You are on page 1of 45

III.

tṛtīyaṃ yogasthā nam

evaṃ kṛte pudgalavyavasthā ne, ā lambanavyavasthā ne,


yā vadbhā vanā phalavyavasthā ne ā tmakā mena pudgalena
svā rthamanuprā ptukā mena ā dikarmikena (ṇ a) | tatprathamakarmikena(ṇ a) yogajña,
ā cā ryo vā , upā dhyā yo vā , puruṣo, gurusthā nīyo vā , caturṣu sthā neṣu
smṛtimupasthā pya upasaṃ kramitavyaḥ | abhijñā bhiprā yeṇ a, nopā lambhacittatayā ,
sagauraveṇ a, na samā nastambhatayā | kiṃ kuśalagaveṣiṇ ā | nā tmodbhā vanā rthaṃ |
ā tmā naṃ parā ṃ śca kuśalamū lena yojayiṣyā mīti | na lā bhasatkā rā rthamevaṃ ca
punarupasaṃ kramya kā lenā vakā ś aṃ kṛtvā , ekā ṃ samuttarā saṃ gaṃ kṛtvā ,
dakṣiṇ aṃ jā numaṇ ḍ alaṃ pṛthivyā ṃ pratiṣṭhā pya, nīcataramevā sane niṣadya,
sapratīśena yoga ā yā citavyaḥ | ahamasmiṃ (smi) yogenā rthī, yogaṃ
ā dikṣvā nukampā mupā dā ya |

ityevañca punarā yā citena yoginā yogajñena sa ā dikarmikaḥ , tatprathamakarmikaḥ


yogamanasikā re prayoktukā maḥ | (Ś bh_Sh 352)
ślakṣṇ aślakṣṇ airvacanapathairudvejayitavyaḥ | saṃ praharṣayitavyaḥ | prahā ṇ e
cā nuśaṃ so varṇ ayitavyaḥ | sā dhu, sā dhu, durmukha, yastvā ṃ
(stvaṃ )pramā dā pagatā yā ṃ prajā yā ṃ , viṣayanimnā yā ṃ , viṣayā dhyavasitā yā ṃ
apramā dā ya prayoktukā maḥ |
apā yadhā rakapraviṣṭā yā mapā yadhā rakā nnirgantukā maḥ |
rā gadveṣamohavigatabandhanā yā ṃ bandhanā ni kṣeptukā maḥ |
saṃ sā ramahā dā vīdugamā rgapraviṣṭā nā ṃ (yā ṃ ) nistarttukā maḥ |
kleśakuśalamū lamahā durbhikṣaprā ptā yā ṃ kuśalamū lasubhikṣamanuprā ptukā maḥ |
kleśataskaramahā bhayā nugatā yā ṃ | nirvā ṇ aṃ kṣemamanuprā ptukā maḥ |
kleśamahā vyā dhigrastā yā ṃ paramamā no nirvā ṇ amanuprā ptukā maḥ |
caturotmā (ghā )nusrotopahatā yā moghā nutarttukā maḥ |
mahā vidyā nukā rapraviṣṭā yā ṃ mahā jñā nā lokamanuprā ptukā maḥ |
anya(tra)tvamā yuṣmannevaṃ prayujyamā naḥ | samohaṃ ca rā ṣṭrapiṇ ḍ aṃ
paribhokṣyate | śā sturvacanakaro bhaviṣ yasi | anirā kṛtadhyā yī, vipaśyanayā
samanvā gataḥ | bṛṃ hayitā śū nyā gā rā ṇ ā ṃ svakā yayogamanuyuktaḥ | avigarhito
vijñaiḥ | sabrahmacā ribhistulyahitā ya pratipannaḥ | parahitā ya, bahujanahitā ya,
lokā nukampā yai, (Ś bh_Sh 353) arthā ya, hitā ya, sukhā ya
devamanuṣyā ṇ ā mityevaṃ bhā gīyaiḥ ślakṣṇ airvacanapathaiḥ | saṃ harṣayitvā
(saṃ harṣya) prahā ṇ e cā nuśaṃ saṃ darśayitvā , caturṣu paripṛcchā sthā nīyeṣu
dharmeṣu paripraṣṭavyaḥ | kaści(cci)dā yuṣ mā nekā ntena buddhaśaraṇ aṃ gato,
dharmaṃ , saṃ ghaṃ , no cetobahirdhā nyaṃ śā stā raṃ vā , dakṣiṇ īyamvā saṃ jā nā ti,
kaccitte ā dipariśodhitā dbrahmacaryasya bhā vanā yai śīlaṃ ca te saviśuddhaṃ ,
dṛṣṭiśca ṛjvī kaccitte ā ryasatyā nā muddeśavibhaṃ gamā ramya dharmaḥ
śrutaścodgṛhītaśca | alpo vā , prabhū to vā , kaccitte nirvā ṇ ā dhimuktaṃ cittaṃ |
nirvā ṇ ā bhiprā yaśca pravrajitaḥ |

sacetpṛṣṭa omiti prajā nā ti | tata uttari caturṣu sthā neṣu caturbhiḥ kā raṇ aiḥ
samanveṣitavyaḥ | praṇ idhā nataḥ samanveṣitavyaḥ | gotrata, indriyataḥ | caritataśca
samanveṣitavyaḥ kathayā , ceṣṭayā , cetaḥ paryā yasthā nena paryeṣitavyaḥ |

tatra kathaṃ pṛcchayā praṇ idhā nataḥ samanveṣ itavyaḥ | evaṃ paripraṣṭavyaḥ |
kutrā yuṣmā n kṛtapraṇ idhā na (Ś bh_Sh 354) iti | śrā vakayā ne, pratyekabuddhayā ne
mahā yā ne [|] (Ś bh_Sh 355) sa yatra yatra kṛtapraṇ idhā no bhaviṣyati | ta
cai(trai)vā tmā naṃ vyā kariṣyati | evaṃ pṛcchayā praṇ idhā nataḥ samanveṣ itavyaḥ |

kathaṃ pṛcchayā gotramindriyaṃ caritaṃ ca [|] samanveṣ itavyaṃ | sa evaṃ


paripraṣṭavyaḥ | ā yuṣ mā nā tmano gotramvā , indriyamvā , caritaṃ vā [|] kiṃ gotrohaṃ
| kīdṛśā ni me indriyā ṇ i mṛdū ni, madhyā ni, tīkṣṇ ā ni, kiṃ rā gacaritaḥ | atha
dveṣacaritaḥ | evaṃ tā vad vitarkavicā rita (vicā racarita) iti | sa cetsa prā jño bhavati |
pū (pau)rvā paryeṇ a cā muno gotramindriyaṃ , caritañcopalakṣitaṃ bhavati |
nimittīkṛtaṃ [|] tañcai(ccaiva)va vyā karoti | sa cetpunaryukto bhavati | na cā nena
paurvā paryeṇ a yā vannimittīkṛtaṃ bhavati | tataścaritaṃ copalakṣitaṃ bhavati | sa
pṛṣṭo na vyā karoti | tasya tata uttarakā laṃ kathayā tā vattrīṇ i samanveṣitavyā ni | tasya
purastā cchrā vakayā napratisaṃ yuktā (Ś bh_Sh 356) kathā karaṇ īyā |
citrairgamakaidhurairvacanapathaiḥ sa tasyā ṃ kathā yā ṃ kathyamā nā yā ṃ sa
cecchrā vakagotro bhavatyatyarthaṃ tayā kathayā prīyate | hṛṣyate, ā nandījā taḥ ,
saumanasyajā to bhavati | (na) prasīdati nā dhi (adhi)mucyate |
mahā yā napratisaṃ yuktā yā mvā punaḥ kathā yā ṃ kathyamā nā yā ṃ yo
mahā yā nagotraḥ so 'tyarthaṃ prīyate | hṛṣyate | yā vatprasīdatyadhimucyate |
śrā vakapratyekabuddhastu na tathā | sa cetpunaḥ mṛdvindriyo bhavati | so 'tyarthañca
prīyate | dharmasya cā rthasya copalakṣaṇ ā ya | udgrahṇ ā ya, prativedhā ya ca |
madhyendriyo na, tīkṣṇ endriyastu | ā śu dharma copalakṣayatyudgṛhṇ ā ti | pratividhyati
gambhīrā yā mapi kathā yā ṃ kathyamā nā yā ṃ | sa cetpunā rā gacarito bhavati | sa
prasadanīyā yā ṃ kathā yā ṃ kathyamā nā yā matyarthaṃ prasīdati ramate | kā (yā )va
ta(d)dhyā naṃ praviś ati | cā ptā ca magru (aśru?) prapā taṃ ca snigdhasantā natā ṃ ,
mṛducittatā ṃ , dravacittatā ṃ copadarśayati | saced dveṣacarito bhavati |
nirvedhikā yā ṃ kathā yā ṃ kathyamā nā yā ṃ nirvā ṇ apratisaṃ yuktā yā ṃ
nirā miṣamu[t]trasya saṃ trā samā padyate | yathā mṛdvindriyasyoktaṃ tathā trā pi
veditavyam | sa cetsa dharmā nucarito bhavati | jā nā tyarthaṃ śuśrū ṣate | na
śrotramavadadhā ti | na tathā prajñā cittamupasthā payati | (Ś bh_Sh 357) ā varjito 'pi na
tathā sā nukā ramanuprayacchati | sa cetpunarvicarito (rvicā rā nucarito) bhavati | tasya
svavahitasyā pi cittaṃ vikṣipyate | durgṛhītagrā hī bhavati | na dṛḍ haṃ gṛhṇ ā ti | na
sthiraṃ , udgṛhītañca nā śayati | na puna[ḥ ] kaya(tha)yā paripṛcchana kaśca bhavati |
evaṃ kathayā | gotramindriyaṃ caritaṃ ca samanveṣ itavyaṃ | kathaṃ ceṣ ṭayā [|]
yā ni pū rvoktā ni liṃ gā ni | śrā vakagotrasya, rā gacaritā nā ṃ ca pudgalā nā ṃ tā ni
ceṣṭetyucyate | tayā ca ceṣṭayā yathā yogaṃ gotramindriyaṃ caritaṃ ca
samanveṣitavyaṃ |

tatra kathaṃ cetaḥ paryā yajñā nena gotrendriyacaritā ni samanveṣitavyā ni | yathā pi sa


yogī yogajño lā bhī bhavati cetaḥ paryā yajñā nasya [|] sa tena paracittajñā nena
gotramindriyaṃ , caritaṃ ca yathā bhū taṃ prajā nā ti | (Ś bh_Sh 358) etā ni catvā ri
sthā nā nyebhiścaturbhiḥ kā raṇ aissamanveṣya pañcasu sthā neṣu vinayate | tadyathā
samā dhisaṃ bhā rarakṣopacaye, prā vivekye, cittaikā gratā yā ḥ (yā ṃ ),
ā varaṇ aviś uddhau, manaskā rabhā vanā yā ṃ ca | tatra
samā dhisaṃ bhā rarakṣopacayaḥ yā vatā śīlasamvareṇ a samanvā gato bhavati | tatra
cā pramā davihā rī bhavatyapapariṇ ā ya buddhā nuśiṣṭasya ca buddhā nujñā tasya
pudgalasya, śīlaskandhasya śikśā padapratipattyā vīryaṃ na sransa (sraṃ sa)yati |
evamayamavigatā cchīlapratisamvarā cchi kṣā mā rgā nna parihīyate | anadhigataṃ ca
śikṣā mā rgamadhigacchati | yathā śīlasamvara evamindriyasamvaraḥ , bhojane
mā trajñatā , pū rvarā trā pararā traṃ jā garikā nuyogaḥ , saṃ prajā nadvihā ritā , evaṃ
yā vacchramaṇ ā laṃ kā ra iti | yasya yasya saṃ bhā raparigṛhītasya
dharmapravibhā gasya lā bhī bhavati | sa taṃ vā rakṣatyuttari (raṃ ) ca pravibhā gasya
pā ripū raye | yathoktā dbhū rā dhikakasamudā cā rā ya [c]chandajā to viherayu(ret)
mu(mū )kajā ta ā rubdhavīryaścā yamucyate samā dhisaṃ bhā rarakṣopacayaḥ | sa evaṃ
hā nabhā gīyā ṃ śca dharmā n virajyati, śeṣabhā gīyā ṃ śca dharmā n pratiṣevamā ṇ aḥ
praviviktavihā rī bhavati |

(Ś bh_Sh 359)
prā vivekyaṃ katamat | yā sthā nasampadīryā pathasampat | tatra
sthā nasampattadyathā | araṇ yamvā , vṛkṣamū lamvā , śū nyā gā ramvā -tatra
parvatakandaraṃ vā , giriguhā vā , palā lapuṃ jā ni vā ś ū nyā gā ramityucyate | tatra
vanaprasthaṃ vṛkṣamū lamityucyate | tatrā bhyavakā śaṃ , śmaś ā naṃ , prā ntaś ca
śayanā sanamaraṇ yamityucyate | tadidamabhisamasya sthā naṃ veditavyaṃ |
yadutā raṇ yavṛkṣamū laśū nyā gā raparvatagiriguhā palā lapuṃ jā bhyavakā śaśmaśā nav
anaprasthā ni prā ntā ni śayanā sanā ni | sthā nasampatpunaḥ pañcavidhā | iha
sthā namā dita evā bhirū paṃ bhavati | darśanīyaṃ prā sā dikamā rā masampannaṃ ,
vanasampannaṃ , puṣ kariṇ īsampannaṃ , śubhaṃ , ramaṇ īyaṃ , notkū lanikū laṃ , na
sthā ṇ ukaṇ ṭakadhā naṃ | na bahupā ṣā ṇ aśarkarakapā laṃ | yatrā sya dṛṣṭavā
cittamabhiprasīdati | vā sā ya, prahā ṇ ā ya, prayogā ya | hṛṣṭacittaḥ | pramuditacittaḥ |
prahā ṇ aṃ pradadhā ti iyaṃ prathamā sthā nasampat | punarayaṃ (ridaṃ ) na divā
alpavilokaṃ bhavati |
rā trā valpaśabdavanyanirghoṣamalpadaṃ śamaśakavā tā tapasarīsṛpasaṃ sparśamiya
ṃ dvitīyā sthā nasampat | yatpunaraparaṃ
siṃ havyā ghradvīpitaskaraparacakramanuṣyā manuṣyabhayabhairavā pagataṃ bhavati
| yatra viśvasto niḥ śaṃ kitamā nasaḥ | sukhaṃ sparśaṃ viharati | itīyaṃ tṛtīyā
sthā nasampat | (Ś bh_Sh 360) punaraparaṃ ye te ā nulomikā jīvitapariṣkā rā ścī
varā dayaḥ | te [a]trā lpakṛcchreṇ a sampadyante | yenā yaṃ piṇ ḍ akena na klā myati |
yatrā samvidhā na iyaṃ caturthī sthā nasampat | punarapatraṃ (raṃ )
kalyā ṇ amitraparigṛhītaṃ bhavati | tadrū pā atra vijñā ḥ sabrahmacā riṇ aḥ prativasanti
| yesyā kṛtā ni nottā nīkurvanti | gaṃ bhīraṃ cā rthapadaṃ prajñayā pratividhya suṣṭhu
ca prakā śayanti | jñā nadarśanasya viśuddhaye | iyaṃ pañcamī sthā nasampat |

tatra katamā īryā pathasampat | divā caṃ krameṇ a vā tinā mayati | niṣadya yā vatā
evaṃ rā tryā ḥ prathamaṃ yā maṃ , madhyame na (ca) yā me dakṣiṇ ena pā rśvena (ṇ a)
śayyā ṃ kalpayati | paścime ca yā me laghulaghvevottiṣ ṭhate | caṃ kramaniṣadyayā
vā tinā mayati | tasminnidaṃ sampanne śayanā sane, tathā buddhā nujñā te mañce vā ,
pīṭhe vā , tṛṇ e vā , saṃ staraṇ e vā niṣīdati | paryaṅ kamā bhujya tu | kena kā raṇ ena
pañca kā raṇ ā ni samanupaśyan saṃ piṇ ḍ itena kā yena praśrabdhirutpadyate |
praśrabdhyutpattaye anukū loyamīryā patha (Ś bh_Sh 361) iti | tathā cā rikā [kā ]laṃ
niṣadyayā śakto vyatinā mayituṃ | nā cā syā neneryā pathena kā yakleśo bhavati | tathā
asā dhā raṇ oyamīryā pathonyatīrthikaiḥ | parapravā dibhiḥ | tathā pare
aneneryā pathena niṣaṇ ṇ aṃ dṛṣṭvā atyarthamabhiprasīdanti buddhaiśca
buddhaśrā vakaiścā yaṃ īryā patho niṣevitaś cā nujñā taśca [|] imā ni paṃ cakā raṇ ā ni |
saṃ paśyati niṣīdati | paryaṅ kamā bhujya ṛjuṃ kā yaṃ praṇ idhā ya |

tatra katamā kā yasaṃ jñatā | kā yasya spaṣṭocchritapraṇ ihitatā | cittena na niḥ śocyena
kuhanā pagatenā rjavena | tatra ṛjunā kā yena pragṛhītena styā namiddhaṃ cittaṃ na
paryā dā ya tiṣ ṭhati | niṣkuhakena citte bahirdhā vikṣepo na paryā dā ya tiṣṭhati |
pratimukhā ṃ (khīṃ ) smṛtimupasthā pya |

tatra katamā pratimukhā (khī) smṛtiḥ | yā mupasthā payati yoniś o


manasikā rasaṃ prayuktā smṛtiḥ pra[ti]mukhe (khī)tyucyate |
sarvakṛṣṇ apakṣapramukhatayā , prativilomatayā | api ca samā dhinimittā lambanā
pratibhā lambanā smṛtiḥ pratimukhe (khī) tyucyate |
sarvasamā hitabhū mikā lambanapramukhatayā iyamucyate īryā pathasampat |

(Ś bh_Sh 362)
vyapakarṣaḥ katamaḥ | ā ha | dvividhaḥ kā yavyapakarṣaḥ | cittavyapakarṣaśca | tatra
kā yavyapakarṣo yo gṛhasthapravrajitaiḥ sā rdhamavihā ritā || tatra cittavyapakarṣaḥ
yaḥ kliṣṭamavyā kṛtaṃ ca manaskā raṃ ca varjayitvā | samā hitabhū mikaṃ vā
samā dhisaṃ bhā raprā yogikaṃ vā manaskā raṃ bhā vayati |
kuśalamarthopasaṃ hitamayamucyate cittavyapakarṣaḥ | tatra sthā nasampat yā
ceyamīryā pathasampat | yaścā yaṃ kā yavyakarṣaḥ | yaśca cittavyapakarṣaḥ
(yaścittavyapakarṣas)tadekatyamabhisaṃ kṣipya prā vivekyamityucyate |

tatraikā gratā katamā | ā ha | punaḥ punaḥ smṛtisabhā gā lambanā


pravā hā navadyaratiyuktā | cittasantatiryā sā samā dhirityucyate | kuśalacittaikā gratā pi
[|] kiṃ punaḥ punaranusmarati | ā ha | ye dharmā udgṛhītā [ḥ ] śrutā , yā
cā vavā dā nuś ā sanī pratilabdhā bhavati | gurubhyastā madhipatiṃ kṛtvā
samā hitabhū mikanimittaṃ saṃ mukhīkṛtya tadā lambanā ṃ pravā hayuktā ṃ
smṛtimanuvarttayati | (Ś bh_Sh 363) upanibadhnā ti | tatra katamatsabhā gā lambanaṃ |
yatkiṃ citsamā hitabhū mikamā lambanamanekavidhaṃ | bahunā nā prakā raṃ |
yenā lambane cittaṃ paraṃ samā hitamidamucyate | sabhā gamā lambanaṃ [|]
kasyaitat | sabhā gaṃ [|] ā ha | kṣayasya vastunaḥ
pratirū pakametattasmā tsabhā gamityucyate | yā punarabhikṣ ayā kā rā nichidrā
(niśchidrā ) nirantarā smṛtiḥ pravartate | tenā lambanena satataṃ ca satkṛtya ceyaṃ
pravā hayuktatā | yatpunastasminnevā lambane abhiratasyā saṃ kliṣṭavihā ritā |
vā himā rgatā smṛtiriyamavadyaratiyuktatā | tenā ha punaḥ
punaraparā nusmṛtisabhā gā lambanapravā hā navadyaratiyuktā citta santatiḥ |
samā dhiriti sā khalveṣā ekā gratā śamathapakṣyā vipaśyanā pakṣyā ca | tatra yā
navā kā rā yā ṃ cittasaṃ tathau (sthitau) vā [sā ] śamathapakṣyā , yā punaścaturvidhe
prajñā dhā re sā vipaśyanā pakṣyā |

tatra navā kā rā cittasthitiḥ katamā | iha bhikṣuradhyā tmameva cittaṃ sthā payati |
saṃ sthā payati | avasthā payatyupasthā payati | damayati | śamayati | (Ś bh_Sh 364)
vyupaśamayati | ekotīkaroti | samā dhatte [|]

kathaṃ sthā payati | sarvabā hyebhya ā lambanebhyaḥ


pratisaṃ kṣipyā dhyā tmamavikṣepā yopanibaghnā ti | yattatprathamopanibaddho
vikṣepā ya iyaṃ sthā panā |

kathaṃ saṃ sthā payati | tatprathamopanibaddhaṃ yadeva cittaṃ


tadba[la]maudā rikamasaṃ sthitamaparisaṃ sthitaṃ tasminnevā lambane
pravarddhanayogena prasā dayogena sā bhinigrahaṃ sū kṣmīkurvan abhisaṃ kṣ ipan
saṃ sthā payati |

kathamavasthā payati | sa ceccittameva sthā payataḥ | smṛtisaṃ pramoṣā dbahirdhā


vikṣipyate | sa punarapi tathaiva pratisaṃ haranti (ti) | evame(ma)va sthā payati |

kathaṃ damayati | yairnimittairasya taccittaṃ vikṣipyate | tadyathā


gatvarasaṃ spraṣṭavyanimittai rā gadveṣamohastrīpuruṣanimitaiśca [|] tatrā nena
pū rvamevā dīnavasaṃ jñodgṛhītā bhavati | tā madhipatiṃ kṛtvā teṣ u nimitteṣu tasya
cittasya prasaraṃ na dadā ti | evaṃ damayati ||

kathaṃ śamayati | yairvitarkaiḥ kā mavitarkā dibhiḥ | yaiścopakleś aiḥ |


kā ma[c]chandanivaraṇ ā dibhiḥ | tasya cetasaḥ saṃ kṣobho bhavati | tatrā nena
pū rvamevā dīnavasaṃ jñodgṛhītā bhavati | tā madhipatiṃ kṛtvā tasya cetasaḥ | teṣ u
vitarkopakleśeṣu | prasaraṃ na dadā tyevaṃ śamayati |

(Ś bh_Sh 365)
kathaṃ vyupaśamayati | smṛtisampramoṣā ttadubhayasamudā cā ra [re]
satyutpannotpannā n vitarkopakleś ā n nā dhivā sayati | prajahā ti | evaṃ vyupaśamayati
|
kathamekotīkaroti | sā bhisaṃ skā raṃ nicchi(śchi)draṃ nirantaraṃ
samā dhipravā hamā (ma)vasthā payatyeva mekotīkaroti |

kathaṃ samā dhatte |


ā sevanā nvayā dbhā vanā nvayā dbahulīkā rā nvayā danā bhogavā hanaṃ |
svarasavā hanaṃ | mā rgaṃ labhate | yenā nabhisaṃ skā ra (re)vā (ṇ ā ) nā bhogenā sya
cittasamā dhipravā haḥ | avikṣepe pravarttate | evaṃ samā dhatte |

tatra ṣaḍ vidhabalairnavā kā rā cittasthitiḥ sampadyate | tadyathā śrutacintā balena |


smṛtibalena | vīryabalena | (Ś bh_Sh 366) paricayabalena ca |

tatra śrutacintā balena tā vat | yacchrutaṃ , yā cintā [tā ]madhipatiṃ kṛtvā cittamā dita
ā lambane sthā payati | tatraiva ca | prabandhayogena saṃ sthā payati |
tatropanibaddhaṃ cittaṃ smṛtibalena pratisarannavasthā payati | upasthā payati |
tataḥ saṃ prajanyabalena nimittavitarkopakleś eṣu prasaramananuprayacchan
damayati | śamayati | vīryabalena | tadubhayasamudā cā raṃ ca nā dhivā sayati |
ekotīkaroti | paricaya balena samā dhatte [|]

tatra navā kā rā yā ṃ cittasthitau catvā ro manaskā rā veditavyā ḥ | balavā hanaḥ


sa[c]chidravā hano nichi(śchi)dravā hanaḥ | anā bhogavā hanaśca | tatra sthā payataḥ ,
saṃ sthā payato balavā hano manaskā raḥ | avasthā payata, upasthā payato, damayataḥ ,
śamayataḥ , vyupaśamayataḥ , sacchidravā hano manaskā raḥ | ekotīkurvato
nichi(śchi)dravā hano manaskā raḥ | samā dadhataḥ | anā bhogavā hano manaskā ro
bhavati | evamete manaskā rā yā ṃ cittasthitau śamathapakṣyā bhavanti | yaḥ
punarevamadhyā tmaṃ cetaḥ ś amathasya lā bhī vipaśyanā yā ṃ prayujyate | tasyaita
eva catvā ro manaskā rā vipaśyanā pakṣyā bhavanti ||

(Ś bh_Sh 367)
caturvidhā vipaśyanā | katamā | bhikṣurdharmā n vicinoti | pravicinoti | parivitarkayati |
parimīmā nsā (mā ṃ sā )mā padyate | yadutā dhyā tmaṃ cetaḥ ś amathaṃ niśritya [|]
kathaṃ ca vicinoti | caritaviśodhanaṃ vā ā lambanaṃ | kauśalyā lambanaṃ vā ,
kleśaviśodhanaṃ vā | yā vadbhā vikatayā vicinoti | yathā vadbhā vikatayā | pravicinoti |
savikalpena manaskā reṇ a prajñā sahagatena | nimittīkurvanneva parivitarkayati |
santīrayatyadhimīmā ṃ sā mā padyate |

sā khalveṣā vipaśyanā trimukhī ṣaḍ vastuprabhedā lambanā veditavyā (ḥ ) | katamā ni


trīṇ i (|) mukhā ni [|] vipaśyanā yannimittamā trā nucaritā | vipaśyanā paryeṣaṇ ā nucaritā ,
paryeṣi tā ca | pratyavekṣaṇ ā nucaritā |

tatra nimittamā trā nucaritā [|] yena (yayā ) (Ś bh_Sh 368) śrutamudgṛhītaṃ | dharmaṃ
avavā dasyā samā hitabhū mikena manaskā reṇ a manasi karoti | na cintayati | na tulayati
| nopaparīkṣate | iyannimittamā trā nucaritā bhavati |

yadā punaścintayati | tīrayati tulayatyupaparīkṣate | tadā paryeṣaṇ ā nucaritā bhavati |

yadā punastīrayitvā upaparīkṣya yathā vyavasthā pitameva pratyavekṣate | tadā


pratyavekṣaṇ ā nucaritā bhavatīyaṃ trimukhā (khī) vipaśyanā |

katamā ni ṣ aḍ vastuprabhedā lambanā ni | sa paryeṣamā ṇ aḥ | ṣaḍ vastū ni paryeṣate |


arthaṃ , vastu, lakṣaṇ aṃ , pakṣaṃ , kā laṃ , yuktiñca paryeṣyannetā nyeva
(paryeṣamā ṇ a etā nyeva) pratyavekṣate |

kathamarthaṃ paryeṣ ate | asya bhā ṣ itasyā yamartho [a]sya bhā ṣ itasyā yamartha (ta)
ityevamarthaṃ paryeṣ ate |

kathaṃ vastu paryeṣate | dvividhaṃ vastu [|] ā dhyā tmikaṃ bā hyañca [|] evaṃ vastu
paryeṣate |

kathaṃ lakṣaṇ aṃ paryeṣate | dvividhaṃ | svalakṣaṇ aṃ sā mā nyalakṣ aṇ aṃ ca | evaṃ


lakṣaṇ aṃ paryeṣate |

(Ś bh_Sh 369)
kathaṃ pakṣaṃ paryeṣate | dvividhaḥ pakṣaḥ kṛṣṇ apakṣaḥ śuklapakṣaḥ [|]
kṛṣṇ apakṣaṃ doṣataḥ | ā dīnavataḥ | śuklapakṣaṃ punarguṇ ato 'nuśaṃ sataścaivaṃ
[pakṣaṃ ] paryeṣate |

kathaṃ kā laṃ paryeṣate | trayaḥ kā lā ḥ [|] atīto 'nā gato vartamā naśca |
evametadabhū datītedhvani evametadbhaviṣ yati | anā gatedhvani | evametadetarhi |
pratyutpannedhvanītyevaṃ kā laṃ paryeṣate |

kathaṃ yuktimparyeṣ ate | catasro yuktayaḥ |[|] apekṣā yuktiḥ , kā ryakā raṇ ayuktiḥ ,
upapattisā dhanayuktirdharmatā yuktiśca || tatro (trā ) pekṣā yuktyā saṃ vṛtiṃ ca
saṃ vṛtitaḥ | paramā rthaṃ ca paramā rthataḥ | nidā naṃ ca nidā nataḥ | paryeṣate |
kā ya (rya) kā raṇ ayuktyā kā ritraṃ dharmā ṇ ā ṃ paryeṣate | ayandharmaḥ , idaṃ
kā ritraṃ , ayamidaṃ kā ritra iti [|] upapattisā dhanayuktyā trīṇ i pramā ṇ ā ni paryeṣate |
ā ptā gamamanumā naṃ pratyakṣaṃ ca [|] kimasti (|) atrā tmā , nā stīti kiṃ
pratyakṣamupalabhyate na veti, kimanumā nena prayujyate na veti | tatra
dharmatā yuktayā tathā bhū tatā ṃ dharmā ṇ ā ṃ
prasiddhadharmatā macintyadharmatā mavasthitadharmatā madhimucyate, na
cintayati | na vikalpayatyevaṃ yuktimparyeṣate |

(Ś bh_Sh 370)
iyaṃ ṣ aḍ vastuprabhedā lambanā (ni) trimukhā (khī)vipaśyanā samā sataḥ | anayā
sarvavipaśyanā saṃ grahaḥ |

kena punaḥ kā raṇ ena ṣaṭprabhedā vyavasthā pitā [ḥ |] ā ha |


trividhamavabodhamadhikṛtya bhā ṣ itā rthā
(na)vabodhamvastuparyeṣantatā vabodhaṃ | yathā bhū tā vabodhaṃ ca |
tatrā rthaparyeṣaṇ ayā bhā ṣitā rthā vabodhaḥ | vastuparyeṣaṇ ayā ,
svalakṣaṇ aparyeṣaṇ ayā ca vastuparyeṣantatā vabodhaḥ | tatra
sā mā nyalakṣaṇ aparyeṣaṇ ayā , pakṣaparyeṣaṇ ayā , kā layuktiparyeṣaṇ ayā
yathā bhū tā vabodhaḥ | etā vacca yoginā jñeyaṃ | yaduta bhā ṣitasyā rthaḥ , jñeyasya
vastunaḥ yā vadbhā vikatā | yathā vadbhā vikatā ca | tatrā ś ubho (bhe) prayukto yogī
ṣaḍ vastū ni paryeṣate | ā ha [|] aśubhā dhipateyaṃ dharmaṃ
śrutamudagṛhītamadhipatiṃ kṛtvā samā hitabhū mikena
manaskā reṇ aivamarthapratisaṃ vedī bhavati | aśubhayā
aśubhyetatpratirū pametpratika(gha)metad durgandhamā magandhamiti | (Ś bh_Sh 371)
ebhirā kā rairevaṃ bhā gīyaistasyaivā śubhā dhikṛtasya dharmasya pū rvaśru
tasyā rthapratisaṃ vedanā [|] evamaśumatayā rthaṃ paryeṣate |

kathaṃ vastu paryeṣate [|] sa evamarthapratisaṃ vedī tā maśubhatā ṃ


dvayorbhā vayorvyavasthā pitā ṃ paśyatyadhyā tmambahirdhā ca |

kathaṃ svalakṣaṇ aṃ paryeṣate | adhyā tmaṃ tā vadantaḥ kā yagatā maśubhatā ṃ


pratyaśubhatā madhimucyate || santyasminkā ye keśaromā ṇ i vistareṇ a
yā vanmastakaṃ mastakaluṃ gaṃ praśrā va (prasrā va) iti | tā ṃ
punaranekavidhā mantaḥ kā yagatā maśubhatā ṃ dvā bhyā ṃ dhā tubhyā ṃ
saṃ gṛhītā madhimucyate | pṛthivīdhā tunā , abdhā tunā ca [|] tatra
keśaromā ṇ yupā dā ya | yā vadyakṛtpurīṣā pṛthivīdhā turadhimucyate |
aśrudvedanā mupā dā ya yā vatprasrā vā dabdhā tumadhimucyate | bahirdhā vā
punarbā hyagatā maśubhatā ṃ vinīlakā dibhirā kā rairadhimucyate | tatra
vinīlakamadhimucyate | yadanena mṛtakuṇ apaṃ svayaṃ vā dṛṣṭaṃ bhavati | purato
vā śrutaṃ parikalpitaṃ vā , puna[ḥ ] striyā vā , puruṣasya vā , mitrasya vā , amitrasya vā ,
udā sīnasya vā | hīnamvā , madhyamvā , praṇ ītamvā , dahrasya vā , madhyasya vā ,
vṛddhasya vā [|]

tatra nimittamudgṛhya ekā hamṛtaṃ pragaḍ itaś oṇ itamayaṃ prā ptapū yabhā vaṃ
vinīlakamityadhimucyate | dvyahamṛtaṃ (Ś bh_Sh 372) prā ptapū yabhā vaṃ |
asaṃ jā takṛmivipū yakamityadhimucyate | saptā hamṛtaṃ saṃ jā takṛmi ā dhmā taṃ ca
vimadrā makaṃ vyā dhmā takamityadhimucyate kā kaiḥ kuralai(rai)ḥ khā dyamā naṃ
gṛddhaiḥ śvabhiḥ śrṛgā lairvikhā dikamityadhimucyate | viravā ditamvā
punarapagatatvaṅ mā nsaśoṇ itaṃ snā yumā tropanibaddhaṃ
vilohitakamityadhimucyate | diśodiśamaṃ gapratyaṃ geṣu vikṣipteṣu viśleṣiteṣu
samā nse(mā ṃ se)ṣu nirmā nse (mā ṃ se)ṣu kiṃ cicchiṣ ṭamā nse(mā ṃ se)ṣu
vikṣiptakamityadhimucyate || anyato vā hastā sthīnyanyataḥ pā dā sthīnyanyato
jā nvasthīnyū rvasthīni, bā hvasthīni, prabā hvasthīni | pṛṣṭhā (ṣṭhī) vaṃ śaḥ |
hanunakraṃ dantamā lā madhyataḥ | śiraskapā laṃ dṛṣṭvā nyā sthīnyadhimucyate |
yadā punaḥ sambaddhamarikṣakaraṃ kamaviśīrṇ aṃ manasi karoti | kevalaṃ
nimittagrā hī bhavati | na tu tasyā ṃ ga pratyaṃ geṣu vyaṃ janagrā hī | evaṃ
śaṃ kalikā madhimucyate | yadā [tvanu] vyaṃ janagrā hī bhavati |
tadā sthiśaṃ kalikā madhimucyate | api ca dve śaṃ kalike dehaśaṃ kalikā ,
pratyaṃ gaśaṃ kalikā ca | tatra deha śaṃ kalikā śroṇ īkaṭā hamupā dā ya | pṛṣṭhīvaṃ ś o
yā vat, yatra śiraskapā laṃ pratiṣ ṭhitaṃ | pratyaṃ gaśaṃ kalikā sambaddhā ni
bā hvasthīni ca sambaddhā ni | tatra yā dehaśaṃ kalikā ca | tatra dehaśaṃ kalikā
śroṇ īkaṭā hamupā dā ya | (Ś bh_Sh 373) pṛṣṭhīvaṃ śo yā vat yatra śiraskapā laṃ
pratiṣṭhitaṃ | pratyaṃ gaśaṃ kalikā sambaddhā ni bā hvasthīni | ū rujaṃ ghā sthīni ca |
tatra yā dehaśaṃ kalikā | sā śaṃ kalikaivocyate | yā punaḥ pratyaṃ gaśaṃ kalikā sā
asthiśaṃ kaliketyucyate |

api ca dvau śaṃ kalikā yā nimittagrā hau citrakṛtā yā ḥ pā ṣ ā ṇ a kā ṣṭhaśā dakṛtā yā vā |


bhū taś aṃ kalikā yā vā | abhū taśaṃ kalikā yā vā | nimittaṃ manasikaroti |
tadā śaṃ kalikā mevā dhimucyate nā sthiśaṃ kalikā ṃ | yadā pū narbhū taśaṃ kalikā yā
nimittaṃ manasi karoti | tadā sthiś aṃ kalikā mevā dhimucyate | nā sthiśaṃ kalikā ṃ |
(yadā punarbhū taśaṃ kalikā yā nimittaṃ manasi karoti |
tadā sthiśaṃ kalikā madhimucyate) | sa khalveṣ a bā hyā yā varṇ anibhā yā
upā dā yarū pagatā yā strividho (|) vipariṇ ā maḥ | svarasavipariṇ ā maḥ |
parakṛtastadubhayapakṣyaśca |

tatra vinīlakamupā dā ya | yā vad vyā dhmā takā ḥ (kā t) svarasavipariṇ ā maḥ | tatra
vikhā ditakamupā dā ya yā vadvikṣiptakā tparakṛto vipara(ri)ṇ ā maḥ | tatrā sthikā (vā ),
śaṃ kalikā vā ityayamubhayapakṣyo vipariṇ ā ma iti | ya evaṃ yathā bhū taṃ prajā nā ti
| (Ś bh_Sh 374) bahirdhā aśubhatā mā kā rata evaṃ bahirdhā aśubhatā yā ḥ
svalakṣaṇ aṃ paryeṣate |

kathamaśubhatā yā [ḥ ] (|) sā mā nyalakṣaṇ aṃ paryeṣate | yathā cā dhyā tmaṃ bahiḥ


kā yasyā śubhā varṇ anibhayā apariṇ atā yā vadbahirdhā bahiḥ kā yasyā śubhā
varṇ anibhā vipariṇ atā adhyā tmikayā aśubhayā varṇ anibhā samā nadharmatā ṃ
tulyadharmatā madhimucyate | iyamapi me ś ubhā varṇ anibhā evaṃ dharmiṇ īti | ye 'pi
kecitsattvā anayā śubhayā varṇ anibhayā samanvā gatā steṣ ā mapi sā śubhā yā ṃ evaṃ
dharmiṇ ī tadyatheyambā hyā || evaṃ sā mā nyalakṣaṇ aṃ paryeṣate |

kathaṃ pakṣaṃ paryeṣate | tasyaivaṃ bhavati | yadā ha masyā (anayā śubhayā


varṇ anibhayā etā maśubhamatā (tā ṃ ) yathā bhū tamaprajā nannadhyā tmaṃ vā
bahirdhā vā śubhā yā ṃ varṇ anibhā yā ṃ saṃ rā gamutpā dayā mi viparyā sa eva
kṛṣṇ apakṣasaṃ gṛhītaḥ | niḥ saraṇ adharmaḥ saduḥ khaḥ savighā taḥ sopadravaḥ
saparidā haḥ | atonidā nā utpadyante | ā yatyā ṃ
jā tijarā vyā dhimaraṇ aś okaparidevaduḥ khadaurmanasyopā yā sā ḥ | yā punarasyā ṃ
śubhā yā mvarṇ anibhā yā ṃ | aś ubhadharmatā nugatā yathā bhū tā nupaśyanā
śuklapakṣyā [|] eṣa dharmaḥ aduḥ khaḥ | avighā taḥ | yā vadato nidā nā upā yā sā
nirudhyante | tatra yoyaṃ (Ś bh_Sh 375) kṛṣṇ apakṣasamayo nā dhivā sayitavyaḥ |
prahā tavyo viś odhayitavyaḥ | śuklapakṣyaḥ punaranutpanna utpā dayitavyaḥ |
utpannasya ca sthitirvṛddhirvaipulyatā (vipulatā ) karaṇ īyā | evaṃ pakṣ aṃ paryeṣate |

kathaṃ kā laṃ paryeṣate | tasyaivaṃ bhavati | yeyamadhyā tmaṃ [a]śubhā


varṇ anibhā seyamvarttamā namadhvā namupā dā ya yā punariyaṃ bahirdhā aśubhā
varṇ anibhā iyamapi vartamā na (tā )mevā dhvā namupā dā ya | atītaṃ
punaradhvā namupā dā ya | śubhā babhū va | saiṣā tā vadatītamadhvā namupā dā ya
śubhā satī tadyathā me etarhi | vartamā namadhvā namupā dā ya | evamā nupū rvyā
etarhi vartamā namupā dā ya aśubhā saṃ vṛttā , sā me iyaṃ [a]ś ubhā varṇ anibhā
varttamā namadhvā namupā dā yā śubhā satī | anā gate [a]dhvanyaśubhā na
bhaviṣyatīti | nedaṃ sthā naṃ vidyate | tadyathaiṣā bā hyā eva[ṃ ]
vartamā namadhvā namupā dā ya | iti hyatītā nā gatapratyutpanneṣvadhvasu ayamapi
me kā ya evaṃ bhā vī, evaṃ bhū ta, etā ṃ ca dharmatā manatīta ityevaṃ kā laṃ
samanveṣate |

kathaṃ yuktiṃ samanveṣate | tasyaivaṃ bhavati | nā stīti sa kaścidā tmā vā , sattvo


vā dhyā tmaṃ vā , bahirdhā vopalabhya[mā naḥ ] yaḥ śubho vā syā daśubho vā [|]
(Ś bh_Sh 376) api ca rū pamā trametatkaṇ ḍ avaramā trametadyatreyaṃ saṃ jñā
samā jñā prajñaptirvyavahā raḥ | śubhamiti vā aśubhamiti vā | api ca-

ā yurū ṣmā tha vijñā naṃ (|) yadā kā yaṃ jahatyamī [|]
apaviddhastadā śete yathā kā ṣṭhamacetanaṃ ||

tasyā sya mṛtasya kā lagatasyā nupū rveṇ a vipariṇ atā imā avasthā ḥ prajñā yante |
yaduta vinīlakamitivā yā vadasthiśaṃ kalikā yā vā ayamapi me kā yaḥ |
pū rvakarmakleśaviddhaḥ | mā tā pitryaśucisaṃ bhū ta odanaka(ku)lmā ṣopacitaḥ | yena
hetunā , yena nidā nena iyaṃ tā vatkā likī śubhā varṇ anibhā | prajñā yate | antaḥ kā yaḥ
punarnityaṃ nityakā lamadhyā tmaṃ ca bahirdhā cā śubhā evaṃ
saṃ vṛtiparamā rthanidā nataḥ | apekṣā yuktiṃ paryeṣate | tasyaivaṃ
bhavatīyamaśubhatā | evamā sevitā bhā vitā bahulīkṛtā kā marā gaprahā ṇ ā ya
samvartate | kā marā gaśca prahā tavyaḥ | evaṃ kā ryakā raṇ ayuktyā samanveṣ ate |
tasyaivaṃ bhavatyuktaṃ hi bhagavatā | aśubhā ā sevitā bhā vitā bahulīkṛtā
kā marā gaprahā ṇ ā ya samvarttata ityayaṃ tā vanme ā ptā gamaḥ | pratyā tmamapi me
jñā nadarśanaṃ pravarttate | ahamasmi yathā yathā aśubhatā ṃ bhā vayā mi, manasi
karomi | tathā kā marā gaparyavasthā naṃ anutpannaṃ ca notpadyate | utpannaṃ ca
prativigacchati | ā nulomikopyeṣa vidhirasti | (Ś bh_Sh 377) kathamidā nīmvipakṣaṃ
dharmaṃ manasikurvataḥ | tadvipakṣā lambanena kleśa utpadyate |
evamupapattisā dhanayuktyā paryeṣate | tasyaivaṃ bhavati | prasiddhā dharmatā
khalveṣ ā acintyadharmatā | yadaśubhā bhā vanā kā marā gasya prahā ṇ apratipakṣa iti |
sā ca cintayitavyā | na vikalpayitavyā | adhimoktavyā | evaṃ dharmatā yuktyā
aśubhatā mparyeṣate | iyaṃ tā vadaśubhā prayuktasya trimukhī
ṣaḍ vastuprabhedā lambanā vipaśyanā |

kathaṃ maitrīprayukto vipaśyanṣaḍ vastū ni paryeṣate | maitryadhipateyaṃ


dharmamadhipatiṃ kṛtvā hitasukhā dhyā śayagatasya sarveṣu
sukhopasaṃ hā rā dhimokṣalakṣaṇ ā maitrītyetamarthapratisamvedyarthaṃ paryeṣate |
sa evamarthapratisaṃ vedī punarvicinotītyayaṃ
mitrapakṣoyamamitrapakṣoyamudā sīnapakṣaḥ | sarva ete pakṣā ḥ
parasantā napatitatvā dvā hyaṃ vastvityadhimucyate | mitrapakṣaṃ vā
adhyā tmamamitrodā sīnapakṣaṃ bahirdhā evaṃ ca vastuni maitrīṃ samanveṣate |

sa punarvicinoti | ya ete trayaḥ pakṣā ḥ aduḥ khā sukha(tā )ḥ | sukhakā mā ste sukhitā
bhavantviti | tatropakā ralakṣaṇ aṃ mitraṃ | apakā ralakṣ aṇ amamitraṃ |
tadubhayaparītalakṣaṇ amudā sīnapakṣaṃ (ṇ a udā sīnapakṣaḥ ) | ye punarete
aduḥ khā sukhitā ḥ pakṣā ḥ sukhakā mā steṣ ā ṃ (Ś bh_Sh 378) trividhā sukhakā matā
prajñā yate | eke kā masukhamicchantyeke rū pā vacaraṃ saprītikameke niṣprītikaṃ |
tatra ye kā masukhena vihanyante | amitraṃ tadubhayaviparītalakṣaṇ ā (ṇ aṃ )tena
kā masukhino bhavantvanavadyena [|] evaṃ saprītikena niṣprītikena ca sukhena
veditavyam | evaṃ svalakṣaṇ ato maitrīṃ samanveṣate |

sa punaḥ pravicinoti | yaśca mitrapakṣo, yaścā mitrapakṣo, yaścodā sīnapakṣaḥ |


tulyacittatā tu mayā karaṇ īyeti | samacittatā | tatkasya hetoḥ |
yastā vanmitra[pakṣa]statra me na duṣkaraḥ | sukhopasaṃ hā raḥ |
yopyayamudā sīnapakṣaḥ | tatrā pi ye (me) nā tiduṣkaraḥ | yastvayamamitrapakṣaḥ |
(tatrā yamamitrapakṣaḥ |) tatrā tiduṣkaraḥ | tatra tā vanmayā sukhopasaṃ hā raḥ
karaṇ īyaḥ | kaḥ punarvā daḥ | mitrapakṣe vodā sīnapakṣe vā | tatkasya hetoḥ | nā tra
kaścidyaḥ ā krośate vā , ā kruśyate vā | roṣ ayati vā , roṣyate vā | bhaṇ ḍ ayati vā ,
bhaṇ ḍ yate vā | tā ḍ ayati vā , tā ḍ yate vā | anyatrā kṣarā ṇ yetā ni ravanti | śabdamā tra[ṃ ]
mā ṣamā trametadapi ca tathā saṃ bhū toyaṃ kā yo rū pī audā rikaścā turmahā bhū tiko
yatra me sthitasyeme evaṃ rū pā ḥ sparśā ḥ krā manti | yaduta śabdasaṃ sparśā vā |
(Ś bh_Sh 379) pā ṇ iloṣṭhadaṇ ḍ aśastrasaṃ sparśā vā aya[ṃ ] me kā yaḥ | anitya, etepi
sparśā ye te apakā rakā stepyanityā ḥ | api ca | sarva eva sattvā
jā tijarā vyā dhimaraṇ adharmā ṇ aste prakṛtyaiva duḥ khitā stan me pratirū paṃ syā t |
yadyahaṃ prakṛtiduḥ khiteṣu sattveṣu bhū yo duḥ khopasaṃ hā rameva kuryā ṃ , na
sukhopasaṃ hā raṃ tadamitro (traṃ ) mitrasya kuryā dyadete sattvā ā tmanaivā tmanaḥ
kurvanti |

api coktaṃ bhagavatā | nā haṃ taṃ sulabharū paṃ samanupaśyā mi | yonena


dīrghasyā dhvanotyayā nmā tā vā bhū [t] pitā vā , bhrā tā vā , bhaginī vā , ā cā ryo vā ,
upā dhyā yo vā , gururvā , gurusthā nīyo veti | tadanenā pi paryā yeṇ ā mitrapakṣa eva[ṃ ]
me [a]mitrapakṣaḥ | na cā tra kasyacit pariniṣpattiḥ , mitrā bhitrabhā vo, mitropi (tramapi)
ca kā lā ntareṇ ā mitro (traṃ ) bhavati | amitro (trama)pi mitrībhavati | tasmā nna
sarvasattveṣu samacittatā | samatā dṛṣṭiḥ karaṇ īyā | tulyaśca hitā śayaḥ ,
sukhā dhyā śayaḥ , sukhopasaṃ hā raḥ | sukhopasaṃ hā rā dhimokṣ a iti | evaṃ
sā mā nyalakṣaṇ ena maitrīṃ samanveṣate |

sa punaḥ pravicinoti | yo me pā pakā riṣu sattveṣu vyā pā daḥ maraṇ a eṣa dharma iti
vistareṇ a pū rvavat | yo vā punarayametarhyavyā pā daḥ a (ma)raṇ a eṣa dharma iti
vistareṇ a pū rvavat | yo vā punarayametarhyavyā pā daḥ (Ś bh_Sh 380) evaṃ maitryā (ḥ )
kṛṣṇ aśuklaśuklapakṣaṃ paryeṣate |

sa punaḥ pravicinoti | ye tā vadatītamadhvā namupā dā ya sukhakā mā ḥ sattvā ḥ te


atītā ḥ , teṣā ṃ kiṃ punaḥ sukhopasaṃ hā raṃ kariṣyā maḥ | ye punarvarttamā nā ḥ
sattvā ste varttamā namadhvā namupā dā ya | yā vadanā gatā dadhvano nityakā laṃ
sukhino bhavanti (ntī) tyevaṃ maitryā (ḥ )kā laṃ paryeṣate |

sa punaḥ pravicinoti | nā sti kaścidā tmā vā , sattvo vā ya eṣa sukhakā mo vā syā t | yasya
vā sukhamupasaṃ hriyate | api tu skandhamā trametat
saṃ skā ramā trakametadyatraiṣā saṃ jñā saṃ jñaptirvyavahā raḥ | te punaḥ
saṃ skā rā ḥ karmakleśahetukā ityevamapekṣā yuktyā maitrīmparyeṣate |
prasiddhadharmatā khalveṣā [a]cintyadharmatā yanmaitrīvyā pā dabhā vanā
prahā ṇ ā ya samvarttata ityevaṃ dharmatā yuktyā maitrīmparyeṣate |

(Ś bh_Sh 381)
tatra kathamidaṃ pratyayatā pratītyasamutpā dā lambanā vipaśyanā prayuktā rthaṃ
paryeṣate | tadadhipateyaṃ dharmamadhimatiṃ kṛtvā teṣā ṃ teṣā ṃ
dharmā ṇ ā mutpā dā tte te dharmā utpadyante, teṣā ṃ teṣ ā ṃ dharmā ṇ ā ṃ nirodhā tte
te dharmā nirudhyante [|] nā styatra dharmī kaścidīśvara, kartā sraṣṭā , nirmā tā
dharmā ṇ ā ṃ , na prakṛtirna puruṣā ntaraṃ , pravarttako
dharmā ṇ ā mityevamarthapratisaṃ vedī arthaṃ paryeṣate | (Ś bh_Sh 382) punaḥ punaḥ
pravicinoti | dvā daśabhavā ṃ gā ni | adhyā tmabahirdhā adhimucyate | evaṃ vastu
paryeṣate | punaḥ pravicinoti | avidyā yatta(t)pū rvā nte ajñā namiti vistareṇ a yathā
pratītyasamutpā davibhaṃ ge evaṃ svalakṣaṇ aṃ paryeṣate [|] punaḥ (||) pravicinoti |
evaṃ pratītyasamutpannā ḥ saṃ skā rā ḥ sarva ete abhū tvā bhā vā d, bhū tvā (Ś bh_Sh
383) ca prativigamā tpū rvā paryeṇ ā nityā jā tijarā vyā dhimaraṇ adharmakatvā t | duḥ khā
asvatantratvā dantaḥ puruṣā nupalambhā cca śū nyā anā tmā naśca || eṣā ṃ ca
sā mā nyalakṣaṇ aṃ paryeṣate | sa punaḥ pravicinoti | yo (ya) eṣvanityeṣu
duḥ khaśū nyā nā tmakeṣu saṃ skā reṣu yathā bhū taṃ pratisammohaḥ | maraṇ a eṣ a
dharmaḥ kṛṣṇ apakṣya[ḥ |] asammohaḥ | punaḥ śuklapakṣa iti vistareṇ a [|] empakṣaṃ
samanveṣate |

sa punaḥ pravicinoti | asti karmā sti vipā kaḥ | kā rakastu nopalabhyate | yaḥ karttā vā
pratisaṃ vedako vā syā nnā nyatra dharmasaṃ ketā t | teṣvevā vidyā pratyayeṣu (Ś bh_Sh
384) saṃ skā reṣu yā vajjā tipratyaye jarā maraṇ e saṃ jñā prajñaptirvyavahā raḥ kā rako
vedaka ityevaṃ nā mā , evaṃ jā tya, evaṃ gotra, evamā hā ra, evaṃ sukhaduḥ kha
pratisaṃ vedī, evaṃ dīrghā yurevaṃ cirasthitika, evamā yuḥ paryanta iti |

api ca dvividhametatphalaṃ | dvividho heturā tmabhā vaphalaṃ ca,


viṣayopabhogaphalaṃ ca | ā kṣepakaśca heturabhinirvarttakaśca [|]
tatrā tmabhā vaphalaṃ yadetadvipā kajaṃ ṣaḍ ā yatanaṃ viṣayopabhogaphalaṃ yo
(yā ) iṣṭā niṣ ṭakarmā dhipateyā ṣaṭsparśasaṃ bhavā vedanā [|]

tatrā kṣepako heturdvividhe phale sammohā sammohapū rvakā śca


puṇ yā puṇ yā niṃ jyā ḥ , saṃ skā raparigṛhītaṃ ca (|)
punarbhavavijñā nā ṃ kuraprā durbhā vā ya tadbījaṃ , vijñā naparigṛhītaṃ
paunarbhavikanā marū pabījaṃ ṣaḍ ā yatanabījaṃ sparśavedanā bījamiti | ya
evamā yatyā ṃ jā tisaṃ jñakā nā ṃ
vijñā [na]nā marū paṣaḍ ā yatanasparśavedanā nā mutpattaye | ā nupū rvyā pū rvaṃ meva
bījaparigrahaḥ | ayamā kṣepa [ko] hetuḥ |

(Ś bh_Sh 385)
yatpunaravidyā saṃ sparśajā ṃ vedanā vedayamā nastadā lambanayā tṛṣṇ ayā
paunarbhavikīṃ tṝṣṇ ā mutpā dayati | tṛṣṇ ā pakṣyaṃ mohapakṣyaṃ copā dā naṃ |
parigṛhṇ ā ti | yadbalena yatsā ṃ mukhyena tatkarma vipā kadā nadā na samarthaṃ
bhavatyayamabhinirvṛttihetuḥ | imaṃ ca dvividhaṃ hetumadhipatiṃ kṛtvā evaṃ asya
trividhaḥ duḥ khatā nupakṣasya kevalasyā sya duḥ khaskandhasya samudayo bhavatīti |
evamapekṣā yuktiṃ paryeṣate |

idaṃ pratyayatā pratītyasamutpā daḥ | ā sevito bhā vito mohaprahā ṇ ā ya samvartate |


ā ptā gamopyeṣa pratyā tmika ā numā nikopyeṣa vidhiḥ | prasiddhadharmatā pyeṣa te
(ṣeti) evaṃ kā ryakā raṇ ayuktimupapattisā dhanayuktiṃ dharmatā yuktiñca paryeṣate ||

tatra kathaṃ dhā tuprabhedā lambanavipaśyanā prayuktamarthaṃ paśyana paryeṣate


| gotrā rtho, dhā tvarthaḥ , saṃ jñā rtho, hetvarthaḥ | prakṛtyartha
ityevamarthapratisamvedī arthaṃ paryeṣ ate | pṛthivyā dīnṣaḍ dhā tū nna (na)
dhyā tmabahirdhā dhimucyamā no vastu (Ś bh_Sh 386) paryeṣate | kharalakṣaṇ ā pṛthivī
| yā vatsamudīraṇ alakṣaṇ o vā yuḥ vijā nanalakṣaṇ aṃ vijñā naṃ |
sauṣiryalakṣaṇ ā rū pagatā sphuṭā lakṣaṇ aś cā kā śadhā turityevaṃ svalakṣaṇ aṃ
paryeṣate | sarva ete dhā tavaḥ | anityatayā samasamā ḥ | yā vannirā tmatayetyevaṃ
sā mā nyalakṣaṇ aṃ paryeṣate | iti yaḥ piṇ ḍ asaṃ jñino dhā tunā nā tvaṃ
ajā nā nasyā [ne]na kā yena nā nā dhā tukena unnatirmanya (nvā ) nā maraṇ a eṣa
dharmaḥ kṛṣṇ apakṣyaḥ viparyayā cchuklapakṣya ityeva[ṃ ] pakṣaṃ paryeṣate |

atītā nā gatapratyutpanneṣvadhvasu ṣaḍ dhā tū npratītya mā tuḥ kukṣau


garbhasyā vakrā ntirbhavati | evaṃ kā laṃ paryeṣate |

tadyathā tṛṇ aṃ vā pratītya, kā ṣṭhamvā cā kā śaṃ parivā ritamagā ro [a]gā ra iti


saṃ khyā ṃ gacchatyevameva ṣaḍ dhā tū nupā dā ya | asthi ca pratītya snā yu[ś] ca |
tvaṅ mā nsa(mā ṃ sa) ś oṇ itaṃ cā kā ś e parivā rite saṃ jñā prajñaptirvyavahā ro bhavati |
kā yaḥ kā ya iti | paurā ṇ ā śca karmakleśā ḥ svabījaṃ caiṣā ṃ
nidā namityevamapekṣ ā yuktimparyeṣate | dhā tuprabheda ā sevito bhā vito (taḥ )
styā naprahā ṇ ā ya (Ś bh_Sh 387) samvartate | ā ptā gamopyeṣa
pratyā tmajñā namanumā nikopyeṣa vidhiḥ prasiddhadharmatā cintyadharmatetyevaṃ
kā ryakā raṇ ayuktimupapattisā nayuktiṃ dharmatā yuktiṃ ca paryeṣ ate ||

kathamā nā pā nasmṛtyā lambananicayaprayuktā rthaṃ paryeṣate |


ā śvā sapraś vā sā lambanopanibaddhā cittasyā saṃ pramoṣobhilapanatā |
ā nā pā nasmṛtirityevaṃ paryeṣate | adhyā tmamupalabhyate | ā śvā sapraśvasā ḥ
kā yapratibaddhatvā dbā hyā yaṃ tanasaṃ gṛhītā ścetyevaṃ vastu paryeṣate |
dvā vā ś vā sau yaś ca vā yuḥ praviśati | ya (sa) ā śvā so [yaśca] niṣkrā mati | sa ni[ḥ ]śvā saḥ
[|] amī dīrghā ā śvā sapraśvā sā , amī hrasvā imā nsarvakā yena pratisaṃ vedayā mi |
imā nni(ni)tyevaṃ svalakṣaṇ aṃ paryeṣate | niruddhe ā śvā sepraś vā sa utpadyate |
niruddhe ā śvā se (praś vā se) ā ś vā saḥ | ā ś vā sapraśvā sapravṛddhipratisambaddhaṃ ca
(||) jīvitendriyamayaṃ ca kā yaḥ savijñā naka ityanityā ā ś vā sapraśvā sā
mahā śravaṇ etyevaṃ (ṇ ā ityevaṃ ) sā mā nyalakṣaṇ aṃ paryeṣate |
evamā ś vā sapraś vā seṣ vanupasthitasmṛteḥ yo vitarkakṛtaḥ saṃ kṣobhaś cetasaḥ
maraṇ a(dharma) eṣadharmaḥ kṛṣṇ apakṣyaḥ | viparyayā cchuklapakṣ ya (Ś bh_Sh 388)
iti | vistareṇ atyevaṃ pakṣaṃ paryeṣate |
atītā nā gata pratyutpanneṣvadhvasvā [śvā sapra]śvā sapratibaddhaḥ kā yaḥ kā yacitta
(ḥ ) pratibaddhā ścā ś vā sapraś vā sā ityevaṃ kā laṃ paryeṣate | nā nyatra kaścidya
ā śvasiti praśvasiti vā asya caite ā ś vā sapraśvā sā ḥ | api tu hetusamutpanneṣu,
pratītyasamutpanneṣu saṃ skā reṣ viyaṃ saṃ jñā | prajñaptirvyavahā raḥ
ityevamapekṣā yuktiṃ paryeṣate | ā nā pā nasmṛtirā sevitā bhā vitā vitarkopacchedā ya
saṃ varttate | ā ptā gamo 'pyeṣa, pratyā tmajñā nā nusā riko 'pyeṣa vidhiḥ |
prasiddhadharmatā cintya dharmatetyevaṃ
kā ryakā raṇ ayuktimupapattisā dhanayuktiṃ dharmatā yuktimparyeṣate |

evaṃ caritaviś odhanenā lambanena ṣaḍ vastū ni paryeṣya, adhyā tmaṃ cittaṃ punaḥ
punaḥ śamayataḥ (yan), punaḥ punaretadeva yathā paryeṣitaṃ | vipaśyanā kā raiḥ
paryeṣate |tasya śamathaṃ niśritya vipaśyanā viśudhyate | vipaśyanā ṃ niśritya
śamatho vaipulyatā ṃ (vipulatā ṃ ) gacchati | kauśalyā lambane ca | kleśā viśodhane ca
yā vipaśyanā [|]

ṣaḍ vastukarmitā ṃ paś cā dvakṣmā mi svasthā ne |

tatra navavidhaḥ śuklasaṃ gṛhītaḥ (|) prayogastadviparyayeṇ a (Ś bh_Sh 389) ca nava


vidhaḥ kṛṣṇ apakṣasaṃ gṛhīto yoginā veditavyaḥ | tadyathā [a]nurū paprayogatā ,
abhyastaprayogatā , aviparītaprayogatā | aśithilaprayogatā | kā laprayogatā |
upalakṣaṇ aprayogatā | asaṃ tuṣṭaprayogatā | avidhuraprayogatā | samyakprayogatā
ca | anayā navavidhayā śuklapakṣasaṃ gṛhītayā tvaritatvaritaṃ cittaṃ samā dhīyate |
viśeṣ ā ya ca samā dheḥ paraiti | yā vatī cā nena bhū mirgantavyā bhavatyanuprā ptavyā
tā ṃ laghu laghvevā gantā bhavatyadhandhā yamā naḥ |
kṛṣṇ apakṣasaṃ gṛhītā bhirnavavidhā bhiḥ prayogatā bhirna tvaritatvarita[ṃ ] cittaṃ
samā dhīyate | nā pi samā dhiviśeṣ ā ya paraiti | yā vatī cā nena bhū mirgantavyā
bhavatyanuprā ptavyā | tatra dhandhā yate gamanā ya |

katamā nurū paprayogatā (ca) | sa cedrā gacarito 'śubhā yā ṃ cittamupanibaghnā ti |


dveṣacarito maitryā ṃ , yā vadvitarkacarita ā nā pā nasmṛtau, samabhā gacaritaḥ
mandarajaskaḥ punaḥ yatrā lambane priyā rohatā bhavati | tena prayujyate |
iyamanurū paprayogatā [|]

katamā abhyastaprayoga (prayoga)tā | abhyā so 'nena kṛto bhavati yo antataḥ parītto


'pi na (Ś bh_Sh 390) sarveṇ a sarvamā dikarmika eva bhavati | tathā
hyā dikarmikasyā nurū pe 'pyā lambane na prayuktasya nivā raṇ ā ni nā bhīkṣṇ aṃ
samudā carita(ranti) | kā yacittadauṣ ṭhulyaṃ ca | yenā sya tat (ca) cittaṃ samā dhīyate |
iyamabhyastaprayogatā | tatra katamā aś ithilaprayogatā | sā tatyaprayogī bhavati |
satkṛtyaprayogī ca | sa cetpunarvyuttiṣṭhate |
samā dheḥ piṇ ḍ apā tahetośca [gu]rugauravopasthā nahetorvā |
glā nopasthā nā rthamvā , sā mīcīkarmaṇ o vā anyasyaivaṃ bhā gīyasyetikaraṇ aṃ
yasyā rthā ya sa tannimnena cetasā tatpravaṇ ena tatprā stā reṇ a (bhā reṇ a) ca sarvaṃ
karoti | laghulaghveva ca kṛtvā , pariprā pya, punareva prayujyate | niyamya
pratisaṃ layanā ya sa cedbhikṣubhikṣuṇ yupā saka kṣatriyabrā hmaṇ aparṣadbhiḥ
sā rdhaṃ samā gacchati | na ciraṃ saṃ sargeṇ ā tinā mayati | mitaṃ ca saṃ lapati | na
ca bhā ṣyaprabandhamutthā payati | nā nyatra vyapakarṣati | evaṃ ca
punarā rabdhavīryo bhavati | yannvahamadyaiva prā ptavyamadhigaccheyaṃ | tatkasya
hetoḥ | bahavo me pratyayā maraṇ asya- vā to vā me kupyeta, pittamvā ,
śleṣmamvā (śleṣma vā ), bhuktaṃ vā viṣ amyeta, yena me viṣ ū cikā kā ye santiṣṭheta |
ahirvā me (mā ṃ ) daśeta(t) | vṛściko vā śatapadī vā [|] manuṣyā dapi me
bhayamityetā ni sthā nā ni nityakā lasya (Ś bh_Sh 391) na- karotyapramattaśca
viharatyevaṃ ca punarapramatto vihara[ti |] api bata jīveyaṃ saptā haṃ ṣaṭ
pañcacatustridvire (dvaye)kā hayā mamardhayā mamapi muhū rtamapi
ardhamuhū rtamapi [|] aho bata jīveyaṃ yā vatpiṇ ḍ apā taṃ parimuñjeyaṃ |
yā vadā śvasitvā (sya)praśvaseyaṃ | yā vacca jīveyaṃ tā vadyogamanasikā reṇ a śā stuḥ
śā sane yogamā padyeyaṃ | ya i(di)yatā mayā bahukṛtyaṃ syā dyaduta śā stuḥ śā sane
itīyamaśithilaprayogatā |

tatra katamā | aviparītaprayogatā | kā lena kā laṃ śamathanimittaṃ


pragrahanimittamupekṣā nimittaṃ bhā vayati | śamathaṃ ca jā nā ti | ś amathanimittaṃ
ca | śamathakā lañca [|] vipaśyanā ṃ vipaśyanā nimittaṃ vipaśyanā kā laṃ , pragrahaṃ
pragrahanimittaṃ , pragrahakā laṃ | upekṣā mupekṣā nimittamupekṣā kā lañca |

tatra śamathaḥ navā kā rā cittasthitiḥ | nirnimittañca taccittaṃ tatra bhavati,


nirvikalpaṃ , ś ā nta praśā ntaṃ , ś amathasthitaṃ , niṣkevalaṃ , tenocyate śamatha iti |
tatra śamathanimittaṃ dvividhamā lambananimittaṃ , (Ś bh_Sh 392) nidā nanimittañca
| jñeyavastusabhā gaṃ pratibimbamā lambananimittaṃ | yenā lambanena taccittaṃ
śamayati, śamathaparibhā vite cetasi uttaratra śamathasya pā riśuddhaye | yo
vipaśyanā prayoga idaṃ nidā naṃ (na)nimittaṃ [|] śamathakā laḥ katamaḥ | ā ha |
uddhate citte ū rdhvamvā bhiśaṃ kini śamathasya kā lo bhā vanā yai | tathā
vipaśyanā paribhā vite citte iti karaṇ īyavyā kṣepopahate ś amathakā lo bhā vanā yai | tatra
vipaśyanā caturā kā rā trimukhī ṣaḍ vastuprabhedā lambanavyavacā rā ||

tatra vipaśyanā nimittaṃ dvividhamā lambananimitta[ṃ ] nidā nanimittañca |


tatrā lambananimittaṃ vipaśyanā nimittaṃ [śamatha]pakṣyaṃ jñeyavastusabhā gaṃ
pratibimbamā lambananimittaṃ yenā lambanena prajñā ṃ vyavacā rayati | tatra
nidā nanimittaṃ vipaś yanā paribhā vite cetasi uttaratra vipaśyanā pariśuddhaye cetaḥ
śamathabimbayogaḥ [|]

tatra vipaśyanā kā laḥ śamathaparibhā vite cetasi ā dita eva


cā jñeyavastuyathā bhū tā vabodhā ya vipaśyanā yā ḥ kā lo bhā vanā yai |

tatra pragrahaḥ katamaḥ | yā nyatamā nyatamena prasadanīyenā lambanenodgṛhītena


(Ś bh_Sh 393) cittasaṃ harṣaṇ ā saṃ darśanā samā dā panā [|] tatra pragrahanimittaṃ
yena ca prasadanīyenā lambanena nimittena cittaṃ pragṛhṇ ā ti | yasya vīryā rambhaḥ
tadā nulomikastatra pragrahakā laḥ līnaṃ cittaṃ līnatvā bhiśaṃ kini pragrahasya kā lo
bhā vanā yai |

tatropekṣā katamā | yā ā lambane asaṃ kliṣ ṭacetasaḥ cittasamatā


śamathavipaśyanā pakṣe | prasa(śa)ṭhasvarasaṃ vā hitā | karmaṇ yacittasya ca
karmaṇ yatā , cittasyā nupradā namanā bhogakriyā | tatropekṣā nimittaṃ | yena
cā lambanena cittamadhyupekṣate | yā ca tasminnevā lambane vīryodrekā pratikā yatā |
tatropekṣā kā laḥ śamathavipaśyanā pakṣā layau (lau)ddhatyavinirmukte cetasi (Ś bh_Sh
394) upekṣā yā ḥ kā lo bhā vanā yai | iyaṃ kā laprayogatā |

tatra katamā upekṣā lakṣaṇ ā (upalakṣaṇ a)prayogatā [|] tā nyeva nimittā ni sugṛhītā ni
bhavanti | susaṃ lakṣitā ni yeṣā ṃ sū dgṛhītatvā t | yadā ā kā ṃ kṣate | tadā vyuttiṣṭhate
samā dhigocaraṃ (|) pratibimbamutsṛjya
samā hitabhū mikā prā kṛtā lambanamanasikā reṇ a [|] iyamupalakṣaṇ ā prayogatā |

tatra katamā asaṃ tuṣṭaprayogatā | asaṃ tuṣṭo bhavati kuśalai-kuśalairdhamaiḥ |


aprativā (bhā )ṇ i(ṇ ī) ca | prahā sairuttaraṃ praṇ ītataraṃ
sthā namabhiprā rthayamā norupī bahulaṃ viharatīti | nā lpamā trakenā
(ṇ ā )varamā trakenā (ṇ ā )ntarā viṣ ā damā padyate | atyuttare karaṇ īye |
iyamasaṃ tuṣṭaprayogatā |

tatra katamā avidhuraprayogatā | śikṣā padasamā dā namvā na khaṇ ḍ īkaroti, na


chi(cchi)drīkaroti | na ca ś iśumudā ravarṇ aṃ raṃ janīyaṃ mā tṛgrā maṃ dṛṣṭvā
nimittagrā hī bhavatyanuvyaṃ janagrā hī, bhojane ca samakā rī bhavati |
jā garikā nuyuktaścā lpā rtholpakṛtyolpavyā sakaḥ | cirakṛtacirabhā ṣ itamanusmarttā
bhavatyanusmā rayitā | ityevaṃ bhā gīyā dharmā avidhuraprayogatetyucyate | anukū lā
ete dharmā ścittaikā gratā yā ḥ | avidū rā , na ca cittakṣepā ya samvarttante | tena
bahirdhā vyā saṃ gā ya, nā dhyā tmacittā karmaṇ yatā yai | (Ś bh_Sh 395) iyamucyate
avidhuraprayogatā |

tatra samyakprayogatā katamā | adhimucyā dhimucyā lambanasya vibhā vanayā


samyakprayoga ityucyate | sa cedaśubhā prayukto bhavatyaśubhā ṃ
cā śubhā kā rairmanasikaroti | nimittamā trā nusā riṇ yā vipaśyanayā [|] tena
manasikā rastadā lambano muhurmuhurvibhā vayitavyo, muhurmuhuḥ
saṃ mukhīkartavyaḥ |
vibhā vanā punaḥ pañcavidhā adhyā tmacittā bhisaṃ kṣ epataḥ |
asmṛtyamanasikā rataḥ | tadanyamanasikā rataḥ | pratipakṣamanasikā rataḥ |
ā nimittadhā tumanasikā rataśca | tatra navā kā racittasthityā vipaśyanā pū rvaṃ gamayā
adhyā tmaṃ cittā bhisaṃ kṣepataḥ | sarvanimittavaipulyena ā ditaḥ | avikṣepā yopa
nibadhnato 'smṛtyamanasikā rataḥ | samā hitabhū mikā dā lambanā lambanā ntaraṃ
samā hitabhū mikameva manasikurvatastadanyamanasikā rataḥ |
śubhatā pratipakṣeṇ ā ś ubhā ṃ tā (bhatā ṃ ) yā vadvitarkapratipakṣeṇ a ā nā pā nasmṛtiṃ
| rū papratipakṣeṇ ā kā śadhā tu[ṃ ] manasi kurvataḥ pratipakṣamanasikā rataḥ |
sarvanimittā nā mamanasikā rā dā nimittasya ca
dhā tormanasikā rā dā ninimittadhā tumanasikā rataḥ | api ca | vyā pya tadā lambanaṃ
vibhā vanā lakṣaṇ aṃ vyavasthā pitamasmiṃ stvarthe adhyā tmaṃ
nimittā bhisaṃ kṣepataḥ | asmṛtyamanasikā rataścā bhipretā | (Ś bh_Sh 396)
tatrā dikarmike(ṇ a) tatprathamakalpiko (karmikeṇ a) ā dita eva cittaṃ na
kañci(kvaci)dā lambane upanibandhitavyaṃ | aśubhā yā mvā , tadasminvā , nā nyatra
vikṣepā yaiva | kaccinme cittaṃ nirnimittaṃ , nirvikalpaṃ śā ntaṃ ,
praśā ntamavicalamavikampyamanutsukaṃ , nirvyā pā pā ramadhyā tmamabhiramata iti
| tathā prayukta utpannotpanneṣu sarvabā hyanimitteṣu asmṛtyamanasikā raṃ karoti |
iyamasyā smṛtyamanasikā reṇ ā lambanavibhā vanā [|]

sa tatra yogaṃ kurvan pratigṛhṇ ā ti, sa nirmimitte cā lambane savikalpamaśubhā dike


carati | kathaṃ ca punaś carati | nimittamā trā nusā riṇ yā vipaśyanayā
paryeṣaṇ ā pratyavekṣ aṇ ā nucā riṇ yā [|] na caikā ṃ śena vipaśyanā prayukto bhavati |
punareva vipaśyanā nimittaṃ (|) pratyudā vartya tadevā lambanaṃ śamathā kā reṇ a
manasi karoti | tena tadā lambanaṃ tasminsamaye muktaṃ bhavati, nodgṛhītaṃ |
yasmā ttadā lambanaḥ śamatho vartate | tasmā nna muktaḥ | yasmā nna nimittīkaroti |
na vikalpayati | tasmā nnodgṛhītamevamadhyā tmamabhisaṃ kṣepataḥ | ā lambanaṃ
vibhā vayati | (Ś bh_Sh 397) tatra vipaśyanā nimittamudgṛhītavataḥ |
punarjñeyavastunimittā lambanaṃ sa cedayamekā ṃ śenā lambanamadhimucyate | na
punaḥ punarvibhā vayet | nā syā dhimokṣa uttarottaraḥ | pariśuddhaḥ , paryavadā taḥ |
pravartate | yā vaj jñeyavastupratyakṣopagamā ya | yataśca punaḥ punaradhimucyate |
punaḥ punarvibhā vayati | tatosyottarottarodhimokṣaḥ | pariśuddhataraḥ ,
pariśuddhatamaḥ pravartate | yā vajjñeyavastupratyakṣopagamā ya | tadyathā
citrakaraścitrakarā ntevā sī vā tatprathamaścitrakarmaṇ i prayuktaḥ syā t | sa
ā cā ryasyā ntikā cchikṣā pū rvagamaṃ rū pakamā dā ya dṛṣṭvā dṛṣṭavā pratirū pakaṃ
karoti | kṛtvā kṛtvā vibhā vayati, vinā śayati | punareva ca karoti | ya yathā yathā
bhaṅ ktyā bhaṅ ktyā karoti | tathā tathā syottaraṃ rū pakaṃ pariśuddhataraṃ
paryavadā tataraṃ khyā ti | evaṃ hi samyakprayuktaḥ kā lā ntareṇ ā cā ryasamatā ṃ
gacchati | tatprativiś iṣ ṭatā mvā [|] sacetpunarabhaṃ (narbhaṃ ?) ktyā tadrū pakaṃ
tasyaivopariṣṭā tpaunaḥ punyena kuryā t | na janvandhasya tadrū pakapariśuddhiṃ
nigacchedevamihā pi nayo veditavyaḥ | tatra yā vadā lambanamadhimucyate |
tā vadvibhā vayati | na tvavaśyaṃ yā vadvibhā vayati | tā vadadhimucyate |
parīttamadhimucyate, parīttameva vibhā vayati | evaṃ yā vanmahadgatapramā ṇ aṃ |
parīttaṃ punarvibhā vayitvā (bhā vya) (Ś bh_Sh 398) kadā citparīttamevā dhimucyate |
kadā cinmahadgatameva | pramā ṇ amevaṃ mahadgate | pramā ṇ e veditavyaṃ | tatra
rū piṇ ā ṃ dharmā ṇ ā ṃ yannimittaṃ pratibimbaṃ , pratibhā saṃ (saḥ ) tadaudā rikaṃ
nirmā ṇ asadṛśamarū piṇ ā mvā punardharmā ṇ ā ṃ nā masaṃ ketapū rvakaṃ
yathā nubhā vā dhipateyaṃ | pratibhā samiyamucyate | samyakprayogatā | saiṣ ā
navavidhā śuklapakṣ yā śamathavipaśyanā nulomā prayogatā veditavyā | evaṃ
paryā yeṇ a navā kā raiva vilomatā | sa eṣa
kṛṣṇ aśuklapakṣavyavasthā nenā ṣṭā daśavidhaprayogo bhavatīyamucyate ekā gratā ||

tatrā varaṇ aviś uddhiḥ katamā | ā ha | caturbhiḥ kā raṇ airevaṃ samyakprayukto yogī
ā varaṇ e svañcittaṃ pariśodhayati | svabhā vaparijñā nena,
nidā nenā dīnavaparijñā nena, pratipakṣabhā vanayā ca |

tatra katama ā varaṇ asvabhā vaḥ | ā ha | catvā ryā varaṇ ā ni | paritamanā , nivaraṇ aṃ ,
vitarkaḥ | (Ś bh_Sh 399) ā tmasaṃ pragrahaśceti | tatra paritamanā yā
naiṣkramyaprā vivekyaprayuktasya kliṣṭā utkaṇ ṭhā , aratiḥ | spṛhaṇ ā ,
daurmanasyamupā yā saḥ | tatra nivaraṇ aṃ kā macchandā dīni pañcanivaraṇ ā ni | tatra
vitarkaḥ kā mavitarkā dayaḥ | kliṣṭā vitarkā ḥ | tatrā tmasaṃ pragraho yadaṇ umā trekā
(ṇ ā )varamā trekena (ṇ a) jñā nadarśanasparśamā trakenā (ṇ ā )tmā naṃ saṃ pragṛhṇ ā ti |
ahamasmi lā bhī, anye ca na tatheti | pū rvavadvistareṇ a
veditavyamayamā varaṇ asvabhā vaḥ |

tatra paritamanā yā vatṣ aṇ nidā nā ni | tadyathā pū rvakarmā dhipatyā ,


vyā dhiparikleśā dvā ā ś rayadaurbalyaṃ | atiprayogaḥ | ardhaprayogaḥ | ā diprayogaḥ
| kleśapracuratā | vivekā nabhyā saś ca nivaraṇ asya, vitarkā ṇ ā mā tmasaṃ pragrahasya
nivaraṇ asthā nīye, avitarkasthā nīye, svā tmasaṃ pragrahasthā nīyeṣu
dharmeṣvayoniś omanasikā ro bahulīkā ranivaraṇ avitarkasaṃ pragrahā ṇ ā ṃ nidā naṃ
(Ś bh_Sh 400) yadaśubhatā mamanasi kṛtya śubhatā ṃ manasikarotyayamatrā yoniśaḥ
| evaṃ maitrīṃ [ṃ ] manasikṛtya, prahā ya naimitta (tti) [kī]mā lokasaṃ jñā [ṃ ]
manasikṛtyā ndhakā ranimittaṃ śamathamamanasikṛtya, jñā tijā napadā maravitarkaṃ
paurā ṇ akrīḍ itahasitarasitaparicā ritaṃ | iyaṃ (daṃ ) pratyayatā
pratītyasamutpā damamanasikṛtya, traiyaghvikeṣvahamiti vā , mameti vā ,
ayogavihitā ṃ saṃ jñā ṃ manasi karotyayamatrā yoniśasta(śaḥ ) |

tatrā dīnavaḥ katamaḥ | asminnā varaṇ e sati saṃ vidyamā ne caturvidhepyanadhigataṃ


nā dhigatā t parihīyate | yogaprayogā dbhraśyate | saṃ kliṣ ṭavihā rī ca bhavati,
duḥ khavihā rī ca bhavatyā tmā caitamavavadati | parataścā vavā daṃ labhate | kā yasya
ca bhedā t paraṃ maraṇ ā dapā yeṣū papadyate | ayamatrā dīnavaḥ |
tatra pratipakṣaḥ katamaḥ | tatra paritamanā yā samā sato 'nusmṛtayaḥ | pratipakṣaḥ
anusmṛtimanasikā reṇ ā yaṃ cittaṃ saṃ haṣayitvā (saṃ harṣya) utpannā ṃ
paritamanā ṃ prativinodayatyu(tyanu)tpannā ṃ ca notpā dayati | tatra yacca
kā yadaurbalyaṃ , yaścā pratiyogo, yaścā diprayogaḥ | tatra vīryasamatā
pratiṣe(ve)dhaḥ | pratipannaḥ yordhaprayogaḥ [|] tatra śuśrū ṣā , paripṛcchā
pratipakṣaḥ | yā kleśapracuratā tasyā (Ś bh_Sh 401)
yathā yogamaśubhā dyā lambanaprayogaḥ | pratipakṣaḥ | yo
'nabhyā sastasyaivaṃ vidhaṃ pratisaṃ khyā naṃ pratipakṣaḥ | pū rvaṃ me
(mayā )vivekā bhyā so na kṛto, yena me etarhi vivekaprayuktasya paritamanā utpadyate
[|] sa cedetarhi na kariṣyā myabhyā saḥ (saṃ ) evamā yati[ḥ ] punarbhava evaṃ rū po
bhaviṣyati | pratisaṃ khyā ya mayā aratistyaktavyā | ratiḥ karaṇ īyetyevamiṣṭā nā ṃ
nivaraṇ ā dīnā mayoniśomanasikā raviparyaryeṇ a yoniśomanasikā rabhā vanā
pratipakṣo veditavyaḥ |

tatra svabhā vaṃ parijñā ya ā varaṇ ataḥ , saṃ kleśataḥ , tā vacchamathabā hulyaṃ [|] sā
khalveṣ ā vipaśyanā jñeyā (Ś bh_Sh 402) kṛṣṇ apakṣataḥ | parivarjanīyametaditi |
nidā naparivarjanā cca punarasya parivarjaneti | nidā naṃ paryeṣate | aparivarjanā cca
punarasya parivarjanīyasya ko doṣa ityata ā dīnavaṃ paryeṣate | parivarjitasya
cā yatyā ṃ kathamanutpā do bhavatītyataḥ pratipakṣaṃ
bhā vayatyevamanenā varaṇ ebhyaścittaṃ pariśodhitaṃ bhavati |

sa tatra yā vaddeśanā bā hulyaṃ vipaśyanā nulomikaṃ tā vadvipaśyanā bā hulyaṃ ,


yā vadvivapaśyanā bā hulyaṃ nā nyā danantā veditavyā | yaduta ebhireva
tribhirmukhaiḥ ṣ aṇ ṇ ā ṃ vastū nā mekaikaśyā (syā a)nantā kā rapraveśanayena, yathā
ca yathā vipaśyanā samyakprayuktasya pṛthuvṛddhivaipulyatā ṃ (vipulatā ṃ )
gacchatyabhyā sapā riś uddhibalamadhipatiṃ kṛtvā , tathā , tathā , śamathapakṣasyā pi
kā yacittapraśrabdhijanakasya pṛthuvṛddhivaipulyatā (vipulatā ) veditavyā | tasya yathā
yathā kā yaḥ praśrabhyate, cittaṃ ca, tathā tathā lambanacittaikā gratā yā śca
yadutā śraya[ṃ ] vivarddhayate | yathā cittaikā gratā vivardhate tathā tathā kā yaḥ
praśrabhyate, cittaṃ ca, ityetau dvau dharmā vanyonyaṃ nirvṛtā vanyonyaṃ
pratibaddhoyaduta cittaikā gratā , pratyakṣajñā notpattiḥ |

tatra kiyatā aś ubhā pratilabdho(dhā ) bhavati | kiyatā yā vadā nā pā nasmṛtiḥ


pratilabdhā bhavatīti | (Ś bh_Sh 403) peyā laṃ ataś cā sya yoginaḥ
aśubhā prayogasyā sevanā nvayā t bhā vanā nvayā dbahulīkā rā nvayā ccarato vā , viharato
vā , viṣayasaṃ mukhībhā ve [a]pi nimittapratyavekṣaṇ ayā pi
prakṛtyaivā nabhisaṃ skā reṇ a bahutarā ś ubhatā saṃ prakhyā naṃ | yathā pi
tatsubhā vitatvā daśubhā yā ḥ kā marā gasthā nīyeṣu dharmeṣu cittaṃ [na] praskandati |
na prasīdati | nā dhimucyate | upekṣā saṃ tiṣ ṭhate | nirvitpratikū latā veditavyaṃ (yā ) |
yoginā nuprā pto (ptaṃ )me, aśubhā prā ptaṃ me, bhā vanā phalamiyatā aśubhā
pratilabdhā bhavati | viparyayeṇ a [a]pratilabdhā veditavyā | yathā aś ubhā evaṃ maitrī,
idaṃ pratyayatā pratītyasamutpā daḥ | dhā tuprabhedaḥ | ā nā pā nasmṛtiśca veditavyā |
tatrā yaṃ viśeṣaḥ bahutaraṃ maitracittatā khyā ti | na pratighanimittaṃ |
vyā pā dasthā nīyeṣu dharmeṣu cittaṃ na praskandatīti vistaraḥ | bahutaramanityatā ,
duḥ khatā , nairā tmyaṃ khyā ti, na nityasukhasattvā ya dṛṣṭisahagataṃ
sammohanimittaṃ mohaparyavasthā nīyeṣu dharmeṣu | cittaṃ (na)praskandatīti
(Ś bh_Sh 404) vistaraḥ | bahutaraṃ nā nā dhā tukatā [ta]dekadhā tukatā
kā yapi(ci)ttaprabhedasaṃ jñā khyā ti | na tveva pi (ci)ttasaṃ jñā ,
mā naparyavasthā nīyeṣ u dharmeṣu cittaṃ na praskandatīti vistaraḥ | bahutarā
adhyā tmamupaśamasaṃ jñā | śamathasaṃ jñā | khyā ti | na tveva prapañcasaṃ jñā
vitarkaparyavasthā nīyeṣu dharmeṣu cittaṃ na praskandatīti vistaraḥ |

tatra niyatā (taṃ )śamathaśca vipaśyanā cobhe mitrībhū te samayugamvarttete | yena


yuganaddhavā hīmā rga ityucyate | ā ha | yo lā bhī bhavati navā kā rā yā ṃ (Ś bh_Sh 405)
cittasthitau navamasyā kā rasya yaduta samā hitatā yā ḥ [|] sa ca taṃ pariniṣ pannaṃ |
samā dhiṃ niśritya adhiprajñaṃ dharmavipaśyanā yā ṃ prayujyate | tasya
tasminsamaye dharmā nvipaśyataḥ [|] svarasavā hana eva mā rgo
bhavatyanā bhogavā hanaḥ | anabhisaṃ skā reṇ a vipaśyanā pariś uddhā , paryavadā tā ,
śamathā nuyoga(tā ) kalpa(lpi)tā parigṛhītā pravarttate | yathaiva śamathamā sate [te]
nocyate śamathaścā syavipaśyanā cobhe mitrībhū te samayugamvarttete |
śamathavipaśyanā yuganaddhavā hī ca mā rgo bhavatīti || anantaroddā naṃ ||

nimittagrā haparyeṣṭiḥ pratyavekṣā mukhā nugā |


arthatastu lakṣaṇ auḥ pacchaiḥ (pakṣaiḥ ) kā laiśca saha yuktibhiḥ ||
anurū paṃ tathā bhyā samā śaithilyaṃ viparyayaḥ |
(anurū pastathā bhyā sa ā śaithilyā d viparyayaḥ )
kā lopalakṣaṇ ā tuṣ ṭiravaidhuryaṃ prayogatā ||
samyak prayogatā caiva navā dhā rā dvidhā matā |
svabhā vato nidā nā cca tathā dīnavadarśanā t ||
pratibhā vitā caiva śuddhirā varaṇ asya hi ||

tatra manaskā rabhā vanā katamā [|] ā hā dikarmikastatprathamakarmika evaṃ vyā pini
lakṣaṇ e vyavasthā pite ekā gratā yā mā (ā )varaṇ aviśuddheśca mithyā prayogaṃ ca
(Ś bh_Sh 406) varjayati | samyakprayoge ca śikṣate | sa tatprathamata ekā gratā ṃ
prahā ṇ ā bhiratiṃ cā dhigamiṣyā mīti caturbhirmanaskā raiḥ prayujyate |
katamaiścacaturbhiścittasantā panīyena manaskā reṇ a, cittā bhiṣyandanīyena,
praśrabdhijanakena, jñā nadarśanaviśodhakena ca manaskā reṇ a [|]

tatra cittasantā pano manaskā raḥ katamaḥ [ḥ ] [|] ā ha | yenā yaṃ manaskā reṇ a |
saṃ vejanīyeṣu dharmeṣu cittaṃ samvejayatyayaṃ cittasantā pano manaskā raḥ |

tatra katamaścittā bhiṣ yandano manaskā raḥ | yenā yaṃ prasadanīyena manaskā reṇ a
cittamabhipramodayatyayaṃ (|) cittā bhiṣyandano manaskā raḥ |

tatra katamaḥ praśrabdhijanako manaskā raḥ | ā ha | yenā yaṃ manaskā reṇ a kā lena
kā laṃ cittaṃ samvejanīyeṣu dharmeṣu saṃ vejayitvā (saṃ vejya) kā lena
kā lamabhipramodanīyeṣu dharmeṣu cittamabhipramodayitvā (modyā dhyā tmaṃ
śamathayati | nirnimittā yā ṃ | nirvikalpakatā yā mevaṃ sthā payatyekā grā ṃ smṛtiṃ
pravarttayati yenā sya hetunā , (Ś bh_Sh 407) yena pratyayena
kā yacittadauṣṭhulyapratipakṣeṇ a kā yacittahlā danakarī
kā yapraśrabdhiścittapraśrabdhiścotpadyate | ayamucyate praśrabdhijanako
manaskā raḥ |

tatra jñā nadarśana viśodhano manaskā raḥ katamaḥ | yena manaskā reṇ a kā lena
kā laṃ cittena tathā dhyā tmaṃ saṃ śayamiti (saṃ ś amayati) tena punaḥ
punarabhīkṣṇ aṃ adhiprajñaṃ dharmavipaśyanā yā ṃ yogaṃ karoti | yaduta
tamevā dhyā tmaṃ cetaḥ śamathaṃ niśritya [|] ayamucyate jñā nadarśanaviś odhano
manaskā raḥ |
katamaḥ kā lena kā laṃ saṃ vejanīyeṣu dharmeṣu cittaṃ samvejayatyevamasya
taccittaṃ taptaṃ bhavati | santaptamudvignaṃ saṃ vignaṃ yadutā sravasthā nīyeṣ u
ca dharmeṣu | sarvasaṃ vejanīyā ni sthā nā ni | katamā ni | ā ha [|] catvā ri | tadyathā
ā tmavipattiḥ , paravipattiśca, vartamā ne samavahite saṃ mukhībhū te yoniś o
manasikā rā nvayā tsamvejanīyaṃ sthā naṃ bhavati | tatrā tmasampattiḥ |
parasampattiśca | abhyatīte kṣaṇ e niruddhe vigate vipariṇ ate yoniś o
manasikā rā nvayā tsamvejanīyaṃ (Ś bh_Sh 408) sthā naṃ bhavati | sa kā lena
kā lamabhipramodanīyeṣu dharmeṣu cittamabhipramodayati | tasyā bhipramodayataḥ
| evamasya taccittaṃ snigdhaṃ bhavatyā rdraṃ ca, dravañcā cchaṃ ca, prasannaṃ ca
|

tatrā bhipramodanīyā ḥ dharmā ḥ katame || ā ha | trividhā [ḥ ] a (catvā ro


'bhipramonā dhiṣṭhā naṃ , ratnā ni, śikṣā padapā riś uddhiḥ | ā tmani ca |
viśeṣ ā dhigamasaṃ bhā vanā jā tasya cetaso [a]saṃ kocaḥ | sa evaṃ
ratnā nyanusaraṃ ścittamabhipramodayati lā bhā me sulabdhā ḥ | yasya me śā stā
tathā gatorhan samyaksaṃ buddhaḥ | lā bhā me sulabdhā yo (a)haṃ svā khyā te
dharmavinaye pravrajitaḥ | lā bhā me sulabdhā ḥ | yasya me sabrahmacā riṇ aḥ
śīlavanto guṇ avantaḥ peśalā ḥ | kalyā ṇ adharmā ṇ aḥ | bhadrakaṃ me maraṇ aṃ
bhaviṣyati | bhadrikā kā lakriyā , bhadrako [a]bhisaṃ parā yaḥ | evaṃ
catvā ryanusmaraṃ ścittamabhipramodayati |

kathaṃ śikṣā padapā riśuddhiṃ śīlapā riśuddhiṃ


anusmarata(raṃ )ścittamabhipramodayati | lā bhā me sulabdhā [ḥ ] so [a]haṃ śā stari
tathā gate [a]rhati samyaksaṃ buddhe, tasya ca svā khyā te dharmavinaye, tatra ca
supratipanne śrā vakasaṃ ghe, ahamebhiḥ sabrahmacā ribhiḥ śīlasā mā nyagataḥ |
śikṣā sā mā nyagato, maitrakā yavā ṅ manaskarmā ntaḥ , dṛṣṭisā mā nyagataḥ |
sā dhā raṇ aparibhogī [|] evaṃ śikṣā padapā riśuddhiṃ , (Ś bh_Sh 409)
śīlapā riśuddhimanusmaran(raṃ )ścittamabhipramodayati | yaduta
vipratisā rapū rvakeṇ a prā modyena |
tatra kathamā tmanaḥ adhigamasaṃ bhā vanā madhiṣṭhā ya bhavyo [a]hamasmyeva[ṃ ]
pariśuddhaśīlaḥ | pratibalaśca bhā janabhū taśca | ebhiḥ sabrahmacā ribhiḥ
śīlasā mā nyagato, dṛṣṭisā mā nyagataḥ , sadbhiḥ sā mā nyagataiḥ (samyaggataiḥ )
satpuruṣaiḥ , bhavyo [a]hamasmyevaṃ bhū ta, evaṃ pratipanno, dṛṣṭa eva dharme
aprā ptasya prā ptaye, anadhigatasyā dhigamā ya, ā sā kṣā tkṛtasya sā kṣā tkriyā yai | iti
prā modyamutpā dayatyevamā tmano [a]dhigamasaṃ bhā vanā dhiṣ ṭhā nena
cittamabhipramodayati |

api ca | yadanena pū rveṇ ā paramā rabdhavīryeṇ a viharatā viśeṣā dhigamaḥ kṛto


bhavati | tadanusmarannuttari ca viśeṣ ā dhigamamabhiśraddhyā dadhaṃ
ścittamabhipramodayatyayamaparaḥ | saṃ vejanīyeṣu dharmeṣu
cittamabhisaṃ tā payannā sravamā sravasthā nīyebhyo dharmebhyaścittaṃ vimukhī
karoti | viguṇ ī karoti | prā timukhyenā vasthā payati | viśleṣayatyabhipramodanīyeṣu
dharmeṣvabhipramodayannamiṣyandayannaiṣ kramyapravivekajeṣu dharmeṣu
sasnehaṃ cittamabhimukhīkarotyupaśleṣayati | ramayati | saṃ yojayatyevamasya
taccitte(ttaṃ ) yā bhyā ṃ dvā bhyā ṃ dharmā bhyā ṃ | sarvakṛṣṇ apakṣavimukhaṃ
sarvakṛṣṇ a(śukla)pakṣ ā bhimukhaṃ ca (Ś bh_Sh 410) pravarttate | yaduta
saṃ vegapraharṣā bhyā ṃ yataścittamevaṃ kṛṣṇ apakṣa vimukhaṃ ca | kṛtvā
cittasantā panīyena manaskā reṇ a śuklapakṣā bhimukhaṃ kṛtvā , abhiṣyandanīyena
manaskā reṇ a kā lena kā lamadhyā tmaṃ ca pradadhā ti | yaduta cetaḥ śamathena
praśrabdhijanakena manaskā reṇ a kā lena kā laṃ dharmā nvicinoti | pravicinoti |
parivitarkayati | parimīmā nsa(mā ṃ sā )mā padyate | jñā nadarśanaviś odhake(ne)na
manaskā reṇ a [|] evamasya taccittaṃ kā lena kā laṃ śamathavipaśyanā parigṛhītaṃ |
sarvā kā rasarvaguṇ ahetū pakṛtaḥ (taṃ ) teṣ ā ṃ teṣā ṃ rā tridivasā nā matyayā t |
kṣaṇ alavamuhū rttā nā ṃ (ṇ ā ṃ ) [|] viśeṣ ā ya paraiti |

tadyathā jā tarū parajataṃ dakṣeṇ a karmā reṇ a vā , karmā [rā ]ntevā sinā vā kā lena
kā laṃ yadā saṃ tā pitaṃ ca bhavati | vigatamalakaṣā ye bhā ve nā bhiṣyanditaṃ ca
bhavati | tatra tatrā laṃ kā rakarmaṇ ā mṛdukarmaṇ yatā yogenā bhimukhīkṛtaṃ bhavati
| tamenaṃ dakṣaḥ karmā ro vā , karmā [rā ]ntevā sī vā tadupamena śilpajñā nena
karmā ntavastunā yatreṣṭā (ma)laṃ kā ravikṛtistatra pariṇ amayatyena (va)meva yoginā
yadā taccittamabhidhyā dimalakaṣā ye vimukhībhā venodvejitaṃ ca bhavati |
kliṣṭadaurmanasyavimukhībhā vena cā bhipramoditaṃ bhavati | (Ś bh_Sh 411) tamenaṃ
yogī yatra yatra niyojayati | śamathapakṣ e vā vipaśyanā pakṣ e vā tatra tatra
sū paś liṣ ṭaṃ ca bhavati | sulagnaṃ cā vikalaṃ cā vikampyaṃ ca |
yathā bhipretā rthasampattaye ca paraiti |

tatra kathamā dikarmikaḥ tatprathamakarmiko manaskā rabhā vanā yā ṃ viniyujyate |


yathā yaṃ viniyujyamā naḥ pratipadyamā naśca spṛśati | tatprathamataḥ
prahā ṇ ā bhiratiṃ cittasyaikā gratā ṃ | iha yogajño yogaprayukte
nā dikarmi(tamā dikarmi)kaḥ (kaṃ ) | tatprathamata evamavavadate | ehi, tvaṃ ,
bhadramukha, trīṇ i nimittodgrā hakā ni (ṇ i) kā raṇ ā ni niśritya yaduta dṛṣṭamvā
śrutamvā , cintā numā nā dhipateyaṃ vā | parikalpaṃ pañca nimittā nyudgṛhṇ īṣva [|]
samvejanīyaṃ , prasadanīyamā dīnavanimittamā lokanimittaṃ vasturū paṇ ā nimittañca
[|] sa cetsa yogaprayukta ā dikarmiko rā gacarito bhavatyaśubhā vineyaḥ kathaṃ sa
pañcā nā ṃ nimittā nā mudgrahaṇ ā yā [va]bodhyate | evama[va]bodhyate | ehi, tvaṃ ,
bhadramukha | yaṃ yameva grā mamvā nigamamvopaniśritya viharasi | sa cedanyatra
grā me, nigame vā nyatamaṃ puruṣamvā , striyamvā ā bā dhikaṃ śrṛṇ oṣ i |
duḥ khitambā ḍ haglā naṃ , mṛtamvā kā lagataṃ , puruṣamvā striyamvā [|] api tu tasya
puruṣasya vā , striyā vā nyatamā nyatamaṃ mitrā mā tyajñā tisā lohitaṃ , (Ś bh_Sh 412)
paracakrakṛtamvā tadgrā maparyā pannasya janakā yasya
bhojanavyasanamagnidā hakṛtamvā , udakā paharaṇ akṛtamvā ,
kuvihitapraviṇ ā ś akṛtamvā , kuprayuktakarmā ntapralujyanā kṛtamvā ,
apriyadā yā dā dhigamakṛtamvā , kulā ṃ gā ra vipraṇ ā śakṛtamvā [|] no cecchṛṇ oṣi | apitu
pratyakṣaṃ paśyasi | no vā nyasmiṃ (smin) grā manigame, no ca tasminneva
grā manigame, na pareṣ ā ma (raira)pi tvā tmanaiva spṛṣṭo bhavasi |
śā rīrikā bhirvedanā bhirduḥ khā bhistīvrā bhiriti vistareṇ a pū rvavat |

sarvaṃ dṛṣṭvā śrutvā caivaṃ cittaṃ saṃ vejaya | duḥ kho batā yaṃ saṃ sā raḥ , kṛcchra
ā tmabhā vapratilabdho yatremā evaṃ rū pā tmamaśca (rū pā ā tmanaśca) pareṣ ā ñca
vipattaya upalabhyante | yadutā rogyavipattirapi, jā tivipattirapi, bhogavipattirapi,
vyā dhirvyā dhidharmatā ca | maraṇ aṃ , maraṇ adharmatā ca | api caikeṣ ā ṃ
śīlavipattirapi, dṛṣṭivipattirapi yato nidā naṃ sattvā dṛṣṭe ca dharme duḥ khavihā riṇ o
bhavanti | samparā ye ca durgatigā minaḥ | yā śca sampattayo
dṛṣṭadharmasukhavihā rā ya, abhisamparā ye ca, sugatigamanā ya tā apyanityā [ḥ ],
tā sā mapi anityatā prajñā yate | vipattiścet saṃ mukhībhū tā , vimukhībhū tā
tasminsamaye sampattiḥ | asaṃ mukhībhū tā yā mapi vipattau durlabhā
sampattirvinā śadharmiṇ ī ca, evaṃ ca punaścittamudvejayitvā (jya) sā dhu ca, (Ś bh_Sh
413) suṣṭhu ca, yoniśaḥ pradadhatsva | anā śvā syametatsthā namaviśvā syaṃ |
yatsaṃ sā re me saṃ sarataḥ , aparinirvṛtasyā vimuktacetasaḥ etā vipattisampattayo, na
me saṃ mukhībhā vaṃ , vimukhībhā vaṃ ca gaccheyuḥ | na vā atonidā naṃ me
duḥ khamutpadyate (dyeta) | tīvraṃ , kharaṃ ,
kaṭukamanā lā pamalabhyametatsthā naṃ tasmā detatsarvā rthamadhipatiṃ kṛtvā
prahā ṇ aratiratena me bhavitavyamapramattena, evaṃ bahulavihā riṇ o me
apyevā syā narthasyā kriyā syā dityevaṃ yoniśaḥ pradadhatsva, evaṃ tvaṃ
saṃ vejanīyaṃ nimittamudgṛhya, punaḥ prasadanīyaṃ nimittamudgṛhṇ īṣva [|] evaṃ
ca punarudgṛhṇ īṣva [|] ā tmanaḥ śīlā ni pratyavekṣasva | kiṃ pariśuddhā ni me
śīlā nyapariśuddhā ni [vā ], yā (yo) me smṛtisaṃ pramoṣā dvā , anā darā dvā
kleśapracuratayā vā , avyutpannato vā sti kaścicchikṣā vyatikramaḥ | vyatikrā nte vā , me
(mayā ) śikṣā [ṃ ] yathā dharmaṃ pratikṛtyā dhyā śayena ca punarakaraṇ ā ya
cittamutpā ditaṃ | kaści(kacci)nme kartavyaṃ kṛtamakarttavyañca (vyaṃ vā ) | na
kṛtaṃ samā sataḥ | kaccidadhyā śayasampanno [a]smi prayogasampannaśca | yaduta |
śikṣā padeṣu | evaṃ na te pratyavekṣamā ṇ ena | sa cetpariśuddhaḥ śīlaskandhaḥ , na
punaste cetanā karaṇ īyā | kaccinmevipratisā ḥ ra utpadyetā pi tu dharmaṃ taiveyaṃ |
yadevaṃ viśuddhaśīlasyā vipratisā ra (Ś bh_Sh 414) utpadyate | evaṃ cā vipratisā riṇ ā
na cetanā karaṇ īyā , kaccinme prā modyaṃ utpadyeta | api tu dharmataiveyaṃ
yadavipratisā riṇ aḥ prā modyamutpadyate | anena tā vadekena prā modyā dhiṣṭhā nena
dvayā vipratisā rapū rvakaṃ prā modyamutpā dayitavyaḥ (m) | utpā dya pareṇ a
saṃ praharṣā dhiṣṭhā nena mā nasaṃ saṃ praharṣaya | sa cet punarbhavasi
pū rveṇ ā paraṃ parīttasyā pi viśeṣ ā dhigame prītirjanayitavyā , bhavyohamasmi,
pratibalaḥ | evaṃ pariśuddhaśīlo bhagavataḥ śikṣā su supratiṣṭhitaḥ | dṛṣṭe dharme
prā ptasya prā ptaye, anadhigatasyā dhigamā ya | asā kṣ ā tkṛtasya sā kṣā tkriyā yai |
anenā pyadhiṣṭhā nena mā nasaṃ saṃ praharṣaya || sa cetpunarlā bhī bhavati
pū rveṇ ā paraṃ paracittasyā pi viś eṣā dhigamasya [|] sa tvaṃ tamadhipatiṃ kṛtvā
pareṣā ṃ ca paripū rṇ e viśeṣ ā dhigame yaduta tathā gate, tathā gataśrā vakeṣu vā ,
ā tmanaścottariviśeṣ ā dhigamasaṃ pratyayajā to mā nasaṃ saṃ praharṣaya iti (|) ya
ebhirā kā rairmanasaste sa praharṣa iti | ya ebhirā kā raiḥ sa pū rvapramuditasyaitarhi
prītimanaskatetyucyate |

evaṃ prasadanīyaṃ nimittamudgrā hayatyudgrā hayitvā (hya) punassamanuśā sti | ehi,


tvaṃ , bhadramukha, saṃ vejanīyena nimittena saṃ tā pitacittaḥ , prasadanīyena
cittenā bhiṣyanditacittaḥ prahā yā bhidhyā daurmanasyaṃ (sye) loke bahulaṃ
vihariṣyasi | yatra ca yatrā lambane prayokṣyase || (Ś bh_Sh 415) śamathapakṣe,
vipaśyanā pakṣe vā , tatra tatrā lambane cittaṃ sthitaṃ bhaviṣyati | adhyā tmaṃ
susaṃ sthitaṃ , kā yacittapraśrabdhicittaikā gratā śca pratilapsyase [|] evaṃ
kṛṣṇ apakṣavimukhībhū taḥ śuklapakṣā bhimukhībhū tasya yaduta
saṃ vegā bhiṣyandanatayā sarvaṃ punarasyā dīnavanimittamudgṛhṇ īṣva yaduta
nimittebhyo vipakṣebhyabhyaścopakleś ebhyaśca [|]

tatra nimittā ni rū panimittā dīni daśa, vitarkā ḥ kā mavitarkā dayo 'ṣṭau, upakleś ā ḥ
kā macchandā dayaḥ (|) pañca | evañca punasteṣ vā dīnavamudgṛhṇ īṣva | itīmā ni
nimittā ni vyā pā rakā rakā ni(ṇ i) cittasya | itīme vitarkā
aunmuktasaṃ kṣobhakā rakā ścittasya [|] itīme upakleś ā anupaśamakā rakā ścittasya |
yaśca cittasya vyā pā ro nimittakṛtaḥ | yaśconmuktasaṃ kṣobho vitarkakṛtaḥ |
yaścā nu(nū )pakleśa [upakleśa]kṛtaḥ duḥ khā vihā ra eṣa cittasya, tasmā dime
nimittavitarkopakleś ā ḥ duḥ khā anā ryā
anarthopasaṃ hitā ś cittavikṣepasaṃ kṣobhakarā [ḥ |] evamā dīnavanimittamudgṛhya
cittaikā gratā yā ṃ cittasthitau, cittā vikṣepaḥ (pe) ṣaḍ bhirā kā rairnimittamudgṛhā ṇ a,
yaduta nimittasaṃ jñayā nirnimitte vā vyā pā rasaṃ jñayā , nirvikalpasaṃ jñayā , nirvikalpe
cā nautsukyā saṃ kṣobhasaṃ jñayā , upaśamasaṃ jñayā , (Ś bh_Sh 416) upaśame(na)
niṣparidā ha nairvṛtyā śubhasaṃ jñayā [|] evaṃ nimittamudgṛhya punaraparaṃ
cā lokanimittamudgṛhā ṇ a [|] yaduta pradīpā dvā , agniskandhaprabhā sā dvā ,
sū ryamaṇ ḍ alā dvā , candramaṇ ḍ alā dvā nimittamudgṛhya, śmaśā nā dyupasaṃ kramya,
vinīlakā dvā nimittamudgṛhā ṇ a | yā vadasthī (sthi)nā mvā , asthiśaṃ kalikā nā mvā , no
cecchmaś ā nā dapi tu citrakṛtā dvā , kā ṣṭhaśmaśā nakṛtā dvā nimittamudgṛhā ṇ a,
udgṛhya śayanā sanā sanamupasaṃ krama, upasaṃ kramyā raṇ yagato vā ,
vṛkṣamū lagato vā , ś ū nyā gā ragato vā , maṃ ce vā , pīṭhe vā , tṛṇ asaṃ starake vā niṣīda
[|] paryaṅ kamā bhujya, pā dau prakṣā lya, ṛjuṃ kā yaṃ praṇ idhā ya, pratimukhā ṃ
(khīṃ ) smṛtimupasthā pya, niṣadya tatprathamata ekā gratā yā ṃ cittā vikṣepe
smṛtyupanibaddhaṃ kuru, tatra ca ṣaṭsaṃ jñā ṃ (ḥ )
nirvikalpasaṃ jñā mupasaṃ śamasaṃ jñā ṃ
nirvyā pā rasaṃ jñā manautsukyā saṃ kṣobhasaṃ jñā nniṣ paridā hanairvṛtyā śubhasaṃ jñ
ā ṃ | tatra ca te vikṣ epā vikṣepaparijñā vadhā naṃ pratyupasthitaṃ bhavatu | yena
vikṣepā vikṣepaparijñā vadhā nena tathā tathā nimittavitarkopakleś eṣu vikṣepañca
parijā nīṣva, cittaikā gratā [yā ]ñca ṣaṭsaṃ jñā bhā vanā nugatā yā mavikṣepaṃ [|] tatra ca
vikṣepā vikṣepe (payoḥ ) tathā tathā vahito bhava yathā te ekā gratopanibaddhā ,
adhyā tmaṃ cetaḥ ś amathopanibaddhā sarvā cittasantatiścittadhā rā paurvā paryeṇ a
(Ś bh_Sh 417) nirnimittā pravarteta | nirvikalpā upaśā ntā [|] sa cetpunaḥ
saṃ pramoṣā [t]smṛtisaṃ pramoṣ ā ttathā śamathaprā pte cetasi
nimittavitarkopakleś ā nabhyā sadoṣ ā dā bhā samā gacchanti | sukhamā darśayanti |
ā lambanīkurvanti | teṣū tpannotpanneṣu smṛtyamanasikā raḥ kartavyaḥ | yaduta
pū rvadṛṣṭamevamadhipatiṃ kṛtvā evaṃ tadā lambanama[nu]smṛtyamanasikā reṇ a
vibhā vitaṃ | viś vastamanā bhā sagatā yā mavasthā pitaṃ bhaviṣyati | taccaitad,
bhadramukha, sū kṣmamā lambanaṃ | duḥ pra(duṣpra)tividhyamasya te
prativi(ve)dhā ya tīvra[c]chandaśca vyā yā maś ca karaṇ īya[ḥ |]

idaṃ cā lambanaṃ sandhā yoktaṃ bhagavatā | janapadakalyā ṇ ī janapadakalyā ṇ īti


bhikṣavo mahā janakā yaḥ sannipateta | atha puruṣa ā gacchedabā lajā tīyaḥ | taṃ
kaścideva[ṃ ] vadedidaṃ te bhoḥ , puruṣa, tailapā trapū rṇ aṃ
samatittikamanabhiṣekyamantarā ca janakā yaḥ sannipateta | sā khalu
janapadakalyā ṇ īma(a)ntarā ca (Ś bh_Sh 418) mahā samā jaṃ | pariharttavyamayaṃ ca
te utkṣiptā siko vadhakapuruṣaḥ pṛṣṭhataḥ pṛṣ ṭhataḥ samanubaddhaḥ | sa
cettvamasmā ttailapā trā dekabindumapi pṛthivyā ṃ nipā tayiṣyasi tataste utkṣiptā siko
badhakapuruṣa ucchinnamū laṃ ś iraḥ prapā tayiṣyati | kiṃ manyadhve bhikṣavaḥ api
nu sa puruṣaḥ amanasikṛtvā tailapā tramamanasikṛtvā tailapā tramamanasikṛtvā
utkṣiptā sikaṃ badhakapuruṣaṃ janapadakalyā ṇ ī[ṃ ] manasi
kuryā nmahā janasamā jamno, no, bhadanta, tatkasya hetostathā hi tena
puruṣeṇ o[tkṣi]ptā siko vadhakapuruṣaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho dṛṣṭaḥ |
tasyaivaṃ syā t [|] sa cedahamasmā ttailapā trā dekabindumapi pṛthivyā ṃ pā tayiṣyā mi
| ato me utkṣiptā siko badhakapuruṣaḥ ucchinnamū laṃ ś iraḥ prapā tayiṣyati | nā nyatra
sa puruṣaḥ amanasikṛtya(tvā ) janapadakalyā ṇ ī[ṃ ] mahā samā jamvā | tadeva
tailapā traṃ sarvacetasā samanvā hṛtya samyageva pariharedevameva bhikṣavaḥ | ye
keciccatvā ri smṛtyupasthā nā ni satkṛtya bhā vayanti | gurukṛtya sarvacetasā
samanvā hṛtyate me (ta ime) śrā vakā iti [|] tatra janapadakalyā ṇ īti
kā ya[c]chandā dyupakleśaparyavasthā nīyā nā ndharmā ṇ ā metadadhivacanaṃ |
paramapradhā nā nṛttagītavā dita iti vitarkaprapañcasaṃ kṣobhasthā nīyā nā ṃ
dharmā ṇ ā metadadhivacanaṃ | mahā samā ja iti | rū panimittā dīnā ṃ daśā nā ṃ
nimittā nā metadadhivacanaṃ | (Ś bh_Sh 419) abā labhā gīyaḥ puruṣa iti |
yogā cā rasyā dhivacanaṃ | tailapā tramiti | śamathopanibaddhasya cittasya
etadadhivacanaṃ | kā yacittapraśrabdhisnehanā rthena utkṣiptā siko badhakapuruṣa
itinimittavitarkopakleś eṣu pū rvodgṛhītasyā dīnasyaitadadhivacanaṃ [|] satkṛtya
viharati | na caikabindumapi pṛthivyā ṃ pā tayatīti
vikṣepā vikṣepaparijñā nā vadhā naparigṛhītasya śamathamā rgasyaitadadhivacanaṃ |
yenā yaṃ sarvo (sarvā ṃ ) cittasantatiṃ cittadhā rā ṃ nirmimittā ṃ
nirvikalpā mupaśā ntā ṃ vīryabalena nirantarā ṃ paurvā payeṇ a pravarttayati | na
caikacittamutpā dayati | nimittā lambanamvā vitarkopakleś ā lambanamvā ||

tamenamevaṃ śamathaprayuktamā dikarmikaṃ yogī samanuś ā sti | yā vatte,


bhadramukha, evaṃ śamathamā rgaprayuktasya evamupā yaparigṛhītaṃ
smṛtisaṃ prajanyasahagataṃ sā bhirā maṃ cittaṃ bhavati | tā vatte śamathamā rga eva
bhā vayitavyaḥ | sa cetpunaranabhyā samoṣ ā nna ramate sopā yaṃ ca tadā lamba
tasmā nnirvikalpā dā lambanā d vyutthā ya savikalpa ā lambane smṛtyupanibaddhaṃ
kurute | yadeva te pū rvodgṛhītamaśubhanimittaṃ tadeva manasi kuru tatprathamato
nimittamā trā nusā riṇ yā vipaśyanayā yaduta vinīlakamvā , vipū yakamvā ,
yā vadasthiś aṃ kalikā mvā || tathā prayuktaśca tatprathamava(ta) ekaṃ
vinīlakamadhimucyasva, (Ś bh_Sh 420) yā vadekā masthiśaṃ kalikā ṃ yataścā tra
kṛtaparicayo bhavasi | prabhā svaraśca tedhimokṣaḥ pravartate | tadā lambanandvau
tadā dvau, trīṇ i, catvā ri, paṃ ca, daśa, viṃ śa, triṃ śaccatvā riṃ śat |
pañcā ś advinīlakaśataṃ vinīlakasahasraṃ , yā vatsarvā diśo vidiśaśca | pramā ṇ ā kā reṇ a
pū rvā [ṃ ] nirantarā [ma]dhimucyasva | yeṣā ṃ na syā davakā śaḥ antato
daṇ ḍ aviṣṭambhanakoṭīmā tramapi [|] yathā vinīlakā nā mevaṃ yā vada
sthiśaṃ kalikā nā ṃ sarvamevamadhimuktimanaskā raṃ niśritya
bhū tamanaskā ramavatara, evaṃ ca punaravatara, yā vantyetā ni vinīlakā ni
mayā dhimuktā ni yā vadasthiśaṃ kalikā ato [a]pramā ṇ avarā ṇ i me pū rvā ntabhā rabhya,
tatra tatra bhavagaticyutyupapā deṣu, mṛtasya kā lagatasya yā ni vinīlakā ni nirvṛttā ni,
yā vadasthiś aṃ kalikā nirvṛtyā ṃ | yeṣā ṃ pū rvā koṭirna prajñā yate, nivartamā nā nā ṃ ,
tā ḥ sa cetkaścit saṃ haret saṃ hṛtā śca na vinaśyeyuḥ , na ca pū tībhaveyuḥ | nā sti sa
pṛthivīpradeśo yatra teṣā mavakā śaḥ syā t | ekakalpikā nā mapi,
tā vadyā vadasthiśaṃ kalikā nā ṃ sa cetkaścitsaṃ hā rako bhavet | tā sā ṃ syā t
saṃ hṛtā nā ṃ vipulapā rśvaparvatasamā rā śiḥ | yathā pū rvasyā ntara
(pū rvā nta)mā rabhyaivama parā ntamapi yā vat (|) duḥ khasyā ntaṃ na (Ś bh_Sh 421)
kariṣyā myevaṃ hi tvamabhiyukṣi (yuṃ kṣva) | manaskā raṃ niśritya
bhū tamanaskā ramavatīrṇ o bhaviṣyasi (bhava) | na caitā ni vinīlakā ni
yā vadasthiś aṃ kalikā [yā ] vipaśyanā prayuktena sakṛdvipaśyitavyā [ni], nā nyatraikaṃ
vinīlakamadhimucya punaścittaṃ śamayitavyaṃ tā vacca tadvinīkamadhimoktavyaḥ
(vyaṃ ) yā vattasmenā (sminnā )lambane sā bhirā maprabhā svaraṃ nopā yā sena
paryavanahyate | na tā vā tkā lakaraṇ īyaṃ bhavati | tasmin samaye adhyā tmaṃ
sā (saṃ ?) śamayitavyaṃ yathā vinīlakamevaṃ yā vadasthiśaṃ kalikaikā evaṃ
yā vadapramā ṇ ā anenaiva nayena veditavyā [ḥ ] | cittamadhyā tmaṃ saṃ ś amayitvā
(saṃ śamya) vimoktavyā stataḥ sarvapaś cā dapramā ṇ ā ni vinīlakā nyapramā ṇ ā
yā vadasthiśaṃ kalikā adhyā tmaṃ cittā bhisaṃ kṣepeṇ a
vibhā vayatyanā bhā sagatā yā ṃ sthā payati | na ca tā ni nimittā nyutsṛjati || savikalpā ni
nā pi ca kalpayati | nā nyatra tadā lambanameva nirnimittaṃ nirvikalpamupaś ā ntaṃ
cittamavasthā payati |

sa punaścopadiśyate, yatte bhadramukha, pū rvamevā lokanimittamudgṛhītaṃ ,


tattvaṃ śamathapakṣaprayoge [a]pi manasi kuru, vipaśyanā pakṣ aprayoge [a]pi,
ā lokasahagatena (Ś bh_Sh 422) cittena, saprabhā sasahagatena,
prabhā svareṇ ā nandhakā reṇ a śamathavipaśyanā ṃ bhā vaya | evaṃ ca te
śamathavipaśyanā mā rge ā lokasaṃ jñā ṃ bhā vayataḥ | sa ce dā dita eva
avispaṣṭodhivimokṣo bhaviṣyatyā lambane samya[gā ]bhā saḥ | sa tena hetunā , tena
pratyayena, bhā vanā bhā sā dviś iṣṭatā bhaviṣyati | pracurā bhā sa(ga)tā ca | sa
cetpunarā dita eva vispaṣṭo bhaviṣyati | pracurā bhā saḥ | sa bhū yasyā mā trayā
vispaṣṭataratā ṃ pracurā bhā sataratā ñca gamiṣyati | sa tvametatsamveganimittena
sū dgṛhītena, prasadanīyanimittena, śamathanimittena, vipaśyanā nimittena,
lokanimittena, sū dgṛhītena kā lamadhyā tmaṃ cittaṃ saṃ śayamayankā lena kā laṃ
dharmā nvicinvanti(cinvan), nimittamā trā nusā riṇ yā vipaśyanayā
smṛtyupasthā neṣvavatara | yadutā śubhā prayogamevā dhipatiṃ kṛtvā , evaṃ ca
punarvicinvan bahirdhā ṣaṭtriṃ śato (t)dravyā ṇ i kā yā t keśā di prasā vaparyantā (ntaṃ )
nimittamudgṛhya adhyā tmametā ni sarvā ṇ i
aśucidravyā ṇ yadhimucyā dhyā tmaṃ cittaṃ saṃ śamaya (sva), idaṃ te
bhaviṣyatyadhyā tmaṃ kā yena kā yā nupaśyanā yā ḥ yadutā tmano 'ntaḥ
kā yamā rabhya, sa tvaṃ punarapi bahirdhā aśubhā nimittenodgṛhītena vinīlakaṃ
cā dhimucyasva, yā vadasthi vā ś aṃ kalikā mvā , (Ś bh_Sh 423) parīttena vā dhimokṣeṇ a,
mahadgatena vā [a]pramā ṇ ena vā dhimucyā dhimucyā dhyā tmaṃ cittaṃ saṃ śamaya,
idaṃ te bhaviṣyati | bahirdhā kā yena kā yā nupaśyanā yā , yaduta parasā ntatikaṃ
bahiḥ kā yamā rabhya, sa tvaṃ punarapyā tmanaḥ antaḥ kā ye 'śubhatā paribhā vitena
cetasā ścā śubhatā paribhā vitena cetasā parakā ye cā ntarbahiścā ś ubhatā paribhā vitena
cetasā tmā naṃ ghri(mri)yamā ṇ amadhimucyasva, mṛtamvā punaḥ śmaś ā ne
[a]bhinirhriyamā ṇ amabhinirhṛtamvā , śmaśā ne cchoritaṃ | choritamvā
vinīlakā vasthaṃ , vipū yakā vasthaṃ , yā vadasthiśaṃ kā likā vasthamadhimucyasva,
idaṃ te bhaviṣyatyadhyā tmabahirdhā kā ye kā yā nupaśyanā yā ḥ sa[t]tvaṃ , punarapi
catvā ro 'rū piṇ aḥ skandhā ḥ śrutacintā dhipateyena parikalpanimittagrā heṇ a triṣu
bhā geṣ vadhimucyasva śamathapakṣye, vikṣepapakṣye, vipaśyanā pakṣye ca |
yadā dhyā tmaṃ cittamabhisaṃ kṣipasi tatra nirmimittanirvikalpopaś amā kā rā
nirvyā pā rā nutsukā saṃ kṣobhaniḥ paridā ha nairvṛtyasukhasaṃ jñā kā rā
avikṣepā lambanā vedanā dayaścatvā ro [a]rū piṇ aḥ skandhā ḥ | pratikṣaṇ aṃ
pratikṣaṇ amanyo 'nyatayā navanavaniṣpurā ṇ atayā pravartanta ityadhimucyasva,
idaṃ te bhaviṣ yatyadhyā tmabahirdhā vedanā su, citte, dharmeṣu,
dharmā nupaśyanā yā ḥ sattvaṃ | ye pū rvaṃ viṣayopā dā nā , viṣayā lambanā
asamā hitabhū mipatitā abhyapatitā ḥ (Ś bh_Sh 424) kṣīṇ ā , ye caitarhi
smṛtisaṃ pramoṣ ā ccittakṣepe satyutpadyante
nimittavitarkopakleś ā lambanā dhipateyā vedanā dayaścatvā ro [a]rū piṇ aḥ
skandhā steṣā mā (yā )pā yikatā ṃ tā vatkā likatā mitvarapratyupasthā yitā ṃ ,
sā dīnavatā ṃ , sadhruvatā manā śvā sikatā maparimucyasva | idaṃ te bhaviṣyati |
bahirdhā vedanā cittadharmā nupaśyanā yā ḥ sattvaṃ , punarapi
vipaśyanā nimittamudgṛhya sanimitte saṃ kalpe manaskā re sthitaḥ | ye
savikalpasanimittā lambanā dhipateyā adhyā tmamutpadyante | vedanā dayacatvā ro
[a]rū piṇ aḥ skandhā steṣā ṃ pratikṣaṇ aṃ navanavatā ṃ niṣ purā ṇ atā manyo 'nyatā ṃ
pū rvavadadhimucyasva | idaṃ te bhaviṣyati bahirdhā vedanā yā ṃ , citte, dharmeṣu
dharmā nupaśyanā yā ḥ [sattvaṃ ] | evaṃ hi tvamaśubhā prayogamadhipatiṃ kṛtvā
catvā ri smṛtyupasthā nā nyavatīrṇ o bhaviṣyasi | smṛtyupasthā ne, prayoge [a]pi ca | te
kā lena kā laṃ śamathavipaśyanā yā ṃ prayoktavyaṃ | sa tvamevamupasthitayā
smṛtyā caturṣu smṛtyupasthā neṣu yaṃ yameva grā maṃ vā , nigamaṃ bopaniśritya
viharasi, sa tvaṃ tameva grā maṃ vā , nigamaṃ vā | tannityena cittena, tatpravaṇ ena,
tatprā bho(bhā )reṇ a ā lambanamā lambananimittamutsṛjatā piṇ ḍ ā ya praviśa |
caṇ ḍ asya hastinaś caṇ ḍ asyā śvasya, caṇ ḍ asya goś caṇ ḍ asya kurarasya,
ahiśvabhrasthā ṇ ukaṇ ṭakapalvalaprapā tasyandikagū thakaṭhallapā pike yā caryā
śayanā sanaparivarjanā [|] (Ś bh_Sh 425) arakṣitaste ā tmā bhavati | yeṣu ca te
viṣayanimitteṣvindriyā ṇ i prerayitavyā ni teṣvanā bhogatayā asaṃ vṛtā nīndriyā ṇ i
bhavantu | yeṣu vā punarnimitteṣvindriyā ṇ i prerayitavyā ni | teṣu teṣū pasthitā smṛtiḥ |
bhavatu, yaduta kleśā samudā cā rā ya | sa tvamevaṃ surakṣitena kā yena,
susaṃ vṛtairindriyaiḥ , sū pasthitayā smṛtyā , tadgatena mā nasena mā trayā
piṇ ḍ apā taṃ paribhuṃ kṣva | mitabhā gī(ṇ ī) ca bhava, sā rdhaṃ
gṛhasthapravrajitairyuktakā (bhā )ṇ ī, kā labhā ṇ ī, ā rjavabhā ṇ ī | praśā ntabhā ṇ ī |
adharmyā ca te [tvayā ] kathā sarveṇ a sarvaṃ parivarjayitavyā | dharmyā mapi te [tvayā ]
kathā [ṃ ] kathayatā na vigṛhya kathā karaṇ īyā | tatkasya hetoḥ [|] vigṛhya
kathā saṃ rambhā nuyogamanuyuktasya puruṣapudgalasya viharataḥ kathā bā hulye
cittaṃ santiṣṭhate | tathā bā hulye satyauddhatyamauddhatye satyavyupaśamaḥ |
avyupaś ā ntacittasyā rā ccittaṃ samā dherbhavati | na tvamevaṃ cā rī
tvaritatvaritamanutsṛṣṭenā lambanena me [a]dyaśamathavipaśyanā yā ṃ
yathodgṛhītenaiva nimittena pratanukā ritayā vā , antakā ritayā ca | yogaṃ kuru, te (sa
tvam) agnimathanaprayogeṇ a ca sā tatyasatkṛtyaprayogatayā pratatakā rī bhava, evaṃ
tu punaścitaṃ praṇ idhatsva | sa cedyā vadā yurjambū dvīpe sarveṣā ṃ
jaṃ bū dvīpakā nā ṃ manuṣyā ṇ ā mabhū ttatsarvamabhisamastaṃ mamaikasyaitarhi
(Ś bh_Sh 426) syā t | so [a]haṃ tā vadapramā ṇ enā yuṣā pramā ṇ ayogaprayogeṇ a ca
sā tatyasatkṛtyaprayogatayā pratatakā rī bhavā [mi] [|] evaṃ ca punaścittaṃ
praṇ idhatsva | sa cedyā vadā yurjabū dvīpe manasikā re śamathavipaś yanā yā ṃ yogaṃ
na riṃ cayaṃ (yan) yadutā syaiva yogaprayogasya mahā phalatā ṃ mahā nuśaṃ satā ṃ
ca viditvā prā gevā smin pari(praṇ i)dhatte [|] ā yuṣītvare jīvite dū ramapigatvā
varṣaśati(ta)ke parigaṇ yamā namauntike [|]

evaṃ hi tvaṃ yathā nuśiṣṭaḥ pratatakā rī vā tyantakā rī ca | yasyā rthe


prahā ṇ amupagatastasyā rthasyā bā dhako bhaviṣyasi | tatprathamata[sta]mpra[kṣya]si |
mṛdukā ṃ kā yapraśrabdhiṃ cittaikā gratā ṃ tataś cottari vipulā laukikalokottarā ṃ
sampadamā rā gayiṣyati(si) |

evamayamā dikarmikastatprathamakarmikaḥ | aśubhā prayukto yogajñenā cā ryeṇ a


codyamā naḥ samyaga(k) codito bhavatyevaṃ ca pratipadyamā naḥ |
samyakpratipanno bhavati | yathā [a]śubhā vineyo [a]śubhā yā ṃ , tathā
maitryavineyā dayo [a]pi ā nā pā nasmṛtiparyavasā nā ya yathā yogaṃ
veditavyā statrā yaṃ viś eṣaḥ | tadanyeṣvavataraṇ amukheṣu taṃ vibhā vayiṣyā mi | tatra
maitrībhā vanā prayuktenā dikarmikā (ṇ a)bahirdhā mitrapakṣā dudā sīnapakṣā cca
(Ś bh_Sh 427) nimittamudgṛhya pratirū paśayanā sanagato hi sukhā dhyā śayagatena
manaskā reṇ a samā hitabhū mikena pū rvamekaṃ
mitramadhimoktavyamekamamitramekamu(ka u)dā sī naṃ (naḥ ), teṣu ca tri[ṣu]
pakṣeṣu tulyaṃ hitasukhā dhyā śayagatena manaskā reṇ opasaṃ hā raśca karaṇ īyaḥ |
sukhitā bhavantyete sukhakā yā ḥ sattvā yadutā navadyakā masukhena,
anavadyasaprītikasukhena, anavadyaniṣ prītikasukhena | tataḥ paścā d dve mitrā ṇ i, trīṇ i,
catvā ri, pañca, daśa, viṃ ś a, triṃ śatpū rvavadyā vatsarvā diśo vidiśaśca mitrā mitra
(traiḥ ) pū rṇ ā adhimucyante | nirantarā yatra nā styantaramantato
daṇ ḍ akoṭīviṣkambhanamā tramapi yathā mitrapakṣeṇ aivamamitrodā sīnapakṣeṇ a
veditavyaṃ | sa ca maitrīprayogaṃ ca na jahā ti | nā nyatra bhā vayanneva maitrīṃ
smṛtyupasthā neṣvavatarati | kathaṃ punaravataratyadhimucyamā no [a]vatarati |
yathā hamapyanyeṣ ā ṃ mitrasammato [a]mitrasammataścodā sīnasammataśca [|]
ahamapi sukhakā mo duḥ khapratikū laḥ | idamasyā dhyā tmaṃ kā ye
kā yā nupaśyanā yā ḥ [sattvam] | ete [a]pi sattvā ḥ pareṣ ā ṃ mitrabhū tā , amitrabhū tā ,
udā sīnabhū tā śca, yathā me te [a]pi sukhakā mā ḥ duḥ khapratikū lā idamasya bahirdhā
kā yā nupaśyanā yā ḥ [sattvaṃ ], yathā haṃ tathaite sattvā , yathā me ā tmanaḥ
sukhameṣaṇ īyaṃ sattvā nā mā tmasamatayā tmatulyatayā (Ś bh_Sh 428) eṣā ṃ
sattvā nā ṃ mayā bhihitasukhopasaṃ hā rakaraṇ ā ya itīdamasyā dhyā tmabahirdhā kā ye
kā yā nupaśyanā yā ḥ [sattvam] | catvā ri caitā ni smṛtyupasthā nā ni,
saṃ bhinnaskandhā lambanatayā saṃ bhinnā lambanaṃ smṛtyupasthā naṃ bhavati |
rū panimittantu yogī udgṛhya varṇ asaṃ sthā nanimittaṃ , vijñaptinimittaṃ ca
mitrā mitrodā sīnapakṣ ā d(kṣebhyo) 'dhimucyate | tenedaṃ kā yasmṛtyupasthā nameva
vyā vasthā pyate | so 'dhimuktimanaskā raṃ niśritya,
bhū tamanaskā ramasyā vataratyevaṃ ca punaradhimucyamā no [a]vatarati |
yā vadapramā ṇ ā ḥ sattvā ete mayā (a)dhimuktā | hitasukhagatenā dhyā śayena | ato
[a]pramā ṇ atarā ḥ sattvā ye mamapū rvā ntamā rabhya mitrā mitrodā sīnapakṣatayā
[a]bhyatītā ye mama mitratā ṃ gatvā amitratā mupagatā , amitratā ṃ gatvā mitratā ṃ
codā sīnatā ṃ topa(copa)gatā stadanena paryā yeṇ a sarva eva sattvā ssamasamā ,
nā styatra kā cinmitratā vā , amitratā vodā sīnatā vā , pariniṣpannetyanenaiva paryā yeṇ a
tulyahitasukhopasaṃ hā ratā ca karaṇ īyā | yathā pū rvā ntamā rabhya
evamaparā ntamapyā ramya, satyā ṃ saṃ sṛtau saṃ sā re yepi ca mayā sattvā ḥ
pū rvā ntamā rabhya tanmaitreṇ a cittenā nukampitā ḥ | kiṃ (Ś bh_Sh 429) cā pi te
[a]bhyatītā apitu tā netarhyanukampe yaduta
cittaniṣkā luṣya(kaluṣa)tā mavyā pannatā mupā dā ya | sukhitā bata te sattvā , bhū tā
bhaviṣyan (abhū van), ye, [a]pi ca na bhū tā anā gate [a]dhvani sukhitā bhavantu | evaṃ
bhū tamanaskā rā nupratiṣṭhasya maitrīvihā riṇ aḥ yaḥ puṇ yā bhiṣyandaḥ
kuśalā bhiṣyandaḥ | tasyā dhimokṣikamaitrīvihā ragataḥ puṇ yaskandhaḥ | śatimā mapi
kalā ṃ naupeti | sahasrimā mapi | saṃ khyā mapi, kalā mapi |
gaṇ anā mapyupaniṣadamapi nopaiti [|] śeṣaṃ pū rvat ||

tatredaṃ pratyayatā pratītyasamutpā da ā dikarmikaḥ śrutacintā dhipateyena


parikalpitaṃ na nimittamudgṛhṇ ā tyanyeṣā ṃ sattvā nā majñā naṃ | sammoho yeneme
pratyakṣamanityaṃ nityato [a]vagacchanti pratyakṣamaśuci śucitaḥ , duḥ khaṃ
sukhataḥ , nirā tmakatā mā tmataḥ | viparyastā ete sattvā viparyā sa hetordṛṣṭe dharme,
vedanā su samparā ye cā tmabhā vā bhirnivṛttau, tṛṣyanti, tṛṣitā śca jā timū lakā ni
karmā ṇ i kṛtvā evamā yatyā ṃ karmakleśahetu [............] kevalaṃ
saṃ duḥ khamabhinirvartayantyevaṃ nimittamudgṛhyā dhyā tmamadhimucyate |
ayamapi kevalo duḥ khaskandha evameva saṃ bhū ta iti | ye cā tmabhā vā nā nantā [ḥ ]
paryantā ḥ pū rvā ntamā rabhya yeṣā mā direva na prajñā yate | (Ś bh_Sh 430) te
'pyevaṃ bhū tā , eṣ ā mapi sattvā nā matītā nā gatapratyutpannā ḥ sarva evā tmabhā vā
duḥ khaskandhasaṃ gṛhītā evamevā bhinirvṛttā ḥ | ā yatyā ṃ notpadyante | sa
khalvayamiyaṃ (daṃ )pratyayatā pratītyasamutpā damanaskā raḥ
sarvabhū tamanaskā ra eva nā styā dhimokṣikaḥ | yadi na punarā tmano vartamā nā n
skandhā n pratītyasamutpannā n manasikaroti | tadā dhyā tmaṃ kā ye yā vaddharmeṣu
dharmā nudarśī viharati | yadā ca punaḥ pareṣā ṃ vartamā nā nskandhā n
pratītyasamutpannā nmanasi karoti | tadā dhyā tmabahirdhā kā ye yā vaddharmeṣu
dharmā nudarśī viharati | yadā tmanaśca pareṣ ā ṃ cā tītā nā gatā n [skandhā n]
pratītyasamutpannā nmanasi karoti | tadā dhyā tmabahirdhā kā ye yā vaddharmeṣu
dharmā nudarśī viharati | śeṣaṃ pū rvat |

tatra dhā tuprabhedaprayogaprayukta ā dikarmiko


bahirdhā pṛthivīkā ṭhinyanimittamudgrahya, tadyathā
bhū parvatatṛṇ avanaśarkarakaṭhillamaṇ imuktivaiḍ ū ryaśilā pravā lā dikebhyaścā dhyā t
maṃ kā ṭhinyamadhimucyate | bahirdhā apsvabdhā tornni(rni)mittamudgṛhya,
tadyathā nadīprasravaṇ ataḍ ā gakū pā dibhya[ḥ ], tathā mahato [a]gniska
ska[ndhasya]bdhau vā dityakiraṇ asaṃ tā pitā bhū rā viṣ ṭebhyo (Ś bh_Sh 431) [vā ]
sarvebhyaḥ | udā rā gnisaṃ pratā pitebhyo vā praśrayebhyaśca no bahirdhā
vā yuskandhā tpū rvadakṣiṇ apaś cimottarebhyo vā yubhyo yā vadvā yumaṇ ḍ alebhyaḥ |
ye deśā [astyā destā raṇ īyā ] vā yugatena sacchidrā ḥ , suś irā ḥ , sā vakā ś ā ḥ ,
tasmā dā kā śadhā tornimittamudgṛhṇ ā tyadhyā tmamabdhā tuṃ , tejo dhā tuṃ
vā yudhā tumā kā ś adhā tumadhimucyati(te) | śrutacintā dhipateyena ca parikalpitena [|]
evaṃ vijñā nadhā tornimittamudgṛhṇ ā ti | cakṣ urā dhyā tmikamā yatanamaparibhinnaṃ
ced bhavati | rū pamā bhā sagataṃ | na ca tajjo manaskā raḥ pratyupasthito bhavati | na
tajjasya cakṣurvijñā nasya prā durbhā vo bhavati | viparyayā dbhavati | evaṃ
yā vanmanodharmā nmanovijñā naṃ veditavyam |

evaṃ nimittamudgṛhyā pyeṣ ā ṃ sarveṣā ṃ vijñā nā nā masmin kā ye cā turmahā bhū tike


bījaṃ dhā turgotraṃ prakṛtirityadhimucyate | tā nyetā ni catvā ri mahā bhū tā ni
tatprathamato [a]ṅ gapratyaṃ go(gato) [a]rthaṃ vinā pyadhimucyate [|] tataḥ paścā t |
sū kṣmatarā vayava prabhedā nā dhimucyate | evaṃ
yā vadgatā yanapraviṣṭa[s]tu[ṭi]samatayā , evaṃ yā vacchanaiḥ śanaiḥ paramā ṇ uś o
[a]dhimucyate | sa
ekaikamaṃ gā vayavapramā ṇ aparamā ṇ usañcayasanniviṣṭamadhimucyate | (Ś bh_Sh
432) kaḥ punarvā daḥ sarvakā yamayaṃ (yam | ayaṃ ) dhā tuprabhedaprayuktasya
cā rthaprabhedaparyantaḥ rū piṇ ā ṃ tā baddhā tū nā mā kā śadhā toḥ punaḥ |
yatpunarasya tasmin prayoge śamathavipaś yanā bhā vanā yā ṃ
vikṣepā vikṣepaparijñā vadhā namidamasya saṃ prajanyasya smṛtisamatā yā śca [|]
yatpunaḥ saṃ veganimittaṃ , prasadanīyaṃ ca nimittaṃ sū dgṛhītaṃ
bhavatīdamasyā bhidhyā daurmanasya vinayasya, tasyaivamā tā pino viharato yā vat (d)
dvitīyaloke [a]bhidhyā daurmanasyaṃ pū rvameva samyakprayoga[sa]mā rambhakā le |
sū kṣmacittapraśrabdhirdurupalabhyā pravarttate | yā tatra śamathamvā bhā vayato,
vipaśyanā mvā prasvasthacittatā , prasvasthakā yatā | cittakā ya karmaṇ yatā | iyamatra
kā yacittapraśrabdhiḥ | tasya saiva sū kṣmā cittaikā gratā
cittakā yapraśrabdhiścā bhivara[ṃ ] nī audā rikā ṃ sū palakṣyā ṃ cittaikā gratā ṃ
kā yapraśrabdhimā vahati | yaduta hetupā raṃ paryā dā nayogena, na tasya, na
cirasyedā nīmaudā rikīcittakā yapraśrabdhiścittaikā gratā ca | sū palakṣyotpatsyatīti |
yā vadasyā pū rvanimittaṃ pū rva nirgauravapratibhā samutpadyate | na
caitadvā dhalakṣaṇ aṃ | tasyā nantarotpā dā dyatprahā ṇ arativivandhakā rī (ri)ṇ ā ṃ
kleśā nā ṃ pakṣyaṃ cittaṃ (tta)dauṣṭhulyaṃ tatprahīyate | tatpratipakṣeṇ a ca
cittakarmaṇ yatā (Ś bh_Sh 433) cittapraśrabdhirutpadyate | tasyotpā dā t
kā yapraśrabdhyutpā dā nukū lā ni vā yū rdhva [mu]ktā ni mahā bhū tā ni kā ye 'vakramanti
| teṣā mavakramaṇ ahetoryatkā yadauṣṭhulyaṃ tadvigacchati |
prahā ṇ aratiriva[daka]rakleśā pakṣyakā yapraśrabdhyā ca tatpratipakṣikayā sarvakā yaḥ
pū ryate | syā dā [............] dhyā ti |

tataḥ prathamopanipā te cittauṣṭhilyaṃ (cittadauṣṭhulyaṃ )


cittasumanaskā raprā modyasahagatā lambanasā bhirā matā ca | cittasya tasmin samaye
khyā ti | tasyordhvaṃ yo 'sau tatprathamopanipā tī praśrabdhivegaḥ | sa ś anaiḥ śanaiḥ
pariślathataro bhavati | chā yevā nugatā praśrabdhiḥ kā ye ca pravarttate | yacca
tadauddhilyaṃ (ddhatyaṃ ) cetasastadapyavahīyate | praśā ntā kā racittasā lambane
śamatho yastacca(yassa)pravarttate | tata ū rdhvamayaṃ yogī ā dikarmikaḥ
samanaskā ro bhavati | [sa]manaskā ra iti ca saṃ khyā ṃ gacchati | tatkasya hetoḥ |
rū pā rthā nurodhena samā hitabhū miko manaskā raḥ parīttastaprathamataḥ
pratilabdho bhavati | tenocyate samanaskā ra iti |

tasyā sya samanaskā rasyā dikarmikasyemā ni liṃ gā ni bhavanti | parīttamanena


rū pā vacaraṃ cittaṃ pratilabdhaṃ bhavati | parīttā
kā yapraśrabdhiścittapraśrabdhiścittaikā gratā , bhavyo bhavati pratibalaḥ |
kleśaviśodhanā lambanaḥ (Ś bh_Sh 434) prayoge 'sya, stigvā (mā )cā sya cittasantatiḥ
pravarttate | śamathopagū ḍ hā ccaritaṃ tadā nena viśodhitaṃ bhavati | sa
cedraṃ janīye viṣ aye carati, na tīvraṃ rā gaparyavasthā namutpā dayati |
alpamā trekaṇ ā varamā trakeṇ a ca | pratipakṣasanniśrayeṇ ā bhoga mā trakeṇ ā śakto
[a]tiprativiśoda(dha)yituṃ | yathā raṃ janīye evaṃ dveṣaṇ īye, mohanīye
mā nasthā nīye, vitarkasthā nīye veditavyam | niṣaṇ ṇ asya cā sya pratisaṃ layane cittaṃ
pratidadhatastvaritatvaritaṃ cittaṃ praśrabhyate || kā yaśca [|] kā yadauṣṭhulyā ni ca
nā tyarthaṃ bā dhante | na cā tyarthaṃ nivaraṇ asamudā cā ro bhavati | na
cā tyarthamutkaṇ ṭhā ratiparitamanā sahagatā [ḥ ] saṃ jñā manasikā rā ḥ samudā caranti |
vyutthitasyā pi manasa[ś] (vyutthitamanaso 'pi) carataḥ | praśrabdha(bdhi)mā trā
kā ciccitte, kā ye, (citte) cā nugatā bhavatītyevaṃ bhā gīyā ni [sa]manaskā rasya
[ā dikarmikasya] liṃ gā ni nimittā nyavadā tā ni veditavyā ni ||

| piṇ ḍ oddā nam ||

upasaṃ kramaṇ aṃ yā ca harṣaṇ ā pṛcchanaiṣ aṇ ā |


viniyogarakṣopacayaḥ prā vivekyabhavaikatā ||
ā varaṇ aśuddhayutkṛṣṭeha manaskā rasya bhā vanā ||

|| yogā cā rabhū mau śrā vakabhū misaṃ gṛhītā yā ṃ tṛtīyaṃ yogasthā naṃ samā ptam ||

(Ś bh_Sh 435)
(Ś bh_Sh 436)
(Ś bh_Sh 437)

You might also like