You are on page 1of 5

एक ग्रंथ ऐसा भी है हमारे सनातन धमम मे।

इसे तो सात आश्चर्यों में से पहला आश्चर्यम माना जाना चाहहए ---
र्यह है दहिण भारत का एक ग्रन्थ
क्या ऐसा संभव है हक जब आप हकताब को सीधा पढे तो राम कथा के रूप में पढी जाती है और जब उसी हकताब में
हलखे शब्ों को उल्टा करके पढे
तो कृष्ण कथा के रूप में होती है ।
जी हां , कांचीपुरम के 17वीं शदी के कहव वें कटाध्वरर रहचत ग्रन्थ "राघवर्यादवीर्यम्" ऐसा ही एक अद् भु त ग्रन्थ है ।
इस ग्रन्थ को
‘अनुलोम-हवलोम काव्य’ भी कहा जाता है। पूरे ग्रन्थ में केवल 30 श्लोक हैं । इन श्लोकों को सीधे -सीधे
पढते जाएँ , तो रामकथा बनती है और
हवपरीत (उल्टा) क्रम में पढने पर कृष्णकथा। इस प्रकार हैं तो केवल 30 श्लोक, ले हकन कृष्णकथा (उल्टे र्यानी
हवलोम)के भी 30 श्लोक जोड़ हलए जाएँ तो बनते हैं 60 श्लोक।
पुस्तक के नाम से भी र्यह प्रदहशम त होता है , राघव (राम) + र्यादव (कृष्ण) के चररत को बताने वाली गाथा है ~
"राघवर्यादवीर्यम।"
उदाहरण के तौर पर पुस्तक का पहला श्लोक है ैः
वं देऽहं दे वं तं श्रीतं रन्तारं कालं भासा र्यैः ।
रामो रामाधीराप्यागो लीलामारार्योध्ये वासे ॥ १॥
अथाम तैः
मैं उन भगवान श्रीराम के चरणों में प्रणाम करता हं , जो
हजनके ह्रदर्य में सीताजी रहती है तथा हजन्ोंने अपनी पत्नी सीता के हलए सहर्याद्री की पहाहड़र्यों से होते हुए लं का
जाकर रावण का वध हकर्या तथा वनवास पूरा कर अर्योध्या वाहपस लौटे ।
अब इस श्लोक का हवलोमम्: इस प्रकार है
सेवाध्येर्यो रामालाली गोप्याराधी भारामोराैः ।
र्यस्साभालं कारं तारं तं श्रीतं वन्दे ऽहं दे वम् ॥ १॥
अथाम तैः
मैं रूक्मिणी तथा गोहपर्यों के पूज्य भगवान श्रीकृष्ण के
चरणों में प्रणाम करता हं , जो सदा ही मां लक्ष्मी के साथ
हवराजमान है तथा हजनकी शोभा समस्त जवाहरातों की शोभा हर ले ती है ।
" राघवर्यादवीर्यम" के र्ये 60 संस्कृत श्लोक इस प्रकार हैं :-
राघवर्यादवीर्यम् रामस्तोत्राहण
वं देऽहं दे वं तं श्रीतं रन्तारं कालं भासा र्यैः ।
रामो रामाधीराप्यागो लीलामारार्योध्ये वासे ॥ १॥
हवलोमम्:
सेवाध्येर्यो रामालाली गोप्याराधी भारामोराैः ।
र्यस्साभालं कारं तारं तं श्रीतं वन्दे ऽहं दे वम् ॥ १॥
साकेताख्या ज्यार्यामासीद्याहवप्रादीप्तार्यामधारा ।
पूराजीतादे वाद्याहवश्वासाग्र्यासावाशारावा ॥ २॥
हवलोमम्:
वाराशावासाग्र्या साश्वाहवद्यावादे ताजीरापूैः ।
राधार्यम प्ता दीप्राहवद्यासीमार्याज्याख्याताकेसा ॥ २॥
कामभारस्सस्सथलसारश्रीसौधासौघनवाहपका ।
सारसारवपीनासरागाकारसुभूरुभूैः ॥ ३॥
हवलोमम्:
भूररभूसुरकागारासनापीवरसारसा ।
काहपवानघसौधासौ श्रीरसालस्सथभामका ॥ ३॥
रामधामसमानेनमागोरोधनमासताम् ।
नामहामिररसं ताराभास्तु न वेद र्या ॥ ४॥
हवलोमम्:
र्यादवे नस्तुभारातासंररिमहामनाैः ।
तां समानधरोगोमाननेमासमधामराैः ॥ ४॥
र्यन् गाधे र्यो र्योगी रागी वै ताने सौम्ये सौख्येसौ ।
तं ख्यातं शीतं स्फीतं भीमानामाश्रीहाता त्रातम् ॥ ५॥
हवलोमम्:
तं त्राताहाश्रीमानामाभीतं स्फीत्तं शीतं ख्यातं ।
सौख्ये सौम्येसौ नेता वै गीरागीर्यो र्योधे गार्यन् ॥ ५॥
मारमं सुकुमाराभं रसाजापनृताहश्रतं ।
काहवरामदलापागोसमावामतरानते ॥ ६॥
हवलोमम्:
ते न रातमवामास गोपालादमराहवका ।
तं हश्रतानृपजासारं भ रामाकुसुमं रमा ॥ ६॥
रामनामा सदा खेदभावे दर्या-वानतापीनतेजाररपावनते ।
काहदमोदासहातास्वभासारसा-मेसुगोरे णुकागात्रजे भूरुमे ॥ ७॥
हवलोमम्:
मेरुभूजेत्रगाकाणुरेगोसुमे-सारसा भास्वताहासदामोहदका ।
ते न वा पाररजाते न पीता नवार्यादवे भादखेदासमानामरा ॥ ७॥
सारसासमधाताहिभूम्नाधामसु सीतर्या ।
साध्वसाहवहरे मेिेम्यरमासुरसारहा ॥ ८॥
हवलोमम्:
हारसारसुमारम्यिेमेरेहहवसाध्वसा ।
र्यातसीसुमधाम्नाभूहिताधामससारसा ॥ ८॥
सागसाभरतार्ये भमाभातामन्युमत्तर्या ।
सात्रमध्यमर्यातापेपोतार्याहधगतारसा ॥ ९॥
हवलोमम्:
सारतागहधर्यातापोपेतार्यामध्यमत्रसा ।
र्यात्तमन्युमताभामा भर्ये तारभसागसा ॥ ९॥
तानवादपकोमाभारामेकाननदाससा ।
र्यालतावृ द्धसेवाकाकैकेर्यीमहदाहह ॥ १०॥
हवलोमम्:
हहदाहमर्यीकेकैकावासेद्ध्वृतालर्या ।
सासदाननकामेराभामाकोपदवानता ॥ १०॥
वरमानदसत्यासह्रीतहपत्रादरादहो ।
भास्वरक्मस्सथरधीरोपहारोरावनगाम्यसौ ॥ ११॥
हवलोमम्:
सौम्यगानवरारोहापरोधीरक्मस्सस्सथरस्वभाैः ।
होदरादत्राहपतह्रीसत्यासदनमारवा ॥ ११॥
र्यानर्यानघधीतादा रसार्यास्तनर्यादवे ।
सागताहहहवर्याताह्रीसतापानहकलोनभा ॥ १२॥
हवलोमम्:
भानलोहकनपातासह्रीतार्याहवहहतागसा ।
वे दर्यानस्तर्यासारदाताधीघनर्यानर्या ॥ १२॥
राहगराधुहतगवामदारदाहोमहसाहह ।
र्यानगातभरद्वाजमार्यासीदमगाहहनैः ॥ १३॥
हवलोमम्:
नोहहगामदसीर्यामाजद्वारभतगानर्या ।
हह साहमहोदारदावाम गहतधु राहगरा ॥ १३॥
र्यातुराहजदभाभारं द्यां वमारुतगन्धगम् ।
सोगमारपदं र्यितुंगाभोनघर्यात्रर्या ॥ १४॥
हवलोमम्:
र्यात्रर्याघनभोगातुं िर्यदं परमागसैः ।
गन्धगंतरुमावद्यं रं भाभादहजरा तु र्या ॥ १४॥
दण्डकां प्रदमोराजाल्याहतामर्यकाररहा ।
ससमानवतानेनोभोग्याभोनतदासन ॥ १५॥
हवलोमम्:
नसदातनभोग्याभो नोनेतावनमास सैः ।
हाररकार्यमताहल्याजारामोदप्रकाण्डदम् ॥ १५॥
सोरमारदनज्ञानोवेदेराकण्ठकुंभजम् ।
तं द्रु सारपटोनागानानादोषहवराधहा ॥ १६॥
हवलोमम्:
हाधराहवषदोनानागानाटोपरसाद्रु तम् ।
जम्भकुण्ठकरादे वेनोज्ञानदरमारसैः ॥ १६॥
सागमाकरपाताहाकंकेनावनतोहहसैः ।
न समानदम मारामालंकाराजस्वसा रतम् ॥ १७ हवलोमम्:
तं रसास्वजराकालं मारामादम नमासन ।
सहहतोनवनाकेकं हातापारकमागसा ॥ १७॥
तां स गोरमदोश्रीदो हवग्रामसदरोतत ।
वै रमासपलाहारा हवनासा रहववंशके ॥ १८॥
हवलोमम्:
केशवं हवरसानाहवराहालापसमारवै ैः ।
ततरोदसमग्राहवदोश्रीदोमरगोसताम् ॥ १८॥
गोद् र्यु गोमस्वमार्योभूदश्रीगखरसेनर्या ।
सहसाहवधारोहवकलोराजदराहतहा ॥ १९॥
हवलोमम्:
हाहतरादजरालोकहवरोधावहसाहस ।
र्यानसेरखगश्रीद भूर्योमास्वमगोद् र्यु गैः ॥ १९॥
हतपापचर्ये हेर्यो लं केशोर्यमसारधीैः ।
राहजराहवरतेरापोहाहाहं ग्रहमारघैः ॥ २०॥
हवलोमम्:
घोरमाहग्रहं हाहापोरातेरहवराहजराैः ।
धीरसामर्यशोकेलं र्यो हे र्ये च पपात ह ॥ २०॥
ताटकेर्यलवादे नोहारीहाररहगरासमैः ।
हासहार्यजनासीतानाप्तेनादमनाभुहव ॥ २१॥
हवलोमम्:
हवभुनामदनाप्तेनातासीनाजर्यहासहा ।
ससराहगररहारीहानोदे वालर्यकेटता ॥ २१॥
भारमाकुदशाकेनाशराधीकुहकेनहा ।
चारुधीवनपालोक्या वैदेहीमहहताहृता ॥ २२॥
हवलोमम्:
ताहृताहहमहीदे व्यैक्यालोपानवधीरुचा ।
हानकेहकुधीराशानाकेशादकुमारभाैः ॥ २२॥
हाररतोर्यदभोरामाहवर्योगे नघवार्युजैः ।
तं रुमामहहतोपेतामोदोसारज्ञरामर्यैः ॥ २३॥
हवलोमम्:
र्योमराज्ञरसादोमोतापेतोहहममारुतम् ।
जोर्युवाघनगेर्योहवमाराभोदर्यतोररहा ॥ २३॥
भानुभानुतभावामासदामोदपरोहतं ।
तं हतामरसाभिोहतराताकृतवासहवम् ॥ २४॥
हवलोमम्:
हवं सवातकृताराहतिोभासारमताहतं ।
तं हरोपदमोदासमावाभातनुभानुभाैः ॥ २४॥
हं सजारुद्धबलजापरोदारसुभाहजहन ।
राहजरावणरिोरहवघातार्यरमारर्यम् ॥ २५॥
हवलोमम्:
र्यं रमारर्यताघाहवरिोरणवराहजरा ।
हनजभासुरदारोपजालबद्धरुजासहम् ॥ २५॥
सागराहतगमाभाहतनाकेशोसुरमासहैः ।
तं समारुतजंगोप्ताभादासाद्यगतोगजम् ॥ २६॥
हवलोमम्:
जं गतोगद्यसादाभाप्तागोजंतरुमासतं ।
हस्समारसुशोकेनाहतभामागहतरागसा ॥ २६॥
वीरवानरसेनस्य त्राताभादवता हह सैः ।
तोर्यधावररगोर्यादस्यर्यतोनवसेतुना ॥ २७॥
हवलोमम्
नातु सेवनतोर्यस्यदर्यागोररवधार्यतैः ।
सहहतावदभातात्रास्यनसेरनवारवी ॥ २७॥
हाररसाहसलंकेनासुभेदीमहहतोहहसैः ।
चारुभूतनुजोरामोरमाराधर्यदाहतमहा ॥ २८॥
हवलोमम्
हाहतमदार्यधरामारमोराजोनुतभूरुचा ।
सहहतोहहमदीभेसुनाकेलं सहसाररहा ॥ २८॥
नाहलकेरसुभाकारागारासौसुरसाहपका ।
रावणाररिमेरापूराभेजे हह ननामुना ॥ २९॥
हवलोमम्:
नामुनानहहजेभेरापूरामेिररणावरा ।
काहपसारसुसौरागाराकाभासुरकेहलना ॥ २९॥
साग्र्यतामरसागारामिामाघनभारगौैः ॥
हनजदे परहजत्यास श्रीरामे सुगराजभा ॥ ३०॥
हवलोमम्:
भाजरागसुमेराश्रीसत्याहजरपदे जहन ।स
गौरभानघमािामरागासारमताग्र्यसा ॥ ३०॥
॥ इहत श्रीवे ङ्कटाध्वरर कृतं श्री ।।
कृपर्या अपना थोड़ा सा कीमती वक्त हनकाले और उपरोक्त श्लोको को गौर से अवलोकन करें हक र्यह दु हनर्या में कहीं
भी ऐसा न पार्या जाने वाला ग्रं थ है ।
शत् शत् प्रणाम है सनातन धमम को।
जर्य श्रीकृष्ण जर्य श्रीराम।🌷🙏🌷🙏🌷🙏🌷🌷🙏🌷🙏🌷

You might also like