॥

कृ ñ णोऽवदत् तस्य समी प एतां


नी त्वा मयोक्तंवन-लुण्ट् हिकेयम् ।
निगृ ह्यतांदण्डितम् एतद्-अर्थं
मद्-अर्थम् अस्या मयि दापयेति ॥13॥

på ñ ö hämuneyaàtam uväca gopair


असङ्ख्य-गोचारणतो वनंते ।
उन्मूलितंतत्-फल-पुष् प-लुब्धैः
स्वया श्रिया पोष् इतम् अस्त्य् अदो नः ॥4॥

शैथिल्य-भाजोऽस्य मृ ñ आ गिरास्या
då ñ ö o मयास्यांदृ ढ-पक्ष् a-पातः ।
सिद्धेऽपि दोष् ए न कृ तो विचारः
साक्ष् आत् स युष् मासु समर्पितो यत् ॥15॥

साब्रवी d यदि तस्यास्यांपक्ष् a-पातस् तदासकौ ।


तारुण्य-रत्नंसन्दण्ड्य केन निर्वचनी कृ ता ॥16॥

नृ पेङ्गितेनाध्वनि तंनिजार्थं
मयार्थितापी च्छति चेन् न दातुम् ।
इमांतदा दण्डयितुंप्रवृ त्तो'
नया बलात् प्रत्युत दण्डितोऽस्मि ॥17॥

कट् आक्ष् a-बाणैः कुट् इली भवद् भ्रुवा


विद्धस् तया गद्गद-रुद्ध-कण्ट् हया ।
मुदंस लेभे किल कुन्द-वल्लिका
सापि स्व-ली ला-कमलेन ताडिता ॥18॥

ततः शिरो-वेष् ö अनतः स पत्रिकां


निष् कास्य नान्दी -वदना-करे न्यधात् ।
सा तांपट् हत्य् अस्फुट् अम् अर्थितोत्सुकैः
सभ्यैः पुनस् तैः स्फुट् अम् अप्य् अवाचयत् ॥19॥

स्वस्ति श्री -स्मर-सार्वभौम-चरणाब्जानांस-नान्दी मुखी -


वृ न्दा-कुन्दलतादि-सभ्य-निचयेष् v एतत् समाज्ञापनम् ।
देया कानन-सत् प्रजाः प्रति हृ ता श्री -राधया श्री s ततो
राधा-माधवयोर् यथा मुरलिका-न्यायो विधेयश् च वः ॥20॥

सभ्येष् उ पृ च्छत्स्व् अथ राधिकांतां


पुरः स्थितोवाच तदा विशाखा ।
पुरानयाख्यायि नृ पाग्रतो यत्
पुष् णाति सेयंवनम् आत्म-लक्ष् म्या ॥21॥

अथाह ललिता मुग्धे तद् एतत् कथनेन किम् ।


प्रतिबिम्बंहि राधायाः श्री -मूर्तेर् व्रज-काननम् ॥22॥
किंकरिष् यति राजा नः सूचकैर् उपयापितः ।
पालयामोऽट् अवी ंस्वी यांगृ ह्णी मोऽस्याः फलादिकम् ॥23॥
तथाप्य् आज्ञास्य पाल्या चेद् गत्वाग्रे पश्यताट् अवी m ।
वृ न्दावनेशया पुष् ö आम् आत्म-पोष् अंसखी m इव ॥24॥

नैवास्माभिः क्वापि दृ ñ ö आस्ति वंशी


धर्मोच्छित्त्यै दी क्ष् इता या सती नाम् ।
सास्मद्-दिष् ö या लभ्यते चेत् तदैनां
कृ ñ णापूरैर् वाहयामः समुद्रम् ॥25॥

नान्द्य् अब्रवी t कृ ñ ण वन-प्रजाभ्यो


दत्ता मया श्री r इति यद् वचोऽस्याः ।
सत्यंमृ ñ आ वेति विचार्य पूर्वं
वंश्या विचारः परतो विधेयः ॥26॥

वनम् अनु ललिताग्रेकृ त्य राधांचलन्ती


विपिन-विहरणेच्छुः प्रेष् ö हयोः प्राह सभ्यान् ।
चलत सह मयैव स्व-श्रिया राधयाद्धा
कलयत वनम् एतत् पोष् इतंभूष् इतंच ॥27॥

खग-मृ ग-तरु-वल्ली -पत्र-पुष् पादि-वृ न्दे


प्रकट् a-कनक-गौराद्वैत-वर्णेऽथ जाते ।
अघरिपु-मुख-सभ्यानांतु ते ते पदार्थाः
परिचय-पदमी युः केवलाकार-भेदैः ॥28॥

सभ्यान् पुरस्कृ त्य जगाद नान्दी


सत्यंवचः श्री -वृ ñ अभानुजायाः ।
पुष् ö अंस्व-कान्त्या विपिनंयद् अस्या
नेत्रोत्सवंनस् तनुतेऽखिलानाम् ॥29॥

कृ ñ णोऽवदद् याति यदेयम् आलयं


सम्पत्तिम् आदाय वनस्य कृ त्स्नशः ।
आयाति चेद् भूप भियार्पयत्य् अमूं
तद् इन्द्रजालंकिम् उ वेत्ति राधिका ॥30॥

हर्ष् ओत्फुल्लाः प्रहसित-मुखी r वी क्ष् य सर्वा वयस्याः


कृ ñ णे यत्नात् सपदि बट् उना प्रापितेऽग्रसरत्वम् ।
श्री -राधाया द्युति-शवलिता कृ ñ ण-कान्तिः समृ द्धा
प्रोत्सर्पन्ती मरकत-निभा व्यानशे काननंतत् ॥31॥
hå ñ ö o'vadac chré -madhumaìgalas tän
मिथो मिलद्भ्यः शवलोज्ज्वलाङ्गौ ।
राधा-मुकुन्दौ स्मर-तापितौ किं
तद्-वञ्चनायैक्यम् इह प्रयातौ ॥32॥

सभ्यान् ऊचे प्रहसित-मुखी तुङ्गविद्या कवी शा


श्री -गान्धर्वा द्युति-शवलितैः कान्ति-पूरैर् मुरारेः ।
यूयंसर्वे मरकत-मयी ंदी प्तिम् आसाद्य सद्यः
प्राप्ताः स्थोदाहरण-पदतांतद्-गुणालङ्कृ तेर् नु ॥33॥

किञ्चिद् विवक्ष् औ पुरतः सरन्त्यां


चलत्-करायांवन-पालिकायाम् ।
दैवात् समी राभिमुखी यद् आसी d
वंशी तद् आस्य ध्वनिर् उच्चचार ॥34॥

तत्-काकली -श्रवणतश् चकितासु सर्वा


स्वासाद्य तांसपदि कुन्दलता सखी भिः ।
आदाय तत्-कर-तलान् मुरली m अथैनां
चौरी यम् इत्य् उपनिनाय हरेः समी पम् ॥35॥

राधाब्रवी n मुरलिकांविनिधाय वृ न्दा-


पाणौ कदर्थयति ते सखि देवरोऽस्मान् ।
तन् मन्यसे न यदि पृ च्छ कुतोऽनयेयं
प्राप्ता न चेद् वदति सत्यम् इयंहि दण्ड्या ॥36॥

वृ न्दाह कक्खट् इकया वंशी शैव्या-कराद् बलात् ।


आच्छिद्यानी य मे दत्ता कुञ्जे नान्दी मुखी -पुरः ॥37॥
अथ कुन्दलता वंशी ंकृ ñ ण-पाणौ समर्पयत् ।
सोऽप्य् आदाय चिराल् लब्धांप्रहृ ñ ö आम् अवादयत् ॥38॥

मनो वंशान् कुर्वंस् त्रिजगद्-अबलानांमदन-रुग्-


घूर्णोत्की र्णान् जी र्णान् स्थिर-चरग-धर्मान् विनिमयन् ।
å तूनांसपत्ती r-युगपद् इह ñ अण्णांसमुदयन्
सुधा-सारैः सिञ्चन् जगद्-उदल-सद्-वेणु-निनदः ॥39॥

श्री -कृ ñ णस्याविकल-मुरली -ध्वान-बाणैर् विदूरान्


नारी णांयद् वर-धृ ति-युजांदर्पकोन्मत्ततासी t ।
अस्त्री -लोकोऽप्य् अभवद् अतनूच्चण्ड-पी डा-विहस्तस्
तन् नाश्चर्यंयद् अयम् अभितो मार-मूर्ति-स्वरूपः ॥40॥

द्रवति शिखर-वृ न्देऽचञ्चले वेणु-नादैर्


दिशि दिशि विसरन्ती r निर्झरापः समी क्ष् य ।
तृ ñ इत-खग-मृ गाली गन्तुम् उत्का जडा तैः
स्वयम् अपि सविधाप्ता नैव पातुंसमर्था ॥41॥

वंशी -नादैः सरसि पयसि प्रापिते ग्राव-धर्मं


हंसी ù सन्दानित-पद-युगाः स्तम्भिताङ्गी रिरंसुः ।
आसन्न् ई शाः स्वयम् अपि जडा बद्ध-पादा न गन्तुं
ताभ्यो दातुंन विष् a-शकलंनापि भोक्तुंमरालाः ॥42॥

ततो वृ न्दाट् अवी ंवृ न्दा स्फी तांतत्-तद्-å तु-श्रिया ।


दर्शयन्ती स्व-नाथौ ताव् अभाष् अत पुरो-गता ॥43॥

स्फुरत्-स्तम्भास्तब्धैर् विलसित-चरैः कम्प-वलिता


स्थिरैः कम्प्रैः स्विन्ना स्रवद्-उपलकैर् गद्गद-युता ।
विरावैर् अस्पष् ö ऐः पुलक-वलिताङ्ग्य्-अङ्कुर-चयैः
सखी -श्रेणी वेशौ प्रणय-विवशा सेयम् अट् अवी ॥44॥

वासन्ती बकुलादिकैर् विचकिलामोघा शिरी ñ आदिकैर्


यूथी -नी प-सुकेतकी -प्रभृ तिभिर् जात्य्-अब्ज-बाणादिभिः ।
लोध्राम्लान-मुखैश् च चारु-कुसुमैर् बन्धूक-कुन्दादिभिः
kÿ प्ताकल्प-विभूष् अणार्चित-तनुस् तैर् भाति saiñ äö avé ॥45||

फुल्लाभिर् माधवी भिर् बकहर विलसन्त्य् अत्र फुल्ला रसालाः


सन्-मल्ली भिः शिरी ñ आस् त्व् इह वर-गणिका वी थिभिश् चात्र नी पाः ।
जाती भिः सप्त-पर्णा इह च कुसुमिताम्लान-पाली भिर् अस्मिन्
लोध्रास् ते वांसपर्यार्थिन इह फलिनी श्रेणिभिः कुन्द-भेदाः ॥46॥

भृ ङ्गैः क्वापि वन-प्रियाः क्वचिद् इमे चाष् ऐश् च धूम्याट् अका
दात्यूहैः शिखि-चातकास् तत इतो हंसादयः सारसैः ।
की राः क्वापि किखी -कुलैर् इह भरद्वाजैश् च हारी तका
गायन्ती व मुदात्र वांगुण-यशः प्रेम्ना रुवन्तः सदा ॥47॥

शाखैका मुकुलैर् युता किशलयैर् अन्या प्रसूनैः पराप्य्


एकस्येज-तरोर् हरिद्भिर् अपरा काचिद् दलैः पाण्डुरैः ।
अन्यान्यापि च जालकैः किल फलैः पाकोन्मुखैः पक्त्रिमैर्
यस्येत्थंतरु-मण्डलः सड्-å तुभिः स्वैः स्वैर् गुणैः सेव्यते ॥48॥

इयंवृ न्दाट् अव्य्-आतत-ñ अड्-å तु-लक्ष् मी -सहचरी -


कुलैः स्वैः स्वैस् तत्-तन्-मधुर-विभवैर् मण्डित-तनुः ।
बृ तोच्चैः-सम्भारा प्रणय-विवशाली व रभसात्
स्व-सम्पद्भिः साक्ष् आद् अभिलसति वांसेवन-सुखम् ॥49॥

ऊर्ध्व-प्रसर्पत्-सुमनो-रजः-पट् अं
विधुन्वती वी क्ष् य गृ हागतौ युवाम् ।
समी र-लोलाग-लतावलि-च्छलाद्
आनन्दिता नृ त्यति वृ न्दिकाट् अवी ॥50॥

नाना-वर्णैश् च पतितैः पुष् पैश् चित्राम्बरैर् इव ।


वर्त्मान्तरणम् आनन्दात् कुर्वत्य् अभ्येति वाम् इयम् ॥51॥

युष् मन्-मुखेन्दु-स्रवद्-इन्दुकान्त
सत्-कुट् ö इमानांपयसार्पयन्ती ।
पाद्यंयुतंतत्-सरणी ñ उ जातैः
श्यामाक-दूर्वाञ्च्य-पराजिताब्जैः ॥52॥
अर्घ्यंच दूर्वा-सुमनोऽङ्कुरादिकैर्
निवेदयन्त्य् आचमनी यम् अम्बुभिः ।
तद्-अम्बु-पद्यान्तिक-जाग-निष् पतल्-
लवङ्ग-जाती फल-कोरकान्वितैः ॥53॥

sravan-marandair madhuparkam abda


च्छायाहिमाम्भः-कण-भार-नम्रैः ।
शितानिलैस् तोय-निभैः सुगन्धैः
स्नानी यम् आनी य समर्पयन्ती ॥54॥

किशलय-दल-नाना-वर्ण-पुष् पोच्चयानां
जित-मणि-मुकुरेष् v अङ्गेष् उ वांबिम्बिताभिः ।
रुचिभिर् इह विचित्राण्य् अंशुकान्य् अङ्ग-योग्यान्य्
अवयव-चय-योग्यालङ्कृ ती ç चार्पयन्ती ॥55॥

स्वोत्पन्न-चन्दन-मदागुरु-कुङ्कुमानां
चञ्चत्-समी र-मिलितैर् वर-सौरभैर् वाम् ।
चर्चांमुदाङ्ग-निचयेष् उ समर्पयन्ती
नाना-पराग-मिलनैः पट् अवासकांश् च ॥56॥

गुच्छार्धान् बकुलैः कृ तान् विचकिलैर् एकावली ंगोस्तनान्


यूथी भिर् नव-मालती -सुकुसुमैः श्रोत्रावतंसान्य् अपि ।
अम्लानैर् अपि गर्भकांश् च रसनांकुन्दैः कृ तांवाम् असव्
अन्यैर् अन्य-विभूष् अणानि कुसुमैर् अङ्गेऽर्पयन्ती मुदा ॥57॥

स्वोत्पन्नानेक-सत्-पुष् प-तुलसी -दल-मञ्जरी ù ।


पल्लवांश् चार्पयन्त्य् एष् आ तैः कृ ताश् च बहु-स्रजः ॥58॥

ऊर्ध्व-प्रसर्पद्-वर-सौरभोर्मी
लोलालि-मालामिष् अतोऽत्र धूपम् ।
दी पंचलद्-गन्ध-फली -च्छलेन
नैवेद्य-मिष् ö ऐः स्वफलैर् ददाना ॥59॥

रम्भा-गर्भज-कर्पूर-लवङ्गैलादि-संयुतैः ।
समर्पयन्ती ताम्बूलंस्व-पूगाहिलता-दलैः ॥60॥

स्वयंपतद्भिः कुसुमैः सुवहा-ब कुलादिभिः ।


पुष् प-वर्ष् अंविदधती शारी -शुक-जय-स्वनैः ॥61॥

मरुच्-चलच्-चम्पक-शाखिका-दोश्-
छदाग्र-पाण्य्-उत्कलिकालि-दी पैः ।
विराव-वाद्यैर् अलि-नाद-गानैर्
नी राजयन्त्य् अद्य मुदाट् अवी वाम् ॥62॥

समी रणोत्थापित-पातितैर् मुहुः


शाखाचयैः पुष् प-फलानि पल्लवैः ।
नम्रैर् मुदासौ युवयोर् वितन्वती
पादाम्बुजाग्रेऽमित-दण्डवन्-नतिम् ॥63॥

स्तुतिंखगानांनिनदैर् अलि-स्वनैर्
नैवेद्यंच गानंपिक-पञ्चमैः कलैः ।
कथास् त्वदी याः शुक-शारिकादिभिर्
नृ त्यंच नृ त्यच्-छिखिभिर् वितन्वती ॥64॥

चक्रानिलोत्थापित-पुष् पधूली
जालैर् उपर्याशु-वितायमानैः ।
माध्वी क-पी यूष् a-कणा-स्रवी णि
मुदातपत्राणि च विभ्रती यम् ॥65॥

इतस् ततो वल्लरि-चामरैर् मरुद्


विलोल-रम्भादल-ताल-वृ न्तकैः ।
संवी जयन्ती ति कृ तान् महोत्सवाद्
आनन्द-सत्रैर् अखिलान् अतर्पयत् ॥66॥

मुकुन्द-मन्दानिल-सत्-कुविन्दकः
समुच्छलत्-पुष् प-रजो-वितानकम् ।
इतस् ततोऽञ्चन्-मधुपावली -तुरी à
क्ष् इपन्न् इवोष् णावरणाय वांवयेत् ॥67॥

é शाव् इमंपश्यतम् आत्मनोऽग्रे


वसन्त-कान्ताख्यम् अरण्य-भागम् ।
यस्मिन्न् ऋ तूनाम् अधिपो मुदा वां
सेवोत्सुकः स्वैर् विभवैश् चकास्ति ॥68॥

atha tad-vilokamuditena sva-


मधुरिम-दर्शनोद्गता सा ।
हृ दय-दयितांप्रति तांप्रमदाद्
अवर्णि हरिणा वन-द्युतिः ॥69॥

कुन्दे मरन्दाशन-तुन्दिलान्ते
मन्दादराः सम्प्रति कुन्द-दन्ति ।
इन्दिन्दिराः पश्य मरन्द-लुभ्दा
माकन्दम् उच्छून-शिखंप्रयान्ति ॥70॥

मौन-व्रतंत्यक्तुम् इवान्य-पुष् ö äù
kaëö haàkañ äyeëa viçodhayantaù |
सार्धंपिकी भिः कल-कण्ट् ह पश्य
माकन्दम् उद्यन्-मुकुलंप्रयान्ति ॥71॥

वासन्ती स्वर्ण-यूथी -मुख-हसित-लताली भिर् आलिङ्गिताङ्गी


फुल्लेयंचम्पकाली बकुल-ततिर् इयंसापि तापिञ्छ-माला ।
सेयंपुन्नाग-वी थी सुतिलक-विततिः सा त्व् इयंचूतपाली
श्रेणी यंवञ्जुलानांविलसति पुरतश् चावलिः केशराणाम् ॥72॥

पुन्नागाः सप्तलाभिर् विधुमुखि बकुलाः सल्-लवङ्गावली भिः


कुब्जाभिः कोविदाराः सुदति रुरुचिरे चम्पकाः केतकी भिः ।
तेऽशोकाः स्वर्ण-यूथी -ततिभिर् इह लसत्-किंशुकाः पाट् अली भिर्
वासन्ती भी रसालाः सित-शत-दलिका-श्रेणिभिः केशराश् च ॥73॥

अतिमुक्तैर् अतिमुक्तैर् अतिमुक्तैश् चान्वितंवनंयद् इदम् ।


रथ-कृ n-मालिक-मोक्ष् आकाङ्क्ष् ऐर् अपि सेवितंतस्मात् ॥74॥

शरोत्पत्ति-स्थानायत इदम् अरण्यंरतिपतेर्


लता-वृ क्ष् a-व्रातः कुसुम-शर-कारायत इह ।
पतन् भृ ङ्ग-व्यूहः प्रतिकुसुमम् उच्चैर् ध्वनि-मिष् आद्
दिशन् भद्राभद्रंगणयति परी क्ष् ä-कर इव ॥75॥

मधुपी मधुपंविष् ö अंस्व-प्रतिबिम्बाञ्चि-पुष् pam anu då ñ ö vä |


मिलितांमधुपी m अन्यांमत्वा तृ ñ इतापि निववृ ते रोष् आत् ॥76॥

वनम् अनु मिलितौ नौ वी क्ष् य हर्ष् आत् प्रकाश्य स्वक-


नव-फल-दन्तांस् तच्-छदौष् ö हाधरांश् च ।
कमल-मुखि कदल्यः पश्य सङ्कोचयन्त्यः
पतद् अतिमधु-बाष् पाः कम्पिताङ्ग्यो हसन्ति ॥77॥

वल्ली ñ उ हल्ली शक-केलि-रङ्गी


भृ ङ्गी भिर् अङ्गी कृ त-नृ त्य-भङ्गः ।
प्रस्थाप्य भृ ङ्गी ंदयितांनिगूढं
सरत्य् असौ भृ ङ्ग-युवाब्ज-ñ अण्डम् ॥78 ॥

अट् अवी ंप्रियाम् अथ दर्शयन् ।


अवदत् प्रियौ मधुमङ्गलः ॥79॥

निचायतंश्री -व्रज-काननेशौ
निदाघ-मञ्जुंवन-भागम् एतम् ।
यः स्वागतौ वी क्ष् य पुरो-भवन्तौ
सेवोत्सुकः स्वैर् विभवैश् चकास्ति ॥80॥

सोऽयंट् इट् तिभ-दुन्दुभि-ध्वनि-भरैर् धूम्याट् a-भेरी -स्वरैर्


झिल्ली -झल्लरि-निस्वनैः पिक-पिकी -वी णा-निनादैर् मुदा ।
då ñ ö vä वाम् इह चाष् a-डिण्डिम-रवैः शरी -वचः-संस्तवैर्
भृ ङ्गाली -ध्वनि-गी तकैर् वितनुते नृ त्यंलताग्रैश् चलैः ॥81॥

वस्त्राणि सत्-पाट् अलि-पुष् प-वृ न्दैः


शिरी ñ a-पुष् पैर् अवतंसकांश् च ।
मल्ली भिर् अङ्गाभरणानि हर्ष् आद्
बिभर्त्य् असौ वाम् इव दातुम् उत्कः ॥82॥

सुपक्त्रिमैः पी लु-करी र-धात्री -


राजादनैः सत्-पनसाम्र-बिल्वैः ।
विकङ्कतैर् जालक-ताल-बी जैः
सिष् एविष् उर् वांधिनुतेऽसकौ माम् ॥83॥
इह रवि-मणि बद्ध-प्रान्त-भूम्य्-उष् म-दी प्यद्-
दिन-कर-करजालैर् म्लानिम् आशङ्क्य वांकिम् ।
प्रणयतत निजाङ्गैश् छादयन्त्यो भवन्तौ
कलयतम् अग-वल्ल्यः पल्लवैर् वी जयन्ती ॥84॥

बहु-प्रजेयंकदली निजात्मजैर्
वृ ताभितस् तैः सुत-वस्करा यथा ।
तान् लालयन्ती च्छद-पाणिना बभौ
धयन्त्य् अधोऽञ्चत्-सुमनः-स्नुत-स्तनम् ॥85॥

सुदी र्घ नासेति सुपक्त्रिमाम्रे


विन्यस्त-चञ्चुंपिकम् आकलय्य ।
स्मेराननाः प्रेक्ष् य पुरो निजाली ù
प्रियांहरे पश्य विनम्र-वक्त्राम् ॥86॥

मल्ली -वल्ली -मतल्ली -ततिभिर् इह लसल्-लोल-लोलालि-माला


चिल्ली भिश् चारु-तल्ली -तट् a-भुवि विदधत्-साधु-हल्ली श-केलिम् ।
क्रुध्यत्-कन्दर्प-मल्ली -कृ त-कुसुम-चयेष् अत्-स्मिताभिस् तमालः
सोऽयंश्री -गोप-पल्ली -पति-सुत इव सद्-वल्लरी भिश् चकास्ति ॥87॥

निशम्य वाचंमधुमङ्गलस्य
राधा-मुकुन्दौ स्मित-शोभितास्यौ ।
वृ न्दा-विती र्णान् श्रवणे न्यधात् तां
शिरी ñ a-पुष् प-स्तवकान् परस्परम् ॥88॥

करारविन्देन पराग-पांशुलान्
कृ ñ णः प्रियाया अलकान् व्यतुस्तयत् ।
साप्य् अस्य चूडोपरि केकि-चन्द्रकान्
विकाशि-दोर्-मूलम् अथालकान् अपि ॥89॥

प्रियाम् आहि हृ दि स्पृ शन् प्रिये


निदाघ-तापैर् उपतापितोऽभितः ।
पलायमानः कुच-शैल-दुर्गकं
समाश्रितः शैत्य-गुणोऽस्ति किंतव ॥90॥

कान्ते सुधांशु-मणि-बद्ध-नगालबाले
तद्-वक्त्र-शुभ्र-किरणोदय-जाम्बु-पूरे ।
स्नात्वा निपी य सलिलंविगतोष् णतापास्
तत्-सेतु-मूर्ध्नि विलसन्ति खगाः सकान्ताः ॥91॥

राधा-कृ ñ णौ प्राह ततस् तौ सुबलोऽपि


प्रावृ ò-मञ्जुंपश्यतम् अग्रे वन-भागम् ।
विद्युन्-मेघौ वाम् इह मत्वा प्रणयान्धौ
नृ त्यत्य् आरान् मत्त-मयूर-व्रज एष् अः ॥92॥

मल्ली -मतल्ली -कुल-पालिकानाम्


अङ्के निष् अण्णान् भ्रमरान् सुलोलान् ।
स्व-सौरभैः पश्यतम् आत्त-गर्वाः
karñ anty amuñ min gaëikä hasantyaù ||93||

अस्मिन् भृ ङ्गालि-ललिता वर्ष् आवर्ष् ओर्जिताट् अवी ।


घन-मेघावृ ता भाति यूथी यूथी -कृ तालिका ॥94॥

अभ्रम् अभ्रावृ तंचास्मिन् भवनंभुवनाप्लुतम् ।


ककुभः ककुभैः फुल्लैर् व्याप्ता नी प-कदम्बकैः ॥95॥

आलालपी ती ह मुदा पिकाली दात्यूह-मालापि च कोकवी ति ।


संरारट् ई त्य् अत्र हि चातकालिः शालूर-वी थी ù परिरोरवी ति ॥96॥

विरारवी त्य् अत्र बकालिर् एष् आ शिखावल-श्रेण्य् अपि दन्ध्वनी ति ।


koñ añ ö इकालि प्रणिनानदी ति प्रसंस्वनी त्य् अत्र च मद्गु-पङ्क्तिः ॥97॥

घनावली नी ल-निचोल-संवृ ता
बलाकिका-मौक्तिक-हार-धारिणी ।
बलारि-कोदण्डक-मण्डना-पुरः
प्रावृ ö -सखी वेच्छति वांनिष् एवितुम् ॥98॥

कदम्बैः प्रालम्बान् कुट् अज-कुसुमैर् गर्भक-


वरान् किरी तान् केतक्या दल-समुदयै रङ्गण-युतैः ।
स्फुट् अद्-यूथी -पुष् पैर् अपि विविध-हारान् स-ककुभैर्
असौ प्रावृ ò-लक्ष् मी ç चरण-कमलेष् v अर्पयति वाम् ॥99॥

घुष् ऋ ण-मद-विलिप्तोरोजयोः पक्व-तालैर्


लसद्-अलक-तती नांपक्व-जम्बूफलैः सा ।
त्वयि तव दयितायाः स्वङ्गुली -पर्वकाणाम्
उपमितिम् अभिधत्ते पक्व-खर्जूरकैश् च ॥100॥

कृ ñ णंविना सुली लः को वा व्रजम् ऋ ते क्व वा ली ला भण्यत ।


इति दात्यूहैः को वा को वा क्व वा क्व वा विरुतैः ॥101॥

कृ ñ णंशश्वत्-स्वली ला-घनरस-वितरैः प्रावृ ñ अंसंसृ जन्तं


हित्वा के वा पयोदाः क्वचिद् अपि च कदाप्य् अम्बु-वृ ñ ö इंददानाः ।
प्रावृ ö -कालः स को वा ñ अड्-å तुष् उ गणितो मास-युग्म-प्रमाणः
केका-नादैः प्रहर्ष् आद् इति दिशि दिशि तान् तंच निन्दन्ति भेकाः ॥102॥

वर्ष् आयते मधु-स्रावो मधुपाली घनायते ।


पुरः कदम्ब-बाट् ई यंपश्य तंदुर्दिनायते ॥103॥

स्व-प्रेष् ö हयासौ विलसन् शिखण्डी


शिखण्डिनी r वी क्ष् य पुरः समेताः ।
आच्छादयंस् तांनिज-पिञ्छ-तत्या
नृ त्यत्य् असौ ताः पुरतो विधाय ॥104॥

इत्थंपुष् णन् प्रावृ ñ एण्यांश्रियंतां


राधा शम्पालिङ्गितः कृ ñ ण-मेघः ।
आली चक्ष् उश् चातकान् सुष् ö हु धिन्वन्
विश्वंसिञ्चत्य् एष् अ ली लामृ तैः स्वैः ॥105॥

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-विरजे गोविन्द-ली लामृ ते
सर्गो द्वादश एष् अ सुष् ö हु निरगान् मध्याह्न-ली लाम् अनु ॥o॥

||12||

—o)0(o—
(13)

त्रयोदश् अः सर्गः
ततस् तैर् आगतः कृ ñ णः सी मांकानन-भागयोः ।
तच्-छोभाम् आह कान्तायै ऋ तु-युग्म-श्रियान्विताम् ॥1॥
निर्यद्-वर्ष् आख्य-बाल्योद्यच्-छरत्-तरुणिमाङ्कुरा ।
किशोरी -तनुवद् भाति प्रिये पश्याट् अवी पुरः ॥2॥

प्रविगत-कुसुमांकाले प्रवयसम् इव यूथिकांहित्वा ।


प्रोद्यत्-कुसुमांजाती ंमुग्धाम् इव संमिलत्य् असौ भ्रमरः ॥3॥

परिणत-वर-गुञ्जा-पुञ्ज-शोणाट् अवी यं


पतित-शिखि-शिखण्डा काश-पुष् पैः सिता भूः ।
शिखि-ततिर् अपि मूका वाग्मिनी हंस-पङ्क्तिः
कथयति ऋ तु-लक्ष् मी ù शारदी m आगतांनः ॥4 ॥

सेफालिका-कुसुम-पालिम् अलिः सतृ ñ ëä


यांयांमुदा स्पृ शति संस्खलति स्म सा सा ।
आली -ततिः सुमुखि यद्वद् अहंतदानी à
यांयांससार चकितापससार ॥5॥

अथावद् कुन्दलता निचायतं


वृ न्दावनेशौ वन-भागम् अग्रतः ।
इमंशरच्-चारुतयेह विश्रुतं
वयस्यया वांशरदा विभूष् इतम् ॥6॥

चञ्चत्-खञ्जन-लोचनाम्बुज-मुखी लोलालि-मालालका
खेलत्-कोक-कुचा सिताभ्र-सिचया रक्तोत्पलौष् ö हाधरा ।
कूजत्-सारस-पालि-रम्य-रसना नी लोत्पलोत्तंसिका
नाथौ पश्यतम् अत्र वांशरद् इयंसेवोत्सुकास्ते सखी ॥7॥

जाती भिः सह रङ्गणाभिर् अखिलाङ्गालङ्कृ ती ù कैरवैर्


उत्तंसान् अवतंसकांश् च सुभगौ रक्तोत्पलेन्दी वरैः ।
शय्यांकुञ्ज-गृ हे स्वयंनिपतितैः शेफालिका-सञ्चयैर्
निर्मायार्पयितुंशरत् सहचरी वांवर्त्म संवी क्ष् यते ॥8॥

प्रफुल्ल-सप्त-च्छद-दान-सौरभः
सिताम्बुदाली -कुथ-संवृ ताङ्गकः ।
काश-प्रसूनावलि-चारु-चामरः
स्मरोन्मदोक्ष् आलि-विराव-बृ ंहितः ॥9॥

नभो-नदत्-सारस-किङ्किणी -कलः
सोऽयंशरत्-काल-मनोज-वारणः ।
स्वनन्-मरालादिक-पत्रि-निस्वनद्-
घण्ट् ä-चयो दी व्यति कानने पुरः ॥10॥ (युग्मकम्)

कमला-कर-लालिता सदा परमहंस-कुलैक-संश्रया ।


विलसच्-चक्र-रुचिर् बभौ पुरः शरद् एष् आ भगवत्-तनूर् इव ॥11॥

अथ ते शुश्रुवुः सर्वे पक्वामृ त-फल-द्रुमे ।


शुकानांशारिका-वृ न्दैर् वितण्डांतद्-अधः-स्थिताः ॥12॥

वेदान्ताध्यापनाचार्या अनूचाना वयंद्विजाः ।


stré bhir aspå ñ ö a-vå kñ आणांपतामः फल-भक्ष् अणात् ॥13॥
वनंवृ न्दावनेशेन दत्तम् एतत् प्रतुष् यता ।
अस्मभ्यंशारिकास् तस्माद् गच्छतान्यत्र दासिकाः ॥14॥ (युग्मकम्)

प्रभु-द्विष् अः प्रजा यूयंराधाइव यद् वनेश्वरी ।


पुराणेष् v इदम् एवोक्तंराधा वृ न्दावने वने ॥15॥
श्रुत्या कृ ñ ण-वनत्वेन यद् एतद् गी यते वनम् ।
बाध्यते हि स्मृ तिः श्रुत्या तद् विचारयत स्वयम् ॥16॥
हरेर् इयंवनेशता समस्त-लोक-विश्रुता ।
श्रुति-स्मृ ति-प्रमाणिका जगन्-मनः-प्रमोदिका ॥17॥
नात्र स्व-स्वामि-सम्बन्धो राधायाः केवलो वने ।
अपि चाङ्गाङ्गि-सम्बन्धस् तद्-अङ्ग-बिम्बतात्र यत् ॥18॥
अन्तः-कौट् इल्य-मालिन्या बहिर्-वी क्ष् अण-रञ्जनाः ।
गोपाला भान्त्य् अमी पक्व-महा-काल-फलोपमाः ॥19॥
वाम्य-वल्कल-संछन्ना दृ ढ-मानास्थि-संवृ ता ।
नारिकेल-फलानांवा गोपिकानांरस-स्थितिः ॥20॥
बहिर्-अन्तश् चैक रूपा दोष् a-हेयांश-वर्जिता ।
द्राक्ष् ä-फलोत्करस्येव स्वामिनो मे रस-स्थितिः ॥21॥

अन्तः सदा रस-मयोऽपि बहिः समुद्यत्-


कौट् इल्य-धार्ष् ö य-वर-वल्कल-पर्व-रुक्ष् अः ।
मानाख्य-यन्त्रणम् ऋ ते न रस-प्रदोऽसाव्
इक्ष् u-प्रकाण्ड इव वः प्रभुर् अच्युताख्यः ॥22॥

अन्तः स्निग्धाद् बहिः शाट् ह्य-वल्कलात् स्नेह-लम्भनम् ।


वाम्य-निष् पी डनाद् एव कृ ñ णात् कृ ñ णतिलाद् इव ॥23॥
गोपी -श्रेणी -जवाली व सौरभा बहिर् उज्ज्वला ।
नी लोत्पल-निभः कृ ñ णः सुरुचिः सौरभान्वितः ॥24॥

मञ्जिष् ö हेव मद्-é शा-स्वान्तर्


बहिर् अपि सदैक-रागेयम् ।
स्फट् इक-मणिवद् ई शस् ते नव-
नव-सङ्गाद् विभिन्न-रागोऽयम् ॥25॥

दाहिता दैत्य-शलभाः प्रज्वाल्य स्व-बलान् अलम् ।


येन येनोद्धृ तोऽद्री शस् तेन साम्यंक आप्नुयात् ॥26॥

व्रजेश्वराराधान-तुष् ö a-विष् णुना


कृ ñ णे निधायाद्भुत-शक्तिम् आत्मनः ।
बकी बकाद्य निहताः सुरारयः
कृ ñ णेनभिज्ञैर् इह की र्तिर् अर्पिता ॥27॥
तुष् ö ओऽयम् अद्रिर् बलि-भुग् व्रजस्य
svayaàsamutthäya nabhasy atiñ ö hat |
अधोऽस्य हस्तंविनिधाय कृ ñ णोद्-
धरोद्धृ तौ की र्तिम् उरी चकार ॥28॥

सौन्दर्यंललनालि-धैर्य-दलनंली ला रमा-स्तम्भिनी
वी र्यंकन्दुकिताद्रि-वर्यम् अमलाः पारे-परार्धंगुणाः ।
शी लंसर्व-जनानुरञ्जनम् अहो यस्यायम् अस्मत्-प्रभुर्
विश्वंविश्व-जनी न-की र्तिर् अवतात् कृ ñ णो जगन्-मोहनः ॥29॥

श्री -राधिकायाः प्रियता सुरूपता


सुशी लता नर्तन-गान-चातुरी ।
गुणालि-सम्पत् कविता च राजते
जगन्-मनो-मोहन-चित्त-मोहिनी ॥30॥

रसयति राधा कृ ñ णे
रसयति तच्-चरण-सेवातिसौख्यम् ।
अलिर् इव मल्ल्यांसोऽस्यां
रसयन्त्यांरसयति तद्-अधर-मात्रम् ॥31॥

राधा-सङ्गे यदा भातिं


तदा मदन-मोहनः
अन्यथा विश्व-मोहोऽपि
स्वयंमदन-मोहितः ॥32॥

या सरित्-स्तम्भिनी विश्वाकर्ष् इणी सर्व-मोहिनी ।


सद्-धर्मोच्चाट् इनी स्त्री णांसा वंशी सङ्गिनी हरेः ॥33॥

कथयतु महिमानंको नु कृ ñ णस्य वंश्यास्


तद्-इतर-पुरुष् ए या राग-पङ्कंविधूय ।
हृ दि जगद्-अबलानांनाद-pé yüñ a-vå ñ ö yä
सहज-दयित-कृ ñ णे रागम् आविष् करोति ॥34॥

अथ की राश् च शार्यश् च स्वेशयोः प्रणयोन्मदाः ।


चक्रुः प्रश्नोत्तरालापंस्व-स्व-गोष् ö ह्यांमुदा मिथः ॥35॥

विभ्रत्-करैकेन नभस्य् अहार्यं


महेन्द्र-गर्वाद्रिम् अधोऽनयत् कः ।
कः कालियाहेः फण-वृ न्द-रङ्गे
ननर्त तंभो वद कृ ñ ण एष् अः ॥36॥

निज-हृ दि धृ त-वक्ष् ओजाद्रि-युग्मोपरिष् ö आद्


गिरिधरम् अपि ली लाम्भोजवत् का बिभर्ति ।
भुजग-दमन-चेतो-वृ त्ति-चञ्चद्-भुजङ्गी
शिरसि नट् अति का तांब्रूहि सा श्री ल-राधा ॥37॥

सदैव मुक्ताश् च तथातिमुक्ता


जाता वनेऽस्मिन् परिफुल्लताङ्गाः ।
पुष् णन्ति सारङ्ग-गणान् रसैः स्वैः
कस्य प्रभावाद् वद माधवस्य ॥38॥

सदैव मुक्ताश् च तथातिमुक्ता


माध्वी ककारा मधुपालि-सङ्गाः ।
उत्पद्य जाता वद तत्र हेतुं
कस्यापि रामानुगतस्य सङ्गात् ॥39॥

हृ तांशुकंपश्यति कोट् ö अवी ù कः


साध्वी ततेः कः सुकृ तंभिनत्ति ।
को वा स्त्रियंवत्स वृ ñ औ च निघ्नन्
न लज्जते तंवद कृ ñ ण एष् अः ॥40॥

तांमातृ काः कः किल मातृ -कारकः


को वत्सकंवत्सक-पालको व्रजे ।
को धेनुकंधेनुक-रक्ष् अकोऽप्य् अलं
वृ ñ अंच निघ्नन् वृ ñ a-वर्धनोऽभवत् ॥41॥

नी तिः कुमारी वरणे तद्-अङ्ग-


हृ d-वाक्-परी क्ष् एत्य् अकरोच् च तांकः ।
सती त्वम् आच्छिद्य महासती त्वं
चक्रेऽबलानांवद तंस कृ ñ णः ॥42॥

इति पट् उ विहगानांवाग् विलासामृ तानि


श्रवण चष् अक पूरंतौ पिबन्तौ स-सभ्यौ ।
निज-निज-सुहृ दंतत् प्री णनायादि शन्तौ
तत शरद् ऋ तुलक्ष् मी ंचेरतुर् लोकयन्ती ॥43॥

पक्व द्राक्ष् आबलजकंशारिभ्यो ललिता ददौ ।


की रेभ्यः सुबलः प्रादात् पक्व दाडिम बाट् इकाम् ॥44॥

नान्दी मुखी तद् अनु ताव् अवदद् वनेशौ


निचायतंस्व-पुरतो वन-भागम् एतम् ।
हेमन्त-शन्तमतया प्रथितंनिजैः सत्-
सम्पच्-चयैश् चरणम् अर्चितुम् उत्सुकंवाम् ॥45 ॥

चित्रा-म्लान-कुरुण्डकैः फुल्लैर् लसत्-सौरभा


माद्यत्-तित्तिरि-लाव-ñ अट् पद-किखी -की रारवैर् मञ्जुला ।
हृ द्या पक्त्रिम-नागरङ्ग-रुचकैः शी ता तुष् आरानिलैः
सेयंभाति वन-स्थली ह भवतो पञ्चेन्दिर्याह्लादिनी ॥46॥

स्फुरित-सहचराली -वेष् ö इतोऽम्लान-कान्तिस्


तत-कुसुम-धनुर् मूर्च्छालि-गोपी -प्रगी तः ।
विकच-कुसुम-बाणः कृ ñ ण ते देह-तुल्यो
मुखरित-शुक-ली लो भाति हेमन्त-कालः ॥47॥

हिम-å तु-लक्ष् मी m अतिमुदितस् ताम् ।


हरिर् अथ कान्तांप्रतिकुरुते स्म ॥48 ॥
रुचिर-विविध-वर्णा पक्व-शाल्य् अंशुकाङ्गी
मद-कल-शुक-पाली -नाद-नान्दी मुखी व ।
सुमुखि परिणतोच्चैर् नागरङ्ग-स्तनी यं
वलय वर-नट् ई वाभाति हेमन्त-लक्ष् मी ù ॥49॥

औष् ण्यंहिमर्तुम् अनु ते हृ दयाख्य-दुर्गं


भानोः समाश्रयति साध्वि तुष् आर-भी त्या ।
तत्-सङ्गमाद् अनुपलब्ध-वियोग-दुःखं
रात्रिन्दिवंविलसति स्तन-कोक-युग्मम् ॥50॥

å ताव् इहाग्नेः प्रबलोष् ण-भावा


भिया हिमान्याः परितो द्रवन्तः ।
कूपाप्सु केचिद् विनिपत्य ली नाः
क्रोडे द्रुमस्याद्रि-दरी ñ उ चान्ये ॥51॥

हिमानी -डाकिनी सेयम् अलक्ष् इतम् अहर्निशम् ।


इह भानु-बृ हद्-भान्वोः प्रपिबत्य् औष् ण-शोणितम् ॥52॥

आलिङ्ग्य कान्तांतरुणैः शयानैः


कुचोष् णतासङ्ग-विभङ्ग-दी नैः ।
आराधितोऽर्कः कृ पया विलम्ब्य
प्रोद्यन् विधत्तेऽद्य निशाभिवृ द्धिम् ॥53॥

रासे कुमारी -गण-कुङ्कुमाञ्चित-


स्तनावली यांस्मृ तिम् आनिनाय नौ ।
सा पक्व-नारङ्ग-फलालिर् अग्रतस्
तत्-स्मारकत्वंस्व-गुणंव्यनक्त्य् असौ ॥54॥

अथालोकयन्तौ पुरोऽरण्य-भागम् ।
समुत्कौ निजेशाव् अवादी d वनेशा ॥55 ॥

प्रविशद् अखिल-जन्तूत्कम्प-रोमाञ्च-कारी
क्वचिद् अलघु-नगाधः कोष् णता-शी त-हारी ।
मृ दुलित-रवि-कान्तिर् दक्ष् इणाशागतार्कः
शिशिर-रुचिर-नामा भात्य् अरण्यैक-देशः ॥56॥

जवा-बन्धूकाभारुण-वर-दुकूलंदमनक-
प्रभा-चोली ंकुन्द-द्युति-सित-निचोलंच दधती ।
भरद्वाज-श्रेणी -विरुति-युत-हारी त-रुतिभिः
स्तुवन्ती व प्रेम्ना शिशिर-å तु-लक्ष् मी r मिलति वाम् ॥57॥

निविड-दल-तरूणांवासराद्य्-अन्त-काला-
गत-रवि-करकोष् णे सूर्यकान्ताञ्चितेऽङ्के ।
मृ ग-ततिर् उपविष् ö आ मन्द-रोमन्थ-रम्या
प्रकट् a-पुलक-बाष् पा वांसमी क्ष् याभ्युपैति ॥58॥

å ताव् अस्मिन् तेजः क्ष् अतिर् अनुदिनंप्राण-सुहृ दां


सरोजानांनष् ö इः स्व-सुख-समयाह्नोऽपि लघुता ।
तुष् आरैश् चण्डांशोर् अपि मृ दुभिर् उच्चैर् बत कृ ता
विनैकंविश्वेशंभवति नहि कः काल-वशगः ॥59॥

प्रबल-शिशिर-भी त्या भानुर् औष् ण्यम् स्व-वित्तं


स्तन-युग-गिरि-दुर्गे बल्लबी नांन्यधत्त ।
त्वरितम् इदम् अमूभिः कृ ñ ण-भोगाय कॢ प्तं
प्रभवति नहि गाढ-प्रेम्नि धर्माद्य्-अपेक्ष् आ ॥60॥

इति तद्-गिरा प्रमुदितोऽत्र


शिशिर-å तुजांवन-श्रियम् ।
bakaripur atha kalayan sa
तदा ललितंजगाद निज-प्रियाम् ॥61॥

भ्रमद्-इन्दिन्दिर-वृ न्दंसुन्दरि शिशिरागमम् ।


दिशत्य् अत्र मन्दादरम् अरविन्दे विन्दति कुन्दे यद् आनन्दम् ॥62॥

पश्येन्दिरेन्दिन्दिर-वृ न्द-संयुता
दन्दह्यमानंप्रबलैर् हिमैर् निजाम् ।
विहाय सम्प्रत्य् अरविन्द-मन्दिरं
कुन्दावलौ सुन्दरि मन्दिरी यति ॥63॥

हिमानि राहु-सेनानी सूर्यंनिर्जेतुम् अक्ष् अमा ।


तस्मिन् प्रणयिनी ंज्ञात्वाज्वालयत् पद्मिनी ततिम् ॥64॥

तोयोत्थिताया व्रज-कन्यका-ततेः
स्तनावली यांस्मृ तिम् आनिनाय मे ।
पाकोन्मुखी सद्-बदरी -फलावली
ताम् अत्र सा मत्-स्मृ तिम् आनयत्य् असौ ॥65॥

हरिर् अथ दयिताया वृ न्दयानी य दत्तौ


सित-मृ दुल-जवान्तर्-मञ्जरी -कर्ण-पूरौ ।
स-पुलक-कर-कम्पंकर्णयोः संन्यधत्त
श्रुति-युगम् अनु तस्यैष् आपि कौन्दावतंसौ ॥66॥

राधायाः कर-पङ्कजेऽथ निहिता कौन्दी मुदा वृ न्दया


या माला लघु-लोहितोत्पल-कुल-स्रग्-दी प्तिम् एष् अ दधे ।
सूक्ष् मेन्दी वर-माल्य-रोचिर् अनया कृ ñ णस्य कण्ट् हेऽर्पिता
तेनास्या हृ दि योजिता स-पुलके चाम्पेय-माल्य-द्युतिम् ॥67॥

स्मेरा विशाखाऽवदद् एतद् अद्भुतं


सुकोमला पश्यत कुन्दवल्लिका ।
एकैव पुष् पिण्य् अनिशंस्मरोन्मदैः
क्रमोत्क्रमाभ्यांभ्रमरैः प्रपी यते ॥68॥

चित्राब्रवी t साध्वि न चित्रम् एतत्


सौभद्रम् एष् आंरमणंयद् अस्याम् ।
विभात्य् अमी ñ v अत्यनुरागवत्यां
प्रचेतसाम् आस यथैव वार्क्ष् याम् ॥69॥

कौन्द्याललाप कलयाद्भुतम् आलि फुल्लान्


स्वान् स्वान् निजान्तिक-गतान् अपि बन्धुजी वान् ।
सन्त्यज्य धैर्य-रहिता नव-बन्धु-जी वम्
एकंपिबन्ति तम् इमंशतशो भ्रमर्यः ॥70॥

चित्राह सार-ग्रहिलातिपूता
कृ ñ ण-त्विड् उद्यन् मधु-मात्र-वृ त्तिः ।
भृ ङ्गी -ततिः पञ्चम-गान-गुर्वी
यत्रातिशुद्धंमधु तत्र सक्ता ॥71॥

तांनर्मणाथ दयितांहरिर् आबभाष् e


राधे तवातुल-गुणैर् विधुताभिमाना ।
श्री ù सापि नार्हति तवानुगतिंकुतोऽन्याः
श्रुत्वेति सापि हरिणा सह संललाप ॥72॥

सा श्री ù । त्वत् स्त्री ॥73॥

यत् त्वम् । सा श्री ù ॥74॥

गोपस्त्री णाम् । श्री त्वंकस्मात् ॥75॥

गोप-स्त्री शः । श्री शो यस्मात् ॥76॥

व्यक्तस् ते नारी त्वे । लोलाया रागोऽस्याः ॥77॥

सत्यंमे नारित्वम् । प्राप्ता सा तद्-रूपा ॥78॥

वेणुनाकर्ष् इता । मृ ग्य् अपि त्वत्-प्रिया ॥79॥

त्वत्-सदृ g-लोचना । तन् मृ गी मत्-प्रिया ॥80॥

कान्त्या नाम्ना साम्यंप्राप्ता ।


भास्वत्-कन्या सा ते कान्ता ॥81॥

याली यंते शाखा ही ना ।


कान्तेयंमे सा त्वद्-रूपा ॥82॥

वक्ष् असि भृ ङ्गी पङ्क्तिर् इयंते ।


सा स्रजि सुप्तास् ते रमणी व ॥83 ॥

अलकावली सदृ शी ह ते ।
यद् असौ सदा मम तत्-प्रिया ॥84॥

नी लोत्पल-मृ द्वी मूर्तिस् तनु-मध्या ।


सप्ताहम् अगंते दध्रे कथम् एष् आ ॥85॥
अञ्जः कथम् उच्चैर् हेमाचल-युग्मम् ।
मृ द्वी तव मूर्तिर् धत्ते हृ दि नित्यम् ॥86॥

वियोगासहिष् णुः प्रिया सोम-राजी ।


कलाभिर् विभिन्ना हृ दि भ्राजते ते ॥87॥

शशि-वदनायास् तव नख-पङ्क्तिः ।


मनसि धृ ता मे बहिर् अपि साभूत् ॥88॥

व्रतति-ततिर् इयंसतत-मधुमती ।
bhramara-yugapi te mudam ati tanute ||89||

सद्-अधरम् इव ते किशलय-निचयम् ।


वहति च कुसुमंस्मितम् इव यद् इयम् ॥90॥

कुमार-ललितेयंकुमार-ललिताङ्गी ।
सुमार-रण-शूरा कुमार-जननी व ॥91॥

वचः-समर-शूरा सुकण्ट् हि-ललितेयम् ।


सुमार-रण-हूता पलायन-परास् ते ॥92॥

सौवर्णाम्बुज-कोष् ए लग्ना भात्य् अलि-पङ्क्तिः ।


वक्ष् ओजोपरि चित्रा यद्वत् ते मद-लेखा ॥93॥

चित्रपदा तव वाणी भाति यथा सुकृ पाणी ।


इन्द्रिय-हृ d विहरन्तः कृ तन्ति हृ t तरुणी नाम् ॥94॥

गायति पञ्चमम् उच्चैर् यत् सहजंपिक एष् अः ।


दर्पक-रुक् तरुणी नांस्याद् इह कः पिक-दोष् अः ॥95॥

विधर्म-शास्त्र-शंसिका तवातुला सुवंशिका ।


कुकुट् ö इनी -क्रिया-परा जगद्-वधू-प्रमाणिका ॥96॥

योष् इद्-आलि-दोष् a-नाश-हेतुर् अस्ति वंशिकेह ।


धर्म-शास्त्र-शंसिकाद्य मत्-स्पृ हा-समानिका हि ॥97॥

कात्यायनी -व्रत-परा मृ दुला कन्यका-ततिः ।


सहते कथम् आमर्दंमत्तेभ-सदृ शस् तव ॥98॥

गणिका कलिका-प्राया मत्तोऽयंभ्रमरो महान् ।


पुष् णाति तंतदामर्दंसहमानाक्ष् अता न किम् ॥99॥

tava nava-kanaka-kñ औणी भुजग-शिशु-सृ तापी ñ ö ä |


इयम् इह तनु रोमाली -युग् उदर-सदृ शी यत् ते ॥100॥

तव सा प्रियाद्रि-हाट् अक-स्थल्य् अपि भुजङ्ग-सङ्गता ।


yad iyaàvibhäti veëikäyuta-på ñ ö ha-paö ö ike ratiù ||101||
कथम् इयंचकोर-वी थिका
प्रिय विहाय चन्द्र-सन्निधिम् ।
अहनि सङ्गतेह खेऽन्तिके
भ्रमति नन्दिता मनोरमा ॥102॥

हित्वा खेन्दुंक्ष् अय-युजम् एष् ä


då ñ ö vä kalpaànija-paripoñ e |
पी त्वा तत् श्री -मुख-विधु-कान्ति-
ज्योत्स्नांमत्वा सुखम् इह भाति ॥103॥

प्रश्नोत्तराभ्याम् अथ नर्म-भङ्ग्या


तत्-तत्-स्वभाव-स्तुति-गर्भ-पद्यैः ।
राधाच्युतौ तत् प्रणयातिनिघ्नौ
विलज्जयामासतुर् आलि-पाली ù ॥104॥

पट् u-वाक् प्रखरा चण्ड्य् अपि


विष् अमेष् उ रणे पलायते हूता ।
तत्रोत्कान्याश् चास्मान्
निवारयति का वदाशु ललिता सा ॥105॥

विष् अम-शराहव-विमुखी
कुच-युग-कुङ्कुम-मदागुरु-पट् ई रैः ।
kvacid ärädhayaté ñ ö a-
देवंवद का विशाखेयम् ॥106॥

vally api caìkramamäëä


हित्वान्तिकगंधवंसुदूरस्थम् ।
समिता कृ ñ ण-तमालं
विभाति का कथय चम्पकलतेयम् ॥107॥

नाना-चित्रे निपुणा
बहु-विध-शृ ङ्गार-रचनाभिः ।
मृ दु-रति-मानासहना
सुखयति नः केह चित्रेयम् ॥108॥

कन्दर्पागम-विद्या-
पट् उर् इह निभृ तंस्व-शिष् यस्य ।
स्वाङ्गान्य् अङ्गे न्यस्यति
या तांकथयाशु तुङ्गविद्येयम् ॥109॥

उदये प्रकट् इत-रागा


विशदापी ह कुट् इला स्व-कलायाम् ।
मदनोदय-जननेक्ष् ä
का तांब्रूही न्दुलेखेयम् ॥110॥

रङ्गे नट् अनैर् लास्यैर्


दी व्यन्ती नः सुखयति सह नृ त्ये ।
वेवेष् ö इ द्रुत-गत्या
माम् अपि केह वद रङ्गदेवी यम् ॥111॥

पाशक-केलौ निपुणा
चुम्बक-रत्नंपणी -कृ तंजित्वा ।
माम् अपि गृ ह्नात्य् अजये
दित्सति नहि का सुदेवी यम् ॥112॥

तृ प्ताव् अन्य-जनस्य तृ प्तिम् अयिता दुःके महा-दुःकिता


लब्धैः स्वी य-सुखालि-दुःक-निचयैर् नो हर्ष् a-बाधोदयाः ।
स्वेष् ö आराधन-तत्-परा इह यथा श्री -वैष् णव-श्रेणयः
कास् ता ब्रूहि विचार्य चन्द्र-वदने ता मद्-वयस्या इमाः ॥113॥

इत्थंदी व्यन्न् अविकल-कला-शालि-सी मन्तिनी नां


नर्म-च्छद्माधर-कुच-कर-स्पर्श-पुष् पार्चनाद्यैः ।
वल्ली नांवा किशलय-फलास्वाद-मत्तः पिकेशो
भ्रामंभ्रामंस किल ललितानन्ददंकुञ्जम् आप ॥114॥

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-विरजे गोविन्द-ली लामृ ते
सर्गोऽगाद् गणितस् त्रयोदशतया मध्याह्न-ली लाम् अनु ॥o॥

||13||

—o)0(o—
(14)

चतुर्दश् अः सर्गः
अथालि-वर्गानन-सौरभाहृ तस्
ताभिर् मुखाब्जेष् उ पतन् निवारितः ।
विन्दन् स राधा-वदनाम्बुजंरुवंस्
तद्-गन्ध-मत्तः परितोऽलिर् अञ्चति ॥1॥

नेत्रान्तोद्धुवनैश् च कङ्कण-झनत्कारोर्मि-सन्तर्जनैस्
त्रासाद्-दोलित-पाणि-पद्म-धुवनैः क्ष् इप्तोऽपि भृ ङ्गो यदा ।
लोभान् नापससार तर्ह्य् अपसृ ता श्री -राधिका श्री -हरेः
संव्यानाञ्चल-संवृ तास्य-कमला पार्श्वे निली य स्थिता ॥2॥

तस्मिन् गते पद्म-वनी m अलौ चले


ताम् आहुर् आल्यः सखि मा भयंकुरु ।
निवारितोऽस्माभिर् असौ रुवन् शट् हः
पद्मालिम् उत्को मधुसूदनो गतः ॥3॥

आढ्यं-करण्या सुभगं-करण्या
स्थूलं-करण्या प्रणयोच्च-लक्ष् म्या ।
अन्धं-करण्या दयितंपुरस्थं
नान्धी कृ तासाव् अनुसन्दधे तम् ॥4॥

तावत् कृ ñ णेन ताः सख्य इङ्गित-ज्ञेन वारिताः ।


तत्-पक्ष् अंजगृ हुः सख्या विस्मिताः प्रेम-चेष् ö इतैः ॥5॥

प्रेम-वैचित्त्य-विभ्रान्ता कान्ता कान्तान्तरंगतम् ।


कान्तंमत्वा ततोऽभ्येत्य रुष् ö आ प्राह धनिष् ö हिकाम् ॥6॥

dhaniñ ö he dhå ñ ö as te kv anu kapaö a-näö é naö inaö as


त्वद्-अर्थंस्व-प्रेयान् कुसुमम् अवचेतुंसखि गतः ।
गतोऽयंपद्माली ंकपट् इनि स ताम् आनयति चेद्
भविष् यत्य् अप्य् एष् आ तव मुखरुचा निर्जित-रुचिः ॥7॥

दोष् ओऽत्र ते नास्त्य् अहम् एव मूढा


श्रुत्वापि यातंगहने स-शैब्यम् ।
विश्रभ्य वाण्यांतव कूट् a-दूत्या
यदा गता तस्य शट् हस्य पार्श्वम् ॥8॥

धनिष् ö हैष् आप्य् अस्मद्-धृ दय-सदृ शी वञ्चयति नः


स चाप्य् अस्मान् अस्यन् विलसति तया मत्-प्रिय-वने ।
इदंचाप्य् अस्माकंनयन-विष् अयंसम्प्रति गतं
चिरंजी वेद् योऽस्मिन् जगति स हि वा पश्यति न किम् ॥9॥

इदंकिंसोढव्यंभवति यद् अयंमत्-प्रिय-सरो-


निकुञ्जे पद्माली ंक्वचिद् अपि निधायात्र निभृ तम् ।
समानाय्याप्य् अस्मान् क्ष् अणम् अहह सन्दर्श्य शट् ह-धी r
मुधालापारम्भंन इह स विहायागमद् अमूम् ॥10॥

ललिता प्राह तद्-धार्ष् ö यंमया दृ ñ ö अंमुहुः सखि ।


नावैष् इ सरला तत् त्वम् एहि यामः स्व-मन्दिरम् ॥11॥

इति तांललिता-पाणौ धृ त्वा चक्रे गृ होन्मुखी m ।


सापि तद्-विरहाद् भी ता दी नार्तोत्का जगाद ताम् ॥12॥

då ñ ö än दोष् आन् न गृ ह्नाति चिन्तयत्य् असतो गुणान् ।


दिदृ क्ष् अते तादृ शंतंवामंचेतः करोमि किम् ॥13॥

स्त्री -ततेर् न क्वचित् कामजाप्य् उर्ज्जिता


लालसा वल्लरी दृ श्यते बाह्य-गा ।
ñ अष् ö हिका धान्य-जातेर् इवेती रिता
सा तया तांसखी ंराधिका व्याहरत् ॥14॥

त्यज व्यर्थांनारी -चय-नय-कथांकर्ण-तुदनी à


विनिर्यान्ति प्राणाः स्फुट् अति मम हृ d घूर्णति वपुः ।
व्रजेन् नाशंमानो व्रजतु महिमा ह्री ç च स-धृ तिः
सखि त्वांवन्दे हा हृ दय-दयितंदर्शय लघु ॥15॥

सारल्यंते विविध-रमणी -लम्पट् ओ धृ ñ ö a-भूपश्


चापल्यंचाप्य् अनुपमम् इदंक्वापि रामास्व् अदृ ñ ö am ।
आलोक्येतोऽप्य् अधिकम् अहहो वञ्चयिष् यत्य् असौ त्वां
त्वच्-चरित्रैर् वयम् इह हताः किंपुनर् हंसि वास्मान् ॥16॥

इतोऽपि का सास्त्य् अधिकात्र वञ्चना


यया शट् होऽस्मान् स कदर्थयिष् यति ।
इत्य् आलपन्ती प्रियम् ऐक्ष् अताग्रतः
सालिङ्ग्य काञ्चिद् दयितांसमागतम् ॥17॥

तांवी क्ष् य पश्चाद् दयितोपगूढां


स्व-संमुखी नांप्रतिकुर्वती ंस्वम् ।
पद्मा सखी त्वेन विनिर्णयन्ती
ह्रियेर्ष् यया सा विमुखी चकम्पे ॥18॥

वल्गूयन्ती ंसमी क्ष् यामूंमन्तूयन्ती ह राधिका ।


सा कुन्दलतयाभाष् इ कृ ñ णेनेरितया दृ शा ॥19॥

कान्तंद्रष् ö उंसमुत्का त्वम् आगतंतंसमुत्सुकम् ।


द्रुतंमिल कथंजातास्य् अकस्माद् विमुखी रुष् आ ॥20॥

साप्य् आह तांहरेर् वक्ष् अस्य् अमूंकिंत्वंन पश्यसि ।


यांप्रदर्शयितुंगेहाद् आनी ताहंत्वया शट् हे ॥21॥

कृ ñ णाब्रवी d यांमनुसे न सैष् ä


काप्य् आगतैकात्र मयानुयुक्ता ।
राधा वयस्या वन-देवतास्मी त्य्
उक्त्वा बलान् मांपरिरभ्य सास्ते ॥22॥

आलिङ्ग्य संचुम्ब्य च मांस्व-विद्यया


på ñ ö hena lagnorasi me tathäsakau |
यथा न निःसारयितुंक्ष् अमोऽस्म्य् अमुं
स्वयंच निःसर्तुम् अपि प्रयत्नतः ॥23॥

प्रार्थितापि मया नैष् आ मांजहात्य् अतिकामुकी ।


वारयैनांनिज-सखी ंबलान् मांपी डयत्य् असौ ॥24॥

लग्नायांललितायांतच् छ्रुतौ सासी d अधो-मुखी ।


sa-kå ñ ëä जहसुः सभ्याः कुन्दवल्ली जगाद ताम् ॥25॥

नैवाक्ष् इ लग्नंदयितम् विलोकसे


छायांनिजाम् अन्य-जनी ंच मन्यसे ।
सर्वत्र चन्द्रावलिकांविशङ्कसे
चित्रंतवेदंप्रणयाख्य-नर्तनम् ॥26॥

तथाह वृ न्दा व्रज-मङ्गलाकरा


वालेप-चित्रै रुचिरांसुविस्तृ ताम् ।
वसन्त-ली लोत्सव-रङ्ग-वेदिका-
स्थली m इमांपश्यतम् अग्रतः स्थिताम् ॥27॥

अगुरु-घुसृ ण-कस्तूरी न्दु-सच्-चन्दनानां


पृ थग् अपृ थग् उदञ्चत्-कर्दमाम्भः-प्रपूर्णैः ।
विविध-मणि-चिताम्बु-क्ष् एप-यन्त्रैर् विराजद्-
वितत-वदन-कुभैर् अन्वितांशातकुम्भैः ॥28॥

सैन्दूर-कार्पूरक-पौष् प-कन्दुकैः
शरासनैर् बाण-चयैश् च कौसुमैः ।
ताम्बूल-माल्यैः कुसुमाम्बु-चन्दनैर्
आपूर्ण-सौवर्णक-भाजनैर् युताम् ॥29॥

कर्पूर-कुङ्कुम-मदागुरु-चन्दनानां
पङ्कैश् च चूर्ण-निकरैर् अतिपूरिताभिः ।
श्वासाभिलव्य-मृ दु-जातुष् a-कूपिकाभिर्
आपूर्ण-हैम-तत-भाजन-वृ न्द-युक्ताम् ॥30॥

आरुह्य तांश्री -रमणी -चर्यो भवंस्


तदैकतः श्री -रमणोऽप्य् अथैकतः ।
गृ ही त-तत्-तज्-जल-यन्त्रकादिकः
परस्परंप्रेम-भराद् अरी रमत् ॥31॥

विधृ त-लघु-सितांशुकौ रम्य-ताम्बूल-पूर्णाननौ


रति-पति-रण-यान्त्रिकत्वंगतौ तोय-यन्त्रैर् धृ तैः ।
चल-निशित-कट् आक्ष् a-कन्दर्प-नाराच-वृ ñ ö या समं
विसृ जत इह यन्त्र-मुक्ताम्बु-वृ ñ ö इंमुदा तौ मिथः ॥32॥
क्लिन्नातिसूक्ष् म-वसनान्तर्-उदी र्ण-तत्-तद्-
अङ्गावली -मधुरिमामृ त-सत्-प्रवाहैः ।
संसिक्त-कान्त-नयनाब्जमनस्तट् ई कास्
तस्यापि तैर् अतिनिष् इक्त-वितृ प्त-नेत्राः ॥33॥

ताम्बूल-चर्वित-दरोच्छ्वसितैक-गण्डाः
क्लिन्नालकालि-वृ त-घर्म-जलाञ्चि-भालाः ।
विस्रस्त-केश-विगलत्-कुसुमावलिका
लोलत्-कचांस-युग-चारु-कुचांश-मध्या ॥34॥

वासोञ्चली ंविविध-गन्ध-सुचूर्ण-पूर्णां
काञ्च्यान्तिरःसुदृ ढ-शृ ङ्खलितांदधानाः ।
कन्दर्प-दी पन-सनर्म-मनोज्ञ-गानाः
कृ ñ णाभिष् इक्त-निज-गुप्तिष् उ सावधानाः ॥35॥

नाना-प्रकार-पट् a-वास-चयान् क्ष् इपन्त्यः


पौष् पादि-कन्दूक-गणान् मृ दु-कूपिकाश् च ।
प्रेम्णा सुगन्धि-सलिलैर् जल-यन्त्र-मुक्तैः
श्री -राधिका-प्रभृ तयः सिष् इचुः स्व-कान्तम् ॥36॥

अंसालम्बित-पौष् प-कार्मुक-लतांबाणावली ंकौसुमी à


वंशी ंचातुल-तुन्द-बन्ध-निहितांरत्नाम्बु-यन्त्रंकरे ।
बिभ्रत्-श्री -घट् इकाण्चलंच निभृ तंपिष् ö आतकैः श्री -हरिः
कान्ता-यन्त्र-विमुक्त-गन्ध-सलिलैः सिञ्चन्न् इमा दिव्यति ॥37॥

एकास्य निःसरति या जल-यन्त्र-धारा


व्योमाध्वनी ह शतधा च सहस्रधा च ।
आसन्न् अपात-समये किल लक्ष् अधासौ
लक्ष् येष् उ पात-समये बत कोट् इधा स्यात् ॥38॥

जातुष् यो या गन्ध-चूर्णैः प्रपूर्नाः


क्ष् इप्तास् ताभिस् तेन वा कूपिकास् ताः ।
bhümau petüù kñ epa-vegair vaçé rëäs
तन्-मध्य-स्था गोलिका लक्ष् यम् आपुः ॥39॥

तासांतनौ कुङ्कुम-बिन्दु-जाल-
मध्ये विराजन् मद-बिन्दवस् ते ।
सुवर्ण-वल्ली -तति-पुष् प-वृ न्द-
सुप्तालि-सङ्घ-भ्रमम् उन्नयन्ति ॥40॥

श्री -राधिका-प्रथम-की र्ण-सुसूक्ष् म-रन्ध्र-


सद्-यन्त्र-कुङ्कुम-जलामल-बिन्दु-जालैः ।
व्याप्तंपरिस्फुरति संहननंबकारेर्
उद्यत्-सुधा-किरण-बिम्ब-शतैर् नभो वा ॥41॥

ताः क्ष् एप-वेग-गलितावृ ति-कूपिकानां


कर्पूर-नागज-परागज-गोलिकाभिः ।
लग्नाभिर् अङ्ग-वसनेऽथ सुगन्धि-तोयैः
पङ्कत्वम् एत्य विहिताः शवलाङ्ग-भासः ॥42॥

नाना-वर्णैर् गन्ध-चूर्णैर् विकी र्णैर्


आदौ भूर् द्यौर् व्यानशे दिग् विदिक् च ।
गन्धाम्बूनांवृ ñ ö i-संछिन्न-मूलैर्
लेभे पश्चाच् चित्र-चन्द्रातपत्वम् ॥43॥

तंगन्ध-लेपन-चलंप्रियया स्व-हस्त-
स्पर्शोत्थ-कुट् ö अमितया कलहायमानम् ।
काचित् सुगन्धि-सलिलैर् घट् इकात्त-मुक्तैः
सिञ्चन्त्य् उपेत्य निभृ तंरमणंचलाक्ष् ई ॥44॥

यका सकाभ्येत्य यतस् ततो वपुष् y


अवाकिरत् सत्-पट् a-वासकान् हरेः ।
यकांतकांसोऽप्य् अवरुध्य वक्ष् असा
तदाननः तैः समरूष् अयन् पपौ ॥45॥

राधांकिरन्ती ंपट् a-वासकान् मुहुर्


निरोधितांवी क्ष् य बकारिणोरसा ।
सखी -चयेऽकाण्ड-पट् आयितेऽभितस्
तेनापि पूर्णत्वम् अनायि वाञ्छितम् ॥46॥

kå ñ ëas té kñ णैर् अतनु-विशिखैर् नर्म-मन्त्र-प्रवी णैस्


तासाम् आसी n मदन-विवशो विद्ध-मर्मा कट् आक्ष् ऐः ।
तत्-प्रत्यस्त्रैः स-दर-हसितापाङ्ग-लोकाशुगैस् तान्
प्रत्यावर्त्य व्यधद् अथ ता व्याकुलाः सोऽपि शश्वत् ॥47॥

मह्यांमेघः स च नर-वपुस् तंच सिञ्चन्त्य् अजस्रं


शम्पास् तस्मात् पृ थग्-इत-लसन्-मूर्तयो गन्ध-वारान् ।
धारा-सारैः सततम् अमुना सिच्यमाना मुदास्मिन्
वृ न्दादी नाम् अपिबद् अमृ तंनेत्र-वापी ह वर्गः ॥48॥

क्री डन्न् इत्थम् असाव् अमूभिर् अगमद् दोलाब्ज-वेद्य्-अन्तिकं


वृ न्दा कुन्दलते दृ g-इङ्गित-नयैः कृ त्वा सहाये हसन् ।
कान्तायाः कर-पङ्कजात् कृ त-पयो-यन्त्रापहारो हरिर्
हिन्दोलाम्बुजम् आरुरोह स हट् हाद् आच्छिन्न-वेणुस् तया ॥49॥

अवदद् अथ हसन्ती कुन्दवल्ली त्वम् अस्मै


विसृ ज सुमुखि वंशी -कुट् ö इनी ंमास्पृ शामूम् ।
त्वम् अपि सलिल-यन्त्रंस्त्री -धनंमाधवास्यै
त्वरितम् इति तयोक्तंतौ विधातुंप्रवृ त्तौ ॥50॥

यच्-छन्न-सव्येन करेण यन्त्रकं


सव्येन गृ ह्नन् मुरली ंतयार्पिताम् ।
ताभ्यांनिजाभ्यांस दधार तच्-छलात्
तत्-तद्-युते तत्-कर-पङ्कजे हरिः ॥51॥

अधस्ताद् वृ न्दया कुन्दवल्ल्या चोत्थापितांहरिः ।


दोलाम् आरोहयामास प्रती पाम् अपि तांबलात् ॥52॥

हिन्दोल मध्यंप्रियया गतेऽच्युते


गायन्त्य उच्चैर् मुदितस् तद्-आलयः ।
पश्चाद् गताः काश्चिद् अथाग्रतः परा
हिन्दोलिकान्दोलनम् उद्वितेनिरे ॥53॥

हिन्दोलिकायांसहसालि-वृ न्दैर्
आन्दोलितायांबलवच् चलन्त्याम् ।
उद्वेलिताङ्गी किल चञ्चलाक्ष् é
सालिङ्ग्य कान्तंललनाललम्बे ॥54॥

तयोर् भ्रश्यत्-कैश्यंमिथ इह चलत्-कुण्डल-युगे


तथा चञ्चत्-काञ्ची -स्तवक-पट् अलंतत्-समुदये ।
परिम्लायन्-माल्य-द्वयम् अपि चलत्-कङ्कण-वरे
दृ ढंदोलान्दोले सति सपदि सन्दानितम् अभूत् ॥55॥

दोलायाम् अतिलोलायांराधा चञ्चल-लोचना ।


सखी साहाय्यम् इच्छन्ती व्यतर्कि ताभिर् इङ्गितैः ॥56॥

ताभिर् लोलित-दोलाम् ई शान्ताम् अतिलोलाम्


आप्तात्मेप्सित-शस्तांगाढान्दोल-विहस्ताम् ।
स्वाली नांपरिचर्यांवाञ्छन्ती ंहृ दि वर्यां
प्रेङ्खोली ंच मुहुस् ताम् आज्ञायारुरुहुस् ताः ॥57॥

ताम्बूल-वी ö ई r ललिता विशाखया


चम्पालिका स व्यजने च चित्रया ।
श्री -तुङ्गविद्या सहितेन्दुलेखया
पानी य-जाम्बूनद-झर्झरी -युगम् ॥58॥

सार्धंसुदेव्या किल रङ्गदेवी


सुगन्ध-पङ्कान् पट् अवासकांश् च ।
प्रेम्ना समुत्काति मुदा गृ ही त्वा
हिन्दोलिकांतूर्णम् अथारुरोह ॥59॥

ताभिः सेवितयोस् तैस् तैः प्रेष् ö हयोर् नयनेङ्गितैः ।


क्रमात् पूर्वादि-दलगा विरेजुर् ललितादयः ॥60॥
तत्राश्चर्यम् अभूद् एकंराधा-कृ ñ णौ पुरः स्थितौ ।
युगपद् ददृ शुः सर्वाः स्व-स्वाभिमुखतांगतौ ॥61॥
पुनर् आन्दोलनात् ताभिर् वृ न्दा-कुन्दलतादिभिः ।
दोलायाम् अतिलोलायांचित्रम् आसी d इदंपरम् ॥62॥

तासांदलाल्यांपरितः स्थितानां
पार्श्वे हरिः स्व-प्रतिबिम्ब-दम्भात् ।
तिष् ö हन्न् अमूभिः सहसोपगूढः
श्री -राधयान्याभिर् अपि व्यलोकि ॥63॥

अनाछन्नेऽम्भोदैर् दिवस-कर-बिम्बोपरि स चेन्


नवाम्भोद-व्यूहः प्रकट् a-चलाभिः सुवलितः ।
महा-वात्योद्भ्रान्तः सततम् अभविष् यत् तद् इतस्
तदा तस्याघारेर् उपमितिम् अलप्स्यन्त कवयः ॥64॥

राधा-दृ g-इङ्गितनयाल् ललिताम् अघारिर्


आकृ ñ य दक्ष् इण-भुजंविनिधाय तस्याः ।
कण्ट् हे परंभुजम् असौ दयितांस-देशे
मध्ये तयोः स विबभौ तडितोर् इवाब्दः ॥65॥

कौन्द्य् अब्रवी t पश्यताल्यो ज्योतिश्-चक्रे चले पुरः ।


राधानुराधयोर् मध्ये पूर्णोऽयम् उदितो विधुः ॥66॥

एवंविशाखिकाद्यास् ताः क्रमाद् आकृ ñ य माधवः ।


आलिङ्ग्य दक्ष् इणांसेऽमूर् हिन्दोल-सुखम् अन्वभूत् ॥67॥

अथावरुह्य हिन्दोलाद् द्वाभ्यांद्वाभ्यांविराजतम् ।


विशाखा ललितादिभ्यांश्री -राधान्दोलयत् प्रियम् ॥68॥

ततोऽवरूढा ललितादयस् तदा


राधेङ्गितैः काञ्चनवल्लिकादिकाः ।
आरोहयामासुर् अधः स्थिताः सखी r
हिन्दोलिकांतांक्रमशो बलाच् छलैः ॥69॥

तासांद्वयी -द्वयी -पूर्ण-पार्श्वंतंक्रमशो मुदा ।


गोविन्दंदोलयामासुर् गायन्त्यस् ताः स-राधिकाः ॥70॥

राधायाः श्रुति-लग्नायांललितायांहसन्त्य् असौ ।


आरुह्य दोलाम् आली नांचकार बहु-मण्डली ù ॥71॥

तस्यांस्थितायांप्रिय-वाम-पार्श्वे
प्रान्दोलयन्ती ñ उ सखी ñ उ दोलाम् ।
ekaàpunaç citram abhüd amüñ äà
द्वयोर् द्वयोर् आस हरिः स मध्ये ॥72॥

तापिञ्छश् चेत् खचर-कनक-क्ष् माभृ d-उत्थोऽभविष् यत्


प्रोत्फुल्लाङ्ग्या पुरट् अलतया वेष् ö इताङ्गः परी तः ।
तापिञ्छानांकनक-कदली -संयुजांमण्डली भिः
साम्यंशौरेर् जगति स तदा तादृ शस्याप्य् अवाप्स्यत् ॥73॥

अथारूढासु विशाखिकेङ्गितैः
सखी ñ उ सख्यौ ललितादयो मुदा ।
राधाच्युतौ सम्भ्रमयन्त्य उच्चकैः
प्रेङ्खोलिकान्दोलनम् आशु चक्रिरे ॥74॥

व्याकुलांराधिकांप्रेक्ष् य गाढालिङ्गित-वल्लभाम् ।
स्मेरास्वाली ñ उ गृ ह्नंस् तांहसन्न् अवरुरोह सः ॥75॥

अभी री भिः सच्छम्पाभिः संवी ताङ्गः कृ ñ णाब्दः


कौन्दी -वृ न्दादी नांचक्ष् उर् वापी हाली -तृ ñ णा-हृ t ।
ली ला-की लालाली -धारा-पातैः सिञ्चन् विश्वंश्री -
वृ न्दारण्येऽसौ जी याद् एवंदोला-ली ला-खेलः ॥76॥

अथ ताभिः समंकृ ñ णो माध्वी क-पान-कुट् ö ime ।


niviñ ö aù çé tala-च्छाये विश्राम-सुखम् अन्वभूत् ॥77॥

गोपी नाम् अरविन्द-सुन्दरदृ शांश्री -कृ ñ ण-पार्श्व-द्वयाद्


आरभ्याग्रत एव मण्डलतया तत्रोपवेश-स्थितिम् ।
लब्धानांपुरतः स राजति धृ तालङ्कार-पी ताम्बरो
रत्नाली -खचितो यथा हरिमणिः सौवर्ण-हारान्तरे ॥78॥

अथालयः स्वके करे सरोज-सञ्चयाद् वरे


निधाय पञ्च-चामरंचिता भरैर् मुदामरम् ।
निविष् ö अम् अत्र कान्तया नितान्त-केलि-तान्तया
न्यवी जयन् निजंप्रियंरुचा जित-स्मर-श्रियम् ॥79॥

गत श्रमेऽस्मिन् स-गणे सखी भिः


पदाब्ज-संवाहन-वी जनाद्यैः ।
माध्वी क-पूर्णंचष् अकंपुरस्तात्
तयोः समानी य दधार वृ न्दा ॥80॥

विकसितम् अनु नृ त्यत्-खञ्जनाभ्यांविराजत्-


कनक-कमलम् एकंनी ल-राजी वम् अन्यत् ।
वरतनु-बकशत्र्वोः पश्यतोः प्रादुरासी d
अधि चष् अकम् अकस्मात् पद्म-युग्मंविचित्रम् ॥81॥

नयन-मधुप-युग्मंराधिकायाः प्रलुब्धं
झट् इति-पतितम् आसी n नी ल-पद्मेऽथ तस्मात् ।
द्युति-भर-मधु-पूर्णान् नालम् उत्थातुम् आसी t
कनक-कमल-मध्ये तद्वद् एवाच्युतस्य ॥82॥

सौन्दर्यंमधुतांमुखंचष् अकतांमाध्वी कम् आदर्शतां


नेत्र-द्वन्द्वम् अवाप सन् मधुपतांसर्वेन्द्रियंनेत्रताम् ।
अन्याङ्गंजडतांतयोः स-पुलकंचित्तंस्मरोन्मत्ततां
साम्यग् एव तदेतरेत्थम् अभवत् पान-क्रियाप्तोन्नतिम् ॥83॥

कौन्द्य् अब्रवी t पेयम् इदंस्व-चक्ष् उष् ä


पी तंयुवाभ्यांमधु पङ्कजाननौ ।
नेत्रोत्पलास्याब्ज-सुवासितंद्वयो
रसज्ञया पेयम् इदंनिपी यताम् ॥84॥

आदाय निन्ये चष् अकंबलानुजः


पिबेति कान्ता-वदनाब्ज-सन्निधिम् ।
तिर्यङ्-मुखी तद्-दयितापि लज्जया
करेण जग्राह निजेन तत् करात् ॥85॥

आवृ त्य वक्त्रंवसनाञ्चलेन सा


माध्वी कम् आघ्राय सकृ t सुधा-मुखी ।
निजाधर-स्पर्श-सुवासिती कृ तं
समर्पयामास करे प्रियस्य सा ॥86॥

प्रियाट् अवी -वृ क्ष् a-लतोद्भवंप्रियं


प्रियाधर-स्पर्श-सुसौरभंमधु ।
निज-प्रियाली -परिहास-वासितं
प्रियार्पितंस-स्पृ हम् आपपौ प्रियः ॥87॥

दयिता-गुण-मेदुरेण तद्-
दयिता-पाणि-तलेऽमुनार्पितम् ।
दयिताधर-वासितंपपौ
दयिताप्य् अंशुक-संवृ तानना ॥88॥

तद्-वक्त्र-शेष् आमृ त-मिश्रितासवैः


पूर्णानि कृ त्वा चष् अकाणि सादरम् ।
वृ न्दा स-वृ न्दा सह-कुन्दवल्लिका
न्यधात् सखी नांपूरतः प्रमोदतः ॥89॥

ताभिः सखी नांचष् अकेष् v अथाग्रतो


न्यस्तेष् उ कृ ñ णः स्व-विचित्र-विद्यया ।
पार्श्वेऽखिलानांयुगपत् स दक्ष् इणे
नालोकि केनापि परिस्फुरन्न् अपि ॥90॥

सख्यस् ताः केवलंस्वस्य स्वस्यैव पार्श्वम् आगतम् ।


पाययन्तंपिबन्तंच मधु तंददृ शुः प्रियम् ॥91॥

कादम्बरी -मद-विघूर्णित-शोण
कोण-प्रोत्फुल्ल-लोचन-सरोज-विराजितानि ।
आमोद-मोदित-निमन्त्रित-ñ अट् पदानि
हासेन्दु-कान्ति-वलिताधर-पल्लवानि ॥92॥

कृ ñ णस्य नेत्र-रसना स्वदनी य-भूरि


सौन्दर्य-सल्लवणिम् आसव-पूरितानि ।
तस्याति-पानम् अनु तृ ö -परिपूरणाय
वक्राण्ययुश् चष् अकतांसुदृ शाम् अमूष् आम् ॥93॥

स्मर-युजांसरकाय मृ गी दृ शां
सरक-पान-मदोन्मद-चेतसः ।
सरकताम् अयिते मुख-पङ्कजे
सरकतांसमगाद् अधरो हरेः ॥94॥

माध्वी क-भेदान् विविधान् स-वृ न्दा


वृ न्दाथ वृ न्दावन-नाथयोः सा ।
नाना-विदंशैः सहितान् पुरस्तात्
समर्पयामास तथा सखी नाम् ॥95॥

तांस् तान् प्रपिबतांतेष् आंपान-पायन-माधुरी ।


नेत्रोन्मादाय वृ न्दादेश् चिराय मदिरायते ॥96॥

अविरत-मधुपाने स्वादु-कान्ताधरोष् ö हं


सततम् अधर-पाने मध्वभूत् तद्-विदंशः ।
मदन-मधुमदाभ्यांतृ ñ णया पानभाजां
मिथ इह मिथुनानांनिश्चयो नास पाने ॥97॥

माधवागत्य्-अनङ्गोत्थैर् मदैर् माधव-पानजैः ।


माधव-स्पर्शजैश् चासन् व्याकुलास् ताः वराङ्गनाः ॥98॥

स्खलित-वसन-भूष् आङ्गाद्य सम्भालनं


यत्-स्फुट् a-हसितम् अकाण्डेऽप्रश्न-पूर्वोत्तरंच ।
प्रलपित-मणि-दानंचोत्थितंवल्लबी नां
प्रथयति मदम् अन्तर्-वारुणी -पानजंतत् ॥99॥

निधुवनम् अनु पूर्वंयत् प्रियेण प्रियाणां


स्खलनम् अयन-वासः केश-वाचांविधेयम् ।
मधु-मद इह कुर्वन् तद् वधूनाम् अमूष् आम्
अकुरुत मुरशत्रोः प्री ति-साहाय्यम् अस्य ॥100॥

उक्तौ लोहलता गतौ स्खलितता केशांशुके स्रस्तता


नेत्रान्तेऽरुणता मुखे सुरभिता नेत्रे तथोद्घूर्णता ।
नर्मोक्तौ स्फुट् अता दृ शि भ्रमितता तत्-तत्-कृ तौ धृ ñ ö अता
यायासी t सुदृ शांतदा त्रि-सरकोत्पन्नाधिनोत् सा प्रियम् ॥101॥

कृ ñ णे व्रजाम्बुजदृ शांहृ दि गाढ-


रागो नारी -स्वभावज-ह्रिया विनिगूहितो यः ।
आडम्बरंमधु-मदस्य न सोढुम् ई शो
नेत्रोत्पलेष् उ बहिर् एत्य चकार वासम् ॥102॥

नवेन मधु-पानेन काचिन् नव-किशोरिका ।


मदोद्रेकाद् भ्रान्त-नेत्रा प्रललापाति विह्वला ॥103॥

ल-ल-ल-ललिते प-प-प-पश्य राधाच्युतौ


स-स-स-सह वो म-म-म-मण्डलैर् भ्राम्यतः ।
वि-वि-वि-विपिनंम-म-म-मही च ताभ्यां
समंग-ग-ग-गगनंलम्बते हा कथम् ॥104॥

विसृ त्वरामोद-विकृ ñ ö a-भृ ङ्ग-


विकस्वराम्भोज-विनिन्दि-वक्त्रः ।
मध्वासवेष् ö आधर-सी धु-पान-
प्रोद्बुद्ध-कन्दर्प-मदातिलोलः ॥105॥

अन्तर्-विलोलालि-समी र-वेल्लत्-
प्रोत्फुल्ल-रक्तोत्पल-जैत्र-नेत्रः ।
ललास लोलल्-ललना-सुधृ ñ णक्
कृ ñ णः स-तृ ñ णालिर् इवाब्जिनी ñ उ ॥106॥ (युग्मकम्)
मदेरिताभ्याम् अथ तौ सखी भ्यां
रिरंसयान्तश् च सुष् उप्सया च ।
निष् एविताव् आसतुर् आलि-पालिः
सुष् उप्सया केवलयाञ्चितासी t ॥107॥

तयोर् मदोत्पन्न-निगूढ-ली ला-


स्पृ हा-विदः प्रेरणयाथ कौन्द्याः ।
कान्तावतंसार्थम् अशोक-पुष् प-
गुच्छाय गच्छत्य् अरविन्द-नेत्रे ॥108॥

कान्तापि घूर्णा परिपूर्णिताक्ष् é


सेवा-पराली -तति-सेव्यमाना ।
निकुञ्ज-कुञ्जाभिध-कुञ्ज-राजे
सुष् वाप पुष् पावलि-तल्प-भाजि ॥109॥ (युग्मकम्)

गन्धोत्तमाः परिमलाधिक-वासितोद्यज्-
जृ म्भोद्गमास्य-कमला गलद्-अम्बराङ्ग्यः ।
घूर्णायमान-नयनाः शयनाभिलाष् आः
सख्योऽप्य् अयुस् तत इतः स्खलिताङ्घ्रि-पाताः ॥110॥

तल्पोपकल्पन-गृ ही त-दलालि-कञ्ज-
किञ्जल्क-धूलि-परिपिञ्जरितान्तरेष् उ ।
संवर्तिकाब्ज-दल-पल्लव-पुष् पतल्प-
तल्प-पुञ्जेष् उ चञ्चल-दलि-गुञ्जित-मञ्जुलेष् उ ॥111॥

गुञ्जावली -कुसुम-मञ्जरि-चित्रितेष् u
ताम्बूल-गन्ध-जल-भाजन-राजितेष् उ ।
कुञ्जेष् उ कञ्ज-वदना मद-खञ्जनाक्ष् यः
सर्वाः पृ थक् पृ थग् इताः सुष् उपुर् वयस्याः ॥112॥ (युग्मकम्)

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-विरजे गोविन्द-ली लामृ ते
सर्गोऽगाद् गणितस् चतुर्दशतया मध्याह्न-ली लाम् अनु ॥o॥

||14||

—o)0(o—
(15)

पञ्चदश् अः सर्गः

—o)0(o—

कङ्केल्लि-पल्लवक-तल्लज-कर्ण-पूरः
कङ्केल्लि-वल्लि-नवक-स्तवकाञ्चि-पाणिः ।
तत्रागतोऽथ स हरिः प्रविवेश तूर्णं
वृ न्दा-दृ शोदित-निकुञ्ज-सरोजम् उत्कः ॥1॥

राधा-सुरधनी ंप्राप्ते कृ ñ ण-मत्त-मतङ्गजे ।


उड्डी यापससाराली मराली -पालिर् अञ्जसा ॥2॥

विष् अमेष् उ रणाद् वाम्य-ह्री भ्यांतांविमुखी m अपि ।


बलाद् आक्रम्य निर्जेतुम् आरब्धेऽत्युन्मदेऽच्युते ॥8॥
काञ्ची ंवी क्ष् याक्रमान् मूकांभयादि इव नभो-गतम् ।
मञ्जी र-युगलंतस्याः फुत्करोती व निस्वनत् ॥9॥
(युग्मकम्)

ग्री वा-ग्रहणतो व्यग्रः कण्ट् हः कुण्ट् होऽपि सुभ्रुवः


विचित्रैः कूजितैश् चक्रे सकाकु प्रार्थनंहरौ ॥10॥

पृ थुल-भुज-पदाभ्यांवाम्य-दुर्गंविभिद्या-
धर-नख-दशनोरः-पाणि-दोर्-आननोद्यैः ।
द्रुतम् अथ सनिजैस् तैः प्रेष् ö ह-सामन्त-वी रैः
सुतनु-तनु-पुरी ंतांलुण्ट् हयामास कृ ñ णः ॥11॥

निखात-गूढ-रत्नज्ञैर् उत्खातात् खनकैर् नखैः ।


तारुण्य-रत्नंजगृ हे पाणिभ्यांस्तन-कुम्भतः ॥12॥
अधराद् दशनैः खाताद् वदनेनाधरामृ तम् ।
बाहुभ्यांपी डिताद् अङ्गात् स्पर्श-रत्नंतु वक्ष् असा ॥13॥
कराभ्यांकुन्तल-ग्राहंतत्-तत्-स्थानेष् उ गूहितम् ।
चुम्बकाख्यंवरंरत्नम् अधरेनाघ-वैरिणः ॥14।
(सन्दानितकम्)

त्रपाद् अंशे छिन्नेऽमृ त-उखधने तैर् विमूष् इते


चमूनाथंधार्ष् ö यंनख-दशन-सामन्त-सहितम् ।
पुरः कृ त्वा व्यक्ती -कृ त-निज-महा-पौरुष् अम् असौ
महामारारम्भंव्यदधद् अथ कानाप्य् असहना ॥15॥

आक्रम्य कान्तंनिज-पौरुष् अंतत्


प्रदर्शयन्त्यांहरि-वल्लभायाम् ।
काञ्ची -ध्वनिर्-दुन्दुभि-शब्द उच्चैः
शी त्कार असी d वर-सिंह-नादः ॥16॥

तंकान्तयाक्रान्तम् अवेक्ष् य चञ्चलं


कान्तावतंसोद्भट् a-नर्तक-द्वयम् ।
मत्वाथ केनाप्य् अजितंजितंमुदा
मुक्तावली लासिकया ननर्त तत् ॥17॥

हृ d-अधर-गत-रत्नंयद् यद् आहृ त्य तस्या


निभृ तम् अघ-भिदा स्वे गोपितंरत्न-वृ न्दे ।
रद-नख-खनकैस् तत् सर्वम् अस्या गृ ही तं
हृ तम् इह परवित्तंस्वार्थ-नाशी ति सत्यम् ॥18॥

mukha-kamala-rathasthau subhruvau netra-vé rau


वदन-नलिन-कोष् आत् श्री -हरेर् भा-मरन्दम् ।
नयन-मधु-कराभ्यांरक्ष् इताल् लुण्ट् हतो यौ
द्रुतम् अपसृ तवन्तौ तौ तयोः सम्मुखस्थे ॥19॥

श्री -कृ ñ ण-नेत्र-द्वय-वी र-वर्य-


प्रदर्शनाद् एव भयाद् इवास्याः ।
अग्रेसरे नेत्र-भट् एऽपयाते
सर्वाङ्ग-सैन्येऽपि बभूव भङ्गः ॥20॥

तदास्याः श्री -भालंश्रम-सलिल-लोलालक-वृ तं


नितम्बो निष् पन्दः स्तन-युगलम् उच्छ्वास-चपलम् ।
भुज-द्वन्द्वंमन्दंनयन-युगम् आमी लितम् अभूत्
paräbhüteté yaàsamiti dayitänandam atanot ||21||

smara-nå pati-nidiñ ö ä kå ñ ëam äkramya rädhä


निजम् अतिशय-यत्नात् पौरुष् अंदर्शयन्ती ।
स्वयम् अभवद् अकस्माद् यच् छ्रमाद् विश्लथाङ्गी
तद् इह न हि विचित्रंयाबला साबलैव ॥22॥

श्रम-जल-कण-दिग्ध-निष् पन्द-मूर्तिर्
गलित-वसन-भूष् आकल्प-तल्प-प्रजल्पा ।
प्रिय-हृ दि पतिताङ्गी राधिका मी लिताक्ष् é
स्थिर-तडिद् इव नय्वाम्भोधरे सा रराज ॥23॥

अस्याः श्वासोच्चलत्-तुन्दंमुहुः कृ ñ णोदरः स्पृ शत् ।


किम् आनन्द-जडंतस्याः सेवायै चेतयत्य् अमुम् ॥24॥

दी व्यत्-तदात्वोदित-माधुरी णां
स्पर्शेक्ष् अणेच्छा दयिताङ्गकानाम् ।
समागताली व हरेर् मृ गाक्ष् या
ग्लानिस् तदैका तनु-सेविकासी t ॥25॥

ताभ्यांतु सन्धौ विहिते तदा तयोः


प्रेम्णा प्रियायाः स्वकराम्बुजन्मना ।
उत्थाय चक्रे श्रम-तोय-मार्जनं
कैश्यालकाल्य्-अम्बर-संवृ तिंच सः ॥26॥

सम्प्रार्थितो वपुर् अलङ्कृ तये तया तां


नैच्छत् स तांविहसितुंपुरतः सखी नाम् ।
आम्रेडितः पुनर् इमांविदधन् निष् इद्धस्
तत्-स्पर्श-सम्मदज-विभ्रमयानयोचे ॥27॥

मया किंभूष् आयै त्वम् असि रमण प्रार्थित इह


त्यज व्यर्थांश्रान्तिंविरम नहि भूष् आ मम मुदे ।
न चाहंशक्तालङ्करण-चय-भारस्य वहने
दुनोत्य् उद्घूर्णा मांक्ष् अणम् अवसरंदेहि शयितुम् ॥28॥

इति गदित-मरन्दंप्रेयसी -वक्त्र-पद्मात्


स्मित-रुदित-सुरम्यान् मी लिताक्ष् आत् सतृ ñ णः ।
हरिर् अथ स निपी यास्पष् ö a-वर्णात् तदासी d
उदित-मदन-मत्तः सस्मितो विस्मितश् च ॥29॥
(युग्मकम्)

तावत् तयोः सेवन-मात्र-सौख्याः


प्रती क्ष् अमाणाः समयंवहिष् ö हाः ।
सेवोपचारान्वित-पाणि-कुञ्जाः
कुञ्जालयंता विविशुः प्रियाल्यः ॥30॥

ताम्बूल-शी तल-जलामल-गन्ध-माल्यैः
पादाम्बुजादि-मृ दु-मर्दन-बी जनाद्यैः ।
ताभिर् निष् एवित-पदौ प्रणयोन्मदाभिर्
आमोदम् आपतुर् अलंविगत-श्रमौ ॥31॥

साकूत-स-स्मित-दृ शा प्रियम् ई रयन्ती


कान्ताब्रवी t प्रिय न शर्म लभे विना याः ।
कुञ्जेष् उ कुञ्ज-वदना मद-विह्वलाङ्ग्यः
सख्यः स्वपन्ति रमणानय ताः प्रबोध्य ॥32॥

तद् अनिच्छन् नर्मणासौ प्रियया मुहुर् अर्थितः ।


निर्ययौ ता रमयितुंमत्तेभ इव पद्मिनी ù ॥33॥

कृ ñ णश् चक्रे मनसि ललितांयामि किंवा विशाखाम्


आदौ चित्राम् इति स निखिला भावयंस् ताः प्रियाली ù ।
गच्छन् हर्ष् आद् युगपद् अखिले प्राविशत् कुञ्ज-वृ न्दे
आत्मानंते निज-विरचिते जी व-देहे यथैकः ॥34॥

तासांकुञ्जेष् उ सर्वासांतेन ली ला मनोहरा ।


स्वप्न-जागरयोर् आसी d यूथेशाया यथा पुरा ॥35॥
आली -मल्ली -मतल्ली s ता दोर्-युद्धे तत्-कृ ते मिथः ।
जिगाय युगपत् सर्वाः श्री -कृ ñ णो मल्ल-तल्लजः ॥36॥

तावच् छ्री -राधिका कुञ्जे सेविताली -जनैः क्ष् अणम् ।


विश्रम्य तैः समायाता स्व-सरस्-ती र्थ-कुट् ö इमम् ॥37॥

स्वाधी न-कान्त-कर-कारित-भूरि-भूष् ä-
संछादिताङ्ग-रति-लक्ष् अण-सञ्चयापि ।
प्रौढ-स्मराहव-विमर्दन-सूचकाङ्गी
भूयोऽभिमार्जित-समाप्त-मख-स्थली व ॥38॥

स्वाली ंप्रति प्रणय-रोष् a-विभङ्गुर-भ्रूर्


लज्जा-विनम्र-वदना स्खलिताङ्घ्रि-पाता ।
आयास-विश्लथ-भुजार्ध-निमी लिताक्ष् é
सालि-ततिस् तत इतो मिलिताभ्युपेत्य ॥39 ॥ (युग्मकम्)

कृ ñ णोऽपि निर्गत्य निकुञ्ज-वृ न्दान्


मिलन्न् अथैको मधुमङ्गलाद्यैः ।
स्मेराननांवी क्ष् य हसन् स कान्तां
तद्-अन्तिकंतैः सहितः समायात् ॥40॥

नर्म-द्यूतंदयित-सभिकंधूर्तया कुन्दवल्ल्या
तासांलज्जा-वितरण-पणंभोग-चिह्नावितानैः ।
वृ न्दादी नांसदसि बलवद् वल्लवी नांतदासी d
यस्मिन् सर्वाः सपदि विजिता ह्रेपितास् तास् तयासन् ॥41॥

मधु-रिपु-रति-ली लागाधा-पी यूष् a-सिन्धुः


सतत-दुरवगाहः प्रेम-ती र्थावगाहैः ।
प्रणयि-विरल-लोकैः स्वाद्यतेऽसौ यद् अन्यैः
कविभिर् अपि तट् अस्थैः स्पृ श्यते भाग्यम् एतत् ॥42॥

अथ विविध-विलास-श्रान्तितः क्लान्ति-पूर्णा


अवसर-निज-सेवाभिज्ञयोपेत्य तूर्णम् ।
जलम् अनु जल-ली ला-वाञ्छयाल्या तदान्तर्
हरि-हरि-दयिताल्यश् चाल्यमाना बभूवुः ॥43॥

ग्री व-संयमित-केलि-विमुक्त-केशाः
संवस्त्रिताभिनव-शुक्ल-सुची न-चेलाः ।
सेवा-परालि-निचयैर् अवतारिताति-
भाराङ्ग-भूष् अण-चयाः सुदृ शो बहुस् ताः ॥44॥

उद्यत्-सुधांशु-शत-पुष् कर-निन्दि-कान्तिः
प्रोद्यद्-विभाकर-विकस्वर-पुष् कराक्ष् अः ।
कन्दर्प-सौमनस-पुष् कर-जित्-कट् आक्ष् अः
श्रान्ति-प्रशान्ति-कर-पुष् कर-केलि-लोलः ॥45॥

संवेष् ö इतः सकल-पुष् करिणी भिर् आभिः


कृ ñ णः प्रिया-दयित-पुष् करिणी ंजगाहे ।
श्रान्तः श्रमाकुलित-पुष् करिणी -घट् आभिः
स्वैरी वनेचर-मदोत्कट् a-पुष् करी व ॥46॥
(युग्मकम्)

नेत्रोत्पलास्य-कमलालक-लोल-भृ ङ्गा
वक्ष् ओज-कोक-युगला tanu-dor-må ëälä |
kå ñ ëäkñ i-matta-gajayor jala-keli-tuñ ö yai
गोपी -ततिः प्रथमतः सरसी तदासी t ॥47॥
भी रु-स्वभावाद् अजलावगाहाः
काश्चित् तट् अस्थाः सलिलैर् निष् इच्य ।
बलाद् गृ ही त्वा वसनेऽपयान्ती r
निन्युर् हसन्त्यः सलिलान्तर् अन्याः ॥48॥

काश्चिद् स्व-जानुद्वयसे स्थिता जले


भी त्योरु-दघ्ने प्रियो-सेकतो पराः ।
स्व-नाभि-मात्रे सलिले स्थितो हरिः
सर्वा न्यसिञ्चद् विहसन् बलाज् जलैः ॥49॥

क्लिन्नाति-सूक्ष् म-वसनान्तर् उदी र्ण-तत्-तद्-


अङ्गालि-सौष् ö हव-सरित्-सुष् अमाप्सु तासाम् ।
मग्नंहरेर् लसति नेत्र-मदेभ-युग्मं
तस्यापि तासु दयितादृ g-इभी -घट् आपि ॥50॥

उद्वाम्यादनवतिती र्ष् अवोऽपि सर्वाः


शी तार्ता इव रुदित-स्मितार्द्र-वक्त्राः ।
äkå ñ ö ä yugapad anena näbhi-daghne
तोयेऽमूर् अमुम् अभितः स्थिता विरेजुः ॥51॥

राजी व-रक्तोत्पल-पुण्डरी क-


कह्लार-नी लोत्पल-कैरवाणाम् ।
स्रवन्-मरन्दैश् च पतत्-परागैः
सौरभ्य-भाज्य्-अम्भसि ता विजह्रुः ॥52॥

नान्दी -वृ न्दा-धनिष् ö हाद्याः स्थितास् ती र्थैक-कुट् ö इमे ।


जय-शब्दैः पुष् प-वर्ष् ऐ राधादी नांजयेप्सवः ॥53॥
बट् उः सुबल-कौन्दी भ्यांस्थितस् ती र्थान्य-कुट् ö ime ।
kå ñ णस्य विजयंवाञ्छन् पुष् प-वर्ष् आदिकंव्यधात् ॥54॥

व्यात्युक्ष् ई -प्रधनंतदा समभवत् ताभिः समंश्री -हरेर्


यत्रासांमृ दु-सेचनैः स विदधे प्रोत्साह-वृ द्धिंक्ष् अणम् ।
सिञ्चन्त्यः परितो निरन्तर-जलासारैर् अमुंता व्यधुर्
भी त्याधो-वदनंकराङ्गुलि-दलैर् उद्धाक्ष् i-नासा-श्रुतिम् ॥55॥

उरी चकारेव सहस्र-नेत्रतां


तासांस सौन्दर्य-विलोकने हरिः ।
सहस्र-पादत्वम् अथान्तिके गतौ
सहस्र-बाहुत्वम् इहोपगूहने ॥56॥

एणी दृ शाम् उदर-दघ्न-जले स्थितानां


सेकेऽम्बुभिर् वदन-पद्म-विकाशने च ।
वक्ष् ओज-कोक-मिथुनावलि-लालनेऽपि
कृ ñ णः सहस्र-करताम् उररी चकार ॥57॥

सहस्र-पात् सहस्राक्ष् अः सहस्र-बाहुर् ई श्वरः ।


इति श्रुत्य्-अर्थम् अपट् hat kå ñ ëaàvé kñ ya mudä baö uù ||58||
सर्वतः पाणि-पादंतत् सर्वतोऽक्ष् i-शिरो-मुखम् ।
हसन्ती ति स्मृ तिंनान्दी मुखी ती र-स्थितापट् हत् ॥59॥

उद्वर्ष् अन्ती दिशि दिशि तिर्यक् पातान्


तोयासारान् व्रज-रमणी -वल्ली नाम् ।
व्यालोलानाम् अविरत-सेके केलौ
käñ ëé -मूर्तिर् जलधर-माला सासी t ॥60॥

पाद-प्रान्तेऽत्यरुणतया किंतासां
यावैश् चेत्थंचिर-जल-वासैर् यत्नात् ।
कृ त्वा वर्ण-द्वय-हतिम् आसाम् उच्चैर्
मत्तैवासी j जलधर-मालाप्य् एष् आ ॥61॥

प्रियकर-मिलिताम्बु-स्पर्श-हृ ñ ö आपि पर्यक्


सतत-निपतद्-अम्भो-धारयोद्विग्न-चित्ता ।
शिथिलित-भुज-वल्ली -शस्त-केशाम्बर-स्रग्-
जल-युधि विमुखी सा सुन्दरी -पालिर् आसी t ॥62॥

जले बलाद् अत्यमलेऽबलानां


निरुद्ध्य कान्तेन हृ ताम्बराणाम् ।
दलालि-दानेन तरङ्ग-हस्तैर्
व्यधायि सख्यंद्रुतम् अब्जिनी भिः ॥63॥

इह राधिका प्रतिपदंपराभवैर्


मुख-वर्ण-युग्मंविरहात् सखी -ततेः ।
दयितंविजेतुम् अपि मञ्जु-भाष् इणी
जल-सेचने मुहुर् अथोद्धताभवत् ॥64॥

निवारित-सखी -पाल्योर् मिथः संस्पर्धिनोस् तयोः ।


é शयोर् द्वन्द्व-युद्धंचाभवद् आदौ जलाजलि ॥65॥
सखी -पाल्यावृ तौ सत्यांकराकरि भुजाभुजि ।
नखानखि च तत्-पश्चान् मुखामुखि रदारदि ॥66॥
अन्योन्य-सङ्ग-संहर्ष् आत् कृ ñ णम् आनन्द-मन्थरम् ।
राधांभावोद्गमैर् लोलांवी क्ष् यामुंललिताब्रवी t ॥67॥

चूडा पश्चाद् अपसृ तवती कौस्तुभो बिम्ब-दम्भाद्


गण्डे तेऽसौ शरणम् अभजत् कुण्डले कम्प-लोले ।
ली नंचासी t तिलकम् अलिके छिन्न-भिन्नास्य माला
तस्माद् युद्धाद् विरम सखि मा कातरंपी डयामुम् ॥68॥

व्यात्युक्ष् यांसलिल यद्वन् मुहुर् जय-पराजयौ ।


तेष् आंजातौ व्यावहास्यांती रे तौ सुहृ दांतथा ॥69॥

आकृ ñ य राधांस-बलान् मुकुन्दः


स्व-कण्ट् ह-दघ्नेऽम्भसि तांनिनाय ।
मग्नाम् इवैनांपुनर् उद्दधार
तरङ्ग-लोलांनलिनी m इवेभः ॥70॥
तत्-कण्ट् ह-देशार्पित-दोर्-मृ णाला
केशालि-शैवालि-वृ ताननाब्जी ।
कृ ñ णेभ-हस्तोत्कलितातिलोला
राधाब्जिनी वाम्भसि सन्ततार ॥71॥

तावत् प्रफुल्ल-कनकाब्ज-वने प्रमोदाल्


ली नासु तासु गल-दघ्न-जले सखी ñ उ ।
कान्ता जगाद दयितंप्रिय मे वयस्या
याता द्रुतंक्व नु गवेष् अय तूर्णम् एताः ॥72॥

निधाय तांतद्-गल-मात्र-पुष् करे


श्री -पुष् कराक्ष् ए प्रविशत्य् अथालिकाः ।
अन्वेष् ö उम् अस्मिन् स्फुट् a-पुष् कराट् अवी à
राधास ली ना वर-पुष् करानना ॥73॥

नात्युत्थितानि जलतः कनकाम्बुजानि


फुल्लासितोत्पल-युगातिविराजितानि ।
då ñ ö vä तरङ्ग-चल-शैवल-संयुतानि
तत्-पान-चञ्चल-मतिर् मधुसूदनोऽभूत् ॥74॥

मुखेष् उ तासांकनकारविन्द-
वृ न्दायमानेष् उ मरन्द-पानम् ।
चक्रे हरिः प्रत्यरविन्दम् अञ्चन्
तृ ñ आर्त-रोलम्ब-कदम्बकंवा ॥75॥

द्रुतम् उपनयतास्यंस्व-स्व-वक्त्रान्तिके स्वं


क्ष् अणम् इह दयितेन द्वन्द्व-युद्धंसमृ द्धम् ।
निभृ त-मिलितया श्री -राधयाप्य् अन्वितानां
युगपद् अभवद् आसाम् आननाब्जाननाब्जि ॥76॥

गोपी -स्तनास्फालन-जैस् तरङ्गकैर्


लोलाम्बुजान्य् उल्लल-ñ अट् पदान्य् अलम् ।
आसांमुखानी व ददर्श चुम्बने
वैमत्य-लोलानि चलेक्ष् अणानि सः ॥77॥

आसांप्रियेण वलयावलि-पार्श्व-युग्मे
प्रेम्णा मृ णाल-कृ त-कङ्कण-सन्निवेशः ।
नन-विलास-वितति-श्रमजाङ्ग-कार्श्यात्
पातोनुमुखान् स वलयान् परितो रुरोध ॥78॥

कुसुम-विस-मरालाम्भोज-चक्रोत्पलानि
smita-bhuja-gati-vaktroroja-netrair vijitya |
निविड-कुच-नितम्बास्फालनैः कम्पयित्वा
जलम् अपि सरसी सा क्ष् ओभितासी d वधूभिः ॥79॥

ली लाक्ष् उभ्यत्-सलिलोत्थैस् तरङ्गैर्


वातोर्मी णांमिलिताः पुरस्तात् ।
सङ्घट् ö ओऽभून् मिथुनंयत्र वी णां
स्थातुंगन्तुंक्ष् अमम् आसी n न लोलम् ॥80॥

तासांमुखामृ त-रुचाम् उदयेऽपि नापुर्


विश्लेष् a-दुःखम् इह कोक-युगानि किन्तु ।
तत्-सन्निधौ प्रविलसत्-स्तन-कोक-युग्मान्य्
आलोक्य विश्वसितधी न्य् अतिमोदम् आपुः ॥81॥

राधा-मुखेन्दोर् उदयात् सरोवरे


फुल्लेष् उ नी लोत्पल-कैरवेष् v अपि ।
निश्य् अह्नि यद्वन् मधु-पानजंसुखं
तत् तद् द्विरेफः सम-कालम् आपुः ॥82॥

इन्दिन्दिराणांयुगपद् विलासं
kumudvaté ñ v apy aravindiné ñ u |
सखी -चये पश्यति सोऽतिचित्रं
नी लाब्ज-ñ अण्डे हरिर् आस ली नः ॥83॥

अन्वेष् अणायास्या गतास् तदाल्यो


नी लाम्बुजान्य् अस्य मुखानि मत्वा ।
आनन्द-मत्ताः परिचुम्ब्य ह्री णाः
परस्परालोकनतो बभूवुः ॥84॥

राधांतु दैवात् प्रिय-वक्त्र-पार्श्वम्


आसादयन्ती ंप्रविलोक्य चित्रा ।
सखी ù समाभाष् अत पश्यताल्यः
पुरोऽब्ज-ñ अण्डे महद् अद्भुतंनः ॥85॥

प्रलम्ब-शैवाल-कदम्ब-संवृ तं
मध्ये नट् अत्-खञ्जन-युग्मम् अद्भुतम् ।
लोलालि-मालंचल-हेम-पङ्कजं
तथाविधंचञ्चति नी ल-पङ्कजम् ॥86॥

लसद्-अतनु-तरङ्गैश् चाल्यमानंपुरस्तात्
कनक-कमलम् एतन् नी ल-पद्मे ललाग ।
विरलितम् अपि तस्मात् प्रेरितंतैस् तद् अस्मिन्
मुहुर् अतिचलम् आसी t संयुतंचायुतंच ॥87॥

क्वचिद् इह जल-मध्याद् उत्थितौ चक्रवाकौ


तत उदितम् अकस्माद् आवृ णोत् पद्म-युग्मम् ।
तद् अपि समुदितंश्री -हल्लक-द्वन्द्वम् अस्माद्
इति तद् अतिशयोक्त्या लेभिरे मोदम् आल्यः ॥88॥

ताम् आदायागते कृ ñ णे तासांमध्येऽथ तन्-मुखम् ।


बभौ हेमाब्ज-मण्डल्या वेष् ö इतंनी ल-पद्मवत् ॥89॥
जल-मण्डुक-वाद्यानि कृ ñ णस् ताभिर् अवादयत् ।
पट् अह-ध्वनिवत् क्वापि दुन्दुभि-ध्वनिवत् क्वचित् ॥90॥

हरि-हरि-दयितानांगात्र-सौरभ्य-शैत्यैस्
अधिक-सुरभि-शी तंतोष् अम् आसी t सरस्याः ।
असित-सित-पिशङ्गैः कर्बुरंचाङ्ग-रागैर्
भवति हि गुणि-सङ्गान् निर्मलानांगुणाप्तिः ॥91॥

प्रोद्भिन्न-पद्मी व स पद्मिनी -गणैः


संसिच्यमानः कर-पुष् करेण तान् ।
सिञ्चन् हरिः प्रस्फुट् a-पद्मिनी -वनाद्
उत्ती र्य तोयाद् अथ ती र्थम् आगमत् ॥92॥

sevälé bhiù kå ñ ëa-kå ñ ëa-priyäs täs


तैलैर् गन्धोद्वर्तनैः सेविताङ्गाः ।
प्रेम्णान्योन्यंस्नापयित्वा प्रहर्ष् आत्
स्नात्वोत्तस्थुर् नी रतस् ती र्थ-ती रे ॥93॥

गौराङ्गी णाम् अङ्ग-लग्नाम्बरान्ता-


द्वारांधारा निष् पतन्त्यो विरेजुः ।
यद्वत् सौवर्णाचल-क्ष् उद्र-शृ ङ्ग-
श्रेणी -लग्नाच्छारदाम्भोद-वृ न्दात् ॥94॥

विस्रस्त-कुन्तल-ततेः शिखराद् गलन्तस्


तासांगुण-ग्रथित-मौक्तिक-पालित्-तुल्याः ।
अन्तर्-हृ दी शितुर् अलंजल-बिन्दवोऽमी
एकावली -निचयताम् उपलभ्य रेजुः ॥95॥

svapne’pi durlabha-viloka-lavasya tasya


då ñ ö आप्त-विघ्न-रहितेष् ö a-सुसङ्गम् अस्य ।
चित्रंचिरान् मधुर्मामृ तम् आपिबन्त्यस्
तृ ñ णाभिवृ द्धिम् अगमन् द्विगुणांमृ गाक्ष् याः ॥96॥

तासाम् असम्भावित-दर्शनानां
दिष् ö याप्त-रत्यादिक-शर्मणोऽपि ।
क्लिन्नाम्बरान्तः-समुदी र्ण-तत्-तद्-
अङ्गालि-सन्दर्शनजा मुदो याः ॥97॥

दामानि मात्रा निहितानि यस्यां


बाल्येऽप्य् अनन्तान्य् अगमन् समन्तात् ।
वितस्ति-मात्रत्वम् अघ-द्विष् ओऽस्यां
tanau mamus tä nahi citram etat ||98||
(yugmakam)

आली -चलेन परिमार्जित-देह-केशश्


ची नांशुकैः परिहितोद्गमनी य-चेलः ।
kå ñ ëaç ca kå ñ ëa-ramaëé -nicayaù sasabhyaù
श्री -पद्म-मन्दिरम् इतो द्रुतम् आरुरोह ॥99॥

अनल्पैर् आकल्पैः कुसुम-रचितैर् भूष् अण-चयैर्


निविष् ö अंतंयाम्ये कमल-गृ ह-सत्-कुट् ö इम-वरे ।
निज-प्राण-प्रेष् ö हंप्रणय-परिपाट् ई -घट् अनया
स्वयंश्री -राधाली -निचय-सहिता मण्डयति सा ॥100॥

धूपैर् आगुरवैर् विशुष् क-सुरभी n श्री -कङ्कती -शोधितान्


मल्ली -गर्भक-वेष् ö इतान् स्व-दयितस्योद्यम्य बद्ध्वा कचान् ।
जाती -रङ्गण-यूथिका-बकुल-सद्-गाङ्गेय-यूथी -कृ तैर्
गुच्छोत्पल्लव-केतकी -दल-लसच्-चाम्पेय-बर्हान्वितैः ॥101॥

गुञ्जा-मौक्तिक-माल्य-युग्म-विलसत्-पार्श्व-द्वयैर् माल्यकैर्
ऊर्ध्वोर्ध्व-क्रम-वेष् ö इतांस्तवक-युक्-पिञ्छैर् लसत्-शेखराम् ।
मूले स्थूलतांसुसूक्ष् म-शिखरांकृ ñ ö आलि-वृ न्दांव्यधात्
चूडांचामर-डामरी m अलिकगांराधा जगन्-मोहिनी m ॥102॥
(युग्मकम्)

यस्यांलग्ना न दृ g-अलि-घट् आ निर्जिही तेऽङ्गनानां


या संलग्ना हृ दय-कमले जातु नैतज् जहाति ।
यस्याश् छाया भ्रमयति सकृ d-वी क्ष् यमाणापि कृ ñ णं
kärñ ëé ंचूडा विलसति जगत् सा पिबन्ती स्व-धाम्ना ॥103॥

यत् कौङ्कमंललितया तिलकंललाट् e


så ñ ö अंहरेः शशि-निभंमद-बिन्दु-मध्यम् ।
श्री -खण्ड-बिन्दु-निचितंबहिर् एतद् आसां
हृ t-खण्डने मदन-हाट् अक-चक्रम् आसी t ॥104॥

भक्ति-च्छेदैर् अन्वितांयांसुचर्चां
चित्रा चक्रे कौङ्कुमी ंतत् तनौ सा ।
लावण्योर्मि-चञ्चलास्मारयत् तां
दी व्यद्-गोपी -कृ ñ ण-युग्माणि रासे ॥105॥

चित्राथ चित्रम् अकरोन् निज-मित्र-गात्रे


मैत्री -पवित्र-चरिताम्बुद-जैत्र-कान्तौ ।
यत् तत् सखी नयन-खञ्जन-बन्धनाय
कन्दर्प-शाकुनिक-विस्तृ त-जालम् आसी t ॥106॥

नाना-वर्ण-सुगन्ध-पुष् पम् पुष् पैः कृ तैः पल्लवैः


kÿ प्तैः कुण्डल-हार-कङ्कण-लसन्-मञ्जी र-काञ्च्य्-अङ्गदैः ।
ताभिर् याभरणैर् मुदा प्रिय-तनौ श्री -वेश-भङ्गी कृ ता
सैवासांनयनैण-बन्धन-विधौ कामस्य पाशायते ॥107॥

पौष् पैश् चाभरणैस् तत्र राधा काण्ड-पट् आवृ ता ।


आली भिर् भूष् इताल्यश् च सेविका-निचयैः क्रमात् ॥108॥
ततोऽसौ वृ न्दयानी तस् ताश् च तत् सौम्य-कुट् ö इमम् ।
ददृ शुस् तत्र भक्ष् याणि फल-मुख्यान्य् अनेकशः ॥109॥
पलाश-शाल-पत्राणांरम्भा-बल्कल-पत्रयोः ।
कुण्डी -स्थाल्यादि-पात्रेष् उ सम्भृ तानि पृ थक् पृ थक् ॥110॥
(युग्मकम्)

भोक्तुंतान्य् उपविष् ö ओऽसौ शुभ्र-पुष् पांशुकासने ।


सव्ये श्री -सुबलस् तस्य दक्ष् इणे मधुमङ्गलः ॥111॥
उपविष् ö आ पुरो राधा तानि साली वनेशया ।
आनी यानी य दत्तानि तेभ्यः परिविवेश सा ॥112॥
श्वेत-रक्त-हरित्-पी त-वर्णानि जाति-भेदतः ।
असस्य-श्लथ-सस्येष् अद् दृ ढ-सस्यान्य् अनेकशः ॥113॥
सुकृ त्त-बल्कलतया शङ्ख-वर्णाकृ ती नि च ।
नारिकेल-फलान्य् आदौ तेभ्यः परिविवेश सा ॥114॥
(युग्मकम्)

तेष् आंतैः पी त-तोयानांभित्त्वा निष् काशितान्य् अमी ।


सस्यान्य् आली -युजा दत्तान्य् आदुः स्वादूनि राधया ॥115॥
जाति-वर्णाकृ ति-स्वादु-पाक-संस्कार-भेदतः ।
नाना-विधानि चाम्राणि ददौ तेभ्यः क्रमेण सा ॥116॥
दर-पक्वानि शकली -कृ तान्य् आम्राणि कानिचित् ।
निकृ त्त-बल्कलाष् ö आनि चर्व्याण्य् आस्वादयन्त्य् अमी ॥117॥
सबल्कल-निकृ त्तानि किञ्चिद् घन-रसानि च ।
ओष् ö हावलोप्य् a-लेह्यानि पक्वान्य् आदन् पराणि ते ॥118॥
पक्र्तिमाणि रसैः पूर्णान्य् आच्छिन्नास्यानि कानिचित् ।
सांशानि मधुराण्य् एते चुष् यन्तो मुदम् आययुः ॥119॥
ते कण्ट् अकि-फलान् निष् काशितान् कोष् आन् निरष् ö इकान् ।
सौवर्णोत्पल-चाम्पेयकोरकाभान् अखादिष् उः ॥120॥
पी लूनि बहु-भेदानि द्राक्ष् ä-खर्जुरकाणि च ।
ताल-श्री फल-जम्बूनि लवली -लकिचानि च ॥121॥
कदली -वदरी णांच नाना-भेदान् फलोच्चयान् ।
शृ ङ्गाट् a-ताल-बी जानि क्ष् ई रिका-तूतकानि च ॥122॥
अञ्जी राण्य् अमृ ताङ्कानि नास-पाती -फलानि च ।
नारङ्ग-कामरङ्गाणि विकङ्कत-फलानि च ॥123॥
सुष् एण-मातुलाङ्गानि कपित्थक-फलानि च ।
नाना-भेदानि बी जानि निष् कुलाकृ त-दाडिमान् ॥124॥
मायाम्बूनि सुखाशानि कर्कट् ई -खर्बुराणि च ।
गुडालु-केश-राजादि-मूलानि मूलकानि च ॥125॥
शालूकार्द्र-पद्म-बी ज-सस्यानि च विसानि च ।
पियाल-पिस्त-बद्दाम-बी ज-सस्यान्य् अनेकशः ॥126॥
सिताभिः क्ष् ई र-सारैश् च कृ तान् श्री -राधयालये ।
नारङ्ग-रुचकाम्रादि-फलाकार-विकारकान् ॥127॥
फल-पुष् प-युतान् वृ क्ष् आन् शर्करा-पाक-निर्मितान् ।
बिल्व-दाडिम-शी र्याम्र-नारङ्ग-रुचकादिकान् ॥128॥
कृ ñ ण-पञ्चेन्द्रियाह्लादि-गुणान् गेहे तया कृ तान् ।
लड्डुकानि चन्द्रकान्ति-गङ्गाजल-मुखानि च ॥129॥
शर्करेन्दु-लवङ्गैला-मरिचादिभिर् अन्विताः ।
स्थूल-सन्तानिकाः पिष् ö ä-कृ तानि लड्डुकानि च ॥130॥
पनसाम्रादिक-रसान् मधु-चन्द्र-सितान्वितान् ।
कर्पूरामृ त-केल्य्-आदी न्य् आनी तानि प्रियालिभिः ॥131॥
पर्यवेशयद् एतानि सर्वाणि राधिका क्रमात् ।
ताभ्यांसह हरिस् तानि बुभुजे कमलेक्ष् अणः ॥132॥
पत्र-पुष् प-फल-स्कन्ध-शाखा-मूलानि भूरुहाम् ।
सैतानांक्ष् ऐरसाराणांछेदंछेदम् अदन्त्य् अमी ॥133॥
बट् उर् निन्दन् प्रशंसंश् च भक्ष् याणि च तद्-अर्पिकाः ।
सर्वास् ता हासयामास स-नर्म-मुख-वैकृ तैः ॥134॥
कर्पूर-वासितंतोयंपपुस् तेऽत्र यथासुखम् ।
ततश् चाचचमुस् तोयैः सखी -दत्तैः सुवासितैः ॥135॥

यातस् ततः स हरिर् अम्बुज-मन्दिरान्तः


शेतेऽत्र सत्-कुसुम-कल्पित-तल्प-मध्ये ।
ताम्बूल-दान-पद-लालन-बी जनाद्यैस्
तत्र प्रियालिभिर् अमुंतुलसी सिष् एवे ॥136॥

ताम्बूल-वी ö इकाम् अश्नन् तत्-पद्म-याम्य-कुट् ö इमे ।


शेते शी तल-शय्यायांसुबलेन समंबट् उः ॥137॥

श्री -राधिकाथ सगणा मुदितोपविष् ö ä


कान्ताधरामृ ततया परिवाञ्छितानि ।
श्री -रूप-मञ्जरिकया च वनेशया च
भक्ष् याणि तानि बुभुजे परिवेशितानि ॥138॥

तत्र नान्दी -कुन्दवल्ल्याः सखी भिर् नर्म-विस्तृ तिः ।


आली वासाम् अभूत् सग्धि-सुखस्य परिवेशिका ॥139॥
अथाचम्याययुः सर्वाः श्री -पद्म-मन्दिरान्तरम् ।
तल्पे राधा सखी -पालिः परितः समुपाविशत् ॥140॥
ताम्बूल-चर्वितंताभ्यः श्री -हरेस् तुलसी ददौ ।
नान्दी मुख्यै धनिष् ö हायै कुन्दवल्ल्यै च वी ö इकाः ॥141॥
ततः सा तुलसी रूप-मञ्जरी च वनेश्वरी ।
भक्ष् याण्य् उर्वरितान्य् आदुः सेविकाली -चयैः समम् ॥142॥
तासु भुक्त्वा गतास्व् अत्र सख्यस् तत्-पूर्व-कुट् ö इमे ।
निर्गत्य सुष् उपुः सर्वा नान्दी मुख्य्-आदयश् च ताः ॥143॥
ततः श्री -राधिका ताभ्यो ददौ ताम्बूल-चर्वितम् ।
वृ न्दायै वी ö इकांसा च ताम् अदन्ती बहिर् ययौ ॥144॥

कृ ñ णः कान्तांतांसमाकृ ñ य ह्री णां


हासंहासंयत्नतः स्वाननाब्जात् ।
ताम्बूली यंचर्वितंतन्-मुखाब्जे
न्यस्यन् हृ ñ यन् शाययामास पार्श्वे ॥145॥

श्री -रूप-मञ्जरी -मुख्य-सखी भिर् वी जनादिभिः ।


सेवितौ तौ क्ष् अणंतत्र निद्रा-सुखम् अवापतुः ॥146॥

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-वरजे गोविन्द-ली लामृ ते
सर्गः पञ्चदशाभिधोऽयम् अगमन् मध्याह्न-ली लाम् अनु ॥o॥

||15||

--o)0(o--
+++

(16)

ñ ओडश् अः सर्गः

अथ क्ष् अणात् तौ प्रतिलब्ध-बोधाव्


उत्थाय तल्पोपरि सन्निविष् ö औ ।
पूर्वंप्रबुद्धाः प्रसमी क्ष् य सख्यो
ययुः सखी भ्यांसह तत्-समी पम् ॥1॥

वृ न्दाप्य् आयात् स्व-शिष् यौ सा बालौ विद्या-विशारदौ ।


कलोक्ति-मञ्जुवाक्-संज्ञौ गृ ही त्वा सारिका-शुकौ ॥2॥
ततस् तौ पट् हतो नम्रौ जय वृ न्दावनेश्वर ।
जय वृ न्दावनेशानि जयताल्यः प्रसी दत ॥3॥
राधा-दृ g-इङ्गिताभिज्ञा वृ न्दा विज्ञा समादिशत् ।
पट् हेति की रंकी रोऽपि पपाट् हानन्दयन् सभाम् ॥4॥

गुणैः स्वैर् ही ना मे यदपि कविता नातिमधुरा


सतांस्वाद्याथाप्य् अच्युत-गुण-युतत्वेन भविता ।
ayaù-çastré spå ñ ö ä må gayu-gå ha-gä sparça-maëinä
सुवर्णत्वंप्राप्ता भवति महतांभूष् अण-कृ ते ॥5॥ (दृ ñ ö आन्तः)

चक्रार्धेनु-यवाष् ö a-कोण-कलसैश् छत्र-त्रिकोणाम्बरैश्


चाप-स्वस्तिक-वज्र-गोष् पद-दरैर् मी नोर्ध्वरेखाङ्कुशैः ।
अम्भोज-ध्वज-पक्व-जाम्बव-फलैः सल्-लक्ष् अणैर् aìkitaaà
जी यात् श्री -पुरुष् ओत्तमत्व-गमकैः श्री -कृ ñ ण-पाद-द्वयम् ॥6 ॥ (स्वभावोक्तिः)

श्री -कृ ñ णाङ्घ्रि-युगंसकृ c छ्रुति-गतंसर्वान्य-तृ ñ णा-हरं


ध्यातंयद् विपदांविलोप-निपुणंसत्-सम्पदांदायकम् ।
då ñ ö अंचारुतया चमत्-कृ ति-पदंसर्वेन्द्रियाह्लादकं
på ñ ö अंयत्-क्लम-हन्तृ -निवृ ति-करंतन् मे क्रियात् काङ्क्ष् इतम् ॥7॥
(उदात्त-स्वभावोक्ती )
सौभाग्यानांसद्-रुचांसद्-गुणानां
सम्पत्ती नांप्राकृ ताप्राकृ तानाम् ।
ली लागारंदातृ च ध्यात-मात्रं
सर्वस्वंनः कृ ñ ण-पादाब्जम् अस्तु ॥8॥ (उदात्त-स्वभावोक्ती )

यस्योपासनयाप्त-शक्ति-लवतश् चिन्तामणित्वंशिलाः
काश्चित् काम-गवी त्वम् एत्य धवलाः काश्चिच् च कल्पागताम् ।
केचिद् भूमि-रुहा बभूवुर् अखिलाभी ñ ö a-प्रदाः प्राणिनां
तच् छ्री -कृ ñ ण-पदारविन्द-युगलंको नाश्रयेत् स्व-प्रदम् ॥9॥
(पद-गत-काव्य-लिङ्गम्)

परिमल-वासित-भुवनं
स्व-रसामोदित-रसज्ञ-रोलम्बम् ।
गिरिधर-पादाम्भोजं
कः खलु रसिकः समी हिते हातुम् ॥10॥
लवणिम-मधु-पूर्णंस्वाङ्गुलि-श्रेणि-पर्णं
युवति-नयन-भृ ङ्ग-व्यूह-पी तंसुशी तम् ।
नखर-निकर-रोचिः केशरंसौरभोर्मी -
परिमलित-दिग्-अन्तंकृ ñ ण-पादाब्जम् ई डे ॥11॥ (रूपकम्)

पञ्चेन्द्रियाह्लादि-गुणैर् महत्तमै
रक्तोत्पलाब्जानि वदान्यतादिभिः ।
कल्प-द्रुमाणांजितवच् च पल्लवान्
केनोपमेयंचरणाम्बुजंहरेः ॥12॥ (व्यतिरेकः)

नख-शितिरुचि-गङ्गा कृ ñ ण-पाद-प्रयागे
तद्-उपरि शिति-रोचिर् भानुजा सङ्गतासी t ।
अरुण-किरण-धारा धातृ -कन्याप्य् अधस्ताल्
लसति निखिल-सर्वाभी ñ ö a-देयंत्रिवेणी ॥13॥ (रूपकोत्प्रेक्ष् e)

अपूर्वः कंसारेश् चरण-युगलस्यैष् अ महिमा


यद् आश्रित्य ध्वान्तंस्व-कदन-कृ ते प्राप्त-मरणम् ।
नियुद्धेऽधः कृ त्वोपरि लसति यद् वी क्ष् य सभयाद्
वपुर् व्यूहंकुर्वन्न् अमलम् उडुपोऽप्य् आश्रयद् इदम् ॥14॥
(प्रथमातिशयोक्त्य्-उत्प्रेक्ष् e)
कलोक्तिः सा ततः सारी वृ न्दया प्रेरिता दृ शा ।
रसज्ञांवासितांचक्रे कृ ñ ण-पादाब्ज-वर्णनैः ॥15॥

चण्डांशोः प्लुष् ö a-वर्ष् मारुण इह किरणैः कृ ñ णपादाब्ज-युग्मं


शी तच्छायंप्रविष् ö ओऽत्यरुणम् इदम् अभूद् व्याप्तम् अस्यारुणिम्ना ।
उत्प्रेक्ष् एयंकवी नांमम तु मतम् इदंकृ ñ ण-रागातिरक्तं
राधा-चित्तंममैवास्पदम् इदम् इति तद् व्यश्नुत स्वस्य धाम्ना ॥16॥(उत्प्रेक्ष् ä)

ली लारविन्दम् अरविन्द-दृ शांकराब्जे


कङ्केल्लि-पल्लवम् उरोज-सुवर्न-कुम्भे ।
रक्तोत्पलंयद् इह हृ t-सरसी दम् ई डे
पादारविन्दम् अरविन्द-विलोचनस्य ॥17॥ (माला-रूपकम्)

चन्द्रेन्दी वर-चन्दनेन्दु-नलदाच्छी तंलसत्-सौरभं


राधायाः स्तन-सङ्ग-लोलुपतमंतत्-पाणि-संलालितम् ।
तच्-छ्री -कुङ्कुम-चर्चितंसुललितंशोभालि-ली लास्पदं
तच्-छ्री -कृ ñ ण-पदाम्बुजंभवतु नः संवाहनी यंसदा ॥18॥
(उदात्त-स्वभावोक्ती )
सभ्य-कर्णौ सुधा-पूर्णौ रचयन् राधयेरितः ।
स-सारिकः शुकोऽन्यानि कृ ñ णस्याङ्गान्य् अवर्णयत् ॥19॥

गुल्फौ बकारेर् लसतोऽतिचिक्कणौ


लावण्य-भङ्गोच्छलितौ सुवर्तुलौ ।
कलिन्द-कन्या-तनु-वी चि-निर्झराद्
अर्द्धोदितेन्दी वर-कोरकाव् इव ॥20॥ (उत्प्रेक्ष् ä)

लावण्य-धन्य-मधु-पूर्ण-तमाल-नव्य-
पर्णाति-चित्र-पुट् इके घुट् इके मुरारेः ।
आलिह्य नेत्र-रसना-शिखया सकृ d ये
मत्ता विघूर्णति सदा ललनालिर् आरात् ॥21॥ (रूपकानुमाने)

श्री मत्-पदाम्बुज-युगोपरि-पूतनारेर्
निह्नुत्य गुल्फ-युगलस्य मिष् एण धात्रा ।
श्री -राधिका-नयन-की र-युगस्य पुष् ö यै
मन्ये न्यधायि कर-मर्द-फले सुपक्वे ॥22॥

बभौ हरेः श्री -घुट् इका-युगंतत्


सुश्लिष् ö a-पार्श्वंयद् अवाप शश्वत् ।
राधा-मनोवृ त्ति-कुमारिकालेः
कुमारयन्त्या लघु-कन्दुकत्वम् ॥23॥ (रूपकोत्प्रेक्ष् e)

गोकुल-कुल-युवती नां
धैर्योद्भट् a-विनष् ö अयेऽस्त्य् अतनोः ।
हरि-जङ्घा-युग दम्भाल्
लघु-परिघ-युगंतमाल-सारस्य ॥24॥ (रूपकापह्नुती )

मरकत-मणि-रम्भा-स्तम्भ-सम्भेदि-धात्रा
भुवन-भवन-मूल-स्तम्भतांलम्भितंयत् ।
युवति-निचय-चेतः पी लु-नी लाश्म-की लं
प्रणयतु हरि-जङ्घा-युग्मम् अङ्घो विघातम् ॥25॥ (व्यतिरेक-रूपके)

दी व्यतो लवणिमामृ त-भङ्गे


चारु-हंसक-कला-ललितान्ते ।
देह-कान्ति-यमुना-लघु-धारा
सन्निभे मुररिपोः प्रसृ ते ते ॥26॥ (व्यतिरेक-रूपके)

सौन्दर्य-सौष् ö हव-विलोकनतः प्रलुब्धे


जङ्घे मिथो मिलितुम् अस्य समुत्सुके ये ।
ते वेणु-वादन-कृ ते स्थिरताङ्गतेऽस्मिन्
लब्धान्तरेऽनु परिरभ्य हरौ चिरंस्तः ॥27॥ (उत्प्रेक्ष् ä)

माधुर्य-लक्ष् म्या रुचिरासन-द्वयं


लावण्य-वल्ल्या गुरु-पर्व-युग्मकम् ।
शोभा-श्रियोऽलङ्कृ ति-पेट् इका-युगं
जानु-द्वयंभाति मनोहरंहरेः ॥28॥ (माला-रूपकम्)

रम्योरू-पर्व-द्वयम् अद्भुतंहरेर्
माहेन्द्रनी लंलघु सम्पुट् a-द्वयम् ।
असङ्ख्य-गो-सङ्ख्य-कुलाङ्गना-ततेस्
ते चित्त-चिन्तामणयोऽत्र मान्ति यत् ॥29॥ (रूपकाधिकानुमानानि)

प्रसारणे यद् बलिमन् निकुञ्चने


श्री -पादयोर् निर्वलितंसुमांसलम् ।
श्री -राधिका-श्री -कर-लालितंहरेस्
तज्-जानु-युग्मंरुचिरंश्रियेऽस्तु नः ॥30॥ (स्वभावोक्तिः)
उरु-द्वयंसुवलितंललितंबकारेः
पी नंसुचिक्वणम् अधः-क्रम-कार्श्य-युक्तम् ।
कन्दर्प-वृ न्द-वर-नर्तक-लास्य-रङ्गं
लावण्य-केलि-सदनंहृ दि नश् चकास्तु ॥31॥ (रूपक-स्वभावोक्ती )

जम्भारि-रत्न-घट् इतंकिम् अजाण्ड-शाला


स्तम्भ-द्वयम् किम् अतनोर् मख-यूप-युग्मम् ।
किंवेदम् अस्ति ललना-हृ दयेभ-बान्धा-
लान-द्वयंन तद् इदंहरि-सक्थि-युग्मम् ॥32॥ (निश्चयान्त-सन्देहः)

ऊरु-च्छलाच् छ्रोणि-वराञ्जनोच्च-
स्थली -भवाधो-मुख-नी ल-रम्भे ।
एते हरेर् ये ललनाक्ष् i-की र-
पुष् ö यै स्व-माधुर्य-फलैर् अलंस्तः ॥33॥ (रूपकापह्नुती )

रम्भालि-गर्व-भर-दारण-सन्निवेशे
मत्तेभ-हस्त-मद-मर्दन-मार्दवे ये ।
श्री -राधिका-करभ-सन्तत-सेव्यमाने
केनोपमान्तु कवयो हरि-सक्थिनी ते ॥34॥ (व्यतिरेकः)

विस्ती र्ण-पी नम् अतिसुन्दर-सन्निवेशं


रास-स्थलंसरति काम-नट् आर्बुदानाम् ।
आभी र-धी र-रमणी -कमनी य-शोभं
श्री -श्रोणी -मण्डलम् अलंविलसत्य् अघारेः ॥35॥ (रूपकम्)

कती र-बिम्बम् लसद्-ऊर्ध्व-


काय-तमाल-नी लाश्म-कृ ताल-बालम् ।
कृ ñ णस्य लावण्य-जलालि-खेलत्-
काञ्ची -मराली -वलितंविभाति ॥36॥ (रूपकम्)

कृ ñ णाङ्ग-सिंहासन-सन्ततोप-
विष् ö अस्य राधा-हृ दयस्य राज्ञः ।
धात्रा कृ तंश्रोणि-मिष् आत् सुखाप्त्यै
नी लांशुक-स्थूल-विधूपधानम् ॥37॥ (रूपकापह्नुत्य्-उत्प्रेक्ष् आः)

ये गोपिका-दृ k-शफरालि-केलये
लावण्य-वन्यामृ त-पूर्ण-पल्वले ।
ये राधिका-चित्त-मृ गेन्द्र-कन्दरे
ते सुन्दरे नौमि हरेः ककुन्दरे ॥38॥ (रूपकम्)

अधस्-ती र्यग्-रेखा-सरिद् उपरि सा नाभि-सरसि


tayor madhye vastir dhruvam agharipor asti pulinam |
सदा रास-क्री डांयद् इह निज-वृ त्त्य्-अद्भुत-नट् ई -
चयैः श्री -राधाया हृ दय-नट् अराजः प्रणयति ॥39॥ (रूपकानुमानोत्प्रेक्ष् आः)

श्री -वस्ति-रोमावलि-नाभि-दम्भान्
निपान-सद्-रज्जु-सुधोद-कूपान् ।
तृ ñ आर्त-गोपी -गण-गोगणानां
पानाय धातासृ जद् अच्युताङ्गे ॥40॥ (रूपकानुमानापह्नुत्य्-उत्प्रेक्ष् आः)

गोपी -मनो-धान्य-चयान्य-वासना
तुष् आपहारोत्तर-संस्कृ तौ विधिः ।
नी लोपलोलूखलतांनिनाय यत्
कृ ñ णावलग्नंहृ दि ये चकास्तु तत् ॥41॥ (रूपकम्)

कृ ñ णावलग्नस्य मिष् आद् उमापतेर्


विस्पर्धयाराधनयार्दिते मुहुः ।
पूर्वापर-स्थूल-विभाग-संयुतो
धात्रा विती र्णो डमरुः स्मराय किम् ॥42॥ (उत्प्रेक्ष् आपह्नुती )

हरेर् वक्ष् अः-ककुद्मत्यो विसर्गम् अन्तरा-स्थितम् ।


मध्य-दम्भा-द्वयोर् नव्यंजइह्वा-मूलाक्ष् अरंव्यधात् ॥43॥ (उत्प्रेक्ष् ä)

då ñ ö yä बकारेर् अवलग्न-सौष् ö हवं


निजावलग्नस्य कुकी र्ति-शङ्कया ।
दुर्गासु दुर्गा जनकस्य भू-भृ to
दरी ñ उ पारी न्द्र-गणा विलिल्यिरे ॥44॥ (उत्प्रेक्ष् ä)

लावण्य-वन्या-भ्रम-भङ्ग-पूर्णे
बकी रिपोर् नाभि-ह्रदे गभी रे ।
तृ ñ आर्त-गोपी -हृ दयेभ-पालि-
मग्नैव नोन्मज्जति सा कदापि ॥45॥ (रूपकोत्प्रेक्ष् e)

श्री -कृ ñ ण-विग्रह-तमाल-सुर-द्रुमेऽस्मिन्


शोभा-मरन्द-भृ त-नाभि-सुकोट् अरोऽस्ति ।
लोभाद् वधू-दृ g-अलिपालिर् इह प्रविष् ö आ यत्
सा पुनर् नहि निरेति रसे निमग्ना ॥46॥ (रूपकानुमाने)

विष् णोर् गङ्गाजनि बलि-नुतान् नी चगाऽग्रेऽङ्घ्रि-पद्मात्


तन् मात्सर्यात् त्रिवलि-महिताद् ऊर्ध्वगा नाभि-पद्मात् ।
शौरेः कृ ñ णाऽजनि तनुरुहालि-च्छलात् पश्यतां
या तस्मिन् प्री तिंजनयति परांवासनांसंविधूय ॥47॥
(अपह्नुत्य्-उत्प्रेक्ष् ä-व्यतिरेकाः)

नाभी -बिलात् सामि समुत्थिता हरेर्


या भाति रोमावलि कृ ñ ण-पन्नगी ।
स्वंपश्यतांसूक्ष् मतमाप्य् अहर् निशं
चित्तानिलान् संचुलुकी करोति सा ॥48॥ (रूपकम्)

लवणिम-मधु पी त्वा नाभि-पद्मान् मुरारेर्


व्रज-युवति-जनानांनेत्र-भृ ङ्गार्भकालिः ।
उदर-नलिन-पत्रे या पपातोच्चलन्ती
तनुरुह-तति-दम्भात् सैव शेते प्रमत्ता ॥49॥ (रूपकापह्नुती )

जित-चलदल-नी लाम्भोजिनी पर्ण-जालं


मधुरिम-हृ त-पश्यल्-लोक-नेत्रालि-मालम् ।
तिलकितम् इव लोम-श्रेणि-काली यकेन
त्रिभुवन-जय-लक्ष् म्या भाति गोविन्द-तुन्दम् ॥50॥ (व्यतिरेक-रूपकोत्प्रेक्ष् आः)

कस्तूरिका-लिप्त-तमाल-नव्य-
दलोष् म-हृ t-सौरभ-मार्दवाभम् ।
अतुन्दिलंतुन्दिलिताखिलाक्ष् i-
भृ ङ्गालि दी व्यत्य् उदरंबकारेः ॥51॥ (व्यतिरेक-रूपकोत्प्रेक्ष् आः)

हृ द्य् उच्छलत्-तनुरुह-च्छल-निःसृ त-
श्री -नाभि-ह्रदानुपतितादि-रस-प्रवाहम् ।
अल्पोच्च-पार्श्व-युगलंदर-निम्न-मध्यं
मध्ये मनो मम हरेर् उदरंचकास्तु ॥52॥
(अपह्नुत्य्-उत्प्रेक्ष् ä-स्वभावोक्तयः)
राधा-चित्त-मराल-दृ k-शफरिका-शश्वद्-विलासास्पदम्
काञ्ची -सारस-पालि-निस्वनि-तट् अंलोमालि-शैबालकम् ।
लावण्यामृ त-पूरितंत्रिवलिका सूक्ष् मोर्मि-विभ्राजितं
श्री -नाभी -नलिनंलसत्य् अघरिपोः श्री -तुन्द-सत्-पल्वलम् ॥53॥ (रूपकम्)

श्री -राधिका-पार्श्व-मतल्लिका-युग-
स्व-प्रेयसी -स्पर्श-समुत्सुकौ सदा ।
श्री -पार्श्व-सन्-नागर-तल्लजौ हरेः
सुवर्तुलौ स्निग्ध-मृ दू विराजतः ॥54॥ (रूपक-स्वभावोक्ती )

रेखा-स्वरूप-रमयाश्रित-वाम-भागं
श्री वत्स-सच्-छवि-विराजित-दक्ष् इणांशम् ।
कण्ट् ह-स्थ-कौस्तुभ-गभस्ति-विराजमानं
शश्वद्-विलास-ललितंवन-मालिकायाः ॥55॥

श्री -बल्लवी -हृ दय-दोहद-भाजनं


श्री -राधा-मनो-नृ प-हरिन्मणि-सिंह-पी ö हम् ।
त्रैलोक्य-यौवत-मनोहर-माधुरी कं
वक्ष् अः-स्थलंसुविपुलंविलसत्य् अघारेः ॥56॥ (युग्मकम्, रूपक-स्वभावोक्ती )

मुक्तावली -सुरधुनी -तनु-रोमराजी -


भास्वत्सुता-तरल-कान्ति-सरस्वती नाम् ।
सङ्गेन मङ्गल-करंत्रिजगज्-जनानां
कृ ñ णस्य नौमि तम् उरः-स्थल-ती र्थ-राजम् ॥57॥ (रूपकम्)

दोः-स्तम्भ-युग्मम् अनुकान्ति-बट् ई -निबद्धा


वक्ष् अः-स्थली -लवणिमोच्छलिता मुरारेः ।
अश्रान्त-दोलन-विहारि-रती श-यूनोर्
दोलेव जिष् णु-मणि-सङ्घट् इता विभाति ॥58॥ (रूपकोत्प्रेक्ष् e)

वक्ष् ओ हरेर् मदन-शाकुनिकस्य मन्ये


गोपाङ्गना-नयन-खञ्जन-बन्धनाय ।
श्री वत्स-कुण्डलिकयान्वितम् अङ्क-की ल-
लावण्य-जाल-वितति-स्थलतांप्रपेदे ॥59॥ (रूपकोत्प्रेक्ष् e)
वक्ष् अश् छलात् सुलघु-की लक-युक्-स्तनाख्य-
श्री -चक्रिका-खचित-पार्श्व-युगंबकारेः ।
श्री -राधिका-युवति-रत्न-विराजि-चेतः
कोष् आलयस्य हरि-रत्न-कपाट् अम् अस्ति ॥60॥ (रूपकापह्नुत्य्-उत्प्रेक्ष् e)

गोपालिका-हृ दय-वाञ्छित-पूर्तये श्री -


तापिञ्छ-कल्प-तरु-सुन्दर-कन्दलौ यौ ।
साध्वी त्व-गर्व-शश-घात-कृ ते सती नां
तापिञ्छ-सार-परिघौ स्मर-लुब्धकस्य ॥61॥ (रूपकम्)

गोपाङ्गना-हृ दय-तण्डुल-कण्डनाय
माहेन्द्रनी ल-मुष् अलौ कुशलार्गले यौ ।
राधाधि-हृ n-निलय-वत्स-कपाट् इकायाः
राधादि-चित्त-शुक-पञ्जर-दण्डिके च ॥62॥ (माला-रूपकम्)

पी नायतौ लवणिमोच्छलितौ सुवृ त्तौ


पद्मादि-विश्व-रमणी -कमनी य-शोभौ ।
पी न-स्तनी -हृ दय-दोहद-भाजनंतौ
श्री मद्-भुजौ मनसि मे स्फुरताम् अघारेः ॥63॥
(सन्दानतिकम्, रूपक-स्वभावोक्ती )

तरुणिम-मधुफुल्ल-श्री -हरेस् तन्व्-अरण्ये


मधुरिम-मदनाख्यौ किंप्रविष् ö औ मदेभौ ।
सुभुज-युगल-शुण्डा-पाणि-सत्-पुष् कराभ्यां
निरवधि-चरतस् तौ जानु-रुक्-पल्लवानि ॥64॥ (रूपकानुमानोत्प्रेक्ष् आः)

çré -kå ñ ëa-dor-yugma-miñ eëa vedhasä


तन्-माधुरी -दोलिकया समन्वितौ ।
ramädi-yoñ in-mati-dolanäya kià
स्तम्भौ विचित्रौ हरि-रत्नजौ कृ तौ ॥65॥ (रूपकापह्नुत्य्-उत्प्रेक्ष् आः)

स्मर-नृ प-कृ त-गोपी -धैर्य-नाशाभिचार-


क्रतु-हरिमणि-यूपौ दोर्-मिष् आत् कृ ñ ण-देहे ।
लसत इह कवी नांकाव्यम् एतन् मतंमे
प्रणय-शुचि-रसाब्धेर् निर्गतौ सत्-प्रवाहौ ॥66॥ (उत्प्रेक्ष् ä-रूपकापह्नुतयः)

शङ्खोर्धेन्दु-यवाङ्कुशैर् अरि-गदाच् छत्र-ध्वज-स्वस्तिकैर्


यूपाब्जासि-हलैर् धनुः-परिघकैः श्री -वृ क्ष् a-मी नेष् उभिः ।
नन्द्यावर्त-चयैस् तथाङ्गुलि-गतैर् एतैर् निजैर् लक्ष् अणैर्
भातः श्री -पुरुष् ओत्तमत्व-गमकैः पाणी हरेर् अङ्कितौ ॥67 ॥ (स्वभावोक्तिः)

हस्तौ स्वभाव-मृ दुलाव् अपि कर्कशौ तौ


शौरेर् महा-पुरुष् a-लक्ष् मतयोचुर् एके ।
तन् नामृ तंयदि तदा कमट् ही -कट् होर
गोपी -स्तनानिश-विमर्दनम् अत्र हेतुः ॥68॥ (काव्यलिङ्गोत्प्रेक्ष् e)

अनङ्ग-शर-जर्ज्जर-व्रज-नवी न-रामालि-हृ d-
विशल्य-करणौष् अधि-प्रथम-पल्लवौ सन्तमौ ।
रसोच्छलित-राधिकोरसिज-हेम-कुम्भ-द्वयी -
विभूष् अण-नवाम्बुजे व्रज-विधोः करौ दी व्यतः ॥69॥ (रूपकम्)

श्री -कामाङ्कुश-ती क्ष् ण-शुद्ध-मुकुट् ऐः पूर्णेन्दु-सन्-मण्डलैः


श्लिष् ö आन्योन्य-मिलद्-दलावलि-शिरः-पश्चाद्-विभागे क्वचित् ।
अब्जे चेद् अभविष् यतांविकसित-श्यामाम्बुजान्तर्गते
श्री -पाण्योर् उपमांतदात्र कवयोऽदास्यन्न् अमूभ्यांहरेः ॥70॥
(तृ ती यातिशयोक्तिः)
vå ñ abha-kakuda-nindi-skandhayos tuìgatäà
सत्-पुरुष् a-वरतयैवेत्य् आहुर् एके बकारेः ।
मम तु मतम् इदंश्री -राधिका-दोर्-मृ णाली
सतत-मिलन-मोदोत्फुल्लतैवात्र हेतुः ॥71॥ (काव्यलिङ्ग-रूपके)

अंसौ हरेर् उल्लसतः समुन्नतौ


मन्ये लसत्-कौस्तुभ-कण्ट् ह-माधुरी m ।
द्रष् ö उंसदोद्ग्री विकयोत्सुकेन तां
पार्श्व-द्वयेनोन्नमितौ स्व-मस्तकौ ॥72॥ (उत्प्रेक्ष् ä)

ऊर्ध्वे सुविस्तृ तम् अधः क्रम-कार्श्य-युक्तं


माधुर्य-भूमि-भुज आसनम् ऐन्द्रनी लम् ।
लावण्य-पूर-वहनाद् दर-निम्न-मध्यम्
iñ ö aàdå çäàmå gadå çäàhari-på ñ ö ham é òe ||73|| (svabhävokti-rüpakotprekñ äù)

सुस्थूल-मूलाद् दर-कार्श्य-मञ्जुला
स्व-माधुरी -सिंह-शिरोधि-दर्प-हृ t ।
श्री -केश-जूट् अस्य विलास-खट् ö इका
सुवर्तुला भाति मुकुन्द-कन्धरा ॥74॥ (स्वभावोक्ति-रूपक-व्यतिरेकाः)

पिक-तत-शुष् इराली -नाद-निन्दि-स्वरोर्मिस्


त्रि-भुवन-जन-नेत्रानन्दि-रेखा-त्रय-श्री ù ।
नव-नव-निज-कान्त्या भूष् इत-श्री -मणी न्द्रो
विलसति बक-शत्रोः कण्ट् ह-नी लाश्म-कम्बुः ॥75॥ (रूपकम्)

कण्ट् हो हरेर् लसति कौस्तुभ-राज-हंस्-


ली लामृ ताक्ष् अय-सरः सततंयतोऽस्मात् ।
लावण्य-नर्म-कविता वर-गान-सम्पद्
दिव्यापगाः प्रतिदिशंकिल निःसरन्ति ॥76॥ (रूपकानुमाने)

नासा-हन्व्-अधरोष् ö ह-गण्ड-चिबुक-श्रोत्रादि-दिव्यद्-दलं
श्री -दन्तावलि-केशरंस्मित-मधु-भ्राज्य्-उल्लसत्-सौरभम् ।
श्री -नेत्र-द्वय-खञ्जनंभ्रमरिकैर् भ्रू-भृ ङ्गिकाल्य्-आवृ तं
श्री -जिह्वाद्भुत-कर्णिकंविजयते श्री -कृ ñ ण-वक्त्राम्बुजम् ॥77॥ (रूपकम्)

अघरिपु-मुख-राका-नायको निष् कलङ्कः


समजनि निज-लक्ष् म-न्यस्य गोपी -कुले किम् ।
इति तु कुकवि-वाक्यंमन्-mataàçå ëv akärñ é t
सहज-विमल एष् अ स्वाश्रितंतत्-स्व-तुल्यम् ॥78॥ (उत्प्रेक्ष् ä-रूपके)
बन्धूके मुकुरौ सुकुन्द-कलिका-पाल्यो नट् अत्-खञ्जनाव्
अर्धेन्दुंतिल-पुष् पकंस्मर-धनुर् लोलालि-मालाम् अपि ।
पूर्णेन्दौ यदि तत्-कलङ्कम् उदपास्यैतान्य् अधास्यद् विधिः
श्री -कृ ñ णस्य कवी श्वरा मुखम् उपामास्यांस् तदैवामुना ॥79॥ (तृ ती यातिशयोक्तिः)

बाल्ये जनन्याङ्गुलि-लालने यद्-


अङ्गुष् ö ह-सङ्गाद् दर-निम्न-मध्यम् ।
अधोऽङ्गुलि-द्वन्द्व-कृ तोन्नतेश् च
स्वल्पोन्नताग्रांशम् अमेय-शोभम् ॥80॥

नी लोत्पलस्योदयद्-इन्दु-कान्ति-
फुल्लैक-पौरस्य दलोपमर्दि ।
लावण्य-वन्योच्छलितंमनोज्ञं
तच्-छ्री -हरेः श्री -चिबुकंचकास्ति ॥81॥
(काव्यलिङ्ग-स्वभावोक्त्य्-उत्प्रेक्ष् ä-व्यतिरेकाः)
श्रवण-चिबुक-मूल-स्पर्शि सत्-सन्निवेशं
जन-नयन-विहङ्गाकर्ष् इ माधुर्य-जालम् ।
विलसति हनु-युग्मंश्री -हरेः स्तोक-दी र्घं
प्रवितत-मुख-बिम्बस्यानुकूल्य-प्रवी णम् ॥82॥ (स्वभावोक्ति-रूपके)

स्वाकार-मार्दव-विनिर्जित-शष् कुली कं


साङ्गाति-चित्र-घट् अनाजित-विष् ö अराभम् ।
स्वी यांशु-जाल-गिलिताखिल-लोक-नेत्र-
चित्तोल्लसन्-मकर-कुण्डल-मण्डल-श्री ù ॥83॥ (व्यतिरेकः)

श्री -कर्ण-भूष् अण-भराद् दर-दी र्घ-रन्ध्रं


विश्वाङ्गना-नयन-मी न-मनोज-जालम् ।
गोपी -मनो-हरिण-बन्धन-वागुरा यत्
श्री -राधिका-नयन-खञ्जन-बन्ध-पाशः ॥84॥ (माला-रूपक-स्वभावोक्ती )

गान्धर्विका-सपरिहास-सगर्व-निन्दा
खञ्जद्-वचोऽमृ त-रसायन-पान-लोलम् ।
शोणान्तरंसुरुचिरंसम-सन्निवेशं
तन् मे हृ दि स्फुरतु माधव-कर्ण-युग्मम् ॥85॥ (सन्दानितकम्, स्वभावोक्तिः)

कृ ñ णस्य पूर्ण-विधु-मण्डल-सन्निवेशं
राधाधरामृ त-रसायन-सेक-पुष् ö अम् ।
गण्ड-द्वयंमकर-कुण्डल-नृ त्य-रङ्गं
भाती न्द्रनी ल-मणि-दर्पण-दर्प-हारि ॥86॥ (व्यतिरेक-रूपक-स्वभावोक्तयः)

पर्युच्छलन्-मधुरिमामृ त-निम्नगाया
आवर्त-गर्त-निभ-सृ क्व-युगातिरम्यम् ।
श्री -कान्त-दन्त-विसरत्-किरणाभिष् इक्तं
दुग्धाभिधौत-नव-पल्लव-निन्दि-रोचिः ॥87॥ (रूपकोपमाने)

ओष् ö होपरि श्वसन-निर्गमनाल्प-निम्नं
बन्धूक-जिच्-छवि-दरोच्छ्वसितोष् ö ह-मध्यम् ।
श्री -श्यामिमारुणिमयोर् मिलन-प्रदेशे
स्तोकोन्नतायत मनोहर-सी म-शोभम् ॥88॥ (स्वभावोक्त्य्-उत्प्रेक्ष् e)

बिम्बाति-मञ्ज्व्-अधर-मध्यगताल्प-रेखं
स्वंपश्यताम् इतर-राग-हर-स्वभावम् ।
शश्वन्-निजामृ त-सुवासित-मञ्जु-वंशी -
सूक्ष् मायत-ध्वनिभिर् आहृ त-विश्व-चित्तम् ॥89॥ (स्वभावोक्ति-व्यतिरेकौ)

सर्वस्व-रत्न-पिट् अको व्रज-सुन्दरी णां


जी वातु-सी धु-चष् अकंवृ ñ अभानुजायाः ।
तच्-छ्री -लसद्-दशन-लक्ष् अण-लक्ष् इतंश्री -
kå ñ ëädharauñ ö ham aniçaàhå di me cakästu ||90|| (rüpaka-svabhävokté )

sväkära-sauñ ö hava-vinindita-kunda-vå nda-


सत्-कोरकान् शिखर-ही रक-मौक्तिकानाम् ।
शोभाभिमान-भर-खण्डन-कान्ति-लेशान्
वाम-भ्रुवाम् अधर-बिम्ब-शुकायमानान् ॥91॥ (लुप्तोपमा)

जात्यैव पक्त्रिम-सुदाडिम-बी ज-मञ्जून्


शश्वत्-प्रियाधर-रसास्वादनेन शोणान् ।
कान्तौष् ö ह-शोण-मणि-भेदन-काम-ö अङ्कान्
श्री मन्-मुकुन्द-दशनान् सुभगाः स्मरन्ति ॥92॥ (युग्मकम्, रूपकोत्प्रेक्ष् e)

जी यान् निज-प्रणयि-वृ न्द-मनस्-तमो-घ्नी


श्री -राधिका प्रणय-सागरम् एधयन्ती ।
आत्म-प्रसाद-कणिकोक्ष् इत-विश्व-लोका
गोपी -प्रियानन-विधोः स्मित-कौमुदी सा ॥93॥ (रूपकम्)

पद्मादि-दिव्य-रमणी -कमनी य-गन्धं


गोपाङ्गना-नयन-भृ ङ्ग-निपी यमानम् ।
कृ ñ णस्य वेणु-निनादार्पित-माधुरी कम्
आस्याम्बुज-स्मित-मरन्दम् अहंस्मरामि ॥94॥ (रूपकम्)

नाना-रसाढ्य-कविता-मणि-जन्म-भूमिर्
अश्रान्त-ñ अड्-विध-रसास्वादन-प्रवी णा ।
विश्वाय विश्व-रसदापि हरे रसज्ञा
राधाधरामृ त-रसास्वादनाद् यथार्था ॥95॥ (रूपक-काव्यलिङ्गे)

अन्तः-प्रेम-घृ त-स्मितोत्तम-मधु-नर्मैक्ष् अवैः संयुता


शब्दर्थोभय-शक्ति-सूचित-रसादी न्दुल्लसत्-सौरभा ।
आभी री -मदनार्क-ताप-शमनी विश्वैक-सन्तर्पनी
सा जी याद् अमृ ताब्धि-दर्प-दमनी वाणी रसाला हरेः ॥96॥ (रूपक-व्यतिरेकौ)

arväì-mukhendra-maëi-så ñ ö a-tila-prasüna-
कान्तिः स्मराशुग-विशेष् अ इवेन्द्रनी लः ।
नी लाश्म-कॢ प्त-शुक-चञ्चु-विनिन्दि-रोचिः
श्री -नासिकोच्च-शिखरा विलसत्य् अघारेः ॥97॥ (व्यतिरेकोत्प्रेक्ष् e)
लोलेन्दु-कान्त-मणि-गोलक-बद्ध-चञ्चद्-
इन्द्राश्म-गोलक-समान-कनी निके ये ।
अन्तर्-भ्रमद्-भ्रमर-फुल्ल-सिताब्ज-कोष् a-
सौभाग्य-गर्व-भर-खण्डन-पण्डिते च ॥98॥ (उपमा-व्यतिरेकौ)

प्रान्तेऽरुणिम्ना परितः सितिम्ना


मध्येऽसितिम्ना च युते विलोले ।
शोभा-श्रियः कुन्दक-गोलके ते
सुचित्रिते श्री -विधि-कारुणा किम् ॥99॥ (स्वभावोक्त्य्-उत्प्रेक्ष् e)

लावण्य-सार-समुदाय-सुधातिवर्ष् ऐः
कारुण्य-सार-निचयामृ त-निर्झरोघैः ।
कन्दर्प-भाव-विसरामृ त-वन्यया च
सम्प्लाव्य सर्व-जगद् उल्लसती समन्तात् ॥100॥ (रूपकोदात्ते)

अत्यायते सुविपुले मसृ णे सुशोणे


सुस्निग्ध-पी न-घन-चञ्चल-पक्ष् म-रम्ये ।
तारुण्य-सार-मद-घूर्णन-मन्थरे च
नेत्रे हरेर् मम हृ दि स्फुरतांसदा ते ॥101॥
(चतुर्भिः रूपकम्, स्वभावोक्तिः)

साध्वी -स्व-धर्म-दृ ढ-वर्म-विभेद-


दक्ष् a-कामेष् u-ती क्ष् ण-कट् हिना विलसन्त्य् अघारेः ।
स्वप्नेऽपि दुर्लभ-समस्त-दरिद्र-गोष् ö ही
वाञ्छाभिपूरण-वदान्य-वरा कट् आक्ष् आः ॥102॥ (रूपकम्)

या विश्व-यौवत-विलोल-मनः-कुरन्गान्
आविध्य घूर्णयति नर्तन-मार्गणैः स्वैः ।
सा भ्रूलता मुररिपोः कुट् इलापि की र्त्या
कन्दर्प-पुष् प-तृ णतांतृ णतांनिनाय ॥103॥ (रूपक-व्यतिरेकौ)

किंकालियेन हरये स्व-सुता विसृ ñ ö ä


तेनार्पिता भ्रुवि ह्रियाप तद्-आत्मतांया ।
सापत्न्यतो व्रजवधू-हृ दयानि सर्पी
då ñ ö vaiva sä vitanute'tra vimürcchitäni ||104|| (utprekñ ä)

चिल्ली -लतालक-वरूथक-रम्य-पार्श्वं
kå ñ ëäñ ö अमी -शशि-निभंगिरि-धातु-चित्रम् ।
राधा-मनो-हरिण-बन्धन-काम-यन्त्र-
काश्मी र-चारु-तिलकंहरि-भालम् ई डे ॥105॥ (स्वभावोक्ति-रूपकानुमानानि)

अलक-मधुप-माला-श्री ल-भालोपरिष् ö आद्
विलसति ललिता या बल्लवी -वल्लभस्य ।
नयन-शफर-बन्धे जालताम् अङ्गनानाम्
अलभत किल सेयंकाम-कैवर्तकस्य ॥106॥ (रूपकोत्प्रेक्ष् e)

श्लघ्यायतो भ्रमर-गञ्जन-चिक्कणाभः
सूक्ष् मः सुकुञ्चिततरोऽतिघनः समग्रः ।
कस्तूरिका-युग-सितोत्पल-गन्ध-हृ द्यः
काम-ध्वजासित-सुचामर-चारु-शोभः ॥107॥ (स्वभावोक्ति-व्यतिरेकोपमाः)

चूडा-द्विफालक-वरार्धक-जूट् a-वेणी
जूट् आदि-काल-कृ त-बन्ध-विशेष् a-रम्यः ।
यो हृ t-सुधा-रुचि-कुरङ्गति-राधिकायाश्
चित्ते स नः स्फुरतु केशव-केश-पाशः ॥108॥ (रूपकोपमा-स्वभावोक्त्यः)

अपार-माधुर्य-सुधार्णवानि
नानाङ्ग-भूष् आचय-भूष् अणानि ।
जगद्-दृ g-आसेचनकानि शौरेर्
वर्ण्यानि नाङ्गानि सहस्र-वक्त्रैः ॥109॥ (स्वभावोक्ति-रूपकाक्ष् एपाः)

इती रयित्वा विरते शुकेशे


स-सारिके गद्गद-रुद्ध-कण्ट् हे ।
तद्-वाक्-सुधाम्भोधि-निमग्न-चित्ता
क्ष् अणंसभा सा स्तिमिता तदासी t ॥110॥

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-वरजे गोविन्द-ली लामृ ते
सर्गः ñ ओडश एष् अः साम्प्रतम् अगान् मध्याह्न-ली लाम् अनु ॥o॥

||16||

—o)0(o—
(17)

सप्तदश् अः सर्गः
श्री -राधया प्रेरितयाथ वृ न्दया
संलालितः स्वास्थ्यम् उपागतः शुकः ।
diñ ö aç ca kå ñ ëasya guëänuvarëane sasärikaù
प्राह सभांस नन्दयन् ॥1॥

कविभिर् अनवगाह्यंतंमहद्भिर् वराकोऽप्य्


अहम् अजित-गुणाब्धिंजिह्वया लेढुम् ई हे ।
यदपि फलम् अभेद्यंलाङ्गली यंसुपक्वं
स्पृ शति तदपि चञ्च्वा तन् मुहुर् लुब्ध-की रः ॥2॥ (निदर्शना)

इहानिनी ñ आमि करेण भास्करं


मूर्ध्ना बिभित्सामि सुमेरु-पर्वतम् ।
दोर्भ्यांतिती र्ष् आमि महार्णवो यतो
गुणान् विवक्ष् यामि हरेर् अपत्रपः ॥3॥ (माली -निदर्शना)

या या जाता हरि-गुण-लव-स्पर्श-पूता रसज्ञा


सा सा जातु स्पृ शति नितरांक्वापि वार्तांतद् अन्याम् ।
माकन्दी य-प्रथम-मुकुलास्वाद-पुष् ö आन्य् अपुष् ö a
श्रेणी या सा रसयति कथंकुट् मलंपैचुमर्दम् ॥4॥ (दृ ñ ö आन्तः)

यद् उक्तंगर्गेण व्रज-पति-पुरस् तेऽस्य हि शिशोर्


गुणैस् तैस् तैः साम्यंलभत इह नारायण इति ।
गुणानाम् आनन्त्यंपरम-शुभता गोकुल-विधोर्
महत्त्वंगाम्भी र्यादिकम् अपि च तेनैव कथितम् ॥5॥ (उदात्त-स्वभावोक्ती )

स्व भक्ते वात्सल्य प्रणय वशतादेर् गुणततेर्


अनन्तत्वात् सङ्ख्या दनुज जयिनो नैव घट् अते ।
बहुत्वात् पाल्यानाम् अनिशम् उरुवृ त्तेः समुदयाद्
इहाप्येकैकस्यापि हि भवति सम्यङ्नगणनम् ॥6॥ (उदात्त-स्वभावोक्ती )

रूपंभूष् अण भूष् अणंनववयः कैशोर मध्य स्थितं


वी र्यंकन्दूकिताद्रि शिलम् अमलंली ला जगन् मोहिनी ।
औदार्यंस्व समर्पणावधि दया यस्याखिल प्लाविका
की र्तिर् विश्व विशोधिनी कथम् असौ कृ ñ णोऽस्तु वर्ण्य क्ष् इतौ ॥7॥ (उदात्त-स्वभावोक्ती )

तत् कैशोरंस च गुणचयः सा च गोपाङ्गनालिः


सा वेश-श्री ù स च मधुरिमा सा च कन्दर्प-ली ला ।
सा वैदग्धी स च शुचि-रसः सा च चापल्य-लक्ष् मी r
अङ्गी काराद् अजनि सफला श्री ल-गोपेन्द्र-सूनोः ॥8॥ (दी पक-तुल्य-योगिते)

श्री -कृ ñ णस्याखिलाङ्गान् मृ गमद-रस-संलिप्त-नी लोत्पलानां


कक्ष् a-भ्रू-श्रोणि-केशाद् अगुरु-रस-लसत्-पारिजातोत्पलानाम् ।
श्री -नासा-नाभि-वक्त्रात् कर-पद-नयनाच् चेन्दु-लिप्ताम्बुजानां
सत्-सौरभ्यामृ तोर्मिः प्रसरति जगद् आप्लावयन्ती समन्तात् ॥9॥ (स्वभावोक्तिः)

गुणा हि गोपी -तति-हारिण्यो हरेः


गोपी -ततिः प्रेम-परिप्लुताशया ।
प्रेमा हरेर् इन्द्रिय-चित्त-हारको
हरिश् च तस्या वशताम् उपागतः ॥10॥ (एकावली )

वंशी -स्वनैर् गोप-वधू-गणाहृ तिः


गोपी -हृ ते रास-महा-महोत्सवः ।
रासोत्सवाद् व्यञ्जित-पूर्तिर् ई शितुस्
तत्-पूर्तितोऽभूत् सुख-सम्भृ तंजगत् ॥11॥ (कारण-माला)

बभौ व्रजेशोरसि या मुरारेर्


नी लोत्पलाली -दल-मालिकेव ।
तनौ ममुस् तत्र कथंगुणास् ते
सहस्र-वक्त्रेण सदाप्य् अगण्याः ॥12॥ (आश्रयाधिकेऽधिकम्)

यथा तनोर् अन्तर् अलोकि मात्रा


विश्वंकरेऽद्रिः कमलत्व आप ।
श्री -राधिकास्याम्बुज-दर्शनोत्था
मुदो ममुस् ता न हरेर् बतास्याम् ॥13॥ (आश्रिताधिकेऽधिकम्)

लावण्य-वन्योत्सलिलेऽघ-विद्विष् o
राधात्म-मूर्तिंप्रतिबिम्बितांहृ दि ।
då ñ ö väìganäàsvaàpratikurvaté àparäà
निश्चित्य रोष् आद् विमुखी स्म वेप्य् अते ॥14॥ (भ्रान्तिमान्)

श्री -राधयानन्यसमोर्ध्वयाहृ तं


मनो हरेर् धावति नापराङ्गनाम् ।
सरोजिनी सन् मधुलम्पट् अः सदा वल्ली à
पराम् इच्छति किंमधुव्रतः ॥15॥ (प्रतिवस्तूपमा)

उष् णो रविः शी तल एव चन्द्रः


सर्वंसह भूश् चपलः समी रः ।
साधुः सुधी रोऽम्बुनिधिर् गभी रः
स्वभावतः प्रेमवशो हि कृ ñ णः ॥16॥ (माला-प्रतिवस्तूपमा)

गम्भी रोऽतिस्थिर् अमतिर् अतिव्री डितो निर्विकारी


यः कृ ñ णस् ते सुबल सवयाः साम्प्रतंपश्य सोऽयम् ।
श्री -राधायाः सम-स-वयसः श्री -मुखालोक-जातैर्
भावैर् लोलः स्मर-विवश-धी ù सम्भ्रमाद् बम्भ्रमी ति ॥17॥ (परिकरः)

रमादिकानांधृ ति-धर्म-बद्धं
मनो हृ तंकृ ñ ण-गुणैः सुदूरात् ।
दशेयम् आसाम् अपि चेत् तदैता
व्रजाङ्गनाः काः प्रणयार्द्र-चित्ताः ॥18॥ (अर्थापत्तिः)

प्रस्वेदोत्पुलकादरोक्त्य्-अमृ त-सत्-सौरभ्य-मन्द-स्मितैः
पाद्यार्घ्याचमनी य-गन्ध-कुसुमान्य् आजह्रुर् आराधने ।
कृ ñ णस्य व्रज-सुभ्रुवस् त्व् इह परी रम्भादि-ली लामृ तं
नैवेद्यंच तदा सुधाधर-रसस् ताम्बूलम् आसाम् अभूत् ॥19॥ (परिणामः)

वदान्येशस् तृ ñ णा-निचय-चित-चित्तैः करुण-राट्


विपन्नैः कन्दर्पो युवति-निकरैर् मृ त्युर् अरिभिः ।
अधी शः सद्-भक्तैः सहज-निज-बन्धुर् व्रज-जनैः
प्रती तः कृ ñ णोऽसाव् इति विविध-लोकैर् बहु-विधः ॥20॥ (उल्लेखः)

सांमुख्यात् श्वपचो द्विजोऽस्ति विमुखश् चेद् यस्य vipra'ntyajo


यत् प्रेमाप्य् अमृ तायते प्रणयिनांह्री कालकूट् अन्न् अपि ।
की र्तिः कृ ñ ण-रुची n करोति विष् अदी कुर्वत्य् अशेष् आन् जनान्
इन्दुर् यद् विरहेऽग्निर् अग्निर् अमृ तंकृ ñ णाय तस्मै नमः ॥21॥
(जाति-क्रिया-गुण-द्रव्याणांस्व-स्व-विरोधः)

बकी -मुखानांहि हरेर् अरी णां


दौर्जन्य-सङ्घा अमुना हतानाम् ।
सहास्य-कारुण्य-मुखैर् गुणौघैस्
तिष् ö हन्ति विज्ञैर् इह गी यमानाः ॥22॥ (विशेष् अः)

न वपुर् इदम् अघारेर् eñ a krñ ëä praväho


न वदनम् इदम् अब्जंनाक्ष् इणी उत्पले ते ।
न विततिर् अलकानांसेयम् एष् आलि-माला सखि
नयन-युगे ते धावतः किंप्रलुब्धे ॥23॥ (निश्चयः)

नाना-विकारान् व्रज-सुभ्रुवांमनः
प्रविष् ö अ आदौ मदनस् ततान ।
कलायतः श्री -व्रज-राज-सूनोर्
विवेश पश्चात् मुरली निनादः ॥24॥ (पञ्चमातिशयोक्तिः)

कामोत्पत्तिर् धृ ति धन हृ तिः संहृ तिर् लोक-भी तेर्


धर्मोच्छित्तिः कुवलय-दृ शाम् आहृ तिः पत्युर् अङ्कात् ।
कम्पोद्भिः स्थिरम् अनुचरे स्तब्धिर् अप्य् आपगानां
या सा जी यान् मधुर-मुरली -काकली गोकुलेन्दोः ॥25॥ (हेत्व्-अलङ्कारः)

गुण-गण-रस-ली लैश्वर्य-रत्नैर् लसन्तो


बहव इह जगत्यांसन्ति धन्या यदी त्थम् ।
वदत वदत लोका आकरः किन्त्व् अमी ñ äà
व्रजपति-सुत एको निश्चितः श्री -मुनी न्द्रैः ॥26॥ (विध्य्-आभासः)

नाद-व्याजात् क्ष् इपसि कट् हिने गारली m आमृ ती ंवा


धावांवंशि प्रणय सखि नो जी वनंवा मृ तिंवा ।
ताभ्यांनान्यांवितर विष् अमांहा दशाम् अत्यसह्यां
गोप्यः कृ ñ ण-प्रणय-विकला वंशिकाम् इत्थम् आहुः ॥27॥ (विकल्पः)

भोगेप्सवः सकल-कामदम् अर्थ-लुब्धाः


सर्वार्थदंसुख-तृ ñ अश् च सुख-स्वरूपम् ।
लोकाधिपत्य-लसिता जगद्-é श्वरंतत्
कृ ñ णंद्विष् अन्ति दनुजाः कुधियो बतैते ॥28॥ (विचित्रम्)

तल्-ली लामृ त-रस-झरैर् भावितात्मा मृ गाक्ष् é


बाला काचित् स्व-सदन-गताप्य् अग्रतो वी क्ष् य वृ द्धाम् ।
भी ता पार्श्वे स्व-भुज-शिरसि न्यस्त-हस्तंस्फुरन्तं
कृ ñ णंप्राहापसर दयितालोकयात्रा-गतेयम् ॥29॥ (भाविकम्)

निखिल-गुण-गभी रे क्ष् माधरोद्धार-धी रे
sakala-sukhada-çé le kñ älitäçeñ a-pé òe |
सुभग-नव-किशोरे विश्व-चित्ताक्ष् i-चौरे
मुराजिति युवती नांहृ n-निमग्नंसती नाम् ॥30॥ (वाक्य-गत-काव्यलिङ्गम्)

प्राणापहारंहरिर् अप्रियंद्विष् आं
मखापहारंच बलाच् छची -पतेः ।
स्थानापहारंफणिनश् चकार यत्
तेनैव तेष् आंविहितंसुमङ्गलम् ॥31॥ (अनुकूलम्)

लाक्ष् आङ्कपालिर् अलिके गिरि-धातु-चित्रे


वक्ष् अस्य् उरोज-मद-लक्ष् अणम् अम्बुदाभे ।
राधालयाद् उपगतस्य हरेः प्रभाते
कैश्चिन् न नी ति-निपुणैर् अपि पर्यचायि ॥32॥ (मी लितम्)

कृ ñ णस्य राधा-प्रणयोच्च-सम्पदा
माधुर्य-सम्पत् सह वर्धतेऽनिशम् ।
तयोश् च कुञ्जेष् उ विलास-सन्ततिं
सार्धंसखी नांसुख-सञ्चयाप्तिभिः ॥33॥ (सहोक्तिः)

सौन्दर्यंपदयोः सरोजवद् अहो कान्तंतथेन्दुर् मुखं


रम्या भ्रु-भ्रमरावली व मधुरः पी यूष् a-तुल्योऽधरः ।
लोलाब्जेन समे चले सुनयने शुभ्रा रदा कुन्दवत्
कंसारेर् अमृ तंयथा सुलपितंज्योत्स्नेव हास द्युतिः ॥34॥

श्री -पाणी नव-पल्लवेन सदृ शौ पूर्णेन्दु-तुल्या नखा


गण्डौ दर्पणवद् द्युतिर् नव-घन-श्यामा च यस्याङ्गनाः ।
då ñ ö आम्भोरुह-दर्शम् आस्यम् अलि-सञ्चारंचरन्त्य् उत्तृ ñ अः
साधौ चन्द्रति यः सूती यति नतान् कुञ्जेष् उ सौधी यति ॥35॥

यो दैत्येष् v अशनी यती ह रमणी -वृ न्दे मनोजायते


दाता येन समः क्वचिन् नहि न यत् तुल्योऽस्ति शूरः क्वचित् ।
यल् ली ला सदृ शी क्वचिन् नहि न येनास्ते समानोऽपि वा
चुम्बन्त्य् आनन-पद्मम् एण-नयना यस्यैष् अ कृ ñ णोऽवतु ॥36॥
(युग्मकम्, पञ्चविंशति-प्रकारोपमाः)

स्तनैर् इव फलैः पुष् पैः स्मितैर् इव सुपल्लवैः ।


अधरैर् इव कृ ñ णस्य नव-वल्ल्यो मुदेऽभवन् ॥37॥ (एक-देश-विवर्तिन्य् उपमा)

योगेश्वराणाम् इव योग-सिद्धिर्


उपासकानाम् इव विष् णु-भक्तिः ।
नारायणस्येव चिद्-आख्य-शक्तिः
कृ ñ णस्य वंशी प्सित-सिद्धिदाभूत् ॥38॥ (साधर्म्ये मालोपमा)

सुधाधरेव मधुर-कौमुदी व सुशी तला ।


की र्तिः श्री -कृ ñ ण-चन्द्रस्य गङ्गेव जन-पावनी ॥39॥ (वैधर्म्ये मालोपमा)

कृ ñ णस्यानुपमाङ्ग-श्री r अङ्ग-श्री r इव माधुरी ।


माधुरी व गुणाल्यस्य गुणाली व सुशी तला ॥40॥ (साधर्म्ये रसनोपमा)

कान्तावली -प्रेम-परिप्लुता हरेः


कान्तावली व प्रचुरा विदग्धता ।
विदग्धतेवास्य रसज्ञतोत्तमा
रसज्ञतेवानुपमा विलासिता ॥41॥ (वैधर्म्ये रसनोपमा)

सख्यंविचित्रंसुबलादिकानां
कृ ñ णस्य विज्ञाय निगूढ-तृ ñ णाम् ।
शय्यांनिकुञ्जे विरचय्य यत्नाद्
आनी य कान्तांरमयन्त्य् अमूम् ये ॥42॥
(रसवत्, अत्र सख्य-रसस्याङ्गंशृ ङ्गारः)
धन्यंवृ न्दारण्यंयस्मिन्
विलसति स वर-रमणी भिः ।
प्रति-कुञ्जंप्रति-पुलिनं
प्रति-गिरि-कन्दरम् असौ कृ ñ णः ॥43॥
(रसवत्, अत्र वन-वर्णन-भावस्याङ्गंशृ ङ्गारः)

कान्ताङ्ग-सङ्गम-विलग्न-विलेपनानि
शष् पेष् उ भान्ति पतितानि हरेः पदाब्जात् ।
आलिप्य यानि हृ दये विजहुः पुलिन्द्यस्
तद्-वेणु-गी त-मुख-दर्शन-कामजाधिम् ॥44॥
(प्रेयः, अत्र शुचेर् आङ्गंपुलिन्दी नाम् एक-निष् ö हत्वाद् भावः)

वृ न्दावनम् अतिपुण्यंयस्मिन् कुसुम-स्मितैः फलोरोजैः ।


पल्लव-कुलाधैर् अपि सुखयति कृ ñ णंलतापालिः ॥45॥
(प्रेयः, अत्र वन-वर्णन-भावस्याङ्गंलतानांभावः)

शुशुभुर् अचल-दर्यो यासु ली ना रमण्यो


हरि-हत-दनुजानांचण्ड-रण्डाः पुलिन्दैः ।
अशन-सुरत-सत्रैः पोष् इतास् तोष् अम् आप्तास्
तद् अमल-गुण-गणैः श्री -हरिंताः स्तुवन्ति ॥46॥

(ओजस्वी , अत्र दरी वर्णन-भावस्याङ्गंपर-स्त्री -रति-रसाभासस् तस्याङ्गंशत्रु-


कृ त-शत्रु-स्तुति-रूप-भावाभासः)

देवेन्द्रजित्सु पृ थुकात् पृ थुकोपमद्भिर्


अस्मासु सत्सु न तवेति गिरासुराणाम् ।
कंसस्य यो हृ दि मदः स तु तेष् उ सर्वेष् v
आप्तेष् उ तत्-पृ थुकगांक्व गतो न जाने ॥47॥
(समाहितम्, अत्र वी र-रसे मदाख्य-व्यभिचारि-भावस्य प्रशमोऽङ्गं)
एवंहि कृ ñ णस्य गुणा अनन्ता
ली लाप्य् अनन्ता महिमाप्य् अनन्तः ।
तत्-तत्-कण-स्पर्शनम् आत्म-वाचां
विशुद्धये तद्-गणनाशयालम् ॥48॥ (आक्ष् एपः)

इत्थंहरेस् तद्-गुण-वर्णनाम्बुधौ
निमज्जनोन्मज्जन-फुल्ल-मानसौ ।
सारी -शुकौ स्वेप्सितम् ई श्वरौ निजा-
वयाचतांतद्-गुण-वर्णनैः पुनः ॥49॥

अथ श्री -कृ ñ ण-चन्द्रा ñ ö अकम्

अम्बुदाञ्जनेन्द्रनी ल-निन्दि-कान्ति-डम्बरः
कुङ्कुमोद्यद्-अर्क-विद्युद्-अंशु-दिव्यद्-अम्बरः ।
श्री मद्-अङ्ग-चर्चितेन्दु-पी त-नाक्त-चन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥50॥

गण्ड-ताण्डवाति-पण्डिताण्डजेश-कुण्डलश्
चन्द्र-पद्म-ñ अण्ड-गर्व-खण्डनस्य मण्डलः
बल्लवी ñ उ वर्धितात्म-गूढ-भाव-बन्धनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥51॥

नित्य-नव्य-रूप-वेश-हार्द-केलि-चेष् ö इतः
केलि-नर्म-शर्म-दायि-मित्र-वृ न्द-वेष् ö इतः ।
स्वी य-केलि-काननांशु-निर्जितेन्द्र-नन्दन
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥52॥

प्रेम-हेम-मण्डितात्म-बन्धुताति-नन्दितः
क्ष् औणी -लग्न-भाल-लोक-पाल-पालि-वन्दितः ।
nitya-käla-så ñ ö a-vipra-gauraväli-vandanaù
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥53॥

ली लयेन्द्र-कालियोष् ण-कंस-वत्स-घातकस्
tat-tad-ätma-keli-vå ñ ö i-puñ ö a-bhakta-cätakaù |
वी र्य-शी ल-ली लयात्म-घोष् a-वासि-नन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥54॥

कुञ्ज-रास-केलि-सी धु-राधिकादि-तोष् अणस्


तत्-तद्-आत्म-केलि-नर्म-तत्-तद्-आलि-पोष् अणः ।
प्रेम-शी ल-केलि-की र्ति-विश्व-चित्त-नन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥55॥

रास-केलि-दर्शितात्म-शुद्ध-भक्ति-सत्पथः
स्वी य-चित्र-रूप-वेश-मन्मथालि-मन्मथः ।
गोपिकासु-नेत्र-कोण-भाव-वृ न्द-गन्धनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥56॥
पुष् पचायि-राधिकाभिमर्ष् a-लब्धि-तर्ष् इतः
प्रेम-वाम्य-रम्य-राधिकास्य-då ñ ö i-harñ itaù |
राधिकोरसी ह लेप एष् अ हरिचन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥57॥

अष् ö अकेन यस् त्व् अनेन राधिकाऽसुवल्लभं


संस्तवी ति दर्शनेऽपि सिन्धुजादि-दुर्लभम् ।
तंयुनक्ति तुष् ö a-चित्त एष् अ घोष् a-कानने
राधिकाङ्ग-सङ्ग-नन्दितात्म-पाद-सेवने ॥58॥

इति श्री -कृ ñ ण-चन्द्राष् ö अकंसम्पूर्णम्

अथ श्री -रा धिका ñ ö अकम्

कुङ्कुमाक्त-काञ्चनाब्ज-गर्व-हारि-गौरभा
पी तनाञ्चिताब्ज-गन्ध-की र्ति-निन्दि-सौरभा ।
बल्लवेश-सूनु-सर्व-वाञ्छितार्थ-साधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥59॥

कौरविन्द-कान्ति-निन्दि-चित्र-पट् ö a-शाट् इका


कृ ñ ण-मत्त-भृ ङ्ग-केलि-फुल्ल-पुष् प-बाट् इका ।
कृ ñ ण-नित्य-सङ्गमार्थ-पद्म-बन्धु-राधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥60॥

saukumärya-så ñ ö a-पल्लवालि-की र्ति-निग्रहा


चन्द्र-चन्दनोत्पलेन्दु-सेव्य-शी त-विग्रहा ।
स्वाभिमर्श-बल्लवी श-काम-ताप-वाधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥61॥

विश्व-वन्द्य-यौवताभिवन्दितापि या रमा
रूप-नव्य-यौवनादि-सम्पदा न यत्-समा ।
शी ल-हार्द-ली लया च स यतोऽस्ति नाधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥62॥

रास-लास्य-गी त-नर्म-सत्कलालि-पण्डिता
प्रेम-रम्य-रूप-वेश-सद्गुणालि-मण्डिता ।
विश्व-नव्य-गोप-योष् इद्-आलितोऽपि याधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥63॥

नित्य-नव्य-रूप-केलि-कृ ñ ण-भाव-सम्पदा
कृ ñ ण-राग-बन्ध-गोप-यौवतेष् उ कम्पदा ।
कृ ñ ण-रूप-वेश-केलि-लग्न-सत्-समाधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥64॥

स्वेद-कम्प-कण्ट् अकाश्रु-गद्गदादि-सञ्चिता
मर्ष् a-हर्ष् a-वामतादि-भाव-भूष् अणाञ्चित ।
कृ ñ ण-नेत्र-तोष् i-रत्न-मण्डनालिदाधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥65॥

य क्ष् अणार्ध-कृ ñ ण-विप्रयोग-सन्ततोदिता-
नेक-दैन्य-चापलादि-भाव-वृ न्द-मोदिता ।
यत्न-लब्ध-कृ ñ ण-सङ्ग-निर्गताखिलाधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥66॥

अष् ö अकेन यस् त्व् अनेन नौति कृ ñ ण-वल्लभां


दर्शनेऽपि शैलजादि-योष् इद्-आदि-दुर्लभाम् ।
कृ ñ ण-सङ्ग-नन्दितात्म-दास्य-सी धु-भाजनं
तंकरोति नन्दितालि-सञ्चयाशु सा जनम् ॥67॥

इति श्री -राधिकाष् ö अकंसम्पूर्णम्

इति तन्-मुखतः कृ ñ ण-गुणाली -वर्णनामृ तम् ।


पी त्वा मग्ना सभा सासी d अपारानन्द-वारिधौ ॥68॥

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-वरजे गोविन्द-ली लामृ ते
सर्गः सप्तदशाभिधोऽयम् अगान् मध्याह्न-ली लाम् अनु ॥o॥

||17||

—o)0(o—
(18)

अष् ö अदश् अः सर्गः

अथ प्री तेश्वरी की रम् आदाय वत्सला करे ।


अपाट् हयल् लालयन्ती तद्वत् कृ ñ णश् च शारिकाम् ॥1॥
स्तुहि की राभी र-वी रंनी रदाभ-शरी रभम् ।
गिरी न्द्र-धारिणंधी रंसरस्-ती र-कुट् ई रगम् ॥2॥

वद शुक सद्-गुण-मणि-निकराकर


तरुणी -मादक-मधु-मधुराधर ।
सुन्दर-शेखर शुचि-रस-सागर
व्रज-कुल-नन्दन जय वर नागर ॥3॥

अघ-बक-शकट् अक-दव-भय-हरण
नव-दल-कमलज-मद-हर-चरण ।
चरण-जलज-नत-जन-चय-शरण
पट् ह खग जय जय धर-वर-धरण ॥4॥

मञ्जुल-कल-मञ्जी रं
गुण-गम्भी रंसुरारि-रणगंवी रम् ।
गिरि-वर-धारण-धी रं
भण धृ त-ही रंहरिंकी र ॥5॥ (भाष् ä-समावेशः)

कालिन्दी -जल-कल्लोल-विहार-वर-वारणम् ।
रमणी -करिणी -सङ्गंगिरि-कन्दर-मन्दिरम् ॥6॥
विलास-लहरी -सिन्धुंचपलोदार-कुण्डलम् ।
की र चिन्तय गोविन्दंसरसंभासुराङ्गदम् ॥7॥ (युग्मकंभाष् ä-समावेशः)

स्तुहि सारि मनोहारि वारिजालि-जिदाननाम् ।


जगन्-नारी -गर्व्-हारि-गुणोदारांमम प्रियाम् ॥8॥
नागरि नगधर-नागर-हृ दय-मरालि असि राधिके धन्या ।
त्रिजगत्-तरुणी -श्रेणी कलासु शिष् यायते यत् ते ॥9॥

गुण-मणि-खनिर् उद्यत्-प्रेम-सम्पत्-सुधाब्धिस्
त्रिभुवन-वर-साध्वी -वृ न्द-वन्द्येहित-श्री ù ।
भुवन-महित-वृ न्दारण्य-राजाधि-राज्ञी
विलसति किल सा श्री -राधिकेह स्वयंश्री ù ॥10॥

सल्-लक्ष् अणैः सद्-गुण-सञ्चयैः परैर्


अनन्यगैः सत्-प्रणयैश् च निर्मलैः ।
वशंविधायाजितम् अप्य् अनेन या
लसत्य् अट् अव्याम् इह सा स्वयंरमा ॥11॥

धराधर-धरंधी रंधरोद्धार-धुरन्धरम् ।
धारंधारंरुरोधारंराधा धी राधरेऽधरम् ॥12॥ (द्व्य्-अक्ष् अरम्)

ती रे ती रे तत-तरौ तैरारात् तैत्तिरी -ततिः ।


री त्य्-अती ते रुतैर् अत्र तारै रातितरांरतिम् ॥13॥ (द्व्य्-अक्ष् अरम्)

अथोड्डी यापतत् सारी स्वेश्वर्याः पाणि-पल्लवे ।


शुकोऽपी शस्य ताव् एतौ मुदापी पट् हतांपुनः ॥14॥

ली लाली मालि भण सारि पट् ई र-ही र-


कुन्देन्दु-चन्द्रक-रकाविमलाम् अघारेः ।
रोलम्ब-नी रद-तमाल-समाङ्ग-भासः
सम्फुल्ल-सारस-मरन्द-रसाति-मञ्जुम् ॥15॥ (समकम्)

गोकुलेन्दोर् नरी नर्ति की र्तिर् यस्यागुणैर् घुणैः ।


जर्जरी क्रियते विश्वनारी -हृ d-वंश-सन्ततिः ॥16॥

सरारि-सारसैः सारैः सरसंसारसइ रसैः ।


सोऽसुरारिः ससारारंसारि रास-रसी सरः ॥17॥ (द्व्य्-अक्ष् अरम्)

एते दुःशी ल-वनिता मुरली -ध्वनयो रतिम् ।


नी वी -विस्रंसनाद् यस्य गोपी भ्यः सारि तंस्तुहि ॥18॥ (क्रिया-गुप्तकम्)

मा धवस्य पुरो-नासांसाध्वी नांगोप-सुभ्रुवाम् ।


राजते वदने तन्वाम् अपि स्व-प्रिय-चेतसाम् ॥19॥ (कर्तृ -गुप्तकम्)

गम्भी र-नी र-कण-हारि-सरोज-राजि-


सञ्चारि-मञ्जुल-समी र-विलास-लोले ।
दोला-विलास-सरसांसरसी -कुट् ई रे
गोविन्द-केलि-रमणी ंभण की र धी राम् ॥20॥ (समकम्)

साकंसखी भिर् आगत्य काननेऽस्मिन् दिने दिने ।


उत्काप्य् उत्काय मे राति राधा वामतया बत ॥21॥ (कर्म-गुप्तकम्)

त्वया श्री -राधिके यावत् सञ्चुचुम्बे मयाननम् ।


तत् तयोष् ö हाधरौ तावत् पिपासति निरन्तरम् ॥22॥ (सम्बन्ध-गुप्तकम्)

मयि मनसिज-लोले राधिकांस्प्रष् ö उम् उत्के


श्रवण-नयन-शन्दे सुष् ö हु वाम-स्वभावाः ।
हृ दि विधृ त-मदी हा-वर्धके तद्-वयस्याः
सतत-मधुर-मिष् ö ए भाष् इतालोकिते ते ॥23॥ (क्रिया-गुप्तकम्)

द्राक्ष् ä-दाडिम-बी जानि वृ न्दयोपहृ तान्य् अथ ।


एतावादयताम् ई शौ स्व-हस्तेनातिवत्सलौ ॥24॥
ततः सारी -किल-पाली द्यूत-केलि-च्छयेरितौ ।
ययतुस् तौ हरित्-कुञ्जंसुदेवी -सुखदाभिधम् ॥25॥
आसने पाशक-क्री डा-कोष् ö ह-चित्रान्तरे हरिः ।
निष् अष् आदैकतः स्वी यैः स-सखी राधिकान्यतः ॥26॥
हित-दायोपदेष् ö आराव् अभूतांललिता-बट् ऊ ।
सुदेवी -सुबलौ पार्श्वे परिणाय विधायिनौ ॥27॥
नान्दी -वृ न्दे च मध्य-स्थे कुन्दाली सभिकाभवत् ।
जगृ हेऽष् ö आपदान् श्यामानी शा पी तांस् तदेश्वरः ॥28॥
प्रवृ त्ते प्रथमे द्यूते सुरङ्ग-रङ्गिनी -ग्लहे ।
कृ ñ णोऽजयत् प्रफुल्लः सन् मृ गी ंबद्ध्वानयद् बट् उः ॥29॥
द्विती ये त्व् अजयत् कान्ता मुरली -पाविका-ग्लहे ।
आच्छिद्य जगृ हे वंशी ललिता कृ ñ ण-निह्नुताम् ॥30॥
द्वयोर् हार-ग्लहे वृ त्ते तृ ती ये कैतवे बट् उः ।
परिणायेऽवदत् कृ ñ ण सारी ंतांमारयैकिकाम् ॥31॥
तच् छ्रुत्वा सारिका भी ता कलोक्तिः काकु-भाष् इणी ।
उड्डी यागाद् अग्र-शाखांजहास कौतुकात् सभा ॥32॥
हास-कोलाहले वृ त्ते कैतवे कैतवी हरिः ।
ही न-दायेऽपि तांसारी ंहत्वा प्राह जितंमया ॥33॥
tävad é çäbhé ñ ö a-däye patite'ñ ö ädadän hareù |
बन्धान् कृ त्वा स्व-सारी भिर् हसन्त्य् आह मया जितम् ॥34॥
मिथो हार-हृ तावासी t तयोर् युद्धंकराकरि ।
बट् उना कुन्दवल्ल्या च वयस्यानांवदावदि ॥35॥
madhyastho nändikä-vå nde på ñ ö he sarvais tadocatuù |
आवाभ्याम् अन्य-चित्ताभ्यांन सम्यग्ग् अवधारितम् ॥36॥
साम्यम् आस्तांद्वयोर् एव जयो वाथ पराजयः ।
हारोऽस्तु युवयोः कण्ट् हे पुनर् द्यूतंप्रवर्तताम् ॥37॥

वयस्याली -ग्लहे द्यूते चतुर्थे राधिका-जये ।


प्राप्ते सारी रदायेऽपि चालयन् शङ्कितो बट् उः ॥38॥
जितंजितंन इत्य् उक्त्वा द्वयोः सारी r अमिश्रयत् ।
बन्धुंतम् उद्यद्-आली नांतेनासी t सुमहान् कलिः ॥39 ॥ (युग्मकम्)

é शाम् ई शोऽब्रवी t सारी -चालनेऽत्र भवेत् कलिः ।


शार्यास् तिष् ö हन्त्य् अक्ष् a-दायैर् दाय-द्यूतंप्रवर्तताम् ॥40॥
त्वया मया वा क्ष् इप्तेऽक्ष् ए दायैर् एव जयाजयौ ।
दाया द्यूते दशैव स्युश् चत्वारस् तत्र ते समाः ॥41॥
विष् अमा ñ अट् तेष् उ पञ्च सवामञ्चाः समास् तव ।
भवन्तु जय-दायेऽन्ये विष् अमाः पञ्च ते मम ॥42॥
दाय-सङ्ख्यानि तत्-सङ्ख्यैर् अङ्गान्य् अङ्गैर् द्वयोर् हि नौ ।
जये सति प्रगृ ह्यन्ताम् इत्य् अयंविहितो ग्लहः ॥43॥
अतोऽक्ष् ए राधिका-क्ष् इप्ते दशाख्यो दाय आपतत् ।
जहसुर् मुदिताः सख्यः स विष् अण्ण इवाह ताम् ॥44॥
बाहु-वक्ष् अः-कराव् औष् ö हाधरौ गण्डौ मुखंमम ।
अङ्गान्य् एतानि गृ ह्णन्तु तत्-तद्-अङ्गानि ते दश ॥45॥
rädhä-kundalatäm äha sabhike kunda-vallike |
अङ्गानि मज्जितान्य् अस्य स्वाङ्गेष् उ स्थापयात्मनः ॥46॥
क्ष् इप्तेऽक्ष् ए हरिणा तावच् चतुःपञ्चाख्य आपतत् ।
दायस् तेनातिसम्फुल्लंकुन्दवल्ली जगाद तम् ॥47॥

नयन-युग-कपोलंदन्त-वासो मुखान्तं
स्तन-युगल-ललाट् ए इत्थम् अस्या नवाङ्गी m ।
कथम् अपि जल-लेशे गर्वितायाः सखी नां
पुरत इह बलात् त्वंस्वाधरेणाहराशु ॥48॥

ललिताह हरे यानि तवाङ्गानि दशानया ।


कौन्द्यांघृ तानि तान्य् अस्याः स्वाधरेणाहराग्रतः ॥49॥
कौन्द्य् अब्रवी n मया तानि ललिता-सव्य-गण्डके ।
धृ तान्य् अस्माद् गृ हाणेति सोऽभूत् तच्-चम्बनोन्मुखः ॥50॥
ब्रुवाना दशवामञ्चेत्य् अक्ष् अंराधा तदाक्ष् इपत् ।
स यथाज्ञा तवेत्य् उक्त्वा वाम-गण्डोन्मुखोऽभवन् ॥51॥
विमुखी ललिता क्रोधात् कौन्दी -kå ñ ëäv abhartsayat |
kå ñ णः प्राह प्रियांशश्वत् जितान्य् अङ्गानि मे नय ॥52॥

इति निज-मुखम् अस्यास् तत्-तद्-अङ्गे निधातुं


चपलम् अनृ जु-नेत्रा भर्त्सयन्त्य् अस्फुट् ओक्तिः ।
स्मित-रुदित-विमिश्रंवारयन्ती कराभ्याम्
प्रियम् अतिकुट् इल-भ्रूस् तस्य तुष् ö इंव्यतानी t ॥53॥

एवंद्यूते वर्तमाने सहसा सारिकागता ।


आचथ्यौ सूक्ष् म-धी r गोष् ö हाद् आगता जट् इलेति सा ॥54॥
तच् छ्रुत्वा चलितौ भी तौ स-गणौ राधिकाच्युतौ ।
मिलित्वैवागतौ शी घ्रंकुञ्जंकुञ्जेनराभिधम् ॥55॥
कृ ñ णोऽत्र स्थापितः कौन्द्या राधागात् सूर्य-मन्दिरम् ।
तावत् तत्रागता वृ द्धा जगाद कुन्दवल्लिकाम् ॥56॥
विलम्बः कथम् एतावावान् सा ताम् आह न लभ्यते ।
बट् उर् एकोऽपि ते नी ता निमन्त्र्य यौवतैः प्रगे ॥57॥
एकः श्री -गर्ग-शिष् यो यो माथुरो बट् उर् आगतः ।
विश्व-शर्माभिधः सूर्य-पूजायांस विचक्ष् अणः ॥58॥
कृ ñ णस्य काम्यक-वने गांसञ्चारयतो गिरा ।
आगतोऽरिष् ö a-कुण्डेऽसौ स्नातुंस-मधुमङ्गलः ॥59॥
प्रार्थनान्नस् तम् आयान्तंदोष् आंस् ते श्रावयन् पथि ।
भवत्-कट् u-गिरा रुष् ö ओ न्यष् एधन् मधुमङ्गलः ॥60॥

वृ द्धाह क्वास्त्य् असौ साह सोऽत्रैव वी क्ष् अते वनम् ।


यत्नाद् आनय तंयाहि नायात्य् एष् अ गुणैस् तव ॥61॥
अङ्गी कृ त्य सुमिष् ö आन्नंभोजनंभूरि-दक्ष् इणम् ।
एको नायाति चेत् तौ द्वाव् आनयेह धनिष् ö हया ॥62॥
वृ द्धयाम्रेडिते गत्वा ते गृ ही त्वा गते द्रुतम् ।
ब्रह्म-वेशंस्फुरद्-वेदंकृ ñ णंस-मधुमङ्गलम् ॥63॥
वृ द्धया मानितंकृ ñ णस् ताम् आनन्दयद् आशिष् आ ।
गोमांस् तेऽस्तु सुतः सर्व-मङ्गलालिङ्गिता स्नुष् आ ॥64॥
पूजारम्भेऽवदत् कृ ñ णो वध्वास् ते नाम किंवद ।
राधेति वृ द्धयोक्तोऽसौ स-चमत्कारम् आह ताम् ॥65॥
सेयंगुणवती यस्याः साध्वी त्वंश्रूयते पुरे ।
धन्या त्वंयत्-स्नुष् आ सइयेत्य् उक्त्वा राधाम् अथाब्रवी t ॥66॥

नावृ तंकारयेत् कर्म तद्-भास्वद्-अतनु-क्रतौ ।


वृ णु मांस्त्री न मे स्पृ श्या स्पृ शन्ती मांकुशैः पट् ह ॥67॥
जगन्-मङ्गल-कृ d-गोत्रंशुचि-वित्-प्रवरंशुचिम् ।
भवन्तंविश्व-शर्माणंपुरोहिततया वृ णे ॥68॥
श्री -भास्वतेंतनु-तमः-सण्हर्त्रेऽत्यनुरागिणे ।
पुरः सतेऽस्मै मित्राय पद्मिनी -बन्धवे नमः ॥69॥
मन्त्रेणानेन पाद्यादी n मित्राय त्वंसमर्पय ।
स्वंच गौरांशुकः स्यात् ते यथा काम-प्रदो वशः ॥70॥
तत्र स्वस्ति ऋ चंशश्वत् पपाट् ह मधुमङ्गलः ।
पूजायाम् अथ पूर्णायांराधाम् उपदिदेश सः ॥71॥
गोपतेर् याग-पूर्त्य्-अर्थंराधे त्वंनिज-गो-ततिम् ।
पुरोहिताय देह्य् अस्मै दक्ष् इणांगो-समृ द्धये ॥72॥

नैवेद्ये दक्ष् इणात्वेन राधा-स्वर्णाङ्गुली यके ।


न्यस्तेऽग्रे वृ द्धया भक्त्या स्मेरस् ताम् äùa mädhavaù ॥73||
नाद्मोऽन्य-देवताशेष् अंवयम् एकान्ति-वैष् णवाः ।
नान्य-वर्णार्थम् आदद्याम् शुक्ल-वृ त्तिर् अहंबट् उः ॥74॥
सर्वज्ञो गर्ग-शिष् योऽस्मि ज्योतिः-सामुद्रकादिवित् ।
गुर्वी मे दक्ष् इणा प्री तिर् युष् माभिर् व्रज-वासिभिः ॥75॥
वृ द्धायांकर्ण-लग्नायांकौन्द्याः सा हरिम् अब्रवी t ।
वृ द्धा त्वांयाचते वध्वाः करंवी क्ष् य फलंवद ॥76॥
हरिस् ताम् आह नास्माकंललनाङ्ग-प्रदर्शनम् ।
कार्यंतथापि वः प्री त्या वशः पश्यामि दूरतः ॥77॥
त्वम् एवास्याः करौ साध्व्याः प्रसारय पुरो मम ।
कौन्द्या तथा कृ ते सोऽभूत् कम्पाश्रु-पुलकान्वितः ॥78॥

आच्छाद्य विस्मयेनात्म-हर्ष् अम् आहाद्भुतंत्व् इदम् ।


यान्य् अस्याः शुभ-चिह्नानि तैर् इयंस्यात् स्वयंरमा ॥79॥
asyäù prasäda-då ñ ö iç ced vayaàsmaù pürëa-sampadaù |
यत्रास्याः स्थितिर् अत्रैव स-सम्पत् सर्व-मङ्गलम् ॥80॥
सूनोस् ते नाम किंब्रूही त्य् उक्तया वृ द्धयोदिते ।
तन्-नाम्नि गणयित्वाह हैर्स् ताम् अतिविस्मितः ॥81॥
वर्तन्ते बहवो विघ्ना वृ द्धे ते तनयायुष् इ ।
अस्याः साध्व्याः प्रभावेण प्रभवन्ति न तेक्वचित् ॥82॥
तच् छ्रुत्वानन्दिता वृ द्धा राधिका-रत्न-मुद्रिकाम् ।
अमूल्यांपुरतस् तस्य दधार पारितोष् इकाम् ॥83॥
तावद् एत्याह सुबलो विश्व-शर्मन् हरिर् युवाम् ।
पयः-फेण-फलादी नांभोजनाय प्रती क्ष् अते ॥84॥

नाद्मि विप्रेतरान्नादि गार्ग्या चास्मि निमन्त्रितः ।


यामि शी घ्रंगृ हाण त्वंनैवेद्यंमधुमङ्गल ॥85॥
मधुः प्राह देहि वृ द्धे स्वस्ति-वाचन-दक्ष् इणाम् ।
आकृ ñ य साप्य् अदात् तस्मै स्वाङ्गुलेः स्वर्ण-मुद्रिकाम् ॥86॥
baö us täàpräpya hå ñ ö aù san kaphoëiàvädayan muhuù |
नैवेद्यम् अञ्चले बद्द्वा तांप्रशंसन् ननर्त सः ॥87॥
वृ द्धया प्रार्थितः कृ ñ णंजगाद मधुमङ्गलः ।
अगृ ही ते दक्ष् इणार्थे त्वया न व्रत-पूर्णता ॥88॥
कृ पया तद् गृ हाणेमंस्वार्थश् चार्थेन ते न चेत् ।
विप्रेभ्यः कल्प्स्यते सोऽयंव्रतिन्या भविता शुभम् ॥89॥
स्वी कृ तस् ते मया दोष् ओ नेत्य् उक्त्वा स्वाञ्चले हसन् ।
बबन्ध मुद्रिके ते द्वे निष् इद्धोऽप्य् अमुना मुहुः ॥90॥

जगाद कृ ñ णंजट् इला बट् ओ यदै-


वायाति गोष् ö हंमम भाग्यतो भवान् ।
तदा मयास्या रवि-पूजने गुरुर्
वृ तोऽस्ति ते भूरि ददामि दक्ष् इणाम् ॥91॥
इत्य् उक्त्वा जट् इला hå ñ ö ä natvädityaàdvijau ca tau |
कृ तार्थंस्वंमन्यमाना ताभिः सा चलितालयम् ॥92॥

यान्ती विवर्त्य सहसा लपन-च्छलेन


ग्री वांमुहुर् ललितयानुगया मुरारेः ।
वक्त्राब्ज-सारघम् अपाङ्ग-तरङ्ग-भङ्ग्या
राधा पिबन्त्य् अपि न तृ प्तिर्म् अवाप दी ना ॥93॥

हृ दय-दयित-ली ला-स्निग्ध-दुग्धैः प्रपूर्णात्


तनु-कनक-घट् ई या सुभ्रूवोऽस्याः सखी नाम् ।
नयन-मुदम् अतानी t साशु वैरस्यम् आप्ता
विरह-विष् a-विवर्णा नेत्र-सन्तप्तयेऽभूत् ॥94॥

कान्ता-सङ्गेन्दु-सम्फुल्लः कृ ñ णो नी लोत्पल-प्रभः ।
विच्छेदार्कोदये म्लायन् क्ष् अणाद् अन्य इवाभवत् ॥95॥
सखिभ्यांसहितः सोऽथ विमनाः स्व-सखी n अगात् ।
te'hampürvikayä hå ñ ö ä äliìgantas tam abruvan ||96||

अस्मान् हित्वा तव गतवतस् त्वद्-वियोगासहिष् णून्


काट् हिन्यंनः स्फुट् अम् अवगतंव्याकुलैर् दी न-चित्तैः ।
अन्वेष् ö उंत्वांप्रतिजिगमिष् ऊन् यत् तम् आगाः क्ष् अणार्धात्
तेन ज्ञातंप्रिय-सख परंप्रेम-कौमल्यम् एव ॥97॥

सोऽयंराधा-सहचर-हरेः स्फी त-मध्याह्न-ली ला


पी यूष् आब्धिर् विलसति महान् दुर्विगाहोऽत्यपारः ।
भाग्यंतन् मे यद् इह विलसच्-छ्री ल-रूपानुकम्पा-
वात्यानी ता तद् अनु कणिकाप्य् अस्पृ शन् मांतट् अस्थम् ॥98॥

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-वरजे गोविन्द-ली लामृ ते
सर्गोऽष् ö आदश-सङ्ख्य एष् अ निरगान् मध्याह्न-ली लाम् अनु ॥o॥

||18||

—o)0(o—
(19)

एकोनविंश् अः सर्गः

—o)0(o—

श्री -राधांप्राप्त-गेहांनिज-रमण-कृ ते कॢ प्त-नानोपहारां


सुस्नातांरम्य-वेशांप्रिय-मुख-कमलालोक-पूर्ण-प्रमोदाम् ।
कृ ñ णंचैवापराह्णे व्रजम् अनु चलितंधेनु-वृ न्दैर् वयस्यैः
श्री -राधालोक-तृ प्तंपितृ -mukha-militaàmätå -må ñ ö aàsmarämi ||1||

हरिर् अथ दल-शृ ङ्गी वेणु-वी णा-प्रवी णैः


सखिभिर् अखिल-ली ला-लालसैस् तस्य सङ्गात् ।
सपदि समुदितैः स्वैः स्वैः स्वभावैर् मनोज्ञैर्
अलभत मुदम् उच्चैः सेव्यमानोऽम्बु-जास्यः ॥2॥

आलापैर् अनुलापैश् च प्रलापैर् विप्रलापकैः ।


संलापैः सुप्रलापैश् च विलापैर् अपलापकैः ॥3॥
केचिद् ग्रस्तैर् अविस्पष् ö ऐर् निरस्तैर् भाष् इतैः परे ।
अवज्ञैर् वितथैर् अन्ये सङ्गतैः सुनृ तैः परे ॥4॥
सोपालम्भैश् च सोत्प्रासैः स्तुति-गर्भैश् च निन्दनैः ।
नर्माञ्चि-गूढ-काव्यैश् च समस्या-दान-पूरणैः ॥5॥
अन्योऽन्ये चित्र-काव्यैश् च समस्या-दान-पूरणैः ।
हसन्तो हासयामासुर् वयस्या बल-केशवौ ॥6॥ (चतुर्भिः कुलकम्)

संव्याने बद्ध-नैवेद्यंनिह्नुवानंसखि-व्रजात् ।
चौराद् इव धनंरामो बभाष् ए मधुमङ्गलम् ॥7॥

संव्याने किम् इदंबट् ओ दिन-पतेर् नैवेद्यम् आप्तंकुतो


याज्येभ्यः क इमेऽखिला व्रज-जना वारोऽद्य यद् भास्वतः ।
मुक्त्वा दर्शय किंन्व् इदंन हि भवान् लुब्धः सखायश् च ते
तेभ्यो देहि विभज्य भुङ्क्ष् व च न मे दित्सा बुभुक्ष् आस्त्य् अलम् ॥8॥

एते जिघृ क्ष् अन्ति बलात् तवैतत्


तृ णाय मन्ये न भवद्-वयस्यान् ।
एते तु के त्वाम् अपि भूसुरोऽहं
वर्णी तृ णंनो मनुवे स्व-शक्त्या ॥9॥

अथ रामेङ्गित-ज्ञास् ते गोपाः स-विनयंपुरः ।


अयाचन्त बट् उंभक्ष् यंतन् निह्नुत्य स मौन्य-भूत् ॥10॥
på ñ ö hato'bhyetya tasyänyaù karäbhyäàpidadhe'kñ iëé |
संव्यानम् अपरे तूर्णंस-नैवेद्यम् अपाहरन् ॥11॥
विलुण्ट् ह्यादुश् च तत् सर्वे मुद्रिकाः सुबलोऽग्रही t ।
अभ्येत्य पृ ñ ö हतोऽस्यैकः पश्चात् कच्छम् अमोचयत् ॥12॥

अग्रतोऽभ्येत्य तस्यान्यः पुरो वस्त्रंसमाक्ष् इपत् ।


तम् अभिद्रवतस् तस्य पार्श्वतोऽभ्येत्य चापरे ॥13॥
uñ ëé ñ अंशिथिलंचक्रुः केश-बन्धम् अमोचयन् ।
वेणुंकेचित् परे यष् ö इंगृ ही त्वास्य प्रदुद्रुवुः ॥14 ॥ ॥युग्मकम्)

रुदन्न् उच्चैर् हसन् गर्जन् तर्जंस् तान् गर्हयन् शपन् ।


kå ñ ëasya ñ añ ö him आदाय सर्वान् अभ्यद्रवद् बट् उः ॥15॥
कैश्चिद् युद्धम् अभूत् तस्य लगुडालगुडि क्ष् अणम् ।
ततः कृ ñ णस् तम् आलिङ्ग्य सखी n सर्वान् न्यवारयत् ॥16॥
स-वेणु-यष् ö i-संव्यानंकृ ñ णस् तस्मा अदापयत् ।
निर्मुद्रिकंस वी क्ष् यैतद् गोपान् आह शपन् रुष् आ ॥17॥
ब्रह्म-स्वंवो बलाद् भुक्तंहृ ता मे स्वर्ण-मुद्रिका ।
सर्वदा पावना यूयंन मांस्पृ शत चञ्चलाः ॥18॥

एष् अ यामि व्रजंयुष् मत्-कर्माख्यातुम् इति द्रुतम् ।


गच्छन् फुत्कृ त्य फुत्कृ त्य स रामेण निवर्तितः ॥19॥
तम् असौ प्राह पापेऽस्मिन् भवान् कर्ता प्रयोजकः ।
संलपामि त्वया नाहंप्रायश्चित्तम् अकुर्वता ॥20॥
इत्थंक्री डन् सखिभिर् अखिलैश् चारयन् गाः समन्तात् ।
श्री -गोविन्दः प्रति-तरु-लतंसञ्चरंश् चापराह्ने ॥21॥
हरिर् अथ धवलाश्रेणी ù परितो दूर प्रचारिणी r då ñ ö vä ।
ताः संकलयितुम् उत्कस् तत् तन् नाम्ना जगौ वंशी m ॥22॥

पद्मे हिही हरिणि रङ्गिणि कञ्जगन्धे


रम्भे हिही चमरि खञ्जनि कज्जलाक्ष् इ ।
शन्दे हिही भ्रमरिके सुनदे सुनन्दे
धूम्रे हिही सरलि कालि मरालि पालि ॥23॥

गङ्गे तुङ्गि हिही पिष् अङ्गि धवले कालिन्दि वंशी -प्रिये


श्यामे हंसि हिही कुरङ्गि कपिले गोदावरी न्दु-प्रभे ।
शोणे श्येणि हिही त्रिवेणि यमुने चन्द्रालिके नर्मदे
नाम-ग्राह-मयंसमाह्वयति गाः प्रेम्नेत्थम् ई शो गवाम् ॥24॥

कृ ñ णः पश्चाल् लसति सखिभिश् चारयन् नस् तदेत्थं


प्रेम-भ्रान्त्या प्रथमम् अभवत् सन्निवेशोऽतिचारे ।
सन्तृ प्तानाम् अपि तृ ण-ततेर् नैचिकी नाम् इदानी à
ताभिर् दूर-स्थितिर् अवगता तस्य तद्-वेणु-नादात् ॥25॥

ऊधो-भर-प्रणय-मन्थर-शी घ्र-याना
हुङ्कार-गर्भ-चल-सास्न-गला बकारेः ।
ऊर्ध्वानन-श्रवण-बाल-धयोऽस्य पार्श्वं
दन्ताग्र-शाद-कवला धवलाः समी युः ॥26॥

स्व-गणेन गणाध्यक्ष् आ गङ्गाद्या धेनवो हरेः ।


नेत्रैः पिबन्त्यः सौन्दर्यंजिघ्रन्त्योऽङ्गानि नासया ॥27॥
आलिङ्गन्त्य इव स्वाङ्गैर् लिहन्त्य इव जिह्वया ।
वत्सलास् तंस-हुङ्काराः परितः परिवव्रिरे ॥28॥
तत्-स्नेह-वशगः सोऽपि सुधा-स्पर्शेन पाणिना ।
कण्डूयनैर् मार्जनैस् ताः प्री णयन्न् आह केशवः ॥29॥

तृ प्ताः स्थ यवसैर् यूयंगत-प्रायंदिनंव्रजे ।


वत्सा वः क्ष् उधिता यत् तद् व्रजंव्रजत मातरः ॥30॥
ततो वयस्या यत्नात् ताः कृ ñ ण स्नेहातिविह्वलाः ।
वियुज्य कृ ñ णतश् चक्रुर् व्रज-वर्त्मोन्मुखी क्रमात् ॥31॥
नाना-भेदाकृ ति-ध्वनि-घण्ट् ä-किङ्किणी -कण्ट् हिकाः ।
स्व-स्व-यूथाग्रगा गावो घोष् आभिमुखतांययुः ॥32॥
नैचिकी -सैरिभी -श्रेण्यौ चलन्त्यौ सव्य-दक्ष् अयोः ।
स्वर्गिणांदधतुर् भ्रान्तिंगङ्गा-कृ ñ णा-प्रवाहयोः ॥33॥

धेनु-वृ न्दम् अनु मन्दम् अयन्तं


वेणु-गी तम् अमृ तंविसृ जन्तम् ।
रेणु-रूष् इत-चलालक-वन्तं
ke nu vé kñ ya samayur na mudantam ||34||

न वर्त्म तद् यत् सखिभिर् न मण्डितं


नासौ सखा यो न विलास-वृ न्दवान् ।
नासौ विलासोऽपि हि यो न नर्मसूर्
न नर्म तद् यन् न मुदेऽघ-विद्विष् अः ॥35॥

गायंगायंवेणुना याति मित्रैर्


यायंयायंप्रत्यगंतिष् ö हति स्म ।
स्थायंस्थायंकेलिभिः सम्प्रदत्ते
दायंदायंतत् पुनः स प्रयाति ॥36॥

विधि-शिव-मुख-देवैः सोपदेवैर् मुनी न्द्रैः


स्तुति-नृ ति-नति-गी तैः पुष् प-वर्ष् ऐः सुवाद्यैः ।
पथि पथि महितोऽसौ सङ्कुचन् स्वैर-केलौ
smita-sakaruëa-då ñ ö is tuñ ö uve bhakti-namraiù ||37||

numas tväàsuhäraàyaçodä-kumäram
गुणानाम् अगारम् कृ पोघैर् अपारम् ।
विराजद्-विहारंप्रदानेऽत्य् उदारम्
खल-श्रेणि-मारंसदा निर्विकारम् ॥38॥

numas tvam anantaànikuïje vasantaà


प्रकाशंव्रजन्तंवसन्तंभजन्तम् ।
सखी n प्री णयन्तंसुकुन्दात् सुदन्तं
तद्-आस्ये दृ g-अन्तंनुदन्तंहसन्तम् ॥39॥

numas tväàsudhenuàsuveëuàsulé laà


सुहासंसुवासंसुभाष् अंसुशी लम् ।
सुवेशंसुकेशंसुरेशंसुचित्रं
सुनृ त्यंसुभृ त्यंसुकृ त्यंसुमित्रम् ॥40॥

numas tväàpraçantaàsudantaàsukäntaà
दिनान्ते निशान्ते वनान्तात् प्रयान्तम् ।
समस्तान् महान्तंनितान्तंविभान्तं
खलाली -कृ तान्तंश्रमौघेऽप्य् अतान्तम् ॥41॥
numas त्वाम् अघारे बकारे मुरारे
सुधी रंबलारेर् निकारोऽद्रिधरे ।
निदानंपुरारेर् अपारे विहारे
प्रवी णंसुरारेर् उदारे विदारे ॥42॥

numas त्वांगरिष् ö हंमहिम्ना महिष् ö हं


विसारि-प्रतिष् ö हंसुराणांवरिष् ö हम् ।
असद्-धृ d-दविष् ö हंसुमेरोर् गरिष् ö हं
बलिभ्यो बलिष् ö हंपट् उभ्यः पट् iñ ö ham ॥43॥

numas te caritraàsuté rthät pavitraà


खलालि-लवित्रंभवाब्धेर् वहित्रम् ।
सतांहृ t-सुचित्रंद्विष् अंहृ t-खनित्रं
नतानांसुमित्रंप्रभावैर् विचित्रम् ॥44॥

स्व-गाश् चारयन्तंसुली लाः सृ जन्तं


खलान् मारयन्तंत्रिलोकी m अवन्तम् ।
अहो नः सुदिष् ö अंभवन्तंसद्-इष् ö अं
सदालोकयामः स्तुमः संनमामः ॥45॥

इति स्तुवन्तः स-दयावलोकनैः


पूर्णास् तद्-अङ्घ्री प्रणिपत्य निर्जराः ।
तत्-केलि-सङ्कोच-भयात् तिरोहितास्
तंलोकयन्तोऽनुययुर् नभो-गताः ॥46 ॥

व्रजपति-सेवित-विष् णुर् यस्य


स्व-बलंहरौ निहन्त्य् असुरान् ।
तान् हसन्त्यम् इति मत्वा
मूढा देवाः स्तुवन्त्य् एनम् ॥47॥

इत्थंदेवान् हसन्तस् तान् तेष् आम् आकार-चेष् ö इतैः ।


सखायस् तेऽनुकुर्वन्तः स-खेलंहरिणा ययुः ॥48॥

अथागता सा सदनंहरि-प्रिया
विश्रम्य दासी भिर् उपासिता क्ष् अणम् ।
सायंनिशा-भोग-कृ ते हृ दी शितुर्
भक्ष् याणि वी ö ई r विदधे सहालिभिः ॥49॥

कदल-कुसुम-मास-क्ष् ओद-सत्-सी रिशस्यैर्


मरिच-सुघन-दुग्धैः सच्-चतुर्जात-चन्द्रैः ।
कृ त इह घृ त-पक्वो यः पतेत् खण्ड-पाके
बट् अकम् अमृ त-केलिंसा व्यधात् तंप्रियेष् ö अम् ॥50॥

सामिक्ष् ऐः शालि-चूर्णैर् दधि-मरिच-सिता-नारिकेलार्ध-सस्यैर्


जात्य्-एला-सल्-लवङ्गामृ त-दल-फलैः फेनितैः पिष् ö a-मुद्गैः ।
så ñ ö aù pakvo घृ ते यः प्रपतति समधौ दुग्ध-पूरे प्रगाढे
सेन्दौ कर्पूर-केलिंतम् इह सुबट् अकंसा व्यधात् स्व-प्रियेष् ö अम् ॥51॥
ग्रन्थिवद्-बट् इकालिस् तैर् द्रव्यैः så ñ ö ä tu yä patet |
पञ्चामृ ते व्यधात् तांसा पी यूष् a-ग्रन्थि-पालिकाम् ॥52॥

स-क्ष् ई र-सार-शशि-तण्डुल-नारिकेल-जाती
लवङ्ग-मरिचैः ससितैः सुपिष् ö ऐः ।
रम्भैलया च घृ त-भावनया भवेद् या
सा ताम् अनङ्ग-गुट् इकांविदधे प्रियेष् ö आम् ॥53॥

कदल-मरिच-दुग्धैः खण्ड-गोधूम-
पक्व-प्रकट् इत-बट् अकोऽयंभूरि-जाती फलाढ्यः ।
नव-विधु-मधु-मध्ये यो विलासंविधत्ते
रचित इह तयासौ सी धु-पूर्वो विलासः ॥54॥

उपायनानाम् इति पञ्चकंसत्


श्री -राधया स्वी य-धिया कृ तंयत् ।
कृ ñ णस् तद् एतत् प्रणयी सतृ ñ णः
सुधांविनिन्दन् परम् अत्ति नन्दन् ॥55॥

तेष् उ व्रज-प्रसिद्धानि त्री ण्य् अन्तिम-युगंच यत् ।


रहो भोग्यंनिशायांतन्-मधु-पाने विदंशवत् ॥56॥

लवङ्गैलेन्दु-मरिचैः संयुतैः शर्करा-चयैः ।


चक्रे गङ्गा-जलाख्यानि लड्डुकान्य् अपराणि च ॥57॥
तैस् तैर् युतैः क्ष् ई र-सारैस् तथा लाङ्गलि-शस्यकैः ।
अन्यान्य् अप्य् आज्य-भृ ñ ö ऐः सा सरैश् च सर-पूपिकाः ॥58॥ (युग्मकम्)

साथ स्नातानुलिप्तारुण-रुचि-सिचया बद्ध-वेणी -सुचित्रा


श्री -सिन्दूरेन्दूभाला मृ गमद-चिबुका मालिनी साब्ज-हस्ता ।
नासाग्रान्दोल-मुक्ताञ्जन-युत-नयनोत्तंसिनी बद्ध-नी वी
राधा ताम्बूल-वक्त्रा सुकुसुम-चिकुरा भाति यावोज्ज्वलाङ्घ्रिः ॥59॥

चूडा रत्न-ललाट् इके सुवलयांश् चक्री -शलाका-युगं


काञ्ची कुण्डल-कङ्कणाङ्घ्रि-कट् अकान् पदाङ्गुली यान्य् अपि ।
ग्रैवेयंपदकाङ्गदादि विविधान् हारांस् तथा मुद्रिका-
मञ्जी राव् इति रत्न-भूष् अण-चयंराधा बभौ विभ्रती ॥60॥

सुस्नातालङ्कृ ताभिः सा सखी भिश् चन्द्र-शालिकाम् ।


समारुह्य स्थिता कृ ñ ण-वर्त्मन्य् आहित-लोचना ॥61॥
कृ ñ णाम्बुदागमे काले बल्लवी -चातकी -ततिः ।
व्यात्ताक्ष् i-चञ्चुर् उत्कासी c चन्द्र-शाला-गतोन्मुखी ॥62॥
स्व-रूढोत्कण्ट् हि-गोपाली -वृ न्द-वक्त्रेन्दु-मण्डलैः ।
असन् यथार्थ-नाम्न्यास् ता व्रजस्थास् चन्द्रशालिकाः ॥63॥

जातेऽपराह्ने तनयागमोत्सुका
व्रजेश्वरी स्नेह-परिप्लुताशया ।
तद्-भोज्य-संसाधन-सत्वरा सखी à
सा रोहिणी ंपाक-कृ ते न्ययोजयत् ॥64॥
अथाहूयातुलाख्यांसा नन्दनस्य स-धर्मिणी m ।
पाकाय रोहिणी -सङ्गे ददौ स्व-लघु-यातरम् ॥65॥
ñ अड्-å तूत्पन्न-शाकादि-कन्द-मूल-फलादिकैः ।
तत्-तद्-व्यञ्जन-सम्पत्त्या कृ ñ ण-भोजन-पूर्तये ॥66॥
व्यग्राभ्यांव्रजनाथाभ्यांनियुक्तैर् मालिकैः कृ ताः ।
शाकादि-बाट् इकाः ñ अट् या नाना-दोहद-पण्डितैः ॥67॥
व्रजस्थैर् ज्ञायते तत्-तद्-दोहदोत्थंफलादिकम् ।
वस्तुतस् ताः ñ अड्-å तवः सेवन्ते बाट् इकाः सदा ॥68॥

ताभ्यस् तत्-तद्-å तूत्पन्न-शाक-मूल-फलादि ते ।


उपजह्रुर् व्रजेश्वर्यै भूरि-कण्डोल-पूरितम् ॥69॥
दासी भिस् तद्-विभज्यार्धंसायंपाकार्थम् अम्बया ।
संस्कारितंपरंचार्धंप्रातः-पाकाय धारितम् ॥70॥
नारिकेलादि-पक्वाम्र-फलान्य् एष् आहृ तानि तैः ।
दासैः संस्कारयामास सायंभोगाय पुत्रयोः ॥71॥
स्वे स्वे कर्मणि दासादी n शी घ्र-पाके स्व-यातरौ ।
त्वरयन्ती हरेर् माता बभ्रामेतस् ततो मुहुः ॥72॥

ततः स्व-यातृ -प्रमुखाङ्गनावृ ता


व्रजेश्वरी पुत्र-विलोकनोत्सुका ।
स्तन्याश्रु-विक्लिन्न-पयोधराम्बरा
गत्वा पुर-द्वारम् उदानना स्थिता ॥73॥

सूर्यंसमी क्ष् य चरमाचल-चङ्क्रमोत्कं
घोष् एश्वरः सुत-समी क्ष् अण-जात-तृ ñ णः ।
गोरेणु-वेणु-निनदार्पित-नेत्र-कर्णः
सार्धंस गो-सदनम् आप मुदात्म-वृ न्दैः ॥74॥

सत्-सर्पद्-गो-रजो जाल-बाल-पूर्णेक्ष् अणोत्सुकाः ।


उच्च-स्थाने स्थिता आसन् व्रज-लोका ग्रहा इव ॥75॥
मण्डयन्तः सखी n पुष् पैर् नन्दयन्तो गिरा हरेः ।
जनयन्तो मुदंतेष् आंव्रजान्तिक वनंययौ ॥76॥

तत्र स्फारे सरसि मुरली निस्वनैः स्तम्भयन् गा


यूथान् यूथान् पृ थग् अरचयत् पाययित्वाथ पाथः ।
नाना-रङ्गैः स्व-हृ दि मणिभिर् यान्ति माला तयाऽसौ
नाना-वर्णान् अगणयद् अपि स्वान् श्री -हरिर् धेनु-यूथान् ॥77॥

सण्ख्या-पूर्तौ भवति मुदितः स्वस्य किंवा सखी नां


सङ्ख्या-न्यूने सपदि स गवांवेणु-सङ्केत-नादैः ।
तत्-तन्-नाम्ना स्वगण-वियुताः शी घ्रम् आहूया गास् तास्
तत्-तद्-यूथे चलति घट् अयंश् चालयंस् तान् व्रजाय ॥78॥

श्री -धेनु-रेणु-परिपिञ्जरिताङ्ग-गुञ्जा-
वन्य-स्रग्-अम्बर-चलालक-केश-पिञ्छः ।
niryoga-päça-muralé -dala-yañ ö i-çå ìgé
लोलारुणाति-विपुलायत-पक्ष् म-लाक्ष् अः ॥79॥
वन्याट् अन-श्रमज-कान्त्य्-अमृ ताभिवर्ष् ä
संसिक्त-सर्व-जन-नेत्र-चकोर-वृ न्दः ।
वंशी -कलाहृ त-विघूर्णित-यौवतालिः कृ ñ णः
सघोष् अम् अविशत् स्व-समैर् वयस्यैः ॥80॥

उद्गच्छन्ती व्रज-भुवि विश्वक्-पातैर्


वंशी -ध्वानामृ त-मधुरासारैस् ताम् ।
संसिञ्चयन्ती स्व-विरह-दावोच्छेत्री
kärñ ëé शोचिर् जलधर-माला रेजे ॥81॥

श्री -कृ ñ णागम-भूपतेः सखि-चमू-शृ ङ्गादि-कोलाहलं


श्रुत्वोद्यत्-सुरभी -रजो-ध्वज-चयान् दूराद् विलोक्योद्विजन् ।
घोष् आत् तद्-विरहाख्य-दस्यु-नृ पतिर् भी त्यापयातः क्ष् अणाच्
चिन्ता-तानव-दी नताति-जडतार्त्य्-उद्वेग-सेनान्वितः ॥82॥

वंशी -गानामृ त-मुचि गवांधूली -जालाब्द-माले


हम्बा-राव-स्तनित-वलिते श्री -हरेर् आगमाख्ये ।
प्रावृ ö -कालेऽभ्युदयति मुदा सर्वतश् चोन्मुखी यं
prodyat-tå ñ ëä vraja-jana-tatiç cätakäly abhyupetä ||83||

व्रजेशो भ्रातृ भिर् गोपैर् व्रजेशा सह यातृ भिः ।


तूर्णंदूरात् समभ्येत्य तनयौ परिष् अस्वजे ॥84॥
त्यक्त्वा रसवती ंदासी ù संरक्ष् य तद्-अवेक्ष् अणे ।
रोहिण्य् अतुलयाभ्येत्य ननन्दालिङ्ग्य तौ सुतौ ॥85॥

मुरली -नदनाद् उत्थित-मदना


गद्गद-गदना व्रज-विधु-वदनाः ।
सुशिखर-रदना श्लथित-च्छदना
ययुर् अपकदानाः सदनात् सदनात् ॥86॥

उदयति बत कृ ñ णे चित्र-भानौ पुरस्तात्


व्रज-वसति-जनानांफुल्लताक्ष् y-उत्पलेऽभूत् ।
स्मित-कुमुद-विकाशः स्विन्नताङ्गेन्दु-कान्ते
विरह-दहन-तप्तंजी वनंशी तलंच ॥87॥

उदयति बत कृ ñ णे नित्य-पूर्णेऽद्भुतेन्दौ


व्रज-युवति-जनानांफुल्लम् आसी n मुखाब्जम् ।
अरति-वियुति-चिन्ता-घूक-पाली निली ना
मिलति च तनु-कोकी -संहतिः प्राण-कोकैः ॥88॥

व्रजाङ्गन-दृ k-तृ ñ इतालि-माला


विलङ्घ्य लज्जा-प्रतिकूल-वात्याम् ।
समुच्छलत्-कान्ति-मरन्द-लुब्धा
पपात कृ ñ णस्य मुखारविन्दे ॥89॥

लतान्तराल-स्थित-बल्लवी नां
वक्त्राणि मत्वा विकचाम्बुजानि ।
ह्री -वात्यया बम्भ्रमितापि लुब्धा
पपात शौरेर् दृ g-अलि-द्वयी ह ॥90॥

दर्शंदर्शंवदन-कमलंतद्-वपुः-सङ्गि-वातं
स्पर्शंस्पर्शंतनु-परिमलंश्री -हरेर् गोपिकाल्यः ।
घ्रायंघ्रायंतद्-अधर-मधु-स्फी त-वंशी -निनादं
स्वादंस्वादंपुपुष् उर् अधिकंस्वानि पन्चेन्द्रियाणि ॥91॥

श्री -राधिकापाङ्ग-विलोकनेष् उणा


संस्पृ ñ ö a-मर्मा स यथाकुलोऽभवत् ।
नान्याङ्गना-श्रेणि-कट् आक्ष् a-पत्रिभिः
सम्भिन्न-सर्वावयवोऽप्य् असौ तथा ॥92॥

यद्वत् सुनिर्वृ तिम् अवाप स राधिकाया


वक्त्रेन्दु-मन्द-हसितामृ त-लेश-सेकात् ।
तद्वन् न गोप-सुदृ शांवदनेन्दु-वृ न्द-
प्रोद्यत्-स्मितामृ त-झर-प्रकरावगाहात् ॥93॥

gokulair gokulam ninye gokulam gokulair haran |


गोकुलम् गोकुल-स्त्री णांगोकुलैर् गोकुलेश्वरः ॥94॥

आसाद्याग्रे भविक-वलितंकाननात् संमिलन्तं


प्राण-प्राणंनिधिम् इव गतंदूरतो हस्तम् आप्तम् ।
चुम्बन्तौ तंहृ दि निदधतौ लोकयन्तौ तद्-आस्यं
सञ्जिघ्रन्तौ शिरसि पितरौ प्रापतुर् वाञ्छितानि ॥95॥

गोधूलि-धूम्रान् अलकान् सबर्हकान्


वितुस्तयन्तौ वसनाञ्चलेन तौ ।
प्रक्ष् आलयन्तौ स्तन-दृ k-पयः-स्रवैर्
अङ्गानि सूनोः पितरौ ननन्दतुः ॥96॥

तातादि-लोकैर् मिलनंबकी रिपोः


प्रातर् वदासी d अधुनापि किन्तु तत् ।
प्रातस्तनंतद्-बहिर् अक्लमोत्तरं
सायन्तनंसंयुति-संमदोत्तरम् ॥97॥

संकलय्याथ गो-जालम् अस्ताचल इवांशुमान् ।


वलयामास गोशाले केशवः स्व-प्रवेशतः ॥98॥
dhenür vaskayané vatsataré r gå ñ ö é ù pareñ ö ukäù |
सन्धिनी r उपसर्याश् च प्रष् ö हौही ç च पृ थक् पृ थक् ॥99॥
वृ ñ आन् वत्सतरान् ñ अण्डान् युग्य-प्रासङ्ग-शाकट् आन् ।
यथास्थानंनिवेश्यासौ पाययामास तर्णकान् ॥100॥

तल्-लालनायोत्सुक-मानसाभ्यां
यदा पितृ भ्यांमुहुर् अर्थितोऽपि ।
नैच्छद् गृ हंगन्तुम् असौ गवाली
दोहोत्सुकस् तंजनकस् तद् आह ॥101॥

विश्राम्यन्तु क्ष् अणंगावः पिबन्तु तर्णकाः पयः ।


अहम् अत्रास्मि सन्त्येते गोपा गो-दोहनोत्सुकाः ॥102॥
वत्सौ श्रान्तौ युवांयातंगृ हंमात्रात्र लालितौ ।
स्नानाद्यैः पुनर् आयातंगो-दोहाय गत-श्रमौ ॥103॥
kå ñ ëaàkarñ an बट् उः प्राह क्ष् उत्-तृ ङ्भ्यांबाधिता वयम् ।
एहि कृ ñ ण गृ हंप्राणान् रक्ष् अ नः पान-भोजनौ ॥104॥

आम्रेडितो वत्सलया बलाम्बया


मुहुर् व्रजेन्द्रेण कृ ताग्रहोत्करः ।
निजाम्बयाकृ ñ ö a-करः सहाग्रजः
कृ ñ णः प्रतस्थ सखिभिर् निजालयम् ॥105॥

सर्वान् नयन्ती ंस्व-गृ हंव्रजेश्वरी à


सम्प्रार्थ्य मार्गे सखि मातरो हरेः ।
त्यागेऽप्य् अनी शाः स्वयम् अप्य् अनी श्वरं
स्व-स्वात्मजंनिन्युर् अहो निजालयम् ॥106॥

गृ हे व्रजेशया नी ते स-बट् औ सबले हरौ ।


बलाम्बातुलया धौत-पादा रसवती ंययौ ॥107॥

शमित-विरह-तापालोकनाद् गोकुलेन्दोर्
विहित-तद्-अनुयाना आव्रजान्तः प्रहृ ñ ö äù ।
तद्-अवकलन-विच्छेदार्ति-संविग्न-चित्ता
निज-निज-भवनंश्री -राधिकाद्याः समी युः ॥108॥

sutasyäpüträëäàbahu-kanaka-vå ñ ö er adhaninäà
mahä-vå ñ ö er दावानल-वलित-वन्या-स्थिति-युष् आम् ।
यथाकस्माल् लब्धिर् भवति परमानन्द-जननी
तथा घोष् a-स्थानांपुनर् अपि हरेः सङ्गतिर् अभूत् ॥109॥

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-विरजे गोविन्द-ली लामृ ते
सर्गोऽसाव् अपराह्न-केलि-वलितोऽगाद् ऊनविंशाभिधः ॥o॥

||19||

—o)0(o—
(20)

विंश् अः सर्गः
सायंराधा स्व-सख्या निज-रमण-कृ ते प्रेष् इतानेक-भोज्यां
सख्यानी तेश-शेष् आशन-मुदित-हृ दंतांच तंच व्रजेन्दुम् ।
सुस्नातंरम्य-वेशंगृ हम् अनु जननी लालितंप्राप्त-गोष् ö हं
निर्व्यूढोस्रालि-दोहंस्व-गृ हम् अनु पुनर् भुक्तवन्तंस्मरामि ॥1॥

अथागता सा सदनंव्रजेश्वरी
सुतौ विधायाप्लव-वेदिकांगतौ ।
नियुज्य दासान् अपि तन्-निष् एवणे
धनिष् ö हिकाम् आह निजान्तिक-स्थिताम् ॥2॥

राधांप्रयाहि बट् अकैः सह लड्डुकानि


स्वादूनि कृ ñ ण-रुचि-दानि तया कृ तानि ।
तांप्रार्थ्य पुत्रि शुभदान्य् अधुनानय त्वं
स्यातांसुतौ यद् अदनाच् चिर-जी विनौ मे ॥3॥

सा गत्वा राधिकाम् एतांव्रजेश्वर्या निदेशतः ।


भक्ष् याण्य् अयाचतैतेष् आंस्वयंप्रस्थापनोत्सुकाम् ॥4॥

मालती तावद् अभ्येत्य वृ न्दया प्रहिता सखी ।


सङ्केत-कुञ्जम् आचख्यौ श्री -गोविन्द-स्थलाभिधम् ॥5॥
श्री -राधिकापि भक्ष् याणि तानि कृ त्वा पृ थक् पृ थक् ।
वस्त्राच्छान्नास्य-सन्नव्य-मृ t-पात्रेष् उ भृ तान्य् अलम् ॥6॥
तानि चाधाय विस्ती र्णे चित्रिते दारु-सम्पुट् ए ।
स-कस्तूर्यांतुलस्यांतंन्यस्य शुक्लाम्बरावृ तम् ॥7॥
ताम्बूल-वी ö इकाश् चास्यांन्यस्य तत् सकलंपुनः ।
ज्ञात-सङ्केत-कुञ्जायै धनिष् ö हायै समर्पयत् ॥8॥
सापि ताभ्यांतद् आनी य व्रजेश्वर्यै न्यवेदयत् ।
सा ताभिस् तानि पात्रेष् उ पृ थक् पृ थग् अकारयत् ॥9॥

तेष् आंतथा स्वालय-संस्कृ तानां


कियत् कियत् सा तद्-उपायनानाम् ।
विधाय पत्रेष् उ ददौ तद् आदौ
नारायाणायार्पयितुंबट् उभ्यः ॥10॥

अङ्ग-प्रक्ष् आलनाभ्यङ्गोन्-मर्दनोद्वर्तनाप्लवैः ।
मार्जनोद्गमनी याच्छ-नव्यांशुक-समर्पणैः ॥11॥

केश-संस्कार-तिलकालेप-माल्य-विभूष् अणैः ।
कृ ñ णाद्याः सेविता दासैर् निविष् ö आ भोक्तुम् आसने ॥12॥
क्रमान् माता तेभ्यो नारिकेलान्य् अथाग्रतः ।
पानकादि-रसालादि-फलानि विविधानि च ॥13॥
पी यूष् a-ग्रन्थि-कर्पूर-केलिकामृ त-केलिकाः ।
बट् अकान् लड्डुकान्य् आज्य-संस्कृ तान्नादिकानि च ॥14 ॥ (युग्मकम्)
हसन्तो हासयन्तस् ते मधुमङ्गल-नर्मभिः ।
भुक्त्वा पी त्वा मुदाचम्य क्ष् अणंतल्पे विशश्रमुः ॥15॥
त एते सेविता दासैस् ताम्बूल-व्यजनादिभिः ।
गोशालंमिलितैर् मित्रैर् गो-दोहाय पुनर् ययुः ॥16॥
तद्-भुक्त-शेष् अंतत् सर्वंश्री -राधायै धनिष् ö हिका ।
निभृ तंप्रेष् अयामास स्व-सख्या गुण-मालया ॥17॥
सालि-वृ न्दा तद् आस्वाद्य सारूढा चन्द्र-शालिकाम् ।
कृ ñ णंगो-दोह्न-क्री डंपश्यन्ती मुमुदे भृ शम् ॥18॥

kvacid gré ñ me kå ñ णः पथि सखि-कुलैः प्रार्थ्य जननी à


समंतैः संस्नातुंसरति यमुनांक्वापि च सरः ।
तदा दासा मात्रार्पित-विविध-भक्ष् याणि मुदिता
गृ ही त्वा स्नानी याभरण-वसनादी न्य् अपि ययुः ॥19॥

तत्र स्नाताः सुवेशास् ते भुक्त्वा पी त्वा गत-श्रमाः ।


गोदोहाय पथा तेन पुनर् यान्ति गवालयम् ॥20॥
तदा राधापि सा सायंस्नान-व्याजात् सखी -चयैः ।
गत्वानुस्रोतसि स्नात्वा कृ ñ णाङ्ग-सङ्ग-वारिणि ॥21॥
रहो भक्ष् याणि कृ ñ णाय कुन्दवल्ल्यार्पयत्य् असौ ।
भुक्त्वा तयाप्त-तत्-शेष् अंपश्यन्ती याति तंगृ हम् ॥22 ॥ (युग्मकम्)

दासा भृ ङ्गार-ताम्बूल-पात्र-व्यजन-पाणयः ।


निर्योग-पाश-वेत्रादि-धारिणस् ते तम् अन्वययुः ॥23॥

तातंस खट् ö ओपरि संनिविष् ö अं


पुरोधृ तानेक-पयो-घट् आलिम् ।
गोपांश् च दासांश् च समादिशन्तं
tat-tat-kå tau svädhvani datta-då ñ ö im ||24||

हम्बा-रावैस् तृ ñ इत-रुवतो वत्सकान् आह्वयन्ती r


उत्कर्णास्याः स्व-पथि निहित-स्वावलोकोत्क-नेत्राः ।
ऊधो-भारैः स्थगित-चलना दुग्ध-पूरान् स्रवन्ती r
दुद्ग्धा दोह्याः कतिचिद् अपरा दुह्यमानाश् च धेनूः ॥25॥

तत्-तद्-धेनोर् मुहुर् अभिधया ता हिही पूर्वयोत्कास्


तत् तन् मातुः पुनर् अभिधया वत्सकांश् चाह्वयन्तम् ।
दोहंदोहंपय इह गवांपूरयन्तंघट् आलिं
विन्यस्ताक्ष् अंस्वक-पथि गणंगोदुहांचापि पश्यन् ॥26॥

स्व-दर्शनोत्कंपरिचारकाणां
गणंपयो-भार-वहंच कुम्भान् ।
पूर्णान् नयन्तंगृ हम् आनयन्तं
शून्यान् गृ हाद् गोप-पतेः पुरस्तात् ॥27॥

शृ ङ्गैः खुरैर् दारयतो धरांमुहुर्


गम्भी र-तार-स्वन-नादिताम्बरान् ।
तान् वासिता-सङ्गतये परस्परं
प्रयुध्यतः ñ अण्ड-वरांश् धावतः ॥28॥
मस्तकामस्तकि क्री डा-युद्धंविदधतो मिथः ।
मुहुर् वत्सतरांश् चापि दृ ñ ö वा संमुमुदे हरिः ॥29 ॥ (ñ अड्भिः कुलकम्)

विज्ञाप्य तातंदोहाय गतोऽसौ गाश् च ता मुदा ।


मिलिताः स्वाभितः कृ ñ णः सान्त्वयामास सान्त्वनैः ॥30॥
श्री -हस्त-मार्जनैः कण्डूयनैर् गाः प्री णयन् हरिः ।
दुदोह दोहयामास वत्सांस् तैस् तैश् च पालयन् ॥31॥

वत्सा निपी योदर-पूरम् उच्चकैस्


तृ प्तिंगता गोप-गणा यथेप्सितम् ।
दुग्ध्वा निवृ त्ताश् च गवांतथाप्य् अहो
नोधः-पयः-पूर्तिर् अवाप ही नताम् ॥32॥

कृ ñ णाननाब्जार्पित-नेत्र-चेतसां
गवांस्वयंसंस्रवद्-औधसंपयः ।
गोपाः स्तनाधो धृ त-कुम्भ-सञ्चयैः
सम्भृ त्य निन्युः पुरतो व्रजेशितुः ॥33॥

प्रवेश्य गोपैर् निज-मातृ -लालितान्


वत्सालयंवत्स-गणान् बलान्वितः ।
गास् ता यथा-स्थानम् असौ निवेश्य च
व्रजाधिपस्यागमद् अन्तिकंहरिः ॥34॥

प्रस्थाप्य दुग्धानि गृ हंस भाविकैर्


गवालय-द्वार्ष् उ नियुज्य किङ्करान् ।
समंसुताभ्यांसुहृ दांच सञ्चयै
राजा व्रजस्याव्रजद् आत्म-मन्दिरम् ॥35॥

शालग्राम-शिलायांते पूजाकृ d बट् उना कृ तम् ।


सान्ध्यम् आरात्रिकंविष् णोर् ददृ शुः क्ष् आलिताङ्घ्रयः ॥36॥
सदस्येष् ऊपविष् ö एष् उ प्रहितानि व्रजेशया ।
नाना-विधानि सार्पिष् काण्य् ऐक्ष् अवाणि फलानि च ॥37॥
स्रग्-गन्ध-वी ö इकादी नि नैवेद्यानि रमापतेः ।
यानि तानि व्रजाधी शः सर्वेभ्यो व्यभजन् मुदा ॥38 ॥ (युग्मकम्)

इष् ö अगोष् ö ही ंक्ष् अणंकृ त्वा कृ ñ णेक्ष् आंत्यक्तुम् अक्ष् अमाः ।


कृ ñ णे न्यस्तेन्द्रिय-प्राणाः सुहृ l-लोका गृ हंगताः ॥39॥
सुभद्रादी n भ्रातृ -पुत्रान् राजा कृ ñ णेन सग्धये ।
सदा निमन्त्रयत्य् एष् अ सहजांस् तु क्वचित् क्वचित् ॥40॥
तद्-दिने तांस् तु सर्वान् स निमन्त्र्य स्व-गृ हेश्वरी m ।
तेष् आंभोजन-सिद्ध्य्-अर्थंबट् u-द्वारा समादिशत् ॥41॥
ततो व्रजेश्वरी तुङ्गी ंपिवरी ंकुवलांतथा ।
स्व-यातॄ r आहवयत् तत्-तत्-स्नुष् आपुत्रादि-संयुताः ॥42॥
आहूता बट् उना राज्ञ्या तत्र प्रक्ष् आलिताङ्घ्रयः ।
भोजनायोपविविशुर् मध्ये कृ त्वा व्रजेश्वरम् ॥43॥
दक्ष् इणेऽस्याग्रजौ वामेऽनुजौ पुत्रौ पुरःसृ तौ ।
सुभद्राद्या हरेर् वामे बट् अवो बल-दक्ष् इणे ॥44॥
तुङ्गी सुभद्र-जननी जन-नी ति-विज्ञा
विज्ञापिता व्रज-पया परिवेशनाय ।
भोज्यंक्रमात् परिविवेश स-रोहिणी का
विप्रात्मज-स्वधर-देवर-पुत्रकेभ्यः ॥45॥

सत्-सौरभैः कनक-वर्ण-घृ ताभिष् इक्तैः


स्तूपी कृ तैर् विविध-तेमन-पात्र-युक्तैः ।
स्थाली r भूताः सुमृ दुलैर् विशदोदनैः सा
सन्दानिकोपरि पुरो निदधे स्म तेष् आम् ॥46॥

जेमत्सु तेष् उ पर्विएशयति क्रमात् सा


शेष् आणि भूरि-विध-ñ अड्-रस-तेमनानि ।
संयाव-पायस-लसद्-बट् अकान् अपूपान्
सद्-भाजनान्तर-धृ ता मृ दु-रोट् इकाश् च ॥47॥

यस्य यस्य प्रियंयद् यत् तज् ज्ञात्वाथ रोहिणी ।


इङ्गितेन व्रजेश्वर्यास् तस्मै तत् तद् असौ मुहुः ॥48॥

दुग्धंघनंशिखरिणी ंमथितंरसालां
सत्-ñ आडवंदधि घनंबहु-सन्धितानि ।
पक्वाम्र-सद्-रसम् अपि व्रज-राज-राज्ञी
तेभ्यः क्रमेण परिवेशयति स्म शश्वत् ॥49॥

सर्वंभोजयितुंसमुत्सुक-मनो-वाग्-दृ k-प्रकाशी -कृ तैर्


गूढैर् मातृ -ततेः स्फुट् ऐः पितृ -ततेः स्नेह-द्रवच्-चेतसः ।
बाष् प-क्लिन्न-तनोस् तद्-आग्रह-शतैः कृ ñ णादयः प्रेरिताः
संतृ प्ता अपि ते मुहुर् बुभुजिरे नान्तंमुदांचाययुः ॥50॥

द्वयंव्यस्तम् अभूत् प्रातराशात् सायन्तनाशने ।


गाम्भी र्य-नर्मणि बट् ओर् गूढता मातुर् आग्रहे ॥51॥

अस्वाच्छन्द्यंयद् अपि लपितान्योन्य-हास-क्रियादौ


कृ ñ णादी नाम् अभवद् अशने लालने चापि मातुः ।
प्रातर् भुक्तेस् तद् अपि शतधा सग्धितस् तात-मुख्यैस्
तेष् आंसौख्यंतद्-अवकलनात् कोट् इधासी c च तस्याः ॥52॥

वक्त्रेन्दोः स्मित-सम्पदा व्रज-विधोस् तद्-वाक्-सुधा-बिन्धुभिस्


तत्-सौरभ्य-विमिश्र-दूप-विसरैस् तत्-ताल-वृ न्तानिलैः ।
तच्-छ्री -सन्ध्यामृ ताभिष् इक्त-मधुरैर् भोज्यैश् च संलेभिरे
ते पञ्चेन्द्रिय-तृ प्तिजाम् अतितमांसम्भोजनी यांमुदम् ॥53॥

भुक्त्वा पी त्वाचम्य पल्याङ्किकालौ


विश्रान्तास् ते सेविता दास-सङ्घैः ।
सत्-ताम्बूलैर् वी जनाद्यैः पिता स्वैर्
वर्गैर् वेद्यांसूनुर् अट् ö आलिकायाम् ॥54॥

अट् ö आलोदय-शैलतः प्रसृ मरांकृ ñ णाननेन्दु-द्युतिर्


ज्योत्स्नांसालि-चयेश्वरी स्व-वडभी -जालाध्व-दत्तानना ।
पायंपायम् अपाय-शून्यम् अपुष् अच् छ्री -दृ k-चकोर्यौ निजे
सर्वत्रैव हि सर्वदा फलवती सद्-भाग-भाजांस्पृ हा ॥55॥

तस्या मुखाब्ज-सुष् अमा-मकरन्द-धाराम्


आराद् गवाक्ष् a-मुखतो मिलितांपिबन् सः ।
कृ ñ णः पुपोष् अ तृ ñ इतौ निज-नेत्र-भृ ङ्गाव्
उत्कण्ट् हितैव महतांहि फलाप्ति-हेतुः ॥56॥

अथ व्रजेशा तुलसी ंसहालिकां


कृ ताग्रहा भोजयितुंधनिष् ö हया ।
अभाणि सेयंप्रथमंन राधिकां
विनात्ति भोज्यंन जलंपिबत्य् अपि ॥57॥

सा श्रुत्वा स्नेह-री तिंतांप्री ताहान्नंस-तेमनम् ।


स-सखी -वृ न्द-राधार्थम् आभ्यांप्रस्थापय द्रुतम् ॥58॥

ततो धनिष् ö हा हरि-भुक्त-शेष् अं


सतेमनान्नंनिभृ तंनिधाय ।
ददौ तुलस्यैतत-सम्पुट् एऽन्यद्
बलाम्बया दत्तम् अपि स्फुट् अंसा ॥59॥

व्रजेशा भोजयित्वादौ दासी r दासान् स-गोपकान् ।


सस्नुष् आभिः स-पुत्री भिर् यातृ भिः सग्धिम् आचरत् ॥60॥
अन्नम् आदाय यातायांतुलस्यांसुबलाय सा ।
धनिष् ö हाख्यत् केलि-कुञ्जंददौ च वी ö इका रहः ॥61॥

अथागतासौ तुलसी तद्-अन्नं


सख्यै समस्तंसमदर्शयत् सा ।
तद्-गन्ध-वर्णानुभवेन चादौ
नासा-दृ शोस् तृ प्तिर् अभूद् अमूष् आम् ॥62॥

तद् रूप-मञ्जरी नी त्वा तुलस्या भोजनालयम् ।


स-सखी -वृ न्द-राधायै पृ थक् पात्रेष् v अकल्पयत् ॥63॥
अथाहूयाह जट् इला विशाखांमत्-सुतो गतः ।
गोशालांशयितुंभुक्त्वा भोक्तुम् आह्वय मे स्नुष् आम् ॥64॥
साह सास्ते गृ हे सुप्ता श्रान्तारण्य-परिक्रमात् ।
तत्रैवात्स्यति देह्य् अन्नंसा ददेऽन्नंस-तेमनम् ॥65॥
säpi hå ñ ö ä tad आनी य चाधाय भोजनालये ।
श्री -राधाम् एत्य तस्यै तद्-वार्ताम् आवेदयन् मुदा ॥66॥

ततः समेतेत्योपविवेश भोक्तुं


भृ ङ्गार-पी ö हालि-विराजि-वेद्याम् ।
सहालि-पालिः प्रिय-भुक्त-शेष् अं
राधा मराली व सुधांसमुत्का ॥67॥

असव्ये ललिता सव्ये विशाखास्या उपाविशत् ।


पुरतः पार्श्वतश् चान्या यथा-स्थानंसखी -ततिः ॥68॥
ताभ्यः परिविवेशान्नंतुलस्या रूप-मञ्जरी ।
स्नेहेन मोहिनी यद्वद् देवताभ्योऽमृ तंक्रमात् ॥69॥

प्रणयि-जन-विसृ ñ ö अंश्री -हरेर् भुक्त-शिष् ö अं


तद्-अधर-मधु-मिष् ö अंतत्-करेणाभिमृ ñ ö am ।
निज-निखिल-गणेष् ö अंराधया netra-då ñ ö aà
मितम् अपि च तदासी d अक्ष् अयंबण्ट् अनेऽन्नम् ॥70॥

रमण-कवल-शिष् ö अंसन्-मृ णालंमराल्यः


किशलय-कुलम् एण्यः श्री -मरन्दंभ्रमर्यः ।
अमृ तम् इव चक्रोयश् चैन्दवंराधिकाद्याः
mumudur adhikam annaàpräsya kå ñ ëävaçiñ ö am ||71||

आचम्यास्वादयन्त्यस् ताः कृ ñ ण-ताम्बूल-चर्वितम् ।


दासी भिः सेवितास् तृ प्ता पल्यङ्कासौ विशश्रमुः ॥72॥
तुलसी -रूप-मञ्जर्यौ तत्-तच्-स्हेष् आन्न-तेमनम् ।
वृ न्दायै मालती -द्वारा प्रेसयामासतुर् मुदा ॥73॥
ततस् ते भोजयित्वान्या वयस्या दासिका अपि ।
स-गणैः सह संहृ ñ ö ऐः स्वेशा-शेष् आन्नम् आदतुः ॥74॥
तत्रेष् ö a-व्यञ्जनादी नाम् अन्योन्य-परिवेशने ।
भोजनादौ तयोर् आसी d व्यतिदान-कलिः क्ष् अणम् ॥75॥
भुक्त्वाचम्य तद्-आयाते राधायाश् चरणान्तिकम् ।
ताम्बूल-चर्वितंतस्या अश्नन्त्यौ ताम् असेवताम् ॥76॥

हृ d-अमृ त-रुचि-रत्न-द्राविणी हर्ष् a-सिन्धुं


नयन-कुवलयालिंचालम् उफुल्लयन्ती ।
व्रज-वसति-जनानांसाधु सायन्तनी या
जयति विशद-ली ला-कौमुदी गोकुलेन्दोः ॥77॥

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-वरजे गोविन्द-ली लामृ ते
सायंकेलि-मयोऽत्र विंशतितमः सर्गोऽगमत् पूर्णताम् ॥o॥

||20||

—o)0(o—
(21)

एकविंश् अः सर्गः
राधांसाली -गणान्ताम् असित-सित-निशा-योग्य-वेशांप्रदोष् e
दूत्या वृ न्दोपदेशाद् अभिसृ त-यमुना-ती र-कल्पाग-कुञ्जाम् ।
कृ ñ णंगोपैः सभायांविहित-गुणि-कलालोकनंस्निग्ध-मात्रा
यत्नाद् आनी य संशायितम् अथ निभृ तंप्राप्त-कुञ्जंस्मरामि ॥1॥

अथाययौ हरेः पिता बहिः-सभांव्रजेशिता


निजाग्रजानुजैर् युतः सुमुत्-समुद्र-सम्प्लुतः ।
सहाखिल-व्रज-प्रजास् तम् आगमन् गुणि-व्रजा
हरेर् विलोकनाशया समृ द्धया सिताशयः ॥2॥

श्रेणि-मुख्य-लोक-विप्र-गोप-वृ न्द-सङ्गिनः
स्व-स्व-विद्ययाऽघवैरि-तोष् अणातिरङ्गिणः ।
आययुः स्व-गी त-वाद्य-हास्य-लास्य-नन्दिनः
सूत-वंश-शंसि-नृ त्य-गान-कर्तृ -वन्दिनः ॥3॥

ते गोप-राज्ञा मिलिता यथायथं


स-गौरवम् स-प्रणयानुकम्पितम् ।
सम्मानितास् तेन मुदान्विताः स्थिताः
कृ ñ णेक्ष् अणोत्कण्ट् हित-नेत्र-चेतसः ॥4॥

शेते सुतः श्रम-भराद् विहिताशनोऽसौ


लोकास् तद्-é क्ष् अण-तृ ñ ओ बत किंविधेयम् ।
इत्थंविचिन्तयति गोप-पताव् अकस्मात्
कृ ñ णः स्वयंसखि-कुलैः सहितः समायात् ॥5॥

स्वान्ताम्बुधिंनेत्र-चकोर-वृ न्दं
रोमौष् अधिश् च स्मित-कैरवाली m ।
सम्फुल्लयन् घोष् a-कृ तालयानम्
सभोदयाद्राव् उदितो हरी न्दुः ॥6॥

विप्रान् गुरून् स्वाञ्जलि-बन्ध-वन्दनैः


समान् सखी ंश् च स्मित-मिश्रितेक्ष् अणैः ।
पाल्यांस् तथान्यान् सदयावलोकनैः
सम्भाष् य तान् सोऽपि विवेश सङ्गिभिः ॥7॥

वेद-ध्वानैर् जय-जय-रवैः पूर्व-वंश्यानुवादैस्


तत्-तल्-ली ला-विरुद-पट् हनैर् वादितैर् भूरि-वाद्यैः ।
हर्ष् ओद्घोष् ऐः स्तुति-कलकलैः सङ्गतानांजनानां
घोष् अः कृ ñ णे व्यतनुततरांस्वस्य नाम्नो निरुक्तिम् ॥8॥

व्रजेन्द्रेणेरितः क्ष् अत्ता लोकानुत्कर-चालनैः ।


कोलाहलान् निवार्यैतान् यथा-स्थानंन्यवेशयेत् ॥9॥

तेष् ऊपविष् ö एष् उ नृ पेङ्गितेन ते


विचक्ष् अणाः स्व-स्व-कलाः पृ थक् पृ थक् ।
प्रदर्शयन्तः क्रमशः कला-विदः
स-लालसान् सभ्य-जनान् अतोष् अयन् ॥10॥

छालिक्यादि-नृ त्यम् एकेऽन्ये लास्यंताण्डवंपरे ।


नृ सिंह-राम-चरित-रूपकाभिनये परे ॥11॥
विद्यांवंश-नट् ई m अन्ये सूत्र-सञ्चारिकांपरे ।
नानेन्द्रजालान्य् अपरे निपुणाः समदर्शयन् ॥12॥
श्रावयामासुर् इतरे पुण्याः पौराणिकी ù कथाः ।
गी तानि विविधान्य् एके केचित् वंशानुवर्णनम् ॥13॥
चतुर्-विधानांविद्यानांभेदान् अन्ये श्रुति-प्रियान् ।
केचित् कृ ñ णस्य जन्मादि-ली लाढ्यांविरुदावली m ॥14॥

तेभ्यो व्रजेशादि-सभासदो ददुर्


वासोधनालङ्करणान्य् अनेकधा ।
ते तानि कृ ñ णेक्ष् अण-पूर्ण-मानसाः
स्वी चक्रुर् आचारतया न तृ ñ णया ॥15॥

कृ ñ णाननेन्दोः स्मित-कौमुदी à
भृ शंनिपी य सभ्याऽक्ष् i-चकोर-सन्ततिः ।
वसन्त्य् अपि स्वाश्रु-मिष् आद् अतृ प्ति-भाक्
पिबत्य् अहो प्रेम-गतिः सुदुर्गमा ॥16॥

तावद् व्रजेशा-प्रहितः स रक्तकः


सभांसमेत्याह नमन् व्रजेश्वरम् ।
व्रजावनी शोत्क-मना व्रजेश्वरी
दिदृ क्ष् अते श्री -युत-भर्तृ -दारकम् ॥17॥

ततो व्रजेन्द्रेन कृ ताग्रहोत्करः


सभ्यान् निजालोक-वियोग-कातरान् ।
सिन्चन् सहार्द्र-स्मित वी क्ष् यणामृ तैः
कृ ñ णः प्रपेद निज-मातृ -मन्दिरम् ॥18 ॥

ताव् आगतौ स-मधुमङ्गल-मित्र-वृ न्दौ


माता सुताव् अथ निवेश्य सुमृ ñ ö a-वेद्याम् ।
dugdhaàghanaàsa-çaçi-çarkaram é ñ ad-uñ ëaà
स्तन्याश्रु-सिक्त-सिचयालम् अपाययत् तौ ॥19॥

ततो गते मित्र-गणे निजालयं


स-रोहिणी का जननी सुवत्सला ।
आनी य शय्या-निलये निजे निजे
बट् उंबलंकृ ñ णम् अशी शयत् पृ थक् ॥20॥

शाययित्वाथ तांस् तद्-तद्-दासान् संयुज्य सेवने ।


तेष् आंस्वच्छन्द निद्रायै चलिता सा निजालयम् ॥21॥

यान्ती दासान् अवदद् अथ सा स्नेह-विक्लिन्न-चित्ता


वत्सा वत्सो वन-विहरणैः श्रान्ति-भाङ्मे यथासौ ।
अत्रायातान् विविदिष् उ जनान् वारयद्भिर् बहिः-स्थैर्
आप्रत्यूष् आंस्वपिति निभृ तंतद्-विधेयंभवद्भिः ॥22॥

श्री -राधिकाप्य् अशकलेन्दु-करोज्ज्वलायां


रात्राव् इहात्म-रमणाप्ति-समुत्सुकासौ ।
सङ्केत-कुञ्ज-गमन-त्वरिता सखी भिः
शुक्लाभिसार-रचनांचतुरा चकार ॥23॥

हंसांशुका स-शशि-चन्दन-लिप्त-काया
मुक्ता-विभूष् अण-चिता धृ त-मल्लिका-स्रक् ।
यत्नेन मूकित-सुनूपुर-किङ्किनी का
राधा ययौ स्व-सदृ शालि-युता निकुञ्जम् ॥24॥

कदाचित् तामस्याम् असित-वसना सा मृ गमदैर्


विलिप्ताङ्गी कालागुरु-तिलक-चित्रोत्पल-कुलैः ।
कृ तोत्तंसा नानासित-मणि-कृ तालङ्कृ ति-युता
निराबाधा राधा प्रियम् अभिसरत्य् आलि-सहिता ॥25॥

vå kñ a-च्छाये पथि पथि भिया वञ्चयन्ती स्व-गम्यं


स्थानंवंशी वट् a-विट् अपिनः शाखया लक्ष् अयन्ती ।
न्यस्य स्वी ये हृ दय-कमले सोह्यमाना निगूढं
यन्त्राकारे व्रज-वन-भुवा प्राप कृ ñ णा-समी पम् ॥26॥

जानु-दघ्न-जलंती र्त्वा यमुना-निर्झरंमुदा ।


द्वी पायमानंसङ्केती -कृ त-कृ ñ णा-तट् अंययौ ॥27॥

श्री -गोविन्द-स्थलाख्यंतट् अम् इदम् अमलंकृ ñ ण-संयोग-पी ö हं


वृ न्दारण्योत्तमाङ्गंक्रम-नतम् अभितः कूर्म-पी ö ह-स्थलाभम् ।
कुञ्ज-श्रेणी -दलाढ्यंमणि-मय-गृ ह-सत्-कर्णिकंस्वर्ण-रम्भा-
श्रेणी -किञ्जल्कम् एष् आ दश-शत-दल-राजी व-तुल्यंददर्श ॥28॥

वहन्त्या कृ ñ णयोदी च्यांपूर्व-पश्चिम-भागयोः ।


निर्यन्-निर्झर-बाहुभ्यांक्रोडी कृ तम् इवाभितः ॥29॥

शालैस् तालैस् तमालैश् चल-दल-बकुलैर् नारिकेलै रसालैः


कुद्दालैः सप्रियालैर् दधिफल-सरलैः श्री फलोलूखलैश् च ।
उद्दालैः कन्दरालैः सलकुच-तिलकैर् जम्भलैः पी त-शालैः
प्लक्ष् ऐस् तूलैः पलाशैर् अबलु-गुड-फलैर् गालवैर् ग्रन्थिलैश् च ॥30॥

गोली ढैः कण्ट् अकि-फलैर् मधुष् ö ही लैर् मधूलकैः ।


कृ तमालैर् द्रुकिलिमैः फलाध्यक्ष् ऐर् हलिप्रियैः ॥31॥
मञ्जुलैर् वञ्जुलैः कोलैर् वञ्जुलैर् वञ्जुलैर् अपि ।
द्रुमोत्पलैः कर्परालैः कुलकैर् देव-वल्लभैः ॥32॥

कल्प-द्रुमैर् वाञ्छित-दान-कल्पैर्
अपारिजातैर् अपि पारिजातैः ।
मन्दार-वृ क्ष् ऐर् अपि राङ्क्यदारैः
सन्तानकैः सम्मद-तानकैश् च ॥33॥
शश्वद् धरेश् चित्त-शरी र-चन्दनैर्
यच् चन्दनैः श्री -हरि-चन्दनैर् अपि ।
महा-वदान्यैर् इतरैश् च भूरुहैर्
व्याप्तंलता-राजि-विराजिताङ्गकैः ॥34॥ (पञ्चभिः कुलकम्)

श्री -वासन्ती -सप्तला-स्वर्ण-यूथी


जाती -यूथी -मल्लिका-मुद्गराद्यैः ।
विष् णुक्रान्ता-कृ ñ णला-भी रु-बिम्बा
कुब्जास्फोताद्यैश् च वल्ली -समूहैः ॥35॥

लवङ्गाशोक-कुन्दाम्र-लताभिश् चान्वितंच यत् ।


द्राक्ष् ä-भुजग-वल्ली नांवलजैश् च क्वचित् क्वचित् ॥36॥ (युग्मकम्)

वल्ल्यः सर्वा यत्र ताः कल्पवल्ल्यो


vå kñ äù sarve कल्पवृ क्ष् आ बकारेः ।
गोपी नांचाभी ñ ö a-पूर्तौ समर्था
जात्या या ये तादृ शः किन्तु तास् ते ॥37॥

puñ pavatyo'py amälinyäù sandå ñ ö a-rajaso'py aho |


सुकुमार्यः स-प्रसवा अपि मुग्धा लता इह ॥38॥

यत्रानिशंकृ ñ ण-सङ्गाद्
गोप्यः श्यामलतांगताः ।
स्तब्धाः स्थावरतांप्राप्ताः
सन्ति श्यामलता-च्छलात् ॥39॥

सहचर्यश् च दास्यश् च राधेशालोक-मोदतः ।


स्तब्धाः कण्ट् अकिता मूर्ति-भेदैर् गुल्मलता स्थिताः ॥40॥ (युग्मकम्)

श्री -भू-ली लाः सेवने नन्द-सूनोर् लुब्धा


लब्धाः स्थास्नुतांभूरि-पुण्यैः ।
जाती -धात्री -श्री -तुलस्यात्मनाद्धा
कुर्वन्त्यस् तद् यत्र नित्यंवसन्ति ॥41॥

brähmé haimavaté cätra kå sëäloka-trñ ëayä |


सोमवल्ली -हरी तक्योश् छलेन स्थास्नुतांगते ॥42॥
कृ ñ णायानन्ददा भान्ति पद्मिन्योऽत्र जले स्थले ।
चर-स्थिरतया तद्वज् जले राजी व-पालयः ॥43॥

यत्र भाति स्थिरा फुल्ला रजनी दिवसेऽप्य् अहो ।


दिनेऽपि कृ ñ ण-पक्ष् एऽपि ज्योत्स्नी च स्थास्नुतांगता ॥44॥
शरालिर् भात्य् अप्सु चरा शरालिश् च स्थिरा स्थले ।
चर-स्थिरतया यत्र झष् आ भान्ति जले स्थले ॥45॥
शाला भान्ति चरास् तोये यत्र शाला स्थिरा स्थले ।
rohito'psu caras té re rohitau ca cara-sthirau ||46||

कमला भान्ति कुञ्जेष् उ यत्र कृ ñ णस्य तुष् ö अये ।


दी व्यन्ति कमलास् ती रे कमले कमलान्य् अपि ॥47॥
विरहितम् अपि रक्ताक्ष् ऐः प्राणिभिर् अभितः सदा यद् इदम् ।
रक्ताक्ष् ऐ रक्ताक्ष् ऐ रक्ताक्ष् ऐश् चान्वितम् सततम् ॥48॥

वियुतंकलिकारैर् यत् संयुतंकलिकारकैः ।


भी मैः सत्त्वैर् विही नंच स्थिरैर् भी मैः सदान्वितम् ॥49॥
विही नम् अपि खर्जुरैर् अरिष् ö ऐश् च पलाशकैः ।
खर्जुरैर् अप्य् अरिष् ö ऐश् च पलाशैश् चान्वितंसदा ॥50॥

कनकाचित-भूः कनकैः कनकैः


कनकैः कनकैः कनकैश् च वृ ता ।
विबभाव् इह सा क्रमुकैः क्रमुकैः
क्रमुकैः क्रमुकैर् अपि य निचिता ॥51॥

प्रियकैर् जन्गमैर् युक्तंप्रियकैः प्रियकैः स्थिरैः ।


मयूरैर् जन्गमैस् तद्वन् मयूरैः स्थावरैर् अपि ॥52॥

बकुलैश् च नव-कुलैस् तमालैर् नत-मालकैः ।


सद्रुमा विद्रुमा चेति वृ ताश् चर्यास्ति यन् मही ॥53॥
कृ ñ णसारैः कृ ñ ण-सारै रुरुभी रुरुभिश् च यत् ।
शम्बरैः शम्बरैर् व्याप्तंरोहिष् ऐ रोहिष् a-प्रियैः ॥54॥

यत् कर्ण-हारि-हारी त-भरद्वाज-शुकोक्तिभिः ।


वत्स-गालव-शाण्डिल्यान्वितंमुनि-सदो यथा ॥55॥

श्रुति-å तु-वसुकोणैर् मण्डलाङ्गैश् च कैश्चिद्


विविध-मणि-विचित्रैर् दिक्ष् उ सोपान-युक्तैः ।
गल-हृ d-उदर-नाभि-श्रोणि-जानूरु-दघ्नैर्
वलित-ललितमूला-कुट् ö इमैः सालबालैः ॥56॥

नी ल-रक्त-मणिबद्ध-कुट् ö इमाः
केचिद् इन्दु-मणि-जाल-वालकाः ।
नी ल-रक्त-मणि-जाल-वालकाः
केऽपि चन्द्रमणि-बद्ध-कुट् ö इमाः ॥57॥

vå kñ ä हैमा हरिमणि-मयैः काञ्चनैर् ऐन्द्रनी ला


वैदुर्याभाः स्फट् इक-मणिजैः स्फाट् इकाः पद्मरागैः ।
ग्लौकान्ताङ्गा मरकत-मयैस् तैश् च तेऽन्ये तथान्यैर्
दी व्यन्त्य् अस्मिन् व्रतति-वलयैः श्लिष् ö a-शाखाः प्रफुल्लाः ॥58॥ (सन्दानितकम्)

हरिमणि-भुवि हैमा वैद्रुमा वैद्रुमाश् च


स्फट् इक-मणि-धरायांस्फाट् इकाः स्वर्ण-भूमौ ।
अरुण-मणि-धरायांशाक्र-नी लाश् च यस्मिन्
मरकत-मणि-धात्र्यांपद्मरागा विभान्ति ॥59॥

स्वर्ण-स्कन्धाः शिति-सितमणि-स्थूल-शाखोपशाखाः
केचिद् वृ क्ष् आ मरकत-दलाः पद्मराग-प्रवालाः ।
विभ्राजन्ते स्फट् इक-कुसुमाः स्थूल-मुक्ताफलौघाश्
चान्ये तत्-तन्-मणि-विरचना वैपरी त्येन यस्मिन् ॥60॥

तेष् आंफलान्य् अखिल-वाञ्छितदान्य-गानां


दी व्यन्ति रत्न-पृ थु-सम्पुट् a-सन्निभानि ।
çré -kå ñ ëa-kå ñ ëa-रमणी -चय-योग्य-वस्त्रा-
लङ्कार-गन्ध-पट् अवास-यूतानि यत्र ॥61॥

स्वभाव-मालाकृ ति-पुष् प-भाजां


फलानि तासांरुरुचुर् लतानाम् ।
कुष् माण्ड-तुम्बी -सदृ शानि यत्र
श्री -कृ ñ ण-ली लोचित-वस्तु-भाञ्जि ॥62॥

कुसुम-रचित-शय्योल्लोच-भूष् ओपधानैः
स-मधु-चष् अक-ताम्बूलाम्बु-गन्धादि-पात्रैः ।
व्यजन-मुकुर-सिन्दूराञ्जनाम् अत्र कैश्चा-
न्वित-मणि-निचितान्तर्-भूमयो भूरि-चित्राः ॥63॥

कुसुमित-बहु-वल्ली -मण्डलैर् भित्ति-कल्पैर्


उपरि च पट् अलाभैः श्लिष् ö a-शाखा-समूहैः ।
निविड-दल-फलानांछादिताः पादपानां
मणि-मय-गृ ह-तूल्या यत्र कुञ्जा विभान्ति ॥64॥

यत्रातिचित्राम्बर-पुष् प-चित्रिताः
शाखासु सत्-कल्प-पलाशिनांसिताः ।
दी व्यन्ति नाना-मणिभिः सुचित्रिता
हिन्दोलिकाः श्री -हरि-राधिका-प्रियाः ॥65॥

कपोत-पारावत-कोकिलानां
हारी त-कापिञ्जल-ö ऐट् ö इभानाम् ।
मायूर-चाकोरक-चातकानां
चाष् आलि-लावावलि-वर्तकानाम् ॥66॥

यच् छउक-शारी -तति-चाट् अकानां


कालिङ्ग-पादायुध-तैत्तिरी णाम् ।
व्याघ्राट् a-भाष् आवलि-कौक्कुभानां
स्वनैर् विलासैः श्रुति-नेत्र-हारि ॥67॥ (युग्मकम्)

विस्ती र्णा रत्न-चित्रान्ता तद्-अन्तः-कनक-स्थली ।


निकुञ्ज-मण्डलैः कल्प-द्रुमानाम् अस्ति वेष् ö इता ॥68॥

मध्ये विचित्र-मणि-मन्दिरम् अस्ति तस्याः


कल्प-द्रुमाङ्कम् अनु कुट् ö इम-शोभि-दिक्ष् उ ।
सोपान-पालि-ललितंवलितंविदिक्ष् u
सन्तानकाद्य्-अपर-वृ क्ष् a-चतुष् ö अयेन ॥69॥

स्व-कान्ति-जालायत-लोल-पक्ष् ऐर्
ऊर्ध्व-क्रमात् कुञ्चित-पूर्व-पादैः ।
पश्चाद् अधो न्यस्त-दरायतान्य-
स्वी याङ्घ्रि-युग्मार्पित-देह-भारैः ॥70॥

माणिक्या नेत्रै रवि-कान्त-गात्रैर्


उत्पुच्छ-कर्णैः कपिशोच्छट् औघैः ।
उड्डी यमानैर् इव रत्न-सिंहैर्
यद् उह्यमानंवियती व दिक्ष् उ ॥71॥

सुचेल-तूली ñ उत-हेम-कर्णिकं
खट् ö आयमानंमणि-कान्ति-केशरम् ।
यस्यान्तर्-अष् ö a-च्छद-पद्म-सन्निभं
कृ ñ णस्य सिंहासनम् अस्ति काञ्चनम् ॥72॥ (सन्दानितकम्)

लघु-रत्नालय-स्वाङ्कैः कुञ्जैः कल्प-लतावृ तैः ।


अष् ö अभिः कल्प-वृ क्ष् आणांबहिर् यद् दिक्ष् उ शोभितम् ॥73॥
वल्ली -युक्-कल्प-वृ क्ष् आणि कुञ्जानांतद्-बहिर्-बहिः क्रमाद् ।
द्विगुण-सङ्ख्यानांबहुभिर् मण्डलैर् वृ तम् ॥74॥
भास्वता मृ ग-पक्ष् यादि-मिथुनै रत्न-चित्रितैः ।
शून्य-हेम-स्थली -प्रान्त-भागेन तद्-बहिर् वृ तम् ॥75॥
तद्-बहिः कदली -ñ अण्डैः सफलैः शी तल-च्छदैः ।
वृ तंनाना-जाति-भेदैः कर्पूराकर-वल्कलैः ॥76॥
तद्-बहिर् वेष् ö इतंपुष् पोद्यानेनातिप्रथी यसा ।
पृ थक्-तत्-तत्-पुष् प-बाट् ई -वलितेन समन्ततः ॥77॥

तद्-बहिर् भूरि-भेदानांनम्राणांफल-भारतः ।
आराम-मण्डलैस् तैस् तैर् वेष् ö इतम् फल-भूरुहाम् ॥78॥
तयोर् मध्येऽरण्य-देवी -कुञ्ज-दासी -शतान्वितैः ।
सेवोपकरणागार-निकरैः परितो वृ तम् ॥79॥
बहिर् बहिः क्रमात् तस्माद् वृ तंतत्-तल्-लता-युतैः ।
स्वान्तरालैः पृ थक् तैस् तैः श्रेणी -भूतैर् द्रु-मण्डलैः ॥80॥
कर-लभ्य-हरित्-पी तारुणाच्छ-फल-गुच्छकैः ।
तद्-बहिर् वृ त-कण्ट् हानांपूगानांमण्डलैर् वृ तम् ॥81॥

आलबाल-निट् इलोपरि-सुप्तैर् वेष् ö इतंसुफल-गुच्छक-वृ न्दैः ।


भूष् अणालिभिर् इवाङ्कित-कण्ट् हैर् नारिकेल-वलयैर् बहिर् अस्मात् ॥82॥

चम्पकाशोक-नी पाम्रादी नांकृ ñ णा-तट् ओपरि ।


पुन्नाग-बकुलादी नांनिकुञ्जैस् तद्-बहिर् वृ तम् ॥83॥
ती र-नी रानम्र-शाखैः फुल्ल-वासन्तिकावृ तैः ।
मञ्जुलैर् वाञ्जुलैः कुञ्जैर् वाञ्जुलैश् चाभितो वृ तम् ॥84॥

स्व-पार्श्वयोः श्री -बकुलावलिभ्यां


सञ्च्छादितान्य् अत्र चितानि रत्नैः ।
आमन्दिराद् यामुन-ती र्थगानि
चत्वारि वर्त्मानि विभान्ति दिक्ष् उ ॥85॥

यस्यैशान्यांदिशि मणि-तट् अंब्रह्म-कुण्डंयद् आस्ते


तस्यैशान्यांशिव इह सदा सोऽस्ति गोपी श्वराख्यः ।
तस्योदी च्यांतट् a-भुवि तरुः सोऽस्ति वंशी -वट् आख्यस्
तिष् ö हन् वंश्य् आह्वयति रमणी ù कुट् ö इमे यस्य कृ ñ णः ॥86॥ (ऊनविंशत्या कुलकम्)

जानूरु-दघ्नैः कट् i-नाभि-मात्रैर्


हृ t-कण्ट् ह-मूर्ध-द्वयसैः क्वचिच् च ।
कुत्राप्य् अगाधैः सलिलैर् अघारेः
सम्पादयित्री जल-केलि-सौख्यम् ॥87॥

कह्लार-कोकनद-कैरव-पुण्डरी कैर्
इन्दी वराम्बुरुह-हल्लक-हेम-पद्मैः ।
फुल्लैर् लसन्-मधुकरैः सरसैर् मनोज्ञा
तत्-तत्-पराग-मकरन्द-सुगन्ध-तोया ॥88॥

चक्राङ्ग-मद्गु-प्लव-चक्रवाक-
सरारि-कोष् अष् ö इक-सारसानाम् ।
कादम्ब-कारण्डव-खञ्जनानां
स्वनैर् विलासैर् युत-ती र-नी रा ॥89॥

गोकर्ण-रोहिष् इक-शम्बर-कृ ñ णसारैर्


न्यङ्क्वेण-रङ्कु-पृ ñ अतैर् गवयैः शशैश् च ।
गन्धर्व-रोहित-समूरु-चमूरु-ची नैर्
अन्यैर् मृ गैर् वलित-ती र-वनान्त-भागाः ॥90॥

एकानि निर्झर-वृ तान्य् अभितोऽपराणि


प्रान्तेऽतिमुक्त-सुनिकुञ्ज-शतान्वितानि ।
अन्यानि दिक्ष् उ कुसुमोपवनावृ तानि
पूर्णेन्दु-मण्डल-निभानि मनोहराणि ॥91॥

कर्पूर-चूर्ण-मद-निन्दक-बालुकानि
पूर्णामृ त-द्युति-कर-द्विगुणोज्ज्वलानि ।
श्री -क्र्ष् ण-बल्लव-वधू-चय-रास-नृ त्य-
लक्ष् मान्वितानि पुलिनानि च भान्ति यस्याः ॥92॥

यस्योत्तरायांयमुना-दिशि स्वयं
सारण्य-ती रैः पुलिनातिराजितैः ।
स्वैर् निर्झरैर् भूरिभिर् आन्तरान्तरा
संवेष् ö य रास-स्थलिकांविभाति सा ॥93॥ (सप्तभिः कुलकम्)

कल्प-द्रुमाधः-स्थित-रत्न-मन्दिरं
गोपाल-सिंहासन-योग-पी ö हकम् ।
यम् आगमज्ञाः प्रवदन्ति यंहरेः
प्रिया-गणः केलि-निकुञ्जम् आह च ॥94॥

एवं-विधंतंस्थल-राजतल्लजं
kandarpa-lé lä-sukha-satra-mandiram |
गोविन्द-संस्मारकम् आत्मनो गुणैर्
वी क्ष् यापराधा स-सखी -ततिर् मुदम् ॥95॥
वृ न्दा सवृ न्दात्र विभूष् अयन्ती
कुञ्जानि नाना-रचनोपचारैः ।
nijeçayor vartmani datta-då ñ ö iù
स्वेशाम् अकस्मान् मिलिताम् ददर्श ॥96॥

अभ्युद्गतास्यै विनिवेद्य हल्लके


सा केशवोत्तंस-चरे मुदान्विता ।
सन्दर्शयन्ती वन-कुञ्ज-मञ्जुतां
निकुञ्ज-राजंप्रति ताम् अनैष् ई m ॥97॥

शोभांवनस्येन्दु-करानुरञ्जितां
सोद्दी पनी ंभाव-ततेः स्वभावतः ।
निकुञ्ज-वृ न्दस्य च वृ न्दयाचितां
वी क्ष् यास लोला हरि-सङ्गमाप्तये ॥98॥

तस्या उद्दी प्त-भावाली वात्ययोच्चालितंमनः ।


कृ ñ णाप्त्य्-आशापगोत्कण्ट् हावर्ते तूलम् इवापतत् ॥99॥

कुञ्जंमुहुर् विशति पश्यति तत्र चित्रान्य्


अस्मान् निरेति सरणिंसरति प्रियस्य ।
पत्रे क्वचिच् चलति तंमनुते समेतं
वृ न्दांच पृ च्छति तद्-आगमम् उत्सुकेयम् ॥100॥

संकल्पान् हरिणा विलास-विततेः प्राप्तौ विकल्पान् हरेः


संजल्पान् स्फुरतामुना च पुरतः सन्तन्वती भूरिशः ।
आकल्पंस्व-तनोः सुकल्पम् अपि सा तल्पंच संकुर्वती
सुकल्पंकालम् अनल्प-कल्प-दृ शंमेने प्रियाप्त्य्-उत्सुका ॥101॥

अथात्र घोष् एश-सुतः सवित्र्यां


स्वंशाययित्वा स्व-गृ हंगतायाम् ।
क्ष् अणंस विश्रम्य बहिः-स्वदासान्
प्रस्थाप्य गेहाच् छयनाद् उदस्थाम् ॥102॥

की लयित्वा पुरो-द्वारंदासान् प्रस्थाप्य तद्-बहिः ।


गन्तुम् उत्कमनाः कुञ्जंपक्ष् a-द्वारेण निर्ययौ ॥103॥

अनाच्छन्नंहित्वा शशि-कर-चितंघोष् a-वसतेः


पुर-द्वारंसम्भावित-विविध-लोकागम-गमम् ।
सुखम् पश्चात्-सृ त्या विट् अपि-वृ तया यामि विपिनं
विचार्येत्थंगन्तुंपद-युगम् अधाद् यर्हि स पुरः ॥104॥

तदैव सा स्वे व्रज-भूर् अतर्कितं


निधाय यन्त्रार्पित-यान-सन्निभे ।
मनोजवे हृ t-कमले निनाय तं
कुञ्जालयंतन्-मनसा सह द्रुतम् ॥105॥ (युग्मकम्)

ज्योत्स्ना-पूर्णंतूर्णम् उल्लङ्घ्य यत्नाच्


छायाच्छन्नंवर्त्म गृ ह्णंस् तरूणाम् ।
आयातोऽहंप्रेयसी सागता मे
किंवा नेत्थंकृ ñ ण आसी t तदोत्कः ॥106॥

इतस् तावज् ज्योत्स्नोज्ज्वलित-पवनान्दोलित-दलं


तमालंराधारात्-कनक-चितम् आलोक्य मुदिता ।
प्रियंमत्वायान्तंविहसितुम् अमुंकौतुकवती
निली नासी t कुञ्जालयम् अनुवयस्याल्य्-अनुमता ॥107॥

रत्न-प्रदी पादिक-धारि-भित्ति-
प्रलग्न-हैम-प्रतिमालि-मध्ये ।
स्थिता प्रियंप्रेक्ष् य पुरः स्फुरन्तं
då ñ ö आस्म्य् अनेनेति मुहुर् निलिल्ये ॥108॥

तावत् कृ ñ णोऽपि तत्रायाद् वृ क्ष् आच्छन्नेन वर्त्मना ।


वृ न्दाभ्येत्य ददौ तस्मै कर्णिकारावतंसकौ ॥109॥ (सन्दानितकम्)

पुलक-मुकुल-जाला-बाष् प-धारा-मरन्दा
विकृ ति-मलय-वातोत्कम्पिता सालि-पालिः ।
स्मित-कुसुम-सिताङ्गी गद्गदालि-स्वनासी d
उदयति दयितेऽस्मिन् माधवी माधवी व ॥110॥

कृ ñ णोऽपि तासाम् अवलोक-जाता-


नन्दोत्थ-भावालि-विभूष् इताङ्गः ।
कान्तावलोकोत्तर-लाक्ष् i-चेताः
कान्ताम् अपश्यन्न् अवदत् तदाली ù ॥111॥

वयस्या वः सख्यः क्व नु निज-गृ हे तद्-विरहिताः


कथंयूयंप्राप्ताः कुसुमम् अवचेतुंरवि-कृ ते ।
कुतस् तत्-सौरभ्यंप्रसरति तद्-अङ्गेन मिलिताच्
छरिराद् अस्माकंवितत्थम् इदम् अस्त्व् एव वितथम् ॥112॥

तांविना न वने युष् मद्-गतिः सम्भाव्यते क्वचित् ।


चन्द्र-मूर्तिंविनाकाशे नेक्ष् यन्ते तन्-मरी चयः ॥113॥
नेयंचन्द्र-तनूः किन्तु श्री r इयंवृ ñ अभानुजा ।
यैक-देशे स्थिता व्याप्नोत्य् अमूंत्वांच स्व-दी प्तिभिः ॥114॥
एवंनर्मालिभिस् तन्वन् वृ न्दयासौ दृ शेरितः ।
कान्ता सन्दर्शनोत्कण्ट् हः प्राविशत् स्वर्ण-मन्दिरम् ॥115॥
राधा-कान्त्य्-उच्छलत्-स्वर्ण-गेह-कान्त्याखिले कृ ते ।
पी ताद्वैतेऽन्तरेऽपश्यत् सर्वंहेम-मयंहरिः ॥116॥
तावत् स्व-कान्ति-मिलनात् प्रोच्छलन्त्या च तत्-त्विष् आ ।
व्याप्तंसापश्यद् अत्रत्यंसर्वंमरकत-प्रभम् ॥117॥
पञ्चालिकान्तरेऽन्विष् य पश्यन्न् अपि मुहुः प्रियाम् ।
स्तब्धांस्वालोक-मुद्-भी भ्यांमेने पञ्चालिकांप्रियः ॥118 ॥

तांलालसा दयित-सङ्गतये पुरस्ताद्


द्रग्-वामतापसृ तये च चकर्ष् अ पश्चात् ।
तावन् मुद्-उत्थ-जडतैत्य निवार्य तांतां
वामा सखी व निरुरोध हरेः पुरस्तात् ॥119॥
तांस्प्रष् ö उम् उत्सुकतयेरितम् अन्तिकाप्तं
तंस्तब्धताध्वनि रुरोध बलान् मुद्-उत्था ।
तांलालसेत्य विनिवार्य हट् हात् प्रियांतं
प्रापय्य तत्-करम् अधारयद् आशु सोग्रा ॥120॥

तत्-स्पर्शतः पुलक-कम्प-दृ g-अम्बु-की र्णा


वैवर्ण्य-घर्मजलभाक्-तरलायताक्ष् ई ।
पश्यन्त्य् अमुंकुट् इल-चिल्लि-लता तिरो-दृ k-
प्रान्तेन सा प्रिय-करात् स्व-करंचकर्ष् अ ॥121॥

स्मेरारुणान्त-कुट् इलाश्रु-कलाञ्चि-पक्ष् म-


हेलोल्लसच्-चपल-लोचनम् उत्स्मितार्द्रम् ।
कण्ट् हाध्व-खञ्जित-स-हुङ्कृ ति-भर्त्सनोक्ति
प्रेक्स्यामितांमुदम् अवाप हरिः प्रियास्यम् ॥122॥

नासा-रसज्ञा-श्रुति-नेत्र-वर्ष् मभिर्
लुब्धैः स्व-तत्-तद्-विष् अये प्रियौ मिथः ।
तौ लुण्ट् हयामासतुर् अङ्ग-नी वृ तंप्रिया
छलाच्छन्न-मयंबलात् स्फुट् अम् ॥123॥

गूढौ पुनः स्वर्ण-घट् औ विमोष् इतुं


सरी सृ पन्तंनिज-कञ्चुकान्तरे ।
कामाङ्कु-शास्त्रंकर-तस्करंहरेः
करेण सारुद्ध परंन वाञ्छितम् ॥124॥

इति सुमधुर-ली लानन्द-सिन्धौ निमग्ने


शिथिलित-तनु-चित्ते प्रेयसि प्रेयसी सा ।
प्रिय-सह-निज-ली लालोकनायागताली
वलित-मुदित-वाम्या कुट् ö इमंप्राप गेहात् ॥125॥

हरिर् अपि रस-भङ्गैः प्रापितस् तत्-समी पं


तद्-अवकलन-भी त्या सा निलिल्ये सखी ñ उ ।
स पुनर् इह विचिन्वन् तासु तांतच्-छलात् ताः
प्रणय-कुट् इल-दृ ñ ö इः संस्पृ शन् मोदम् आप ॥126॥

यद् अपि हृ दि विवृ द्धांकाञ्चिद् आशान्तयोस् तां


न्यरुणद् अतिबलिष् ö हा वामतैत्य प्रियायाः ।
तद् अपि सुख-समृ द्धिंप्रापतुस् ताव् उदग्रां
प्रथयति हि सुखाब्धी n वामताप्य् अङ्गनानाम् ॥127॥

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-विरजे गोविन्द-ली लामृ ते
सर्गः पूर्व-निशा-विलास-वलितोऽगाद् एकविंशाभिधः ॥o॥

||21||
—o)0(o—
(22)

द्वाविंशः सर्गः
ताव् उत्कौ लब्ध-सङ्घौ बहु-परिचरणैर् वृ न्दयाराध्यमानौ
प्रेष् ö हाली भिर् लसन्तौ विपिन-विहरणैर् गान-रासादि-लास्यैः ।
नाना-ली ला-नितान्तौ प्रणयि-सहचरी -वृ न्द-संसेव्यमानौ
राधा-कृ ñ णौ निशायांसु-कुसुम-शयने प्राप्त-निद्रौ स्मरामि ॥1॥

वृ न्दा स-वृ न्दाथ सहालि-वृ न्दौ


वृ न्दावनेशाव् अनुनाथ्य नाथौ ।
तद्-आलयालिन्दम् अनिन्द-शोभं
पूर्णेन्दु-कान्त्य्-उज्ज्वलितंनिनाय ॥2॥

सा तत्र तौ पुष् प-चितान्तरायां


सुची न-वस्त्रास्तरणान्वितायाम् ।
कलिन्द-कन्यानिल-शी तलायां
न्यवी विशत् काञ्चन-वेदिकायाम् ॥3॥

आवेशनाद् आलि-गणोपनी तैर्


विचित्र-पुष् पाभरणैश् च नाल्यैः ।
ताम्बूल-गन्ध-व्यजनैः सुतोयैः
सा तौ निजेशौ सगणौ सिष् एवे ॥4॥

तत् काननंतांरजनी ंप्रियास् ताः


कृ ñ णांच तांतत्-पुलिनानि तानि ।
samé kñ ya kå ñ ëo hå di jätayäbhavat
स प्रेरितो रास-विलास-वाञ्छया ॥5॥

स-गणोऽरण्य-विहृ तिश् चक्र-भ्रमण-नर्तनम् ।


हल्ली सकंयुग्म-नृ त्यंताण्डवंलास्यम् एककम् ॥6॥
तत्-तत्-प्रबन्ध-गानंच सनृ त्य-रति-नर्मणी ।
जल-खेलेत्य् अमून्य् एष् अ रासाङ्गानि व्यधात् क्रमात् ॥7॥ (युग्मकम्)

ज्योत्स्नोज्ज्वलंमन्द-समी र-वेल्लितं
स्व-सङ्गमोद्दी प्त-वसन्त-जृ म्भितम् ।
नृ त्यन् मयूरंपिक-भृ ङ्ग-नादितं
वनंसमी क्ष् यात्र विहर्तुम् ऐच्छत् ॥8॥

वंशी -गानेन तास्व् एष् अ ज्ञापयामास वाञ्छितम् ।


तन्-नाम्नैवानुगानेन स ताभिश् चानुमोदितः ॥9॥

कानने सुधांशु-कान्ति-शुभ्र-मञ्जु-विग्रहे ।
पुष् पिते समस् त्वयाद्य मे प्रियालि-वर्ग हे ।
रन्तुम् अत्र वाञ्छितानि चित्त-वृ त्तिर् उद्वहेद्
evam astu kå ñ ëa kå ñ ëa kå ñ ëa kå ñ ëa känta he ||10||

उत्थितः स्वर-मणी -गण-सङ्गी


वृ न्दयाप्य् अनुगतो मृ दु गायन् ।
प्रत्यगंप्रतिलतंप्रतिकुञ्जं
स प्रदक्ष् इणतया भ्रमति स्म ॥11॥

मृ दु-मलयानिलैजित-लता-तरुण-पत्र-चयं
सुमधुर-पञ्चम-ध्वनि-कलाचन-कोकिलकम् ।
ध्वन-दलि-बर्हिणंप्रणयिनी -गण-गी त-गुणो
वनम् अवगाह्य तत् स रमते हरिर् अत्र मुदा ॥12॥

मूर्च्छोत्थिता इव पुनर् नवताम् इवाप्ताः


स्नाता इवामृ त-रसैर् मधु-चित्रिता वा ।
वृ न्दावने तरुलता मृ ग-पक्ष् i-भृ ङ्गा
आसन् हरेर् वन-विहार-विलोक-हर्ष् आत् ॥13॥

कृ त्वाग्रे द्विज-मृ ग-चञ्चरी क-वृ न्दं


कृ ñ णेक्ष् ओत्सुकम् अट् अवी -प्रहर्ष् इणी यम् ।
चन्द्रांशूत्कर-वलिता मरुच्चलाराद्
आयान्तंस्वरितम् इवाभ्युपैति कृ ñ णम् ॥14॥

कृ त्वाग्रे द्विज-मृ ग-चञ्चरी क-वृ न्दं


कृ ñ णोत्सुकम् अट् अवी -प्रहर्ष् इणी यम् ।
चन्द्रांशूत्कर-वलिता मरुच्-चलाराद्
आयान्तंस्वरितम् इवाभ्युपैति कृ ñ णम् ॥14॥

गौराङ्गी णांवपुः-कान्ति-मिलितेन्दु-रुचा वनम् ।


विलिप्तंभाति धौतंवा जलेन कल-धौतयोः ॥15॥

श्री -राधिकाङ्ग-द्युति-वृ न्द-सङ्गमात्


कृ ñ णाङ्ग-चञ्चद्-द्युतयो विरेजिरे ।
सुधांशु-मूर्तेर् द्युति-पुञ्ज-रञ्जिताश्
चलत्-तमालाग-दलालयो यथा ॥16॥

स्वागताः स्थ सुखिनः खगा मृ गाः


शर्म वो लसति किंनगा लताः ।
भव्यम् अव्यवहितंमधुपा वस्
तान् अपृ च्छद् अखिलान् इति कृ ñ णः ॥17॥

किशलय-कर-भाक् सुपुष् पिताग्रा


मधुप-पिकालि-निनाद-मञ्जु-गाना ।
पवन-गुरु-विचालिताट् अवी यं
हरिम् अवलोक्य ननर्त नर्तकी व ॥18॥

राधा-कृ ñ णाव् अन्व् अनुचलतोऽसङ्ख्यान् भृ ङ्गान्


श्रान्तान् मत्वा पाययितुम् इव स्वंमाध्वी कम् ।
वाताली वेल्लत्-किशलय-हस्तेनोत्फुल्ला
शश्वत्-प्रेमार्द्राह्वयति मुदा वासन्ती यम् ॥19॥

निज-कुल-धर्मम् अपोह्य गोपिका


सुखयति कृ ñ णम् इती व शिक्ष् अया ।
अपि सुरभौ स्फुट् इताथ तन्
मुदे तम् अलि-रुतैर् इह नौति मालती ॥20॥

चञ्चन्-मत्त-भ्रमर-विलसितापाङ्गालोका कुसुम-विहसिता ।
नृ त्यन्ती वानिल-चल-वपुष् आ मल्ली -वल्ली -हरि-मुदम् अतनोत् ॥21॥

sva-savidham ayitaàvé kñ ya kå ñ ëaàlatälé


प्रमुदित-विहग-ध्वान-नान्दी मुखी यम् ।
मलयज-पवनोल्लालसत्-पल्लवैजत्-
कर-विवृ त-नयैर् नृ त्यती व प्रमोदात् ॥22॥

प्रणयति कुञ्जावलिर् अपि गुञ्जा-तति-कृ त-चित्रा कुसुम-विचित्रा ।


नव-दल-तल्पात्यलि-पिक-जल्पा स-दयित-कृ ñ णादिक-हृ दि तृ ñ णाः ॥23॥

राधा-शम्पालिङ्गित-देहेऽमृ त-वर्ष् e
मन्द्र-ध्वाने कृ ñ ण-पयोदे स्फुरितेऽग्रे ।
केका-ध्वानैर् उन्नत-पिञ्छैः शिखिनी भिर्
नृ त्यत्य् आरान् मत्त-मयूरावलिर् उच्चैः ॥24॥

ध्वनद्-अलि-विहगंशी त-वातेरितं
परिणत-फल-युक् चन्द्रिका-रूष् इतम् ।
विकच-कुसुम-सत्-सौरभंश्री -हरेर्
वनम् इदम् अतनोद् इन्द्रियाणांमुदम् ॥25॥

अथ दर-फुल्लम् अशोक-लता-


स्तवक-युगंवृ ñ अभानु-सुता ।
स्वयम् अवचित्य हरेः श्रवसोश्
चपल-करेण दधौ सुमुखी ॥26॥

तद् अनु च चलिता स्वयंहरिणाऽप्य् असौ


प्रणय-कलहे सदाऽप्य् अपराजिता ।
तद् अपि स च तत्-कराद् अपहृ त्य तत्-
स्तवक-युगलंप्रिया-श्रवसोर् न्यधात् ॥27॥

सुकण्ट् ही भिः कण्ट् ही -रव-मधुर-मध्याभिर्


अभितः कलंगायन्ती भिः सरसम् अनुगी तामल-गुणैः ।
स्पृ शन्न् अङ्गान्य् आसांस्तवक-कुसुमाद्य्-अर्पण-मिष् आद्
अकुण्ट् हाम् उत्कण्ट् हांनिभृ त-रतयेऽवर्धयद् अयम् ॥28॥

किलकिञ्चित-विव्वोक-विलास-ललितादिकैः ।
कृ ñ णस् ता भूष् इताश् चक्रे स्व-सङ्गाद् भाव-भूष् अणैः ॥29॥

स्व-वर्णिताभिर् वल्ली भिर् अलि-ध्वनि-मिष् आद् असौ ।


अनुगी तोऽनन्दयत् ताः पुष् पादान-मिष् आत् स्पृ शन् ॥30॥

यद् यज् जगौ चन्द्र-लतादिकंहरिस्


तेनैव पश्चात् प्रियया युतंहरिम् ।
वर्णार्थयोः क्वापि विपर्ययेण ताः
कृ ñ णस्य नाम्नाऽनुजगुः क्व चालयः ॥31॥

जगद्-आह्लादक-शिलः प्रमदा-
हृ दि वर्धित-मनसिज-पी लः ।
राधानुराधिकान्तर् विलसन्
शुशुभे कला-निधिः सोऽयम् ॥32॥

जगद्-आह्लादक-शिलः प्रमदा-
हृ दि वर्धित-मनसिज-पी लः ।
राधानुराधिकान्तर् विलसन्
शुशुभे कलानिधिः सोऽयम् ॥33॥

सन् मालत्याम् अस्यांमालत्यांमलती भिः फुल्लाभिः ।


संवेष् ö इत इह परितः पुन्नागोऽयंविराजते गहने ॥34॥

सन् मालत्याम् अस्यांमालत्यांमलती भिः फुल्लाभिः ।


संवेष् ö इत इह परितः पुन्नागोऽयंविराजते गहने ॥35॥

माधवालिङ्गित-माधवी भ्राजते
माधवश् चानया फुल्लया राजते ।
विश्वम् अप्य् एतयोः सङ्गम् आनन्दतश्
चक्ष् उष् ई नन्दयन् मोदते सर्वतः ॥36॥

माधवालिङ्गित-माधवी भ्राजते
माधवश् चानया फुल्लया राजते ।
विश्वम् अप्य् एतयोः सङ्गम् आनन्दतश्
चक्ष् उष् ई नन्दयन् मोदते सर्वतः ॥37॥

सम्फुल्ला सम्फुल्लो मिलनान् मिथ इह वने सदाली नाम् ।


काञ्चनवल्ली चासौ सुखदा तापिञ्छ-मौलिश् च ॥38॥

सम्फुल्ला सम्फुल्लो मिलनान् मिथ इह वने सदाली नाम् ।


काञ्चनवल्ली चासौ सुखदा तापिञ्छ-मौलिश् च ॥39॥

शंसन्न् इव मदनाज्ञांमदयन् हृ दयंकलंगायन् ।


नव पद्मिनी ñ उ रात्रौ विलसति मधुसूदनश् चित्रम् ॥40॥

शंसन्न् इव मदनाज्ञांमदयन् हृ दयंकलंगायन् ।


नव पद्मिनी ñ उ रात्रौ विलसति मधुसूदनश् चित्रम् ॥41॥

रजनी -रमणस् तमसांशमनो


नलिनी -कुलम् उन्महसाम् अपनुत् ।
शितिगुर् गगने शितिभे विघने
सुबभौ कुमुदावक एष् अ मुदा ॥42॥

रजनी -रमणस् तमसांशमनो


नलिनी -कुलम् उन्महसाम् अपनुत् ।
शितिगुर् गगने शितिभे विघने
सुबभौ कुमुदावक एष् अ मुदा ॥43॥

कमलिनी -मलिनी -करणे पट् उर्


विधुरिताधुरितान् इह चक्रवान् ।
निवि दधद् विदधद् भगणे धृ तिं
na sa mude samudeti vidhur mama ||44||

स सुदृ शांसुदृ शांरुचि-कृ d


रुचिर् विरहिता रहिता निज-तारकाः ।
सुविदधद् विदधत् कुमुदा-वनम्
वर मुदे स मुदेति विधुर् हि नः ॥45॥

इत्थंगायन् मधुर-विपिन-श्री -भरालोक-तृ प्तः


कान्तावल्ली r अपि विरचयन् स्वाभिमर्दने फुल्लाः ।
भ्रामंभ्रामंभ्रमर-निकरैः स्वानुगैर् वेष् ö इतोऽसौ
ताभिर् वंशी -वट् a-विट् अपिनः कुट् ö इमंप्राप कृ ñ णः ॥46॥

तत्रोपविष् ö अः स ददर्श कृ ñ णां


स्व-दर्शनानन्द-विवृ द्ध-तृ ñ णाम् ।
फेनालि-हासांखग-नाद-गानां
स्व-सङ्गमायोत्क-हृ ñ ई क-वर्गाम् ॥47॥

स्पर्शोत्सवयोच्छलद्-ऊर्मि-हस्तां
लोलाब्ज-रक्तोत्पल-फुल्ल-नेत्राम् ।
समुच्छलन्-नक्र-मुखोच्च-नासाम्
आवर्त-गर्तोत्सुक-कर्ण-पाली m ॥48॥ (युग्मकम्)

पुलिनानि समी क्ष् यासौ तत्र रन्तु-मना हरिः ।


kå ñ ëä-पारंगन्तु-कामः समुत्तस्थौ प्रिया-गणैः ॥49॥

अथागतानांस्व-जलान्तिकंसा
तेष् आंपदाब्जेष् उ तरङ्ग-हस्तैः ।
समर्प्य पद्मान्य् अथ तानि kå ñ ëä
tais तैः स्पृ शन्ती व मुहुर् ववन्दे ॥50॥

गति-शिञ्जिते मुर-रिपोर् वनितानां


द्रुतम् अभ्यसन्न् इव निजैर् गति-नादैः ।
तम् इहाभ्युपैति पुरतस् तट् a-कच्छात्
कलहंसिकालि-वलितः कलहंसः ॥51॥

स्खलद्-गतितयाच्युतागति-मुदा
समृ द्ध-जलतांजगाम यमुना ।
स्व-पारम् अयितुंसमुत्कम् अथ तं
समी क्ष् य तनुतांजलोद्धत-गतिः ॥52॥

जानु-द्वय-स-तोयायांकृ ñ णायांकृ ñ ण-तुष् ö अये ।


गुल्फ-दघ्न-जला आसन् निर्झराः पुलिनावृ ताः ॥53॥
ती र्त्वा ती र्त्वा सुखेनैतान् क्रमेण निर्झरान् हरिः ।
बभ्राम पुलिनेष् v एष् उ विहरन् स-प्रिया-गणः ॥54॥

साकूत-स-स्मित-विलोकन-नर्म-जल्पैर्
आलिङ्गन-स्तन-नखार्पण-चुम्बनाद्यैः ।
तासांस्व-सङ्गज-मनोज-विलास-तृ ñ णां
कुर्वन् मुहुः स विपुलांविललास कृ ñ णः ॥55॥

ततः पुलिनम् आगत्य स चक्र-भ्रमणाभिधम् ।


तत्र रन्तु-मनाश् चक्रम् आरुरोह प्रिया-गणैः ॥56॥

वितस्ति-मात्रोच्च-निखात-शङ्कुग-
त्रिनेमि-चक्रोपरि राधया सह ।
स्थितः स मध्येऽन्य-सखी गणैः क्रमाद्
बहिश् चकाराथ सुमण्डल-त्रयी m ॥57॥

आवृ त्य पूर्णंरस-धारया हरिं


राधोपगूढंकिल मण्डल-त्रयी ।
suvarëa-vally-aïci-tamäla-çäkhinaà
स्वर्णाल-बालालिर् इवाबभाव् असौ ॥58॥

आदिश्य हल्ली शक-केलि-रङ्गे


राधा-मुकुन्दौ ललितादिकाली ù ।
तत्रांस-विन्यस्त-भुजौ मिथस् ताव्
अनृ त्यतांलास्य-विदांवरिष् ö हौ ॥59॥

नृ त्यन् नितम्बिनी नांतद्-वैदग्ध्य-पद-चालनैः ।


कुलाल-चक्रवच् चक्रंभ्रमद् आसी t तयोर् अपि ॥60॥

विधाय राधांललिता-विशाखयोर्
मध्ये तद्-अंसार्पित-बाहुर् अच्युतः ।
गायन् स गायद्भिर् अलंकदाप्य् असौ
बभ्राम नृ त्यन् सह नर्तकी -गणैः ॥61॥

लघु-भ्रमच्-चक्र-गतेः समा तासांगतिः क्वचित् ।


क्वचिन् मन्दा क्वचिच् छी घ्रा विविधासी t प्रिया हरेः ॥62॥

तासांमध्ये द्वयोर् द्वयोर् मध्ये तद्-अंस-न्यस्त-दोः स्फुरन् ।


स-चलत्-स्वर्ण-वल्ली नांनृ त्यत्-तापिञ्छवद् बभौ ॥63॥

सोऽलात-चक्रवत् क्वापि लघु-गत्याभ्रमत् तथा ।


हित्वा मांक्वाप्य् असौ नागाद् इति ता मेनिरे यथा ॥64॥

स एकांमण्डली -कृ त्वा प्रान्ते सर्व-प्रिया-गणैः ।


तासांमध्ये स्फुरन् नृ त्यन् चक्रंच भ्रमयन् बभौ ॥65॥

स्व-शक्तिंदर्शयन् चक्राद् युगपद् वा क्रमाच् चलात् ।


अवरुह्य मुहुस् तत्-तत्-स्थानम् आश्व् आरुरोह सः ॥66॥
गोप्यश् च युगपत् सर्वाः कदाप्य् एकैकशः क्वचित् ।
अवरुह्यारम् आरुह्य चक्रुर् मण्डल-बन्धनम् ॥67॥

विलस्येत्थंहरिस् ताभिश् चक्र-भ्रमण-नर्तनैः ।


रास-ली ला-विशेष् आय चक्राद् अवरुरोह सः ॥68॥

स्व-लहरि-मृ दु-हस्तैः संस्कृ तंकृ ñ ण आल्या


कुमुद-सुरभि-वातैर् मार्जितंस्फारम् अग्र्यम् ।
शशि-किरण-सुधाभिः सिक्त-लिप्तंस ताभिः
पुलिन-वरम् अनङ्गोल्लास-रङ्गाख्यम् आयात् ॥69॥

विधाय कृ ñ णः परितः सुमण्डली à


तस्मिन् मिथो बद्ध-करैः प्रिया-गणैः ।
तद्-अन्तरायंप्रियया बभौ यथा
विशाखयेन्दुः परिवेश मध्यगः ॥70॥

परिभ्रमत्-तल्-ललनालि-मण्डलं
बभौ यथा काम-कुलाल-भूपतेः ।
रासादि-ली लाख्य-घट् आदि-निर्मितौ
सुवर्ण-चक्रंहरि-दण्ड-चालितम् ॥71॥

तन्-मण्डलंभाति विलास-सागरे
रोद्धुंमनो-मी नम् इहैव किंहरेः ।
कन्दर्प-कैवर्त-वर-प्रसारितं
हैमंमहा-जालम् उरोज-तुम्बिकम् ॥72॥

परस्पराबद्ध-कर-प्रिया-ततेर्
द्वयोर् द्वयोर् मध्य-गतः क्वचित् प्रभुः ।
प्रिया-युगांसार्पित-दोर्-युगोऽस्फुरत्
ताभिः स नाना-गति-नर्तनैर् भ्रमन् ॥73॥

भुज-शिरसि विराजद्-दोर्-युगंस्व-प्रियाल्याः
प्रचलद् अजयद् एतन् मण्डलंकृ ñ ण-मूर्तेः ।
जलद-शकल-जालंमध्य-मध्यातिराजत्-
स्थिर-तडिद्-उपगूढंसम्भ्रमच्-चक्र-वातैः ॥74॥

कदाचिद् एक एवायंस्वी य-भ्रमण-लाघवात् ।


भ्रमन्न् अलात-चक्राभः सर्वासांपार्श्वगोऽस्फुरत् ॥75॥

हरि-हरि-दयितानांवंशिका-कण्ट् ह-गानैर्
मिलित-वलय-काञ्ची -नूपुरालि-स्वनौघैः ।
नट् अन-गति-विराजत्-पाद-तालानुगामी
निज-वर-मधुरिम्णा व्यानशेऽसौ जगन्ति ॥76॥

अनिबद्धंनिबद्धंच द्विधा गी तंच ते जगुः ।


सारिगमपधन्य्-आख्य स्वरान् आललपुः पृ थक् ॥77॥
शुद्धांच विकृ तांजातिंद्विविधंच मुदा जगुः ।
तत्र सप्त-विधांशुद्धाम् एकादश-विधांपराम् ॥78॥
ñ अड्ज-मध्यम-गान्धार-भेदाद् ग्रामांस् त्रि-भेदकान् ।
तत्र मर्त्यागोचरंते गान्धार-ग्रामम् उज्जगुः ॥79॥
श्रुती ù सप्त-स्वर-गता द्वाविंशति-भिदा जगुः ।
समी र-सङ्ख्यांस् तानांश् च मूर्च्छनास् त्व् एकविंशतिः ॥80॥
पञ्चदश-प्रकारांश् च गमकांस् तिरि-पादिकान् ।
चालादि-बहु-भेदंच स्थायंरम्यम् इमे जगुः ॥81॥
शुद्ध-सालग-भेदेन निबद्धंद्विविधंजगुः ।
शुद्धंसंज्ञा-त्रयंतत्र प्रबद्धंवस्तु-रूपकम् ॥82॥
प्रबन्धे स्वर-पाट् हादि-भेदान् नाना-विधान् जगुः ।
रागान् नाना-प्रकारांश् च ग्रहांश् च न्यास-संयुतान् ॥83॥
सप्त-स्वरांस् तु सम्पूर्णान् ñ अट् -स्वरान् ñ आडवाभिधान् ।
पञ्च-स्वरान् औडवांश् च जगुस् ते तांस् त्रि-भेदकान् ॥84॥

मल्लार-कर्णाट् अक-नट् ö a-साम-


केदार-कामोदक-भैरवादी n ।
गान्धार-देशाग-वसन्तकांश् च
रागान् अगायन् सह मालवांस् ते ॥85॥

श्री -गुर्जरी ंरामकिरी ंच गौरी -


मासावरी ंगोण्डकिरी ंच तोडी m ।
वेलावली ंमङ्गल-गुर्जरी ंच
वराट् इकांदेश-वराट् इकांच ॥86॥

मागधी ंकौशिकी ंपाली ंललितांपट् ह-मञ्जरी m ।


सुभगांसिन्धुडाम् एता रागिणी s ताः क्रमाज् जगुः ॥87॥
घनानद्ध-ततानन्ताः शुष् इराणांच भेदकान् ।
वृ न्दयोपहृ तांस् तांश् च क्रमेणावादयन् मुहुः ॥88॥

मुरजंडमरुंडम्फंमण्डुंच ममकादिकम् ।
मुरली ंपाविकांवंशी ंमन्दिरांकरतालिकाम् ॥89॥
विपञ्ची ंमहती ंवी णांकच्छपी ंकरिनासिकाम् ।
स्वर-मण्डलिकांरुद्र-वी णांच ता अवादयन् ॥90॥
पताकांत्रिपताकांच हंसास्यांकर्तरी -मुखम् ।
शुकास्यंमृ गशी र्ष् अंच सन्दंशंखट् ö अका-मुखम् ॥91॥
शुची मुखंचार्ध-चन्द्रंपद्म-कोष् आहि-तुण्डिकम् ।
नर्तने दर्शयामासुस् ता इत्य् आदिक-हस्तकान् ॥92॥

दधुस् तालान् बहु-विधान् काश्चित् तु ध्रुव-लक्ष् अणान् ।


मण्ट् ह-लक्ष् अणकांश् चान्यान् कांश्चित् तत्-तद्-विलक्ष् अणान् ॥93॥
अती तान् आगत-समैर् ग्रहैश् च त्रिविधैर् युतान् ।
समा गोपुच्छिका-स्रोतो-वहादि-यतिभिर् युतान् ॥94॥
लयैश् च त्रिविधैर् युक्तान् द्रुत-मध्य-विलम्बितैः ।
निःशब्द-शब्द-युक्तेन द्विधा धरण-संयुतान् ॥95॥
वर्धमानाभिधस् त्व् एको ही यमानाभिधः परः ।
इत्य् आवर्त-द्वयाढ्येन मानेन च समन्वितान् ॥96॥ (चतुर्भिः कुलकम्)
चञ्चत्-पुट् अंचाचपुट् अंरूपकंसिंह-नन्दनम् ।
गज-ली लाम् एक-तालंनिःसारी मादि-तालकम् ॥97॥
अड्डकंप्रतिमण्ट् हंच झम्पञ्च त्रिपुट् अंयतिम् ।
नलकूवरनुद्घट् ö अंकुट् ö अकंकोकिलारवम् ॥98॥
उपाट् ö अंदर्पणंराज-कोलाहल-शची -प्रियौ ।
रङ्ग-विद्याधरंवादकानुकूलक-कङ्कणे ॥99॥
श्री -रङ्गाख्यंच कन्दर्पंष् अट् -पिता-पुत्रकंतथा ।
पार्वती -लोचनंराज-चूडामणि-जय-प्रियौ ॥100॥
रति-ली लंत्रिभङ्गी ंच चच्चरत् वार-विक्रमम् ।
इत्य् आदी n नर्तने तालान् दधुः कृ ñ णोऽस्य च प्रियाः ॥101॥

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-विरजे गोविन्द-ली लामृ ते
सर्गो रास-विलास-वर्णनम् अनु द्वाविंशाकोऽयंगतः ॥o॥

||22||

—o)0(o—
(23)

त्रयोविंशः सर्गः
अथ प्रबन्धगानम् स नानातालैः पृ थग् विधम् ।
कर्तुम् आरभतैताभिर् विदग्धाभिः सनर्तनम् ॥1॥

श्री -राधया नृ त्यति कृ ñ णचन्द्रे


गायन्त्य आसन् ललितादयस् तदा ।
चित्रादयोऽन्याः किल तालधारिका
वृ न्दादयः सभ्यतया व्यवस्थिताः ॥2॥

कृ ñ णे नृ त्यत्येकले राधिकाद्या
गायन्ति स्माश्चर्यतालैर् दुरूहैः ।
तस्मिन् सभ्ये राधिकाद्याः क्रमेणाश्चर्यं
नृ त्यंसाङ्गहारंव्यधुस् ताः ॥3॥

रङ्गे क्रमाच्छ्रेणि तयास्थितानाम्


अन्तः पट् अत्वंनट् अतांगतानाम् ।
वी णादि वाद्यावलि धारिकाणांनाना
प्रबन्धादिक गायिकानाम् ॥4॥

तत घन शुष् इराढ्यानद्ध कण्ट् ह स्वरौघे


मृ दु विविध गतित्वेऽप्य् ऐक्यम् आप्तेऽङ्गनानाम् ।
तद् अनुग पदतालैर् भ्रुकराङ्गाक्ष् इचालै ननृ तुर्
इह सकृ ñ णास् ताः प्रविश्य क्रमेण ॥5॥

कृ ñ णः श्री मान् मुहुर् इह समागत्य तासांसमध्यान्


नाना-ताल क्रमवशतया चालयन् श्री -पदाब्जे ।
धुन्वन् प्राणी नट् अति निगदन्न् इत्थम् आनन्दयंस्
तास् तत्ता तत्थे दृ गिति दृ गि थै दृ k तथै दृ k तथै था ॥6॥

थोदिक् दांदांकिट् अ किट् अ कणझेंथोक्कु थो दिक्कु आरे


झेंद्रांझेंद्रांकिट् इ किट् इ किट् इधांझेङ्कुझेंझेङ्कुझेंझेम् ।
थोदिक् दांदांदृ मि दृ मि दृ मि धांकाङ्कुझेंकाङ्कुझेंद्राम्
आगत्यैवंनट् अति स हरिश् चारु पाट् ह प्रबन्धम् ॥7॥

कूजत् काञ्ची कट् अकविरणन् नूपुर ध्वान रम्यं


पाणि द्वन्द्वंमुहुर् इह नदत् कङ्कणंचालयन्ती ।
राधा कृ ñ ण द्युति घनचये चञ्चलेव स्फुरन्ती
नृ त्यन्ती त्थंगदति तथथै थैतथै थैतथैथा ॥8॥

dhäàdhäàdå k då k caìcaìninäìëaìninäàëaàniìäànäà
तुत्तुक् तुङ्तुङ्गुडु गुडु गुडु धांद्रांगुडु द्रांगुडु द्राम् ।
धेक् धेक् धो धो किरिट् इ किरिट् इ द्रांद्रिमि द्रांद्रिमि द्राम्
आगत्यैवंमुहुर् इह मुदा श्री -मदी शा ननर्त ॥9॥

झंझंकुर्वत् कनक बलये धुन्वती पाणिपद्मे


तासांमध्यात् सपदि ललिताऽप्यागता कृ ñ ण कान्त्या ।
श्यामे रङ्गे तडिदिव घने नृ त्यती त्थंवदन्ती
थै थै थोथो तिगड तिगथै थो तथै थो तथैता ॥10॥

दृ मि दृ मि दृ मि धो धो मृ दङ्गादि नादैः


कण कण कण वी णा शब्द मिश्रैर् विशाखा ।
नट् अति झणण झंझत्कार्यलङ्कार जाला
दृ गिति द्र्गिति दृ k थै थो तथो थो ब्रुवाणा ॥11॥

काचित् स्वनन् नूपुर किङ्किणी का


मुहुः क्वणत् कङ्कण पाणि युग्मम् ।
विधुन्वती त्थंनट् अती r अयन्ती
थैया तथैया तथथै तथैया ॥12॥

पाद न्यासैः श्री -कर द्वन्द्व चालै


नृ त्यत्यन्या नूपुर ध्वान मिश्रैः ।
तालोत्थानायेत्थम् उच्चारयन्ती थै
थै थै थै थै तथै थै तथै थाः ॥13॥

रङ्गंप्राप्ता तद् अनुतथान्या


नृ त्यन्ती सा लपति तदेत्थम् ।
थैया थैया तथ तथ थैया
थैया थैया तिगड तथैया ॥14॥

ä आ ई आति आ आति आइ अति अआ आतिआ आति ää ä ä


ज्योत्स्नोज्ज्वलाङ्गंनट् अद् इव पुलिनंराधिके पश्य आरे ।
äää आति आ आ नट् अति च विपिनंमन्द väteritaàä ä ä ä eti
kå ñ णः पुनर् इह निगदन् सालसाङ्गंननर्त ॥15॥

ä इ अ आ इ अति प्रिय हासश् चन्द्रति कुन्दति हंसति आरे ।


kñ é rati hé rati härati äre ä i a ä i a nå tyati rädhä ||16||

ता धिक् ता धिक् धिग् इति निनादं


कुर्वन् रासे वरमुरजोऽयम् ।
लास्यैरासाम् अतिशय तुष् ö o
निन्दत्यन्याः सुरवनिताः किम् ॥17॥

वैणिक्यो वैणिविक्यश् च गायन्त्यस् तालधारिकाः ।


मौरजिक्यश् च नृ त्यन्ति नर्तकी भिः समंमुदा ॥18॥

आविष् ö आनांगान नृ त्येऽङ्गनानां


तत् तद् गत्याऽत्युच्छ सद् गाढ बन्धम् ।
नी वी वेणी कुञ्चुकादि स्वयंतत्
कृ ñ णः क्ष् इप्रंनृ त्यमध्ये बबन्ध ॥19॥

ते नाना-शब्द बन्धेन ससृ जुर् गायनी जनाः ।


ñ अ ऋ गा मा प धैन्याखैः स्वरै रागान् नवान् नवान् ॥20॥
स्वरान् आलापयन् शुद्धान् सङ्की र्णांश् च सहस्रधा ।
गी तंच मार्ग-देशी य-भेदात् ता बहुधा जगुः ॥21॥

प्रावृ ë-नभ इव स-घनंसूची -मूलम् इव स-शुष् इरंगानम् ।


गगनम् इवातिततंतद् रत्नम् इव बभौ सदा नद्धम् ॥22॥

योऽयंमहान् ध्वनिर् अभून् नट् a-नर्तकी नां


मञ्जी र-सद्-वलय-कङ्कण-किङ्किणी जः ।
पत्ताल-सम्पद्-अनुगामितया चतुर्ष् u
वाद्येष् उ तेष् उ किल पञ्चमतांस लेभे ॥23॥

आस्ये गी तिस् तद्-अभिनयनंश्री -करे श्री -पदाब्जे


तालो ग्री वा कट् इष् उ धुवनंनेत्रयोर् दोलनंच ।
सव्यासव्यागमन-गमनंतारकायांकट् आक्ष् अः
कृ ñ णस्याब्जे मनसिज-सुखंबल्लवी नांतदासी t ॥24॥

जातयः श्रुतयो याश् च मूर्च्छना-गमकाश् च ये ।


नोच्चरन्ति विना वी णांकण्ट् हे तांस् तांश् च ता जगुः ॥25॥

असंमिश्रा जाती ù श्रुति-गमक-रम्याः स्वर-ततेः


समुन्नी न्ये यैका मुदित-हरिणा साध्व् इति गिरा ।
पुपूजे तेनेयंतद् अपि च तदायासम् अनयद्
ध्रुवाभोगंसास्माद् अलभततरांमानम् अधिकम् ॥26॥

छालिक्य-नृ त्ये राधाया देयम् अन्यद् अपश्यता ।


तुष् ö एनात्माऽर्पितस् तस्यै कृ ñ णेनालिङ्गन-च्छलात् ॥27॥

कृ ñ णे कान्तांनट् अयति मुदा क्वापि वंशी -प्रगाणैर्


नर्मोन्नी तंस्खलनम् इह सा तस्य दृ ñ ö या दिशन्ती ।
तालंतस्य स्खलितम् अपि सम्भालयन्त्य् आत्मनो
द्राक् तंचाप्य् एष् आ नट् अयति तथा क्वापि वी णादि-गानैः ॥28॥

कृ ñ णेन राधाथ तया समंहरिर्


यथा ननर्तात्र जगाव् अवादयत् ।
साहाय्यकोत्कापि तयोः सखी -ततिर्
नालः तथासी n नृ ति-गान-वादेन ॥29॥

तालावसाने हरिर् आत्म-पाणि-


न्यासंप्रिया-वक्ष् असि संविधत्ते ।
प्रियापि सव्येन करेण तुष् ö ä
निरस्यती शस्य करंरुष् एव ॥30॥

जानुभ्यांक्ष् इतिम् आलम्ब्य प्रसार्यैका ततौ भुजौ ।


jughüå ne käïcané vega-kñ ipteva smara-cakrikä ||31||
ली लोत्सर्पापसर्पाभ्यांदोः-प्रसार-निकुञ्चनैः ।
अङ्गान्य् अङ्गैः स्पृ शन्त्य् अन्या नृ तिंचक्रेऽन्य-दुष् कराम् ॥32॥

स्पृ ñ ö वा करैकेन भुवंक्वचित् परा


देहंपरावृ त्त्य मुहुर् मुहुर् दिवि ।
पतन्त्य् अनृ त्यद् भुवि सा कदाप्य् असौ
विना तद्-आलम्बनम् अम्बरे परम् ॥33॥

ऊर्ध्वे स्थितोत्तानतया विभुग्ना


kñ é णोदरी पार्ष् णिग-वेणिर् एका ।
ननर्त पृ ñ ö हातत-शिञ्जिनी का
kå ñ ö vä tanor hema-dhanur-lateva ||34||

मञ्जी रान्तर्गत-विवरगान् कापि तालानुरोधाद्


एक-द्वि-त्रि-क्रम-वशतया वादयन्ती कलायान् ।
सर्वान् क्वापि स्थगयति पदौ चालयन्त्य् अत्यपूर्वं
नृ त्यन्त्य् एष् आ गुणिभिर् अखिलैः साधु-वादैः पुपूजे ॥35॥

गी तंवाद्यंच नृ त्यंविधि-शिव-रचितंयच् च वैकुण्ट् ह-लोके


यल् लक्ष् मी -कान्त-लक्ष् मी -चय-नय-रचितंस्वेन यद् यत् प्रणी तम् ।
अन्यागम्यंयदाभिर् व्रज-वर-ललना-नर्तकी भिश् ca så ñ ö aà
रासे कृ ñ णस् तद् एतन् मुहुर् इह कुतुकी सर्वम् आभिर् व्यतानी t ॥36॥

काश्चित् पश्यति काश् च चुम्बति पराः साकूतम् आलोकते


कासाञ्चिद् दशन-च्छदौ पिबति सोऽन्यासांकुचौ कर्ष् अति ।
वक्ष् ओजे नखरान् अतर्कितम् अधात् कासांच नृ त्ये भ्रमन्न्
एवंरास-मिष् एण ताः स रमयन् रेमे रसाब्धौ हरिः ॥37॥

एवंगायन् गाययंस् तान् स्वदारांश्


चित्रंनृ त्यन् नर्तयन् नर्तितस् तैः ।
गी तश् चैतान् श्लाघयन् श्लाघितस् तै
रेमेऽत्युच्चैर् बालको वा स्व-बिम्बैः ॥38॥

काचित् समाघ्राय भुजंनिजांसे


न्यस्तंहरेः साधु-पट् ई र-लिप्तम् ।
आनन्द-मग्नोत्पुलकाश्रु-कम्पा
सञ्चुम्ब्य शम्पेव बभौ स्थिराव् अभ्रे ॥39॥

सा नृ त्यजा श्रान्तिर् अमूर् मृ गाक्ष् ई r


विश्रामयामास विलास-वृ न्दात् ।
स्नेहाकुलाली व विभूष् अयन्ती
स्वेदाङ्कुरैर् भाल-कपोलयोस् ताः ॥40॥

शिथिल-वसन-केशाः श्वास-वेल्लत्-कुचाग्राः
श्रमजल-युत-भालाः सालसाङ्ग्यः क्रियासु ।
क्लम-जनित-रुचापि प्रेष् ö ह-नेत्रातितुष् ö इं
pupüñ ur adhikam एता रास-नृ त्यावसाने ॥41॥

फुल्ल-पुण्डरी क-ñ अण्ड-गर्व-खण्डि-चक्ष् उष् o


हिण्ड-दण्डजेश-कुण्डलेऽस्य गण्ड-मण्डले ।
कापि ताण्डवाति-पण्डिता स्व-गण्ड-मण्डलं
न्यस्य तेन दत्तम् अत्ति पर्ण-पूग-चर्वितम् ॥42॥
स्व-स्पर्शोत्पुलकाकी र्णे तत्-स्पर्शोत्पुलकाञ्चितम् ।
कृ ñ णस्यांसे भुजंन्यस्य विशश्राम क्ष् अणंपरा ॥43॥

कुच-शिरसि निधायान्योन्य-संस्पर्श-हर्ष् आत्
पुलकिनी पुलकाढ्यांस्वेदि-निस्वेद-युक्तम् ।
शत-शत-शशि-शी तंनृ त्यज-क्लान्ति-दिग्धा
स्व-रमण-करम् एका श्रान्ति-शान्तिंजगाम ॥44॥

मुहुः कराब्जेन दायाब्धि-मग्नस्


तासांमुखात् स्वेद-जलानि कृ ñ णः ।
saàmärjayann apy açakann amärñ ö uà
तत्-स्पर्श-सौख्याद् द्विगुणी -कृ तानि ॥45॥

एकासु सख्यामृ त-दिग्ध-बुद्धिः


कान्तस्य संव्यान-पट् आञ्चलेन ।
ममार्ज स-स्वेद-जलंनिजास्यं
स्वस्यापि तेनास्य च तादृ शंतत् ॥46॥

कृ ñ णाङ्ग-सङ्गादि-विलास-सिन्धाव्
आनन्द-जालस्य तरङ्ग-मग्नाः ।
भ्रश्यत्-स्व-माल्याम्बर-कुन्तलानां
नासन्न् अलंसंवरणे मृ गाक्ष् यः ॥47॥

इत्थंसमाप्य विविधाङ्गम् अनन्य-सिद्धं


ताभिः समंसरस-रास-विलास-नृ त्यम् ।
प्रोद्यत्-स्मरंपुनर् अमुंरति-केलि-नृ त्यं
कर्तुंसमुत्क-मनसंहि विविद्य वृ न्दा ॥48॥

हिम-बालुक-बालुकेऽमले पुलिने सह राधयाच्युतम् ।


विनिवेश्य तयोः पुरः सखी -निचयंस-गणा न्यवी विशत् ॥49॥

कुसुम-फल-रसैस् तैर् भूरि-भेदैः


कृ तानि मणि-चष् अक-भृ तानि स्वादु-वैशिष् ö य-भाञ्जि ।
विविध-फल-विदंशैर् अन्वितानि न्यधात् सा
हरि-हरि-दयितानाम् अग्रतः सन्-मधूनि ॥50॥

प्रत्यङ्गना-युगल-मध्यम् असौ स्व-शक्त्या


कृ ñ णः स्फुरंस् तद्-अधरामृ त-वासितानि ।
हासैर् विदंस सदृ शैर् अपि तैर् विदंशैस्
ताः पाययन्न् अपिबद् एष् अ मधूनि तानि ॥51॥

कन्दर्प-माध्वी क-मदाकुलाङ्गी à
कन्दर्प-माध्वी क-मदानुशिष् ö ए ।
राधांसमादाय हरौ प्रविष् ö e
विन्यस्त-तल्पंपुलिनान्त-कुञ्जम् ॥52॥

कन्दर्प-मद-वैक्लव्याद् घूर्ण-पूर्णेक्ष् अणाः सखी ù ।


वृ न्दाप्य् आदाय कुञ्जेष् उ पृ थक् पृ थग् अशाययत् ॥53॥
स्वाधी न-भर्तृ कावस्थांप्रापय्य राधिकांतया ।
सहाययौ बहिः कृ ñ णः स्मयन् पूर्ण-मनोरथः ॥54॥
तयेरितः स कुञ्जेष् उ प्रविश्य युगपत् पृ थक् ।
स्वाधी न-भर्तृ कावस्थांप्रापयामास ताः सखी ॥55॥

निर्गतः कुञ्ज-निकरात् कृ ñ णस् ताभिर् अलक्ष् इतः ।


एकः सन् राधिकाम् आगात् स्व-दर्शन-मृ दु-स्मिताम् ॥56॥

तत्रागता कुञ्ज-ततेर् निवी ता


då ñ ö vä निजाली ंपुरतो हसन्ती m ।
यत्नावृ त-स्वाङ्ग-चयालि-पालिर्
नम्रानना लोल-दृ g एतयोचे ॥57॥

यो नायकः सोऽत्र स वृ न्दया मया


रङ्गे स्थितः क्वापि गतो न हि क्ष् अणम् ।
नानर्तयद् वो रति-नर्तनेऽसकौ
दशेदृ शी वो वपुष् अः कुतोऽभवत् ॥58॥

हरिर् असन्न् आह निकुञ्ज-रङ्गे


नट् यस् त्व् इमा मूर्तिमतोज्ज्वलेन ।
रत्य्-आख्य-नृ त्ये रस-नायकेन
संनर्त्तिता यत् स्फुट् a-तत्-तद्-अङ्काः ॥59॥

कृ ñ णे स्व-सख्यांप्रणयोद्गतेर्ष् यास्
tä ucur asmin rati-nå tya eñ ä |
त्वांनर्तयन्ती सततंगुरुस् ते
कर्तुंत्वया वाञ्छति नः प्रशिष् याः ॥60॥

निजेच्छया यात्र गुरूपसत्तिः


स्याच् छिष् यता शास्त्र-मता तयैव ।
बलांकृ ता नैव ततो न शिष् या वयं
गुरूस् त्वंविफलः श्रमो वाम् ॥61॥

जानासि नो नो नकुलाङ्गनानां
वृ त्तिंविशुद्धांसखि भोगिनि त्वम् ।
तथापि सम्पादयितुंस्व-साम्यं
किंखिद्यसे प्रेर्ष् य वृ था भुजङ्गम् ॥62॥

इत्थंविधाय पुरु-नर्म-विहार-नृ त्यं


ताभिः समंमद-करी व करेणुभिः सः ।
तत्-तच्-छ्रमापनयनाय कलिन्द-पुत्र्यां
कर्तुंसमारभत वारि-विहार-नृ त्यम् ॥63॥

तोये तदोरु-द्वयसे कदाचित्


स नाभि-मात्रे क्व च कण्ट् ह-दघ्ने ।
आकृ ñ य तास् ताभिर् अलंनिष् इक्तः
प्रिया हसंस् ताः कुतुकी न्यष् इञ्चत् ॥64॥
एकैकाभिः पञ्च-ñ आभिः समस्ताभिः पृ थक् पृ थक् ।
नाना-ली ला-ग्लहांताभिर् व्यात्युक्ष् ई ंविदधे हरिः ॥65॥
जये तंतंसमादातुंग्लहंदातुंपराजये ।
अनिच्छुभिर् द्वयंकर्तुंस ताभिः कलहायते ॥66॥

रात्रौ च चक्र-मिथुनेन युतानि भृ ङ्गः


फुल्लाम्बुजानि पिबती ति हरौ ब्रुवाणे ।
दोः-स्वस्तिकेन रुरुधुर् हृ दयंप्रियास् ता
वासोऽञ्चलेन वदनंच विशङ्किता द्राक् ॥67॥

निज-दृ k-विजित-शफर्या घट् ö इत-प्रसृ ता स्वयंहरिंचकिता ।


यत् परिरेभे राधा-सख्यंमेने स तेनास्याः ॥68॥

कमलाकमलि-सखी नांकमलाकमलि च विसाविसि-प्रधनम् ।


यद् अभूत् तत् पश्यत इह दूराच् चित्रंहरेर् मनो विजितम् ॥69॥

द्वित्राभिः पञ्चष् आभिश् च सप्ताष् ö आभिः सहाच्युतः ।


व्यतनोन् मण्डली -भूय जल-मण्डुक-वाद्यकम् ॥70॥

निर्लेपतांकुच-युगानि निरञ्जनत्वं
नेत्राणि मोक्ष् अम् अगमन् रसनाः कचाश् च ।
नी व्यश् च निर्गुण-दशांसह-हार-माल्या
मग्नासु तद्-घन-रसे रमणी ñ v amüñ äm ॥71||

आलेपनालङ्करणैर् अमूष् आम्
अनावृ ता वारि-विहार-धौता ।
क्लिन्नाम्बररोद्यत्-सहजाङ्ग-शोभा
लोभाय कृ ñ णस्य दृ शोस् तदासी t ॥72॥

तासांवक्ष् अश् चन्दनैः श्वेत-तोया


kå ñ ëä sämyaàgaìgayäsau gatäpi |
शौरेस् तत्-तत्-केलि-सौभाग्य-लाभात्
ताभिः शश्वत् सुष् ö हु सा ताम् अजैष् ई t ॥73॥

इत्थंविधायाम्बु-विहार-नृ त्यं
कान्तः सकान्ताभिर् अवाप्त-ती रः ।
सखी -कुलैर् मार्जित-केश-वर्ष् मा
दधार प्रत्युद्गमनी य-वस्त्रम् ॥74॥

वृ न्दा ताभिः समंकृ ñ णम् आनी य स्वर्ण-मण्डपम् ।


तत्-पूर्व-कुट् ö इमे पुष् पास्तरणे तंन्यवी विशत् ॥75॥

ततः सवृ न्दोपनिनाय वृ न्दा


कल्पाग-वल्लि-फल-सम्पुट् आंस् तान् ।
पूर्णान् विचित्राम्बर-भूष् अणानु-
लेपाञ्जनैर् नागज-वर्णकैश् च ॥76॥
तत्-तन्-नामाङ्कितान् आली -ततिर् आदाय पेट् इकान् ।
कृ ñ णंराधांसखी ç चामूः पृ थक् पृ थग् अभूष् अयत् ॥77॥

हरिर् उज्ज्वल-रस-मूर्ति-रति-परिणत-मूर्तयो हि राधाद्याः ।


विधुर् अयम् अस्य कलास् ता एकात्मनोऽपि तत्-पृ थग्-देहाः ॥78॥

मिथः-स्नेहाभ्यङ्ग-रम्यः सख्योद्वर्तन-सुप्रभाः ।
तारुण्यामृ त-सुस्नाता लावण्य-रसनोज्ज्वलाः ॥79॥

मिथः-सौभाग्य-तिलकाः सौन्दर्य-स्थासकाञ्चिताः ।
अष् ö आभिश् चित्रिताङ्ग्यश् च स्तम्भाद्यैर् भाव-वर्णकैः ॥80॥

किलकिञ्चित-विव्वोकाद्य्-उन्मादोत्सुकतादिभिः ।
नाना-भावैर् अलङ्कारैः सुष् ö ह्व्-अलङ्कृ त-मूर्तयः ॥81॥
सुप्रियास् ताः प्रिया यद्यप्य् अन्तर् इत्थंविभूष् इताः ।
प्रियालिभिर् बहिर् अपि भूष् इता भूष् अणैर् बभूः ॥82॥
अनङ्ग-गुट् इकांसी धु-विलासंदुग्ध-लड्डुकम् ।
आनी तंरूप-मञ्जर्या यद् यानि वृ न्दया वनात् ॥83॥
फलानि रस-रूपाणि मधु-तुल्य-रसानि च ।
तान् यत् त्व् आचम्य ताभिः स विवेश केलि-मन्दिरम् ॥84॥

तस्मिन् मुक्त-चतुर्-द्वारि यमुनानिल-शी तले ।


कोट् i-सूर्यांशु-सद्-रत्न-चयांशु-परमोज्ज्वले ॥85॥
मनोज-केलि-निलयेऽगुरु-धूपाति-सौरभे ।
विन्यस्त-रत्न-पर्यङ्के हंस-तुलिकयान्विते ॥86॥
सूक्ष् माम्बरावृ तावृ न्त-सत्-पुष् पास्तरणोपरि ।
नानोपधान-चित्रास् ते कृ ñ णः सुष् वाप कान्तया ॥87॥ (सन्दानितकम्)

पर्यङ्क-पार्श्व-स्थित-खट् ö इका-युगे
सुखंनिविष् ö ए ललिता-विशाखिके ।
कृ ñ णास्य-ताम्बूल-सुचर्वितानने
ताम्बूलम् आस्वादयतांनिजेश्वरौ ॥88॥

श्री -रूप-रति-मञ्जर्यौ पाद-संवाहनंतयोः ।


चक्रतुश् चापरा धन्या व्यजनैस् ताव् अवी जयन् ॥89॥
क्ष् अणंतौ परिचर्येत्थंनिर्गताः केलि-मन्दिरात् ।
सख्यस् ताः सुष् उपुः स्वे स्वे कल्प-वृ क्ष् a-लतालये ॥90॥
श्री -रूप-मञ्जरी -मुख्याः सेवा-पर-सखी -जनाः ।
तल्-ली ला-मन्दिर-बहिः कुट् ö इमे शिश्यिरे सुखम् ॥91॥

यत् पालितंतत-मुखैर् वर्धितं


ली ला-रसैर् मित्र-गणैर् निष् एवितम् ।
भक्तैः सदास्वादितम् एतद्-आलिभिः
श्री -राधया कृ ñ ण-रसामृ तंफलम् ॥92॥

कृ ñ णस्य वृ न्दा-विपिनेऽत्र राधया


ली ला अनन्ता मधुराश् चकासति ।
क्ष् अणे क्ष् अणे नूतन-नूतनाः शुभा
दिङ्-मात्रम् एतन् मयका प्रदर्शितम् ॥93॥

श्री -रूप-दर्शित-दिशा लिखिताष् ö अकाल्या


श्री -राधिकेश-केलि-ततिर् मयेयम् ।
सेवास्य ग्योग्य-वपुष् आनिशम् अत्र चास्या
रागाध्व-साधक-जनैर् मनसा विधेया ॥94॥

पादारविन्द-भृ ङ्गेण श्री -रूप-रघुनाथयोः ।


कृ ñ ण-दासेन गोविन्द-ली लामृ तम् इदंचितम् ॥95॥

यैर् एतत् परिपी यते हृ दि लस-तृ ñ णातिरेकान् मुहुर्


ब्रह्माद्यैर् अपि दुर्गमंव्रज-विधोर् ली लामृ तंराधया ।
वृ न्दारण्य-विलासिनी -कुमुदिनी -वृ न्दस्य बन्धुर् व्रजे
कारुण्याद् अचिरेण वाञ्छिततमंतेष् आंतनोतु स्वयम् ॥96॥

श्री -चैतन्य-पदारविन्द-मधुप-श्री -रूप-सेवा-फले


दिष् ö ए श्री -रघुनाथ-दास-कृ तिना श्री -जी व-सङ्गोद्गते ।
काव्ये श्री -रघुनाथ-भट् ö a-विरजे गोविन्द-ली लामृ ते
सर्गोऽयंरजनी विलास वलितः पूर्णस् त्रयोविंशकः ॥

||23||

—o)0(o—

इति श्री -कृ ñ ण-दास-कविराज-गोस्वामि-


विरचितंश्री -गोविन्द-ली लामृ तं
महा-काव्यंसमाप्तम्

—o)0(o—

You might also like