You are on page 1of 6

१) पूर्वपक्षमतमुत्थाप्य चार्ावकोक्तदिशा पुरुषार्थो

दिरूपणीयः।
भारतीयदर्शनसम्प्रदायेषु धर्ाश र्शकार्र्ोक्षा इतत चत्वारः पुरुषार्ाश ः
प्रतसद्धा एव। तत्र चावाश कं व्यततररच्य अन्येषु सवेषु दर्शनसम्प्रदायेषु
धर्ाश र्शकार्र्ोक्षाख्येषु चतुतवशधपुरुषार्े षु र्ोक्ष एव परर्पुरुषार्श रूपेण सववः
दर्शनसम्प्रदायः स्वीकृतः। तेषां नये “ि च पुिरार्तवते” इत्यातद-श्रुत्या तस्यव
र्ोक्षस्य तनत्यत्वर्वगम्यते; इतरे षां धर्ाश दीनां त्रयाणां प्रत्यक्षे ण “तद्यर्थेह
कमवदचतो लोकः क्षीयते एर्मेकमुत्र पुण्यदचतो लोकः क्षीयते” इत्यातद-
श्रुत्या च अतनत्यत्वर्् अवगम्यते।
चावाश कः एतत्तु न स्वीकृतर््। तेषां नये दे होच्छे दे न र्ोक्षप्राप्तः भवतत।
चावाश कर्ते चतन्यतवतर्ष्टदे ह एव आत्मा। दे हाततररक्त आत्मतन
प्रर्ाणाभावात्। प्रत्यक्षकप्रर्ाणवातदतयानुर्ानादे रनङ्गीकारे ण
प्रार्ाण्याभावात् चावाश काः च दे हाततररक्तात्मा न स्वीकरोप्ि। तेषां नये तु
पृतर्व्यातदभ्यः भू तचतुष्टयेभ्यः एव दे हाकारपररणतेभ्यः तकण्वातदभ्यो
र्दर्प्क्तवत् चतन्यर्ुपजायते। तेषु च तवनष्टेषु सत्सु स्वयं तवनश्यतीतत।
दे हनार्े आत्मनोऽतप नार् इत्येवार्यः। एवं चावाश कः आत्मनो जन्मािरं न
स्वीकृतं प्रत्यक्षकप्रर्ाणवातदतया तत्र प्रार्ाण्याभावात्। तदु क्तर्् –
“यार्ज्जीर्ेत् सुखं जीर्ेन्नास्ति मृ त्योरगोचरः।
भस्मीभूतस्य िे हस्य पुिरागमणं कुतः।।”
अतः चावाश कर्ते कार् एव परर्पुरुषार्श ः। अर्श स्तु तस्यव कार्स्य
साधनतया पुरुषार्श रूपेण स्वीकृतः सवशदर्शनसंग्रहकारे ण र्ाधवाचायशण। तत्र
पुरुषार्श तनरूपणावसरे ग्रन्थकारे ण उक्तर्् –
“अङ्गिादलङ्गिाज्जन्यसुखमेर् पुमर्थवता।
कण्टकादिव्यर्थाजन्यं िु ःखं दिरय उच्यते।।” इतत।
एतत्तु पुवशपक्षः न स्वीकृतर््। तेषां नये तु दु ःखतभन्नतया सुखस्य
अप्स्तत्वं नास्त्येव। काङ् प्खतसुखेन सह सवशदव अकाङ् प्खतदु ःखागर्नं
दृश्यते। र्ोक्षे तु लेर्र्ात्रं दु ःखर्तप नास्त्येव। अतः र्ोक्ष एव परर्पुरुषार्श ः,
न तु सुखर्ेव दु ःखसंप्िष्टत्वात् इतत पूवशपक्षस्यार्यः।

1
तत्र पूवशपक्षाणार्् एतच्छङ्कातनराकरणप्रसङ्गे र्ाधवाचायेण उक्तर्् –
“न चास्य दु ःखसंतभन्नतया पुरुषार्श त्वर्ेव नास्तीतत र्िव्यर््, अवजशणीयतया
प्रातस्य दु ःखस्य पररहारे ण सुखर्ात्रस्यव भोक्तव्यत्वात्।” अत्र
उदाहरणरूपेण ग्रन्थकारे णोक्तं यर्ा – “र्त्स्यार्ी सर्ल्कान् सकण्टकान्
र्त्स्यानुपादत्ते स यावदादे यं तावदादाय तनवतशते। यर्ा वा धान्यार्ी
सपलालातन धान्यान्याहरतत स यावदादे यं तावदादाय तनवतशते। तस्मात्
दु ःखभयात् अनुकूलवेदनीयं सुखं त्यक्तुर्ुतचतर््। न तह र्ृगाः सिीतत र्ालयो
नोप्यिे। न तह तभक्षु काः सिीतत स्र्ाल्यो नातधश्रीयिे। यतद कतित् भीरुर्द्शष्टं
सुखं त्यजेत् ततहश स पर्ुवन्मूखो भवेत्। तदु क्तर्् –
“त्याज्यं सुखं दर्षयसंगमाजन्म पुंसां
िु ःखोपसृष्टदमदत मुखवदर्चारणैषा।
व्रीहीदिहासदत दसतोत्तमतण्डु लाट्याि्
को िाम भोिुषकणोपदहतास्तितार्थी।।” इतत।
इत्येवं प्रकारे ण चावाश कसम्मतः पुरुषार्श ः र्ाधवाचायेण तदीये सवशदर्शनसंग्रहे
आलोतचतः इतत र्र््।

२) आस्तिकसम्प्रिायस्य मतान्युस्तिख्य चार्ावकसम्मतो


भूतात्मर्ािः िे हात्मर्ािः
च स्पष्टीकरणीयः।
भारतीयदर्शनसम्प्रदायेषु लोकायततकाः चावाश काः
नाप्स्तकतर्रोर्तणरूपेण प्रतसद्धाः। चावाश कस्तु प्रत्यक्षप्रर्ाणं व्यततररच्य
अनुर्ानादीनार्् अन्यप्रर्ाणानां प्रार्ाण्यं नाङ्गीकृतर््। अतः
प्रत्यक्षकप्रर्ाणवातदतया तः पृतर्व्यतेजोवायवः इत्यतेषां भू तचतुष्टयाणां
तत्त्वरूपेण प्रार्ाण्यं स्वीकृतर््। तेषां नये तु रूपवत्त्वे स्पर्शवत्त्वे च सतत प्रत्यक्षं
भवतत। पृतर्व्यतेजसां रूपवत्त्वात् स्पर्शवत्त्वाच्च प्रत्यक्षं भवतत। वायोस्तु
रूपाभावेऽतप स्पर्शवत्त्वात् प्रत्यक्षतर्तत। आकार्स्य तु रूपस्पर्ाश भावात्
प्रत्यक्षं नाङ्गीकृतं चावाश कः। अतः चावाश कः पृतर्व्यतेजोवायवः इतत भू तचतुष्टयं
स्वीकृतर््। अतः उक्तं बाहश स्पत्यसूत्रे –

1
“पृदर्थव्याप्तेजो र्ायुररदत तत्त्वादि।” इतत।
तकञ्च चावाश कषष्टौ अतप उक्तर्् –
“अत्र चत्वारर भूतादि भूदमर्ावय्र्िलादिलाः।” इतत।
चावाश कर्ते पृतर्व्यातदभ्यः भू तचतुष्टयेभ्यः एव दे हाकारपररणतेभ्यः
तकण्वातदभ्यो र्दर्प्क्तवत् चतन्यर्ुपजायते तेषु तवनष्टेषु च सत्सु स्वयं
तवनश्यतत। पृतर्व्यादौ तु पृर्क पृर्क् रूपेण चतन्यं नास्त्येव। परिु
भू तचतुष्टयसर्न्वयात् तेभ्यः दे हाकारे पररणते सतत चतन्यं उपजायते। तदु क्तं
वाहश स्पत्यसूत्रे – “तेभ्यश्चैतन्यम्” इतत। वौद्धकर्लर्ीलस्य पतिकायाः ज्ञायते
यत् बाहश स्पत्यसूत्रस्य केनातप वृतत्तकारे ण भू तचतुष्टयेभ्यः
चतन्यस्यातभव्यप्क्तभश वतीत्युक्तर््। अतः दे हाकारपररणतेभ्यो भू तेभ्यो एव
चतन्यं जायते। तेषु तवनष्टेषु च चतन्यर्तप तवनश्यतत। वृहरारण्यकोपतनषतद
अतप उच्यते – “दर्ज्ञािघि एर्ैतेभ्यो भूतेभ्यः समुथ्र्थाय
तान्येर्ािुदर्िश्यदत।” (र्ृ. उ. १/४/१२) इतत। अतः चेतन्यतवतर्ष्ट दे ह एव
आत्मा। दे हाततररक्तात्मतन प्रर्ाणाभावात् इतत एतत् चावाश कर्तं भूतात्मवादं
दे हात्मवादं वेतत उच्यते।
पूवशपतक्षतभस्तु चावाश कसम्मतं दे हात्मवादं न स्वीकृतर््।
दे हात्मवादस्वीकारे वयोभे दात् र्रीरभे देऽतप ‘योऽहं बाल्ये दपतरार्न्वभर्ं
स एर् स्र्थादर्रे प्रणप्तृि् अिुभर्ादम’ इतत अतभन्नात्मानुभवो यः तसद्धो न
सोऽतप प्रसज्येत। तकञ्च स्वप्नजागत् कातलकर्रीरयोभे दे सत्त्वे ऽतप
अतभन्नात्मानुभवो यः तसद्धो न सोऽतप प्रसज्येत। पुनः वास्तवर्रीर-
योगव्याघ्रातदर्रीरयोः भे दे सत्त्वे ऽतप अतभन्नात्मानुभवो न भवत्येव। अतः
दे हात्मवादं न स्वीकृततर्तत पूवशपक्षस्यार्यः।
चावाश कस्तु पूवशपक्षर्ततनराकरणप्रसङ्गे उक्तं यत् – ‘कृशोऽहं
स्र्थूलोऽहं गच्छादम’ इत्यादौ दे हधर्शसार्ानातधकरण्यदर्शनात्
दे हालम्वनोऽयर्् अहं कारः। तत्र दे हस्य एव स्र्ौल्यातदधर्ं लक्षीतियते, न तु
आत्मनः। तेन स्र्ौल्यातदधर्शतवतर्ष्टदे हेन सह आत्मनः अभे दप्रत्यक्षात्
चतन्यतवतर्ष्टदे ह एव आत्मा। तकञ्च ‘मम शरीरम्’ इत्यत्र र्रीरे ण सह
भे दप्रत्यक्षर्् इतत आर्ङ्कायार्् उच्यते यत् राहः र्स्तकसवशस्य सत्त्वादतप यर्ा

1
‘राहोः दशरः’ इतत प्रयोग भवतत तर्व ‘मम दशरः’ इत्यत्रातप ऊपचाररकः
प्रयोगो भवतत। तदु क्तं र्ाधवाचायेण –
“मम शरीरदमदत व्यर्हारो राहोः दशरः इत्यादिर्िौपचाररकः।”
तकञ्च चावाश कषष्टौ अतप उक्तर्् –
“अहं स्र्थूलः कृशोऽस्मीदत सामािादिकरण्यतः।।
िे हः स्र्थौल्यादियोगाच्च स एर्ात्मा ि चापरः।
मम िे होऽयदमत्युस्तक्तः संभर्ेिौपचाररकी।।”
अतः चतन्यतवतर्ष्टदे ह एव आत्मा। तप्स्मन् तु दे हे तवनष्टे एव आत्मनः
अतप तवनार् भवतत। दे होच्छे दे एव र्ोक्ष इतत चावाश कस्यार्यः। अतः उक्तं
र्ाधवाचायेण – ‘कण्टकादिजन्यं िु ःखमेर् िरकं लोकदसद्धो राजा
परमेश्वरः िे होच्छे िो मोक्षः।’
पररर्ेषे उपसंहाररूपेणोक्तं चावाश केण –
“यार्ज्जीर्ेत् सुखं जीर्ेत् ऋणं कृत्वा घृतं दपर्ेत्।
भस्मीभूतस्य िे हस्य पुिरागमणं कुतः।।” इतत।
इत्येवं प्रकारे ण चावाश केण दे हात्मवादं स्वीकृतर्् इतत र्र््।

३)चार्ावकोक्तदिशा दिरिां र्ेिप्रामाण्यम्।


भारतीयदर्शनसम्प्रदायेषु केवलं चावाश करे व वेदप्रार्ाण्यर््
अस्वीकृतर््। एतस्मात् कारणात् चावाश कसम्प्रदायः एव ‘नाप्स्तकतर्रोर्तण’
इत्याख्यायते।
चावाश कनये तु केवलं प्रत्यक्षर्ेव प्रर्ाणर््। अतः अनुर्ानादीनां प्रर्ाणानां
प्रार्ाण्यं तः नाङ्गीकृतर््। प्रत्यक्षाततररक्तानु ऐतहकसुखभोग एव
पुरुषार्श रूपेण तः स्वीकृतः। अतीप्ियत्वात् स्वगाश तदपरलौतककर्र्ं चावाश कः
तनराकृतर््।
पूवशपक्षस्तु एतन्न स्वीकृतर््। स्वगाश तद परलौतककार्े तनराकृते सतत
‘स्वगश कार्ो यजेत’ इत्यातदवेदवाक्यातदनां आनर्थ्शकं स्यात्। तकञ्च दृश्यते तह
लोके यज्ञादीनां वाहल्यर््। परलौतककसुखाभावे
वहतवत्तव्ययर्रीरायाससाद्धे अतिहोत्रादौ तवद्यावृद्धाः न प्रवततशष्यिे। अतः

1
अपौरुषेयत्वात् आतवाक्यरूपेण वेदप्रार्ाण्यर्् अवश्यस्वीकायशर्् इतत
पूवशपक्षस्यार्यः।
चावाश कास्तु वेदानां प्रार्ाण्यं तनराकुवशप्ि। ते वदप्ि यत् वेदानां
तवरोतधवचः प्रकार्नकाररत्वात् तनरर्श कर्व्दप्रयोगकाररत्वात्
अप्रत्यक्षपदार्श तवषयककल्पनाकाररत्वात् च ते प्रर्ाणातन भतवतुं नाहश तत।
वेदाः यज्ञेषु घृण्यातन कर्ाश तण अनुष्ठातुर्् उपतदर्प्ि। ते जभश री-तुर्शरी
प्रभृ तातन तनरर्श कातन पदातन प्रयु ज्यिे। र्ां सभक्षणं च यागे षु तवतधत्वे न
प्रततपादयप्ि। तस्मात् वेदा न स्वीकायाश ः, तेषां कताश रः सप्ि धूताश भण्डा
तनर्ाचराि –
“त्रयो र्ेिस्य कतावरो भण्डिूतवदिशाचराः।
जभवरीतुर्वरीत्यादि पस्तण्डतािां र्चः स्मृतम्।।”
अतप च अनृतव्याख्यातपुनरुक्तदोषदू तषतत्वात् चावाश कनये तु
वेदवाक्यर्् अनृतर््। वेदतवतहते पुत्रेतष्टयागे कृतेऽतप यतद पुत्रलाभो न भवेत्
ततहश वेदवचनं तर्र्थ्ारूपेण पररगतणतं स्यात्। अतः अनातत्वात् वेदप्रार्ाण्यं
न स्वीकायशर्् इतत चावाश काः। अतः तवरुद्धार्श कवेदवचनं न प्रर्ाणर्ीयते। पुनः
वेदवचनं पु नरुक्तदोषदु हशर््। ततत्तरीयसंतहतोक्तः कान्वदर्सातर्धेनीर्द्रोणां
प्रर्र्ं तर्ा अप्िर्ं र्न्त्रस्य वारत्रयोच्चारणतवतधः दृश्यते। अतः
पुनरुक्तवेदवचनं न प्रणतर्तत चावाश कर्तर््। ननु वेदतवतहतातिहोत्रातदवाक्यं
प्रर्ाणर्् अपरं च अप्रर्ाणतर्तत चेत् इत्याकां क्षायार्् उच्यते यत् वेदस्य
एकभागसार्शकत्वे च अपरभागस्य च तनरर्श कत्वे अद्धश जयतीन्यायो सर्ग्रस्य
वेदस्यव तनरार्श क्यं स्यात्। अतः एवं वेदवचनर््
अनृतव्याख्यातपुनरुक्तदोषदु ष्टत्वात् न प्रर्ाणतर्तत चावाश कस्यार्यः।
तकञ्च र्ीर्ां सकः वेदस्य ज्ञानकाण्डस्य तर्ा वेदाप्िकि वेदस्य
कर्शकाणडस्य प्रार्ाण्यं खण्डीकृतर््। एवं परस्परर्तप्रतततक्षतत्वेन सर्ग्रस्य
वेदस्य एव प्रार्ाण्यर्् अङ्कीकृतर््। अतः वेदस्य प्रार्ाण्यं चावाश कः न
स्वीकृतर््।

1
पुनः वेदवाक्यप्रार्ाण्ये सतत कर्ं लोके वहतवत्तव्ययर्रीरायाससाध्य-
अतिहोत्रातदयागः प्रवततशष्यते इतत पूवशपक्षस्याक्षे पः। अतः न वेदवचनर््
अप्रर्ाणतर्तत युक्तर्् ।
चावाश कस्तु एतन्न स्वीकृतर््। तेषां नये धूतशब्राह्मणरे व अर्श तलप्साचररतार्ं
अतिहोत्रातदयज्ञं प्रचतलतर््। तदु क्तं बाहश स्पत्यसूत्रे –
“अदिहोत्रं त्रयो र्ेिास्तििण्डं भस्मगुन्ठिम्।
र्ुस्तद्धपौरुषहीिािां जीदर्केदत र्ृहस्पदतः।।”
र्ाधवाचायेणातप तदीये सवशदर्शनसंग्रहे उक्तर्् – “त्रय्या
धूतशप्रलापर्ात्रत्वेनातिहोत्रादे जीतवकार्ात्रप्रयोजनत्वात् ” इतत।
इत्यनेन प्रकारे ण प्रतक्षप्रर्ाणवातदतया वेदप्रार्ाण्यर्् अस्वीकृतर्् इतत र्र््।

You might also like