You are on page 1of 4

International Journal of Sanskrit Research 2019; 5(5): 83-86

ISSN: 2394-7519

सामान्यन्याया
IJSR 2019; 5(5): 83-86
© 2019 IJSR
www.anantaajournal.com
Received: 18-07-2019
Accepted: 22-08-2019
Avula Priyanka
Avula Priyanka
Junior Researcher

प्रस्तावना
EFEO, Pondicherry, India

बहवो ववद्ाांसः दुरवगाहान ् शास्ाांशान ् ववशदीकर्ुं त न्यायान ् आविर्वन्तः। यथा पूवम


व ीमाांसायाां

गडविविकान्यायप त ण वेदोऽवप अथ ववादद्ारा कष्टसाध्य-यज्ञयागावदक्रर्षत त मनिानाां
रस्कारे त प्रवृवतां
कल्पयवर्। एवां कवपञ्जलन्यायो यत्र यत्र सांख्या ववशेषर्ो नोक्ता र्त्र वत्रत्वसांख्या ग्राह्येवर् बोधयवर्।
आकाशे शब्दप्रसरणां वीचीर्रङ्गन्यायो बोधयवर्। वेदान्तशास्त्रेप्यषे ाम ् उपयोगोऽर्ीव वर्वर्।े
त वन्यायः, सांसारबन्धार् ् वववनमक्त
िाग्रत्प्रपञ्चस्य वमथ्यात्वां साधवयर् ां त शवत क्तरिर्न्यायः, रज्ज-सप वत स्य

िीवस्योर्ध्वगमनबोधनाय त पविन्यायः
पञ्जरमक्त शरीरान्तवववर्वना आत्मनः एकत्वस्थापनाय
िलचन्द्रन्यायः इत्यादयो गृह्यन्ते वेदावन्तव ः। अलङ्कारशास्त्रेऽवप के षाांवचदलङ्काराणाां न्यायमूलत्वां
त यालङ्कारे, काकर्ालीयन्यायस्समाध्यलां कारे, दण्डापूपन्यायः
ववद्यर्े। खलेकपोर्-न्यायः समच्च
काव्या-थावपत्त्यलङ्कारे इवर् एवमेव बहवो न्यायाः अलङ्कारशास्त्रे स्वीवक्रयन्ते। एवां न्यायशब्दस्य वक्तृ-
वववविर्ाथःव येन नीयर्े सः न्यायः इत्यथःव कल्पवयर् ां त शक्यर्े। वक्ततरथवा ग्रन्थ-कर्ववत वववविर्ोद्देश ां प्रवर्

पाठकान लौवककन्यायान न् र्े मत पत कतवववन्त। अर्ः लौवककन्यायाः अवप न्यायशब्द ािो ववर्महव
त वन्त।

1. अदग्धदहनन्याय
त त्य सांस्कृर्े
लोके साधारणर्या असांस्कृर् एव पदाथःव सांस्कारमहववर्। सांस्कारकद्रव्यञ्च योग्यर्ामनसृ
एव पदाथे प्रवर्वर्।े एर्र् ् साधारणलोकप्रवसद्धववषयमेव मूल र्ू ां स्वीकृ त्यायां न्यायः प्रवर्वर्।े र्त्र
दृष्टान्तत्वेनावनां स्वीकृ त्य अदग्धदहनन्याय इवर् नाम कृ र्म।् र्थावह – अवनरदग्धे काष्ठावदके एव
प्रवर्वर् े दाह्योग्यत्वार्।् दग्धे स्मी र्ू े न प्रवर्वर्,े अयोग्यत्वार्, ् एवां योग्यर्ाम ् अनसृ
त त्य कविर् ्
् स्कारववशेष ां यदा िनयवर्, र्त्रायां न्यायः प्रवर्वर्।े ाष्ये इकोऽसवणे शाकल्यस्य ह्रस्वि 1
कतत्रवचर् सां
Correspondence
Avula Priyanka
Junior Researcher
EFEO, Pondicherry, India 1
पा.सू ६.२.१२७
~ 83 ~
International Journal of Sanskrit Research

इवर् सूत्र,े र्था इको झल ् 2 इवर् सूत्र े चायां न्याय उपन्यस्तः।। ्


वसद्धावसद्धां प्रयोिनां यर् र्दधविरर्ीयम ।् 5 अधुं िरत्याः कामर्न्ते,
इकोऽसवणे इत्यावदसूत्र े ाष्ये – प्रकृ त्यान्तः पादम ् 3 इत्यर्ः अधुं नवे र् र्दधविरर्ीयम।् 6 “न चाधविरर्ीयमवत चर्म, ् न वह
त वणादेव प्रकृ वर् ावे वसद्धे वकमथि
प्रकृ त्येत्यर्े दनकष व कार इत्याशङ्क्य कतक्कतट्या एको ागः पाकाय, अपरो ागः प्रसवाय कल्प्यर्ावमवर्
स्वरसवन्धमाव वू दवर् समावहर्म।् र्दा पूवपव विणा दीर्ावणाां कल्प्यर्े 7” इवर्।
ह्रस्ववचन-सामथ्यावदवे स्वरसवन्धन व ववष्यवर्, ह्रस्वानामवप ह्रस्वाः अधविरर्ीयशब्दस्य ववग्रहसमासप्रदशवन ां िीमवभः पेवर

न प्राप्नववन्त। त
यथा न वह क्तवान प् नत क्त
वत े , न वा कृ र्श्मिःत पनः
त सूयनव ारायणशावस्-महोदय ैः स्वीये ग्रन्थे 8 एवां वनणीर्म।् अधववमव
श्मिूवण कारयवर्, यर्ः त स्तवृ िफलत्वार्, ् फला ावार् ् पनः
िे त िरर्ीवेवर् ववग्रहे अधविरर्ी इवर् इवाथे समासः समासाच्च
त रप्रवृवतः।
िे एवां त रणेऽवप।
श्मिक अथवा सामथ्यावर् ् े ज्ञाप्यर्े। अत्र समासाच्च र्वद्षयार् ् इत्यनने
र्वद्षयावदवर् सूत्रण
ोिनववशेषार्, ् वशवल्पववशेषाद्ा पनः
त प्रवृवतसम्भवेऽवप, र्था इवाथ व ववषयसवाव-वयवकार् ् इवाथे छ-ववधानार् ् समासे
त स्वत्ववचन े न
ह्रस्वाणाां पनह्रव वकवञ्चर् ् प्रयोिनवमत्यव धाय इवाथद्व यवनवावहाय िरर्ीशब्दो िरत्या अधावन्तरे नाम र्स्याः
स्ववसद्धान्तदृढीकरणाय पूवपव विणायां न्याय उदाहृर्ः। िर्नरूपेऽधावन्तरे वर्वर्।े अधवशब्दि प्रत्यासत्या िरत्या
् र्द्यथा अवनः यदा दग्धां
“अकृ र्कावर खल्ववप शास्मवनवर्”। त ाधावन्तरे वर्वर्।े अधववमव िरर्ीवेवर् ववग्रहे
एवाधावन्तरे नाम मख
र्द्दहवर् इवर्। यत्र प्रयोिनां ववद्यर्े र्त्रैव शस्प्रवृवतः। अवनरदग्धे अधविरर्ीवर् इवाथे समासोऽन ेन ैव सूत्रण
े ज्ञाप्यर्े। पूवत
े रपदयोः
दग्धयोग्ये काष्ठावदक एव प्रवर्वर्,े स्मी र्ू े र् त न प्रवर्वर्,े िरत्यधवकामना, िरत्यधावकामनयोलविणा। सामानावधकरण्येन च

दाहयोग्यत्वा ावार्।। एवां ह्रस्वाणाां त
पनह्रस्वत्ववचनम ् र्दथयव ोः अन्वयः। एवां च िरत्यधवकामना, िरत्यधावकामनासदृ-
अनथ वकमेववे र् पूवपव क्ष्यव प्रायः।। ् र्सूत्रण
रूपोऽथःव समासेन बोध्यर्े। र्स्माच्च समासार् प्रकृ े ैव इवाथे

छः। अधविरर्ी इव अधविरर्ीयम इवर्। ाष्ये अवणञोरनाषवयोः 9
2. अधविरर्ीयन्यायः इवर् सूत्रव्याख्यान े – ष्यङ आदेशत्वां वा, प्रत्ययत्वां वेवर् ववचारां
लौवककगाथावनष्पन्नोऽयां न्यायः। एकः पवण्डर्ो दवरद्रः स्वकीयाां प्रारभ्य, यवद प्रत्ययपि आिीयर्े र्वहऔ मदमेर्ये इवर् न वसध्यवर्।
व वे र् कवथर्वान ्
वृद्धाां गाां ववक्रे र्मत ापणम ् उपिगाम। मदीया गौवृद्ध मदमेर्ाः इत्यत्र उदमेर्स्य गोत्रापत्यां स्ी इत्यथे इञन्तार् ् परः
ग्राहकान।् एवां वनशम्य वृद्धायाः न कोवप ग्राहको ववर्। ष्यङ ् कृ र्े “ स्याढे र्वद्धर्े” इवर् पवां त भावेन रूपवसद्धाववप,
र्दाऽत्यन्तदुःवखनां कविदुवाच – यवत वर्गोवरत्यच्यर्ाम
त , ् र्दा मदमेर्ये इत्यत्र ढव न्नप्रत्ययपरत्वा ावेन पवां त भावो न प्राप्नोवर्।
गोववक्रयो नान्यथेवर्। पवण्डर्िोतरां ददौ – आत्मा वृद्धो न ववर्, इञन्तार् ् परस्य ष्यङो यकारः अपत्ययकारो न वर्ीवर्
वमथ्या ाषणे धमवनाशः इवर्। अर्ो वव ज्य वृद्धावप यवत वर्रपीवर् यलोपोऽवप न प्राप्नोवर्। एवां वस्थर्े प्रत्ययवादी आदेशवावदन उपवर
ावषर्वान।् एवमस्य न्यायस्योत्पवतरूह्यर्े। 4 के चन शास्कारा त
अनबन्धौ त्वया कायौ इवर् दोषमपत स्थावपर्वान।् ष्यवङत्यत्र
अममत वे न्यायम ् इत्यमदत ािह्रः। यथा स्ी न र्रुणी त
ङकाररूपानबन्धो यङिाप ् इवर् चाबथमव ावश्यकम।् षकारस्त त
शलथस्तनत्वार्, ् कृ ष्णके शत्वान्न िरर्ीवर् वक्तां त शक्यर्े र्द्र् ् सामान्यग्रहणाववर्ार्ाथःव कर्वव्यः। स्वरे दोषप्रसङ्गार् ् टापा इष्टां न

5
वध वमानः गणरत्नमहोदधौ (अध्याय-३ श्लोक १९५)
6

पर्ञ्जवलः – महा ाष्यम ४.१.७८
2
पा.सू १.२.९ 7
सायणाचायवः – सववदशवनसांग्रहे – (बौद्ध दशवन े, र्त्र च माध्यवमक बौद्धमर्े)
3
पा.सू. ६.१.११५ 8
षू णसारस्य र्त्वबोवधनी व्याख्यान े (धात्वथ ववनणवय,े कावरका १८)
4
लौवककन्यायशास्ाथ वकला 9
पा.सू ४.१.७८
~ 84 ~
International Journal of Sanskrit Research

वसध्यवर्। इञादेशो यवद ष्यवङ वक्रयर्े, र्दन्ताच्च टाप, ् र्दा र्प वणेन देववपर्ॄणाां प्रीवर्ः, वृिसेचनां चेवर् फलद्यां वसध्यवर्, र्था

वाराह्येत्याद्यदातां व ाब ् ववधेयः।
पदां स्यार्।् र्स्माद ् अन्तोदाताथि त , कलावददोषवनवृवतिेवर्
गगाववदवबदावदपाठे न ैव समदत ायस्य साधत्वां
प्रत्ययवावदमर्े र् त प्रत्ययस्वरेणान्तोदातां पदां वसध्यर्ीत्यथःव । र्दा फलद्यां सम्भववर्।
ां कस्यादेशः कवरष्यर्े, र्ेन
आदेशवादी – इञ एवाकृ र् ञकारेत्सज्ञ शब्दस्याप्यथवव र् ् वद्गर्त्वां सम्भववर्। यर्ो हेर्वोऽथ वद्यस्य,

वञर् स्वरा ्
ावार् प्रत्ययस्वरे टावप कृ र्े एकादेश उदातेनोदात इवर् प्रयोिनद्यस्य च सम्पादकाः। र्त्र आम्राि वसक्ताः वपर्रि
वाराह्यशब्दोऽन्तोदातो वर्ीवर्, वृवद्धववषये र् त ञकारस्य प्रवणर्ा इवर् प्रयोिनद्यस्योदाहरणम।् श्वेर्ो धाववर्, अलम्बसानाां

इत्सांज्ञात्वमािीयर् इवर् समाधानां ददौ। अवस्मन ् सन्द े ्


यार्ेत्यथद्व यस्योदाहरणणम।।
त ने अधविरर्ीयन्याय दृष्टान्तेन “न
प्रत्ययवादी व्यवर्रेकमख वकां िार्ीयो धाववर्? वकां वणो धावर्ीवर् पृष्टः कौशलार् ् एवां
चेदानीमधविरर्ीयां लभ्यम।् वृवद्धमवम ववष्यवर्, स्वरो नवे र्” कविदथद्व यां प्रवर्पादयवर् – श्वेर्ः, त ानावमवर्।
अलम्बस
आदेशवावदमर्े दोषमदत ाववर्वान।् यथा अधविरर्ीयस्थले त न्तरसङ्ग्रहः। श्वा इर् इवर् छेदने कः इत्यस्योतरम, ्
अत्रानमानादथाव
ववषय दे ान ् कामनावद, र्था प्रवृत्यावद वक्तां त शक्यां र्था प्रकृ र्े श्वेर् इवर् छेदने कीदृश इत्यस्योतरमवप ववर्।
कायवद्यस्य ैकवनवमतकत्वार् ् वृवद्ध वव वष्यवर्, स्वरो नवे र् वक्तां त न एवां के षाां िनपदानाां गन्ता को वा समथ व इवर् प्रश्ने उतरम ् –
शक्यर् इवर् ावः। त ानाां
अलम्बस यार्ेवर्। त ा
अलम्बस देशववशेषाः। त
बसानाां
पलालवणावनाां यार्ा प्राविमान ् अलां समथ व इवर् चाथ व द्यां
3. आम्रसेकवपर्ृर्प वणन्याय स्वीवक्रयर्े।
मानवप्रकृ र्ेरथवा लोकव्यवहारस्य वा सम्बन्ध्यां न्यायः।
साधारणर्ः मानवः एकयैव वक्रयया बहूवन फलावन प्राि ां त वाञ्छवर्। 4. कू पखानकन्याय
व न्नव न्नफलप्राप्यथुं त
पनः त
पनः वक्रयाप्रवृतौ गौरवार्, ् त त्य प्रवृतोऽयां न्यायो लोके सामान्यर्ः
मानवस्य सहिस्व ावमनसृ
समया ावादलसत्वाच्च। उत्कृ ष्टधमवफलावािौ त
स्वल्पमधमवफलमत्पन्नमप्यन त
त्पन्नकल्पां
यथा ब्रह्मयज्ञवपर्ृर्प वणावद वनत्यन ैवमवतक ववधीनामाम्रवृिमूले ववर्। यथा कू पखानकः कू पां खनन ् यद्यवप आद्राव मृदा,
करणेन, र्ेषाां सेचनां, देववपर्ॄणामवप प्रीणनां ववर्। एवां यत्रैके न ैव त पाांशवत िावकीणो
शष्क ववर् सोऽप्स त सञ्जार्ास त र्र् एव र्ां
प्रयत्नेन फलद्यमवप वसध्यवर् र्त्रायां न्यायः प्रवर्वर्।े ाष्ये 10 त
गणमासादयवर्, येन च स दोषो वनहवण्यर्े, य त न
ू सा च अभ्यदये
त थि
वकमथुं वणावनामपत देशः? वृवतसमवायाथःव , इष्टबद्ध्य व वे र् चेद ् योगो ववर्। एवां यत्र यर् ् कमव नान्तरीयककमव िन्यो यो
त शः
उदातादीनामप्यपदे कर्वव्य इत्याशङ्क्य, त शार् ्
आकृ त्यपदे ववपरीर्त्वमात्रेण कल्प्यो अवैधो दोषः स र्त्कमविन्यफलेन
वसद्धवमवर्, ृ ादीनामवप
सांवर् गगाववद-वबदावदपाठार् ् नाश्यर्े र्त्रास्य न्यायस्य प्रवृवतः।
वनवृवत वववष्यर्ीवर् समावहर्म।् त
ाष्ये वकां पनश्शब्दस्य ज्ञान े धमवः? उर् प्रयोगे? इत्याशङ्क्य यो वह
र्दा पूवपव विणा समदत ायानाां त
साधत्वसाधन ने ्
शब्दान िानावर्, अपशब्दानप्यसौ िानावर्।।
गगाववदवबदावदपाठस्साथ वक इत्याशवङ्कर्े गगाववदवबदावदपाठस्य यथ ैव शब्दज्ञान े धमवः, एवमपशब्दज्ञानप्य
े धमवः समागच्छर्ीवर्
प्रयोिनद्ैववध्यां साधवयर्मत यां न्याय उपन्यस्तः। यथा वृिमूले समावहर्म।् एवां सत्यपशब्दानाां ू स्त्वार् ् महान्तमधमुं

प्राप्नोर्ीत्याशङ्कायाां शब्दज्ञान ेन सोऽधमवः नश्यर् इवर् समाधार् ां त
10 ्
महा ाष्यम (प्रश्पशाविकम)् नमनत े ८.२.३ कू पखानकन्यायः प्रदवशवर्ः। यथा

~ 85 ~
International Journal of Sanskrit Research

कू पखनननान्तरीयकशरीरव्यापारिन्यो मृल्लेपः र्त्फलिलनाश्य प्रथममङ्बाधकर्या वश्लषः क्सो ववधीयर्े। अनन्तरमावलङ्गन े च



इवर् सामान्यर्ो दृष्टानमानार् ्इहावप यद्यपशब्दज्ञानऽे धमवः, र्थावप वश्लषः क्सो वर्ीवर् वनयमाथ वम।् योगवव ागसामथ्यावच्च वनयमेन
यस्त्वसौ शब्दज्ञान े धमवः र्ेन स च दोषो वनर्ाववनष्यर्े, ू सा
य सवावङ्गप्राविबाधः।
त न योगो
चाभ्यदये ववष्यर्ीवर् शब्द ज्ञान े एव धमव इवर्
वसद्धावन्तर्म।् उपसांहार
लौवककन्यायाः, सूक्तयः, स त ावषर्ावन, नीर्यः आ ाणकान्येर्ावन
5. कै मथ वक्यन्याय सवावण्यवप लोकोवक्तसावहत्ये प्रत्येकशाखात्वेन ववरािन्ते।
कः अथ वः यस्य र्र् ् वकमथ वकम।् र्स्य ावः कै मथ वक्यम।् यद्यप्येर्षे ाां सन्मागोपदेशावद प्रयोिनषे त साम्यां वर्वर् े र्थावप
वकमथ वकशब्देन त र्े।
विज्ञासाववषय-प्रयोिनकमच्य स्वरूपे, प्रसङ्गे, समन्वये अांशान्तरेष त च ैर्ावन परस्परां व द्यन्ते।
र्दुतर ावप्रत्ययेन विज्ञासाप्रयोिनयोः सम्बन्धो वकन्त्वेर्ावन सवावण्यवप लोकोवक्तनाम्नैव आवद्रयन्ते। एर्ेषाां सवेषाां
ववषयववषवय ावरूप उच्यर्े। यदा कस्यवचद्चनस्य, वस्तनत ो वा लिणवनरूपण-द्ारेण र्ेषाां दे मप्यत्र प्रदशववयर्मत पत क्रम्यर्े।
अज्ञार्प्रयोिनस्य प्रयोिनविज्ञासा र्दा वकमथवव मवर् प्रश्न
उत्पद्यर्े। सामान्यस्तत्र प्रयोिना ाव एव प्रयोिनाज्ञान े त
उपयक्तग्रन्थसू
ची

् पयववस्यवर्।
हेर् त वव वर्। र्था च वनष्प्रयोिनत्वम एव 1. न्यायकोशः, म. म. ीमाचायवः, वासदेत वशास्त्री अभ्यङ्कर,

एवञ्च वनष्प्रयोिनकस्य ववषयस्य प्रयोिनविज्ञासायामेषन्यायः Bhandarkar Pracyavidya Samsodhana


व वसद्धवर् वकमथ
प्रवर्वर्।े यत्र र्त्साध्यस्य अथस्य वव मवर् प्रश्नस्तस्य ैव Mandir, Poona, १९९६.

वनयमाथ वत्वां न र् त प्रयोिन े सवर्। वश्लष आवलङ्गन े 11 इवर् सूत्र े ाष्ये त ावली,
2. न्यायवसद्धान्तमक्त िीववश्वनाथपञ्चाननः, चौखम्बा

सांस्कृर् वसरीि आफीस, ् वाराणसी, १९८२.

– वश्लष धार्ोः पषावदपाठादे त
व “पषावदद्य त
र्ाद्यलृ वदर्ः परस्म ैपदेष”त
े अङ ् प्रत्यये प्रािे र्द्बाधनाय ववध्यथवव मदां सूत्रम?् अथ
इवर् सूत्रण 3. लौवककन्यायसाहस्ी, वी.के .दलाई, प्रवर् ा प्रकाशन, ् नई


े शल इगपधादवनटः
पूवण क्सः इत्यनने क्से वसद्धे वनयमाथ ववमदां वदल्ली,२०११

सूत्र ां वर्ीत्याशङ्क्य, यवद वनयमाथुं स्वीवक्रयर्े, वश्लष आवलङ्गन एव 4. लौवककन्याय शास्ाथ व कला, वेवणमाधवशास्ी, ियकृ ष्ण दास ्

क्सो यथा स्यार्।् समावश्लषर्, ् उपावश्लषवदत्यत्र सम्बन्धमात्रां पविके षन्स, ् वारणासी, १९३९.

वश्लषधात्वथ व इवर् र्त्र क्सो न स्यावदत्यव -वहर्म।् र्दा ाष्यकाराः 5. लौवककन्यायकोशः, वप.वि.लाल्ये, ारर्ीय कला प्रकाशन, ्

वश्लष आवलङ्गन े इत्येर्र् ् सूत्र ां ववध्यथमव वे ववर्। कै मथ वक्यावन्नयमो नई वदल्ली, २००६

व त्रू ण
ववर्। पूवस त वकां ववधीयर्े, वकां वा
े ैव वसद्धे, अनने पनः
प्रयोिनवमत्याशङ्कायाां वनयमो ववर्, ववधेयस्या ावे र् त वनयमो न

ववर्। पषावदपाठार् ् प्राि-अङ ् बाधनाथ वमारब्धः क्सो वववधरेव

ववर्, न वनयम इवर् समावहर्वन्तः।


नन त यदायां वनयमो न स्यार्, ् आत्मन ेपदेष्वावलङ्गन े, अनावलङ्गन े च
क्सः प्रसज्यर्े इवर् चेर्।् न। योगवव ागः कवरष्यर्े।

11
पा.सू ३.१.४६
~ 86 ~

You might also like