You are on page 1of 2

कथं भवेत् भरत मुनेेः पूवं संस्कृत काव्यववचार सङ्कल्पम्। Commented [AN1]: praakbharatamunisamaye

Commented [AN2]: This is masculine

अबगस्पिटिये सोटित टिक्षु 1

सम्भाव्य िाषाध्यनान्शम्

पेरादे टिय टिष्वटिद्यालम् Commented [AN3]: Now you cannot use this affiliation

संस्कृत साटित्यं नाम सिव साटित्येभ्यः सुपोटषतः रसािविः। तस्पिन् साटित्ये प्रिटतवत काव्यटिचार सङ्कल्पं Commented [AN4]: Compounds should be written without
gaps

खलु बहूनां किीनां अन्तरे बहुप्रटसद्धं अिित् । प्रथमतः सं स्कृत काव्यटिचार सङ्कल्पं नाम कीदृशटमटत Commented [AN5]: Compounds
Commented [AN6]: Violation of gender
िक्तव्यम् । एिं टचन्तयामः चेत् गद्ये िा पद्ये िा यस्पिन् काव्ये उपमा रूमक दीपकाटद शब्दाथावलंकारः Sahitya is neutral.
Commented [AN7]: Pravrtta?
उपेतः स्यात्, अटप च अनु प्रासौजो यमकादीटन लक्षिाटन समु पपे ताः ििेयुः, ताटन लक्षिाटन काव्यटिजार
Commented [AN8]: Ukta-aakhyata disagreement

सङ्कल्पाटन ििन्त्ये ि। अन्याकारे न अत्रािसरे िक्तुं शक्नुमः यत् येन िाक्येन िा येन पद्येन िा पाठकेन Commented [AN9]: Anuprasa and yamaka are sabdalankaras,
ojo is a guna, not an arthalankara
अदृष्ट पूिं यं लक्षिं काव्य रचकः कटिः पश्यटत, तत् काव्यटिचार सङ्कल्पं नाम। परन्तु तत् सङ्कल्पं िरत Commented [AN10]: ??
Commented [AN11]: Should be cerebral
मु टनना नाट्यशास्रं नाम ग्रन्थं रचटयतुम् पूिं कथं प्रितवयेत् इटत अस्याम् पयेषि पटत्रकायाम् कथ्यते। िरत
Commented [AN12]: Not a good definition at all, please revise
मु टनः पन नाट्यशास्त्र टिचारं कृते च काव्यटिचारं कथने च आटदतमः इटत िहुटिषदम् । परन्तु िारतीय Commented [AN13]: Incorrect form, bharatamuneh?
Commented [AN14]: Racanaapuurvam?
शास्त्रेषु अग्रप्राप्तेषु ऋग्वेदिीरकाव्यपुराियास्कटनरूस्पक्तपाटिनी अष्टाध्याटय आदीषु तत् सङ्कल्पं
Commented [AN15]: Praavartata?

अत्यन्तेन टिद्यते। उदािरि िशेन व्यासस्य रामायिे एिं उक्तं यत् “सागरं िाम्बरप्रखयं अम्बरं Commented [AN16]: Pariksyate?
Commented [AN17]: Not Sanskrit
सागरोपमं ” इटत (उपमालं कारम् )। िस्तुतः प्राक् िरत मु टन समये कंस्कृत काव्यटिचार सङ्कल्पं कृते मम
Commented [AN18]: Not clear, rewrite

प्रज्ञायाः िर्व नता मत् पररकल्पना। तत् सङ्कल्पं सिवथ ा िरत मुनेः पश्चात् प्रििेत् इटत पौराटिक टचन्ता कथं Commented [AN19]: Not true, revise
Commented [AN20]: Samkalpasya krte
पररिमे त् इटत मम समस्या। अथः ऋग्वेदे कटतपयाटन सू त्राटन च मिा िारत रामायिौ नाम िीरकाव्ये च Commented [AN21]: Not clear

अटि पु रािञ्च यास्केन टिरटचत मिा िाष्य टनरूस्पक्तञ्च तथि पाटिटनना टलस्पखत अष्टाध्याटय नाम ग्रन्थञ्च Commented [AN22]: Praabhavat?
Commented [AN23]: Not clear
मम पयेषिस्य सीमा स्यात् । तथि मम पयेषिस्य गुिात्मकञ्च प्रमािात्मकञ्च पयेषि क्रमिेदाटन प्रायः Commented [AN24]: Not true

िाटितिान् अस्पि। तथापरं ऋग्वेदाटद प्राक् िरत मु टनः समये टिरटचत काव्यशास्त्राटन च प्राथटमक Commented [AN25]: Tulyadhikara rules violated
Commented [AN26]: Rgveda is not a kaavyasastra work
पयेषि क्रमोपायाश्च आङ्गल िाषया च टसंिल िाषया च रटचताः टितीटयक मूलाश्रयाश्चि अन्तजावलश्च

अस्पिन् पयेषिस्य टिषये अटतशयेन उपकारो िबेत्। एिं पररघियामः चेत् नाट्यशास्त्रं नाम ग्रन्थं कृतेः Commented [AN27]: Ukta-akhyata disagreement
Commented [AN28]: ga
िरत मु नेः पू िं साटित्ये सकल किीषु अन्तरे टिराजमानं सं स्कृत काव्यटिचार सङ्कल्पं खलु टनश्चय िशेन Commented [AN29]: ??

प्रितवते। िरत मु नेः पू िे टलस्पखत साटित्य ले कने षु अलंकारादीटन काव्य सङ्कल्पाटन प्रिटतवताटन अटप ताटन Commented [AN30]: Pravrttaani?

टिचारित् न दृश्यते । तिात् संस्कृत काव्यटिचार सङ्कल्पाकारे न िटिव तः प्रारम्भः कटिः िरत मु टन इटत Commented [AN31]: Cerebral (murdhaja) na

प्रकाशटयतुं शक्यते ॥

1
asobhitha90@gmail.com
प्रमुख पदावन - काव्यटिचार सङ्कल्पं, िरत मु नः, नाट्यशास्रं , ऋग्वेदं, साटित्यं ।

You might also like